B020201Dīghanikāya (aṭṭhakathā)(《長部經》註釋)

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Sīlakkhandhavaggaṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhadhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanā bhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathā bhāsitaṃ atthaṃ』』.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ atthanti.

Nidānakathā

Tattha dīghāgamo nāma sīlakkhandhavaggo, mahāvaggo, pāthikavaggoti vaggato tivaggo hoti; suttato catuttiṃsasuttasaṅgaho. Tassa vaggesu sīlakkhandhavaggo ādi, suttesu brahmajālaṃ. Brahmajālassāpi 『『evaṃ me suta』』ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi.

Paṭhamamahāsaṅgītikathā

Paṭhamamahāsaṅgīti nāma cesā kiñcāpi vinayapiṭake tantimārūḷhā, nidānakosallatthaṃ pana idhāpi evaṃ veditabbā. Dhammacakkappavattanañhi ādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce, kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare visākhapuṇṇamadivase paccūsasamaye anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe, bhagavato dhātubhājanadivase sannipatitānaṃ sattannaṃ bhikkhusatasahassānaṃ saṅghatthero āyasmā mahākassapo sattāhaparinibbute bhagavati subhaddena vuḍḍhapabbajitena – 『『alaṃ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca homa – 『idaṃ vo kappati, idaṃ vo na kappatī』ti, idāni pana mayaṃ yaṃ icchissāma, taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā』』ti (cūḷava. 437) vuttavacanamanussaranto, īdisassa ca saṅghasannipātassa puna dullabhabhāvaṃ maññamāno, 『『ṭhānaṃ kho panetaṃ vijjati, yaṃ pāpabhikkhū 『atītasatthukaṃ pāvacana』nti maññamānā pakkhaṃ labhitvā nacirasseva saddhammaṃ antaradhāpeyyuṃ, yāva ca dhammavinayo tiṭṭhati, tāva anatītasatthukameva pāvacanaṃ hoti. Vuttañhetaṃ bhagavatā –

『Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』ti (dī. ni. 2.216).

『Yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ, yathayidaṃ sāsanaṃ addhaniyaṃ assa ciraṭṭhitikaṃ』.

Yañcāhaṃ bhagavatā –

『Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānī』ti (saṃ. ni. 2.154) vatvā cīvare sādhāraṇaparibhogena.

『Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; kassapopi, bhikkhave, yāvadeva, ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī』ti (saṃ. ni. 2.152).

Evamādinā nayena navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanena ca anuggahito, tathā ākāse pāṇiṃ cāletvā alaggacittatāya ceva candopamapaṭipadāya ca pasaṃsito, tassa kimaññaṃ āṇaṇyaṃ bhavissati. Nanu maṃ bhagavā rājā viya sakakavacaissariyānuppadānena attano kulavaṃsappatiṭṭhāpakaṃ puttaṃ 『saddhammavaṃsappatiṭṭhāpako me ayaṃ bhavissatī』ti, mantvā iminā asādhāraṇena anuggahena anuggahesi, imāya ca uḷārāya pasaṃsāya pasaṃsīti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Yathāha –

『『Atha kho āyasmā mahākassapo bhikkhū āmantesi – 『ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī』』ti (cūḷava. 437) sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbaṃ. Atthaṃ panassa mahāparinibbānāvasāne āgataṭṭhāneyeva kathayissāma.

Tato paraṃ āha –

『『Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyāma, pure adhammo dippati, dhammo paṭibāhiyyati; pure avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti, pure avinayavādino balavanto honti, vinayavādino dubbalā hontī』』ti (cūḷava. 437).

Bhikkhū āhaṃsu – 『『tena hi, bhante, thero bhikkhū uccinatū』』ti. Thero pana sakalanavaṅgasatthusāsanapariyattidhare puthujjanasotāpannasakadāgāmianāgāmi sukkhavipassaka khīṇāsavabhikkhū anekasate, anekasahasse ca vajjetvā tipiṭakasabbapariyattippabhedadhare paṭisambhidāppatte mahānubhāve yebhuyyena bhagavato etadaggaṃ āropite tevijjādibhede khīṇāsavabhikkhūyeva ekūnapañcasate pariggahesi. Ye sandhāya idaṃ vuttaṃ – 『『atha kho āyasmā mahākassapo ekenūnāni pañca arahantasatāni uccinī』』ti (cūḷava. 437).

Kissa pana thero ekenūnamakāsīti? Āyasmato ānandattherassa okāsakaraṇatthaṃ. Tenahāyasmatā sahāpi, vināpi, na sakkā dhammasaṅgītiṃ kātuṃ. So hāyasmā sekkho sakaraṇīyo, tasmā sahāpi na sakkā. Yasmā panassa kiñci dasabaladesitaṃ suttageyyādikaṃ appaccakkhaṃ nāma natthi. Yathāha –

『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027);

Tasmā vināpi na sakkā.

Yadi evaṃ sekkhopi samāno dhammasaṅgītiyā bahukārattā therena uccinitabbo assa, atha kasmā na uccinitoti? Parūpavādavivajjanato. Thero hi āyasmante ānande ativiya vissattho ahosi, tathā hi naṃ sirasmiṃ palitesu jātesupi 『na vāyaṃ kumārako mattamaññāsī』ti, (saṃ. ni. 2.154) kumārakavādena ovadati. Sakyakulappasuto cāyasmā tathāgatassa bhātā cūḷapituputto. Tattha keci bhikkhū chandāgamanaṃ viya maññamānā – 『『bahū asekkhapaṭisambhidāppatte bhikkhū ṭhapetvā ānandaṃ sekkhapaṭisambhidāppattaṃ thero uccinī』』ti upavadeyyuṃ. Taṃ parūpavādaṃ parivajjento, 『ānandaṃ vinā dhammasaṅgītiṃ na sakkā kātuṃ, bhikkhūnaṃyeva naṃ anumatiyā gahessāmī』ti na uccini.

Atha sayameva bhikkhū ānandassatthāya theraṃ yāciṃsu. Yathāha –

『『Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – 『ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto, tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū』ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccinī』』ti (cūḷava. 437).

Evaṃ bhikkhūnaṃ anumatiyā uccinitena tenāyasmatā saddhiṃ pañcatherasatāni ahesuṃ.

Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā』』ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, na aññe bhikkhū rājagahe vassaṃ upagaccheyyu』』nti (cūḷava. 437).

Kasmā pana nesaṃ etadahosi? 『『Idaṃ pana amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyā』』ti. Athāyasmā mahākassapo ñattidutiyena kammena sāvesi –

『『Suṇātu me, āvuso saṅgho, yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba』』nti. Esā ñatti.

『『Suṇātu me, āvuso saṅgho, saṅgho imāni pañcabhikkhusatāni sammanna』』ti 『rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti』 rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (cūḷava. 438).

Ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Bhagavā hi visākhapuṇṇamāyaṃ paccūsasamaye parinibbuto, athassa sattāhaṃ suvaṇṇavaṇṇaṃ sarīraṃ gandhamālādīhi pūjayiṃsu. Evaṃ sattāhaṃ sādhukīḷanadivasā nāma ahesuṃ. Tato sattāhaṃ citakāya agginā jhāyi, sattāhaṃ sattipañjaraṃ katvā sandhāgārasālāyaṃ dhātupūjaṃ kariṃsūti, ekavīsati divasā gatā. Jeṭṭhamūlasukkapakkhapañcamiyaṃyeva dhātuyo bhājayiṃsu. Etasmiṃ dhātubhājanadivase sannipatitassa mahābhikkhusaṅghassa subhaddena vuḍḍhapabbajitena kataṃ anācāraṃ ārocetvā vuttanayeneva ca bhikkhū uccinitvā ayaṃ kammavācā katā.

Imañca pana kammavācaṃ katvā thero bhikkhū āmantesi – 『『āvuso, idāni tumhākaṃ cattālīsa divasā okāso kato, tato paraṃ 『ayaṃ nāma no palibodho atthī』ti, vattuṃ na labbhā, tasmā etthantare yassa rogapalibodho vā ācariyupajjhāyapalibodho vā mātāpitupalibodho vā atthi, pattaṃ vā pana pacitabbaṃ, cīvaraṃ vā kātabbaṃ, so taṃ palibodhaṃ chinditvā taṃ karaṇīyaṃ karotū』』ti.

Evañca pana vatvā thero attano pañcasatāya parisāya parivuto rājagahaṃ gato. Aññepi mahātherā attano attano parivāre gahetvā sokasallasamappitaṃ mahājanaṃ assāsetukāmā taṃ taṃ disaṃ pakkantā. Puṇṇatthero pana sattasatabhikkhuparivāro 『tathāgatassa parinibbānaṭṭhānaṃ āgatāgataṃ mahājanaṃ assāsessāmī』ti kusinārāyaṃyeva aṭṭhāsi.

Āyasmā ānando yathā pubbe aparinibbutassa, evaṃ parinibbutassāpi bhagavato sayameva pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ yena sāvatthi tena cārikaṃ pakkāmi. Gacchato gacchato panassa parivārā bhikkhū gaṇanapathaṃ vītivattā. Tenāyasmatā gatagataṭṭhāne mahāparidevo ahosi . Anupubbena pana sāvatthimanuppatte there sāvatthivāsino manussā 『『thero kira āgato』』ti sutvā gandhamālādihatthā paccuggantvā – 『『bhante, ānanda, pubbe bhagavatā saddhiṃ āgacchatha, ajja kuhiṃ bhagavantaṃ ṭhapetvā āgatatthā』』tiādīni vadamānā parodiṃsu. Buddhassa bhagavato parinibbānadivase viya mahāparidevo ahosi.

Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyākathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiṃ vanditvā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Kurumāno ca nhānakoṭṭhakasammajjanaudakupaṭṭhāpanādikālesu gandhakuṭiṃ vanditvā – 『『nanu bhagavā, ayaṃ tumhākaṃ nhānakālo, ayaṃ dhammadesanākālo, ayaṃ bhikkhūnaṃ ovādadānakālo, ayaṃ sīhaseyyakappanakālo, ayaṃ mukhadhovanakālo』』tiādinā nayena paridevamānova akāsi, yathā taṃ bhagavato guṇagaṇāmatarasaññutāya patiṭṭhitapemo ceva akhīṇāsavo ca anekesu ca jātisatasahassesu aññamaññassūpakārasañjanitacittamaddavo. Tamenaṃ aññatarā devatā – 『『bhante, ānanda, tumhe evaṃ paridevamānā kathaṃ aññe assāsessathā』』ti saṃvejesi. So tassā vacanena saṃviggahadayo santhambhitvā tathāgatassa parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi. Yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca –

『『Akālo, kho māṇavaka, atthi me ajja bhesajjamattā pītā, appeva nāma svepi upasaṅkameyyāmā』』ti (dī. ni. 1.447).

Dutiyadivase cetakattherena pacchāsamaṇena gantvā subhena māṇavena puṭṭho imasmiṃ dīghanikāye subhasuttaṃ nāma dasamaṃ suttaṃ abhāsi.

Atha ānandatthero jetavanamahāvihāre khaṇḍaphullappaṭisaṅkharaṇaṃ kārāpetvā upakaṭṭhāya vassūpanāyikāya bhikkhusaṅghaṃ ohāya rājagahaṃ gato tathā aññepi dhammasaṅgāhakā bhikkhūti. Evañhi gate, te sandhāya ca idaṃ vuttaṃ – 『『atha kho therā bhikkhū rājagahaṃ agamaṃsu, dhammañca vinayañca saṅgāyitu』』nti (cūḷava. 438). Te āsaḷhīpuṇṇamāyaṃ uposathaṃ katvā pāṭipadadivase sannipatitvā vassaṃ upagacchiṃsu.

Tena kho pana samayena rājagahaṃ parivāretvā aṭṭhārasa mahāvihārā honti, te sabbepi chaḍḍitapatitauklāpā ahesuṃ. Bhagavato hi parinibbāne sabbepi bhikkhū attano attano pattacīvaramādāya vihāre ca pariveṇe ca chaḍḍetvā agamaṃsu. Tattha katikavattaṃ kurumānā therā bhagavato vacanapūjanatthaṃ titthiyavādaparimocanatthañca – 『paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karomā』ti cintesuṃ. Titthiyā hi evaṃ vadeyyuṃ – 『『samaṇassa gotamassa sāvakā satthari ṭhiteyeva vihāre paṭijaggiṃsu, parinibbute chaḍḍesuṃ, kulānaṃ mahādhanapariccāgo vinassatī』』ti. Tesañca vādaparimocanatthaṃ cintesunti vuttaṃ hoti. Evaṃ cintayitvā ca pana katikavattaṃ kariṃsu. Yaṃ sandhāya vuttaṃ –

『『Atha kho therānaṃ bhikkhūnaṃ etadahosi – bhagavatā, kho āvuso, khaṇḍaphullappaṭisaṅkharaṇaṃ vaṇṇitaṃ, handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karoma, majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā』』ti (cūḷava. 438).

Te dutiyadivase gantvā rājadvāre aṭṭhaṃsu. Rājā āgantvā vanditvā – 『『kiṃ bhante, āgatatthā』』ti attanā kattabbakiccaṃ pucchi. Therā aṭṭhārasa mahāvihārapaṭisaṅkharaṇatthāya hatthakammaṃ paṭivedesuṃ. Rājā hatthakammakārake manusse adāsi. Therā paṭhamaṃ māsaṃ sabbavihāre paṭisaṅkharāpetvā rañño ārocesuṃ – 『『niṭṭhitaṃ, mahārāja, vihārapaṭisaṅkharaṇaṃ, idāni dhammavinayasaṅgahaṃ karomā』』ti. 『『Sādhu bhante visaṭṭhā karotha, mayhaṃ āṇācakkaṃ , tumhākañca dhammacakkaṃ hotu, āṇāpetha, bhante, kiṃ karomī』』ti. 『『Saṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ mahārājā』』ti. 『『Kattha karomi, bhante』』ti? 『『Vebhārapabbatapasse sattapaṇṇi guhādvāre kātuṃ yuttaṃ mahārājā』』ti. 『『Sādhu, bhante』』ti kho rājā ajātasattu vissakammunā nimmitasadisaṃ suvibhattabhittithambhasopānaṃ, nānāvidhamālākammalatākammavicittaṃ, abhibhavantamiva rājabhavanavibhūtiṃ, avahasantamiva devavimānasiriṃ, siriyā niketanamiva ekanipātatitthamiva ca devamanussanayanavihaṃgānaṃ, lokarāmaṇeyyakamiva sampiṇḍitaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kārāpetvā vividhakusumadāmolambakaviniggalantacāruvitānaṃ nānāratanavicittamaṇikoṭṭimatalamiva ca, naṃ nānāpupphūpahāravicittasupariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā, tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañca kappiyapaccattharaṇasatāni paññapetvā, dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ, maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññapetvā, dantakhacitaṃ bījaniñcettha ṭhapetvā, bhikkhusaṅghassa ārocāpesi – 『『niṭṭhitaṃ, bhante, mama kicca』』nti.

Tasmiñca pana divase ekacce bhikkhū āyasmantaṃ ānandaṃ sandhāya evamāhaṃsu – 『『imasmiṃ bhikkhusaṅghe eko bhikkhu vissagandhaṃ vāyanto vicaratī』』ti. Thero taṃ sutvā imasmiṃ bhikkhusaṅghe añño vissagandhaṃ vāyanto vicaraṇakabhikkhu nāma natthi. Addhā ete maṃ sandhāya vadantīti saṃvegaṃ āpajji. Ekacce naṃ āhaṃsuyeva – 『『sve āvuso, ānanda, sannipāto, tvañca sekkho sakaraṇīyo, tena te na yuttaṃ sannipātaṃ gantuṃ, appamatto hohī』』ti.

Atha kho āyasmā ānando – 『sve sannipāto, na kho metaṃ patirūpaṃ yvāhaṃ sekkho samāno sannipātaṃ gaccheyya』nti, bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamaye caṅkamā orohitvā vihāraṃ pavisitvā 『『nipajjissāmī』』ti kāyaṃ āvajjesi, dve pādā bhūmito muttā, apattañca sīsaṃ bimbohanaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Ayañhi āyasmā caṅkamena bahi vītināmetvā visesaṃ nibbattetuṃ asakkonto cintesi – 『『nanu maṃ bhagavā etadavoca – 『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』ti (dī. ni. 2.207). Buddhānañca kathādoso nāma natthi, mama pana accāraddhaṃ vīriyaṃ, tena me cittaṃ uddhaccāya saṃvattati. Handāhaṃ vīriyasamataṃ yojemī』』ti, caṅkamā orohitvā pādadhovanaṭṭhāne ṭhatvā pāde dhovitvā vihāraṃ pavisitvā mañcake nisīditvā, 『『thokaṃ vissamissāmī』』ti kāyaṃ mañcake apanāmesi. Dve pādā bhūmito muttā, sīsaṃ bimbohanamappattaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimuttaṃ, catuiriyāpathavirahitaṃ therassa arahattaṃ. Tena 『『imasmiṃ sāsane anipanno anisinno aṭṭhito acaṅkamanto ko bhikkhu arahattaṃ patto』』ti vutte 『『ānandatthero』』ti vattuṃ vaṭṭati.

Atha therā bhikkhū dutiyadivase pañcamiyaṃ kāḷapakkhassa katabhattakiccā pattacīvaraṃ paṭisāmetvā dhammasabhāyaṃ sannipatiṃsu. Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Kathaṃ agamāsi? 『『Idānimhi sannipātamajjhaṃ pavisanāraho』』ti haṭṭhatuṭṭhacitto ekaṃsaṃ cīvaraṃ katvā bandhanā muttatālapakkaṃ viya, paṇḍukambale nikkhittajātimaṇi viya, vigatavalāhake nabhe samuggatapuṇṇacando viya, bālātapasamphassavikasitareṇupiñjaragabbhaṃ padumaṃ viya ca, parisuddhena pariyodātena sappabhena sassirīkena ca mukhavarena attano arahattappattiṃ ārocayamāno viya agamāsi. Atha naṃ disvā āyasmato mahākassapassa etadahosi – 『『sobhati vata bho arahattappatto ānando, sace satthā dhareyya, addhā ajjānandassa sādhukāraṃ dadeyya, handa , dānissāhaṃ satthārā dātabbaṃ sādhukāraṃ dadāmī』』ti, tikkhattuṃ sādhukāramadāsi.

Majjhimabhāṇakā pana vadanti – 『『ānandatthero attano arahattappattiṃ ñāpetukāmo bhikkhūhi saddhiṃ nāgato, bhikkhū yathāvuḍḍhaṃ attano attano pattāsane nisīdantā ānandattherassa āsanaṃ ṭhapetvā nisinnā. Tattha keci evamāhaṃsu – 『etaṃ āsanaṃ kassā』ti? 『Ānandassā』ti. 『Ānando pana kuhiṃ gato』ti? Tasmiṃ samaye thero cintesi – 『idāni mayhaṃ gamanakālo』ti. Tato attano ānubhāvaṃ dassento pathaviyaṃ nimujjitvā attano āsaneyeva attānaṃ dassesī』』ti, ākāsena gantvā nisīdītipi eke. Yathā vā tathā vā hotu. Sabbathāpi taṃ disvā āyasmato mahākassapassa sādhukāradānaṃ yuttameva.

Evaṃ āgate pana tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi – 『『āvuso, kiṃ paṭhamaṃ saṅgāyāma, dhammaṃ vā vinayaṃ vā』』ti? Bhikkhū āhaṃsu – 『『bhante, mahākassapa, vinayo nāma buddhasāsanassa āyu. Vinaye ṭhite sāsanaṃ ṭhitaṃ nāma hoti. Tasmā paṭhamaṃ vinayaṃ saṅgāyāmā』』ti. 『『Kaṃ dhuraṃ katvā』』ti? 『『Āyasmantaṃ upāli』』nti. 『『Kiṃ ānando nappahotī』』ti? 『『No nappahoti』』. Api ca kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti (a. ni. 1.228). 『Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmā』ti.

Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Upālittheropi vissajjanatthāya sammanni. Tatrāyaṃ pāḷi – atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

『『Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ upāliṃ vinayaṃ puccheyya』』nti.

Āyasmāpi upāli saṅghaṃ ñāpesi –

『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyya』』nti. (cūḷava. 439);

Evaṃ attānaṃ sammannitvā āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā, tato mahākassapatthero therāsane nisīditvā āyasmantaṃ upāliṃ vinayaṃ pucchi. 『『Paṭhamaṃ āvuso, upāli, pārājikaṃ kattha paññatta』』nti? 『『Vesāliyaṃ, bhante』』ti. 『『Kaṃ ārabbhā』』ti? 『『Sudinnaṃ kalandaputtaṃ ārabbhā』』ti. 『『Kismiṃ vatthusmi』』nti? 『『Methunadhamme』』ti.

『『Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi』』 (cūḷava. 439). Puṭṭho puṭṭho āyasmā upāli vissajjesi.

Kiṃ panettha paṭhamapārājike kiñci apanetabbaṃ vā pakkhipitabbaṃ vā atthi natthīti? Apanetabbaṃ natthi. Buddhassa hi bhagavato bhāsite apanetabbaṃ nāma natthi. Na hi tathāgatā ekabyañjanampi niratthakaṃ vadanti. Sāvakānaṃ pana devatānaṃ vā bhāsite apanetabbampi hoti, taṃ dhammasaṅgāhakattherā apanayiṃsu. Pakkhipitabbaṃ pana sabbatthāpi atthi, tasmā yaṃ yattha pakkhipituṃ yuttaṃ, taṃ pakkhipiṃsuyeva. Kiṃ pana tanti? 『Tena samayenā』ti vā, 『tena kho pana samayenā』ti vā, 『atha khoti vā』, 『evaṃ vutteti』 vā, 『etadavocā』ti vā, evamādikaṃ sambandhavacanamattaṃ. Evaṃ pakkhipitabbayuttaṃ pakkhipitvā pana – 『『idaṃ paṭhamapārājika』』nti ṭhapesuṃ. Paṭhamapārājike saṅgahamārūḷhe pañca arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu – 『『tena samayena buddho bhagavā verañjāyaṃ viharatī』』ti. Tesaṃ sajjhāyāraddhakāleyeva sādhukāraṃ dadamānā viya mahāpathavī udakapariyantaṃ katvā akampittha.

Eteneva nayena sesāni tīṇi pārājikāni saṅgahaṃ āropetvā 『『idaṃ pārājikakaṇḍa』』nti ṭhapesuṃ. Terasa saṅghādisesāni 『『terasaka』』nti ṭhapesuṃ. Dve sikkhāpadāni 『『aniyatānī』』ti ṭhapesuṃ. Tiṃsa sikkhāpadāni 『『nissaggiyāni pācittiyānī』』ti ṭhapesuṃ . Dvenavuti sikkhāpadāni 『『pācittiyānī』』ti ṭhapesuṃ. Cattāri sikkhāpadāni 『『pāṭidesanīyānī』』ti ṭhapesuṃ. Pañcasattati sikkhāpadāni 『『sekhiyānī』』ti ṭhapesuṃ. Satta dhamme 『『adhikaraṇasamathā』』ti ṭhapesuṃ. Evaṃ sattavīsādhikāni dve sikkhāpadasatāni 『『mahāvibhaṅgo』』ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasānepi purimanayeneva mahāpathavī akampittha.

Tato bhikkhunīvibhaṅge aṭṭha sikkhāpadāni 『『pārājikakaṇḍaṃ nāma ida』』nti ṭhapesuṃ. Sattarasa sikkhāpadāni 『『sattarasaka』』nti ṭhapesuṃ. Tiṃsa sikkhāpadāni 『『nissaggiyāni pācittiyānī』』ti ṭhapesuṃ. Chasaṭṭhisatasikkhāpadāni 『『pācittiyānī』』ti ṭhapesuṃ. Aṭṭha sikkhāpadāni 『『pāṭidesanīyānī』』ti ṭhapesuṃ. Pañcasattati sikkhāpadāni 『『sekhiyānī』』ti ṭhapesuṃ. Satta dhamme 『『adhikaraṇasamathā』』ti ṭhapesuṃ. Evaṃ tīṇi sikkhāpadasatāni cattāri ca sikkhāpadāni 『『bhikkhunīvibhaṅgo』』ti kittetvā – 『『ayaṃ ubhato vibhaṅgo nāma catusaṭṭhibhāṇavāro』』ti ṭhapesuṃ. Ubhatovibhaṅgāvasānepi vuttanayeneva mahāpathavikampo ahosi.

Etenevupāyena asītibhāṇavāraparimāṇaṃ khandhakaṃ, pañcavīsatibhāṇavāraparimāṇaṃ parivārañca saṅgahaṃ āropetvā 『『idaṃ vinayapiṭakaṃ nāmā』』ti ṭhapesuṃ . Vinayapiṭakāvasānepi vuttanayeneva mahāpathavikampo ahosi. Taṃ āyasmantaṃ upāliṃ paṭicchāpesuṃ – 『『āvuso, imaṃ tuyhaṃ nissitake vācehī』』ti. Vinayapiṭakasaṅgahāvasāne upālitthero dantakhacitaṃ bījaniṃ nikkhipitvā dhammāsanā orohitvā there bhikkhū vanditvā attano pattāsane nisīdi.

Vinayaṃ saṅgāyitvā dhammaṃ saṅgāyitukāmo āyasmā mahākassapo bhikkhū pucchi – 『『dhammaṃ saṅgāyante hi kaṃ puggalaṃ dhuraṃ katvā dhammo saṅgāyitabbo』』ti? Bhikkhū – 『『ānandattheraṃ dhuraṃ katvā』』ti āhaṃsu.

Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

『『Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ ānandaṃ dhammaṃ puccheyya』』nti;

Atha kho āyasmā ānando saṅghaṃ ñāpesi –

『『Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyya』』nti;

Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Atha kho āyasmā mahākassapo bhikkhū pucchi – 『『kataraṃ, āvuso, piṭakaṃ paṭhamaṃ saṅgāyāmā』』ti? 『『Suttantapiṭakaṃ, bhante』』ti. 『『Suttantapiṭake catasso saṅgītiyo, tāsu paṭhamaṃ kataraṃ saṅgīti』』nti? 『『Dīghasaṅgītiṃ, bhante』』ti. 『『Dīghasaṅgītiyaṃ catutiṃsa suttāni, tayo vaggā, tesu paṭhamaṃ kataraṃ vagga』』nti? 『『Sīlakkhandhavaggaṃ, bhante』』ti. 『『Sīlakkhandhavagge terasa suttantā, tesu paṭhamaṃ kataraṃ sutta』』nti? 『『Brahmajālasuttaṃ nāma bhante, tividhasīlālaṅkataṃ, nānāvidhamicchājīvakuha lapanādividdhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, dasasahassilokadhātukampanaṃ, taṃ paṭhamaṃ saṅgāyāmā』』ti.

Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca, 『『brahmajālaṃ, āvuso ānanda, kattha bhāsita』』nti? 『『Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya』』nti. 『『Kaṃ ārabbhā』』ti ? 『『Suppiyañca paribbājakaṃ, brahmadattañca māṇava』』nti. 『『Kismiṃ vatthusmi』』nti? 『『Vaṇṇāvaṇṇe』』ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi, vatthumpi pucchi (cūḷava. 440). Āyasmā ānando vissajjesi. Vissajjanāvasāne pañca arahantasatāni gaṇasajjhāyamakaṃsu. Vuttanayeneva ca pathavikampo ahosi.

Evaṃ brahmajālaṃ saṅgāyitvā tato paraṃ 『『sāmaññaphalaṃ, panāvuso ānanda, kattha bhāsita』』ntiādinā nayena pucchāvissajjanānukkamena saddhiṃ brahmajālena sabbepi terasa suttante saṅgāyitvā – 『『ayaṃ sīlakkhandhavaggo nāmā』』ti kittetvā ṭhapesuṃ.

Tadanantaraṃ mahāvaggaṃ, tadanantaraṃ pāthikavagganti, evaṃ tivaggasaṅgahaṃ catutiṃsasuttapaṭimaṇḍitaṃ catusaṭṭhibhāṇavāraparimāṇaṃ tantiṃ saṅgāyitvā 『『ayaṃ dīghanikāyo nāmā』』ti vatvā āyasmantaṃ ānandaṃ paṭicchāpesuṃ – 『『āvuso, imaṃ tuyhaṃ nissitake vācehī』』ti.

Tato anantaraṃ asītibhāṇavāraparimāṇaṃ majjhimanikāyaṃ saṅgāyitvā dhammasenāpatisāriputtattherassa nissitake paṭicchāpesuṃ – 『『imaṃ tumhe pariharathā』』ti.

Tato anantaraṃ satabhāṇavāraparimāṇaṃ saṃyuttanikāyaṃ saṅgāyitvā mahākassapattheraṃ paṭicchāpesuṃ – 『『bhante, imaṃ tumhākaṃ nissitake vācethā』』ti.

Tato anantaraṃ vīsatibhāṇavārasataparimāṇaṃ aṅguttaranikāyaṃ saṅgāyitvā anuruddhattheraṃ paṭicchāpesuṃ – 『『imaṃ tumhākaṃ nissitake vācethā』』ti.

Tato anantaraṃ dhammasaṅgahavibhaṅgadhātukathāpuggalapaññattikathāvatthuyamakapaṭṭhānaṃ abhidhammoti vuccati. Evaṃ saṃvaṇṇitaṃ sukhumañāṇagocaraṃ tantiṃ saṅgāyitvā – 『『idaṃ abhidhammapiṭakaṃ nāmā』』ti vatvā pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva pathavikampo ahosīti.

Tato paraṃ jātakaṃ, niddeso, paṭisambhidāmaggo, apadānaṃ, suttanipāto, khuddakapāṭho, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā , therīgāthāti imaṃ tantiṃ saṅgāyitvā 『『khuddakagantho nāmāya』』nti ca vatvā 『『abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsū』』ti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana 『『cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampetaṃ khuddakaganthaṃ nāma suttantapiṭake pariyāpanna』』nti vadanti.

Evametaṃ sabbampi buddhavacanaṃ rasavasena ekavidhaṃ, dhammavinayavasena duvidhaṃ, paṭhamamajjhimapacchimavasena tividhaṃ. Tathā piṭakavasena. Nikāyavasena pañcavidhaṃ, aṅgavasena navavidhaṃ, dhammakkhandhavasena caturāsītisahassavidhanti veditabbaṃ.

Kathaṃ rasavasena ekavidhaṃ? Yañhi bhagavatā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā yāva anupādisesāya nibbānadhātuyā parinibbāyati, etthantare pañcacattālīsavassāni devamanussanāgayakkhādayo anusāsantena vā paccavekkhantena vā vuttaṃ, sabbaṃ taṃ ekarasaṃ vimuttirasameva hoti. Evaṃ rasavasena ekavidhaṃ.

Kathaṃ dhammavinayavasena duvidhaṃ? Sabbameva cetaṃ dhammo ceva vinayo cāti saṅkhyaṃ gacchati. Tattha vinayapiṭakaṃ vinayo, avasesaṃ buddhavacanaṃ dhammo. Tenevāha 『『yannūna mayaṃ dhammañca vinayañca saṅgāyeyyāmā』』ti (cūḷava. 437). 『『Ahaṃ upāliṃ vinayaṃ puccheyyaṃ, ānandaṃ dhammaṃ puccheyya』』nti ca. Evaṃ dhammavinayavasena duvidhaṃ.

Kathaṃ paṭhamamajjhimapacchimavasena tividhaṃ? Sabbameva hidaṃ paṭhamabuddhavacanaṃ, majjhimabuddhavacanaṃ, pacchimabuddhavacananti tippabhedaṃ hoti. Tattha –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-54);

Idaṃ paṭhamabuddhavacanaṃ. Keci 『『yadā have pātubhavanti dhammā』』ti (mahāva. 1) khandhake udānagāthaṃ vadanti. Esā pana pāṭipadadivase sabbaññubhāvappattassa somanassamayañāṇena paccayākāraṃ paccavekkhantassa uppannā udānagāthāti veditabbā.

Yaṃ pana parinibbānakāle abhāsi – 『『handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā』』ti (dī. ni. 2.218) idaṃ pacchimabuddhavacanaṃ. Ubhinnamantare yaṃ vuttaṃ, etaṃ majjhimabuddhavacanaṃ nāma. Evaṃ paṭhamamajjhimapacchimabuddhavacanavasena tividhaṃ.

Kathaṃ piṭakavasena tividhaṃ? Sabbampi cetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tippabhedameva hoti. Tattha paṭhamasaṅgītiyaṃ saṅgītañca asaṅgītañca sabbampi samodhānetvā ubhayāni pātimokkhāni, dve vibhaṅgā, dvāvīsati khandhakā, soḷasaparivārāti – idaṃ vinayapiṭakaṃ nāma. Brahmajālādicatuttiṃsasuttasaṅgaho dīghanikāyo, mūlapariyāyasuttādidiyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo, oghataraṇasuttādisattasuttasahassasattasatadvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo, cittapariyādānasuttādinavasuttasahassapañcasatasattapaññāsasuttasaṅgaho aṅguttaranikāyo, khuddakapāṭha-dhammapada-udāna-itivuttaka-suttanipāta-vimānavatthu-petavatthu-theragāthā-therīgāthā-jātaka-niddesa-paṭisambhidāmagga-apadāna-buddhavaṃsa-cariyāpiṭakavasena pannarasappabhedo khuddakanikāyoti idaṃ suttantapiṭakaṃ nāma. Dhammasaṅgaho, vibhaṅgo, dhātukathā, puggalapaññatti, kathāvatthu, yamakaṃ, paṭṭhānanti – idaṃ abhidhammapiṭakaṃ nāma. Tattha –

『『Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto』』.

Vividhā hi ettha pañcavidhapātimokkhuddesapārājikādi satta āpattikkhandhamātikā vibhaṅgādippabhedā nayā. Visesabhūtā ca daḷhīkammasithilakaraṇappayojanā anupaññattinayā. Kāyikavācasikaajjhācāranisedhanato cesa kāyaṃ vācañca vineti, tasmā vividhanayattā visesanayattā kāyavācānaṃ vinayanato ceva vinayoti akkhāto. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

『『Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto』』ti.

Itaraṃ pana –

『『Atthānaṃ sūcanato suvuttato, savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhātaṃ.

Tañhi attatthaparatthādibhede atthe sūceti. Suvuttā cettha atthā, veneyyajjhāsayānulomena vuttattā. Savati cetaṃ atthe sassamiva phalaṃ, pasavatīti vuttaṃ hoti. Sūdati cetaṃ dhenu viya khīraṃ, paggharāpetīti vuttaṃ hoti. Suṭṭhu ca ne tāyati, rakkhatīti vuttaṃ hoti. Suttasabhāgañcetaṃ, yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti, evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni na vikirīyanti, na viddhaṃsīyanti, evameva tena saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

『『Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhāta』』nti.

Itaro pana –

『『Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto』』.

Ayañhi abhisaddo vuḍḍhilakkhaṇapūjitaparicchinnādhikesu dissati. Tathā hesa 『『bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamantī』』tiādīsu (ma. ni. 3.389) vuḍḍhiyaṃ āgato. 『『Yā tā rattiyo abhiññātā abhilakkhitā』』tiādīsu (ma. ni. 1.49) salakkhaṇe. 『『Rājābhirājā manujindo』』tiādīsu (ma. ni. 2.399) pūjite. 『『Paṭibalo vinetuṃ abhidhamme abhivinaye』』tiādīsu (mahāva. 85) paricchinne. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti vuttaṃ hoti. 『『Abhikkantena vaṇṇenā』』tiādīsu (vi. va. 819) adhike.

Ettha ca 『『rūpūpapattiyā maggaṃ bhāveti』』 (dha. sa. 251), 『『mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādinā (vibha. 642) nayena vuḍḍhimantopi dhammā vuttā. 『『Rūpārammaṇaṃ vā saddārammaṇaṃ vā』』tiādinā (dha. sa. 1) nayena ārammaṇādīhi lakkhaṇīyattā salakkhaṇāpi. 『『Sekkhā dhammā, asekkhā dhammā, lokuttarā dhammā』』tiādinā (dha. sa. tikamātikā 11, dukamātikā 12) nayena pūjitāpi, pūjārahāti adhippāyo. 『『Phasso hoti, vedanā hotī』』tiādinā (dha. sa. 1) nayena sabhāvaparicchinnattā paricchinnāpi. 『『Mahaggatā dhammā, appamāṇā dhammā (dha. sa. tikamātikā 11), anuttarā dhammā』』tiādinā (dha. sa. dukamātikā 11) nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

『『Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto』』ti.

Yaṃ panettha avisiṭṭhaṃ, taṃ –

『『Piṭakaṃ piṭakatthavidū, pariyattibbhājanatthato āhu;

Tena samodhānetvā, tayopi vinayādayo ñeyyā』』.

Pariyattipi hi 『『mā piṭakasampadānenā』』tiādīsu (a. ni. 3.66) piṭakanti vuccati. 『『Atha puriso āgaccheyya kudālapiṭakamādāyā』』tiādīsu (a. ni. 3.70) yaṃ kiñci bhājanampi. Tasmā 『piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu.

Idāni 『tena samodhānetvātayopi vinayādayo ñeyyā』ti, tena evaṃ duvidhatthena piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato, tassa tassa atthassa bhājanato cāti vinayapiṭakaṃ, yathāvutteneva nayena suttantañca taṃ piṭakañcāti suttantapiṭakaṃ, abhidhammo ca so piṭakañcāti abhidhammapiṭakanti. Evamete tayopi vinayādayo ñeyyā.

Evaṃ ñatvā ca punapi tesuyeva piṭakesu nānappakārakosallatthaṃ –

『『Desanāsāsanakathābhedaṃ tesu yathārahaṃ;

Sikkhāppahānagambhīrabhāvañca paridīpaye.

Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye』』.

Tatrāyaṃ paridīpanā vibhāvanā ca. Etāni hi tīṇi piṭakāni yathākkamaṃ āṇāvohāraparamatthadesanā, yathāparādhayathānulomayathādhammasāsanāni, saṃvarāsaṃvaradiṭṭhiviniveṭhananāmarūpaparicchedakathāti ca vuccanti. Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā āṇādesanā, suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā vohāradesanā, abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā paramatthadesanāti vuccati.

Tathā paṭhamaṃ – 『ye te pacurāparādhā sattā, te yathāparādhaṃ ettha sāsitā』ti yathāparādhasāsanaṃ, dutiyaṃ – 『anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha sāsitā』ti yathānulomasāsanaṃ, tatiyaṃ – 『dhammapuñjamatte 『『ahaṃ mamā』』ti saññino sattā yathādhammaṃ ettha sāsitā』ti yathādhammasāsananti vuccati.

Tathā paṭhamaṃ – ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā. Saṃvarāsaṃvaroti khuddako ceva mahanto ca saṃvaro, kammākammaṃ viya, phalāphalaṃ viya ca, dutiyaṃ – 『『dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitā』』ti diṭṭhiviniveṭhanakathā, tatiyaṃ – 『『rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha kathito』』ti nāmarūpaparicchedakathāti vuccati.

Tīsupi cetesu tisso sikkhā, tīṇi pahānāni, catubbidho ca gambhīrabhāvo veditabbo. Tathā hi vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā.

Vinayapiṭake ca vītikkamappahānaṃ, kilesānaṃ vītikkamapaṭipakkhattā sīlassa. Suttantapiṭake pariyuṭṭhānappahānaṃ, pariyuṭṭhānapaṭipakkhattā samādhissa. Abhidhammapiṭake anusayappahānaṃ, anusayapaṭipakkhattā paññāya. Paṭhame ca tadaṅgappahānaṃ, itaresu vikkhambhanasamucchedappahānāni. Paṭhame ca duccaritasaṃkilesappahānaṃ, itaresu taṇhādiṭṭhisaṃkilesappahānaṃ.

Ekamekasmiñcettha catubbidhopi dhammatthadesanā paṭivedhagambhīrabhāvo veditabbo. Tattha dhammoti tanti. Atthoti tassāyeva attho. Desanāti tassā manasā vavatthāpitāya tantiyā desanā. Paṭivedhoti tantiyā tantiatthassa ca yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā. Yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Aparo nayo, dhammoti hetu. Vuttañhetaṃ – 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti. Atthoti hetuphalaṃ, vuttañhetaṃ – 『『hetuphale ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 720). Desanāti paññatti, yathā dhammaṃ dhammābhilāpoti adhippāyo. Anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedhoti abhisamayo, so ca lokiyalokuttaro visayato asammohato ca, atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho. Tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo.

Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā, yā cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti, tathā tathā tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho, tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo. Sabbampetaṃ anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāḷhaṃ alabbhaneyyapatiṭṭhañca, tasmā gambhīraṃ. Evampi ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Ettāvatā ca –

『『Desanāsāsanakathā, bhedaṃ tesu yathārahaṃ;

Sikkhāppahānagambhīra, bhāvañca paridīpaye』』ti –

Ayaṃ gāthā vuttatthāva hoti.

『『Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye』』ti –

Ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo – alagaddūpamā, nissaraṇatthā, bhaṇḍāgārikapariyattīti.

Tattha yā duggahitā, upārambhādihetu pariyāpuṭā, ayaṃ alagaddūpamā. Yaṃ sandhāya vuttaṃ 『『seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāyaṃ vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya, so tato nidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Duggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ…pe… vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti, itivādappamokkhānisaṃsā ca, yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ nānubhonti, tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā, bhikkhave, dhammāna』』nti (ma. ni. 1.238).

Yā pana suggahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāpuṭā, na upārambhādihetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ – 『『tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā, bhikkhave, dhammāna』』nti (ma. ni. 1.239).

Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo sacchikatanirodho khīṇāsavo kevalaṃ paveṇīpālanatthāya vaṃsānurakkhaṇatthāya pariyāpuṇāti, ayaṃ bhaṇḍāgārikapariyattīti.

Vinaye pana suppaṭipanno bhikkhu sīlasampadaṃ nissāya tisso vijjā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Sutte suppaṭipanno samādhisampadaṃ nissāya cha abhiññā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme suppaṭipanno paññāsampadaṃ nissāya catasso paṭisambhidā pāpuṇāti, tāsañca tattheva pabhedavacanato, evametesu suppaṭipanno yathākkamena imaṃ vijjāttayachaḷabhiññācatuppaṭisambhidābhedaṃ sampattiṃ pāpuṇāti.

Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāvuraṇādiphassasāmaññato paṭikkhittesu upādinnakaphassādīsu anavajjasaññī hoti. Vuttampi hetaṃ – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā ye me antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti (ma. ni. 1.234). Tato dussīlabhāvaṃ pāpuṇāti. Sutte duppaṭipanno – 『『cattāro me, bhikkhave, puggalā santo saṃvijjamānā』』tiādīsu (a. ni. 4.5) adhippāyaṃ ajānanto duggahitaṃ gaṇhāti, yaṃ sandhāya vuttaṃ – 『『attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavatī』』ti (ma. ni. 1.236). Tato micchādiṭṭhitaṃ pāpuṇāti. Abhidhamme duppaṭipanno dhammacintaṃ atidhāvanto acinteyyānipi cinteti. Tato cittakkhepaṃ pāpuṇāti, vuttañhetaṃ – 『『cattārimāni, bhikkhave, acinteyyāni, na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā』』ti (a. ni. 4.77). Evametesu duppaṭipanno yathākkamena imaṃ dussīlabhāva micchādiṭṭhitā cittakkhepabhedaṃ vipattiṃ pāpuṇātī』』ti.

Ettāvatā ca –

『『Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye』』ti –

Ayampi gāthā vuttatthāva hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ vasenetaṃ buddhavacanaṃ tividhanti ñātabbaṃ.

Kathaṃ nikāyavasena pañcavidhaṃ? Sabbameva cetaṃ dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcappabhedaṃ hoti. Tattha katamo dīghanikāyo? Tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni.

『『Catuttiṃseva suttantā, tivaggo yassa saṅgaho;

Esa dīghanikāyoti, paṭhamo anulomiko』』ti.

Kasmā panesa dīghanikāyoti vuccati? Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato ca. Samūhanivāsā hi nikāyoti vuccanti. 『『Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ, yathayidaṃ, bhikkhave , tiracchānagatā pāṇā』』 (saṃ. ni. 2.100). Poṇikanikāyo cikkhallikanikāyoti evamādīni cettha sādhakāni sāsanato lokato ca. Evaṃ sesānampi nikāyabhāve vacanattho veditabbo.

Katamo majjhimanikāyo? Majjhimappamāṇāni pañcadasavaggasaṅgahāni mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni.

『『Diyaḍḍhasatasuttantā, dve ca suttāni yattha so;

Nikāyo majjhimo pañca, dasavaggapariggaho』』ti.

Katamo saṃyuttanikāyo? Devatāsaṃyuttādivasena kathitāni oghataraṇādīni satta suttasahassāni satta ca suttasatāni dvāsaṭṭhi ca suttāni.

『『Sattasuttasahassāni , sattasuttasatāni ca;

Dvāsaṭṭhi ceva suttantā, eso saṃyuttasaṅgaho』』ti.

