B0102041013(3)parisuddhavaggo(純潔品)
(13) 3. Parisuddhavaggo
-
Paṭhamasuttaṃ
-
『『Dasayime , bhikkhave, dhammā parisuddhā pariyodātā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho, bhikkhave, dasa dhammā parisuddhā pariyodātā, nāññatra sugatavinayā』』ti. Paṭhamaṃ.
-
Dutiyasuttaṃ
-
『『Dasayime, bhikkhave, dhammā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā anuppannā uppajjanti, nāññatra sugatavinayā』』ti. Dutiyaṃ.
-
Tatiyasuttaṃ
-
『『Dasayime , bhikkhave, dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho , bhikkhave, dasa dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā』』ti. Tatiyaṃ.
-
Catutthasuttaṃ
-
『『Dasayime, bhikkhave, dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā』』ti. Catutthaṃ.
-
Pañcamasuttaṃ
-
『『Dasayime, bhikkhave, dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā』』ti. Pañcamaṃ.
-
Chaṭṭhasuttaṃ
-
『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā』』ti. Chaṭṭhaṃ.
-
Sattamasuttaṃ
-
『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā』』ti. Sattamaṃ.
-
Aṭṭhamasuttaṃ
-
『『Dasayime , bhikkhave, dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā』』ti. Aṭṭhamaṃ.
-
Navamasuttaṃ
-
『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā』』ti. Navamaṃ.
-
Dasamasuttaṃ
-
『『Dasayime , bhikkhave, micchattā. Katame dasa? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti – ime kho, bhikkhave, dasa micchattā』』ti. Dasamaṃ.
-
Ekādasamasuttaṃ
我來將這段經文翻譯成簡體中文。 (13) 3. 清凈品 1. 第一經 123. "諸比丘,這十法清凈光明,唯在善逝教法中可得。何為十?正見、正思維、正語、正業、正命、正精進、正念、正定、正智、正解脫——諸比丘,這十法清凈光明,唯在善逝教法中可得。"第一。 2. 第二經 124. "諸比丘,這十法未生而生起,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法未生而生起,唯在善逝教法中可得。"第二。 3. 第三經 125. "諸比丘,這十法有大果報、大功德,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法有大果報、大功德,唯在善逝教法中可得。"第三。 4. 第四經 126. "諸比丘,這十法以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。"第四。 5. 第五經 127. "諸比丘,這十法導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。"第五。 6. 第六經 128. "諸比丘,這十法若修習、多修習,未生則生起,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,未生則生起,唯在善逝教法中可得。"第六。 7. 第七經 129. "諸比丘,這十法若修習、多修習,有大果報、大功德,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,有大果報、大功德,唯在善逝教法中可得。"第七。 8. 第八經 130. "諸比丘,這十法若修習、多修習,以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。"第八。 9. 第九經 131. "諸比丘,這十法若修習、多修習,導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。"第九。 10. 第十經 132. "諸比丘,這是十邪。何為十?邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫——諸比丘,這是十邪。"第十。 11. 第十一經
- 『『Dasayime, bhikkhave, sammattā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho , bhikkhave, dasa sammattā』』ti. Ekādasamaṃ.
Parisuddhavaggo tatiyo.
- "諸比丘,這是十正。何為十?正見、正思維、正語、正業、正命、正精進、正念、正定、正智、正解脫——諸比丘,這是十正。"第十一。 清凈品第三終。