B0102041013(3)parisuddhavaggo(純潔品)

(13) 3. Parisuddhavaggo

  1. Paṭhamasuttaṃ

  2. 『『Dasayime , bhikkhave, dhammā parisuddhā pariyodātā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho, bhikkhave, dasa dhammā parisuddhā pariyodātā, nāññatra sugatavinayā』』ti. Paṭhamaṃ.

  3. Dutiyasuttaṃ

  4. 『『Dasayime, bhikkhave, dhammā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā anuppannā uppajjanti, nāññatra sugatavinayā』』ti. Dutiyaṃ.

  5. Tatiyasuttaṃ

  6. 『『Dasayime , bhikkhave, dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho , bhikkhave, dasa dhammā mahapphalā mahānisaṃsā, nāññatra sugatavinayā』』ti. Tatiyaṃ.

  7. Catutthasuttaṃ

  8. 『『Dasayime, bhikkhave, dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā』』ti. Catutthaṃ.

  9. Pañcamasuttaṃ

  10. 『『Dasayime, bhikkhave, dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā』』ti. Pañcamaṃ.

  11. Chaṭṭhasuttaṃ

  12. 『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā』』ti. Chaṭṭhaṃ.

  13. Sattamasuttaṃ

  14. 『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayā』』ti. Sattamaṃ.

  15. Aṭṭhamasuttaṃ

  16. 『『Dasayime , bhikkhave, dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā』』ti. Aṭṭhamaṃ.

  17. Navamasuttaṃ

  18. 『『Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā』』ti. Navamaṃ.

  19. Dasamasuttaṃ

  20. 『『Dasayime , bhikkhave, micchattā. Katame dasa? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti – ime kho, bhikkhave, dasa micchattā』』ti. Dasamaṃ.

  21. Ekādasamasuttaṃ

我來將這段經文翻譯成簡體中文。 (13) 3. 清凈品 1. 第一經 123. "諸比丘,這十法清凈光明,唯在善逝教法中可得。何為十?正見、正思維、正語、正業、正命、正精進、正念、正定、正智、正解脫——諸比丘,這十法清凈光明,唯在善逝教法中可得。"第一。 2. 第二經 124. "諸比丘,這十法未生而生起,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法未生而生起,唯在善逝教法中可得。"第二。 3. 第三經 125. "諸比丘,這十法有大果報、大功德,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法有大果報、大功德,唯在善逝教法中可得。"第三。 4. 第四經 126. "諸比丘,這十法以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。"第四。 5. 第五經 127. "諸比丘,這十法導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。"第五。 6. 第六經 128. "諸比丘,這十法若修習、多修習,未生則生起,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,未生則生起,唯在善逝教法中可得。"第六。 7. 第七經 129. "諸比丘,這十法若修習、多修習,有大果報、大功德,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,有大果報、大功德,唯在善逝教法中可得。"第七。 8. 第八經 130. "諸比丘,這十法若修習、多修習,以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,以調伏貪慾為終、以調伏嗔恚為終、以調伏愚癡為終,唯在善逝教法中可得。"第八。 9. 第九經 131. "諸比丘,這十法若修習、多修習,導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。何為十?正見⋯⋯乃至⋯⋯正解脫——諸比丘,這十法若修習、多修習,導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃,唯在善逝教法中可得。"第九。 10. 第十經 132. "諸比丘,這是十邪。何為十?邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫——諸比丘,這是十邪。"第十。 11. 第十一經

  1. 『『Dasayime, bhikkhave, sammattā. Katame dasa? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ime kho , bhikkhave, dasa sammattā』』ti. Ekādasamaṃ.

Parisuddhavaggo tatiyo.

  1. "諸比丘,這是十正。何為十?正見、正思維、正語、正業、正命、正精進、正念、正定、正智、正解脫——諸比丘,這是十正。"第十一。 清凈品第三終。