Katamo aṅguttaranikāyo? Ekekaaṅgātirekavasena kathitāni cittapariyādānādīni nava suttasahassāni pañca suttasatāni sattapaññāsañca suttāni.

『『Nava suttasahassāni, pañca suttasatāni ca;

Sattapaññāsa suttāni, saṅkhyā aṅguttare aya』』nti.

Katamo khuddakanikāyo? Sakalaṃ vinayapiṭakaṃ, abhidhammapiṭakaṃ, khuddakapāṭhādayo ca pubbe dassitā pañcadasappabhedā, ṭhapetvā cattāro nikāye avasesaṃ buddhavacanaṃ.

『『Ṭhapetvā caturopete, nikāye dīghaādike;

Tadaññaṃ buddhavacanaṃ, nikāyo khuddako mato』』ti.

Evaṃ nikāyavasena pañcavidhaṃ.

Kathaṃ aṅgavasena navavidhaṃ? Sabbameva hidaṃ suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navappabhedaṃ hoti. Tattha ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuttatuvaṭṭakasuttāni ca aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ. Visesena saṃyuttake sakalopi sagāthavaggo, sakalampi abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassaññāṇamayikagāthā paṭisaṃyuttā dveasīti suttantā udānanti veditabbaṃ. 『『Vuttañhetaṃ bhagavatā』』tiādinayappavattā dasuttarasatasuttantā itivuttakanti veditabbaṃ. Apaṇṇakajātakādīni paññāsādhikāni pañcajātakasatāni 『jātaka』nti veditabbaṃ. 『『Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande』』tiādinayappavattā (dī. ni. 2.209) sabbepi acchariyabbhutadhammapaṭisaṃyuttasuttantā abbhutadhammanti veditabbaṃ. Cūḷavedalla-mahāvedalla-sammādiṭṭhi-sakkapañha-saṅkhārabhājaniya-mahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbaṃ. Evaṃ aṅgavasena navavidhaṃ.

Kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ? Sabbameva cetaṃ buddhavacanaṃ –

『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino』』ti.

Evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ, tattha anusandhivasena dhammakkhandhagaṇanā. Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho, vissajjanaṃ eko. Abhidhamme ekamekaṃ tikadukabhājanaṃ, ekamekañca cittavārabhājanaṃ, ekameko dhammakkhandho. Vinaye atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi antarāpatti, atthi āpatti, atthi anāpatti, atthi tikacchedo. Tattha ekameko koṭṭhāso ekameko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ.

Evametaṃ abhedato rasavasena ekavidhaṃ, bhedato dhammavinayādivasena duvidhādibhedaṃ buddhavacanaṃ saṅgāyantena mahākassapappamukhena vasīgaṇena 『『ayaṃ dhammo, ayaṃ vinayo, idaṃ paṭhamabuddhavacanaṃ, idaṃ majjhimabuddhavacanaṃ, idaṃ pacchimabuddhavacanaṃ, idaṃ vinayapiṭakaṃ, idaṃ suttantapiṭakaṃ, idaṃ abhidhammapiṭakaṃ, ayaṃ dīghanikāyo…pe… ayaṃ khuddakanikāyo, imāni suttādīni navaṅgāni, imāni caturāsīti dhammakkhandhasahassānī』』ti, imaṃ pabhedaṃ vavatthapetvāva saṅgītaṃ. Na kevalañca imameva, aññampi uddānasaṅgaha-vaggasaṅgaha-peyyālasaṅgaha-ekakanipāta-dukanipātādinipātasaṅgaha-saṃyuttasaṅgaha-paṇṇāsasaṅgahādi-anekavidhaṃ tīsu piṭakesu sandissamānaṃ saṅgahappabhedaṃ vavatthapetvā eva sattahi māsehi saṅgītaṃ.

Saṅgītipariyosāne cassa – 『『idaṃ mahākassapattherena dasabalassa sāsanaṃ pañcavassasahassaparimāṇakālaṃ pavattanasamatthaṃ kata』』nti sañjātappamodā sādhukāraṃ viya dadamānā ayaṃ mahāpathavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi sampavedhi, anekāni ca acchariyāni pāturahesunti, ayaṃ paṭhamamahāsaṅgīti nāma. Yā loke –

『『Satehi pañcahi katā, tena pañcasatāti ca;

Thereheva katattā ca, therikāti pavuccatī』』ti.

  1. Brahmajālasuttavaṇṇanā

Paribbājakakathāvaṇṇanā

Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – 『『brahmajālaṃ, āvuso ānanda, kattha bhāsita』』nti, evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañcārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando evaṃ me sutantiādimāha. Tena vuttaṃ 『『brahmajālassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī』』ti.

  1. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Paṭipanno hotīti ettha paṭīti upasaggapadaṃ, hotīti ākhyātapadanti. Iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre. 『『Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha. 『『Subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』』ti. 『『Evañca vadehi, sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』』tiādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃ-saddena etamatthaṃ dīpeti, nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ, atthabyañjanasampannaṃ, vividhapāṭihāriyaṃ, dhammatthadesanāpaṭivedhagambhīraṃ, sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi 『evaṃ me sutaṃ』 mayāpi ekenākārena sutanti.

Nidassanatthena – 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento – 『evaṃ me sutaṃ』, 『mayāpi evaṃ suta』nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.223). Evaṃ bhagavatā – 『『āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo』』ti (a. ni. 5.169). Evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – 『evaṃ me sutaṃ』, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba』』nti.

Me-saddo tīsu atthesu dissati. Tathā hissa – 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave , bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana mayā sutanti ca, mama sutanti ca atthadvaye yujjati.

Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca – gamanavissutakilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāra-viññātādianekatthappabhedo, tathā hissa 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilinnākilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānapasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『Diṭṭhaṃ sutaṃ muta』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. 『Me』 saddassa hi 『mayā』ti atthe sati 『evaṃ mayā sutaṃ』 sotadvārānusārena upadhāritanti yujjati. 『Mamā』ti atthe sati evaṃ mama sutaṃ sotadvārānusārena upadhāraṇanti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – 『『nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto』』ti.

Tathā evanti niddisitabbadhammappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti. 『『Yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta』』nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayamākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃ samaṅgino kattu visayaggahaṇasanniṭṭhānaṃ kataṃ hoti.

Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo, 『『mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta』』nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā 『eva』nti ca, meti ca, taṃ taṃ upādāya vattabbato upādāpaññatti. 『Suta』nti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. 『Suta』nti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo, evanti vacanena yoniso manasikāraṃ dīpeti. Ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

Aparo nayo, yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ, so ca evaṃ bhaddako ākāro na sammāappaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhisiddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yoniso manasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento – 『『evaṃ me suta』』ntiādimāha.

Aparo nayo, 『eva』nti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. 『Suta』nti iminā sotabbappabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. 『Eva』nti ca idaṃ yoniso manasikāradīpakaṃ vacanaṃ bhāsamāno – 『『ete mayā dhammā manasānupekkhitā, diṭṭhiyā suppaṭividdhā』』ti dīpeti. 『Suta』nti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Tadubhayenāpi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti, tasmā ādaraṃ janetvā sakkaccaṃ ayaṃ dhammo sotabboti.

『『Evaṃ me suta』』nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati. Sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā』』ti sabbesaṃ devamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati』』.

Tathā hissa – 『『appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu (dī. ni. 2.332) samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī』ti. Ayampi kho, te bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggahamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi.

『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. (saṃ. ni. 1.128) –

Ādīsu paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (a. ni. 7.9) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. 108) paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaḍḍhamāsarattidivapubbaṇhamajjhanhikasāyanhapaṭhamamajjhi-mapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge vā divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana – 『『evaṃ me sutaṃ』』 asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vāti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha. Ye vā ime gabbhokkantisamayo, jātisamayo, saṃvegasamayo, abhinikkhamanasamayo, dukkarakārikasamayo, māravijayasamayo, abhisambodhisamayo diṭṭhadhammasukhavihārasamayo, desanāsamayo, parinibbānasamayoti, evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya 『『ekaṃ samaya』』nti āha.

Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti (dha. sa. 1) ca, ito aññesu ca suttapadesu – 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacananiddeso kato, vinaye ca – 『『tena samayena buddho bhagavā』』ti karaṇavacanena, tathā akatvā 『『ekaṃ samaya』』nti upayogavacananiddeso katoti? Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho, samūhattho ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃ jātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā』』ti.

Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā, 『『tena samayenā』』ti vā, 『『ekaṃ samaya』』nti vā, abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.

Bhagavāti garu. Garuñhi loke bhagavāti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī』』ti.

Api ca –

『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato』』ti.

Imissā gāthāya vasenassa padassa vitthāraattho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammakāyaṃ paccakkhaṃ karoti. Tena 『『nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.

Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena 『『evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghāta samānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Antarā ca rājagahaṃ antarā ca nāḷandanti antarā-saddo kāraṇakhaṇacittavemajjhavivarādīsu dissati. 『『Tadantaraṃ ko jāneyya aññatra tathāgatā』』ti (a. ni. 6.44) ca, 『『janā saṅgamma mantenti mañca tañca kimantara』』nti (saṃ. ni. 1.228) ca ādīsu hi kāraṇe antarā-saddo. 『『Addasa maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī』』tiādīsu (ma. ni. 2.149) khaṇe. 『『Yassantarato na santi kopā』』tiādīsu (udā. 20) citte. 『『Antarā vosānamāpādī』』tiādīsu (cūḷava. 350) vemajjhe. 『『Api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī』』tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati, tasmā rājagahassa ca nāḷandāya ca vivareti evametthattho veditabbo. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā 『『antarā gāmañca nadiñca yātī』』ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvāyeva vuttoti.

Addhānamaggappaṭipannohotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, 『『dīghamagga』』nti attho. Addhānagamanasamayassa hi vibhaṅge 『『aḍḍhayojanaṃ gacchissāmīti bhuñjitabba』』ntiādivacanato (pāci. 218) aḍḍhayojanampi addhānamaggo hoti. Rājagahato pana nāḷandā yojanameva.

Mahatā bhikkhusaṅghena saddhinti 『mahatā』ti guṇamahattenapi mahatā, saṅkhyāmahattenapi mahatā. So hi bhikkhusaṅgho guṇehipi mahā ahosi, appicchatādiguṇasamannāgatattā. Saṅkhyāyapi mahā, pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅgho 『bhikkhusaṅgho』, tena bhikkhusaṅghena. Diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato.

Pañcamattehi bhikkhusatehīti pañcamattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā 『『bhojane mattaññū』』ti vutte 『『bhojane mattaṃ jānāti, pamāṇaṃ jānātī』』ti attho hoti, evamidhāpi – 『『tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇa』』nti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni, tehi pañcamattehi bhikkhusatehi.

Suppiyopikho paribbājakoti suppiyoti tassa nāmaṃ. Pi-kāro maggappaṭipannasabhāgatāya puggalasampiṇḍanattho. Kho-kāro padasandhikaro, byañjanasiliṭṭhatāvasena vutto. Paribbājakoti sañjayassa antevāsī channaparibbājako. Idaṃ vuttaṃ hoti – 『『yadā bhagavā taṃ addhānamaggaṃ paṭipanno, tadā suppiyopi paribbājako paṭipanno ahosī』』ti. Atītakālattho hettha hoti-saddo.

Saddhiṃ antevāsinā brahmadattena māṇavenāti – ettha ante vasatīti antevāsī. Samīpacāro santikāvacaro sissoti attho. Brahmadattoti tassa nāmaṃ. Māṇavoti sattopi coropi taruṇopi vuccati.

『『Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā』』ti. (ma. ni. 3.271) –

Ādīsu hi satto māṇavoti vutto. 『『Māṇavehipi samāgacchanti katakammehipi akatakammehipī』』tiādīsu (ma. ni. 2.149) coro. 『『Ambaṭṭho māṇavo, aṅgako māṇavo』』tiādīsu (dī. ni. 1.316) taruṇo 『māṇavo』ti vutto. Idhāpi ayamevattho. Idañhi vuttaṃ hoti – brahmadattena nāma taruṇantevāsinā saddhinti.

Tatrāti tasmiṃ addhānamagge, tesu vā dvīsu janesu. Sudanti nipātamattaṃ. Anekapariyāyenāti pariyāya-saddo tāva vāradesanākāraṇesu vattati. 『『Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu』』ntiādīsu (ma. ni. 3.398) hi vāre pariyāyasaddo vattati. 『『Madhupiṇḍikapariyāyotveva naṃ dhārehī』』tiādīsu (ma. ni. 1.205) desanāyaṃ. 『『Imināpi kho, te rājañña, pariyāyena evaṃ hotū』』tiādīsu (dī. ni. 2.411) kāraṇe. Svāyamidhāpi kāraṇe vattati, tasmā ayamettha attho – 『『anekavidhena kāraṇenā』』ti, 『『bahūhi kāraṇehī』』ti vuttaṃ hoti.

Buddhassa avaṇṇaṃ bhāsatīti avaṇṇavirahitassa aparimāṇavaṇṇasamannāgatassāpi buddhassa bhagavato – 『『yaṃ loke jātivuḍḍhesu kattabbaṃ abhivādanādisāmīcikammaṃ 『sāmaggiraso』ti vuccati, taṃ samaṇassa gotamassa natthi tasmā arasarūpo samaṇo gotamo, nibbhogo, akiriyavādo, ucchedavādo, jegucchī, venayiko, tapassī, apagabbho. Natthi samaṇassa gotamassa uttarimanussadhammo alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti, vīmaṃsānucaritaṃ, sayaṃpaṭibhānaṃ. Samaṇo gotamo na sabbaññū, na lokavidū, na anuttaro, na aggapuggalo』』ti. Evaṃ taṃ taṃ akāraṇameva kāraṇanti vatvā tathā tathā avaṇṇaṃ dosaṃ nindaṃ bhāsati.

Yathā ca buddhassa, evaṃ dhammassāpi taṃ taṃ akāraṇameva kāraṇato vatvā – 『『samaṇassa gotamassa dhammo durakkhāto, duppaṭivedito, aniyyāniko, anupasamasaṃvattaniko』』ti tathā tathā avaṇṇaṃ bhāsati.

Yathā ca dhammassa, evaṃ saṅghassāpi yaṃ vā taṃ vā akāraṇameva kāraṇato vatvā – 『『micchāpaṭipanno samaṇassa gotamassa sāvakasaṅgho, kuṭilapaṭipanno, paccanīkapaṭipadaṃ ananulomapaṭipadaṃ adhammānulomapaṭipadaṃ paṭipanno』』ti tathā tathā avaṇṇaṃ bhāsati.

Antevāsī panassa – 『『amhākaṃ ācariyo aparāmasitabbaṃ parāmasati, anakkamitabbaṃ akkamati, svāyaṃ aggiṃ gilanto viya, hatthena asidhāraṃ parāmasanto viya, muṭṭhinā sineruṃ padāletukāmo viya, kakacadantapantiyaṃ kīḷamāno viya, pabhinnamadaṃ caṇḍahatthiṃ hatthena gaṇhanto viya ca vaṇṇārahasseva ratanattayassa avaṇṇaṃ bhāsamāno anayabyasanaṃ pāpuṇissati. Ācariye kho pana gūthaṃ vā aggiṃ vā kaṇṭakaṃ vā kaṇhasappaṃ vā akkamante, sūlaṃ vā abhirūhante, halāhalaṃ vā visaṃ khādante, khārodakaṃ vā pakkhalante, narakapapātaṃ vā papatante, na antevāsinā taṃ sabbamanukātabbaṃ hoti. Kammassakā hi sattā attano kammānurūpameva gatiṃ gacchanti. Neva pitā puttassa kammena gacchati, na putto pitu kammena, na mātā puttassa, na putto mātuyā, na bhātā bhaginiyā, na bhaginī bhātu, na ācariyo antevāsino, na antevāsī ācariyassa kammena gacchati. Mayhañca ācariyo tiṇṇaṃ ratanānaṃ avaṇṇaṃ bhāsati, mahāsāvajjo kho panāriyūpavādoti. Evaṃ yoniso ummujjitvā ācariyavādaṃ maddamāno sammākāraṇameva kāraṇato apadisanto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumāraddho, yathā taṃ paṇḍitajātiko kulaputto』』. Tena vuttaṃ – 『『suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī』』ti.

Tattha vaṇṇanti vaṇṇa-saddo saṇṭhāna-jāti-rūpāyatana-kāraṇa-pamāṇa-guṇa-pasaṃsādīsu dissati . Tattha 『『mahantaṃ sapparājavaṇṇaṃ abhinimminitvā』』tiādīsu (saṃ. ni. 1.142) saṇṭhānaṃ vuccati. 『『Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo』』tiādīsu (ma. ni. 2.402) jāti. 『『Paramāya vaṇṇapokkharatāya samannāgato』』tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.

『『Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhatthenoti vuccatī』』ti. (saṃ. ni. 1.234) –

Ādīsu kāraṇaṃ. 『『Tayo pattassa vaṇṇā』』tiādīsu (pārā. 602) pamāṇaṃ. 『『Kadā saññūḷhā pana, te gahapati, ime samaṇassa gotamassa vaṇṇā』』tiādīsu (ma. ni. 2.77) guṇo. 『『Vaṇṇārahassa vaṇṇaṃ bhāsatī』』tiādīsu (a. ni. 2.135) pasaṃsā. Idha guṇopi pasaṃsāpi. Ayaṃ kira taṃ taṃ bhūtameva kāraṇaṃ apadisanto anekapariyāyena ratanattayassa guṇūpasañhitaṃ pasaṃsaṃ abhāsi. Tattha – 『『itipi so bhagavā arahaṃ sammāsambuddho』』tiādinā (pārā. 1) nayena, 『『ye bhikkhave, buddhe pasannā agge te pasannā』』tiādinā 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati…pe… asamo asamasamo』』tiādinā (a. ni. 1.174) ca nayena buddhassa vaṇṇo veditabbo. 『『Svākkhāto bhagavatā dhammo』』ti (dī. ni. 2.159) ca 『『ālayasamugghāto vaṭṭupacchedo』』ti (iti. 90, a. ni. 4.34) ca, 『『ye bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā』』ti ca evamādīhi nayehi dhammassa vaṇṇo veditabbo. 『『Suppaṭipanno bhagavato sāvakasaṅgho』』ti (dī. ni. 2.159) ca, 『『ye, bhikkhave, saṅghe pasannā, agge te pasannā』』ti (a. ni. 4.34) ca evamādīhi pana nayehi saṅghassa vaṇṇo veditabbo. Pahontena pana dhammakathikena pañcanikāye navaṅgaṃ satthusāsanaṃ caturāsītidhammakkhandhasahassāni ogāhitvā buddhādīnaṃ vaṇṇo pakāsetabbo. Imasmiñhi ṭhāne buddhādīnaṃ guṇe pakāsento atitthena pakkhando dhammakathikoti na sakkā vattuṃ. Īdisesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Brahmadatto pana māṇavo anussavādimattasambandhitena attano thāmena ratanattayassa vaṇṇaṃ bhāsati.

Itiha te ubho ācariyantevāsīti evaṃ te dve ācariyantevāsikā. Aññamaññassāti añño aññassa. Ujuvipaccanīkavādāti īsakampi apariharitvā ujumeva vividhapaccanīkavādā, anekavāraṃ viruddhavādā eva hutvāti attho. Ācariyena hi ratanattayassa avaṇṇe bhāsite antevāsī vaṇṇaṃ bhāsati, puna itaro avaṇṇaṃ, itaro vaṇṇanti evaṃ ācariyo sāraphalake visarukkhaāṇiṃ ākoṭayamāno viya punappunaṃ ratanattayassa avaṇṇaṃ bhāsati. Antevāsī pana suvaṇṇarajatamaṇimayāya āṇiyā taṃ āṇiṃ paṭibāhayamāno viya punappunaṃ ratanattayassa vaṇṇaṃ bhāsati. Tena vuttaṃ – 『『ujuvipaccanīkavādā』』ti.

Bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcāti bhagavantañca bhikkhusaṅghañca pacchato pacchato dassanaṃ avijahantā iriyāpathānubandhanena anubandhā honti, sīsānulokino hutvā anugatā hontīti attho.

Kasmā pana bhagavā taṃ addhānaṃ paṭipanno? Kasmā ca suppiyo anubandho? Kasmā ca so ratanattayassa avaṇṇaṃ bhāsatīti? Bhagavā tāva tasmiṃ kāle rājagahaparivattakesu aṭṭhārasasu mahāvihāresu aññatarasmiṃ vasitvā pātova sarīrappaṭijagganaṃ katvā bhikkhācāravelāyaṃ bhikkhusaṅghaparivuto rājagahe piṇḍāya carati. So taṃ divasaṃ bhikkhusaṅghassa sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pattacīvaraṃ gāhāpetvā – 『『nāḷandaṃ gamissāmī』』ti, rājagahato nikkhamitvā taṃ addhānaṃ paṭipanno. Suppiyopi kho tasmiṃ kāle rājagahaparivattake aññatarasmiṃ paribbājakārāme vasitvā paribbājakaparivuto rājagahe bhikkhāya carati. Sopi taṃ divasaṃ paribbājakaparisāya sulabhabhikkhaṃ katvā bhuttapātarāso paribbājake paribbājakaparikkhāraṃ gāhāpetvā – nāḷandaṃ gamissāmicceva bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantova anubandho. Sace pana jāneyya nānubandheyya. So ajānitvāva gacchanto gīvaṃ ukkhipitvā olokayamāno bhagavantaṃ addasa buddhasiriyā sobhamānaṃ rattakambalaparikkhittamiva jaṅgamakanakagirisikharaṃ.

Tasmiṃ kira samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantā asītihatthappamāṇe padese ādhāvanti vidhāvanti ratanāveḷaratanadāmaratanacuṇṇavippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭamiva, rattasuvaṇṇarasanisiñcamānamiva, ukkāsatanipātasamākulamiva, nirantaravippakiṇṇakaṇikārapupphamiva vāyuvegakkhittacīnapiṭṭhacuṇṇamiva, indadhanuvijjulatātārāgaṇappabhāvisaravipphuritaviccharitamiva ca taṃ vanantaraṃ hoti.

Asīti anubyañjanānurañjitañca pana bhagavato sarīraṃ vikasitakamaluppalamiva, saraṃ sabbapāliphullamiva pāricchattakaṃ, tārāmarīcivikasitamiva, gaganatalaṃ siriyā avahasantamiva, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitadvattiṃsacandamālāya dvattiṃsasūriyamālāya paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsasakkadevarājadvattiṃsamahābrahmānaṃ siriṃ siriyā abhibhavantimiva. Tañca pana bhagavantaṃ parivāretvā ṭhitā bhikkhū sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhipaññāvimuttivimuttiññāṇadassanasampannā. Tesaṃ majjhe bhagavā rattakambalapākāraparikkhitto viya kañcanathambho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya aggikkhandho, tārāgaṇaparivārito viya puṇṇacando migapakkhīnampi cakkhūni pīṇayati, pageva devamanussānaṃ. Tasmiñca pana divase yebhuyyena asītimahātherā meghavaṇṇaṃ paṃsukūlaṃ ekaṃsaṃ karitvā kattaradaṇḍaṃ ādāya suvammavammitā viya gandhahatthino vigatadosā vantadosā bhinnakilesā vijaṭitajaṭā chinnabandhanā bhagavantaṃ parivārayiṃsu. So sayaṃ vītarāgo vītarāgehi, sayaṃ vītadoso vītadosehi, sayaṃ vītamoho vītamohehi, sayaṃ vītataṇho vītataṇhehi, sayaṃ nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito; pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, devagaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, aparimitakālasañcitapuññabalanibbattāya acinteyyāya anopamāya buddhalīlāya cando viya gaganatalaṃ taṃ maggaṃ paṭipanno hoti.

Athevaṃ bhagavantaṃ anopamāya buddhalīlāya gacchantaṃ bhikkhū ca okkhittacakkhū santindriye santamānase uparinabhe ṭhitaṃ puṇṇacandaṃ viya bhagavantaṃyeva namassamāne disvāva paribbājako attano parisaṃ avalokesi. Sā hoti kājadaṇḍake olambetvā gahitoluggaviluggapiṭṭhakatidaṇḍamorapiñchamattikāpattapasibbakakuṇḍikādianekaparikkhārabhārabharitā . 『『Asukassa hatthā sobhaṇā, asukassa pādā』』ti evamādiniratthakavacanā mukharā vikiṇṇavācā adassanīyā apāsādikā. Tassa taṃ disvā vippaṭisāro udapādi.

Idāni tena bhagavato vaṇṇo vattabbo bhaveyya. Yasmā panesa lābhasakkārahāniyā ceva pakkhahāniyā ca niccampi bhagavantaṃ usūyati. Aññatitthiyānañhi yāva buddho loke nuppajjati, tāvadeva lābhasakkārā nibbattanti, buddhuppādato pana paṭṭhāya parihīnalābhasakkārā honti , sūriyuggamane khajjopanakā viya nissirīkataṃ āpajjanti. Upatissakolitānañca sañjayassa santike pabbajitakāleyeva paribbājakā mahāparisā ahesuṃ, tesu pana pakkantesu sāpi tesaṃ parisā bhinnā. Iti imehi dvīhi kāraṇehi ayaṃ paribbājako yasmā niccampi bhagavantaṃ usūyati, tasmā taṃ usūyavisuggāraṃ uggiranto ratanattayassa avaṇṇameva bhāsatīti veditabbo.

2.Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi saddhiṃ bhikkhusaṅghenāti bhagavā tāya buddhalīlāya gacchamāno anupubbena ambalaṭṭhikādvāraṃ pāpuṇitvā sūriyaṃ oloketvā – 『『akālo dāni gantuṃ, atthasamīpaṃ gato sūriyo』』ti ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi.

Tattha ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇaambarukkho atthi, taṃ 『『ambalaṭṭhikā』』ti vadanti. Tassa avidūre bhavattā uyyānampi ambalaṭṭhikā tveva saṅkhyaṃ gataṃ. Taṃ chāyūdakasampannaṃ pākāraparikkhittaṃ suyojitadvāraṃ mañjusā viya suguttaṃ. Tattha rañño kīḷanatthaṃ paṭibhānacittavicittaṃ agāraṃ akaṃsu. Taṃ 『『rājāgāraka』』nti vuccati.

Suppiyopi khoti suppiyopi tasmiṃ ṭhāne sūriyaṃ oloketvā – 『『akālo dāni gantuṃ, bahū khuddakamahallakā paribbājakā, bahuparissayo ca ayaṃ maggo corehipi vāḷayakkhehipi vāḷamigehipi. Ayaṃ kho pana samaṇo gotamo uyyānaṃ paviṭṭho, samaṇassa ca gotamassa vasanaṭṭhāne devatā ārakkhaṃ gaṇhanti, handāhampi idha ekarattivāsaṃ upagantvā sveva gamissāmī』』ti tadevuyyānaṃ pāvisi. Tato bhikkhusaṅgho bhagavato vattaṃ dassetvā attano attano vasanaṭṭhānaṃ sallakkhesi. Paribbājakopi uyyānassa ekapasse paribbājakaparikkhāre otāretvā vāsaṃ upagacchi saddhiṃ attano parisāya. Pāḷiyamārūḷhavaseneva pana – 『『saddhiṃ attano antevāsinā brahmadattena māṇavenā』』ti vuttaṃ.

Evaṃ vāsaṃ upagato pana so paribbājako rattibhāge dasabalaṃ olokesi. Tasmiñca samaye samantā vippakiṇṇatārakā viya padīpā jalanti, majjhe bhagavā nisinno hoti, bhikkhusaṅgho ca bhagavantaṃ parivāretvā. Tattha ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi. Sā hi parisā attano ca sikkhitasikkhatāya satthari ca gāravenāti dvīhi kāraṇehi nivāte padīpasikhā viya niccalā sannisinnāva ahosi. Paribbājako taṃ vibhūtiṃ disvā attano parisaṃ olokesi. Tattha keci hatthaṃ khipanti, keci pādaṃ, keci vippalapanti, keci nillālitajivhā paggharitakheḷā, dante khādantā kākacchamānā gharugharupassāsino sayanti. So ratanattayassa guṇavaṇṇe vattabbepi issāvasena puna avaṇṇameva ārabhi. Brahmadatto pana vuttanayeneva vaṇṇaṃ. Tena vuttaṃ – 『『tatrāpi sudaṃ suppiyo paribbājako』』ti sabbaṃ vattabbaṃ. Tattha tatrāpīti tasmimpi, ambalaṭṭhikāyaṃ uyyāneti attho.

3.Sambahulānanti bahukānaṃ. Tattha vinayapariyāyena tayo janā 『『sambahulā』』ti vuccanti. Tato paraṃ saṅgho. Suttantapariyāyena pana tayo tayova tato paṭṭhāya sambahulā. Idha suttantapariyāyena 『『sambahulā』』ti veditabbā. Maṇḍalamāḷeti katthaci dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katā kūṭāgārasālāpi 『『maṇḍalamāḷo』』ti vuccati, katthaci ekaṃ kaṇṇikaṃ gahetvā thambhapantiṃ parikkhipitvā katā upaṭṭhānasālāpi 『『maṇḍalamāḷo』』ti vuccati. Idha pana nisīdanasālā 『『maṇḍalamāḷo』』ti veditabbo. Sannisinnānanti nisajjanavasena. Sannipatitānanti samodhānavasena. Ayaṃ saṅkhiyadhammoti saṅkhiyā vuccati kathā , kathādhammoti attho. Udapādīti uppanno. Katamo pana soti? Acchariyaṃ āvusoti evamādi. Tattha andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo – accharāyogganti acchariyaṃ. Accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayaṃ petaṃ vimhayassevādhivacanaṃ. Yāvañcidanti yāva ca idaṃ tena suppaṭividitatāya appameyyattaṃ dasseti.

Tena bhagavatā jānatā…pe… suppaṭividitāti etthāyaṃ saṅkhepattho. Yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhammaṃ passatā.

Api ca pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya vā paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya vā samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā.

Arīnaṃ hatattā paccayādīnañca arahattā arahatā. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhena antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhenāti. Evaṃ catūvesārajjavasena catūhākārehi thomitena sattānaṃ nānādhimuttikatā nānajjhāsayatā suppaṭividitā yāva ca suṭṭhu paṭividitā.

Idānissa suppaṭividitabhāvaṃ dassetuṃ ayañhītiādimāha. Idaṃ vuttaṃ hoti yā ca ayaṃ bhagavatā 『『dhātuso, bhikkhave, sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, hīnādhimuttikā hīnādhimuttikehi…pe… kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu, anāgatampi kho, bhikkhave, addhānaṃ…pe… saṃsandissanti samessanti, etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi…pe… kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti evaṃ sattānaṃ nānādhimuttikatā, nānajjhāsayatā, nānādiṭṭhikatā, nānākhantitā, nānārucitā, nāḷiyā minantena viya tulāya tulayantena viya ca nānādhimuttikatāñāṇena sabbaññutaññāṇena viditā, sā yāva suppaṭividitā. Dvepi nāma sattā ekajjhāsayā dullabhā lokasmiṃ. Ekasmiṃ gantukāme eko ṭhātukāmo hoti, ekasmiṃ pivitukāme eko bhuñjitukāmo. Imesu cāpi dvīsu ācariyantevāsīsu ayañhi 『『suppiyo paribbājako…pe… bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā』』ti. Tattha itihameti itiha ime, evaṃ imeti attho. Sesaṃ vuttanayameva.

4.Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvāti ettha viditvāti sabbaññutaññāṇena jānitvā. Bhagavā hi katthaci maṃsacakkhunā disvā jānāti – 『『addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』ntiādīsu (saṃ. ni. 4.241) viya. Katthaci dibbacakkhunā disvā jānāti – 『『addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasseva pāṭaligāme vatthūni parigaṇhantiyo』』tiādīsu (dī. ni. 2.152) viya. Katthaci pakatisotena sutvā jānāti – 『『assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpa』』ntiādīsu (dī. ni. 2.213) viya. Katthaci dibbasotena sutvā jānāti – 『『assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpa』』ntiādīsu (dī. ni. 3.54) viya. Idha pana sabbaññutaññāṇena sutvā aññāsi. Kiṃ karonto aññāsi? Pacchimayāmakiccaṃ, kiccañca nāmetaṃ sātthakaṃ, niratthakanti duvidhaṃ hoti. Tattha niratthakakiccaṃ bhagavatā bodhipallaṅkeyeva arahattamaggena samugghātaṃ kataṃ. Sātthakaṃyeva pana bhagavato kiccaṃ hoti. Taṃ pañcavidhaṃ – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ –

Bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, bhikkhācāravelāyaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako, kadāci bhikkhusaṅghaparivuto, gāmaṃ vā nigamaṃ vā piṇḍāya pavisati; kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ, piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti – 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – 『『amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññapetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ sattānaṃ cittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ; keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdati, bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā sampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana』』nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavāpi tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo vuṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ karitvā tattha gantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.

Tasmiṃ pana divase bhagavā purebhattakiccaṃ rājagahe pariyosāpetvā pacchābhatte maggaṃ āgato, purimayāme bhikkhūnaṃ kammaṭṭhānaṃ kathetvā, majjhimayāme devatānaṃ pañhaṃ vissajjetvā, pacchimayāme caṅkamaṃ āruyha caṅkamamāno pañcannaṃ bhikkhusatānaṃ imaṃ sabbaññutaññāṇaṃ ārabbha pavattaṃ kathaṃ sabbaññutaññāṇeneva sutvā aññāsīti. Tena vuttaṃ – 『『pacchimayāmakiccaṃ karonto aññāsī』』ti.

Ñatvā ca panassa etadahosi – 『『ime bhikkhū mayhaṃ sabbaññutaññāṇaṃ ārabbha guṇaṃ kathenti, etesañca sabbaññutaññāṇakiccaṃ na pākaṭaṃ, mayhameva pākaṭaṃ. Mayi pana gate ete attano kathaṃ nirantaraṃ ārocessanti, tato nesaṃ ahaṃ taṃ aṭṭhuppattiṃ katvā tividhaṃ sīlaṃ vibhajanto, dvāsaṭṭhiyā ṭhānesu appaṭivattiyaṃ sīhanādaṃ nadanto, paccayākāraṃ samodhānetvā buddhaguṇe pākaṭe katvā, sineruṃ ukkhipento viya suvaṇṇakūṭena nabhaṃ paharanto viya ca dasasahassilokadhātukampanaṃ brahmajālasuttantaṃ arahattanikūṭena niṭṭhāpento desessāmi, sā me desanā parinibbutassāpi pañcavassasahassāni sattānaṃ amatamahānibbānaṃ sampāpikā bhavissatī』』ti. Evaṃ cintetvā yena maṇḍalamāḷo tenupasaṅkamīti . Yenāti yena disābhāgena, so upasaṅkamitabbo. Bhummatthe vā etaṃ karaṇavacanaṃ, yasmiṃ padese so maṇḍalamāḷo, tattha gatoti ayamettha attho.

Paññatte āsane nisīdīti buddhakāle kira yattha yattha ekopi bhikkhu viharati sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti – 『『asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā』』ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato 『『kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī』』ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – 『『satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti』』. Tasmiṃ khaṇe – 『『bhante, idha nisīdatha, idha nisīdathā』』ti āsanapariyesanaṃ nāma bhāroti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālukapuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Idha pana rañño nisīdanāsanameva atthi, taṃ papphoṭetvā paññapetvā parivāretvā te bhikkhū bhagavato adhimuttikañāṇamārabbha guṇaṃ thomayamānā nisīdiṃsu. Taṃ sandhāya vuttaṃ – 『『paññatte āsane nisīdī』』ti.

Evaṃ nisinno pana jānantoyeva kathāsamuṭṭhāpanatthaṃ bhikkhū pucchi. Te cassa sabbaṃ kathayiṃsu. Tena vuttaṃ – 『『nisajja kho bhagavā』』tiādi. Tattha kāya nutthāti katamāya nu kathāya sannisinnā bhavathāti attho. Kāya netthātipi pāḷi, tassā katamāya nu etthāti attho kāya notthātipi pāḷi. Tassāpi purimoyeva attho.

Antarākathāti , kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti, mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Tena kiṃ dasseti? 『『Nāhaṃ tumhākaṃ kathābhaṅgatthaṃ āgato, ahaṃ pana sabbaññutāya tumhākaṃ kathaṃ niṭṭhāpetvā matthakappattaṃ katvā dassāmīti āgato』』ti nisajjeva sabbaññupavāraṇaṃ pavāreti. Ayaṃ kho no, bhante, antarākathā vippakatā , atha bhagavā anuppattoti etthāpi ayamadhippāyo. Ayaṃ bhante amhākaṃ bhagavato sabbaññutaññāṇaṃ ārabbha guṇakathā vippakatā, na rājakathādikā tiracchānakathā, atha bhagavā anuppatto; taṃ no idāni niṭṭhāpetvā desethāti.

Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādhurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ, vippakiṇṇamuttātalasadisavālukākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissarivibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttapavāḷādijutivissaravijjotitasuppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhaguṇānubhāvasaṃsūcakassa imassa suttassa sukhāvagahaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassatthavaṇṇanā samattāti.

  1. Idāni – 『『mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu』』ntiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā. Yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti.

Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi; seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni; tesaṃ attajjhāsayo nikkhepo.

Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācaniyā dhammā; yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya』』nti; (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni; seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni; tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā, cattāro vaṇṇā, nāgā, supaṇṇā, gandhabbā, asurā, yakkhā, mahārājāno, tāvatiṃsādayo devā, mahābrahmāti evamādayo – 『『bojjhaṅgā bojjhaṅgā』』ti, bhante, vuccanti. 『『Nīvaraṇā nīvaraṇā』』ti, bhante, vuccanti; 『『ime nu kho, bhante, pañcupādānakkhandhā』』. 『『Kiṃ sūdha vittaṃ purisassa seṭṭha』』ntiādinā nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala-āḷavaka-sūciloma-kharalomasuttādīni; tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ, cūḷasīhanādaṃ, candūpamaṃ, puttamaṃsūpamaṃ, dārukkhandhūpamaṃ, aggikkhandhūpamaṃ, pheṇapiṇḍūpamaṃ, pāricchattakūpamanti evamādīni; tesaṃ aṭṭhuppattiko nikkhepo.

Evametesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyā hi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Vaṇṇāvaṇṇe. Ācariyo ratanattayassa avaṇṇaṃ abhāsi, antevāsī vaṇṇaṃ. Iti imaṃ vaṇṇāvaṇṇaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā – 『『mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu』』nti desanaṃ ārabhi. Tattha mamanti , sāmivacanaṃ, mamāti attho. Vāsaddo vikappanattho. Pareti, paṭiviruddhā sattā. Tatrāti ye avaṇṇaṃ vadanti tesu.

Na āghātotiādīhi kiñcāpi tesaṃ bhikkhūnaṃ āghātoyeva natthi, atha kho āyatiṃ kulaputtānaṃ īdisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapeti. Tattha āhanati cittanti 『āghāto』; kopassetaṃ adhivacanaṃ. Appatītā honti tena atuṭṭhā asomanassikāti appaccayo; domanassassetaṃ adhivacanaṃ. Neva attano na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi; kopassetaṃ adhivacanaṃ. Evamettha dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandhoti dve khandhā vuttā. Tesaṃ vasena sesānampi sampayuttadhammānaṃ kāraṇaṃ paṭikkhittameva.

Evaṃ paṭhamena nayena manopadosaṃ nivāretvā, dutiyena nayena tattha ādīnavaṃ dassento āha – 『『tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo』』ti. Tattha 『tatra ce tumhe assathā』ti tesu avaṇṇabhāsakesu, tasmiṃ vā avaṇṇe tumhe bhaveyyātha ce; yadi bhaveyyāthāti attho. 『Kupitā』 kopena, anattamanā domanassena. 『Tumhaṃ yevassa tena antarāyo』ti tumhākaṃyeva tena kopena, tāya ca anattamanatāya paṭhamajjhānādīnaṃ antarāyo bhaveyya.

Evaṃ dutiyena nayena ādīnavaṃ dassetvā, tatiyena nayena vacanatthasallakkhaṇamattepi asamatthataṃ dassento – 『『api nu tumhe paresa』』ntiādimāha. Tattha paresanti yesaṃ kesaṃ ci. Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ, na mātāpitūnaṃ, na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti. Yathāha –

『『Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ kodho sahate naraṃ.

Anatthajanano kodho, kodho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī』』ti. (a. ni. 7.64);

Evaṃ sabbathāpi avaṇṇe manopadosaṃ nisedhetvā idāni paṭipajjitabbākāraṃ dassento – 『『tatra tumhehi abhūtaṃ abhūtato』』tiādimāha.

Tattha tatra tumhehīti, tasmiṃ avaṇṇe tumhehi. Abhūtaṃ abhūtato nibbeṭhetabbanti yaṃ abhūtaṃ, taṃ abhūtabhāveneva apanetabbaṃ. Kathaṃ? Itipetaṃ abhūtantiādinā nayena. Tatrāyaṃ yojanā – 『『tumhākaṃ satthā na sabbaññū, dhammo durakkhāto, saṅgho duppaṭipanno』』tiādīni sutvā na tuṇhī bhavitabbaṃ. Evaṃ pana vattabbaṃ – 『『iti petaṃ abhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena abhūtaṃ, imināpi kāraṇena atacchaṃ, 『natthi cetaṃ amhesu』, 『na ca panetaṃ amhesu saṃvijjati』, sabbaññūyeva amhākaṃ satthā, svākkhāto dhammo, suppaṭipanno saṅgho, tatra idañcidañca kāraṇa』』nti. Ettha ca dutiyaṃ padaṃ paṭhamassa, catutthañca tatiyassa vevacananti veditabbaṃ. Idañca avaṇṇeyeva nibbeṭhanaṃ kātabbaṃ, na sabbattha. Yadi hi 『『tvaṃ dussīlo, tavācariyo dussīlo, idañcidañca tayā kataṃ, tavācariyena kata』』nti vutte tuṇhībhūto adhivāseti, āsaṅkanīyo hoti. Tasmā manopadosaṃ akatvā avaṇṇo nibbeṭhetabbo. 『『Oṭṭhosi, goṇosī』』tiādinā pana nayena dasahi akkosavatthūhi akkosantaṃ puggalaṃ ajjhupekkhitvā adhivāsanakhantiyeva tattha kātabbā.

  1. Evaṃ avaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetvā idāni vaṇṇabhūmiyaṃ dassetuṃ 『『mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyu』』ntiādimāha. Tattha pareti ye keci pasannā devamanussā. Ānandanti etenāti ānando, pītiyā etaṃ adhivacanaṃ. Sumanassa bhāvo somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ. Uppilāvino bhāvo uppilāvitattaṃ. Kassa uppilāvitattanti? Cetasoti. Uddhaccāvahāya uppilāpanapītiyā etaṃ adhivacanaṃ. Idhāpi dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto.

Evaṃ paṭhamanayena uppilāvitattaṃ nivāretvā, dutiyena tattha ādīnavaṃ dassento – 『『tatra ce tumhe assathā』』tiādimāha. Idhāpi tumhaṃ yevassa tena antarāyoti tena uppilāvitattena tumhākaṃyeva paṭhamajjhānādīnaṃ antarāyo bhaveyyāti attho veditabbo. Kasmā panetaṃ vuttaṃ? Nanu bhagavatā –

『『Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassa.

Dhammoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassa.

Saṅghoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassā』』ti ca.

『『Ye, bhikkhave, buddhe pasannā, agge te pasannā』』ti ca evamādīhi anekasatehi suttehi ratanattaye pītisomanassameva vaṇṇitanti. Saccaṃ vaṇṇitaṃ, taṃ pana nekkhammanissitaṃ. Idha – 『『amhākaṃ buddho, amhākaṃ dhammo』』tiādinā nayena āyasmato channassa uppannasadisaṃ gehassitaṃ pītisomanassaṃ adhippetaṃ. Idañhi jhānādipaṭilābhāya antarāyakaraṃ hoti. Tenevāyasmā channopi yāva buddho na parinibbāyi, tāva visesaṃ nibbattetuṃ nāsakkhi, parinibbānakāle paññattena pana brahmadaṇḍena tajjito taṃ pītisomanassaṃ pahāya visesaṃ nibbattesi. Tasmā antarāyakaraṃyeva sandhāya idaṃ vuttanti veditabbaṃ. Ayañhi lobhasahagatā pīti. Lobho ca kodhasadisova. Yathāha –

『『Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate naraṃ.

Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī』』ti. (itivu. 88);

Tatiyavāro pana idha anāgatopi atthato āgato yevāti veditabbo. Yatheva hi kuddho, evaṃ luddhopi atthaṃ na jānātīti.

