B0102040111adhammavaggo(非法品)

  1. Adhammavaggo

  2. 『『Ye te, bhikkhave, bhikkhū adhammaṃ adhammoti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti [thapentīti (ka.)]. Paṭhamaṃ.

  3. 『『Ye te, bhikkhave, bhikkhū dhammaṃ dhammoti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti. Dutiyaṃ.

142-

  1. 非法品
  2. "諸比丘,那些將非法說成非法的比丘們,諸比丘,那些比丘們是爲了多數人的利益而行道,爲了多數人的安樂,爲了許多人的利益、福祉和快樂,爲了天神和人類。諸比丘,那些比丘們也積累了許多功德,他們在維護這正法。"第一。
  3. "諸比丘,那些將法說成法的比丘們,諸比丘,那些比丘們是爲了多數人的利益而行道,爲了多數人的安樂,爲了許多人的利益、福祉和快樂,爲了天神和人類。諸比丘,那些比丘們也積累了許多功德,他們在維護這正法。"第二。 142-

  4. 『『Ye te, bhikkhave, bhikkhū avinayaṃ avinayoti dīpenti…pe… vinayaṃ vinayoti dīpenti…pe… abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti…pe… bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti…pe… anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti…pe… āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti…pe… apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti…pe… paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti. Dasamaṃ.

Adhammavaggo ekādasamo.

  1. "諸比丘,那些比丘宣稱非律為非律……宣稱律為律……宣稱如來未說未講的為如來未說未講的……宣稱如來已說已講的為如來已說已講的……宣稱如來未行的為如來未行的……宣稱如來已行的為如來已行的……宣稱如來未制定的為如來未制定的……宣稱如來已制定的為如來已制定的,諸比丘,這些比丘是爲了多數人的利益而實踐,爲了多數人的安樂,爲了許多人的利益、福祉和快樂,爲了天神和人類。諸比丘,這些比丘積累了大量功德,他們使這正法長存。"第十。 非法品第十一。