B0102030304okkantasaṃyuttaṃ(沉溺相應經)c3.5s

  1. Okkantasaṃyuttaṃ

  2. Cakkhusuttaṃ

  3. Sāvatthinidānaṃ . 『『Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā aniccā vipariṇāmī aññathābhāvī [vipariṇāminī aññathābhāvinī (?)]; kāyo anicco vipariṇāmī aññathābhāvī; mano anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati – ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca [abhabbova (sī. syā. kaṃ.)] tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』』.

『『Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – 『dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – 『sotāpanno avinipātadhammo niyato sambodhiparāyano』』』ti. Paṭhamaṃ.

  1. Rūpasuttaṃ

  2. Sāvatthinidānaṃ. 『『Rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino; saddā aniccā vipariṇāmino aññathābhāvino; gandhā aniccā vipariṇāmino aññathābhāvino ; rasā aniccā vipariṇāmino aññathābhāvino; phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino; dhammā aniccā vipariṇāmino aññathābhāvino. Yo , bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』』.

『『Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – 『dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – 『sotāpanno avinipātadhammo niyato sambodhiparāyano』』』ti. Dutiyaṃ.

  1. Viññāṇasuttaṃ

  2. Sāvatthinidānaṃ. 『『Cakkhuviññāṇaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yo bhikkhave…pe… sambodhiparāyano』』ti. Tatiyaṃ.

  3. Samphassasuttaṃ

  4. Sāvatthinidānaṃ. 『『Cakkhusamphasso, bhikkhave, anicco vipariṇāmī aññathābhāvī ; sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Catutthaṃ.

  5. Samphassajāsuttaṃ

  6. Sāvatthinidānaṃ . 『『Cakkhusamphassajā, bhikkhave, vedanā aniccā vipariṇāmī aññathābhāvī; sotasamphassajā vedanā…pe… ghānasamphassajā vedanā…pe… jivhāsamphassajā vedanā…pe… kāyasamphassajā vedanā…pe… manosamphassajā vedanā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Pañcamaṃ.

  7. Rūpasaññāsuttaṃ

  8. Sāvatthinidānaṃ . 『『Rūpasaññā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Chaṭṭhaṃ.

  9. Rūpasañcetanāsuttaṃ

入流相應 1. 眼經 舍衛城緣起。"諸比丘,眼是無常的、變化的、異變的;耳是無常的、變化的、異變的;鼻是無常的、變化的、異變的;舌是無常的、變化的、異變的;身是無常的、變化的、異變的;意是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為隨信行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終。" "諸比丘,若有人以智慧如是審察、接受這些法,此人稱為隨法行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終。諸比丘,若有人如是了知、如是見到這些法,此人稱為預流者,必定不墮惡趣,決定趣向正覺。"第一。 2. 色經 舍衛城緣起。"諸比丘,色是無常的、變化的、異變的;聲是無常的、變化的、異變的;香是無常的、變化的、異變的;味是無常的、變化的、異變的;觸是無常的、變化的、異變的;法是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為隨信行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終。" "諸比丘,若有人以智慧如是審察、接受這些法,此人稱為隨法行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終。諸比丘,若有人如是了知、如是見到這些法,此人稱為預流者,必定不墮惡趣,決定趣向正覺。"第二。 3. 識經 舍衛城緣起。"諸比丘,眼識是無常的、變化的、異變的;耳識...鼻識...舌識...身識...意識是無常的、變化的、異變的。諸比丘,若有人...(中略)...決定趣向正覺。"第三。 4. 觸經 舍衛城緣起。"諸比丘,眼觸是無常的、變化的、異變的;耳觸...鼻觸...舌觸...身觸...意觸是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第四。 5. 觸生經 舍衛城緣起。"諸比丘,眼觸所生受是無常的、變化的、異變的;耳觸所生受...(中略)...鼻觸所生受...(中略)...舌觸所生受...(中略)...身觸所生受...(中略)...意觸所生受是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第五。 6. 色想經 舍衛城緣起。"諸比丘,色想是無常的、變化的、異變的;聲想...香想...味想...觸想...法想是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第六。 7. 色思經

  1. Sāvatthinidānaṃ. 『『Rūpasañcetanā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Sattamaṃ.

  2. Rūpataṇhāsuttaṃ

  3. Sāvatthinidānaṃ . 『『Rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā aniccā vipariṇāmī aññathābhāvī . Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Aṭṭhamaṃ.

  4. Pathavīdhātusuttaṃ

  5. Sāvatthinidānaṃ. 『『Pathavīdhātu, bhikkhave, aniccā vipariṇāmī aññathābhāvī; āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu aniccā vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati 『saddhānusārī…pe… sambodhiparāyano』』』ti. Navamaṃ.

  6. Khandhasuttaṃ

舍衛城緣起。"諸比丘,色思是無常的、變化的、異變的;聲思...香思...味思...觸思...法思是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第七。 8. 色愛經 舍衛城緣起。"諸比丘,色愛是無常的、變化的、異變的;聲愛...香愛...味愛...觸愛...法愛是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第八。 9. 地界經 舍衛城緣起。"諸比丘,地界是無常的、變化的、異變的;水界...火界...風界...空界...識界是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為'隨信行者...(中略)...決定趣向正覺'。"第九。 10. 蘊經

  1. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; vedanā aniccā vipariṇāmī aññathābhāvī; saññā… saṅkhārā aniccā vipariṇāmino aññathābhāvino; viññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ , sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』』.

『『Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – 『dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti』. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – 『sotāpanno avinipātadhammo niyato sambodhiparāyano』』』ti. Dasamaṃ.

Okkantasaṃyuttaṃ [okkantikasaṃyuttaṃ (pī. ka.)] samattaṃ.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;

Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.

舍衛城緣起。"諸比丘,色是無常的、變化的、異變的;受是無常的、變化的、異變的;想...行是無常的、變化的、異變的;識是無常的、變化的、異變的。諸比丘,若有人如此信仰、確信這些法,此人稱為隨信行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終。" "諸比丘,若有人以智慧如是審察、接受這些法,此人稱為'隨法行者,已入正性決定,已入善士地,已超凡夫地;不可能造作會導致投生地獄、畜生道或餓鬼界的業;在證得預流果之前不可能命終'。諸比丘,若有人如是了知、如是見到這些法,此人稱為'預流者,必定不墮惡趣,決定趣向正覺'。"第十。 入流相應完。 其摘要: 眼與色及識,觸與受, 想與思及愛,界與蘊共十。