Paṭipajjitabbākāradassanavāre panāyaṃ yojanā – 『『tumhākaṃ satthā sabbaññū arahaṃ sammāsambuddho, dhammo svākkhāto, saṅgho suppaṭipanno』』tiādīni sutvā na tuṇhī bhavitabbaṃ. Evaṃ pana paṭijānitabbaṃ – 『『itipetaṃ bhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena bhūtaṃ, imināpi kāraṇena tacchaṃ. So hi bhagavā itipi arahaṃ, itipi sammāsambuddho; dhammo itipi svākkhāto, itipi sandiṭṭhiko ; saṅgho itipi suppaṭipanno, itipi ujuppaṭipanno』』ti. 『『Tvaṃ sīlavā』』ti pucchitenāpi sace sīlavā, 『『sīlavāhamasmī』』ti paṭijānitabbameva. 『『Tvaṃ paṭhamassa jhānassa lābhī…pe… arahā』』ti puṭṭhenāpi sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabbaṃ. Evañhi pāpicchatā ceva parivajjitā hoti, sāsanassa ca amoghatā dīpitā hotīti. Sesaṃ vuttanayeneva veditabbaṃ.

Cūḷasīlavaṇṇanā

7.Appamattakaṃ kho panetaṃ, bhikkhaveti ko anusandhi? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ vaṇṇena ca avaṇṇena ca. Tattha avaṇṇo – 『『iti petaṃ abhūtaṃ iti petaṃ ataccha』』nti, ettheva udakantaṃ patvā aggiviya nivatto. Vaṇṇo pana bhūtaṃ bhūtato paṭijānitabbaṃ – 『『iti petaṃ bhūta』』nti evaṃ anuvattatiyeva. So pana duvidho brahmadattena bhāsitavaṇṇo ca bhikkhusaṅghena acchariyaṃ āvusotiādinā nayena āraddhavaṇṇo ca. Tesu bhikkhusaṅghena vuttavaṇṇassa upari suññatāpakāsane anusandhiṃ dassessati. Idha pana brahmadattena vuttavaṇṇassa anusandhiṃ dassetuṃ 『『appamattakaṃ kho panetaṃ, bhikkhave』』ti desanā āraddhā.

Tattha appamattakanti parittassa nāmaṃ. Oramattakanti tasseva vevacanaṃ. Mattāti vuccati pamāṇaṃ. Appaṃ mattā etassāti appamattakaṃ. Oraṃ mattā etassāti oramattakaṃ. Sīlameva sīlamattakaṃ. Idaṃ vuttaṃ hoti – 『appamattakaṃ kho, panetaṃ bhikkhave, oramattakaṃ sīlamattakaṃ』 nāma yena 『『tathāgatassa vaṇṇaṃ vadāmī』』ti ussāhaṃ katvāpi vaṇṇaṃ vadamāno puthujjano vadeyyāti. Tattha siyā – nanu idaṃ sīlaṃ nāma yogino aggavibhūsanaṃ? Yathāhu porāṇā –

『『Sīlaṃ yogissa』laṅkāro, sīlaṃ yogissa maṇḍanaṃ;

Sīlehi』laṅkato yogī, maṇḍane aggataṃ gato』』ti.

Bhagavatāpi ca anekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Yathāha – 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65) ca.

『『Kikīva aṇḍaṃ, camarīva vāladhiṃ;

Piyaṃva puttaṃ, nayanaṃva ekakaṃ.

Tatheva sīlaṃ, anurakkhamānā;

Supesalā hotha, sadā sagāravā』』ti ca.

『『Na pupphagandho paṭivātameti;

Na candanaṃ taggaramallikā vā.

Satañca gandho paṭivātameti;

Sabbā disā sappuriso pavāyati.

Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo.

Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī』』ti ca. (dha. pa. 57);

『『Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa』』nti ca. (saṃ. ni. 1.23);

『『Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya, pathaviyaṃ patiṭṭhāya; evamete bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesū』』ti (saṃ. ni. 5.150) ca. Evaṃ aññānipi anekāni suttāni daṭṭhabbāni. Evamanekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Taṃ 『『kasmā imasmiṃ ṭhāne appamattaka』』nti āhāti? Upari guṇe upanidhāya. Sīlañhi samādhiṃ na pāpuṇāti, samādhi paññaṃ na pāpuṇāti, tasmā uparimaṃ upanidhāya heṭṭhimaṃ oramattakaṃ nāma hoti. Kathaṃ sīlaṃ samādhiṃ na pāpuṇāti? Bhagavā hi abhisambodhito sattame saṃvacchare sāvatthinagara – dvāre kaṇḍambarukkhamūle dvādasayojane ratanamaṇḍape yojanappamāṇe ratanapallaṅke nisīditvā tiyojanike dibbasetacchatte dhāriyamāne dvādasayojanāya parisāya attādānaparidīpanaṃ titthiyamaddanaṃ – 『『uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati…pe… ekekalomakūpato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati, channaṃ vaṇṇāna』』ntiādinayappavattaṃ yamakapāṭihāriyaṃ dasseti. Tassa suvaṇṇavaṇṇasarīrato suvaṇṇavaṇṇā rasmiyo uggantvā yāva bhavaggā gacchanti, sakaladasasahassacakkavāḷassa alaṅkaraṇakālo viya hoti, dutiyā dutiyā rasmiyo purimāya purimāya yamakayamakā viya ekakkhaṇe viya pavattanti.

Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi. Buddhānaṃ pana bhagavantānaṃ bhavaṅgaparivāsassa lahukatāya pañcahākārehi āciṇṇavasitāya ca, tā ekakkhaṇe viya pavattanti. Tassā tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃ visuṃyeva.

Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati, pītarasmiatthāya pītakasiṇaṃ, lohitaodātarasmiatthāya lohitaodātakasiṇaṃ, aggikkhandhatthāya tejokasiṇaṃ, udakadhāratthāya āpokasiṇaṃ samāpajjati. Satthā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappetīti sabbaṃ vitthāretabbaṃ. Ettha ekampi sīlassa kiccaṃ natthi, sabbaṃ samādhikiccameva. Evaṃ sīlaṃ samādhiṃ na pāpuṇāti.

Yaṃ pana bhagavā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā, ekūnatiṃsavassakāle cakkavattisirīnivāsabhūtā bhavanā nikkhamma anomānadītīre pabbajitvā, chabbassāni padhānayogaṃ katvā, visākhapuṇṇamāyaṃ uruvelagāme sujātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā, sāyanhasamaye dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ tikkhattuṃ padakkhiṇaṃ katvā, pubbuttarabhāge ṭhito tiṇasanthāraṃ santharitvā, tisandhipallaṅkaṃ ābhujitvā, caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ pubbaṅgamaṃ katvā, vīriyādhiṭṭhānaṃ adhiṭṭhāya, cuddasahatthapallaṅkavaragato suvaṇṇapīṭhe ṭhapitaṃ rajatakkhandhaṃ viya paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā, upari maṇichattena viya bodhisākhāya dhāriyamāno, suvaṇṇavaṇṇe cīvare pavāḷasadisesu bodhiaṅkuresu patamānesu, sūriye atthaṃ upagacchante mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, paccūsakāle sabbabuddhānamāciṇṇe paccayākāre ñāṇaṃ otāretvā, ānāpānacatutthajjhānaṃ nibbattetvā, tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā, maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhi, idamassa paññākiccaṃ. Evaṃ samādhi paññaṃ na pāpuṇāti.

Tattha yathā hatthe udakaṃ pātiyaṃ udakaṃ na pāpuṇāti, pātiyaṃ udakaṃ ghaṭe udakaṃ na pāpuṇāti, ghaṭe udakaṃ kolambe udakaṃ na pāpuṇāti, kolambe udakaṃ cāṭiyaṃ udakaṃ na pāpuṇāti, cāṭiyaṃ udakaṃ mahākumbhiyaṃ udakaṃ na pāpuṇāti, mahākumbhiyaṃ udakaṃ kusobbhe udakaṃ na pāpuṇāti, kusobbhe udakaṃ kandare udakaṃ na pāpuṇāti, kandare udakaṃ kunnadiyaṃ udakaṃ na pāpuṇāti, kunnadiyaṃ udakaṃ pañcamahānadiyaṃ udakaṃ na pāpuṇāti, pañcamahānadiyaṃ udakaṃ cakkavāḷamahāsamudde udakaṃ na pāpuṇāti, cakkavāḷamahāsamudde udakaṃ sinerupādake mahāsamudde udakaṃ na pāpuṇāti. Pātiyaṃ udakaṃ upanidhāya hatthe udakaṃ parittaṃ…pe… sinerupādakamahāsamudde udakaṃ upanidhāya cakkavāḷamahāsamudde udakaṃ parittaṃ. Iti uparūpari udakaṃ bahukaṃ upādāya heṭṭhā heṭṭhā udakaṃ parittaṃ hoti.

Evameva upari upari guṇe upādāya heṭṭhā heṭṭhā sīlaṃ appamattakaṃ oramattakanti veditabbaṃ. Tenāha – 『『appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattaka』』nti.

Yenaputhujjanoti, ettha –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti.

Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇāni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa –

『『Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti』』.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –

『『Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhanti, puthu santāpehi santappanti, puthu pariḷāhehi pariḍayhanti, puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā』』ti. Puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthuvāyaṃ visuṃyeva saṅkhyaṃ gato visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janehīti puthujjanoti.

Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato. Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgato . Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ, nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato; tathā amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… kassapo bhagavā cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

『『Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā』』ti.

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato.

Kathañca so bhagavā gato ? So hi sampati jātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – 『『sampatijāto kho, ānanda, bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati – 『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo』ti』』 (dī. ni. 2.31).

Tañcassa gamanaṃ tathaṃ ahosi? Avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi. Idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ.

Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ.

Sattapadavītihāro, sattabojjhaṅgaratanapaṭilābhassa.

『『Suvaṇṇadaṇḍā vītipatanti cāmarā』』ti, ettha vuttacāmarukkhepo pana sabbatitthiyanimmaddanassa.

Setacchattadhāraṇaṃ, arahattavimuttivaravimalasetacchattapaṭilābhassa.

Sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ, sabbaññutānāvaraṇañāṇapaṭilābhassa.

Āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ.

Tathā ayaṃ bhagavāpi gato, tañcassa gamanaṃ tathaṃ ahosi, avitathaṃ, tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena.

Tenāhu porāṇā –

『『Muhuttajātova gavampatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi,

Sīho yathā pabbatamuddhaniṭṭhito』』ti.

Evaṃ tathā gatoti tathāgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato , abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato?Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ. Viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje, satibalassa muṭṭhassacce. Samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khaye ñāṇassa samucchedanalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhāpanalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttariyalakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ… amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 『Idaṃ dukkha』nti bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hettha gatasaddo.

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe…, jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe…, sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca, tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā. 『『Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthaṃ āgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā – 『『yaṃ bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi. Tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassī atthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ. Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ. Tenāha – 『『yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23). Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Api ca āgadanaṃ āgado, vacananti attho. Tayo aviparīto āgado assāti, da-kārassa ta-kāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī . Iti yathāvādī tathākārī yathākārī tathāvādī. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – 『『sadevake, bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā 『tathāgato』ti vuccatī』』ti.

Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbālokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti. Da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho.

Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena vuttaṃ bhagavatā –

『『Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā, tathāgatoti vuccatī』』ti (a. ni. 4.23).

Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Katamañca taṃ bhikkhaveti yena appamattakena oramattakena sīlamattakena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya, taṃ katamanti pucchati? Tattha pucchā nāma adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā, kathetukamyatā pucchāti pañcavidhā hoti.

Tattha katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti, adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti, diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, tassa aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando hoti, vimatipakkhando, dveḷhakajāto, 『『evaṃ nu kho, na nu kho, kinnu kho, kathaṃ nu kho』』ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti. Aniccaṃ, bhante. Yaṃ panāniccaṃ , dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanteti (mahāva. 21) sabbaṃ vattabbaṃ, ayaṃ anumatipucchā.

Katamā kathetukamyatā pucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro?…Pe… aṭṭhime bhikkhave maggaṅgā. Katame aṭṭhāti, ayaṃ kathetukamyatā pucchā.

Iti imāsu pañcasu pucchāsu adiṭṭhassa tāva kassaci dhammassa abhāvato tathāgatassa adiṭṭhajotanā pucchā natthi. 『『Idaṃ nāma aññehi paṇḍitehi samaṇabrāhmaṇehi saddhiṃ saṃsanditvā desessāmī』』ti samannāhārasseva anuppajjanato diṭṭhasaṃsandanā pucchāpi natthi. Yasmā pana buddhānaṃ ekadhammepi āsappanā parisappanā natthi, bodhimaṇḍeyeva sabbā kaṅkhā chinnā; tasmā vimaticchedanā pucchāpi natthiyeva. Avasesā pana dve pucchā buddhānaṃ atthi, tāsu ayaṃ kathetukamyatā pucchā nāma.

  1. Idāni taṃ kathetukamyatāya pucchāya pucchitamatthaṃ kathetuṃ 『『pāṇātipātaṃ pahāyā』』tiādimāha.

Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo, kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti . Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne ativiya papañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ.

Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā pageva kāyikāti imināva nayena aññesupi evarūpesu padesu attho veditabbo.

Samaṇoti bhagavā samitapāpatāya laddhavohāro. Gotamoti gottavasena. Na kevalañca bhagavāyeva pāṇātipātā paṭivirato, bhikkhusaṅghopi paṭivirato, desanā pana ādito paṭṭhāya evaṃ āgatā, atthaṃ pana dīpentena bhikkhusaṅghavasenāpi dīpetuṃ vaṭṭati.

Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ viheṭhanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhaṃ vā vāsiṃ pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasattho tveva saṅkhyaṃ gacchati.

Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti; sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati yapeti yāpeti pāleti . Iti vā hi, bhikkhaveti evaṃ vā bhikkhave. Vā saddo upari 『『adinnādānaṃ pahāyā』』tiādīni apekkhitvā vikappattho vutto, evaṃ sabbattha purimaṃ vā pacchimaṃ vā apekkhitvā vikappabhāvo veditabbo.

Ayaṃ panettha saṅkhepo – bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno evaṃ vadeyya – 『『samaṇo gotamo pāṇaṃ na hanati, na ghāteti, na tattha samanuñño hoti, virato imasmā dussīlyā; aho, vata re buddhaguṇā mahantā』』ti, iti mahantaṃ ussāhaṃ katvā vaṇṇaṃ vattukāmopi appamattakaṃ oramattakaṃ ācārasīlamattakameva vakkhati. Upari asādhāraṇabhāvaṃ nissāya vaṇṇaṃ vattuṃ na sakkhissati. Na kevalañca puthujjanova sotāpannasakadāgāmianāgāmiarahantopi paccekabuddhāpi na sakkontiyeva; tathāgatoyeva pana sakkoti, taṃ vo upari vakkhāmīti, ayamettha sādhippāyā atthavaṇṇanā. Ito paraṃ pana apubbapadameva vaṇṇayissāma.

Adinnādānaṃ pahāyāti ettha adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino, tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ, kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ . Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā – sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attānaṃ katvā viharatīti vuttaṃ hoti. Sesaṃ paṭhamasikkhāpade vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ sabbattha.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

9.Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo, vā visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Aparo nayo, 『musā』ti abhūtaṃ atacchaṃ vatthu. 『Vādo』ti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo.

Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo, pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena – 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādanakiriyākaraṇena daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā 『『idamassa bhaṇāhī』』ti āṇāpentopi paṇṇaṃ likhitvā purato nissajjantopi, 『『ayamattho evaṃ daṭṭhabbo』』ti kuḍḍādīsu likhitvā ṭhapentopi. Tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti, aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho. Na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati; tasmā so na saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahati yevāti saccasandho.

Thetoti thiro thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『mā tassa vacanaṃ saddahathā』』ti vattabbataṃ āpajjati. Eko paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida』』nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃvācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā.

Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā.

Yena samphaṃ palapati niratthakaṃ, so samphappalāpo.

Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmeva labhati, sā eva ca idhādhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā – bhinditabbo paro, 『『iti ime nānā bhavissanti, vinā bhavissantī』』ti bhedapurekkhāratā vā, 『『iti ahaṃ piyo bhavissāmi vissāsiko』』ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Imesaṃ bhedāyāti, yesaṃ itoti vuttānaṃ santike sutaṃ tesaṃ bhedāya.

Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā 『『tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta』』ntiādīni vatvā sandhānaṃ kattā anukattā. Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā – 『『tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta』』ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī,samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti , taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusāvācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetumasakkontī – 『『caṇḍā taṃ mahiṃsī anubandhatū』』ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako 『『yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi taṃ hotū』』ti, saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya na pharusā vācā hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – 『『corā vo khaṇḍākhaṇḍaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – 『『kiṃ ime ahirīkā anottappino caranti, niddhamatha ne』』ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācā na hoti. Na hi mārāpetukāmassa – 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. 『『Nelaṅgo setapacchādo』』ti, (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti vadanti, bhātimattaṃ bhātāti vadanti, mātimattaṃ mātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo, tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpī kathā kathanañca.

Kālena vadatīti kālavādī vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca – 『『ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī』』ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

10.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva, yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.

Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ anto aruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ 『『ekabhattiko』』ti.

Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Kadā virato? Anomānadītīre pabbajitadivasato paṭṭhāya.

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnañca vaṭṭanti.

Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayananti akappiyapaccattharaṇaṃ. Tato viratoti attho.

Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Āmakadhaññapaṭiggahaṇāti, sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. 『『Kappiyakārakaṃ dammi, ārāmikaṃ dammī』』ti evaṃ vutte pana vaṭṭati.

Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogāti. Evamettha attho veditabbo.

Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇe karoti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā – 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi – 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte, 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena – 『『saṇikaṃ āsiñcā』』ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti.

Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti.

Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati , tameko dhutto – 『『kiṃ bho, migo agghati, kiṃ migapotako』』ti āha. 『『Migo dve kahāpaṇe, migapotako eka』』nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto – 『『na me bho, migapotakena attho, migaṃ me dehī』』ti āha. Tena hi – dve kahāpaṇe dehīti. So āha – 『『nanu te bho, mayā paṭhamaṃ eko kahāpaṇo dinno』』ti? 『『Āma, dinno』』ti. 『『Idaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī』』ti. So 『『kāraṇaṃ vadatī』』ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā – ukkoṭanasāciyogo, vañcanasāciyogo, nikatisāciyogoti, evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā. Gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍānaṃ gahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato samaṇo gotamoti. Iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyāti.

Ettāvatā cūḷasīlaṃ niṭṭhitaṃ hoti.

Majjhimasīlavaṇṇanā

  1. Idāni majjhimasīlaṃ vitthārento 『『yathā vā paneke bhonto』』tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā. Saddhādeyyānīti kammañca phalañca idhalokañca paralokañca saddahitvā dinnāni. 『Ayaṃ me ñātī』ti vā, 『mitto』ti vā, idaṃ paṭikarissati, idaṃ vā tena katapubbanti vā, evaṃ na dinnānīti attho. Evaṃ dinnāni hi na saddhādeyyāni nāma honti . Bhojanānīti desanāsīsamattametaṃ, atthato pana saddhādeyyāni bhojanāni bhuñjitvā cīvarāni pārupitvā senāsanāni sevamānā gilānabhesajjaṃ paribhuñjamānāti sabbametaṃ vuttameva hoti.

Seyyathidanti nipāto. Tassattho katamo so bījagāmabhūtagāmo, yassa samārambhaṃ anuyuttā viharantīti. Tato taṃ dassento mūlabījantiādimāha. Tattha mūlabījaṃ nāma haliddi, siṅgiveraṃ, vacā, vacattaṃ, ativisā, kaṭukarohiṇī, usīraṃ, bhaddamuttakanti evamādi. Khandhabījaṃ nāma assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthanoti evamādi. Phaḷubījaṃ nāma ucchu, naḷo, veḷūti evamādi. Aggabījaṃ nāma ajjakaṃ, phaṇijjakaṃ, hiriveranti evamādi. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇanti evamādi. Sabbañhetaṃ rukkhato viyojitaṃ viruhanasamatthameva 『『bījagāmo』』ti vuccati. Rukkhato pana aviyojitaṃ asukkhaṃ 『『bhūtagāmo』』ti vuccati. Tattha bhūtagāmasamārambho pācittiyavatthu, bījagāmasamārambho dukkaṭavatthūti veditabbo.

12.Sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Tattha duvidhā kathā, vinayavasena ca sallekhavasena ca. Vinayavasena tāva yaṃ kiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikārakaṃ hoti, tassa paribhoge pācittiyaṃ . Attanā laddhaṃ pana sāmaṇerānaṃ datvā, tehi laddhaṃ ṭhapāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti.

Pānasannidhimhipi eseva nayo. Tattha pānaṃ nāma ambapānādīni aṭṭha pānāni, yāni ca tesaṃ anulomāni. Tesaṃ vinicchayo samantapāsādikāyaṃ vutto.

Vatthasannidhimhi anadhiṭṭhitaṃ avikappitaṃ sannidhi ca hoti, sallekhañca kopeti, ayaṃ pariyāyakathā. Nippariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte satiyā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhena tato parampi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati. 『『Imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī』』ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ, ratho, sakaṭaṃ, sandamānikā, sivikā, pāṭaṅkīti; netaṃ pabbajitassa yānaṃ. Upāhanā pana pabbajitassa yānaṃyeva. Ekabhikkhussa hi eko araññatthāya, eko dhotapādakatthāyāti, ukkaṃsato dve upāhanasaṅghāṭā vaṭṭanti. Tatiyaṃ labhitvā aññassa dātabbo. 『『Imasmiṃ jiṇṇe aññaṃ kuto labhissāmī』』ti hi ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko gabbhe, eko divāṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttari labhitvā aññassa bhikkhuno vā gaṇassa vā dātabbo; adātuṃ na vaṭṭati. Sannidhi ca hoti, sallekhañca kopeti.

Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandhā vaṭṭanti. Te gandhe āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbā, dvāre pañcaṅguligharadhūpanādīsu vā upanetabbā. 『『Puna roge sati bhavissantī』』ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathidaṃ, idhekacco bhikkhu – 『『tathārūpe kāle upakārāya bhavissatī』』ti tilataṇḍulamuggamāsanāḷikeraloṇamacchamaṃsavallūrasappitelaguḷabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā 『『sāmaṇera, udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukaṃ kulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi; asukakulato dadhiādīni āharā』』ti peseti. Bhikkhūhi – 『『kiṃ, bhante, gāmaṃ pavisissathā』』ti vuttepi, 『『duppaveso, āvuso, idāni gāmo』』ti vadati. Te – 『『hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā』』ti gacchanti. Atha sāmaṇeropi dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpaṃ manāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpaṃ manāpaṃ gīvāyāmakaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati – 『『bhikkhu muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvika』』nti. Evarūpo āmisasannidhi nāma hoti.

Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi, eko guḷapiṇḍo, catubhāgamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati, akāle sampattacorānaṃ atthāya. Te hi ettakampi āmisapaṭisanthāraṃ alabhantā jīvitāpi voropeyyuṃ, tasmā sace ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassāpi sannidhi nāma natthi. Tathāgatassa pana taṇḍulanāḷiādīsu vā yaṃ kiñci caturatanamattaṃ vā pilotikakhaṇḍaṃ 『『idaṃ me ajja vā sve vā bhavissatī』』ti ṭhapitaṃ nāma natthi.

  1. Visūkadassanesu naccaṃ nāma yaṃ kiñci naccaṃ, taṃ maggaṃ gacchantenāpi gīvaṃ pasāretvā daṭṭhuṃ na vaṭṭati. Vitthāravinicchayo panettha samantapāsādikāyaṃ vuttanayeneva veditabbo. Yathā cettha, evaṃ sabbesu sikkhāpadapaṭisaṃyuttesu suttapadesu. Ito parañhi ettakampi avatvā tattha tattha payojanamattameva vaṇṇayissāmāti.

Pekkhanti naṭasamajjaṃ. Akkhānanti bhāratayujjhanādikaṃ. Yasmiṃ ṭhāne kathīyati, tattha gantumpi na vaṭṭati. Pāṇissaranti kaṃsatāḷaṃ, pāṇitāḷantipi vadanti. Vetāḷanti ghanatāḷaṃ, mantena matasarīruṭṭhāpanantipi eke. Kumbhathūṇanti caturassaambaṇakatāḷaṃ, kumbhasaddantipi eke. Sobhanakanti naṭānaṃ abbhokkiraṇaṃ, sobhanakaraṃ vā, paṭibhānacittanti vuttaṃ hoti. Caṇḍālanti ayoguḷakīḷā, caṇḍālānaṃ sāṇadhovanakīḷātipi vadanti. Vaṃsanti veḷuṃ ussāpetvā kīḷanaṃ.

Dhovananti aṭṭhidhovanaṃ, ekaccesu kira janapadesu kālaṅkate ñātake na jhāpenti, nikhaṇitvā ṭhapenti. Atha nesaṃ pūtibhūtaṃ kāyaṃ ñatvā nīharitvā aṭṭhīni dhovitvā gandhehi makkhetvā ṭhapenti. Te nakkhattakāle ekasmiṃ ṭhāne aṭṭhīni ṭhapetvā ekasmiṃ ṭhāne surādīni ṭhapetvā rodantā paridevantā suraṃ pivanti. Vuttampi cetaṃ – 『『atthi, bhikkhave , dakkhiṇesu janapadesu aṭṭhidhovanaṃ nāma, tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi. Atthetaṃ, bhikkhave, dhovanaṃ, netaṃ natthīti vadāmī』』ti (a. ni. 10.107). Ekacce pana indajālena aṭṭhidhovanaṃ dhovanantipi vadanti.

Hatthiyuddhādīsu bhikkhuno neva hatthiādīhi saddhiṃ yujjhituṃ, na te yujjhāpetuṃ, na yujjhante daṭṭhuṃ vaṭṭati. Nibbuddhanti mallayuddhaṃ. Uyyodhikanti yattha sampahāro dissati. Balagganti balagaṇanaṭṭhānaṃ. Senābyūhanti senāniveso, sakaṭabyūhādivasena senāya nivesanaṃ. Anīkadassananti – 『『tayo hatthī pacchimaṃ hatthānīka』』ntiādinā (pāci. 324) nayena vuttassa anīkassa dassanaṃ.

  1. Pamādo ettha tiṭṭhatīti pamādaṭṭhānaṃ. Jūtañca taṃ pamādaṭṭhānañcāti jūtappamādaṭṭhānaṃ. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ dasapadepi eseva nayo. Ākāsanti aṭṭhapadadasapadesu viya ākāseyeva kīḷanaṃ. Parihārapathanti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha tattha pariharitabbaṃ, pathaṃ pariharantānaṃ kīḷanaṃ. Santikanti santikakīḷanaṃ. Ekajjhaṃ ṭhapitā sāriyo vā sakkharāyo vā acālentā nakheneva apanenti ca upanenti ca, sace tattha kāci calati, parājayo hoti, evarūpāya kīḷāyetaṃ adhivacanaṃ. Khalikanti jūtaphalake pāsakakīḷanaṃ. Ghaṭikā vuccati dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷanaṃ. Salākahatthanti lākhāya vā mañjiṭṭhikāya vā piṭṭhodakena vā salākahatthaṃ temetvā – 『『kiṃ hotū』』ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpadassanakīḷanaṃ. Akkhanti guḷakīḷā. Paṅgacīraṃ vuccati paṇṇanāḷikaṃ, taṃ dhamantā kīḷanti. Vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Mokkhacikā vuccati samparivattanakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷāti vuttaṃ hoti. Ciṅgulikaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā. Tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva. Akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā. Manesikā nāma manasā cintitajānanakīḷā. Yathāvajjaṃ nāma kāṇakuṇikhujjādīnaṃ yaṃ yaṃ vajjaṃ, taṃ taṃ payojetvā dassanakīḷā.

15.Āsandinti pamāṇātikkantāsanaṃ. Anuyuttā viharantīti idaṃ apekkhitvā pana sabbapadesu upayogavacanaṃ kataṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo, caturaṅgulādhikāni kira tassa lomāni. Cittakanti vānavicittaṃ uṇṇāmayattharaṇaṃ. Paṭikāti uṇṇāmayo setattharaṇo. Paṭalikāti ghanapupphako uṇṇāmayattharaṇo. Yo āmalakapattotipi vuccati. Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomīti ubhayatodasaṃ uṇṇāmayattharaṇaṃ, keci 『『ekatouggatapuppha』』nti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci 『『ubhatouggatapuppha』』nti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayapaccattharaṇaṃ. Koseyyanti ratanaparisibbitameva kosiyasuttamayapaccattharaṇaṃ. Suddhakoseyyaṃ pana vaṭṭatīti vinaye vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana 『『ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī』』ti vuttaṃ.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaṃ assattharanti hatthiassapiṭṭhīsu attharaṇaattharakāyeva. Rathattharepi eseva nayo. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalīmigapavarapaccattharaṇanti kadalīmigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ; uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbetvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakaṃ upadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ. Alohitakāni dvepi vaṭṭantiyeva. Tato uttari labhitvā aññesaṃ dātabbāni. Dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhati. Āsandīādīsu pana vuttanayeneva paṭipajjitabbaṃ. Vuttañhetaṃ – 『『anujānāmi, bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhummattharaṇaṃ kātu』』nti (cūḷava. 297).

  1. Ucchādanādīsu mātukucchito nikkhantadārakānaṃ sarīragandho dvādasavassapattakāle nassati, tesaṃ sarīraduggandhaharaṇatthāya gandhacuṇṇādīhi ucchādenti, evarūpaṃ ucchādanaṃ na vaṭṭati. Puññavante pana dārake ūrūsu nipajjāpetvā telena makkhetvā hatthapādaūrunābhiādīnaṃ saṇṭhānasampādanatthaṃ parimaddanti, evarūpaṃ parimaddanaṃ na vaṭṭati.

Nhāpananti tesaṃyeva dārakānaṃ gandhādīhi nhāpanaṃ. Sambāhananti mahāmallānaṃ viya hatthapāde muggarādīhi paharitvā bāhuvaḍḍhanaṃ. Ādāsanti yaṃ kiñci ādāsaṃ pariharituṃ na vaṭṭati. Añjananti alaṅkārañjanameva. Mālāti baddhamālā vā abaddhamālā vā. Vilepananti yaṃ kiñci chavirāgakaraṇaṃ. Mukhacuṇṇaṃ mukhalepananti mukhe kāḷapīḷakādīnaṃ haraṇatthāya mattikakakkaṃ denti, tena lohite calite sāsapakakkaṃ denti, tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati.

Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati, apare sikhaṃ bandhitvā vicaranti. Suvaṇṇacīrakamuttalatādīhi ca taṃ parikkhipanti; taṃ sabbaṃ na vaṭṭati. Apare catuhatthadaṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍakaṃ gahetvā vicaranti, tathā itthipurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmapasse olaggitaṃ; apare kaṇṇikaratanaparikkhittakosaṃ atitikhiṇaṃ asiṃ, pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñchādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapaṭṭaṃ bandhanti, cūḷāmaṇiṃ dhārenti, cāmaravālabījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati.

  1. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvotiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu. Tesu asuko rājā abhirūpo dassanīyotiādinā nayena gehassitakathāva tiracchānakathā hoti. Sopi nāma evaṃ mahānubhāvo khayaṃ gatoti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresu mūladevo evaṃ mahānubhāvo, meghamālo evaṃ mahānubhāvoti tesaṃ kammaṃ paṭicca aho sūrāti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu asukena asuko evaṃ mārito, evaṃ viddhoti kāmassādavaseneva kathā tiracchānakathā. Tepi nāma khayaṃ gatāti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Api ca annādīsu evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimhāti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ karimhāti kathetuṃ vaṭṭati. Ñātikathādīsu pana 『『amhākaṃ ñātakā sūrā samatthā』』ti vā 『『pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā』』ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetuṃ vaṭṭati. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavasena na vaṭṭati. Sātthakaṃ pana katvā 『『saddhā pasannā』』ti vā 『『khayavayaṃ gatā』』ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathādīsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhā pasannā khayavayaṃ gatāti evameva vaṭṭati. Sūrakathāpi 『nandimitto nāma yodho sūro ahosī』ti assādavasena na vaṭṭati. Saddho ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi 『『asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā』』ti assādavasena na vaṭṭati. Saddhā pasannā khayavayaṃ gatāti evameva vaṭṭati.

Kumbhaṭṭhānakathāti udakaṭṭhānakathā, udakatitthakathātipi vuccati, kumbhadāsikathā vā, sāpi 『『pāsādikā naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati; saddhā pasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadiso vinicchayo.

Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito. Kāko seto, aṭṭhīnaṃ setattā; balākā rattā. Lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro? Sāgaradevena khato, tasmā sāgaro. Khato meti hatthamuddāya sayaṃ niveditattā 『『samuddo』』ti evamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuḍḍhi. Abhavoti hāni. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā.

18.Viggāhikakathāti viggahakathā, sārambhakathā. Tattha sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho.

Āropitote vādoti mayā tava doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara, vicara; tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idānimeva nibbeṭhehīti.

  1. Dūteyyakathāyaṃ idha gacchāti ito asukaṃ nāma ṭhānaṃ gaccha. Amutrāgacchāti tato asukaṃ nāma ṭhānaṃ āgaccha. Idaṃ harāti ito idaṃ nāma hara. Amutra idaṃ āharāti asukaṭṭhānato idaṃ nāma idha āhara. Saṅkhepato pana idaṃ dūteyyaṃ nāma ṭhapetvā pañca sahadhammike ratanattayassa upakārapaṭisaṃyuttañca gihīsāsanaṃ aññesaṃ na vaṭṭati.

20.Kuhakātiādīsu tividhena kuhanavatthunā lokaṃ kuhayanti, vimhāpayantīti kuhakā. Lābhasakkāratthikā hutvā lapantīti lapakā. Nimittaṃ sīlametesanti nemittikā. Nippeso sīlametesanti nippesikā. Lābhena lābhaṃ nijigīsanti magganti pariyesantīti lābhena lābhaṃ nijigīsitāro. Kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatāti etāhi samannāgatānaṃ puggalānaṃ etaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitāti.

Ettāvatā majjhimasīlaṃ niṭṭhitaṃ hoti.

Mahāsīlavaṇṇanā

  1. Ito paraṃ mahāsīlaṃ hoti. Aṅganti hatthapādādīsu yena kenaci evarūpena aṅgena samannāgato dīghāyu yasavā hotītiādinayappavattaṃ aṅgasatthaṃ. Nimittanti nimittasatthaṃ. Paṇḍurājā kira tisso muttāyo muṭṭhiyaṃ katvā nemittikaṃ pucchi – 『『kiṃ me hatthe』』ti? So ito cito ca vilokesi, tasmiñca samaye gharagolikāya makkhikā gayhantī muttā, so 『『muttā』』ti āha. Puna 『『katī』』ti puṭṭho kukkuṭassa tikkhattuṃ ravantassa saddaṃ sutvā 『『tisso』』ti āha. Evaṃ taṃ taṃ ādisitvā nimittamanuyuttā viharanti.

Uppātanti asanipātādīnaṃ mahantānaṃ uppatitaṃ, tañhi disvā 『『idaṃ bhavissati, evaṃ bhavissatī』』ti ādisanti. Supinanti yo pubbaṇhasamaye supinaṃ passati, evaṃ vipāko hoti; yo idaṃ nāma passati, tassa idaṃ nāma hotītiādinā nayena supinakaṃ anuyuttā viharanti. Lakkhaṇanti iminā lakkhaṇena samannāgato rājā hoti, iminā uparājātiādikaṃ. Mūsikacchinnanti undūrakhāyitaṃ. Tenāpi hi ahate vā vatthe anahate vā vatthe ito paṭṭhāya evaṃ chinne idaṃ nāma hotīti ādisanti. Aggihomanti evarūpena dārunā evaṃ hute idaṃ nāma hotīti aggijuhanaṃ. Dabbihomādīnipi aggihomāneva, evarūpāya dabbiyā īdisehi kaṇādīhi hute idaṃ nāma hotīti evaṃ pavattivasena pana visuṃ vuttāni.

Tattha kaṇoti kuṇḍako. Taṇḍulāti sāliādīnañceva tiṇajātīnañca taṇḍulā. Sappīti gosappiādikaṃ. Telanti tilatelādikaṃ. Sāsapādīni pana mukhena gahetvā aggimhi pakkhipanaṃ, vijjaṃ parijappitvā juhanaṃ vā mukhahomaṃ. Dakkhiṇakkhakajaṇṇulohitādīhi juhanaṃ lohitahomaṃ. Aṅgavijjāti pubbe aṅgameva disvā byākaraṇavasena aṅgaṃ vuttaṃ, idha aṅgulaṭṭhiṃ disvā vijjaṃ parijappitvā ayaṃ kulaputto vā no vā, sirīsampanno vā no vātiādibyākaraṇavasena aṅgavijjā vuttā. Vatthuvijjāti gharavatthuārāmavatthādīnaṃ guṇadosasallakkhaṇavijjā. Mattikādivisesaṃ disvāpi hi vijjaṃ parijappitvā heṭṭhā pathaviyaṃ tiṃsaratanamatte, ākāse ca asītiratanamatte padese guṇadosaṃ passanti. Khattavijjāti abbheyyamāsurakkharājasatthādisatthaṃ. Sivavijjāti susāne pavisitvā santikaraṇavijjā, siṅgālarutavijjātipi vadanti. Bhūtavijjāti bhūtavejjamanto. Bhūrivijjāti bhūrighare vasantena uggahetabbamanto. Ahivijjāti sappadaṭṭhatikicchanavijjā ceva sappāvhāyanavijjā ca. Visavijjāti yāya, purāṇavisaṃ vā rakkhanti, navavisaṃ vā karonti visavantameva vā. Vicchikavijjāti vicchikadaṭṭhatikicchanavijjā. Mūsikavijjāyapi eseva nayo. Sakuṇavijjāti sapakkhakaapakkhakadvipadacatuppadānaṃ rutagatādivasena sakuṇañāṇaṃ. Vāyasavijjāti kākarutañāṇaṃ, taṃ visuññeva satthaṃ, tasmā visuṃ vuttaṃ.

Pakkajjhānanti paripākagatacintā. Idāni 『『ayaṃ ettakaṃ jīvissati, ayaṃ ettaka』』nti evaṃ pavattaṃ ādiṭṭhañāṇanti attho. Saraparittāṇanti sararakkhaṇaṃ, yathā attano upari na āgacchati, evaṃ karaṇavijjā. Migacakkanti idaṃ sabbasaṅgāhikaṃ sabbasakuṇacatuppadānaṃ rutañāṇavasena vuttaṃ.

22.Maṇilakkhaṇādīsu evarūpo maṇi pasattho, evarūpo apasattho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotīti, evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ anuyuttā viharantīti attho. Tattha āvudhanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ. Itthilakkhaṇādīnipi yamhi kule te itthipurisādayo vasanti, tassa vuḍḍhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabbanti ayaṃ viseso veditabbo.

Api cettha godhāya lakkhaṇe cittakammapiḷandhanādīsupi evarūpāya godhāya sati idaṃ nāma hotīti ayaṃ viseso veditabbo. Idañcettha vatthu – ekasmiṃ kira vihāre cittakamme godhaṃ aggiṃ dhamamānaṃ akaṃsu. Tato paṭṭhāya bhikkhūnaṃ mahāvivādo jāto. Eko āgantukabhikkhu taṃ disvā makkhesi. Tato paṭṭhāya vivādo mandībhūto hoti. Kaṇṇikalakkhaṇaṃ piḷandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇaṃ godhālakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ.

23.Raññaṃ niyyānaṃ bhavissatīti asukadivase asukanakkhattena asukassa nāma rañño niggamanaṃ bhavissatīti evaṃ rājūnaṃ pavāsagamanaṃ byākaroti. Esa nayo sabbattha. Kevalaṃ panettha aniyyānanti vippavutthānaṃ puna āgamanaṃ. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānanti antonagare amhākaṃ rājā paṭiviruddhaṃ bahirājānaṃ upasaṅkamissati, tato tassa paṭikkamanaṃ bhavissatīti evaṃ raññaṃ upayānāpayānaṃ byākaroti. Dutiyapadepi eseva nayo. Jayaparājayā pākaṭāyeva.

24.Candaggāhādayo asukadivase rāhu candaṃ gahessatīti byākaraṇavaseneva veditabbā. Api ca nakkhattassa aṅgārakādigāhasamāyogopi nakkhattagāhoyeva. Ukkāpātoti ākāsato ukkānaṃ patanaṃ. Disāḍāhoti disākālusiyaṃ aggisikhadhūmasikhādīhi ākulabhāvo viya. Devadudrabhīti sukkhavalāhakagajjanaṃ. Uggamananti udayanaṃ. Okkamananti atthaṅgamanaṃ. Saṃkilesanti avisuddhatā. Vodānanti visuddhatā. Evaṃ vipākoti lokassa evaṃ vividhasukhadukkhāvaho.

25.Suvuṭṭhikāti devassa sammādhārānuppavecchanaṃ. Dubbuṭṭhikāti avaggāho, vassavibandhoti vuttaṃ hoti. Muddāti hatthamuddā. Gaṇanā vuccati acchiddakagaṇanā. Saṅkhānanti saṅkalanasaṭuppādanādivasena piṇḍagaṇanā. Yassa sā paguṇā hoti, so rukkhampi disvā ettakāni ettha paṇṇānīti jānāti. Kāveyyanti 『『cattārome, bhikkhave, kavī. Katame cattāro? Cintākavi, sutakavi, atthakavi, paṭibhānakavī』』ti (a. ni. 4.231). Imesaṃ catunnaṃ kavīnaṃ attano cintāvasena vā; 『『vessantaro nāma rājā ahosī』』tiādīni sutvā sutavasena vā; imassa ayaṃ attho, evaṃ taṃ yojessāmīti evaṃ atthavasena vā; kiñcideva disvā tappaṭibhāgaṃ kattabbaṃ karissāmīti evaṃ ṭhānuppattikapaṭibhānavasena vā; jīvikatthāya kabyakaraṇaṃ. Lokāyataṃ vuttameva.

26.Āvāhanaṃ nāma imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethāti āvāhakaraṇaṃ. Vivāhananti imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena detha, evamassā vuḍḍhi bhavissatīti vivāhakaraṇaṃ. Saṃvaraṇanti saṃvaraṇaṃ nāma 『ajja nakkhattaṃ sundaraṃ, ajjeva samaggā hotha, iti vo viyogo na bhavissatī』ti evaṃ samaggakaraṇaṃ. Vivaraṇaṃ nāma 『sace viyujjitukāmattha, ajjeva viyujjatha , iti vo puna saṃyogo na bhavissatī』ti evaṃ visaṃyogakaraṇaṃ. Saṅkiraṇanti 『uṭṭhānaṃ vā iṇaṃ vā dinnaṃ dhanaṃ ajja saṅkaḍḍhatha, ajja saṅkaḍḍhitañhi taṃ thāvaraṃ hotī』ti evaṃ dhanapiṇḍāpanaṃ. Vikiraṇanti 『sace payogauddhārādivasena dhanaṃ payojitukāmattha, ajja payojitaṃ diguṇacatugguṇaṃ hotī』ti evaṃ dhanapayojāpanaṃ. Subhagakaraṇanti piyamanāpakaraṇaṃ vā sassirīkakaraṇaṃ vā. Dubbhagakaraṇanti tabbiparītaṃ. Viruddhagabbhakaraṇanti viruddhassa vilīnassa aṭṭhitassa matassa gabbhassa karaṇaṃ. Puna avināsāya bhesajjadānanti attho. Gabbho hi vātena, pāṇakehi, kammunā cāti tīhi kāraṇehi vinassati. Tattha vātena vinassante nibbāpanīyaṃ sītalaṃ bhesajjaṃ deti, pāṇakehi vinassante pāṇakānaṃ paṭikammaṃ karoti, kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkonti.

Jivhānibandhananti mantena jivhāya bandhakaraṇaṃ. Hanusaṃhanananti mukhabandhamantena yathā hanukaṃ cāletuṃ na sakkonti, evaṃ bandhakaraṇaṃ. Hatthābhijappananti hatthānaṃ parivattanatthaṃ mantajappanaṃ. Tasmiṃ kira mante sattapadantare ṭhatvā jappite itaro hatthe parivattetvā khipati. Kaṇṇajappananti kaṇṇehi saddaṃ assavanatthāya vijjāya jappanaṃ. Taṃ kira jappitvā vinicchayaṭṭhāne yaṃ icchati, taṃ bhaṇati, paccatthiko taṃ na suṇāti, tato paṭivacanaṃ sampādetuṃ na sakkoti. Ādāsapañhanti ādāse devataṃ otāretvā pañhapucchanaṃ. Kumārikapañhanti kumārikāya sarīre devataṃ otāretvā pañhapucchanaṃ. Devapañhanti dāsiyā sarīre devataṃ otāretvā pañhapucchanaṃ. Ādiccupaṭṭhānanti jīvikatthāya ādiccapāricariyā. Mahatupaṭṭhānanti tatheva mahābrahmapāricariyā. Abbhujjalananti mantena mukhato aggijālānīharaṇaṃ. Sirivhāyananti 『『ehi siri, mayhaṃ sire patiṭṭhāhī』』ti evaṃ sirena siriyā avhāyanaṃ.

27.Santikammanti devaṭṭhānaṃ gantvā sace me idaṃ nāma samijjhissati, tumhākaṃ iminā ca iminā ca upahāraṃ karissāmīti samiddhikāle kattabbaṃ santipaṭissavakammaṃ. Tasmiṃ pana samiddhe tassa karaṇaṃ paṇidhikammaṃ nāma. Bhūrikammanti bhūrighare vasitvā gahitamantassa payogakaraṇaṃ. Vassakammaṃ vossakammanti ettha vassoti puriso, vossoti paṇḍako . Iti vossassa vassakaraṇaṃ vassakammaṃ, vassassa vossakaraṇaṃ vossakammaṃ. Taṃ pana karonto acchandikabhāvamattaṃ pāpeti, na liṅgaṃ antaradhāpetuṃ sakkoti. Vatthukammanti akatavatthusmiṃ gehapatiṭṭhāpanaṃ. Vatthuparikammanti 『『idañcidañcāharathā』』ti vatvā vatthubalikammakaraṇaṃ. Ācamananti udakena mukhasuddhikaraṇaṃ. Nhāpananti aññesaṃ nhāpanaṃ. Juhananti tesaṃ atthāya aggijuhanaṃ. Vamananti yogaṃ datvā vamanakaraṇaṃ. Virecanepi eseva nayo. Uddhaṃvirecananti uddhaṃ dosānaṃ nīharaṇaṃ. Adhovirecananti adho dosānaṃ nīharaṇaṃ. Sīsavirecananti sirovirecanaṃ. Kaṇṇatelanti kaṇṇānaṃ bandhanatthaṃ vā vaṇaharaṇatthaṃ vā bhesajjatelapacanaṃ. Nettatappananti akkhitappanatelaṃ. Natthukammanti telena yojetvā natthukaraṇaṃ. Añjananti dve vā tīṇi vā paṭalāni nīharaṇasamatthaṃ khārañjanaṃ. Paccañjananti nibbāpanīyaṃ sītalabhesajjañjanaṃ. Sālākiyanti salākavejjakammaṃ. Sallakattiyanti sallakattavejjakammaṃ. Dārakatikicchā vuccati komārabhaccavejjakammaṃ. Mūlabhesajjānaṃ anuppādananti iminā kāyatikicchanaṃ dasseti. Osadhīnaṃ paṭimokkhoti khārādīni datvā tadanurūpe vaṇe gate tesaṃ apanayanaṃ.

Ettāvatā mahāsīlaṃ niṭṭhitaṃ hoti.

Pubbantakappikasassatavādavaṇṇanā

  1. Evaṃ brahmadattena vuttavaṇṇassa anusandhivasena tividhaṃ sīlaṃ vitthāretvā idāni bhikkhusaṅghena vuttavaṇṇassa anusandhivasena – 『『atthi, bhikkhave, aññeva dhammā gambhīrā duddasā』』tiādinā nayena suññatāpakāsanaṃ ārabhi. Tattha dhammāti guṇe, desanāyaṃ, pariyattiyaṃ, nissatteti evamādīsu dhammasaddo vattati.

『『Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati』』nti. (theragā. 304);

Ādīsu hi guṇe dhammasaddo. 『『Dhammaṃ, vo bhikkhave, desessāmi ādikalyāṇa』』ntiādīsu (ma. ni. 3.420) desanāyaṃ. 『『Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ , geyya』』ntiādīsu (a. ni. 5.73) pariyattiyaṃ. 『『Tasmiṃ kho pana samaye dhammā honti, khandhā hontī』』tiādīsu (dha. sa. 121) nissatte. Idha pana guṇe vattati. Tasmā atthi, bhikkhave, aññeva tathāgatassa guṇāti evamettha attho daṭṭhabbo.

Gambhīrāti mahāsamuddo viya makasatuṇḍasūciyā aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyapatiṭṭhā, gambhīrattāyeva duddasā. Duddasattāyeva duranubodhā. Nibbutasabbapariḷāhattā santā, santārammaṇesu pavattanatopi santā. Atittikaraṇaṭṭhena paṇītā, sādurasabhojanaṃ viya. Uttamañāṇavisayattā na takkena avacaritabbāti atakkāvacarā. Nipuṇāti saṇhasukhumasabhāvattā. Bālānaṃ avisayattā, paṇḍitehiyeva veditabbāti paṇḍitavedanīyā.

Ye tathāgato sayaṃ abhiññā sacchikatvā pavedetīti ye dhamme tathāgato anaññaneyyo hutvā sayameva abhivisiṭṭhena ñāṇena paccakkhaṃ katvā pavedeti, dīpeti, katheti, pakāsetīti attho. Yehīti yehi guṇadhammehi. Yathābhuccanti yathābhūtaṃ. Vaṇṇaṃ sammā vadamānā vadeyyunti tathāgatassa vaṇṇaṃ vattukāmā sammā vadeyyuṃ, ahāpetvā vattuṃ sakkuṇeyyunti attho. Katame ca pana te dhammā bhagavatā evaṃ thomitāti? Sabbaññutaññāṇaṃ. Yadi evaṃ, kasmā bahuvacananiddeso katoti? Puthucittasamāyogato ceva, puthuārammaṇato ca. Tañhi catūsu ñāṇasampayuttamahākiriyacittesu labbhati, na cassa koci dhammo ārammaṇaṃ nāma na hoti. Yathāha – 『『atītaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa』』ntiādi (paṭi. ma. 1.120). Iti puthucittasamāyogato punappunaṃ uppattivasena puthuārammaṇato ca bahuvacananiddeso katoti.

『『Aññevā』』ti idaṃ panettha vavatthāpanavacanaṃ, 『『aññeva, na pāṇātipātā veramaṇiādayo. Gambhīrāva na uttānā』』ti evaṃ sabbapadehi yojetabbaṃ. Sāvakapāramīñāṇañhi gambhīraṃ, paccekabodhiñāṇaṃ pana tato gambhīrataranti tattha vavatthānaṃ natthi, sabbaññutaññāṇañca tatopi gambhīrataranti tatthāpi vavatthānaṃ natthi, ito panaññaṃ gambhīrataraṃ natthi; tasmā gambhīrā vāti vavatthānaṃ labbhati. Tathā duddasāva duranubodhā vāti sabbaṃ veditabbaṃ.

Katameca te bhikkhaveti ayaṃ pana tesaṃ dhammānaṃ kathetukamyatā pucchā. Santi, bhikkhave, eke samaṇabrāhmaṇātiādi pucchāvissajjanaṃ. Kasmā panetaṃ evaṃ āraddhanti ce? Buddhānañhi cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttā. Katamāni cattāri? Vinayapaññattiṃ, bhūmantaraṃ, paccayākāraṃ, samayantaranti. Tasmā – 『『idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, ayaṃ āpatti, ayaṃ anāpatti, ayaṃ chejjagāminī, ayaṃ vuṭṭhānagāminī, ayaṃ desanāgāminī, ayaṃ lokavajjā, ayaṃ paṇṇattivajjā, imasmiṃ vatthusmiṃ idaṃ paññapetabba』』nti yaṃ evaṃ otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ nāma, tattha aññesaṃ thāmo vā balaṃ vā natthi; avisayo esa aññesaṃ, tathāgatasseva visayo. Iti vinayapaññattiṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā ime cattāro satipaṭṭhānā nāma…pe… ariyo aṭṭhaṅgiko maggo nāma, pañca khandhā nāma, dvādasa āyatanāni nāma, aṭṭhārasa dhātuyo nāma, cattāri ariyasaccāni nāma, bāvīsatindriyāni nāma, nava hetū nāma, cattāro āhārā nāma, satta phassā nāma, satta vedanā nāma, satta saññā nāma, satta cetanā nāma, satta cittāni nāma. Etesu ettakā kāmāvacarā dhammā nāma, ettakā rūpāvacaraarūpāvacarapariyāpannā dhammā nāma, ettakā lokiyā dhammā nāma, ettakā lokuttarā dhammā nāmāti catuvīsatisamantapaṭṭhānaṃ anantanayaṃ abhidhammapiṭakaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti bhūmantaraparicchedaṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā ayaṃ avijjā saṅkhārānaṃ navahākārehi paccayo hoti, uppādo hutvā paccayo hoti, pavattaṃ hutvā, nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti, tathā saṅkhārādayo viññāṇādīnaṃ. Yathāha – 『『kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saṃyogaṭṭhiti ca, palibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ, anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca…pe… jāti jarāmaraṇassa uppādaṭṭhiti ca…pe… paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. 1.45). Evamimaṃ tassa tassa dhammassa tathā tathā paccayabhāvena pavattaṃ tivaṭṭaṃ tiyaddhaṃ tisandhiṃ catusaṅkhepaṃ vīsatākāraṃ paṭiccasamuppādaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo, iti paccayākāraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā cattāro janā sassatavādā nāma, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā nāma. Te idaṃ nissāya idaṃ gaṇhantīti dvāsaṭṭhi diṭṭhigatāni bhinditvā nijjaṭaṃ niggumbaṃ katvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti samayantaraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantatā paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttāti.

Imasmiṃ pana ṭhāne samayantaraṃ labbhati, tasmā sabbaññutaññāṇassa mahantabhāvadassanatthaṃ desanāya ca suññatāpakāsanavibhāvanatthaṃ samayantaraṃ anupavisanto dhammarājā – 『『santi, bhikkhave, eke samaṇabrāhmaṇā』』ti evaṃ pucchāvissajjanaṃ ārabhi.

  1. Tattha santīti atthi saṃvijjanti upalabbhanti. Bhikkhaveti ālapanavacanaṃ. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagatabhāvena samaṇā, jātiyā brāhmaṇā. Lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Tattha antoti ayaṃ saddo antaabbhantaramariyādalāmakaparabhāgakoṭṭhāsesu dissati. 『『Antapūro udarapūro』』tiādīsu hi ante antasaddo. 『『Caranti loke parivārachannā anto asuddhā bahi sobhamānā』』tiādīsu (saṃ. ni. 1.122) abbhantare. 『『Kāyabandhanassa anto jīrati (cūḷava. 278). 『『Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā』』tiādīsu (ma. ni. 1.304) mariyādāyaṃ. 『『Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolya』』ntiādīsu (saṃ. ni. 3.80) lāmake. 『『Esevanto dukkhassā』』tiādīsu (saṃ. ni. 2.51) parabhāge. Sabbapaccayasaṅkhayo hi dukkhassa parabhāgo koṭīti vuccati. 『『Sakkāyo kho, āvuso, eko anto』』tiādīsu (a. ni. 6.61) koṭṭhāse. Svāyaṃ idhāpi koṭṭhāse vattati.

Kappasaddopi – 『『tiṭṭhatu, bhante bhagavā kappaṃ』』 (dī. ni. 2.167), 『『atthi kappo nipajjituṃ』』 (a. ni. 8.80), 『『kappakatena akappakataṃ saṃsibbitaṃ hotī』』ti, (pāci. 371) evaṃ āyukappalesakappavinayakappādīsu sambahulesu atthesu vattati. Idha taṇhādiṭṭhīsu vattatīti veditabbo. Vuttampi cetaṃ – 『『kappāti dve kappā, taṇhākappo ca diṭṭhikappo cā』』ti (mahāni. 28). Tasmā taṇhādiṭṭhivasena atītaṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti pubbantakappikāti evamettha attho veditabbo. Tesaṃ evaṃ pubbantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena pubbantameva anugatā diṭṭhīti pubbantānudiṭṭhino. Te evaṃdiṭṭhino taṃ pubbantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.

Tattha anekavihitānīti anekavidhāni. Adhimuttipadānīti adhivacanapadāni. Atha vā bhūtaṃ atthaṃ abhibhavitvā yathāsabhāvato aggahetvā pavattanato adhimuttiyoti diṭṭhiyo vuccanti. Adhimuttīnaṃ padāni adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Aṭṭhārasahi vatthūhīti aṭṭhārasahi kāraṇehi.

  1. Idāni yehi aṭṭhārasahi vatthūhi abhivadanti, tesaṃ kathetukamyatāya pucchāya 『『te ca kho bhonto』』tiādinā nayena pucchitvā tāni vatthūni vibhajitvā dassetuṃ 『『santi, bhikkhave』』tiādimāha. Tattha vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ. Sassato vādo etesanti sassatavādā, sassatadiṭṭhinoti attho. Eteneva nayena ito paresampi evarūpānaṃ padānaṃ attho veditabbo. Sassataṃ attānañca lokañcāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ amaraṃ niccaṃ dhuvaṃ paññapenti. Yathāha – 『『rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti tathā vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī』』ti.

31.Ātappamanvāyātiādīsu vīriyaṃ kilesānaṃ ātāpanabhāvena ātappanti vuttaṃ. Tadeva padahanavasena padhānaṃ. Punappunaṃ yuttavasena anuyogoti. Evaṃ tippabhedaṃ vīriyaṃ anvāya āgamma paṭiccāti attho. Appamādo vuccati satiyā avippavāso. Sammā manasikāroti upāyamanasikāro, pathamanasikāro, atthato ñāṇanti vuttaṃ hoti. Yasmiñhi manasikāre ṭhitassa pubbenivāsānussati ñāṇaṃ ijjhati, ayaṃ imasmiṃ ṭhāne manasikāroti adhippeto. Tasmā vīriyañca satiñca ñāṇañca āgammāti ayamettha saṅkhepattho. Tathārūpanti tathājātikaṃ. Cetosamādhinti cittasamādhiṃ. Phusatīti vindati paṭilabhati. Yathā samāhite citteti yena samādhinā sammā āhite suṭṭhu ṭhapite cittamhi anekavihitaṃpubbenivāsantiādīnaṃ attho visuddhimagge vutto.

So evamāhāti so evaṃ jhānānubhāvasampanno hutvā diṭṭhigatiko evaṃ vadati. Vañjhoti vañjhapasuvañjhatālādayo viya aphalo kassaci ajanakoti. Etena 『『attā』』ti ca 『『loko』』ti ca gahitānaṃ jhānādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭaṃ viya ṭhitoti kūṭaṭṭho. Esikaṭṭhāyiṭṭhitoti esikaṭṭhāyī viya hutvā ṭhitoti esikaṭṭhāyiṭṭhito. Yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitoti attho. Ubhayenapi lokassa vināsābhāvaṃ dīpeti. Keci pana īsikaṭṭhāyiṭṭhitoti pāḷiṃ vatvā muñje īsikā viya ṭhitoti vadanti . Tatrāyamadhippāyo – yadidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamati. Yasmā ca īsikaṭṭhāyiṭṭhito, tasmā teva sattā sandhāvanti, ito aññattha gacchantīti attho.

Saṃsarantīti aparāparaṃ sañcaranti. Cavantīti evaṃ saṅkhyaṃ gacchanti. Tathā upapajjantīti. Aṭṭhakathāyaṃ pana pubbe 『『sassato attā ca loko cā』』ti vatvā idāni te ca sattā sandhāvantītiādinā vacanena ayaṃ diṭṭhigatiko attanāyeva attano vādaṃ bhindati, diṭṭhigatikassa dassanaṃ nāma na nibaddhaṃ, thusarāsimhi nikhātakhāṇu viya cañcalaṃ, ummattakapacchiyaṃ pūvakhaṇḍagūthagomayādīni viya cettha sundarampi asundarampi hoti yevāti vuttaṃ. Atthitveva sassatisamanti ettha sassatīti niccaṃ vijjamānatāya mahāpathaviṃva maññati, tathā sinerupabbatacandimasūriye. Tato tehi samaṃ attānaṃ maññamānā atthi tveva sassatisamanti vadanti.

Idāni sassato attā ca loko cātiādikāya paṭiññāya sādhanatthaṃ hetuṃ dassento 『『taṃ kissa hetu? Ahañhi ātappamanvāyā』』tiādimāha. Tattha imināmahaṃ etaṃ jānāmīti iminā visesādhigamena ahaṃ etaṃ paccakkhato jānāmi, na kevalaṃ saddhāmattakeneva vadāmīti dasseti, makāro panettha padasandhikaraṇatthaṃ vutto. Idaṃ, bhikkhave, paṭhamaṃ ṭhānanti catūhi vatthūhīti vatthusaddena vuttesu catūsu ṭhānesu idaṃ paṭhamaṃ ṭhānaṃ, idaṃ jātisatasahassamattānussaraṇaṃ paṭhamaṃ kāraṇanti attho.

32-33. Upari vāradvayepi eseva nayo. Kevalañhi ayaṃ vāro anekajātisatasahassānussaraṇavasena vutto. Itare dasacattālīsasaṃvaṭṭavivaṭṭakappānussaraṇavasena. Mandapañño hi titthiyo anekajātisatasahassamattaṃ anussarati, majjhimapañño dasasaṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsaṃ, na tato uddhaṃ.

  1. Catutthavāre takkayatīti takkī, takko vā assa atthīti takkī. Takketvā vitakketvā diṭṭhigāhino etaṃ adhivacanaṃ. Vīmaṃsāya samannāgatoti vīmaṃsī. Vīmaṃsā nāma tulanā ruccanā khamanā. Yathā hi puriso yaṭṭhiyā udakaṃ vīmaṃsitvā otarati, evameva yo tulayitvā ruccitvā khamāpetvā diṭṭhiṃ gaṇhāti, so 『『vīmaṃsī』』ti veditabbo. Takkapariyāhatanti takkena pariyāhataṃ, tena tena pariyāyena takketvāti attho. Vīmaṃsānucaritanti tāya vuttappakārāya vīmaṃsāya anucaritaṃ. Sayaṃpaṭibhānanti attano paṭibhānamattasañjātaṃ. Evamāhāti sassatadiṭṭhiṃ gahetvā evaṃ vadati.

Tattha catubbidho takkī – anussutiko, jātissaro, lābhī, suddhatakkikoti. Tattha yo 『『vessantaro nāma rājā ahosī』』tiādīni sutvā 『『tena hi yadi vessantarova bhagavā, sassato attā』』ti takkayanto diṭṭhiṃ gaṇhāti, ayaṃ anussutiko nāma. Dve tisso jātiyo saritvā – 『『ahameva pubbe asukasmiṃ nāma ahosiṃ, tasmā sassato attā』』ti takkayanto jātissaratakkiko nāma. Yo pana lābhitāya 『『yathā me idāni attā sukhī hoti, atītepi evaṃ ahosi, anāgatepi bhavissatī』』ti takkayitvā diṭṭhiṃ gaṇhāti, ayaṃ lābhītakkiko nāma. 『『Evaṃ sati idaṃ hotī』』ti takkamatteneva gaṇhanto pana suddhatakkiko nāma.

35.Etesaṃ vā aññatarenāti etesaṃyeva catunnaṃ vatthūnaṃ aññatarena ekena vā dvīhi vā tīhi vā. Natthi ito bahiddhāti imehi pana vatthūhi bahi aññaṃ ekaṃ kāraṇampi sassatapaññattiyā natthīti appaṭivattiyaṃ sīhanādaṃ nadati.

36.Tayidaṃ, bhikkhave, tathāgato pajānātīti bhikkhave, taṃ idaṃ catubbidhampi diṭṭhigataṃ tathāgato nānappakārato jānāti. Tato taṃ pajānanākāraṃ dassento ime diṭṭhiṭṭhānātiādimāha. Tattha diṭṭhiyova diṭṭhiṭṭhānā nāma. Api ca diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva. Yathāha 『『katamāni aṭṭha diṭṭhiṭṭhānāni? Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi , saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhāna』』nti. 『『Khandhā hetu, khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā hetu…pe… pāpamitto hetu. Paratoghoso hetu, paratoghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ paratoghosopi diṭṭhiṭṭhāna』』nti (paṭi. ma. 1.124). Evaṃgahitāti diṭṭhisaṅkhātā tāva diṭṭhiṭṭhānā – 『『sassato attā ca loko cā』』ti evaṃgahitā ādinnā, pavattitāti attho. Evaṃparāmaṭṭhāti nirāsaṅkacittatāya punappunaṃ āmaṭṭhā parāmaṭṭhā, 『idameva saccaṃ, moghamañña』nti pariniṭṭhāpitā . Kāraṇasaṅkhātā pana diṭṭhiṭṭhānā yathā gayhamānā diṭṭhiyo samuṭṭhāpenti, evaṃ ārammaṇavasena ca pavattanavasena ca āsevanavasena ca gahitā. Anādīnavadassitāya punappunaṃ gahaṇavasena parāmaṭṭhā. Evaṃgatikāti evaṃ nirayatiracchānapettivisayagatikānaṃ aññataragatikā. Evaṃ abhisamparāyāti idaṃ purimapadasseva vevacanaṃ, evaṃvidhaparalokāti vuttaṃ hoti.

Tañca tathāgato pajānātīti na kevalañca tathāgato sakāraṇaṃ sagatikaṃ diṭṭhigatameva pajānāti, atha kho tañca sabbaṃ pajānāti, tato ca uttaritaraṃ sīlañceva samādhiñca sabbaññutaññāṇañca pajānāti. Tañca pajānanaṃ na parāmasatīti tañca evaṃvidhaṃ anuttaraṃ visesaṃ pajānantopi ahaṃ pajānāmīti taṇhādiṭṭhimānaparāmāsavasena tañca na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditāti evaṃ aparāmasato cassa aparāmāsapaccayā sayameva attanāyeva tesaṃ parāmāsakilesānaṃ nibbuti viditā. Pākaṭaṃ, bhikkhave, tathāgatassa nibbānanti dasseti.

Idāni yathāpaṭipannena tathāgatena sā nibbuti adhigatā, taṃ paṭipattiṃ dassetuṃ yāsu vedanāsu rattā titthiyā 『『idha sukhino bhavissāma, ettha sukhino bhavissāmā』』ti diṭṭhigahanaṃ pavisanti, tāsaṃyeva vedanānaṃ vasena kammaṭṭhānaṃ ācikkhanto vedanānaṃ samudayañcātiādimāha. Tattha yathābhūtaṃ viditvāti 『『avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, taṇhāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, kammasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati (paṭi. ma. 1.50). Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passatī』』ti imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ samudayaṃ yathābhūtaṃ viditvā; 『『avijjānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, taṇhānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati , kammanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī』』ti (paṭi. ma. 1.50) imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ atthaṅgamaṃ yathābhūtaṃ viditvā, 『『yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo』』ti (saṃ. ni. 3.26) evaṃ assādañca yathābhūtaṃ viditvā, 『『yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo』』ti evaṃ ādīnavañca yathābhūtaṃ viditvā, 『『yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa』』nti evaṃ nissaraṇañca yathābhūtaṃ viditvā vigatachandarāgatāya anupādāno anupādāvimutto, bhikkhave, tathāgato; yasmiṃ upādāne sati kiñci upādiyeyya, upādinnattā ca khandho bhaveyya, tassa abhāvā kiñci dhammaṃ anupādiyitvāva vimutto bhikkhave tathāgatoti.

37.Ime kho te, bhikkhaveti ye te ahaṃ – 『『katame, ca te, bhikkhave, dhammā gambhīrā』』ti apucchiṃ, 『『ime kho te, bhikkhave, tañca tathāgato pajānāti tato ca uttaritaraṃ pajānātī』』ti evaṃ niddiṭṭhā sabbaññutaññāṇadhammā gambhīrā duddasā…pe… paṇḍitavedanīyāti veditabbā. Yehi tathāgatassa neva puthujjano, na sotāpannādīsu aññataro vaṇṇaṃ yathābhūtaṃ vattuṃ sakkoti, atha kho tathāgatova yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyāti evaṃ pucchamānenāpi sabbaññutaññāṇameva puṭṭhaṃ, niyyātentenāpi tadeva niyyātitaṃ, antarā pana diṭṭhiyo vibhattāti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ekaccasassatavādavaṇṇanā

38.Ekaccasassatikāti ekaccasassatavādā. Te duvidhā honti – sattekaccasassatikā, saṅkhārekaccasassatikāti. Duvidhāpi idha gahitāyeva.

39.Yanti nipātamattaṃ. Kadācīti kismiñci kāle. Karahacīti tasseva vevacanaṃ. Dīghassaaddhunoti dīghassa kālassa. Accayenāti atikkamena . Saṃvaṭṭatīti vinassati. Yebhuyyenāti ye uparibrahmalokesu vā arūpesu vā nibbattanti, tadavasese sandhāya vuttaṃ. Jhānamanena nibbattattā manomayā. Pīti tesaṃ bhakkho āhāroti pītibhakkhā. Attanova tesaṃ pabhāti sayaṃpabhā. Antalikkhe carantīti antalikkhacarā. Subhesu uyyānavimānakapparukkhādīsu tiṭṭhantīti, subhaṭṭhāyino subhā vā manorammavatthābharaṇā hutvā tiṭṭhantīti subhaṭṭhāyino. Ciraṃ dīghamaddhānanti ukkaṃsena aṭṭha kappe.

40.Vivaṭṭatīti saṇṭhāti. Suññaṃ brahmavimānanti pakatiyā nibbattasattānaṃ natthitāya suññaṃ, brahmakāyikabhūmi nibbattatīti attho. Tassa kattā vā kāretā vā natthi, visuddhimagge vuttanayena pana kammapaccayautusamuṭṭhānā ratanabhūmi nibbattati. Pakatinibbattiṭṭhānesuyeva cettha uyyānakapparukkhādayo nibbattanti. Atha sattānaṃ pakatiyā vasitaṭṭhāne nikanti uppajjati, te paṭhamajjhānaṃ bhāvetvā tato otaranti, tasmā atha kho aññataro sattotiādimāha. Āyukkhayā vā puññakkhayā vāti ye uḷāraṃ puññakammaṃ katvā yattha katthaci appāyuke devaloke nibbattanti, te attano puññabalena ṭhātuṃ na sakkonti, tassa pana devalokassa āyuppamāṇeneva cavantīti āyukkhayā cavantīti vuccanti. Ye pana parittaṃ puññakammaṃ katvā dīghāyukadevaloke nibbattanti, te yāvatāyukaṃ ṭhātuṃ na sakkonti, antarāva cavantīti puññakkhayā cavantīti vuccanti. Dīghamaddhānaṃ tiṭṭhatīti kappaṃ vā upaḍḍhakappaṃ vā.

41.Anabhiratīti aparassāpi sattassa āgamanapatthanā. Yā pana paṭighasampayuttā ukkaṇṭhitā, sā brahmaloke natthi. Paritassanāti ubbijjanā phandanā, sā panesā tāsatassanā, taṇhātassanā, diṭṭhitassanā, ñāṇatassanāti catubbidhā hoti. Tattha 『『jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Jaraṃ… byādhiṃ… maraṇaṃ paṭicca…pe… utrāso』』ti (vibha. 921) ayaṃ tāsatassanā nāma. 『『Aho vata aññepi sattā itthattaṃ āgaccheyyu』』nti (dī. ni. 3.38) ayaṃ taṇhātassanā nāma. 『『Paritassitavipphanditamevā』』ti ayaṃ diṭṭhitassanā nāma. 『『Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī』』ti (a. ni. 4.33) ayaṃ ñāṇatassanā nāma. Idha pana taṇhātassanāpi diṭṭhitassanāpi vaṭṭati. Brahmavimānanti idha pana paṭhamābhinibbattassa atthitāya suññanti na vuttaṃ. Upapajjantīti upapattivasena upagacchanti. Sahabyatanti sahabhāvaṃ.

42.Abhibhūti abhibhavitvā ṭhito jeṭṭhakohamasmīti. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passāmīti attho. Vasavattīti sabbaṃ janaṃ vase vattemi. Issaro kattā nimmātāti ahaṃ loke issaro, ahaṃ lokassa kattā ca nimmātā ca, pathavī – himavanta-sineru-cakkavāḷa-mahāsamudda-candima-sūriyā mayā nimmitāti. Seṭṭho sajitāti ahaṃ lokassa uttamo ca sajitā ca, 『『tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo, vesso, suddo, gahaṭṭho, pabbajito nāma. Antamaso tvaṃ oṭṭho hohi, goṇo hohī』』ti 『『evaṃ sattānaṃ saṃvisajetā aha』』nti maññati. Vasī pitā bhūtabhabyānanti (dī. ni. 1.17) ahamasmi ciṇṇavasitāya vasī, ahaṃ pitā bhūtānañca bhabyānañcāti maññati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā nāma. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi mayhaṃ puttāti saññāya 『『ahaṃ pitā bhūtabhabyāna』』nti maññati.

Idāni kāraṇato sādhetukāmo – 『『mayā ime sattā nimmitā』』ti paṭiññaṃ katvā 『『taṃ kissa hetū』』tiādimāha. Itthattanti itthabhāvaṃ, brahmabhāvanti attho. Iminā mayanti attano kammavasena cutāpi upapannāpi ca kevalaṃ maññanāmatteneva 『『iminā mayaṃ nimmitā』』ti maññamānā vaṅkacchidde vaṅkaāṇī viya onamitvā tasseva pādamūlaṃ gacchantīti.

43.Vaṇṇavantataro cāti vaṇṇavantataro, abhirūpo pāsādikoti attho. Mahesakkhataroti issariyaparivāravasena mahāyasataro.

44.Ṭhānaṃkho panetanti kāraṇaṃ kho panetaṃ. So tato cavitvā aññatra na gacchati, idheva āgacchati, taṃ sandhāyetaṃ vuttaṃ. Agārasmāti gehā. Anagāriyanti pabbajjaṃ. Pabbajjā hi yasmā agārassa hi taṃ kasigorakkhādikammaṃ tattha natthi, tasmā anagāriyanti vuccati. Pabbajatīti upagacchati. Tato paraṃ nānussaratīti tato pubbenivāsā paraṃ na sarati, sarituṃ asakkonto tattha ṭhatvā diṭṭhiṃ gaṇhāti.

Niccotiādīsu tassa upapattiṃ apassanto niccoti vadati, maraṇaṃ apassanto dhuvoti, sadābhāvato sassatoti, jarāvasenāpi vipariṇāmassa abhāvato avipariṇāmadhammoti. Sesamettha paṭhamavāre uttānamevāti.

45-46. Dutiyavāre khiḍḍāya padussanti vinassantīti khiḍḍāpadosikā, padūsikātipi pāḷiṃ likhanti, sā aṭṭhakathāyaṃ natthi. Ativelanti atikālaṃ, aticiranti attho. Hassakhiḍḍāratidhammasamāpannāti hassarati dhammañceva khiḍḍāratidhammañca samāpannā anuyuttā, keḷihassasukhañceva kāyikavācasikakīḷāsukhañca anuyuttā, vuttappakāraratidhammasamaṅgino hutvā viharantīti attho.

Sati sammussatīti khādanīyabhojanīyesu sati sammussati. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya – 『『āhāraṃ paribhuñjimha, na paribhuñjimhā』』tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya, karajakāyassa mandatāya, manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti, karajaṃ mandaṃ. Te ekaṃ āhāravelaṃ atikkamitvāva saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenāpi siñciyamānaṃ pākatikaṃ na hoti, vinassatiyeva. Evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Tenāha 『『satiyā sammosā te devā tamhā kāyā cavantī』』ti. Katame pana te devāti? Ime devāti aṭṭhakathāyaṃ vicāraṇā natthi, 『『devānaṃ kammajatejo balavā hoti, karajaṃ manda』』nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, teyeva cavantīti veditabbā. Keci panāhu – 『『nimmānaratiparanimmitavasavattino te devā』』ti. Khiḍḍāpadussanamatteneva hete khiḍḍāpadosikāti vuttā. Sesamettha purimanayeneva veditabbaṃ.

47-48. Tatiyavāre manena padussanti vinassantīti manopadosikā, ete cātumahārājikā. Tesu kira eko devaputto – nakkhattaṃ kīḷissāmīti saparivāro rathena vīthiṃ paṭipajjati, athañño nikkhamanto taṃ purato gacchantaṃ disvā – 『bho ayaṃ kapaṇo』, adiṭṭhapubbaṃ viya etaṃ disvā – 『『pītiyā uddhumāto viya bhijjamāno viya ca gacchatī』』ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā – kuddhā nāma suviditā hontīti kuddhabhāvamassa ñatvā – 『『tvaṃ kuddho, mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā』』ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti. Tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Ayamettha dhammatā. Sesaṃ vuttanayeneva veditabbaṃ.

49-52. Takkīvāde ayaṃ cakkhādīnaṃ bhedaṃ passati, cittaṃ pana yasmā purimaṃ purimaṃ pacchimassa pacchimassa paccayaṃ datvāva nirujjhati, tasmā cakkhādīnaṃ bhedato balavatarampi cittassa bhedaṃ na passati. So taṃ apassanto yathā nāma sakuṇo ekaṃ rukkhaṃ jahitvā aññasmiṃ nilīyati, evameva imasmiṃ attabhāve bhinne cittaṃ aññatra gacchatīti gahetvā evamāha. Sesamettha vuttanayeneva veditabbaṃ.

Antānantavādavaṇṇanā

53.Antānantikāti antānantavādā, antaṃ vā anantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādāti attho.

54-60.Antasaññīlokasmiṃ viharatīti paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ – 『『loko』』ti gahetvā antasaññī lokasmiṃ viharati, cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇo pana anantasaññī hoti, uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī, tiriyaṃ anantasaññī. Takkīvādo vuttanayeneva veditabbo. Ime cattāropi attanā diṭṭhapubbānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.

Amarāvikkhepavādavaṇṇanā

  1. Na maratīti amarā. Kā sā? Evantipi me notiādinā nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā vācāya ca vikkhepoti amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā, aparo nayo – amarā nāma ekā macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti, evameva ayampi vādo itocito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. So etesaṃ atthīti amarāvikkhepikā.

62.『『Idaṃkusala』』nti yathābhūtaṃ nappajānātīti dasa kusalakammapathe yathābhūtaṃ nappajānātīti attho. Akusalepi dasa akusalakammapathāva adhippetā. So mamassa vighātoti 『『musā mayā bhaṇita』』nti vippaṭisāruppattiyā mama vighāto assa, dukkhaṃ bhaveyyāti attho. So mamassa antarāyoti so mama saggassa ceva maggassa ca antarāyo assa. Musāvādabhayā musāvādaparijegucchāti musāvāde ottappena ceva hiriyā ca. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? Amarāvikkhepaṃ, apariyantavikkhepanti attho.

Evantipi me notiādīsu evantipi me noti aniyamitavikkhepo . Tathātipi me noti 『『sassato attā ca loko cā』』ti vuttaṃ sassatavādaṃ paṭikkhipati. Aññathātipi me noti sassatato aññathā vuttaṃ ekaccasassataṃ paṭikkhipati. Notipi me noti – 『『na hoti tathāgato paraṃ maraṇā』』ti vuttaṃ ucchedaṃ paṭikkhipati. No notipi me noti 『『neva hoti na na hotī』』ti vuttaṃ takkīvādaṃ paṭikkhipati. Sayaṃ pana 『『idaṃ kusala』』nti vā 『『akusala』』nti vā puṭṭho na kiñci byākaroti. 『『Idaṃ kusala』』nti puṭṭho 『『evantipi me no』』ti vadati. Tato 『『kiṃ akusala』』nti vutte 『『tathātipi me no』』ti vadati. 『『Kiṃ ubhayato aññathā』』ti vutte 『『aññathātipi me no』』ti vadati. Tato 『『tividhenāpi na hoti, kiṃ te laddhī』』ti vutte 『『notipi me no』』ti vadati. Tato 『『kiṃ no noti te laddhī』』ti vutte 『『no notipi me no』』ti evaṃ vikkhepameva āpajjati, ekasmimpi pakkhe na tiṭṭhati.

63.Chando vā rāgo vāti ajānantopi sahasā kusalameva 『『kusala』』nti vatvā akusalameva 『『akusala』』nti vatvā mayā asukassa nāma evaṃ byākataṃ, kiṃ taṃ subyākatanti aññe paṇḍite pucchitvā tehi – 『『subyākataṃ, bhadramukha, kusalameva tayā kusalaṃ, akusalameva akusalanti byākata』』nti vutte natthi mayā sadiso paṇḍitoti evaṃ me tattha chando vā rāgo vā assāti attho. Ettha ca chando dubbalarāgo, rāgo balavarāgo. Doso vā paṭigho vāti kusalaṃ pana 『『akusala』』nti, akusalaṃ vā 『『kusala』』nti vatvā aññe paṇḍite pucchitvā tehi – 『『dubyākataṃ tayā』』ti vutte ettakampi nāma na jānāmīti tattha me assa doso vā paṭigho vāti attho. Idhāpi doso dubbalakodho, paṭigho balavakodho.

Taṃmamassa upādānaṃ, so mamassa vighātoti taṃ chandarāgadvayaṃ mama upādānaṃ assa, dosapaṭighadvayaṃ vighāto. Ubhayampi vā daḷhaggahaṇavasena upādānaṃ , vihananavasena vighāto. Rāgo hi amuñcitukāmatāya ārammaṇaṃ gaṇhāti jalūkā viya. Doso vināsetukāmatāya āsīviso viya. Ubhopi cete santāpakaṭṭhena vihananti yevāti 『『upādāna』』nti ca 『『vighāto』』ti ca vuttā. Sesaṃ paṭhamavārasadisameva.

64.Paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhumaatthantaraṃ paṭivijjhanasamatthā. Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Te bhindantā maññeti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Te maṃ tatthāti te samaṇabrāhmaṇā maṃ tesu kusalākusalesu. Samanuyuñjeyyunti 『『kiṃ kusalaṃ, kiṃ akusalanti attano laddhiṃ vadā』』ti laddhiṃ puccheyyuṃ. Samanugāheyyunti 『『idaṃ nāmā』』ti vutte 『『kena kāraṇena etamatthaṃ gāheyyu』』nti kāraṇaṃ puccheyyuṃ. Samanubhāseyyunti 『『iminā nāma kāraṇenā』』ti vutte kāraṇe dosaṃ dassetvā 『『na tvaṃ idaṃ jānāsi, idaṃ pana gaṇha, idaṃ vissajjehī』』ti evaṃ samanuyuñjeyyuṃ. Na sampāyeyyanti na sampādeyyaṃ, sampādetvā kathetuṃ na sakkuṇeyyanti attho. So mamassa vighātoti yaṃ taṃ punappunaṃ vatvāpi asampāyanaṃ nāma, so mama vighāto assa, oṭṭhatālujivhāgalasosanadukkhameva assāti attho. Sesametthāpi paṭhamavārasadisameva.

65-66.Mandoti mandapañño apaññassevetaṃ nāmaṃ. Momūhoti atisammūḷho. Hotitathāgatotiādīsu satto 『『tathāgato』』ti adhippeto. Sesamettha uttānameva. Imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.

Adhiccasamuppannavādavaṇṇanā

  1. 『『Adhiccasamuppanno attā ca loko cā』』ti dassanaṃ adhiccasamuppannaṃ. Taṃ etesaṃ atthīti adhiccasamuppannikā. Adhiccasamuppannanti akāraṇasamuppannaṃ.

68-73.Asaññasattāti desanāsīsametaṃ, acittuppādā rūpamattakaattabhāvāti attho. Tesaṃ evaṃ uppatti veditabbā – ekacco hi titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya – 『『citte dosaṃ passati, citte sati hatthacchedādidukkhañceva sabbabhayāni ca honti, alaṃ iminā cittena, acittakabhāvova santo』』ti, evaṃ citte dosaṃ passitvā aparihīnajjhāno kālaṃ katvā asaññasattesu nibbattati, cittamassa cuticittanirodhena idheva nivattati, rūpakkhandhamattameva tattha pātubhavati. Te tattha yathā nāma jiyāvegakkhitto saro yattako jiyāvego, tattakameva ākāse gacchati. Evameva jhānavegakkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti, jhānavege pana parihīne tattha rūpakkhandho antaradhāyati, idha pana paṭisandhisaññā uppajjati. Yasmā pana tāya idha uppannasaññāya tesaṃ tattha cuti paññāyati, tasmā 『『saññuppādā ca pana te devā tamhā kāyā cavantī』』ti vuttaṃ. Santatāyāti santabhāvāya. Sesamettha uttānameva. Takkīvādopi vuttanayeneva veditabboti.

Aparantakappikavaṇṇanā

  1. Evaṃ aṭṭhārasa pubbantakappike dassetvā idāni catucattārīsaṃ aparantakappike dassetuṃ – 『『santi, bhikkhave』』tiādimāha. Tattha anāgatakoṭṭhāsasaṅkhātaṃ aparantaṃ kappetvā gaṇhantīti aparantakappikā, aparantakappo vā etesaṃ atthīti aparantakappikā. Evaṃ sesampi pubbe vuttappakāranayeneva veditabbaṃ.

Saññīvādavaṇṇanā

75.Uddhamāghātanikāti āghātanaṃ vuccati maraṇaṃ, uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā. Saññīti pavatto vādo, saññīvādo, so etesaṃ atthīti saññīvādā.

76-77.Rūpī attātiādīsu kasiṇarūpaṃ 『『attā』』ti tattha pavattasaññañcassa 『『saññā』』ti gahetvā vā ājīvakādayo viya takkamatteneva vā 『『rūpī attā hoti, arogo paraṃ maraṇā saññī』』ti naṃ paññapenti. Tattha arogoti nicco. Arūpasamāpattinimittaṃ pana 『『attā』』ti samāpattisaññañcassa 『『saññā』』ti gahetvā vā nigaṇṭhādayo viya takkamatteneva vā 『『arūpī attā hoti, arogo paraṃ maraṇā saññī』』ti naṃ paññapenti. Tatiyā pana missakagāhavasena pavattā diṭṭhi. Catutthā takkagāheneva. Dutiyacatukkaṃ antānantikavāde vuttanayeneva veditabbaṃ. Tatiyacatukke samāpannakavasena ekattasaññī , asamāpannakavasena nānattasaññī, parittakasiṇavasena parittasaññī, vipulakasiṇavasena appamāṇasaññīti veditabbā. Catutthacatukke pana dibbena cakkhunā tikacatukkajjhānabhūmiyaṃ nibbattamānaṃ disvā 『『ekantasukhī』』ti gaṇhāti. Niraye nibbattamānaṃ disvā 『『ekantadukkhī』』ti. Manussesu nibbattamānaṃ disvā 『『sukhadukkhī』』ti. Vehapphaladevesu nibbattamānaṃ disvā 『『adukkhamasukhī』』ti gaṇhāti. Visesato hi pubbenivāsānussatiñāṇalābhino pubbantakappikā honti, dibbacakkhukā aparantakappikāti.

Asaññīvādavaṇṇanā

78-83. Asaññīvādo saññīvāde ādimhi vuttānaṃ dvinnaṃ catukkānaṃ vasena veditabbo. Tathā nevasaññīnāsaññīvādo. Kevalañhi tattha 『『saññī attā』』ti gaṇhantānaṃ tā diṭṭhiyo, idha 『『asaññī』』ti ca 『『nevasaññīnāsaññī』』ti ca. Tattha na ekantena kāraṇaṃ pariyesitabbaṃ. Diṭṭhigatikassa hi gāho ummattakapacchisadisoti vuttametaṃ.

Ucchedavādavaṇṇanā

  1. Ucchedavāde satoti vijjamānassa. Ucchedanti upacchedaṃ . Vināsanti adassanaṃ. Vibhavanti bhāvavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti, lābhī ca alābhī ca. Lābhī arahato dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto, yo vā cutimattameva daṭṭhuṃ sakkoti, na upapātaṃ; so ucchedadiṭṭhiṃ gaṇhāti. Alābhī ca 『『ko paralokaṃ na jānātī』』ti kāmasukhagiddhatāya vā. 『『Yathā rukkhato paṇṇāni patitāni na puna viruhanti, evameva sattā』』tiādinā takkena vā ucchedaṃ gaṇhāti. Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca aññathā ca vikappetvāva imā satta diṭṭhiyo uppannāti veditabbā.

  2. Tattha rūpīti rūpavā. Cātumahābhūtikoti catumahābhūtamayo. Mātāpitūnaṃ etanti mātāpettikaṃ. Kiṃ taṃ? Sukkasoṇitaṃ. Mātāpettike sambhūto jātoti mātāpettikasambhavo. Iti rūpakāyasīsena manussattabhāvaṃ 『『attā』』ti vadati. Ittheketi itthaṃ eke evameketi attho.

  3. Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati. Dibboti devaloke sambhūto. Kāmāvacaroti cha kāmāvacaradevapariyāpanno. Kabaḷīkāraṃ āhāraṃ bhakkhatīti kabaḷīkārāhārabhakkho.

87.Manomayoti jhānamanena nibbatto. Sabbaṅgapaccaṅgīti sabbaṅgapaccaṅgayutto. Ahīnindriyoti paripuṇṇindriyo. Yāni brahmaloke atthi, tesaṃ vasena itaresañca saṇṭhānavasenetaṃ vuttaṃ.

88-92.Sabbaso rūpasaññānaṃ samatikkamātiādīnaṃ attho visuddhimagge vutto. Ākāsānañcāyatanūpagotiādīsu pana ākāsānañcāyatanabhavaṃ upagatoti, evamattho veditabbo. Sesamettha uttānamevāti.

Diṭṭhadhammanibbānavādavaṇṇanā

  1. Diṭṭhadhammanibbānavāde diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamananti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā. Paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ uttamanti attho.

94.Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi bandhanehi vā. Samappitoti suṭṭhu appito allīno hutvā. Samaṅgībhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti itocito ca upaneti. Atha vā laḷati ramati kīḷati. Ettha ca duvidhā kāmaguṇā – mānusakā ceva dibbā ca. Mānusakā mandhātukāmaguṇasadisā daṭṭhabbā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisāti. Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti.

  1. Dutiyavāre hutvā abhāvaṭṭhena aniccā paṭipīḷanaṭṭhena dukkhā, pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā, yampi me ahosi, tampi me natthīti vuttanayena uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha antonijjhāyanalakkhaṇo soko, tannissitalālappanalakkhaṇo paridevo, kāyappaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ, visādalakkhaṇo upāyāso, vivicceva kāmehītiādīnamattho visuddhimagge vutto.

96.Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena pavatto vicāro. Etenetanti etena vitakkitena ca vicāritena ca etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇḍakaṃ viya khāyati.

97-98.Pītigatanti pītiyeva. Cetaso uppilāvitattanti cittassa uppilabhāvakaraṇaṃ. Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāro samannāhāroti. Sesamettha diṭṭhadhammanibbānavāde uttānameva.

Ettāvatā sabbāpi dvāsaṭṭhidiṭṭhiyo kathitā honti. Yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo.

100-104. Idāni – 『『imehi kho te, bhikkhave』』ti iminā vārena sabbepi te aparantakappike ekajjhaṃ niyyātetvā sabbaññutaññāṇaṃ vissajjeti. Puna – 『『imehi, kho te bhikkhave』』tiādinā vārena sabbepi te pubbantāparantakappike ekajjhaṃ niyyātetvā tadeva ñāṇaṃ vissajjeti. Iti 『『katame ca te, bhikkhave, dhammā』』tiādimhi pucchamānopi sabbaññutaññāṇameva pucchitvā vissajjamānopi sattānaṃ ajjhāsayaṃ tulāya tulayanto viya sinerupādato vālukaṃ uddharanto viya dvāsaṭṭhi diṭṭhigatāni uddharitvā sabbaññutaññāṇameva vissajjeti. Evamayaṃ yathānusandhivasena desanā āgatā.

Tayo hi suttassa anusandhī – pucchānusandhi, ajjhāsayānusandhi, yathānusandhīti. Tattha 『『evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo』』ti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbo.

Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – 『『iti kira bho rūpaṃ anattā…, vedanā…, saññā…, saṅkhārā …, viññāṇaṃ anattā, anattakatāni kira kammāni kamattānaṃ phusissantī』』ti. Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi – 『『ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya – 『『iti kira bho rūpaṃ anattā…pe… phusissantī』』ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti (ma. ni. 3.10). Evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttasuttavasena ajjhāsayānusandhi veditabbo.

Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Vatthasutte heṭṭhā kilesena desanā uṭṭhitā, upari brahmavihārā āgatā. Kosambakasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamā āgatā. Imasmimpi brahmajāle heṭṭhā diṭṭhivasena desanā uṭṭhitā, upari suññatāpakāsanaṃ āgataṃ. Tena vuttaṃ – 『『evamayaṃ yathānusandhivasena desanā āgatā』』ti.

Paritassitavipphanditavāravaṇṇanā

105-117. Idāni mariyādavibhāgadassanatthaṃ – 『『tatra bhikkhave』』tiādikā desanā āraddhā. Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditamevāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantānaṃ vedayitaṃ taṇhāgatānaṃ kevalaṃ taṇhāgatānaṃyeva taṃ vedayitaṃ, tañca kho panetaṃ paritassitavipphanditameva. Diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kampitameva thusarāsimhi nikhātakhāṇusadisaṃ, na sotāpannassa dassanamiva niccalanti dasseti. Esa nayo ekaccasassatavādādīsupi.

Phassapaccayavāravaṇṇanā

118-130. Puna – 『『tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā』』tiādi paramparapaccayadassanatthaṃ āraddhaṃ . Tattha tadapi phassapaccayāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi taṇhādiṭṭhipariphanditaṃ vedayitaṃ phassapaccayāti dasseti. Esa nayo sabbattha.

131-143. Idāni tassa paccayassa diṭṭhivedayite balavabhāvadassanatthaṃ puna – 『『tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā』』tiādimāha. Tattha te vata aññatra phassāti te vata samaṇabrāhmaṇā taṃ vedayitaṃ vinā phassena paṭisaṃvedissantīti kāraṇametaṃ natthīti. Yathā hi patato gehassa upatthambhanatthāya thūṇā nāma balavapaccayo hoti, na taṃ thūṇāya anupatthambhitaṃ ṭhātuṃ sakkoti, evameva phassopi vedanāya balavapaccayo, taṃ vinā idaṃ diṭṭhivedayitaṃ natthīti dasseti. Esa nayo sabbattha.

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā

  1. Idāni tatra bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikātiādinā nayena sabbadiṭṭhivedayitāni sampiṇḍeti. Kasmā? Upari phasse pakkhipanatthāya. Kathaṃ? Sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedentīti. Tattha cha phassāyatanāni nāma – cakkhuphassāyatanaṃ, sotaphassāyatanaṃ, ghānaphassāyatanaṃ, jivhāphassāyatanaṃ, kāyaphassāyatanaṃ, manophassāyatananti imāni cha. Sañjāti-samosaraṇa-kāraṇa-paṇṇattimattatthesu hi ayaṃ āyatanasaddo pavattati. Tattha – 『『kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho』』ti sañjātiyaṃ pavattati, sañjātiṭṭhāneti attho. 『『Manorame āyatane, sevanti naṃ vihaṅgamā』』ti (a. ni. 5.38) samosaraṇe. 『『Sati satiāyatane』』ti (a. ni. 3.102) kāraṇe. 『『Araññāyatane paṇṇakuṭīsu sammantī』』ti (saṃ. ni. 1.255) paṇṇattimatte. Svāyamidha sañjātiādiatthattayepi yujjati. Cakkhādīsu hi phassapañcamakā dhammā sañjāyanti samosaranti, tāni ca tesaṃ kāraṇanti āyatanāni. Idha pana 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso』』ti (saṃ. ni. 2.43) iminā nayena phassasīseneva desanaṃ āropetvā phassaṃ ādiṃ katvā paccayaparamparaṃ dassetuṃ phassāyatanādīni vuttāni.

Phussa phussa paṭisaṃvedentīti phusitvā phusitvā paṭisaṃvedenti. Ettha ca kiñcāpi āyatanānaṃ phusanakiccaṃ viya vuttaṃ, tathāpi na tesaṃ phusanakiccatā veditabbā. Na hi āyatanāni phusanti, phassova taṃ taṃ ārammaṇaṃ phusati, āyatanāni pana phasse upanikkhipitvā dassitāni; tasmā sabbe te cha phassāyatanasambhavena phassena rūpādīni ārammaṇāni phusitvā taṃ diṭṭhivedanaṃ paṭisaṃvedayantīti evamettha attho veditabbo.

Tesaṃ vedanāpaccayā taṇhātiādīsu vedanāti cha phassāyatanasambhavā vedanā. Sā rūpataṇhādibhedāya taṇhāya upanissayakoṭiyā paccayo hoti. Tena vuttaṃ – 『『tesaṃ vedanāpaccayā taṇhā』』ti. Sā pana catubbidhassa upādānassa upanissayakoṭiyā ceva sahajātakoṭiyā ca paccayo hoti. Tathā upādānaṃ bhavassa. Bhavo jātiyā upanissayakoṭiyā paccayo hoti.

Jātīti panettha savikārā pañcakkhandhā daṭṭhabbā, jāti jarāmaraṇassa ceva sokādīnañca upanissayakoṭiyā paccayo hoti. Ayamettha saṅkhepo, vitthārato pana paṭiccasamuppādakathā visuddhimagge vuttā. Idha panassa payojanamattameva veditabbaṃ. Bhagavā hi vaṭṭakathaṃ kathento – 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, 『ito pubbe avijjā nāhosi, atha pacchā samabhavī』ti evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati 『『idappaccayā avijjā』』ti (a. ni. 10.61) evaṃ avijjāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya…pe… 『『idappaccayā bhavataṇhā』』ti (a. ni. 10.62) evaṃ taṇhāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavadiṭṭhiyā…pe… 『『idappaccayā bhavadiṭṭhī』』ti evaṃ diṭṭhisīsena vā kathesi』』. Idha pana diṭṭhisīsena kathento vedanārāgena uppajjamānā diṭṭhiyo kathetvā vedanāmūlakaṃ paṭiccasamuppādaṃ kathesi. Tena idaṃ dasseti – 『『evamete diṭṭhigatikā, idaṃ dassanaṃ gahetvā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ito ettha etto idhāti sandhāvantā saṃsarantā yante yuttagoṇo viya, thambhe upanibaddhakukkuro viya, vātena vippannaṭṭhanāvā viya ca vaṭṭadukkhameva anuparivattanti, vaṭṭadukkhato sīsaṃ ukkhipituṃ na sakkontī』』ti.

Vivaṭṭakathādivaṇṇanā

  1. Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento – 『『yato kho, bhikkhave, bhikkhū』』tiādimāha. Tattha yatoti yadā. Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā paṭisaṃvedayamānānaṃ diṭṭhigatikānaṃ vaṭṭaṃ vattati, tesaṃyeva channaṃ phassāyatanānaṃ. Samudayantiādīsu avijjāsamudayā cakkhusamudayotiādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayādayo veditabbā. Yathā pana tattha 『『phassasamudayā phassanirodhā』』ti vuttaṃ, evamidha, taṃ cakkhādīsu – 『『āhārasamudayā āhāranirodhā』』ti veditabbaṃ. Manāyatane 『『nāmarūpasamudayā nāmarūpanirodhā』』ti.

Uttaritaraṃ pajānātīti diṭṭhigatiko diṭṭhimeva jānāti. Ayaṃ pana diṭṭhiñca diṭṭhito ca uttaritaraṃ sīlasamādhipaññāvimuttinti yāva arahattā jānāti. Ko evaṃ jānātīti? Khīṇāsavo jānāti, anāgāmī, sakadāgāmī, sotāpanno, bahussuto, ganthadharo bhikkhu jānāti, āraddhavipassako jānāti. Desanā pana arahattanikūṭeneva niṭṭhāpitāti.

  1. Evaṃ vivaṭṭaṃ kathetvā idāni 『『desanājālavimutto diṭṭhigatiko nāma natthī』』ti dassanatthaṃ puna – 『『ye hi keci, bhikkhave』』ti ārabhi. Tattha antojālīkatāti imassa mayhaṃ desanājālassa antoyeva katā. Ettha sitā vāti etasmiṃ mama desanājāle sitā nissitā avasitāva. Ummujjamānā ummujjantīti kiṃ vuttaṃ hoti? Te adho osīdantāpi uddhaṃ uggacchantāpi mama desanājāle sitāva hutvā osīdanti ca uggacchanti ca. Ettha pariyāpannāti ettha mayhaṃ desanājāle pariyāpannā, etena ābaddhā antojālīkatā ca hutvā ummujjamānā ummujjanti, na hettha asaṅgahito diṭṭhigatiko nāma atthīti.

Sukhumacchikenāti saṇhaacchikena sukhumacchiddenāti attho. Kevaṭṭo viya hi bhagavā, jālaṃ viya desanā, parittaudakaṃ viya dasasahassilokadhātu, oḷārikā pāṇā viya dvāsaṭṭhidiṭṭhigatikā. Tassa tīre ṭhatvā olokentassa oḷārikānaṃ pāṇānaṃ antojālīkatabhāvadassanaṃ viya bhagavato sabbadiṭṭhigatānaṃ desanājālassa antokatabhāvadassananti evamettha opammasaṃsandanaṃ veditabbaṃ.

  1. Evaṃ imāhi dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhīnaṃ saṅgahitattā sabbesaṃ diṭṭhigatikānaṃ etasmiṃ desanājāle pariyāpannabhāvaṃ dassetvā idāni attano katthaci apariyāpannabhāvaṃ dassento – 『『ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo』』tiādimāha. Tattha nayanti etāyāti netti. Nayantīti gīvāya bandhitvā ākaḍḍhanti, rajjuyā etaṃ nāmaṃ. Idha pana nettisadisatāya bhavataṇhā nettīti adhippetā. Sā hi mahājanaṃ gīvāya bandhitvā taṃ taṃ bhavaṃ neti upanetīti bhavanetti. Arahattamaggasatthena ucchinnā bhavanetti assāti ucchinnabhavanettiko.

Kāyassa bhedā uddhanti kāyassa bhedato uddhaṃ. Jīvitapariyādānāti jīvitassa sabbaso pariyādinnattā parikkhīṇattā, puna appaṭisandhikabhāvāti attho. Na taṃ dakkhantīti taṃ tathāgataṃ. Devā vā manussā vā na dakkhissanti, apaṇṇattikabhāvaṃ gamissatīti attho.

Seyyathāpi, bhikkhaveti, upamāyaṃ pana idaṃ saṃsandanaṃ. Ambarukkho viya hi tathāgatassa kāyo, rukkhe jātamahāvaṇṭo viya taṃ nissāya pubbe pavattataṇhā. Tasmiṃ vaṇṭe upanibaddhā pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇā ambapiṇḍī viya taṇhāya sati taṇhūpanibandhanā hutvā āyatiṃ nibbattanakā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Yathā pana tasmiṃ vaṇṭe chinne sabbāni tāni ambāni tadanvayāni honti, taṃyeva vaṇṭaṃ anugatāni, vaṇṭacchedā chinnāni yevāti attho; evameva ye bhavanettivaṇṭassa anupacchinnattā āyatiṃ uppajjeyyuṃ pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo, sabbe te dhammā tadanvayā honti bhavanettiṃ anugatā, tāya chinnāya chinnā yevāti attho.

Yathā pana tasmimpi rukkhe maṇḍūkakaṇṭakavisasamphassaṃ āgamma anupubbena sussitvā mate – 『『imasmiṃ ṭhāne evarūpo nāma rukkho ahosī』』ti vohāramattameva hoti, na taṃ rukkhaṃ koci passati, evaṃ ariyamaggasamphassaṃ āgamma taṇhāsinehassa pariyādinnattā anupubbena sussitvā viya bhinne imasmiṃ kāye, kāyassa bhedā uddhaṃ jīvitapariyādānā na taṃ dakkhanti, tathāgatampi devamanussā na dakkhissanti, evarūpassa nāma kira satthuno idaṃ sāsananti vohāramattameva bhavissatīti anupādisesanibbānadhātuṃ pāpetvā desanaṃ niṭṭhapesi.

148.Evaṃvutte āyasmā ānandoti evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ buddhabalaṃ dīpetvā kathitasuttassa na bhagavatā nāmaṃ gahitaṃ, handassa nāmaṃ gaṇhāpessāmīti cintetvā bhagavantaṃ etadavoca.

Tasmātiha tvantiādīsu ayamatthayojanā – ānanda, yasmā imasmiṃ dhammapariyāye idhatthopi paratthopi vibhatto, tasmātiha tvaṃ imaṃ dhammapariyāyaṃ 『『atthajāla』』ntipi naṃ dhārehi; yasmā panettha bahū tantidhammā kathitā, tasmā 『『dhammajāla』』ntipi naṃ dhārehi; yasmā ca ettha seṭṭhaṭṭhena brahmaṃ sabbaññutaññāṇaṃ vibhattaṃ, tasmā 『『brahmajāla』』ntipi naṃ dhārehi; yasmā ettha dvāsaṭṭhidiṭṭhiyo vibhattā, tasmā 『『diṭṭhijāla』』ntipi naṃ dhārehi; yasmā pana imaṃ dhammapariyāyaṃ sutvā devaputtamārampi khandhamārampi maccumārampi kilesamārampi sakkā maddituṃ, tasmā 『『anuttaro saṅgāmavijayotipi naṃ dhārehī』』ti.

Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva 『『anuttaro saṅgāmavijayotipi naṃ dhārehī』』ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutaññāṇaṃ pakāsento sūriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamanto avoca.

149.Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti. Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ. Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. Ayañhi abhinandasaddo – 『『abhinandati abhivadatī』』tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato. 『『Annamevābhinandanti, ubhaye devamānusā』』tiādīsu (saṃ. ni. 1.43) upagamanepi.

『『Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgata』』nti. (dha. pa. 219);

Ādīsu sampaṭicchanepi. 『『Abhinanditvā anumoditvā』』tiādīsu (ma. ni. 1.205) anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ – 『『abhinandunti anumodiṃsu ceva sampaṭicchiṃsu cā』』ti.

Subhāsitaṃ sulapitaṃ, 『『sādhu sādhū』』ti tādino;

Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavoti.

Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthakasutte. Niggāthakattā hi idaṃ veyyākaraṇanti vuttaṃ.

Dasasahassīlokadhātūti dasasahassacakkavāḷaparimāṇā lokadhātu. Akampitthāti na suttapariyosāneyeva akampitthāti veditabbā. Bhaññamāneti hi vuttaṃ. Tasmā dvāsaṭṭhiyā diṭṭhigatesu viniveṭhetvā desiyamānesu tassa tassa diṭṭhigatassa pariyosāne pariyosāneti dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbā.

Tattha aṭṭhahi kāraṇehi pathavīkampo veditabbo – dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhippattiyā, dhammacakkappavattanena, āyusaṅkhārossajjanena, parinibbānenāti. Tesaṃ vinicchayaṃ – 『『aṭṭha kho ime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā』』ti evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāle vakkhāma. Ayaṃ pana mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha – mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā katanti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu – 『『ahaṃ sakkhī bhagavā』』ti sakkhibhāvena akampittha. Imasmiṃ pana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.

Na kevalañca etesu ṭhānesuyeva pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyavihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi. Tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampitthāti.

Evaṃ yassānubhāvena, akampittha anekaso;

Medanī suttaseṭṭhassa, desitassa sayambhunā.

Brahmajālassa tassīdha, dhammaṃ atthañca paṇḍitā;

Sakkaccaṃ uggahetvāna, paṭipajjantu yonisoti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Brahmajālasuttavaṇṇanā niṭṭhitā.

  1. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150.Evaṃme sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre vaṇṇayanti, kiṃ tehi? Nāmamattametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ hutvā tiṭṭhati. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisajjasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharati ceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

Jīvakassa komārabhaccassa ambavaneti idamassa yaṃ gocaragāmaṃ upanissāya viharati, tassa samīpanivāsanaṭṭhānaparidīpanaṃ. Tasmā – rājagahe viharati jīvakassa komārabhaccassa ambavaneti rājagahasamīpe jīvakassa komārabhaccassa ambavane viharatīti evamettha attho veditabbo. Samīpatthe hetaṃ bhummavacanaṃ. Tattha jīvatīti jīvako, kumārena bhatoti komārabhacco. Yathāha – 『『kiṃ bhaṇe, etaṃ kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati, devāti. Tena hi, bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu. Kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū』』ti (mahāva. 328) ayaṃ panettha saṅkhepo. Vitthārena pana jīvakavatthukhandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāyaṃ vuttā.

Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā siveyyakaṃ dussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale patiṭṭhāya cintesi – 『『mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ pana ambavanaṃ uyyānaṃ āsannataraṃ, yaṃnūnāhaṃ ettha bhagavato vihāraṃ kāreyya』』nti. So tasmiṃ ambavane rattiṭṭhānadivāṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kārāpetvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ sacīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – 『『jīvakassa komārabhaccassa ambavane』』ti.

Aḍḍhateḷasehi bhikkhusatehīti aḍḍhasatena ūnehi terasahi bhikkhusatehi. Rājātiādīsu rājati attano issariyasampattiyā catūhi saṅgahavatthūhi mahājanaṃ rañjeti vaḍḍhetīti rājā. Magadhānaṃ issaroti māgadho. Ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji – 『『aho vatāhaṃ rañño dakkhiṇabāhulohitaṃ piveyya』』nti, sā 『『bhāriye ṭhāne dohaḷo uppanno, na sakkā kassaci ārocetu』』nti taṃ kathetuṃ asakkontī kisā dubbaṇṇā ahosi. Taṃ rājā pucchi – 『『bhadde, tuyhaṃ attabhāvo na pakativaṇṇo, kiṃ kāraṇa』』nti? 『『Mā puccha, mahārājāti』』. 『『Bhadde, tvaṃ attano ajjhāsayaṃ mayhaṃ akathentī kassa kathessasī』』ti tathā tathā nibandhitvā kathāpesi. Sutvā ca – 『『bāle, kiṃ ettha tuyhaṃ bhāriyasaññā ahosī』』ti vejjaṃ pakkosāpetvā suvaṇṇasatthakena bāhuṃ phālāpetvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi. Nemittakā taṃ sutvā – 『『esa gabbho rañño sattu bhavissati, iminā rājā haññissatī』』ti byākariṃsu. Devī sutvā – 『『mayhaṃ kira kucchito nikkhanto rājānaṃ māressatī』』ti gabbhaṃ pātetukāmā uyyānaṃ gantvā kucchiṃ maddāpesi, gabbho na patati. Sā punappunaṃ gantvā tatheva kāresi. Rājā kimatthaṃ ayaṃ abhiṇhaṃ uyyānaṃ gacchatīti parivīmaṃsanto taṃ kāraṇaṃ sutvā – 『『bhadde, tava kucchiyaṃ puttoti vā dhītāti vā na paññāyati, attano nibbattadārakaṃ evamakāsīti mahā aguṇarāsipi no jambudīpatale āvibhavissati, mā tvaṃ evaṃ karohī』』ti nivāretvā ārakkhaṃ adāsi. Sā gabbhavuṭṭhānakāle 『『māressāmī』』ti cintesi. Tadāpi ārakkhamanussā dārakaṃ apanayiṃsu. Athāparena samayena vuḍḍhippattaṃ kumāraṃ deviyā dassesuṃ. Sā taṃ disvāva puttasinehaṃ uppādesi, tena naṃ māretuṃ nāsakkhi. Rājāpi anukkamena puttassa oparajjamadāsi.

Athekasmiṃ samaye devadatto rahogato cintesi – 『『sāriputtassa parisā mahāmoggallānassa parisā mahākassapassa parisāti, evamime visuṃ visuṃ dhurā, ahampi ekaṃ dhuraṃ nīharāmī』』ti. So 『『na sakkā vinā lābhena parisaṃ uppādetuṃ, handāhaṃ lābhaṃ nibbattemī』』ti cintetvā khandhake āgatanayena ajātasattuṃ kumāraṃ iddhipāṭihāriyena pasādetvā sāyaṃ pātaṃ pañcahi rathasatehi upaṭṭhānaṃ āgacchantaṃ ativissatthaṃ ñatvā ekadivasaṃ upasaṅkamitvā etadavoca – 『『pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā, tena hi tvaṃ kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī』』ti kumāraṃ pituvadhe uyyojeti.

So – 『『ayyo devadatto mahānubhāvo, etassa aviditaṃ nāma natthī』』ti ūruyā potthaniyaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto antepuraṃ pavisitvā vuttappakāraṃ vippakāraṃ akāsi. Atha naṃ amaccā gahetvā anuyuñjitvā – 『『kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā』』ti sammantayitvā rañño āṇāvasena karissāmāti rañño ārocesuṃ.

Rājā ye amaccā māretukāmā ahesuṃ, tesaṃ ṭhānantarāni acchinditvā, ye na māretukāmā, te uccesu ṭhānesu ṭhapetvā kumāraṃ pucchi – 『『kissa pana tvaṃ, kumāra, maṃ māretukāmosī』』ti? 『『Rajjenamhi, deva, atthiko』』ti. Rājā tassa rajjaṃ adāsi.

So mayhaṃ manoratho nipphannoti devadattassa ārocesi. Tato naṃ so āha – 『『tvaṃ siṅgālaṃ antokatvā bheripariyonaddhapuriso viya sukiccakārimhīti maññasi, katipāheneva te pitā tayā kataṃ avamānaṃ cintetvā sayameva rājā bhavissatī』』ti. Atha, bhante, kiṃ karomīti? Mūlaghaccaṃ ghātehīti. Nanu, bhante, mayhaṃ pitā na satthavajjhoti? Āhārupacchedena naṃ mārehīti. So pitaraṃ tāpanagehe pakkhipāpesi, tāpanagehaṃ nāma kammakaraṇatthāya kataṃ dhūmagharaṃ. 『『Mama mātaraṃ ṭhapetvā aññassa daṭṭhuṃ mā dethā』』ti āha. Devī suvaṇṇasarake bhattaṃ pakkhipitvā ucchaṅgenādāya pavisati. Rājā taṃ bhuñjitvā yāpeti. So – 『『mayhaṃ pitā kathaṃ yāpetī』』ti pucchitvā taṃ pavattiṃ sutvā – 『『mayhaṃ mātu ucchaṅgaṃ katvā pavisituṃ mā dethā』』ti āha. Tato paṭṭhāya devī moḷiyaṃ pakkhipitvā pavisati. Tampi sutvā 『『moḷiṃ bandhitvā pavisituṃ mā dethā』』ti. Tato suvaṇṇapādukāsu bhattaṃ ṭhapetvā pidahitvā pādukā āruyha pavisati. Rājā tena yāpeti. Puna 『『kathaṃ yāpetī』』ti pucchitvā tamatthaṃ sutvā 『『pādukā āruyha pavisitumpi mā dethā』』ti āha. Tato paṭṭhāya devī gandhodakena nhāyitvā sarīraṃ catumadhurena makkhetvā pārupitvā pavisati. Rājā tassā sarīraṃ lehitvā yāpeti. Puna pucchitvā taṃ pavattiṃ sutvā 『『ito paṭṭhāya mayhaṃ mātu pavesanaṃ nivārethā』』ti āha. Devī dvāramūle ṭhatvā 『『sāmi, bimbisāra, etaṃ daharakāle māretuṃ na adāsi, attano sattuṃ attanāva posesi, idaṃ pana dāni te pacchimadassanaṃ, nāhaṃ ito paṭṭhāya tumhe passituṃ labhāmi, sace mayhaṃ doso atthi, khamatha devā』』ti roditvā kanditvā nivatti.

Tato paṭṭhāya rañño āhāro natthi. Rājā maggaphalasukhena caṅkamena yāpeti. Ativiya assa attabhāvo virocati. So – 『『kathaṃ, me bhaṇe, pitā yāpetī』』ti pucchitvā 『『caṅkamena, deva, yāpeti; ativiya cassa attabhāvo virocatī』』ti sutvā 『caṅkamaṃ dānissa hāressāmī』ti cintetvā – 『『mayhaṃ pitu pāde khurena phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi pacathā』』ti nhāpite pesesi. Rājā te disvā – 『『nūna mayhaṃ putto kenaci saññatto bhavissati, ime mama massukaraṇatthāyāgatā』』ti cintesi. Te gantvā vanditvā aṭṭhaṃsu. 『Kasmā āgatatthā』ti ca puṭṭhā taṃ sāsanaṃ ārocesuṃ. 『『Tumhākaṃ rañño manaṃ karothā』』ti ca vuttā 『nisīda, devā』ti vatvā ca rājānaṃ vanditvā – 『『deva, mayaṃ rañño āṇaṃ karoma, mā amhākaṃ kujjhittha, nayidaṃ tumhādisānaṃ dhammarājūnaṃ anucchavika』』nti vatvā vāmahatthena gopphake gahetvā dakkhiṇahatthena khuraṃ gahetvā pādatalāni phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi paciṃsu. Rājā kira pubbe cetiyaṅgaṇe saupāhano agamāsi, nisajjanatthāya paññattakaṭasārakañca adhotehi pādehi akkami, tassāyaṃ nissandoti vadanti. Rañño balavavedanā uppannā. So – 『『aho buddho, aho dhammo, aho saṅgho』』ti anussarantoyeva cetiyaṅgaṇe khittamālā viya milāyitvā cātumahārājikadevaloke vessavaṇassa paricārako janavasabho nāma yakkho hutvā nibbatti.

Taṃ divasameva ajātasattussa putto jāto, puttassa jātabhāvañca pitumatabhāvañca nivedetuṃ dve lekhā ekakkhaṇeyeva āgatā. Amaccā – 『『paṭhamaṃ puttassa jātabhāvaṃ ārocessāmā』』ti taṃ lekhaṃ rañño hatthe ṭhapesuṃ. Rañño taṅkhaṇeyeva puttasineho uppajjitvā sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Tasmiṃ khaṇe pituguṇamaññāsi – 『『mayi jātepi mayhaṃ pitu evameva sineho uppanno』』ti. So – 『『gacchatha, bhaṇe, mayhaṃ pitaraṃ vissajjethā』』ti āha. 『『Kiṃ vissajjāpetha, devā』』ti itaraṃ lekhaṃ hatthe ṭhapayiṃsu.

So taṃ pavattiṃ sutvā rodamāno mātusamīpaṃ gantvā – 『『ahosi nu, kho, amma, mayhaṃ pitu mayi jāte sineho』』ti? Sā āha – 『『bālaputta, kiṃ vadesi, tava daharakāle aṅguliyā pīḷakā uṭṭhahi. Atha taṃ rodamānaṃ saññāpetuṃ asakkontā taṃ gahetvā vinicchayaṭṭhāne nisinnassa tava pitu santikaṃ agamaṃsu. Pitā te aṅguliṃ mukhe ṭhapesi. Pīḷakā mukheyeva bhijji. Atha kho pitā tava sinehena taṃ lohitamissakaṃ pubbaṃ aniṭṭhubhitvāva ajjhohari. Evarūpo te pitu sineho』』ti. So roditvā paridevitvā pitu sarīrakiccaṃ akāsi.

Devadattopi ajātasattuṃ upasaṅkamitvā – 『『purise, mahārāja, āṇāpehi, ye samaṇaṃ gotamaṃ jīvitā voropessantī』』ti vatvā tena dinne purise pesetvā sayaṃ gijjhakūṭaṃ āruyha yantena silaṃ pavijjhitvā nāḷāgirihatthiṃ muñcāpetvāpi kenaci upāyena bhagavantaṃ māretuṃ asakkonto parihīnalābhasakkāro pañca vatthūni yācitvā tāni alabhamāno tehi janaṃ saññāpessāmīti saṅghabhedaṃ katvā sāriputtamoggallānesu parisaṃ ādāya pakkantesu uṇhalohitaṃ mukhena chaḍḍetvā navamāse gilānamañce nipajjitvā vippaṭisārajāto – 『『kuhiṃ etarahi satthā vasatī』』ti pucchitvā 『『jetavane』』ti vutte mañcakena maṃ āharitvā satthāraṃ dassethāti vatvā āhariyamāno bhagavato dassanārahassa kammassa akatattā jetavane pokkharaṇīsamīpeyeva dvedhā bhinnaṃ pathaviṃ pavisitvā mahāniraye patiṭṭhitoti. Ayamettha saṅkhepo. Vitthārakathānayo khandhake āgato. Āgatattā pana sabbaṃ na vuttanti. Evaṃ ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Vedehiputtoti ayaṃ kosalarañño dhītāya putto, na videharañño. Vedehīti pana paṇḍitādhivacanametaṃ. Yathāha – 『『vedehikā gahapatānī (ma. ni. 1.226), ayyo ānando vedehamunī』』ti (saṃ. ni. 2.154). Tatrāyaṃ vacanattho – vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ. Vedena īhati ghaṭati vāyamatīti vedehī. Vedehiyā putto vedehiputto.

Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – 『『āyāmāvuso, kappina, uposathaṃ gamissāmā』』tiādīsu pātimokkhuddeso uposatho. 『『Evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho』』tiādīsu (a. ni. 8.43) sīlaṃ. 『『Suddhassa ve sadā phaggu, suddhassuposatho sadā』』tiādīsu (ma. ni. 1.79) upavāso. 『『Uposatho nāma nāgarājā』』tiādīsu (dī. ni. 2.246) paññatti . 『『Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā』』tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa aṭṭhamī cātuddasī pannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Teneva vuttaṃ – 『『upavasanti etthāti uposatho』』ti.

Komudiyāti kumudavatiyā. Tadā kira kumudāni supupphitāni honti, tāni ettha santīti komudī. Cātumāsiniyāti cātumāsiyā, sā hi catunnaṃ māsānaṃ pariyosānabhūtāti cātumāsī. Idha pana cātumāsinīti vuccati. Māsapuṇṇatāya utupuṇṇatāya saṃvaccharapuṇṇatāya puṇṇā sampuṇṇāti puṇṇā. Mā iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye ca attho veditabbo.

Rājāmaccaparivutoti evarūpāya rajataghaṭaviniggatāhi khīradhārāhi dhoviyamānadisābhāgāya viya, rajatavimānaviccutehi muttāvaḷisumanakusumadāmasetadukūlakumudavisarehi samparikiṇṇāya viya ca, caturupakkilesavimuttapuṇṇacandappabhāsamudayobhāsitāya rattiyā rājāmaccehi parivutoti attho. Uparipāsādavaragatoti pāsādavarassa uparigato. Mahārahe samussitasetacchatte kañcanāsane nisinno hoti. Kasmā nisinno? Niddāvinodanatthaṃ. Ayañhi rājā pitari upakkantadivasato paṭṭhāya – 『『niddaṃ okkamissāmī』』ti nimīlitamattesuyeva akkhīsu sattisataabbhāhato viya kandamānoyeva pabujjhi. Kimetanti ca vutte, na kiñcīti vadati. Tenassa amanāpā niddā, iti niddāvinodanatthaṃ nisinno. Api ca tasmiṃ divase nakkhattaṃ saṅghuṭṭhaṃ hoti. Sabbaṃ nagaraṃ sittasammaṭṭhaṃ vippakiṇṇavālukaṃ pañcavaṇṇakusumalājapuṇṇaghaṭapaṭimaṇḍitagharadvāraṃ samussitadhajapaṭākavicitrasamujjalitadīpamālālaṅkatasabbadisābhāgaṃ vīthisabhāgena racchāsabhāgena nakkhattakīḷaṃ anubhavamānena mahājanena samākiṇṇaṃ hoti. Iti nakkhattadivasatāyapi nisinnoti vadanti. Evaṃ pana vatvāpi – 『『rājakulassa nāma sadāpi nakkhattameva, niddāvinodanatthaṃyeva panesa nisinno』』ti sanniṭṭhānaṃ kataṃ.

Udānaṃudānesīti udāhāraṃ udāhari, yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati; evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahinikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.

Dosināti dosāpagatā, abbhā, mahikā, dhūmo, rajo, rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Tasmā ramaṇīyātiādīni pañca thomanavacanāni. Sā hi mahājanassa manaṃ ramayatīti ramaṇīyā. Vuttadosavimuttāya candappabhāya obhāsitattā ativiya surūpāti abhirūpā. Dassituṃ yuttāti dassanīyā. Cittaṃ pasādetīti pāsādikā. Divasamāsādīnaṃ lakkhaṇaṃ bhavituṃ yuttāti lakkhaññā.

Kaṃ nu khvajjāti kaṃ nu kho ajja. Samaṇaṃ vā brāhmaṇaṃ vāti samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇaṃ. Yaṃ no payirupāsatoti vacanabyattayo esa, yaṃ amhākaṃ pañhapucchanavasena payirupāsantānaṃ madhuraṃ dhammaṃ sutvā cittaṃ pasīdeyyāti attho. Iti rājā iminā sabbenapi vacanena obhāsanimittakammaṃ akāsi. Kassa akāsīti? Jīvakassa. Kimatthaṃ? Bhagavato dassanatthaṃ. Kiṃ bhagavantaṃ sayaṃ dassanāya upagantuṃ na sakkotīti? Āma, na sakkoti. Kasmā? Mahāparādhatāya.

Tena hi bhagavato upaṭṭhāko ariyasāvako attano pitā mārito, devadatto ca tameva nissāya bhagavato bahuṃ anatthamakāsi, iti mahāparādho esa, tāya mahāparādhatāya sayaṃ gantuṃ na sakkoti. Jīvako pana bhagavato upaṭṭhāko, tassa piṭṭhichāyāya bhagavantaṃ passissāmīti obhāsanimittakammaṃ akāsi. Kiṃ jīvako pana – 『『mayhaṃ idaṃ obhāsanimittakamma』』nti jānātīti? Āma jānāti. Atha kasmā tuṇhī ahosīti? Vikkhepapacchedanatthaṃ.

Tassañhi parisati channaṃ satthārānaṃ upaṭṭhākā bahū sannipatitā, te asikkhitānaṃ payirupāsanena sayampi asikkhitāva. Te mayi bhagavato guṇakathaṃ āraddhe antarantarā uṭṭhāyuṭṭhāya attano satthārānaṃ guṇaṃ kathessanti, evaṃ me satthu guṇakathā pariyosānaṃ na gamissati. Rājā pana imesaṃ kulūpake upasaṅkamitvā gahitāsāratāya tesaṃ guṇakathāya anattamano hutvā maṃ paṭipucchissati, athāhaṃ nibbikkhepaṃ satthu guṇaṃ kathetvā rājānaṃ satthu santikaṃ gahetvā gamissāmīti jānantova vikkhepapacchedanatthaṃ tuṇhī ahosīti.

Tepi amaccā evaṃ cintesuṃ – 『『ajja rājā pañcahi padehi rattiṃ thometi, addhā kiñci samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pañhaṃ pucchitvā dhammaṃ sotukāmo, yassa cesa dhammaṃ sutvā pasīdissati, tassa ca mahantaṃ sakkāraṃ karissati, yassa pana kulūpako samaṇo rājakulūpako hoti, bhaddaṃ tassā』』ti.

151-152. Te evaṃ cintetvā – 『『ahaṃ attano kulūpakasamaṇassa vaṇṇaṃ vatvā rājānaṃ gahetvā gamissāmi, ahaṃ gamissāmī』』ti attano attano kulūpakānaṃ vaṇṇaṃ kathetuṃ āraddhā. Tenāha – 『『evaṃ vutte aññataro rājāmacco』』tiādi. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa pūraṇoti nāmaṃ akaṃsu. Maṅgaladāsattā cassa 『『dukkaṭa』』nti vattā natthi, akataṃ vā na katanti. So 『『kimahaṃ ettha vasāmī』』ti palāyi. Athassa corā vatthāni acchindiṃsu, so paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā 『『ayaṃ samaṇo arahā appiccho, natthi iminā sadiso』』ti pūvabhattādīni gahetvā upasaṅkamanti. So – 『『mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna』』nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi, tassa santike aññepi aññepīti pañcasatamanussā pabbajiṃsu. Taṃ sandhāyāha – 『『pūraṇo kassapo』』ti.

Pabbajitasamūhasaṅkhāto saṅgho assa atthīti saṅghī. Sveva gaṇo assa atthīti gaṇī. Ācārasikkhāpanavasena tassa gaṇassa ācariyoti gaṇācariyo. Ñātoti paññāto pākaṭo. 『『Appiccho santuṭṭho. Appicchatāya vatthampi na nivāsetī』』ti evaṃ samuggato yaso assa atthīti yasassī. Titthakaroti laddhikaro. Sādhusammatoti ayaṃ sādhu, sundaro, sappurisoti evaṃ sammato. Bahujanassāti assutavato andhabālaputhujjanassa. Pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Ciraṃ pabbajitassa assāti cirapabbajito, acirapabbajitassa hi kathā okappanīyā na hoti, tenāha 『『cirapabbajito』』ti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ anuppatto. Idaṃ ubhayampi – 『『daharassa kathā okappanīyā na hotī』』ti etaṃ sandhāya vuttaṃ.

Tuṇhīahosīti suvaṇṇavaṇṇaṃ madhurarasaṃ ambapakkaṃ khāditukāmo puriso āharitvā hatthe ṭhapitaṃ kājarapakkaṃ disvā viya jhānābhiññādiguṇayuttaṃ tilakkhaṇabbhāhataṃ madhuraṃ dhammakathaṃ sotukāmo pubbe pūraṇassa dassanenāpi anattamano idāni guṇakathāya suṭṭhutaraṃ anattamano hutvā tuṇhī ahosi. Anattamano samānopi pana 『『sacāhaṃ etaṃ tajjetvā gīvāyaṃ gahetvā nīharāpessāmi, 『yo yo kathesi, taṃ taṃ rājā evaṃ karotī』ti bhīto aññopi koci kiñci na kathessatī』』ti amanāpampi taṃ kathaṃ adhivāsetvā tuṇhī eva ahosi. Athañño – 『『ahaṃ attano kulūpakassa vaṇṇaṃ kathessāmī』』ti cintetvā vattuṃ ārabhi. Tena vuttaṃ – aññataropi khotiādi. Taṃ sabbaṃ vuttanayeneva veditabbaṃ.

Ettha pana makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ – 『『tāta, mā khalī』』ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā dussakaṇṇe aggahesi. So sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

153.Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ajito kesakambaloti vuccati . Tattha kesakambalo nāma manussakesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – 『『seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso』』ti (a. ni. 3.138).

154.Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā pakudho kaccāyanoti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma – 『『sīlaṃ me bhinna』』nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpo nissirīkaladdhiko esa.

155.Sañcayoti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto.

  1. Amhākaṃ gaṇṭhanakileso palibandhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa putto nāṭaputto.

Komārabhaccajīvakakathāvaṇṇanā

157.Athakho rājāti rājā kira tesaṃ vacanaṃ sutvā cintesi – 『『ahaṃ yassa yassa vacanaṃ na sotukāmo, so so eva kathesi. Yassa panamhi vacanaṃ sotukāmo, esa nāgavasaṃ pivitvā ṭhito supaṇṇo viya tuṇhībhūto, anattho vata me』』ti. Athassa etadahosi – 『『jīvako upasantassa buddhassa bhagavato upaṭṭhāko, sayampi upasanto, tasmā vattasampanno bhikkhu viya tuṇhībhūtova nisinno, na esa mayi akathente kathessati, hatthimhi kho pana maddante hatthisseva pādo gahetabbo』』ti tena saddhiṃ sayaṃ mantetumāraddho. Tena vuttaṃ – 『『atha kho rājā』』ti. Tattha kiṃ tuṇhīti kena kāraṇena tuṇhī. Imesaṃ amaccānaṃ attano attano kulūpakasamaṇassa vaṇṇaṃ kathentānaṃ mukhaṃ nappahoti . Kiṃ yathā etesaṃ, evaṃ tava kulūpakasamaṇo natthi, kiṃ tvaṃ daliddo, na te mama pitarā issariyaṃ dinnaṃ, udāhu assaddhoti pucchati.

Tato jīvakassa etadahosi – 『『ayaṃ rājā maṃ kulūpakasamaṇassa guṇaṃ kathāpeti, na dāni me tuṇhībhāvassa kālo, yathā kho panime rājānaṃ vanditvā nisinnāva attano kulūpakasamaṇānaṃ guṇaṃ kathayiṃsu, na mayhaṃ evaṃ satthuguṇe kathetuṃ yutta』』nti uṭṭhāyāsanā bhagavato vihārābhimukho pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggahetvā – 『『mahārāja, mā maṃ evaṃ cintayittha, 『ayaṃ yaṃ vā taṃ vā samaṇaṃ upasaṅkamatī』ti, mama satthuno hi mātukucchiokkamane, mātukucchito nikkhamane, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca, dasasahassilokadhātu kampittha, evaṃ yamakapāṭihāriyaṃ akāsi, evaṃ devorohaṇaṃ, ahaṃ satthuno guṇe kathayissāmi, ekaggacitto suṇa, mahārājā』』ti vatvā – 『『ayaṃ deva, bhagavā arahaṃ sammāsambuddho』』tiādimāha. Tattha taṃ kho pana bhagavantanti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhagavatoti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva. Thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? 『『Itipi so bhagavā arahaṃ sammāsambuddho…pe… bhagavā』』ti.

Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti, imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva cetāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.

Jīvako pana ekamekassa padassa atthaṃ niṭṭhāpetvā – 『『evaṃ, mahārāja, arahaṃ mayhaṃ satthā, evaṃ sammāsambuddho…pe… evaṃ bhagavā』』ti vatvā – 『『taṃ, devo, bhagavantaṃ payirupāsatu, appeva nāma devassa taṃ bhagavantaṃ payirupāsato cittaṃ pasīdeyyā』』ti āha. Ettha ca taṃ devo payirupāsatūti vadanto 『『mahārāja, tumhādisānañhi satenapi sahassenapi satasahassenapi puṭṭhassa mayhaṃ satthuno sabbesaṃ cittaṃ gahetvā kathetuṃ thāmo ca balañca atthi, vissattho upasaṅkamitvā puccheyyāsi mahārājā』』ti āha.

Raññopi bhagavato guṇakathaṃ suṇantassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. So taṅkhaṇaññeva gantukāmo hutvā – 『『imāya kho pana velāya mayhaṃ dasabalassa santikaṃ gacchato na añño koci khippaṃ yānāni yojetuṃ sakkhissati aññatra jīvakā』』ti cintetvā – 『『tena hi, samma jīvaka, hatthiyānāni kappāpehī』』ti āha.

  1. Tattha tena hīti uyyojanatthe nipāto. Gaccha, samma jīvakāti vuttaṃ hoti. Hatthiyānānīti anekesu assarathādīsu yānesu vijjamānesupi hatthiyānaṃ uttamaṃ; uttamassa santikaṃ uttamayāneneva gantabbanti ca, assayānarathayānāni sasaddāni, dūratova tesaṃ saddo suyyati, hatthiyānassa padānupadaṃ gacchantāpi saddaṃ na suṇanti. Nibbutassa pana kho bhagavato santike nibbuteheva yānehi gantabbanti ca cintayitvā hatthiyānānīti āha.

Pañcamattāni hatthinikāsatānīti pañca kareṇusatāni. Kappāpetvāti ārohaṇasajjāni kāretvā. Ārohaṇīyanti ārohaṇayoggaṃ, opaguyhanti attho. Kiṃ panesa raññā vuttaṃ akāsi avuttanti? Avuttaṃ. Kasmā? Paṇḍitatāya. Evaṃ kirassa ahosi – rājā imāya velāya gacchāmīti vadati, rājāno ca nāma bahupaccatthikā. Sace antarāmagge koci antarāyo hoti, mampi garahissanti – 『『jīvako rājā me kathaṃ gaṇhātīti akālepi rājānaṃ gahetvā nikkhamatī』』ti. Bhagavantampi garahissanti 『『samaṇo gotamo, 『mayhaṃ kathā vattatī』ti kālaṃ asallakkhetvāva dhammaṃ kathetī』』ti. Tasmā yathā neva mayhaṃ, na bhagavato, garahā uppajjati; rañño ca rakkhā susaṃvihitā hoti, tathā karissāmī』』ti.

Tato itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, 『sukhaṃ itthiparivuto gamissāmī』ti pañca hatthinikāsatāni kappāpetvā pañca itthisatāni purisavesaṃ gāhāpetvā – 『『asitomarahatthā rājānaṃ parivāreyyāthā』』ti vatvā puna cintesi – 『『imassa rañño imasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, buddhā ca nāma upanissayaṃ disvāva dhammaṃ kathenti. Handāhaṃ, mahājanaṃ sannipātāpemi, evañhi sati satthā kassacideva upanissayena dhammaṃ desessati, sā mahājanassa upakārāya bhavissatī』』ti. So tattha tattha sāsanaṃ pesesi, bheriṃ carāpesi – 『『ajja rājā bhagavato santikaṃ gacchati, sabbe attano vibhavānurūpena rañño ārakkhaṃ gaṇhantū』』ti.

Tato mahājano cintesi – 『『rājā kira satthudassanatthaṃ gacchati, kīdisī vata bho dhammadesanā bhavissati, kiṃ no nakkhattakīḷāya, tattheva gamissāmā』』ti. Sabbe gandhamālādīni gahetvā rañño āgamanaṃ ākaṅkhamānā magge aṭṭhaṃsu. Jīvakopi rañño paṭivedesi – 『『kappitāni kho te, deva, hatthiyānāni, yassa dāni kālaṃ maññasī』』ti. Tattha yassa dāni kālaṃ maññasīti upacāravacanametaṃ. Idaṃ vuttaṃ hoti – 『『yaṃ tayā āṇattaṃ, taṃ mayā kataṃ, idāni tvaṃ yassa gamanassa vā agamanassa vā kālaṃ maññasi, tadeva attano ruciyā karohī』』ti.

159.Paccekā itthiyoti pāṭiyekkā itthiyo, ekekissā hatthiniyā ekekaṃ itthinti vuttaṃ hoti. Ukkāsu dhāriyamānāsūti daṇḍadīpikāsu dhāriyamānāsu. Mahacca rājānubhāvenāti mahatā rājānubhāvena. Mahaccātipi pāḷi, mahatiyāti attho, liṅgavipariyāyo esa. Rājānubhāvo vuccati rājiddhi. Kā panassa rājiddhi? Tiyojanasatānaṃ dvinnaṃ mahāraṭṭhānaṃ issariyasirī. Tassa hi asukadivasaṃ rājā tathāgataṃ upasaṅkamissatīti paṭhamataraṃ saṃvidahane asatipi taṅkhaṇaññeva pañca itthisatāni purisavesaṃ gahetvā paṭimukkaveṭhanāni aṃse āsattakhaggāni maṇidaṇḍatomare gahetvā nikkhamiṃsu. Yaṃ sandhāya vuttaṃ – 『『paccekā itthiyo āropetvā』』ti.

Aparāpi soḷasasahassakhattiyanāṭakitthiyo rājānaṃ parivāresuṃ. Tāsaṃ pariyante khujjavāmanakakirātādayo. Tāsaṃ pariyante antepurapālakā vissāsikapurisā. Tesaṃ pariyante vicitravesavilāsino saṭṭhisahassamattā mahāmattā. Tesaṃ pariyante vividhālaṅkārapaṭimaṇḍitā nānappakāraāvudhahatthā vijjādharataruṇā viya navutisahassamattā raṭṭhiyaputtā. Tesaṃ pariyante satagghanikāni nivāsetvā pañcasatagghanikāni ekaṃsaṃ katvā sunhātā suvilittā kañcanamālādinānābharaṇasobhitā dasasahassamattā brāhmaṇā dakkhiṇahatthaṃ ussāpetvā jayasaddaṃ ghosantā gacchanti. Tesaṃ pariyante pañcaṅgikāni tūriyāni. Tesaṃ pariyante dhanupantiparikkhepo. Tassa pariyante hatthighaṭā. Hatthīnaṃ pariyante gīvāya gīvaṃ paharamānā assapanti. Assapariyante aññamaññaṃ saṅghaṭṭanarathā. Rathapariyante bāhāya bāhaṃ paharayamānā yodhā. Tesaṃ pariyante attano attano anurūpāya ābharaṇasampattiyā virocamānā aṭṭhārasa seniyo. Iti yathā pariyante ṭhatvā khitto saro rājānaṃ na pāpuṇāti, evaṃ jīvako komārabhacco rañño parisaṃ saṃvidahitvā attanā rañño avidūreneva gacchati – 『『sace koci upaddavo hoti, paṭhamatara rañño jīvitadānaṃ dassāmī』』ti. Ukkānaṃ pana ettakāni satāni vā sahassāni vāti paricchedo natthīti evarūpiṃ rājiddhiṃ sandhāya vuttaṃ – 『『mahaccarājānubhāvena yena jīvakassa komārabhaccassa ambavanaṃ, tena pāyāsī』』ti.

Ahudeva bhayanti ettha cittutrāsabhayaṃ, ñāṇabhayaṃ, ārammaṇabhayaṃ, ottappabhayanti catubbidhaṃ bhayaṃ, tattha 『『jātiṃ paṭicca bhayaṃ bhayānaka』』ntiādinā nayena vuttaṃ cittutrāsabhayaṃ nāma. 『『Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī』』ti (saṃ. ni. 3.78) evamāgataṃ ñāṇabhayaṃ nāma. 『『Etaṃ nūna taṃ bhayabheravaṃ āgacchatī』』ti (ma. ni. 1.49) ettha vuttaṃ ārammaṇabhayaṃ nāma.

『『Bhīruṃ pasaṃsanti, na hi tattha sūraṃ;

Bhayā hi santo, na karonti pāpa』』nti . (saṃ. ni. 1.33);

Idaṃ ottappabhayaṃ nāma. Tesu idha cittutrāsabhayaṃ, ahu ahosīti attho. Chambhitattanti chambhitassa bhāvo. Sakalasarīracalananti attho. Lomahaṃsoti lomahaṃsanaṃ, uddhaṃ ṭhitalomatāti attho. So panāyaṃ lomahaṃso dhammassavanādīsu pītiuppattikāle pītiyāpi hoti . Bhīrukajātikānaṃ sampahārapisācādidassanesu bhayenāpi. Idha bhayalomahaṃsoti veditabbo.

Kasmā panesa bhītoti? Andhakārenāti eke vadanti. Rājagahe kira dvattiṃsa mahādvārāni, catusaṭṭhi khuddakadvārāni. Jīvakassa ambavanaṃ pākārassa ca gijjhakūṭassa ca antarā hoti. So pācīnadvārena nikkhamitvā pabbatacchāyāya pāvisi, tattha pabbatakūṭena cando chādito, pabbatacchāyāya ca rukkhacchāyāya ca andhakāraṃ ahosīti, tampi akāraṇaṃ. Tadā hi ukkānaṃ satasahassānampi paricchedo natthi.

Ayaṃ pana appasaddataṃ nissāya jīvake āsaṅkāya bhīto. Jīvako kirassa uparipāsādeyeva ārocesi – 『『mahārāja appasaddakāmo bhagavā, appasaddeneva upasaṅkamitabbo』』ti. Tasmā rājā tūriyasaddaṃ nivāresi. Tūriyāni kevalaṃ gahitamattāneva honti, vācampi uccaṃ anicchārayamānā accharāsaññāya gacchanti. Ambavanepi kassaci khipitasaddopi na suyyati. Rājāno ca nāma saddābhiratā honti. So taṃ appasaddataṃ nissāya ukkaṇṭhito jīvakepi āsaṅkaṃ uppādesi. 『『Ayaṃ jīvako mayhaṃ ambavane aḍḍhateḷasāni bhikkhusatānī』』ti āha. Ettha ca khipitasaddamattampi na suyyati, abhūtaṃ maññe, esa vañcetvā maṃ nagarato nīharitvā purato balakāyaṃ upaṭṭhapetvā maṃ gaṇhitvā attanā chattaṃ ussāpetukāmo. Ayañhi pañcannaṃ hatthīnaṃ balaṃ dhāreti. Mama ca avidūreneva gacchati, santike ca me āvudhahattho ekapurisopi natthi. Aho vata me anattho』』ti. Evaṃ bhāyitvā ca pana abhīto viya sandhāretumpi nāsakkhi. Attano bhītabhāvaṃ tassa āvi akāsi. Tena vuttaṃ. 『『Atha kho rājā…pe… na nigghoso』』ti. Tattha sammāti vayassābhilāpo esa, kacci maṃ vayassāti vuttaṃ hoti. Na palambhesīti yaṃ natthi taṃ atthīti vatvā kacci maṃ na vippalambhayasi. Nigghosoti kathāsallāpanigghoso.

Mā bhāyi, mahārājāti jīvako – 『『ayaṃ rājā maṃ na jānāti 『nāyaṃ paraṃ jīvitā voropetī』ti; sace kho pana naṃ na assāsessāmi, vinasseyyā』』ti cintayitvā daḷhaṃ katvā samassāsento 『『mā bhāyi mahārājā』』ti vatvā 『『na taṃ devā』』tiādimāha. Abhikkamāti abhimukho kama gaccha, pavisāti attho. Sakiṃ vutte pana daḷhaṃ na hotīti taramānova dvikkhattuṃ āha. Ete maṇḍalamāḷe dīpā jhāyantīti mahārāja, corabalaṃ nāma na dīpe jāletvā tiṭṭhati, ete ca maṇḍalamāḷe dīpā jalanti. Etāya dīpasaññāya yāhi mahārājāti vadati.

Sāmaññaphalapucchāvaṇṇanā

160.Nāgassa bhūmīti yattha sakkā hatthiṃ abhirūḷhena gantuṃ, ayaṃ nāgassa bhūmi nāma. Nāgā paccorohitvāti vihārassa bahidvārakoṭṭhake hatthito orohitvā. Bhūmiyaṃ patiṭṭhitasamakālameva pana bhagavato tejo rañño sarīraṃ phari. Athassa tāvadeva sakalasarīrato sedā mucciṃsu, sāṭakā pīḷetvā apanetabbā viya ahesuṃ. Attano aparādhaṃ saritvā mahābhayaṃ uppajji. So ujukaṃ bhagavato santikaṃ gantuṃ asakkonto jīvakaṃ hatthe gahetvā ārāmacārikaṃ caramāno viya 『『idaṃ te samma jīvaka suṭṭhu kāritaṃ idaṃ suṭṭhu kārita』』nti vihārassa vaṇṇaṃ bhaṇamāno anukkamena yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami, sampattoti attho.

Kahaṃ pana sammāti kasmā pucchīti. Eke tāva 『『ajānanto』』ti vadanti. Iminā kira daharakāle pitarā saddhiṃ āgamma bhagavā diṭṭhapubbo, pacchā pana pāpamittasaṃsaggena pitughātaṃ katvā abhimāre pesetvā dhanapālaṃ muñcāpetvā mahāparādho hutvā bhagavato sammukhībhāvaṃ na upagatapubboti asañjānanto pucchatīti. Taṃ akāraṇaṃ, bhagavā hi ākiṇṇavaralakkhaṇo anubyañjanapaṭimaṇḍito chabbaṇṇāhi rasmīhi sakalaṃ ārāmaṃ obhāsetvā tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto maṇḍalamāḷamajjhe nisinno, taṃ ko na jāneyya. Ayaṃ pana attano issariyalīlāya pucchati. Pakati hesā rājakulānaṃ, yaṃ jānantāpi ajānantā viya pucchanti. Jīvako pana taṃ sutvā – 『ayaṃ rājā pathaviyaṃ ṭhatvā kuhiṃ pathavīti, nabhaṃ ulloketvā kuhiṃ candimasūriyāti, sinerumūle ṭhatvā kuhiṃ sinerūti vadamāno viya dasabalassa purato ṭhatvā kuhiṃ bhagavā』ti pucchati. 『『Handassa bhagavantaṃ dassessāmī』』ti cintetvā yena bhagavā tenañjaliṃ paṇāmetvā 『『eso mahārājā』』tiādimāha. Purakkhatoti parivāretvā nisinnassa purato nisinno.

161.Yena bhagavā tenupasaṅkamīti yattha bhagavā tattha gato, bhagavato santikaṃ upagatoti attho. Ekamantaṃ aṭṭhāsīti bhagavantaṃ vā bhikkhusaṃghaṃ vā asaṅghaṭṭayamāno attano ṭhātuṃ anucchavike ekasmiṃ padese bhagavantaṃ abhivādetvā ekova aṭṭhāsi. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā khipitasaddo vā natthi, sabbālaṅkārapaṭimaṇḍitaṃ nāṭakaparivāraṃ bhagavato abhimukhe ṭhitaṃ rājānaṃ vā rājaparisaṃ vā ekabhikkhupi na olokesi. Sabbe bhagavantaṃyeva olokayamānā nisīdiṃsu.

Rājā tesaṃ upasame pasīditvā vigatapaṅkatāya vippasannarahadamiva upasantindriyaṃ bhikkhusaṅghaṃ punappunaṃ anuviloketvā udānaṃ udānesi. Tattha imināti yena kāyikena ca vācasikena ca mānasikena ca sīlūpasamena bhikkhusaṅgho upasanto, iminā upasamenāti dīpeti. Tattha 『『aho vata me putto pabbajitvā ime bhikkhū viya upasanto bhaveyyā』』ti nayidaṃ sandhāya esa evamāha. Ayaṃ pana bhikkhusaṅghaṃ disvā pasanno puttaṃ anussari. Dullabhañhi laddhā acchariyaṃ vā disvā piyānaṃ ñātimittādīnaṃ anussaraṇaṃ nāma lokassa pakatiyeva. Iti bhikkhusaṅghaṃ disvā puttaṃ anussaramāno esa evamāha.

Api ca putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Evaṃ kirassa ahosi, putto me pucchissati – 『『mayhaṃ pitā daharo. Ayyako me kuhi』』nti. So 『『pitarā te ghātito』』ti sutvā 『『ahampi pitaraṃ ghātetvā rajjaṃ kāressāmī』』ti maññissati. Iti putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Kiñcāpi hi esa evamāha. Atha kho naṃ putto ghātessatiyeva. Tasmiñhi vaṃse pituvadho pañcaparivaṭṭe gato. Ajātasattu bimbisāraṃ ghātesi, udayo ajātasattuṃ . Tassa putto mahāmuṇḍiko nāma udayaṃ. Tassa putto anuruddho nāma mahāmuṇḍikaṃ. Tassa putto nāgadāso nāma anuruddhaṃ. Nāgadāsaṃ pana – 『『vaṃsacchedakarājāno ime, kiṃ imehī』』ti raṭṭhavāsino kupitā ghātesuṃ.

Agamā kho tvanti kasmā evamāha? Bhagavā kira rañño vacībhede akateyeva cintesi – 『『ayaṃ rājā āgantvā tuṇhī niravo ṭhito, kiṃ nu kho cintesī』』ti. Athassa cittaṃ ñatvā – 『『ayaṃ mayā saddhiṃ sallapituṃ asakkonto bhikkhusaṅghaṃ anuviloketvā puttaṃ anussari, na kho panāyaṃ mayi anālapante kiñci kathetuṃ sakkhissati, karomi tena saddhiṃ kathāsallāpa』』nti. Tasmā rañño vacanānantaraṃ 『『agamā kho tvaṃ, mahārāja, yathāpema』』nti āha. Tassattho – mahārāja, yathā nāma unname vuṭṭhaṃ udakaṃ yena ninnaṃ tena gacchati, evameva tvaṃ bhikkhusaṅghaṃ anuviloketvā yena pemaṃ tena gatoti.

Atha rañño etadahosi – 『『aho acchariyā buddhaguṇā, mayā sadiso bhagavato aparādhakārako nāma natthi, mayā hissa aggupaṭṭhāko ghātito, devadattassa ca kathaṃ gahetvā abhimārā pesitā, nāḷāgiri mutto, maṃ nissāya devadattena silā paviddhā, evaṃ mahāparādhaṃ nāma maṃ ālapato dasabalassa mukhaṃ nappahoti; aho bhagavā pañcahākārehi tādilakkhaṇe suppatiṭṭhito. Evarūpaṃ nāma satthāraṃ pahāya bahiddhā na pariyesissāmā』』ti so somanassajāto bhagavantaṃ ālapanto 『『piyo me, bhante』』tiādimāha.

162.Bhikkhusaṅghassaañjaliṃ paṇāmetvāti evaṃ kirassa ahosi bhagavantaṃ vanditvā itocito ca gantvā bhikkhusaṅghaṃ vandantena ca bhagavā piṭṭhito kātabbo hoti, garukāropi cesa na hoti. Rājānaṃ vanditvā uparājānaṃ vandantenapi hi rañño agāravo kato hoti. Tasmā bhagavantaṃ vanditvā ṭhitaṭṭhāneyeva bhikkhusaṅghassa añjaliṃ paṇāmetvā ekamantaṃ nisīdi. Kañcideva desanti kañci okāsaṃ.

Athassa bhagavā pañhapucchane ussāhaṃ janento āha – 『『puccha, mahārāja, yadākaṅkhasī』』ti. Tassattho – 『『puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi』』. Atha vā 『『puccha, yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī』』ti sabbaññupavāraṇaṃ pavāresi, asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana – 『『puccha, āvuso, yadākaṅkhasī』』ti (saṃ. ni. 1.237), vā 『『puccha, mahārāja, yadākaṅkhasī』』ti vā,

『『Puccha, vāsava, maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』ti. (dī. ni. 2.356) vā;

Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha, yadākaṅkhasīti vā,

『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā』』ti. (su. ni. 1036) vā;

『『Puccha maṃ, sabhiya, pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』ti. (su. ni. 517) vā;

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇe ṭhito –

『『Koṇḍañña , pañhāni viyākarohi;

Yācanti taṃ isayo sādhurūpā.

Koṇḍañña, eso manujesu dhammo;

Yaṃ vuddhamāgacchati esa bhāro』』ti. (jā. 2.17.60);

Evaṃ sakkādīnaṃ atthāya isīhi yācito –

『『Katāvakāsā pucchantu bhonto,

Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ,

Ñatvā sayaṃ lokamimaṃ parañcā』』ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle. Sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena, pañhaṃ puṭṭhuṃ okāse kārite jātiyā sattavassiko rathikāya paṃsuṃ kīḷanto pallaṅkamābhujitvā antaravīthiyaṃ nisinnova –

『『Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā』』ti. (jā. 1.16.172);

Sabbaññupavāraṇaṃ pavāresi.

  1. Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano rājā pañhaṃ pucchanto – 『『yathā nu kho imāni, bhante』』tiādimāha. Tattha sippameva sippāyatanaṃ. Puthusippāyatanānīti bahūni sippāni. Seyyathidanti katame pana te. Hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dasseti. Ayañhi assādhippāyo – 『『yathā imesaṃ sippūpajīvīnaṃ taṃ taṃ sippaṃ nissāya sandiṭṭhikaṃ sippaphalaṃ paññāyati. Sakkā nu kho evaṃ sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu』』nti. Tasmā sippāyatanāni āharitvā sippūpajīvino dasseti.

Tattha hatthārohāti sabbepi hatthācariyahatthivejjahatthimeṇḍādayo dasseti. Assārohāti sabbepi assācariyaassavejjaassameṇḍādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti dhanuācariyā issāsā. Celakāti ye yuddhe jayadhajaṃ gahetvā purato gacchanti. Calakāti idha rañño ṭhānaṃ hotu, idha asukamahāmattassāti evaṃ senābyūhakārakā. Piṇḍadāyakāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā parasīsaṃ piṇḍamiva chetvā chetvā dayanti, uppatitvā uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapātiṃ gahetvā parivisanti, tesampetaṃ nāmaṃ. Uggārājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye 『『kassa sīsaṃ vā āvudhaṃ vā āharāmā』』ti 『『vatvā asukassā』』ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgāti mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattitayodhānametaṃ adhivacanaṃ. Sūrāti ekantasūrā, ye sajālikāpi sacammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsikaputtāti balavasinehā gharadāsayodhā. Āḷārikāti pūvikā. Kappakāti nhāpikā. Nhāpakāti ye nhāpenti. Sūdāti bhattakārakā. Mālākārādayo pākaṭāyeva. Gaṇakāti acchiddakapāṭhakā. Muddikāti hatthamuddāya gaṇanaṃ nissāya jīvino. Yāni vā panaññānipīti ayakāradantakāracittakārādīni. Evaṃgatānīti evaṃ pavattāni. Te diṭṭheva dhammeti te hatthārohādayo tāni puthusippāyatanāni dassetvā rājakulato mahāsampattiṃ labhamānā sandiṭṭhikameva sippaphalaṃ upajīvanti. Sukhentīti sukhitaṃ karonti. Pīṇentīti pīṇitaṃ thāmabalūpetaṃ karonti. Uddhaggikādīsu upari phalanibbattanato uddhaṃ aggamassā atthīti uddhaggikā. Saggaṃ arahatīti sovaggikā. Sukho vipāko assāti sukhavipākā. Suṭṭhu agge rūpasaddagandharasaphoṭṭhabbaāyuvaṇṇasukhayasaādhipateyyasaṅkhāte dasa dhamme saṃvatteti nibbattetīti saggasaṃvattanikā. Taṃ evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapentīti attho. Sāmaññaphalanti ettha paramatthato maggo sāmaññaṃ. Ariyaphalaṃ sāmaññaphalaṃ. Yathāha – 『『katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamāni ca, bhikkhave, sāmaññaphalāni? Sotāpattiphalaṃ…pe… arahattaphala』』nti (saṃ. ni. 5.35). Taṃ esa rājā na jānāti. Upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchati.

Atha bhagavā pañhaṃ avissajjetvāva cintesi – 『『ime bahū aññatitthiyasāvakā rājāmaccā idhāgatā, te kaṇhapakkhañca sukkapakkhañca dīpetvā kathīyamāne amhākaṃ rājā mahantena ussāhena idhāgato, tassāgatakālato paṭṭhāya samaṇo gotamo samaṇakolāhalaṃ samaṇabhaṇḍanameva kathetīti ujjhāyissanti, na sakkaccaṃ dhammaṃ sossanti, raññā pana kathīyamāne ujjhāyituṃ na sakkhissanti, rājānameva anuvattissanti. Issarānuvattako hi loko. 『Handāhaṃ raññova bhāraṃ karomī』ti rañño bhāraṃ karonto 『『abhijānāsi no tva』』ntiādimāha.

  1. Tattha abhijānāsi no tvanti abhijānāsi nu tvaṃ. Ayañca no-saddo parato pucchitāti padena yojetabbo. Idañhi vuttaṃ hoti – 『『mahārāja, tvaṃ imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā nu, abhijānāsi ca naṃ puṭṭhabhāvaṃ, na te sammuṭṭha』』nti. Sace te agarūti sace tuyhaṃ yathā te byākariṃsu, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo atthi, bhāsassūti attho. Na kho me bhanteti kiṃ sandhāyāha? Paṇḍitapatirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathitesu pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujukaṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi. Tenāha – 『『na kho me, bhante, garu; yatthassa bhagavā nisinno bhagavantarūpo vā』』ti.

Pūraṇakassapavādavaṇṇanā

165.Ekamidāhanti ekaṃ idha ahaṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvāti sammodajanakaṃ saritabbayuttakaṃ kathaṃ pariyosāpetvā.

166.『『Karoto kho, mahārāja, kārayato』』tiādīsu karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti pare daṇḍena pīḷentassa. Socayatoti parassa bhaṇḍaharaṇādīhi socayato. Socāpayatoti sokaṃ sayaṃ karontassapi parehi kārāpentassapi . Kilamatoti āhārupacchedabandhanāgārappavesanādīhi sayaṃ kilamantassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātāpayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakāraṇavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā viluppanaṃ. Paripantheti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃ kiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana pāpaṃ karomāti evaṃsaññino hontīti dīpeti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya 『『hananto』』tiādimāha. Uttaratīre sattā saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādimāha. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena vā. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipati.

Ambaṃ puṭṭho labujaṃ byākaroti nāma, yo kīdiso ambo kīdisāni vā ambassa khandhapaṇṇapupphaphalānīti vutte ediso labujo edisāni vā labujassa khandhapaṇṇapupphaphalānīti byākaroti. Vijiteti āṇāpavattidese. Apasādetabbanti viheṭhetabbaṃ. Anabhinanditvāti 『『sādhu sādhū』』ti evaṃ pasaṃsaṃ akatvā. Appaṭikkositvāti bāladubbhāsitaṃ tayā bhāsitanti evaṃ appaṭibāhitvā. Anuggaṇhantoti sārato aggaṇhanto. Anikkujjantoti sāravaseneva idaṃ nissaraṇaṃ, ayaṃ paramatthoti hadaye aṭṭhapento. Byañjanaṃ pana tena uggahitañceva nikkujjitañca.

Makkhaligosālavādavaṇṇanā

167-169. Makkhalivāde paccayoti hetuvevacanameva, ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipati. Attakāreti attakāro. Yena attanā katakammena ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, tampi paṭikkhipati. Dutiyapadena yaṃ parakāraṃ parassa ovādānusāsaniṃ nissāya ṭhapetvā mahāsattaṃ avaseso jano manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ pāpuṇāti, taṃ parakāraṃ paṭikkhipati. Evamayaṃ bālo jinacakke pahāraṃ deti nāma. Natthi purisakāreti yena purisakārena sattā vuttappakārā sampattiyo pāpuṇanti , tampi paṭikkhipati. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā tā sampattiyo pāpuṇanti, taṃ balaṃ paṭikkhipati. Natthi vīriyantiādīni sabbāni purisakāravevacanāneva. 『『Idaṃ no vīriyena idaṃ purisathāmena, idaṃ purisaparakkamena pavatta』』nti evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhāti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadati. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadati. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadati. Tesu hi so virūhanabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti. Aññā sukhadukkhabhūmi natthīti dasseti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammunosatānīti pañcakammasatāni ca. Kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu – 『『pañca ca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenā』』ti. Kamme ca upaḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti. Ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti, nīlābhijāti, lohitābhijāti, haliddābhijāti, sukkābhijāti, paramasukkābhijātīti imā cha abhijātiyo vadati. Tattha orabbhikā, sākuṇikā, māgavikā, sūkarikā, luddā, macchaghātakā corā, coraghātakā, bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti (a. ni. 6.57) vadati. Bhikkhū nīlābhijātīti vadati, te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. 『『Bhikkhū kaṇṭakavuttikā』』ti (a. ni. 6.57) ayañhissa pāḷiyeva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadati. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadati. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadati. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti. Ājīvakā ājīvakiniyo sukkābhijātīti vadati. Te kira purimehi catūhi paṇḍaratarā. Nando, vaccho, kiso, saṅkiccho, makkhaligosālo, paramasukkābhijātīti (a. ni. 6.57) vadati. Te kira sabbehi paṇḍaratarā.

Aṭṭha purisabhūmiyoti mandabhūmi, khiḍḍābhūmi, padavīmaṃsabhūmi, ujugatabhūmi, sekkhabhūmi, samaṇabhūmi , jinabhūmi, pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ padavīmaṃsabhūmi nāma. Padasā gantuṃ samatthakāle ujugatabhūmi nāma. Sippāni sikkhitakāle sekkhabhūmi nāma. Gharā nikkhamma pabbajitakāle samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakāle jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.

Ekūnapaññāsa ājīvakasateti ekūnapaññāsaājīvakavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsatindriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni, hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sālivīhiyavagodhūmakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā. So pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Sattapisācāti pisācā mahantamahantā sattāti vadati. Sarāti mahāsarā, kaṇṇamuṇḍarathakāraanotattasīhappapātachaddantamandākinīkuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Tattha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā visujjhituṃ na sakkoti. Bālopi tato uddhaṃ na gacchati.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma, yo 『『ahaṃ paṇḍito』』ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo 『『ahaṃ bālo』』ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyante. Natthihāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānametaṃ adhivacanaṃ.

Idāni tamatthaṃ upamāya sādhento 『『seyyathāpi nāmā』』tiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati. Evameva vuttakālato uddhaṃ na gacchatīti dasseti.

Ajitakesakambalavādavaṇṇanā

170-172. Ajitavāde natthi dinnanti dinnaphalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paro loko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakā sattā nāma natthīti vadati.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavikāyanti ajjhattikapathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāyati. Anupagacchatīti tasseva vevacanaṃ. Anugacchatītipi attho. Ubhayenāpi upeti, upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti 『ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo』tiādinā nayena pavattāni guṇāguṇapadāni, sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – 『bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantī』ti dasseti.

Tattha pūraṇo 『『karoto na karīyati pāpa』』nti vadanto kammaṃ paṭibāhati. Ajito 『『kāyassa bhedā ucchijjatī』』ti vadanto vipākaṃ paṭibāhati. Makkhali 『『natthi hetū』』ti vadanto ubhayaṃ paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ hoti. Iti sabbepete atthato ubhayappaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti.

Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ 『『karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī』』ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu, sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā. Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi, dvīsu tīsu okkantesupi, niyatamicchādiṭṭhikova hoti; patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi.

『『Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;

Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo』』ti.

Pakudhakaccāyanavādavaṇṇanā

173-175. Pakudhavāde akaṭāti akatā. Akaṭavidhāti akatavidhānā. Evaṃ karohīti kenaci kārāpitāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā, keci animmāpetabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati. Vañjhādipadattayaṃ vuttatthameva. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti na aññamaññaṃ upahananti. Nālanti na samatthā. Pathavikāyotiādīsu pathavīyeva pathavikāyo, pathavisamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Sattannaṃ tveva kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ahaṃ imaṃ jīvitā voropemīti kevalaṃ saññāmattameva hotīti dasseti.

Nigaṇṭhanāṭaputtavādavaṇṇanā

176-178. Nāṭaputtavāde cātuyāmasaṃvarasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto. Sabbavārivāritocāti vāritasabbaudako paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā na taṃ vaḷañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Gatattoti koṭippattacitto. Yatattoti saṃyatacitto. Ṭhitattoti suppatiṭṭhitacitto. Etassa vāde kiñci sāsanānulomampi atthi, asuddhaladdhitāya pana sabbā diṭṭhiyeva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181. Sañcayavādo amarāvikkhepe vuttanayo eva.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

182.Sohaṃ, bhanteti so ahaṃ bhante, vālukaṃ pīḷetvā telaṃ alabhamāno viya titthiyavādesu sāraṃ alabhanto bhagavantaṃ pucchāmīti attho.

183.Yathā te khameyyāti yathā te rucceyya. Dāsoti antojātadhanakkītakaramarānītasāmaṃdāsabyopagatānaṃ aññataro. Kammakāroti analaso kammakaraṇasīloyeva. Dūrato disvā paṭhamameva uṭṭhahatīti pubbuṭṭhāyī. Evaṃ uṭṭhito sāmino āsanaṃ paññapetvā pādadhovanādikattabbakiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātī. Sāmikamhi vā sayanato avuṭṭhite pubbeyeva vuṭṭhātīti pubbuṭṭhāyī. Paccūsakālato paṭṭhāya yāva sāmino rattiṃ niddokkamanaṃ, tāva sabbakiccāni katvā pacchā nipatati, seyyaṃ kappetīti pacchānipātī. Kiṃ karomi, kiṃ karomīti evaṃ kiṃkārameva paṭisuṇanto vicaratīti kiṃ kārapaṭissāvī. Manāpameva kiriyaṃ karotīti manāpacārī. Piyameva vadatīti piyavādī. Sāmino tuṭṭhapahaṭṭhaṃ mukhaṃ ullokayamāno vicaratīti mukhullokako.

Devo maññeti devo viya. Sovatassāhaṃ puññāni kareyyanti so vata ahaṃ evarūpo assaṃ, yadi puññāni kareyyanti attho. 『『So vatassa』ssa』』ntipi pāṭho, ayamevattho. Yaṃnūnāhanti sace dānaṃ dassāmi, yaṃ rājā ekadivasaṃ deti, tato satabhāgampi yāvajīvaṃ na sakkhissāmi dātunti pabbajjāyaṃ ussāhaṃ katvā evaṃ cintanabhāvaṃ dasseti.

Kāyena saṃvutoti kāyena pihito hutvā akusalassa pavesanadvāraṃ thaketvāti attho. Eseva nayo sesapadadvayepi. Ghāsacchādanaparamatāyāti ghāsacchādanena paramatāya uttamatāya, etadatthampi anesanaṃ pahāya aggasallekhena santuṭṭhoti attho. Abhirato paviveketi 『『kāyaviveko ca vivekaṭṭhakāyānaṃ, cittaviveko ca nekkhammābhiratānaṃ, paramavodānappattānaṃ upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti evaṃ vutte tividhepi viveke rato; gaṇasaṅgaṇikaṃ pahāya kāyena eko viharati, cittakilesasaṅgaṇikaṃ pahāya aṭṭhasamāpattivasena eko viharati, phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā nibbānaṃ patvā viharatīti attho. Yaggheti codanatthe nipāto.

184.Āsanenapinimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdathāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvāpi naṃ nimanteyyāma. Tattha duvidho abhihāro – vācāya ceva kāyena ca. Tumhākaṃ icchiticchitakkhaṇe amhākaṃ cīvarādīhi vadeyyātha yenatthoti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā idaṃ gaṇhāthāti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya abhinimanteyyāmapi nanti āha. Ettha ca gilānapaccayabhesajjaparikkhāroti yaṃ kiñci gilānassa sappāyaṃ osadhaṃ. Vacanattho pana visuddhimagge vutto. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Sā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma rakkhā saṃvihitā hoti, taṃ sandhāyāha – 『『dhammika』』nti.

185.Yadi evaṃ santeti yadi tava dāso tuyhaṃ santikā abhivādanādīni labheyya. Evaṃ sante. Addhāti ekaṃsavacanametaṃ. Paṭhamanti bhaṇanto aññassāpi atthitaṃ dīpeti. Teneva ca rājā sakkā pana, bhante, aññampītiādimāha.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186-188. Kasatīti kassako. Gehassa pati, ekagehamatte jeṭṭhakoti gahapatiko. Balisaṅkhātaṃ karaṃ karotīti karakārako. Dhaññarāsiṃ dhanarāsiñca vaḍḍhetīti rāsivaḍḍhako.

Appaṃvāti parittakaṃ vā antamaso taṇḍulanāḷimattakampi. Bhogakkhandhanti bhogarāsiṃ. Mahantaṃ vāti vipulaṃ vā. Yathā hi mahantaṃ pahāya pabbajituṃ dukkaraṃ, evaṃ appampīti dassanatthaṃ ubhayamāha. Dāsavāre pana yasmā dāso attanopi anissaro, pageva bhogānaṃ. Yañhi tassa dhanaṃ, taṃ sāmikānaññeva hoti, tasmā bhogaggahaṇaṃ na kataṃ. Ñātiyeva ñātiparivaṭṭo.

Paṇītatarasāmaññaphalavaṇṇanā

189.Sakkā pana, bhante, aññampi diṭṭheva dhammeti idha evamevāti na vuttaṃ. Taṃ kasmāti ce, evamevāti hi vuccamāne pahoti bhagavā sakalampi rattindivaṃ tato vā bhiyyopi evarūpāhi upamāhi sāmaññaphalaṃ dīpetuṃ. Tattha kiñcāpi etassa bhagavato vacanasavane pariyantaṃ nāma natthi, tathāpi attho tādisoyeva bhavissatīti cintetvā upari visesaṃ pucchanto evamevāti avatvā – 『『abhikkantatarañca paṇītatarañcā』』ti āha. Tattha abhikkantataranti abhimanāpataraṃ atiseṭṭhataranti attho. Paṇītataranti uttamataraṃ. Tena hīti uyyojanatthe nipāto. Savane uyyojento hi naṃ evamāha. Suṇohīti abhikkantatarañca paṇītatarañca sāmaññaphalaṃ suṇāti.

Sādhukaṃ manasikarohīti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañhi sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundara daḷhīkammādīsu dissati. 『『Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu sādhu, sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.

『『Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha』』nti. (jā. 2.17.101);

Ādīsu sundare. 『『Tena hi, brāhmaṇa, suṇohi sādhukaṃ manasi karohī』』tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati . Idhāpi assa ettheva daḷhīkamme ca āṇattiyañca veditabbo. Sundarepi vaṭṭati. Daḷhīkammatthena hi daḷhamimaṃ dhammaṃ suṇāhi, suggahitaṃ gaṇhanto. Āṇattiatthena mama āṇattiyā suṇāhi, sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāhīti evaṃ dīpitaṃ hoti.

Manasi karohīti āvajja, samannāharāti attho, avikkhittacitto hutvā nisāmehi, citte karohīti adhippāyo. Api cettha suṇohīti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti . Pacchimena sattho, tasmā sādhukaṃ manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro ceva desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohīti evaṃ yojanā veditabbā. Bhāsissāmīti sakkā mahārājāti evaṃ paṭiññātaṃ sāmaññaphaladesanaṃ vitthārato bhāsissāmi. 『『Desessāmī』』ti hi saṅkhittadīpanaṃ hoti. Bhāsissāmīti vitthāradīpanaṃ. Tenāha vaṅgīsatthero –

『『Saṅkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī』』ti. (saṃ. ni. 1.214);

Evaṃ vutte ussāhajāto hutvā – 『『evaṃ, bhante』』ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi bhagavato vacanaṃ sampaṭicchi, paṭiggahesīti vuttaṃ hoti.

  1. Athassa bhagavā etadavoca, etaṃ avoca, idāni vattabbaṃ 『『idha mahārājā』』tiādiṃ sakalaṃ suttaṃ avocāti attho. Tattha idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – 『『idha tathāgato loke uppajjatī』』ti. Katthaci sāsanaṃ yathāha – 『『idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo』』ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

『『Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Mahārājāti yathā paṭiññātaṃ desanaṃ desetuṃ puna mahārājāti ālapati. Idaṃ vuttaṃ hoti – 『『mahārāja imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā』』ti. Tattha tathāgatasaddo brahmajāle vutto. Arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti – okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo tassāparena mahāsālo, tato parā paccantimā janapadā orato majjhe, puratthimadakkhiṇāya disāya salaḷavatī nāma nadī. Tato parā paccantimā janapadā, orato majjhe, dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe, pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe, uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā orato majjhe』』ti evaṃ paricchinne āyāmato tiyojanasate, vitthārato aḍḍhateyyayojanasate, parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgato, paccekabuddhā, aggasāvakā, asītimahātherā, buddhamātā, buddhapitā, cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā etthevuppajjanti.

Tattha tathāgato sujātāya dinnamadhupāyāsabhojanato yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ. Tathāgato loke uppanno hotīti ayañhettha attho.

So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ, saha brahmunā sabrahmakaṃ, saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañca kāmāvacaradevaggahaṇaṃ veditabbaṃ. Samāraka – vacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko. Dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo, sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena cha kāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā.

Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – 『『māro mahānubhāvo cha kāmāvacarissaro vasavattī, kiṃ sopi etena sacchikato』』ti, tesaṃ vimatiṃ vidhamanto 『『samāraka』』nti āha. Yesaṃ pana ahosi – 『『brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi …pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati. Anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato』』ti, tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – 『『puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā』』ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo.

Porāṇā panāhu sadevakanti devehi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti āha. Evaṃ pañcahipi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti viññāpeti pakāseti.

So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.

Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – 『『ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369). 『『Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā』』ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. 『『Etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosāna』』nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. 『『Nibbānogadhaṃ hi, āvuso visākha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosāna』』nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – 『『so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa』』nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

『『Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;

Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī』』ti.

Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā sātthaṃ desetīti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirātasavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhavavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti.

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā sabyañjanaṃ dhammaṃ desetīti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Upanetabbaapanetabbassa abhāvato kevalaparipuṇṇanti veditabbaṃ. Parisuddhanti nirupakkilesaṃ. Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ dhammaṃ desetīti vuccati.

Brahmacariyaṃ pakāsetīti ettha panāyaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesvatthesu dissati.

『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga, mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna』』nti. (jā. 2.17.1595);

Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

『『Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī』』ti. (pe. va. 275,277);

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ brahmacariyanti vuttaṃ. 『『Evaṃ, kho taṃ bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī』』ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ brahmacariyanti vuttaṃ. 『『Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya…pe… yāvadeva brahmalokūpapattiyā』』ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte catasso appamaññāyo brahmacariyanti vuttā. 『『Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā』』ti (ma. ni. 1.83) imasmiṃ sallekhasutte methunavirati brahmacariyanti vuttā.

『『Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare』』ti. (jā. 1.4.97);

Mahādhammapālajātake sadārasantoso brahmacariyanti vutto. 『『Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī』』ti (ma. ni. 1.155) lomahaṃsanasutte vīriyaṃ brahmacariyanti vuttaṃ.

『『Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 1.8.75);

Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. 『『Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya…pe… ayameva ariyo aṭṭhaṅgiko maggo』』ti (dī. ni. 2.329) mahāgovindasuttasmiṃyeva ariyamaggo brahmacariyanti vutto. 『『Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』』nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyanti vuttaṃ. Imasmimpi ṭhāne idameva brahmacariyanti adhippetaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ. Evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

191.Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā, ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ sakalabuddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate – 『『sammāsambuddho vata so bhagavā』』ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vadanti. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati. Tena vuttaṃ – 『『abbhokāso pabbajjā』』ti. Api ca sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.

Nayidaṃsukaraṃ…pe… pabbajeyyanti etthāyaṃ saṅkhepakathā, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, caritabbaṃ ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ . Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

192-193.Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. Sopi vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto.

Kāyakammavacīkammena samannāgato kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva ca kusale kāyakammavacīkamme gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ nāma na ākāse vā rukkhaggādīsu vā uppajjati, kāyavacīdvāresuyeva pana uppajjati; tasmā tassa uppattidvāradassanatthaṃ kāyakammavacīkammena samannāgato kusalenāti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvo. Samaṇamuṇḍikaputtasuttantavasena (ma. ni. 2.260) vā evaṃ vuttaṃ. Tattha hi 『『katame ca, thapati, kusalā sīlā? Kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī』』ti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvoti veditabbo.

Sīlasampannoti brahmajāle vuttena tividhena sīlena samannāgato hoti. Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro hoti. Satisampajaññena samannāgatoti abhikkante paṭikkantetiādīsu sattasu ṭhānesu satiyā ceva sampajaññena ca samannāgato hoti. Santuṭṭhoti catūsu paccayesu tividhena santosena santuṭṭho hoti.

Cūḷasīlavaṇṇanā

194-211. Evaṃ mātikaṃ nikkhipitvā anupubbena bhājento 『『kathañca, mahārāja, bhikkhu sīlasampanno hotī』』tiādimāha. Tattha idampissa hoti sīlasminti idampi assa bhikkhuno pāṇātipātā veramaṇi sīlasmiṃ ekaṃ sīlaṃ hotīti attho. Paccattavacanatthe vā etaṃ bhummaṃ. Mahāaṭṭhakathāyañhi idampi tassa samaṇassa sīlanti ayameva attho vutto. Sesaṃ brahmajāle vuttanayeneva veditabbaṃ. Idamassa hoti sīlasminti idaṃ assa sīlaṃ hotīti attho.

212.Na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvaratoti yāni asaṃvaramūlakāni bhayāni uppajjanti, tesu yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyya, taṃ kutoci ekasaṃvaratopi na samanupassati. Kasmā? Saṃvarato asaṃvaramūlakassa bhayassa abhāvā. Muddhābhisittoti yathāvidhānavihitena khattiyābhisekena muddhani avasitto. Yadidaṃ paccatthikatoti yaṃ kutoci ekapaccatthikatopi bhayaṃ bhaveyya, taṃ na samanupassati. Kasmā? Yasmā nihatapaccāmitto. Ajjhattanti niyakajjhattaṃ, attano santāneti attho. Anavajjasukhanti anavajjaṃ aninditaṃ kusalaṃ sīlapadaṭṭhānehi avippaṭisārapāmojjapītipassaddhidhammehi pariggahitaṃ kāyikacetasikasukhaṃ paṭisaṃvedeti. Evaṃ kho, mahārāja, bhikkhu sīlasampanno hotīti evaṃ nirantaraṃ vitthāretvā dassitena tividhena sīlena samannāgato bhikkhu sīlasampanno nāma hotīti sīlakathaṃ niṭṭhāpesi.

Indriyasaṃvarakathā

  1. Indriyesu guttadvārabhājanīye cakkhunā rūpanti ayaṃ cakkhusaddo katthaci buddhacakkhumhi vattati, yathāha – 『『buddhacakkhunā lokaṃ volokesī』』ti (mahāva. 9). Katthaci sabbaññutaññāṇasaṅkhāte samantacakkhumhi, yathāha – 『『tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū』』ti (mahāva. 8). Katthaci dhammacakkhumhi 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (mahāva. 16) hi ettha ariyamaggattayapaññā. 『『Cakkhuṃ udapādi ñāṇaṃ udapādī』』ti (mahāva. 15) ettha pubbenivāsādiñāṇaṃ paññācakkhūti vuccati. 『『Dibbena cakkhunā』』ti (ma. ni. 1.284) āgataṭṭhānesu dibbacakkhumhi vattati. 『『Cakkhuñca paṭicca rūpe cā』』ti ettha pasādacakkhumhi vattati. Idha panāyaṃ pasādacakkhuvohārena cakkhuviññāṇe vattati, tasmā cakkhuviññāṇena rūpaṃ disvāti ayametthattho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesabyāsekavirahitattā abyāsekaṃ asammissaṃ parisuddhaṃ adhicittasukhaṃ paṭisaṃvedetīti.

Satisampajaññakathā

  1. Satisampajaññabhājanīyamhi abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma . Paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāya nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgapadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī. Sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā – 『『kinnu me ettha gatena attho atthi natthī』』ti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhisaṅghatheraasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ, pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya, asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakanti vuttaṃ. Keci pana āmisatopi vuḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattāti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthakaṃ, sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho hoti, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati. Jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ, tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto sāmaṇerāti pakkosi. So 『mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase upari visesaṃ nibbattessāmī』ti cintetvā kiṃ, bhanteti paṭivacanamadāsi. 『Ehī』ti ca vutte ekavacaneneva āgantvā, 『bhante, iminā tāva maggeneva gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā』ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ asappāyaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ –

Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca, paccāharati cāti. Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamayāme, majjhimayāme seyyaṃ kappetvā pacchimayāmepi nisajjacaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā, pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāyaṃ uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā, sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha, mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccākāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā ayyo no āgatoti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato te nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbā yevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammakathaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira amhākaṃ upajjhāyo ācariyoti na mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – 『『bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato』』ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma. Īdisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejodhātu pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muñcanti, kammaṭṭhānaṃ vīthiṃ nārohati, so pageva pattacīvaramādāya vegasā cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati, athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejodhātu upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātu pariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhārañca paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvā āgacchati, ayaṃ vuccati paccāharatina haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattappattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ vā na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattappattā bhikkhū natthīti.

Yo pana pamādavihārī hoti, nikkhittadhuro sabbavattāni bhinditvā pañcavidhacetokhīlavinibandhacitto viharanto – 『『kammaṭṭhānaṃ nāma atthī』』ti saññampi akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ – 『『harati ca paccāharati cā』』ti vutto, so gatapaccāgatavattavaseneva veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, 『『āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, tathā ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneva niggaṇhathā』』ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So 『『ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati; tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati, uddharati ce, paṭinivattitvā purimapadesaṃyeva eti. Ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento eva vihāsi, manussāpi addasaṃsu antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā – 『『ayaṃ thero punappunaṃ nivattitvā gacchati, kinnu kho maggamūḷho, udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi, arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso』』ti? Thero vikkhepaṃ karonto obhāso nāma dīpobhāsopi hoti, maṇiobhāsopīti evamādimāha. Tato 『paṭicchādetha tumhe』ti nibaddho 『āmā』ti paṭijānitvā ārocesi. Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca.

Sopi kira gatapaccāgatavattaṃ pūrento – paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti sattavassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasavassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto, viyuttena uddhaṭe paṭinivattento gāmasamīpaṃ gantvā 『『gāvī nu pabbajito nū』』ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse 『dīghāyukā hothā』ti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. 『『Ajja, bhante, katimī』』ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādīni pucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti.

Kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira āsaḷhipuṇṇamāyaṃ katikavattaṃ akaṃsu – 『『arahattaṃ appatvā aññamaññaṃ nālapissāmā』』ti, gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – 『『ajjeko āgato, ajja dve』』ti. Evañca cintesuṃ – 『『kinnu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi. Sace aññamaññampi na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā』』ti, sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – 『『na bho kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya』』nti, te tatova nivattā. Tepi bhikkhū anto temāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetvā tadanurūpaṃ kālaṃ āgamento bhikkhaṃ paṭilabhitvā ādāya antogāme vā bahigāme vā vihārameva vā āgantvā yathā phāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjana – vaṇalepanaputtamaṃsūpamavasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye; no ce majjhimavaye pāpuṇāti, atha maraṇasamaye; no ce maraṇasamaye pāpuṇāti, atha devaputto hutvā; no ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti; seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto mahiddhiko vā, seyyathāpi thero mahāmoggallāno dhutavādo vā, seyyathāpi thero mahākassapo dibbacakkhuko vā, seyyathāpi thero anuruddho vinayadharo vā, seyyathāpi thero upāli dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto āraññiko vā, seyyathāpi thero revato bahussuto vā, seyyathāpi thero ānando bhikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ, taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhabālaputhujjanā abhikkamādīsu – 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā, 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti, tathā asammuyhanto 『『abhikkamāmī』』ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo; tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo, tathā sannikkhepanasannirujjhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirujjhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiṃ koṭṭhāse saddhiṃ rūpena.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho.

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhaṇaṃ. Vilokitaṃ nāma anudisāpekkhaṇaṃ. Aññānipi heṭṭhā upari pacchato pekkhaṇavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha 『『ālokessāmī』』ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ, taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – 『『sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi – 『evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī』ti. Itiha tattha sampajāno hoti (a. ni. 8.9). Sace, bhikkhave, nandassa pacchimā disā…pe… uttarā disā…pe… dakkhiṇā disā…pe… uddhaṃ…pe… adho…pe… anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi – 『evaṃ me anudisaṃ anuvilokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī』ti. Itiha tattha sampajāno hotī』』ti.

Api ca idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā, kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā ettha khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanaṃ vilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, 『ālokessāmī』ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti. Koci yantakena vivaranto nāma natthi. Tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma. Api ca mūlapariññā āgantukatāva kālikabhāvavasena pettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, taṃnirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, taṃnirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, taṃnirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, taṃnirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā , taṃnirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi – 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanadussanamuyhanavasena ālokitavilokitaṃ nāma na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu – 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehassāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma. Evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti. Evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Api ca khandhāyatanadhātupaccayapaccavekkhaṇavasena petaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu nissayapaccayo, rūpā ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo , āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjati, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti , evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo –

Mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti, tesaṃ piṭṭhipassesu daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhimāhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena ḍaṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – 『『kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjiyitthā』』ti? Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito. Tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu , bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjento vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalacalanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā vā pārupitvā vā piṇḍāya carato āmisalābho sītassa paṭighātāyātiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva, aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupento natthi, vuttappakārena cittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti – 『『mayā kāyo pārupito』』ti. Kāyopi na jānāti – 『『ahaṃ cīvarena pārupito』』ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāyapotthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ.

Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti. Evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ , na asundaraṃ labhitvā domanassanti, evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti, evaṃ pattaggahaṇapaccayā paṭilabhitabbaṃ atthavasena sātthakasampajaññaṃ veditabbaṃ.

Kisadubbalasarīrassa pana garupatto asappāyo, yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapattopi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo, cīvare vuttanayeneva asappāyo, nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakārena cittakiriyavāyodhātuvipphāravaseneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti – 『『ahaṃ hatthehi gahito』』ti. Hatthāpi na jānanti – 『『amhehi patto gahito』』ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā, ye dayālukā purisā, te tesaṃ vaṇamattacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti . Vaṇapaṭicchādanamatteneva hi coḷakena, bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha neva davāyātiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tasseva vasena sātthakasampajaññaṃ veditabbaṃ.

Lūkhapaṇītatittamadhurarasādīsu pana yena bhojanena yassa phāsu na hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva, viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattappaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddhāraṇaṃ mukhavivaraṇañca hoti, na koci kuñcikāya yantakena vā hanukaṭṭhīni vivarati. Cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhimadantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti. Iti tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattakaṃ kheḷodakena temitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasanthāraṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu paṭiharati ca, vītiharati ca, dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca, nīharati ca. Pathavīdhātu dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca. Āpodhātu sineheti ca, allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhanatoti, evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇato pettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti, patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ tassa vasena sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti . Yathā vā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati. Yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati. Evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ; kevalaṃ paṭijagganamattameva hoti; evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. 『『Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī』』ti imasmiñhi sutte addhānairiyāpathā kathitā. 『『Abhikkante paṭikkante ālokite vilokite samiñjite pasārite』』ti imasmiṃ majjhimā. 『『Gate ṭhite nisinne sutte jāgarite』』ti idha pana khuddakacuṇṇiyairiyāpathā kathitā. Tasmā tesupi vuttanayeneva sampajānakāritā veditabbā.

Tipiṭakamahāsivatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati – 『『caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti . Ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto, pañhaṃ vā vissajjento, kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati – 『『ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge uṭṭhāya iti paṭisañcikkhati – 『『nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – 『『sayanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattanaṃ soppaṃ nāma, pavattanaṃ jāgaritaṃ nāma.

Yo pana bhāsamāno – 『『ayaṃ saddo nāma oṭṭhe ca paṭicca, dante ca jivhañca tāluñca paṭicca, cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī』』ti sato sampajānova bhāsati. Ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā, dhammaṃ vā kathetvā, kammaṭṭhānaṃ vā pavattetvā, pañhaṃ vā vissajjetvā, aparabhāge tuṇhībhūto iti paṭisañcikkhati – 『『bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā』』ti. Ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – 『『tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Upādārūpappavattiyañhi sati bhāsati nāma, asati tuṇhī bhavati nāmāti. Ayaṃ tuṇhībhāve sampajānakārī nāmāti.

Tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippetaṃ. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā vuttanayeneva cettha catunnaṃ sampajaññānaṃ vasena sampajānakāritā veditabbā. Sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasena attho veditabbo. Satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro. Vibhaṅgappakaraṇe pana – 『『sato sampajāno abhikkamati, sato sampajāno paṭikkamatī』』ti evaṃ etāni padāni vibhattāneva. Evaṃ, kho mahārājāti evaṃ satisampayuttassa sampajaññassa vasena abhikkamādīni pavattento satisampajaññena samannāgato nāma hotīti attho.

Santosakathā

215.Idha, mahārāja, bhikkhu santuṭṭho hotīti ettha santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti, seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedavaṇṇanā –

Idha bhikkhu cīvaraṃ labhati, sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattacīvarādīnaṃ aññataraṃ mahagghapattacīvaraṃ bahūni vā pana pattacīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā gahetvā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti. So sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati, manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na domanassaṃ uppādeti; antamaso tiṇasanthārakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi – 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato kāmavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati. So taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati, lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati. So taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharīṭakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ – 『『gaṇhāhi, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharīṭakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharīṭakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.

Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti. Tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti.

Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā ca pārupitvā ca vicaraṇakāle kāyaṃ pariharati, posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalagahaṇakāle ca kucchiṃ pariharati; posetīti kucchiparihārikaṃ hoti.

Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti. Āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko.

Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti. Ucchuchedananāḷikerāditacchanakāle kucchiparihārikā.

Sūcipi cīvarasibbanakāle kāyaparihārikā hoti. Pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā.

Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ. Ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ.

Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ. Pānīyaṃ parissāvanakāle, teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihāriyaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā. Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa pana kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na yimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā – 『『santuṭṭho hoti kāyaparihārikena cīvarenā』』tiādimāha. Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. 『『Mama vihāro pariveṇaṃ upaṭṭhāko』』ti āsaṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto madahatthī viya ca icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati. Sabbiriyāpathesu ekova adutiyo.

『『Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo』』ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento – 『『seyyathāpī』』tiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma 『『asukasmiṃ padese rukkho paripakkaphalo』』ti ñatvā nānādisāhi āgantvā nakhapattatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. 『Idaṃ ajjatanāya, idaṃ svātanāya bhavissatī』ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Atha kho tasmiṃ rukkhe anapekkho hutvā, yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkho yena kāmaṃ pakkamati. Tena vuttaṃ 『『samādāyeva pakkamatī』』ti.

Nīvaraṇappahānakathā

216.Soiminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati. Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā – 『『kiṃ evarūpassa pāpabhikkhuno araññavāsenā』』ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. 『『Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī』』ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayavayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhaṇanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.

Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge – 『『vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivitta』』nti vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – 『『senāsananti mañcopi senāsanaṃ , pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi, senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana』』nti (vibha. 527).

Api ca – 『『vihāro aḍḍhayogo pāsādo hammiyaṃ guhā』』ti idaṃ vihārasenāsanaṃ nāma. 『『Mañco pīṭhaṃ bhisi bimbohana』』nti idaṃ mañcapīṭhasenāsanaṃ nāma. 『『Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro』』ti idaṃ santhatasenāsanaṃ nāma. 『『Yattha vā pana bhikkhū paṭikkamantī』』ti idaṃ okāsasenāsanaṃ nāmāti. Evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃ senāsanaggahaṇena saṅgahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññanti. Idaṃ bhikkhunīnaṃ vasena āgataṃ. 『『Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃ kiñci sandacchāyaṃ vivittarukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ nadītumbantipi, nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahaṇaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antare, ekasmiṃyeva vā umaggasadisaṃ mahāvivaraṃ susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti, tenevāha – 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』ntiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbhādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.

Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujuṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭakaṭṭhike koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537). Athavā parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – 『『parimukhaṃ sati』』nti. Evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – 『『pariggahitaniyyānasatiṃ katvā』』ti.

217.Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayametthattho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhati, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ vijahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ . Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ, thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divādiṭṭhālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. 『『Kathamidaṃ kathamida』』nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. 『『Ime nu kho kusalā kathamime kusalā』』ti evaṃ na vicikicchati. Na kaṅkhatīti attho. Ayamettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.

  1. Yā panāyaṃ seyyathāpi mahārājāti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantiṃ kareyyāti vigatantaṃ kareyya , yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya; sabbaso paṭiniyyāteyyāti attho. Tato nidānanti āṇaṇyanidānaṃ. So hi 『『aṇaṇomhī』』ti āvajjanto balavapāmojjaṃ labhati, somanassaṃ adhigacchati, tena vuttaṃ – 『『labhetha pāmojjaṃ, adhigaccheyya somanassa』』nti.

  2. Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃ samuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ. Tassa hi – 『『arogomhī』』ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – 『『labhetha pāmojjaṃ, adhigaccheyya somanassa』』nti.

220.Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ. Sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ.

221-222.Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno parasseva ruciyā vattati. Na yena kāmaṃ gamoti yena disābhāgenassa gantukāmatā hoti, icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

223.Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnakāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati. Titikkhākāraṇaṃ hissa taṃ iṇaṃ hoti. Evameva yo yamhi kāmacchandena rajjati, taṇhāsahagatena taṃ vatthuṃ gaṇhati, so tena pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi sabbaṃ titikkhati, titikkhākāraṇaṃ hissa so kāmacchando hoti, gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, 『『tittakaṃ tittaka』』nti uggiratiyeva. Evameva byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadiyamāno ovādaṃ na gaṇhati. 『『Ati viya me tumhe upaddavethā』』tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādīnaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ na majjhaṃ na pariyosānaṃ passati. So dutiyadivase mutto aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītantiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evameva thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ na majjhaṃ na pariyosānaṃ jānāti. Sopi uṭṭhite dhammassavane aho dhammassavanaṃ, aho kāraṇaṃ, aho upamāti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattā. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso – 『『idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ tattha gacchāhi. No ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā』』ti vutto sīghaṃ gacchatiyeva . Nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati, kasmā? Parādhīnatāya, evameva vinaye apakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santikaṃ gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati, kasmā? Uddhaccakukkuccābhibhūtatāyāti. Evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ.

Yathā pana kantāraddhānamaggappaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi 『『corā āgatā』』ti ussaṅkitaparisaṅkitova hoti, gacchatipi tiṭṭhatipi nivattatipi, gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā na vā pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti, so – 『『buddho nu kho, no nu kho buddho』』tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti. Yathā kantāraddhānamagge – 『『corā atthi natthī』』ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi – 『『buddho nu kho, na buddho』』tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya vicikicchā daṭṭhabbā.

  1. Idāni – 『『seyyathāpi, mahārāja, āṇaṇya』』nti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā, yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhataṃ patto – 『『idaṃ iṇaṃ nāma palibodhamūla』』nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ. So iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce na uṭṭhahati, kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu – 『『ayaṃ kāmacchando nāma palibodhamūla』』nti cintetvā cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Te pana cha dhamme mahāsatipaṭṭhāne vaṇṇayissāma. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇassāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na baddho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānaṃ āha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evameva bhikkhu 『『ayaṃ byāpādo nāma mahā anatthakaro』』ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. Sabbanīvaraṇesu cha dhamme mahāsatipaṭṭhāneyeva vaṇṇayissāma. Na kevalañca teyeva, yepi thinamiddhādīnaṃ pahānāya bhāvetabbā, tepi sabbe tattheva vaṇṇayissāma. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīnaṃ rasaṃ sampiyāyamāno paṭisevati, evameva ācārapaṇṇattiādīni sikkhāpadāni sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase – 『『pubbepi ahaṃ pamādadosena baddho, tena nakkhattaṃ nānubhaviṃ. Idāni appamatto bhavissāmī』』ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – 『aho nakkhattaṃ, aho nakkhatta』nti udānaṃ udānesi, evameva bhikkhu – 『『idaṃ thinamiddhaṃ nāma mahāanatthakara』』nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati, so evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānaṃ āha.

Yathā pana dāso kiñcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ karoti. Evameva bhikkhu – 『『idaṃ uddhaccakukkuccaṃ nāma mahā anatthakara』』nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnauddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti, na taṃ koci balakkārena tato nivatteti , evameva yathā sukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na taṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evameva bhikkhu 『『ayaṃ vicikicchā nāma mahā anatthakārikā』』ti cha dhamme bhāvetvā vicikicchaṃ pajahati . So evaṃ pahīnavicikiccho yathā balavā puriso sajjāvudho saparivāro nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva bhikkhu duccaritakantāraṃ nittharitvā paramaṃ khemantabhūmiṃ amataṃ mahānibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānaṃ āha.

225.Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pīti jāyatīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyo passambhatīti pītisampayuttacittassa puggalassa nāmakāyo passambhati, vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vedayati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa upacāravasenapi appanāvasenapi cittaṃ samādhiyati.

Paṭhamajjhānakathā

226.So vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatītiādi pana upacārasamādhinā samāhite citte uparivisesadassanatthaṃ appanāsamādhinā samāhite citte tassa samādhino pabhedadassanatthaṃ vuttanti veditabbaṃ. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.

227.Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva payojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti. Sannentassa bhijjati. Tasmā taṃ na dasseti. Paripphosakaṃparipphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca sabbatthakameva udakasinehena phuṭāti attho. Na ca paggharaṇīti na ca bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.

Dutiyajjhānakathā

228-229. Dutiyajjhānasukhūpamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanakaudako. Antoyeva pana ubbhijjanakaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Na anuppaveccheyyāti na ca paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ dhāraṃ uggantvā rahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi, tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo. Udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

Tatiyajjhānakathā

230-231. Tatiyajjhānasukhūpamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃ kiñci uppalaṃ uppalameva. Ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Anto nimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

Catutthajjhānakathā

232-233. Catutthajjhānasukhūpamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātanti veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissāya hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati. Na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti. Evamettha attho daṭṭhabbo. Imesaṃ pana catunnaṃ jhānānaṃ anupadavaṇṇanā ca bhāvanānayo ca visuddhimagge vuttoti idha na vitthārito.

Ettāvatā cesa rūpajjhānalābhīyeva, na arūpajjhānalābhīti na veditabbo. Na hi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hoti. Pāḷiyaṃ pana rūpajjhānāniyeva āgatāni. Arūpajjhānāni āharitvā kathetabbāni.

Vipassanāñāṇakathā

234.So evaṃ samāhite citte…pe… āneñjappatteti so cuddasahākārehi aṭṭhasu samāpattīsu ciṇṇavasībhāvo bhikkhūti dasseti . Sesamettha visuddhimagge vuttanayena veditabbaṃ. Ñāṇadassanāya cittaṃ abhinīharatīti ettha ñāṇadassananti maggañāṇampi, vuccati phalañāṇampi, sabbaññutaññāṇampi, paccavekkhaṇañāṇampi, vipassanāñāṇampi. 『『Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī』』ti (mahāni. 1.257) ettha hi maggañāṇaṃ ñāṇadassananti vuttaṃ. 『『Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti (ma. ni. 1.328) ettha phalañāṇaṃ. 『『Bhagavatopi kho ñāṇadassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo』』ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti, ayamantimā jātī』』ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ idha pana ñāṇadassanāya cittanti idaṃ vipassanāñāṇaṃ ñāṇadassananti vuttanti.

Abhinīharatīti vipassanāñāṇassa nibbattanatthāya tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. Rūpīti ādīnamattho vuttoyeva. Odanakummāsūpacayoti odanena ceva kummāsena ca upacito vaḍḍhito. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhāvāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharitopi bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha rūpī cātumahābhūtikotiādīsu chahi padehi samudayo kathito. Aniccapadena saddhiṃ pacchimehi dvīhi atthaṅgamo. Ettha sitaṃ ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca.

235.Subhoti sundaro. Jātimāti parisuddhākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu pasanno. Sabbākārasampannoti dhovanavedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti. Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ. Maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu, hatthe karitvā paccavekkhato ayaṃ kho maṇīti maṇino āvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo, tatridaṃ suttaṃ āvutanti suttassāvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

Idañca vipassanāñāṇaṃ maggañāṇānantaraṃ. Evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravaṃ saddaṃ suṇato, pubbenivāsānussatiyā bherave khandhe anussarato, dibbena cakkhunā bheravampi rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa tasmā abhiññaṃ pattassa bhayavinodanahetusampādanatthampi idaṃ idheva dassitaṃ. Api ca yasmā vipassanāsukhaṃ nāmetaṃ maggaphalasukhasampādakaṃ pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ tasmāpi āditova idaṃ idha dassitanti veditabbaṃ.

Manomayiddhiñāṇakathā

236-237.Manomayanti manena nibbattitaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto tampi odātaṃ. Sace aviddhakaṇṇo tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamāttayampi hi sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosisadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ . Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi 『『puriso ahiṃ karaṇḍā uddhareyyā』』ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanappayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ pajahati, na sakkā tato aññena uddharituṃ, tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti. Idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

Iddhividhañāṇādikathā

238-239. Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ.

240-241. Dibbasotadhātuupamāyaṃ yasmā kantāraddhānamaggo sāsaṅko hoti sappaṭibhayo. Tattha ussaṅkitaparisaṅkitena 『ayaṃ bherisaddo』, 『ayaṃ mudiṅgasaddo』ti na sakkā vavatthapetuṃ, tasmā kantāraggahaṇaṃ akatvā khemamaggaṃ dassento addhānamaggappaṭipannoti āha. Appaṭibhayañhi khemamaggaṃ sīse sāṭakaṃ katvā saṇikaṃ paṭipanno vuttappakāre sadde sukhaṃ vavatthapeti. Tassa savanena tesaṃ tesaṃ saddānaṃ āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānussakānañca saddānaṃ āvibhūtakālo veditabbo.

242-243. Cetopariyañāṇūpamāyaṃ daharoti taruṇo. Yuvāti yobbannena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na ālasiyo na kiliṭṭhavatthasarīro, atha kho maṇḍanapakatiko, divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅgamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhe doso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.

244-245. Pubbenivāsañāṇūpamāyaṃ taṃ divasaṃ katakiriyā pākaṭā hotīti taṃ divasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo, tayo gāmā viya tayo bhavā daṭṭhabbā, tassa purisassa tīsu gāmesu taṃ divasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya pākaṭabhāvo daṭṭhabbo.

246-247. Dibbacakkhūpamāyaṃ vīthiṃ sañcaranteti aparāparaṃ sañcarante. Vīthiṃ carantetipi pāṭho. Ayamevattho. Tattha nagaramajjhe siṅghāṭakamhi pāsādo viya imassa bhikkhuno karajakāyo daṭṭhabbo, pāsāde ṭhito cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu, gehaṃ pavisantā viya paṭisandhivasena mātukucchiyaṃ pavisantā, gehā nikkhamantā viya mātukucchito nikkhamantā, rathikāya vīthiṃ sañcarantā viya aparāparaṃ sañcaraṇakasattā, purato abbhokāsaṭṭhāne majjhe siṅghāṭake nisinnā viya tīsu bhavesu tattha tattha nibbattasattā, pāsādatale ṭhitapurisassa tesaṃ manussānaṃ āvibhūtakālo viya dibbacakkhuñāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu nibbattasattānaṃ āvibhūtakālo daṭṭhabbo. Idañca desanāsukhatthameva vuttaṃ. Āruppe pana dibbacakkhussa gocaro natthīti.

Āsavakkhayañāṇakathā

248.So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti āsavānaṃ khayañāṇanibbattanatthāya. Ettha ca āsavānaṃ khayo nāma maggopi phalampi nibbānampi bhaṅgopi vuccati. 『『Khaye ñāṇaṃ, anuppāde ñāṇa』』nti ettha hi maggo āsavānaṃ khayoti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』ti (ma. ni. 1.438) ettha phalaṃ.

『『Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti. (dha. pa. 253);

Ettha nibbānaṃ. 『『Āsavānaṃ khayo vayo bhedo aniccatā antaradhāna』』nti ettha bhaṅgo. Idha pana nibbānaṃ adhippetaṃ. Arahattamaggopi vaṭṭatiyeva.

Cittaṃabhinīharatīti vipassanā cittaṃ tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. So idaṃ dukkhantiādīsu 『『ettakaṃ dukkhaṃ, na ito bhiyyo』』ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ 『『ayaṃ dukkhasamudayo』』ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ 『『ayaṃ dukkhanirodho』』ti; tassa ca sampāpakaṃ ariyamaggaṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.

Evaṃ sarūpato saccāni dassetvā puna kilesavasena pariyāyato dassento 『『ime āsavā』』tiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ. Vimuttamiti ñāṇaṃ hotīti iminā paccavekkhaṇañāṇaṃ. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena khīṇāsavo paccavekkhanto khīṇā jātītiādīni pajānāti.

Katamā panassa jāti khīṇā? Kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, anāgate vāyāmābhāvato. Na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā āyatiṃ anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā 『『kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃva hotī』』ti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃkaraṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ. Tena tena maggena pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto kataṃ karaṇīyanti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato imasmā evaṃ pakārā. Idāni vattamānakhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti apaṇṇattikabhāvañca gamissantīti pajānāti.

249.Pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalāni ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi 『『etā gāvo carantī』』ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippikasambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabboti.

Ettāvatā vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ, cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇayathākammūpagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni niddiṭṭhāni honti. Tesaṃ ārammaṇavibhāgo jānitabbo – tattha vipassanāñāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ. Manomayañāṇaṃ nimmitabbarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ. Āsavakkhayañāṇaṃ appamāṇabahiddhānavattabbārammaṇaṃ. Avasesānaṃ ārammaṇabhedo visuddhimagge vutto. Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.

Ajātasattuupāsakattapaṭivedanākathā

  1. Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ sakkaccaṃ sutvā 『『ciraṃ vatamhi ime pañhe puthū samaṇabrāhmaṇe pucchanto, thuse koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi. Suciraṃ vatamhi dasabalassa guṇānubhāvaṃ ajānanto vañcito』』ti cintetvā buddhaguṇānussaraṇasambhūtāya pañcavidhāya pītiyā phuṭasarīro attano pasādaṃ āvikaronto upāsakattaṃ paṭivedesi. Taṃ dassetuṃ 『『evaṃ vutte rājā』』tiādi āraddhaṃ.

Tattha abhikkantaṃ, bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. 『『Abhikkantā bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho』』tiādīsu (a. ni. 8.20) hi khaye dissati. 『『Ayaṃ me puggalo khamati, imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』tiādīsu (a. ni. 4.100) sundare.

『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857);

Ādīsu abhirūpe. 『『Abhikkantaṃ bho, gotamā』』tiādīsu (pārā. 15) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā 『sādhu sādhu bhante』ti vuttaṃ hotīti veditabbo.

Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budhoti.

Iminā ca lakkhaṇena idha pasādavasena, pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Athavā abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ atisundaranti vuttaṃ hoti.

Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo, abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā, 『abhikkantaṃ』 yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi. Bhagavato vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato. Tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato , aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassa vāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya, andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. Ayaṃ tāva anuttānapadattho. Ayaṃ pana sādhippāyayojanā. Yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentana. Yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ . Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ, parāyanaṃ, aghassa tātā, hitassa ca vidhātāti. Iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi bujjhāmīti ayampi attho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañcetaṃ – 『『yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca. Api ca kho ariyaphalehi saddhiṃ pariyattidhammopi . Vuttañhetaṃ chattamāṇavakavimāne –

『『Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī』』ti. (vi. va. 887);

Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā dhammakkhandhāti. Diṭṭhisīlasaṃghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiññeva vimāne –

『『Yattha ca dinnamahapphalamāhu, catūsu sucīsu purīsayugesu;

Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī』』ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā rājā tīṇi saraṇagamanāni paṭivedesi.

Saraṇagamanakathā

Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṅkileso, bhedoti, ayaṃ vidhi veditabbo. Seyyathidaṃ – saraṇatthato tāva hiṃsatīti saraṇaṃ. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.

Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo; appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho . Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃ samaṅgīsatto saraṇaṃ gacchati. Vuttappakārena cittuppādena etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ – lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati. Tayidaṃ catudhā vattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti.

Tattha attasanniyyātanaṃ nāma – 『『ajjādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā』』ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma 『『ajjādiṃ katvā 『ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo』ti. Maṃ dhārethā』』ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma – 『『ajjādiṃ katvā – 『ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa antevāsiko』ti maṃ dhārethā』』ti evaṃ sissabhāvūpagamo. Paṇipāto nāma – 『『ajjādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomī』ti maṃ dhārethā』』ti evaṃ buddhādīsu paramanipaccākāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇaṃ.

Api ca bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa, attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti ; evampi attasanniyyātanaṃ veditabbaṃ. 『『Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya』』nti (saṃ. ni. 2.154). Evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ veditabbaṃ.

『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata』』nti. (su. ni. 194);

Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 『『brahmāyu ahaṃ, bho gotama brāhmaṇo, brahmāyu ahaṃ, bho gotama brāhmaṇo』』ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā – 『『buddho amhākaṃ ñātako』』ti vandati, aggahitameva hoti saraṇaṃ. Yo vā – 『『samaṇo gotamo rājapūjito mahānubhāvo avandīyamāno anatthampi kareyyā』』ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

『『Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;

Ekena bhogaṃ bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti. (dī. ni. 3.265);

Evarūpaṃ anusāsaniṃ uggahetvā – 『『ācariyo me』』ti vandati, aggahitameva hoti saraṇaṃ. Yo pana – 『『ayaṃ loke aggadakkhiṇeyyo』』ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ – 『『ñātako me aya』』nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandīyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyampi – 『『ācariyo me aya』』nti vandatopi na bhijjati, evaṃ saraṇagamanappabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ aṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 192);

Api ca niccādito anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ – 『『aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya…pe… kañci saṅkhāraṃ sukhato…pe… kañci dhammaṃ attato upagaccheyya…pe… mātaraṃ jīvitā voropeyya…pe… pitaraṃ…pe… arahantaṃ…pe… paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya…pe…. saṅghaṃ bhindeyya…pe… aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī』』ti (a. ni. 1.290). Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

『『Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī』』ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ – 『『atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – 『『sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe… te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341). Esa nayo dhamme ca saṅghe ca. Api ca velāmasuttādīnaṃ vasenāpi saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.

Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo ca anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so ca aniṭṭhaphalo hoti. Anavajjo kālakiriyāya hoti, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti.

Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā 『『upāsako aya』』nti evaṃ dhāretu, jānātūti attho. Upāsakavidhikosallatthaṃ panettha – ko upāsako? Kasmā upāsakoti vuccati ? Kimassa sīlaṃ? Ko ājīvo? Kā vipatti? Kā sampattīti? Idaṃ pakiṇṇakaṃ veditabbaṃ.

Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttañhetaṃ – 『『yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī』』ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayaṃ upāsanato. So hi buddhaṃ upāsatīti upāsako, tathā dhammaṃ saṃghaṃ.

Kimassasīlanti pañca veramaṇiyo. Yathāha – 『『yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho, mahānāma, upāsako sīlavā hotī』』ti (saṃ. ni. 5.1033).

Koājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ – 『『pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā』』ti (a. ni. 5.177).

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Api ca yāya esa caṇḍālo ceva hoti, malañca patikuṭṭho ca, sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha – 『『pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti, upāsakamalañca, upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).

Kā sampattīti yā cassa sīlasampadā ceva ājīvasampadā ca, sā sampatti; ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha – 『『pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti, upāsakapadumañca, upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).

Ajjataggeti etthāyaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. 『『Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna』』ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya . Ucchaggaṃ veḷagga』』ntiādīsu (kathā. 281) koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā vihāraggena vā pariveṇaggena vā bhājetu』』ntiādīsu (cūḷava. 317) koṭṭhāse. 『『Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti evametthattho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro. Ajja agganti attho.

Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ 『『na buddho』』ti vā, dhammaṃ 『『na dhammo』』ti vā, saṅghaṃ 『『na saṅgho』』ti vā vadeyyanti.

Evaṃ attasanniyyātanena saraṇaṃ gantvā attanā kataṃ aparādhaṃ pakāsento accayo maṃ, bhantetiādimāha. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Dhammikaṃ dhammarājānanti ettha dhammaṃ caratīti dhammiko. Dhammeneva rājā jāto, na pitughātanādinā adhammenāti dhammarājā. Jīvitā voropesinti jīvitā viyojesiṃ. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya. Puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya.

251.Tagghāti ekaṃse nipāto. Yathā dhammaṃ paṭikarosīti yathā dhammo ṭhito tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhihesā, mahārāja ariyassa vinayeti esā, mahārāja, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Yāyaṃ accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā, desanaṃ pana puggalādhiṭṭhānaṃ karonto – 『『yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī』』ti āha.

252.Evaṃ vutteti evaṃ bhagavatā vutte. Handa ca dāni mayaṃ bhanteti ettha handāti vacasāyatthe nipāto. So hi gamanavacasāyaṃ katvā evamāha. Bahukiccāti balavakiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Yassadāni tvanti yassa idāni tvaṃ mahārāja gamanassa kālaṃ maññasi jānāsi, tassa kālaṃ tvameva jānāsīti vuttaṃ hoti. Padakkhiṇaṃ katvā pakkāmīti tikkhattuṃ padakkhiṇaṃ katvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā yāva dassanavisayaṃ bhagavato abhimukhova paṭikkamitvā dassanavijahanaṭṭhānabhūmiyaṃ pañcapatiṭṭhitena vanditvā pakkāmi.

253.Khatāyaṃ, bhikkhave, rājāti khato ayaṃ, bhikkhave, rājā. Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti – ayaṃ, bhikkhave, rājā khato upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā attano patiṭṭhā na jātāti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, dhammamayaṃ vā cakkhuṃ, aññesu ṭhānesu tiṇṇaṃ maggānametaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ hoti – sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto. Evaṃ santepi yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato, tasmā mama sāsanamahantatāya yathā nāma koci purisassa vadhaṃ katvā pupphamuṭṭhimattena daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho patanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ pāpuṇitvā muccissatīti idampi kira bhagavatā vuttameva, pāḷiyaṃ pana na ārūḷhaṃ.

Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? Mahāānisaṃso laddho. Ayañhi pitu māritakālato paṭṭhāya neva rattiṃ na divā niddaṃ labhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ labhi. Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissatīti . Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sāmaññaphalasuttavaṇṇanā niṭṭhitā. 3. Ambaṭṭhasuttavaṇṇanā

Addhānagamanavaṇṇanā

  1. Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āha – 『『yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī』』ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷāyo dassetvāpi taṃ hasāpetuṃ nāsakkhiṃsu, tato sakko devarājā nāṭakaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā – 『『kacci bho kusalaṃ, kacci bho kusala』』nti āhaṃsu. Tasmā taṃ 『『kusala』』nti vacanaṃ upādāya so padeso kosalāti vuccatīti.

Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti – turitacārikā ca, aturitacārikā ca. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma, sā mahākassapassa paccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa. Pakkusātissa pana pañcacattālīsayojanaṃ. Mahākappinassa vīsayojanasataṃ. Dhaniyassatthāya sattayojanasatāni agamāsi. Dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.

Ekadivasaṃ kira thero – 『『tissasāmaṇerassa santikaṃ, bhante, gacchāmī』』ti āha. Bhagavā – 『『ahampi gamissāmī』』ti vatvā āyasmantaṃ ānandaṃ āmantesi – 『『ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi, bhagavā kira vanavāsissa tissasāmaṇerassa santikaṃ gamissatī』』ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivāro ākāse uppatitvā vīsatiyojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Taṃ kammantaṃ gacchamānā manussā disvā – 『『satthā no āgato, mā kammantaṃ agamitthā』』ti vatvā āsanāni paññapetvā yāguṃ datvā pātarāsabhattaṃ karontā – 『『kuhiṃ, bhante, bhagavā gacchatī』』ti daharabhikkhū pucchiṃsu. Upāsakā na bhagavā aññattha gacchati, idheva tissasāmaṇerassa dassanatthāyāgatoti. Te – 『『amhākaṃ kulūpakassa kira therassa dassanatthāya satthā āgato, no vata no thero oramattako』』ti somanassajātā ahesuṃ.

Atha kho bhagavato bhattakiccapariyosāne sāmaṇero gāme piṇḍāya caritvā – 『『upāsakā, mahābhikkhusaṅgho』』ti pucchi. Athassa te 『『satthā, bhante, āgato』』ti ārocesuṃ. So bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā – 『『alaṃ, tissa, niṭṭhitaṃ bhattakicca』』nti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Athassa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā – 『『kataro te, tissa, vasanaṭṭhānaṃ gatamaggo』』ti āha. Ayaṃ bhagavāti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesakopi samāno sakale tigāvute magge 『sāmaṇeraṃ daṭṭhuṃ lacchāmī』ti taṃ maggadesakaṃ akāsi.

So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā – 『『kataro te, tissa, caṅkamo』』ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā – 『『tissa, imasmiṃ ṭhāne sukhaṃ vasī』』ti pucchi. So āha – 『『āma, bhante, imasmiṃ ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī』』ti. Atha naṃ bhagavā – 『『tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī』』ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanadviyojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma.

Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ, majjhimamaṇḍalaṃ, antomaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ , antomaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ hoti. Purimaṃ purimaṃ āgatā nimantetuṃ labhanti. Itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tattha bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisappaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭasannissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāyaṃ pavāretvā migasirassa paṭhamapāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍale osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti. Sace pana catumāsaṃ vutthavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekamāsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatabālajiṇṇabyādhitā, te kadā tathāgataṃ āgantvā passissanti. Mayi pana cārikaṃ carante mahājano tathāgatassa dassanaṃ labhissati. Tattha keci cittāni pasādessanti , keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti. Taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Evaṃ lokānukampakāya cārikaṃ carati.

Api ca catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti, jaṅghavihāravasena sarīraphāsukatthāya, atthuppattikālābhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vā. Aparehipi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti pāṇātipātā viramissantīti vā, adinnādānā , kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamaṃ jhānaṃ paṭilabhissantīti vā, dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, idha cārikāti adhippetā. Sā panesā duvidhā hoti – anibaddhacārikā ca nibaddhacārikā ca. Tattha yaṃ gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Yaṃ panekasseva bodhaneyyasattassatthāya gacchati, ayaṃ nibaddhacārikā nāma. Esā idha adhippetā.

Tadā kira bhagavato pacchimayāmakiccapariyosāne dasasahassilokadhātuyā ñāṇajālaṃ pattharitvā bodhaneyyabandhave olokentassa pokkharasātibrāhmaṇo sabbaññutaññāṇajālassa anto paviṭṭho. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati, 『『atthi nu khvassa upanissayo』』ti vīmaṃsanto sotāpattimaggassa upanissayaṃ disvā – 『『eso mayi etaṃ janapadaṃ gate lakkhaṇapariyesanatthaṃ ambaṭṭhaṃ antevāsiṃ pahiṇissati, so mayā saddhiṃ vādapaṭivādaṃ katvā nānappakāraṃ asabbhivākyaṃ vakkhati, tamahaṃ dametvā nibbisevanaṃ karissāmi. So ācariyassa kathessati, athassācariyo taṃ kathaṃ sutvā āgamma mama lakkhaṇāni pariyesissati, tassāhaṃ dhammaṃ desessāmi. So desanāpariyosāne sotāpattiphale patiṭṭhahissati. Desanā mahājanassa saphalā bhavissatī』』ti pañcabhikkhusataparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – 『『kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī』』ti.

Yena icchānaṅgalanti yena disābhāgena icchānaṅgalaṃ avasaritabbaṃ. Yasmiṃ vā padese icchānaṅgalaṃ. Ijjhānaṅgalantipi pāṭho. Tadavasarīti tena avasari, taṃ vā avasari. Tena disābhāgena gato, taṃ vā padesaṃ gatoti attho. Icchānaṅgale viharati icchānaṅgalavanasaṇḍeti icchānaṅgalaṃ upanissāya icchānaṅgalavanasaṇḍe sīlakhandhāvāraṃ bandhitvā samādhikontaṃ ussāpetvā sabbaññutaññāṇasaraṃ parivattayamāno dhammarājā yathābhirucitena vihārena viharati.

Pokkharasātivatthuvaṇṇanā

255.Tena kho pana samayenāti yena samayena bhagavā tattha viharati, tena samayena, tasmiṃ samayeti ayamattho. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti. Pokkharasātīti idaṃ tassa nāmaṃ. Kasmā pokkharasātīti vuccati. Tassa kira kāyo setapokkharasadiso, devanagare ussāpitarajatatoraṇaṃ viya sobhati. Sīsaṃ panassa kāḷavaṇṇaṃ indanīlamaṇimayaṃ viya. Massupi candamaṇḍale kāḷamegharāji viya khāyati. Akkhīni nīluppalasadisāni. Nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā. Hatthapādatalāni ceva mukhadvārañca katalākhārasaparikammaṃ viya sobhati, ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ. Evamesa sassiriko. Iti naṃ pokkharasadisattā pokkharasātīti sañjānanti.

Ayaṃ pana kassapasammāsambuddhakāle tiṇṇaṃ vedānaṃ pāragū dasabalassa dānaṃ datvā dhammadesanaṃ sutvā devaloke nibbatti. So tato manussalokamāgacchanto mātukucchivāsaṃ jigucchitvā himavantapadese mahāsare padumagabbhe nibbatti. Tassa ca sarassa avidūre tāpaso paṇṇasālāya vasati. So tīre ṭhito taṃ padumaṃ disvā – 『『idaṃ padumaṃ avasesapadumehi mahantataraṃ. Pupphitakāle naṃ gahessāmī』』ti cintesi. Taṃ sattāhenāpi na pupphati. Tāpaso kasmā nu kho idaṃ sattāhenāpi na pupphati. Handa naṃ gahessāmīti otaritvā gaṇhi. Taṃ tena nāḷato chinnamattaṃyeva pupphitaṃ. Athassabbhantare suvaṇṇacuṇṇapiñjaraṃ viya rajatabimbakaṃ padumareṇupiñjaraṃ setavaṇṇaṃ dārakaṃ addasa. So mahāpuñño esa bhavissati. Handa naṃ paṭijaggāmīti paṇṇasālaṃ netvā paṭijaggitvā sattavassakālato paṭṭhāya tayo vede uggaṇhāpesi. Dārako tiṇṇaṃ vedānaṃ pāraṃ gantvā paṇḍito byatto jambudīpe aggabrāhmaṇo ahosi. So aparena samayena rañño kosalassa sippaṃ dassesi. Athassa sippe pasanno rājā ukkaṭṭhaṃ nāma mahānagaraṃ brahmadeyyaṃ adāsi. Iti naṃ pokkhare sayitattā pokkharasātīti sañjānanti.

Ukkaṭṭhaṃ ajjhāvasatīti ukkaṭṭhanāmake nagare vasati. Abhibhavitvā vā āvasati. Tassa nagarassa sāmiko hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasi. Tassa kira nagarassa vatthuṃ ukkā ṭhapetvā ukkāsu jalamānāsu aggahesuṃ, tasmā taṃ ukkaṭṭhanti vuccati. Okkaṭṭhantipi pāṭho, soyevattho. Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ. Tassa anupayogattā ca sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ.

Sattussadanti sattehi ussadaṃ, ussannaṃ bahujanaṃ ākiṇṇamanussaṃ. Posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā panetaṃ nagaraṃ bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchādanatiṇena ca sampannaṃ. Tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca. Yasmā cassabbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo jalajakusumavicittāni ca bahūni anekāni taḷākāni udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ. Saha dhaññenāti sadhaññaṃ pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho . Ettāvatā yasmiṃ nagare brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati, tassa samiddhisampatti dīpitā hoti.

Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce? Raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena nadītitthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Raññā pasenadinā kosalena dinnaṃ rājadāyanti ettha taṃ nagaraṃ raññā dinnattā rājadāyaṃ dāyakarājadīpanatthaṃ panassa 『『raññā pasenadinā kosalena dinna』』nti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ. Yathā dinnaṃ na puna gahetabbaṃ hoti, nissaṭṭhaṃ pariccattaṃ. Evaṃ dinnanti attho.

Assosīti suṇi upalabhi, sotadvārasampattavacananigghosānusārena aññāsi. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosi eva, nāssa koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena pana padabyañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ brāhmaṇo pokkharasāti assosi, taṃ pakāsento – 『『samaṇo khalu bho gotamo』』tiādimāha. Tattha samitapāpattā samaṇoti veditabbo. Vuttañhetaṃ – 『『samitāssa honti pāpakā akusalā dhammā』』tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena samitapāpo. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavanatthe nipāto. Bhoti brāhmaṇajātisamudāgataṃ ālapanamattaṃ. Vuttampi cetaṃ – 『『bhovādī nāma so hoti, sace hoti sakiñcano』』ti (dha. pa. 55). Gotamoti bhagavantaṃ gottavasena parikitteti. Tasmā samaṇo khalu bho gotamoti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo.

Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ . Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panātiādi sāmaññaphale vuttameva. Sādhu kho panāti sundaraṃ kho pana. Atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddhānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hotīti, evaṃ ajjhāsayaṃ katvā.

Ambaṭṭhamāṇavakathā

256.Ajjhāyakoti idaṃ – 『『na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakā tveva tatiyaṃ akkharaṃ upanibbatta』』nti, evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako. Mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.

Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanapakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, iminā dve aggasāvakā, asīti mahāsāvakā , buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattīti ayaṃ viseso paññāyati.

Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Anuññātapaṭiññātoti anuññāto ceva paṭiññāto ca. Ācariyenassa 『『yaṃ ahaṃ jānāmi, taṃ tvaṃ jānāsī』』tiādinā anuññāto. 『『Āma ācariyā』』ti attanā tassa paṭivacanadānapaṭiññāya paṭiññātoti attho. Katarasmiṃ adhikāre? Sake ācariyake tevijjake pāvacane. Esa kira brāhmaṇo cintesi 『『imasmiṃ loke 『ahaṃ buddho, ahaṃ buddho』ti uggatassa nāmaṃ gahetvā bahū janā vicaranti. Tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā – 『buddho vā, no vā』ti jānitvāva upasaṅkameyya』』nti, tasmā māṇavaṃ āmantetvā ayaṃ tātātiādimāha.

257.Taṃ bhavantanti tassa bhoto gotamassa. Tathā santaṃ yevāti tathā satoyeva. Idhāpi hi itthambhūtākhyānatthavaseneva upayogavacanaṃ.

258.Yathā kathaṃ panāhaṃ, bho, tanti ettha kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāhīti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā. Kenākārenāhaṃ taṃ bhavantaṃ gotamaṃ jānissāmīti attho. Evaṃ vutte kira naṃ upajjhāyo 『『kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito, pathaviṃ na passāmīti viya; candimasūriyānaṃ obhāse ṭhito, candimasūriye na passāmīti viya vadasī』』tiādīni vatvā jānanākāraṃ dassento āgatāni kho, tātātiādimāha.

Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā buddhamantā nāmeteti brāhmaṇaveseneva vede vācenti. Tadanusārena mahesakkhā sattā tathāgataṃ jānissantīti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti. Tenetarahi natthīti. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dveyeva niṭṭhā. Kāmañcāyaṃ gatisaddo 『『pañca kho imā, sāriputta, gatiyo』』tiādīsu (ma. ni. 1.153) bhavabhede vattati. 『『Gati migānaṃ pavana』』ntiādīsu (pari. 399) nivāsaṭṭhāne. 『『Evaṃ adhimattagatimanto』』tiādīsu paññāyaṃ. 『『Gatigata』』ntiādīsu visaṭabhāve. Idha pana niṭṭhāyaṃ vattatīti veditabbo.

Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā cakkavattī hoti, na teheva buddho hoti; jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – 『『yehi samannāgatassā』』ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi, saṅgahavatthūhi ca lokaṃ rañjanato rājā, cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ. Cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko. Attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddaantāya, catubbidhadīpavibhūsitāya pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijetīti vijitāvī. Janapadatthāvariyappattoti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ. Janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.

Seyyathidanti nipāto, tassa cetāni katamānīti attho. Cakkaratanantiādīsu cakkañca, taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Esa nayo sabbattha. Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anucarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo. Vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa upadesato gahetabbo.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā. Evaṃ tāva eke vaṇṇayanti. Ayaṃ panettha sabbhāvo. Vīrāti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgarūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā taṃ parimaddituṃ samatthāti adhippāyo. Dhammenāti 『『pāṇo na hantabbo』』tiādinā pañcasīladhammena . Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā. Dutiyena tassā hetu, yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti, dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti iminā』ssa mantesu sūrabhāvaṃ janeti.

  1. Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāte viya buddhamante sampassamāno evaṃ bhoti āha. Tassattho – 『yathā, bho, tvaṃ vadasi, evaṃ karissāmī』ti. Vaḷavārathamāruyhāti vaḷavāyuttaṃ rathaṃ abhirūhitvā. Brāhmaṇo kira yena rathena sayaṃ vicarati, tameva rathaṃ datvā māṇavaṃ pesesi. Māṇavāpi pokkharasātisseva antevāsikā. So kira tesaṃ – 『『ambaṭṭhena saddhiṃ gacchathā』』ti saññaṃ adāsi.

Yāvatikā yānassa bhūmīti yattakaṃ sakkā hoti yānena gantuṃ, ayaṃ yānassa bhūmi nāma. Yānā paccorohitvāti ayānabhūmiṃ, dvārakoṭṭhakasamīpaṃ gantvā yānato paṭiorohitvā.

Tena kho pana samayenāti yasmiṃ samaye ambaṭṭho ārāmaṃ pāvisi. Tasmiṃ pana samaye, ṭhitamajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhāyitvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira – 『『kuhiṃ samaṇo gotamo』』ti pariveṇato pariveṇaṃ anāgantvā 『『pucchitvāva pavisissāmī』』ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya yena te bhikkhūtiādi vuttaṃ. Dassanāyāti daṭṭhuṃ, passitukāmā hutvāti attho.

260.Abhiññātakolaññoti pākaṭakulajo. Tadā kira jambudīpe ambaṭṭhakulaṃ nāma pākaṭakulamahosi . Abhiññātassāti rūpajātimantakulāpadesehi pākaṭassa. Agarūti abhāriko. Yo hi ambaṭṭhaṃ ñāpetuṃ na sakkuṇeyya, tassa tena saddhiṃ kathāsallāpo garu bhaveyya. Bhagavato pana tādisānaṃ māṇavānaṃ satenāpi sahassenāpi pañhaṃ puṭṭhassa vissajjane dandhāyitattaṃ natthīti maññamānā – 『『agaru kho panā』』ti cintayiṃsu. Vihāroti gandhakuṭiṃ sandhāya āhaṃsu.

Ataramānoti aturito, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti dvārakavāṭaṃ. Ākoṭehīti agganakhehi saṇikaṃ kuñcikacchiddasamīpe ākoṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā anākoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārākoṭanavattanti dīpentā vadanti.

261.Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari. Vivariyatūti pana hatthaṃ pasāresi. Tato 『『bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata』』nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā vivari bhagavā dvāranti vattuṃ vaṭṭati.

Bhagavatā saddhiṃ sammodiṃsūti yathā khamanīyādīni pucchanto bhagavā tehi, evaṃ tepi bhagavatā saddhiṃ samappavattamodā ahesuṃ. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamaṃsu. Yāya ca 『『kacci, bho gotama, khamanīyaṃ; kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ, appātaṅkaṃ, lahuṭṭhānaṃ, balaṃ, phāsuvihāro』』tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahabhāvato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyaṃ. Evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ekamantaṃ nisīdiṃsu.

Ambaṭṭhopana māṇavoti so kira bhagavato rūpasampattiyaṃ cittappasādamattampi akatvā 『『dasabalaṃ apasādessāmī』』ti udare baddhasāṭakaṃ muñcitvā kaṇṭhe olambetvā ekena hatthena dussakaṇṇaṃ gahetvā caṅkamaṃ abhirūhitvā kālena bāhuṃ, kālena udaraṃ, kālena piṭṭhiṃ dassento, kālena hatthavikāraṃ, kālena bhamukavikāraṃ karonto, 『『kacci te bho, gotama, dhātusamatā, kacci bhikkhāhārena na kilamatha, akilamathākāroyeva pana te paññāyati; thūlāni hi te aṅgapaccaṅgāni, pāsādikattha gatagataṭṭhāne. 『te bahujanā rājapabbajitoti ca buddho』ti ca uppannabahumānā paṇītaṃ ojavantamāhāraṃ denti. Passatha, bho, gehaṃ, cittasālā viya, dibbapāsādo viya. Imaṃ mañcaṃ passatha, bimbohanaṃ passatha, kiṃ evarūpe ṭhāne vasantassa samaṇadhammaṃ kātuṃ dukkara』』nti evarūpaṃ uppaṇḍanakathaṃ anācārabhāvasāraṇīyaṃ katheti, tena vuttaṃ – 『『ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāreti, ṭhitopi nisinnena bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretī』』ti.

262.Atha kho bhagavāti atha bhagavā – 『『ayaṃ māṇavo hatthaṃ pasāretvā bhavaggaṃ gahetukāmo viya, pādaṃ pasāretvā avīciṃ vicaritukāmo viya, mahāsamuddaṃ taritukāmo viya, sineruṃ ārohitukāmo viya ca aṭṭhāne vāyamati, handa, tena saddhiṃ mantemī』』ti ambaṭṭhaṃ māṇavaṃ etadavoca. Ācariyapācariyehīti ācariyehi ca tesaṃ ācariyehi ca.

Paṭhamaibbhavādavaṇṇanā

263.Gacchanto vāti ettha kāmaṃ tīsu iriyāpathesu brāhmaṇo ācariyabrāhmaṇena saddhiṃ sallapitumarahati. Ayaṃ pana māṇavo mānathaddhatāya kathāsallāpaṃ karonto cattāropi iriyāpathe yojessāmīti 『『sayāno vā hi, bho gotama, sayānenā』』ti āha.

Tato kira taṃ bhagavā – 『『ambaṭṭha, gacchantassa vā gacchantena, ṭhitassa vā ṭhitena, nisinnassa vā nisinnenācariyena saddhiṃ kathā nāma sabbācariyesu labbhati. Tvaṃ pana sayāno sayānenācariyena saddhiṃ kathesi, kiṃ te ācariyo gorūpaṃ, udāhu tva』』nti āha. So kujjhitvā – 『『ye ca kho te, bho gotama, muṇḍakā』』tiādimāha. Tattha muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya. Ayaṃ pana hīḷento muṇḍakā samaṇakāti āha. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tassa kira ayaṃ laddhi – brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādatoti. Evaṃ kathento ca panesa kiñcāpi aniyametvā katheti. Atha kho bhagavantameva vadāmīti katheti.

Atha kho bhagavā – 『『ayaṃ ambaṭṭho āgatakālato paṭṭhāya mayā saddhiṃ kathayamāno mānameva nissāya kathesi, āsīvisaṃ gīvāyaṃ gaṇhanto viya, aggikkhandhaṃ āliṅganto viya, mattavāraṇaṃ soṇḍāya parāmasanto viya, attano pamāṇaṃ na jānāti. Handa naṃ jānāpessāmī』』ti cintetvā 『『atthikavato kho pana te, ambaṭṭhā』』tiādimāha. Tattha āgantvā kattabbakiccasaṅkhāto attho, etassa atthīti atthikaṃ, tassa māṇavassa cittaṃ. Atthikamassa atthīti atthikavā, tassa atthikavato tava idhāgamanaṃ ahosīti attho.

Kho panāti nipātamattaṃ. Yāyeva kho panatthāyāti yeneva kho panatthena. Āgaccheyyāthāti mama vā aññesaṃ vā santikaṃ yadā kadāci āgaccheyyātha. Tameva atthanti idaṃ purisaliṅgavaseneva vuttaṃ. Manasi kareyyāthāti citte kareyyātha. Idaṃ vuttaṃ hoti – tvaṃ ācariyena attano karaṇīyena pesito, na amhākaṃ paribhavanatthāya, tasmā tameva kiccaṃ manasi karohīti. Evamassa aññesaṃ santikaṃ āgatānaṃ vattaṃ dassetvā mānaniggaṇhanatthaṃ 『『avusitavāyeva kho panā』』tiādimāha. Tassattho passatha bho ayaṃ ambaṭṭho māṇavo ācariyakule avusitavā asikkhito appassutova samāno. Vusitamānīti 『『ahaṃ vusitavā sikkhito bahussuto』』ti attānaṃ maññati. Etassa hi evaṃ pharusavacanasamudācāre kāraṇaṃ kimaññatra avusitattāti ācariyakule asaṃvuddhā asikkhitā appassutāyeva hi evaṃ vadantīti.

264.Kupitoti kuddho. Anattamanoti asakamano, kiṃ pana bhagavā tassa kujjhanabhāvaṃ ñatvā evamāha udāhu añatvāti? Ñatvā āhāti. Kasmā ñatvā āhāti? Tassa mānanimmadanatthaṃ. Bhagavā hi aññāsi – 『『ayaṃ mayā evaṃ vutte kujjhitvā mama ñātake akkosissati. Athassāhaṃ yathā nāma kusalo bhisakko dosaṃ uggiletvā nīharati, evameva gottena gottaṃ, kulāpadesena kulāpadesaṃ , uṭṭhāpetvā bhavaggappamāṇena viya uṭṭhitaṃ mānaddhajaṃ mūle chetvā nipātessāmī』』ti. Khuṃsentoti ghaṭṭento. Vambhentoti hīḷento. Pāpito bhavissatīti caṇḍabhāvādidosaṃ pāpito bhavissati.

Caṇḍāti mānanissitakodhayuttā. Pharusāti kharā. Lahusāti lahukā. Appakeneva tussanti vā dussanti vā udakapiṭṭhe alābukaṭāhaṃ viya appakeneva uplavanti. Bhassāti bahubhāṇino. Sakyānaṃ mukhe vivaṭe aññassa vacanokāso natthīti adhippāyeneva vadati. Samānāti idaṃ santāti purimapadassa vevacanaṃ. Na sakkarontīti na brāhmaṇānaṃ sundarenākārena karonti. Na garuṃ karontīti brāhmaṇesu gāravaṃ na karonti. Na mānentīti na manena piyāyanti. Na pūjentīti mālādīhi nesaṃ pūjaṃ na karonti. Na apacāyantīti abhivādanādīhi nesaṃ apacitikammaṃ nīcavuttiṃ na dassenti tayidanti taṃ idaṃ. Yadime sakyāti yaṃ ime sakyā na brāhmaṇe sakkaronti…pe… na apacāyanti, taṃ tesaṃ asakkārakaraṇādi sabbaṃ na yuttaṃ, nānulomanti attho.

Dutiyaibbhavādavaṇṇanā

265.Aparaddhunti aparajjhiṃsu. Ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ ahanti attho. Sandhāgāranti rajjaanusāsanasālā. Sakyāti abhisittarājāno . Sakyakumārāti anabhisittā. Uccesūti yathānurūpesu pallaṅkapīṭhakavettāsanaphalakacittattharaṇādibhedesu. Sañjagghantāti uppaṇḍanavasena mahāhasitaṃ hasantā. Saṃkīḷantāti hasitamatta karaṇaaṅgulisaṅghaṭṭanapāṇippahāradānādīni karontā. Mamaññeva maññeti evamahaṃ maññāmi, mamaññeva anuhasanti, na aññanti.

Kasmā pana te evamakaṃsūti? Te kira ambaṭṭhassa kulavaṃsaṃ jānanti. Ayañca tasmiṃ samaye yāva pādantā olambetvā nivatthasāṭakassa ekena hatthena dussakaṇṇaṃ gahetvā khandhaṭṭhikaṃ nāmetvā mānamadena matto viya āgacchati. Tato – 『『passatha bho amhākaṃ dāsassa kaṇhāyanagottassa ambaṭṭhassa āgamanakāraṇa』』nti vadantā evamakaṃsu. Sopi attano kulavaṃsaṃ jānāti. Tasmā 『『mamaññeva maññe』』ti takkayittha.

Āsanenāti 『『idamāsanaṃ, ettha nisīdāhī』』ti evaṃ āsanena nimantanaṃ nāma hoti, tathā na koci akāsi.

Tatiyaibbhavādavaṇṇanā

266.Laṭukikāti khettaleḍḍūnaṃ antarenivāsinī khuddakasakuṇikā. Kulāvaketi nivāsanaṭṭhāne. Kāmalāpinīti yadicchakabhāṇinī, yaṃ yaṃ icchati taṃ taṃ lapati, na taṃ koci haṃso vā koñco vā moro vā āgantvā 『『kiṃ tvaṃ lapasī』ti nisedheti. Abhisajjitunti kodhavasena laggituṃ.

Evaṃ vutte māṇavo – 『『ayaṃ samaṇo gotamo attano ñātake laṭukikasadise katvā amhe haṃsakoñcamorasadise karoti, nimmāno dāni jāto』』ti maññamāno uttari cattāro vaṇṇe dasseti.

Dāsiputtavādavaṇṇanā

267.Nimmādetīti nimmadeti nimmāne karoti. Yaṃnūnāhanti yadi panāhaṃ. 『『Kaṇhāyanohamasmi, bho gotamā』』ti idaṃ kira vacanaṃ ambaṭṭho tikkhattuṃ mahāsaddena avoca. Kasmā avoca? Kiṃ asuddhabhāvaṃ na jānātīti? Āma jānāti. Jānantopi bhavapaṭicchannametaṃ kāraṇaṃ, taṃ anena na diṭṭhaṃ. Apassanto mahāsamaṇo kiṃ vakkhatīti maññamāno mānathaddhatāya avoca. Mātāpettikanti mātāpitūnaṃ santakaṃ. Nāmagottanti paṇṇattivasena nāmaṃ, paveṇīvasena gottaṃ. Anussaratoti anussarantassa kulakoṭiṃ sodhentassa. Ayyaputtāti sāmino puttā. Dāsiputtoti gharadāsiyāva putto. Tasmā yathā dāsena sāmino upasaṅkamitabbā, evaṃ anupasaṅkamantaṃ taṃ disvā sakyā anujagghiṃsūti dasseti.

Ito paraṃ tassa dāsabhāvaṃ sakyānañca sāmibhāvaṃ pakāsetvā attano ca ambaṭṭhassa ca kulavaṃsaṃ āharanto sakyā kho panātiādimāha. Tattha dahantīti ṭhapenti, okkāko no pubbapurisoti, evaṃ karontīti attho. Tassa kira rañño kathanakāle ukkā viya mukhato pabhā niccharati, tasmā taṃ 『『okkāko』』ti sañjāniṃsūti. Pabbājesīti nīhari.

Idāni te nāmavasena dassento – 『『okkāmukha』』ntiādimāha. Tatrāyaṃ anupubbī kathā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā , varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparāya caturāsītikhattiyasahassāni ahesuṃ. Tesaṃ pacchato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañcapañcaitthisataparivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinisūroti. Pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Iti sā nava putte vijāyitvā kālamakāsi.

Atha rājā aññaṃ dahariṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā jantuṃ nāma puttaṃ vijāyi. Atha naṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho tassā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā – 『『nassa, vasali, mama puttānaṃ antarāyaṃ icchasī』』ti tajjesi. Sā punappunaṃ raho rājānaṃ paritosetvā – 『『mahārāja, musāvādo nāma na vaṭṭatī』』tiādīni vatvā yācatiyeva. Atha rājā putte āmantesi – 『『ahaṃ tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ , sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe ṭhapetvā maṅgalahatthiṃ maṅgalaassaṃ maṅgalarathañca yattake icchatha, tattake hatthiassarathe gahetvā gacchatha. Mamaccayena āgantvā rajjaṃ kareyyāthā』』ti, aṭṭhahi amaccehi saddhiṃ uyyojesi.

Te nānappakāraṃ roditvā kanditvā – 『『tāta, amhākaṃ dosaṃ khamathā』』ti rājānañceva rājorodhe ca khamāpetvā, 『『mayampi bhātūhi saddhiṃ gacchāmā』』ti rājānaṃ āpucchitvā nagarā nikkhantā bhaginiyo ādāya caturaṅginiyā senāya parivutā nagarā nikkhamiṃsu. 『『Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā』』ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiye dviyojanamattā, tatiye tiyojanamattā. Kumārā mantayiṃsu – 『『mahā balakāyo, sace mayaṃ kañci sāmantarājānaṃ madditvā janapadaṃ gaṇheyyāma, sopi no nappasaheyya. Kiṃ paresaṃ pīḷāya katāya, mahā ayaṃ jambudīpo, araññe nagaraṃ māpessāmā』』ti himavantābhimukhā gantvā nagaravatthuṃ pariyesiṃsu.

Tasmiñca samaye amhākaṃ bodhisatto brāhmaṇamahāsālakule nibbattitvā kapilabrāhmaṇo nāma hutvā nikkhamma isipabbajjaṃ pabbajitvā himavantapasse pokkharaṇiyā tīre sākavanasaṇḍe paṇṇasālaṃ māpetvā vasati. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse, heṭṭhā ca bhūmiyampi guṇadosaṃ passati. Etasmiṃ padese tiṇagumbalatā dakkhiṇāvaṭṭā pācīnābhimukhā jāyanti. Sīhabyagghādayo migasūkare sappabiḷārā ca maṇḍūkamūsike anubandhamānā taṃ padesaṃ patvā na sakkonti te anubandhituṃ. Tehi te aññadatthu santajjitā nivattantiyeva. So – 『『ayaṃ pathaviyā aggapadeso』』ti ñatvā tattha attano paṇṇasālaṃ māpesi.

Atha te kumāre nagaravatthuṃ pariyesamāne attano vasanokāsaṃ āgate disvā pucchitvā taṃ pavattiṃ ñatvā tesu anukampaṃ janetvā avoca – 『『imasmiṃ paṇṇasālaṭṭhāne māpitaṃ nagaraṃ jambudīpe agganagaraṃ bhavissati. Ettha jātapurisesu ekeko purisasatampi purisasahassampi abhibhavituṃ sakkhissati. Ettha nagaraṃ māpetha, paṇṇasālaṭṭhāne rañño gharaṃ karotha. Imasmiñhi okāse ṭhatvā caṇḍālaputtopi cakkavattibalena atiseyyo』』ti. Nanu, bhante, ayyassa vasanokāsoti? 『『Mama vasanokāso』』ti mā cintayittha. Mayhaṃ ekapasse paṇṇasālaṃ katvā nagaraṃ māpetvā kapilavatthunti nāmaṃ karothā』』ti. Te tathā katvā tattha nivāsaṃ kappesuṃ.

Athāmaccā – 『『ime dārakā vayappattā, sace nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kareyya. Idāni pana amhākaṃ bhāro』』ti cintetvā kumārehi saddhiṃ mantayiṃsu. Kumārā amhākaṃ sadisā khattiyadhītaro nāma na passāma, nāpi bhaginīnaṃ sadise khattiyakumārake, asadisasaṃyoge ca no uppannā puttā mātito vā pitito vā aparisuddhā jātisambhedaṃ pāpuṇissanti. Tasmā mayaṃ bhaginīhiyeva saddhiṃ saṃvāsaṃ rocemāti. Te jātisambhedabhayena jeṭṭhakabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ.

Tesaṃ puttehi ca dhītāhi ca vaḍḍhamānānaṃ aparena samayena jeṭṭhakabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari ayaṃ rogo saṅkamatīti cintetvā ekadivasaṃ uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā bhūmiyaṃ pokkharaṇiṃ khaṇāpetvā tattha khādanīyabhojanīyena saddhiṃ taṃ pakkhipitvā gharasaṅkhepena upari padaraṃ paṭicchādetvā paṃsuṃ datvā pakkamiṃsu.

Tena ca samayena rāmo nāma bārāṇasirājā kuṭṭharogo nāṭakitthīhi ca orodhehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇasālaṃ māpetvā mūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ okāsaṃ sodhetvā dvārañca vātapānañca yojetvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ migasūkarādīnaṃ sadde suṇanto sayati. So – 『『asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho』』ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.

Athekadivasaṃ tasmiṃ paccūsasamaye aggiṃ jāletvā nisinne rājadhītāya sarīragandhena āgantvā byaggho tasmiṃ padese paṃsuṃ viyūhanto padare vivaramakāsi, tena ca vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā – 『『itthisaddo eso』』ti ca sallakkhetvā pātova tattha gantvā – 『『ko etthā』』ti āha. Mātugāmo sāmīti. Kiṃ jātikāsīti? Okkākamahārājassa dhītā sāmīti. Nikkhamāti? Na sakkā sāmīti. Kiṃ kāraṇāti? Chavirogo me atthīti. So sabbaṃ pavattiṃ pucchitvā khattiyamānena anikkhamantiṃ – 『『ahampi khattiyo』』ti attano khattiyabhāvaṃ jānāpetvā nisseṇiṃ datvā uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāniyeva datvā nacirasseva arogaṃ suvaṇṇavaṇṇaṃ katvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti, evaṃ soḷasakkhattumpi vijāyi. Evaṃ dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.

Athekadivasaṃ eko rāmarañño nagaravāsī vanacarako pabbate ratanāni gavesanto rājānaṃ disvā sañjānitvā āha – 『『jānāmahaṃ, deva, tumhe』』ti. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Tasmiṃyeva ca khaṇe te dārakā āgamiṃsu. So te disvā – 『『ke ime』』ti āha. 『『Puttā me』』ti ca vutte tesaṃ mātikavaṃsaṃ pucchitvā – 『『laddhaṃ dāni me pābhata』』nti nagaraṃ gantvā rañño ārocesi. So 『pitaraṃ ānayissāmī』ti caturaṅginiyā senāya tattha gantvā pitaraṃ vanditvā – 『『rajjaṃ, deva, sampaṭicchā』』ti yāci. So – 『『alaṃ, tāta, na tattha gacchāmi, idheva me imaṃ rukkhaṃ apanetvā nagaraṃ māpehī』』ti āha. So tathā katvā tassa nagarassa kolarukkhaṃ apanetvā katattā kolanagaranti ca byagghapathe katattā byagghapathanti cāti dve nāmāni āropetvā pitaraṃ vanditvā attano nagaraṃ agamāsi.

Tato vayappatte kumāre mātā āha – 『『tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā santi. Mātuladhītānaṃ pana vo evarūpaṃ nāma kesaggahaṇaṃ hoti, evarūpaṃ dussagahaṇaṃ. Yadā tā nhānatitthaṃ āgacchanti, tadā gantvā yassa yā ruccati, so taṃ gaṇhatū』』ti. Te tatheva gantvā tāsu nhatvā sīsaṃ sukkhāpayamānāsu yaṃ yaṃ icchiṃsu, taṃ taṃ gahetvā nāmaṃ sāvetvā agamiṃsu. Sakyarājāno sutvā 『『hotu, bhaṇe, amhākaṃ ñātakā eva te』』ti tuṇhī ahesuṃ. Ayaṃ sakyakoliyānaṃ uppatti. Evaṃ tesaṃ sakyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ yāva buddhakālā anupacchinnova vaṃso āgato. Tattha bhagavā sakyavaṃsaṃ dassetuṃ – 『『te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre』』tiādimāha. Tattha sammantīti vasanti. Sakyā vata bhoti raṭṭhasmā pabbājitā araññe vasantāpi jātisambhedamakatvā kulavaṃsaṃ anurakkhituṃ sakyā, samatthā, paṭibalāti attho. Tadaggeti taṃ aggaṃ katvā, tato paṭṭhāyāti attho. So ca nesaṃ pubbapurisoti so okkāko rājā etesaṃ pubbapuriso. Natthi etesaṃ gahapativaṃsena sambhedamattampīti.

Evaṃ sakyavaṃsaṃ pakāsetvā idāni ambaṭṭhavaṃsaṃ pakāsento – 『『rañño kho panā』』tiādimāha. Kaṇhaṃnāma janesīti kāḷavaṇṇaṃ antokucchiyaṃyeva sañjātadantaṃ parūḷhamassudāṭhikaṃ puttaṃ vijāyi. Pabyāhāsīti yakkho jātoti bhayena palāyitvā dvāraṃ pidhāya ṭhitesu gharamānusakesu ito cito ca vicaranto dhovatha mantiādīni vadanto uccāsaddamakāsi.

268.Temāṇavakā bhagavantaṃ etadavocunti attano upārambhamocanatthāya – 『『etaṃ mā bhava』』ntiādivacanaṃ avocuṃ. Tesaṃ kira etadahosi – 『『ambaṭṭho amhākaṃ ācariyassa jeṭṭhantevāsī, sace mayaṃ evarūpe ṭhāne ekadvevacanamattampi na vakkhāma, ayaṃ no ācariyassa santike amhe paribhindissatī』』ti upārambhamocanatthaṃ evaṃ avocuṃ. Cittena panassa nimmadabhāvaṃ ākaṅkhanti. Ayaṃ kira mānanissitattā tesampi appiyova. Kalyāṇavākkaraṇoti madhuravacano. Asmiṃ vacaneti attanā uggahite vedattayavacane. Paṭimantetunti pucchitaṃ pañhaṃ paṭikathetuṃ, vissajjetunti attho. Etasmiṃ vā dāsiputtavacane. Paṭimantetunti uttaraṃ kathetuṃ.

269.Atha kho bhagavāti atha kho bhagavā – 『『sace ime māṇavakā ettha nisinnā evaṃ uccāsaddaṃ karissanti, ayaṃ kathā pariyosānaṃ na gamissati. Handa, ne nissadde katvā ambaṭṭheneva saddhiṃ kathemī』』ti te māṇavake etadavoca. Tattha mantavhoti mantayatha. Mayā saddhiṃ paṭimantetūti mayā saha kathetu. Evaṃ vutte māṇavakā cintayiṃsu – 『『ambaṭṭho tāva dāsiputtosīti vutte puna sīsaṃ ukkhipituṃ nāsakkhi. Ayaṃ kho jāti nāma dujjānā, sace aññampi kiñci samaṇo gotamo 『tvaṃ dāso』ti vakkhati, ko tena saddhiṃ aḍḍaṃ karissati. Ambaṭṭho attanā baddhaṃ puṭakaṃ attanāva mocetū』』ti attānaṃ parimocetvā tasseva upari khipantā – 『『sujāto ca bho gotamā』』tiādimāhaṃsu.

270.Sahadhammikoti sahetuko sakāraṇo. Akāmā byākātabboti attanā anicchantenapi byākaritabbo, avassaṃ vissajjetabboti attho. Aññenavā aññaṃ paṭicarissasīti aññena vacanena aññaṃ vacanaṃ paṭicarissasi ajjhottharissasi, paṭicchādessasīti attho. Yo hi 『『kiṃ gotto tva』』nti evaṃ puṭṭho – 『『ahaṃ tayo vede jānāmī』』tiādīni vadati, ayaṃ aññena aññaṃ paṭicarati nāma. Pakkamissasi vāti pucchitaṃ pañhaṃ jānantova akathetukāmatāya uṭṭhāyāsanā pakkamissasi vā.

Tuṇhīahosīti samaṇo gotamo maṃ sāmaṃyeva dāsiputtabhāvaṃ kathāpetukāmo, sāmaṃ kathite ca dāso nāma jātoyeva hoti. Ayaṃ pana dvatikkhattuṃ codetvā tuṇhī bhavissati, tato ahaṃ parivattitvā pakkamissāmīti cintetvā tuṇhī ahosi.

  1. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kandalamakuḷasadisā dāṭhā bhayānakāni akkhināsādīni evaṃ virūparūpaṃ māpetvā ṭhito.

Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Api ca – 『『ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu』』nti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā – 『『bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakka』』nti paṭiññaṃ akāsi. Tasmā – 『『ajja ambaṭṭhaṃ tāsetvā pañhaṃ vissajjāpessāmī』』ti āgato.

Bhagavā ceva passati ambaṭṭho cāti yadi hi taṃ aññepi passeyyuṃ, taṃ kāraṇaṃ agaru assa, 『『ayaṃ samaṇo gotamo ambaṭṭhaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato ambaṭṭho bhayena kathesī』』ti vadeyyuṃ. Tasmā bhagavā ceva passati ambaṭṭho ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu. Antokucchi viparivattamānā mahāravaṃ viravi . So 『『aññepi nu kho passantī』』ti olokento kassaci lomahaṃsamattampi nāddasa. Tato – 『『idaṃ bhayaṃ mameva uppannaṃ, sacāhaṃ yakkhoti vakkhāmi, 『kiṃ tavameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghaṭṭe pakkhittova yakkhaṃ passasī』ti vadeyyu』』nti cintetvā 『『na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā』』ti maññamāno atha kho ambaṭṭho māṇavo…pe… bhagavantaṃ etadavoca.

272.Tāṇaṃ gavesīti tāṇaṃ gavesamāno. Leṇaṃ gavesīti leṇaṃ gavesamāno. Saraṇaṃ gavesīti saraṇaṃ gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati, viddhaṃsetīti attho. Upanisīditvāti upagamma heṭṭhāsane nisīditvā. Bravitūti vadatu.

Ambaṭṭhavaṃsakathā

273-274.Dakkhiṇajanapadanti dakkhiṇāpathoti pākaṭaṃ. Gaṅgāya dakkhiṇato pākaṭajanapadaṃ. Tadā kira dakkhiṇāpathe bahū brāhmaṇatāpasā honti, so tattha gantvā ekaṃ tāpasaṃ vattapaṭipattiyā ārādhesi. So tassa upakāraṃ disvā āha – 『『ambho, purisa, mantaṃ te demi, yaṃ icchasi, taṃ mantaṃ gaṇhāhī』』ti. So āha – 『『na me ācariya, aññena mantena, kiccaṃ atthi, yassānubhāvena āvudhaṃ na parivattati, taṃ me mantaṃ dehī』』ti. So – 『『bhadraṃ, bho』』ti tassa dhanuagamanīyaṃ ambaṭṭhaṃ nāma vijjaṃ adāsi, so taṃ vijjaṃ gahetvā tattheva vīmaṃsitvā – 『『idāni me manorathaṃ pūressāmī』』ti isivesaṃ gahetvā okkākassa santikaṃ gato. Tena vuttaṃ – 『『dakkhiṇajanapadaṃ gantvā brahmamante adhīyitvā rājānaṃ okkākaṃ upasaṅkamitvā』』ti.

Ettha brahmamanteti ānubhāvasampannatāya seṭṭhamante. Ko nevaṃ』re ayaṃ mayhaṃ dāsiputtoti ko nu evaṃ are ayaṃ mama dāsiputto. Sotaṃ khurappanti so rājā taṃ māretukāmatāya sannahitaṃ saraṃ tassa mantānubhāvena neva khipituṃ na apanetuṃ sakkhi, tāvadeva sakalasarīre sañjātasedo bhayena vedhamāno aṭṭhāsi.

Amaccāti mahāmaccā. Pārisajjāti itare parisāvacarā. Etadavocunti – 『『daṇḍakīrañño kisavacchatāpase aparaddhassa āvudhavuṭṭhiyā sakalaraṭṭhaṃ vinaṭṭhaṃ . Nāḷikero pañcasu tāpasasatesu ajjuno ca aṅgīrase aparaddho pathaviṃ bhinditvā nirayaṃ paviṭṭho』』ti cintayantā bhayena etaṃ sotthi, bhaddantetiādivacanaṃ avocuṃ.

Sotthi bhavissati raññoti idaṃ vacanaṃ kaṇho ciraṃ tuṇhī hutvā tato anekappakāraṃ yācīyamāno – 『『tumhākaṃ raññā mādisassa isino khurappaṃ sannayhantena bhāriyaṃ kammaṃ kata』』ntiādīni ca vatvā pacchā abhāsi. Undriyissatīti bhijjissati, thusamuṭṭhi viya vippakiriyissatīti. Idaṃ so 『『janaṃ tāsessāmī』』ti musā bhaṇati. Sarasanthambhanamatteyeva hissa vijjāya ānubhāvo, na aññatra. Ito paresupi vacanesu eseva nayo.

Pallomoti pannalomo. Lomahaṃsanamattampissa na bhavissati. Idaṃ kira so 『『sace me rājā taṃ dārikaṃ dassatī』』ti paṭiññaṃ kāretvā avaca. Kumāre khurappaṃ patiṭṭhapesīti tena 『『saro otaratū』』ti mante parivatti, te kumārassa nābhiyaṃ patiṭṭhapesi. Dhītaraṃ adāsīti sīsaṃ dhovitvā adāsaṃ bhujissaṃ katvā dhītaraṃ adāsi, uḷāre ca taṃ ṭhāne ṭhapesi. Mā kho tumhe māṇavakāti idaṃ pana bhagavā – 『『ekena pakkhena ambaṭṭho sakyānaṃ ñāti hotī』』ti pakāsento tassa samassāsanatthaṃ āha. Tato ambaṭṭho ghaṭasatena abhisitto viya passaddhadaratho hutvā samassāsetvā samaṇo gotamo maṃ 『『tosessāmī』』ti ekena pakkhena ñātiṃ karoti, khattiyo kirāhamasmī』』ti cintesi.

Khattiyaseṭṭhabhāvavaṇṇanā

  1. Atha kho bhagavā – 『『ayaṃ ambaṭṭho khattiyosmī』』ti saññaṃ karoti, attano akhattiyabhāvaṃ na jānāti, handa naṃ jānāpessāmīti khattiyavaṃsaṃ dassetuṃ uttaridesanaṃ vaḍḍhento – 『『taṃ kiṃ maññasi ambaṭṭhā』』tiādimāha. Tattha idhāti imasmiṃ loke. Brāhmaṇesūti brāhmaṇānaṃ antare. Āsanaṃ vā udakaṃ vāti aggāsanaṃ vā aggodakaṃ vā. Saddheti matake uddissa katabhatte. Thālipāketi maṅgalādibhatte. Yaññeti yaññabhatte. Pāhuneti pāhunakānaṃ katabhatte paṇṇākārabhatte vā. Api nussāti api nu assa khattiyaputtassa. Āvaṭaṃ vā assa anāvaṭaṃ vāti , brāhmaṇakaññāsu nivāraṇaṃ bhaveyya vā no vā, brāhmaṇadārikaṃ labheyya vā na vā labheyyāti attho. Anupapannoti khattiyabhāvaṃ apatto, aparisuddhoti attho.

276.Itthiyāvā itthiṃ karitvāti itthiyā vā itthiṃ pariyesitvā. Kismiñcideva pakaraṇeti kismiñcideva dose brāhmaṇānaṃ ayutte akattabbakaraṇe. Bhassapuṭenāti bhasmapuṭena, sīse chārikaṃ okiritvāti attho.

277.Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti – 『『ahaṃ gotamo, ahaṃ kassapo』』ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayāti mama sabbaññutaññāṇena saddhiṃ saṃsanditvā desitā mayā anuññātā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Vijjācaraṇakathāvaṇṇanā

  1. Imāya pana gāthāya vijjācaraṇasampannoti idaṃ padaṃ sutvā ambaṭṭho cintesi – 『『vijjā nāma tayo vedā, caraṇaṃ pañca sīlāni, tayidaṃ amhākaṃyeva atthi, vijjācaraṇasampanno ce seṭṭho, mayameva seṭṭhā』』ti niṭṭhaṃ gantvā vijjācaraṇaṃ pucchanto – 『『katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca pana sā vijjā』』ti āha. Athassa bhagavā taṃ brāhmaṇasamaye siddhaṃ jātivādādipaṭisaṃyuttaṃ vijjācaraṇaṃ paṭikkhipitvā anuttaraṃ vijjācaraṇaṃ dassetukāmo – 『『na kho ambaṭṭhā』』tiādimāha. Tattha jātivādoti jātiṃ ārabbha vādo, brāhmaṇassevidaṃ vaṭṭati, na suddassātiādi vacananti attho. Esa nayo sabbattha. Jātivādavinibaddhāti jātivāde vinibaddhā. Esa nayo sabbattha.

Tato ambaṭṭho – 『『yattha dāni mayaṃ laggissāmāti cintayimha, tato no samaṇo gotamo mahāvāte thusaṃ dhunanto viya dūrameva avakkhipi. Yattha pana mayaṃ na laggāma, tattha no niyojesi. Ayaṃ no vijjācaraṇasampadā ñātuṃ vaṭṭatī』』ti cintetvā puna vijjācaraṇasampadaṃ pucchi. Athassa bhagavā samudāgamato pabhuti vijjācaraṇaṃ dassetuṃ – 『『idha ambaṭṭha tathāgato』』tiādimāha.

  1. Ettha ca bhagavā caraṇapariyāpannampi tividhaṃ sīlaṃ vibhajanto 『『idamassa hoti caraṇasmi』』nti aniyyātetvā 『『idampissa hoti sīlasmi』』nti sīlavaseneva niyyātesi. Kasmā? Tassapi hi kiñci kiñci sīlaṃ atthi, tasmā caraṇavasena niyyātiyamāne 『『mayampi caraṇasampannā』』ti tattha tattheva laggeyya. Yaṃ pana tena supinepi na diṭṭhapubbaṃ, tasseva vasena niyyātento paṭhamaṃ jhānaṃ upasampajja viharati. Idampissa hoti caraṇasmiṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, idampissa hoti caraṇasmintiādimāha. Ettāvatā aṭṭhapi samāpattiyo caraṇanti niyyātitā honti, vipassanā ñāṇato pana paṭṭhāya aṭṭhavidhāpi paññā vijjāti niyyātitā.

Catuapāyamukhakathāvaṇṇanā

280.Apāyamukhānīti vināsamukhāni. Anabhisambhuṇamānoti asampāpuṇanto, avisahamāno vā. Khārividhamādāyāti ettha khārīti araṇī kamaṇḍalu sujādayo tāpasaparikkhārā. Vidhoti kājo. Tasmā khāribharitaṃ kājamādāyāti attho. Ye pana khārivividhanti paṭhanti, te 『『khārīti kājassa nāmaṃ, vividhanti bahukamaṇḍaluādiparikkhāra』』nti vaṇṇayanti. Pavattaphalabhojanoti patitaphalabhojano. Paricārakoti kappiyakaraṇapattapaṭiggahaṇapādadhovanādivattakaraṇavasena paricārako. Kāmañca guṇādhikopi khīṇāsavasāmaṇero puthujjanabhikkhuno vuttanayena paricārako hoti, ayaṃ pana na tādiso guṇavasenapi veyyāvaccakaraṇavasenapi lāmakoyeva.

Kasmā pana tāpasapabbajjā sāsanassa vināsamukhanti vuttāti? Yasmā gacchantaṃ gacchantaṃ sāsanaṃ tāpasapabbajjāvasena osakkissati. Imasmiñhi sāsane pabbajitvā tisso sikkhā pūretuṃ asakkontaṃ lajjino sikkhākāmā – 『『natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā』』ti jigucchitvā parivajjenti. So 『『dukkaraṃ khuradhārūpamaṃ sāsane paṭipattipūraṇaṃ dukkhaṃ, tāpasapabbajjā pana sukarā ceva bahujanasammatā cā』』ti vibbhamitvā tāpaso hoti. Aññe taṃ disvā – 『『kiṃ tayā kata』』nti pucchanti. So – 『『bhāriyaṃ tumhākaṃ sāsane kammaṃ, idha pana sachandacārino maya』』nti vadati. Sopi, yadi evaṃ ahampi ettheva pabbajāmīti tassa anusikkhanto tāpaso hoti. Evamaññepi aññepīti kamena tāpasāva bahukā honti. Tesaṃ uppannakāle sāsanaṃ osakkitaṃ nāma bhavissati. Loke evarūpo buddho nāma uppajji, tassa īdisaṃ nāma sāsanaṃ ahosīti sutamattameva bhavissati. Idaṃ sandhāya bhagavā tāpasapabbajjaṃ sāsanassa vināsamukhanti āha.

Kudālapiṭakanti kandamūlaphalaggahaṇatthaṃ kudālañceva piṭakañca. Gāmasāmantaṃ vāti vijjācaraṇasampadādīni anabhisambhuṇanto, kasikammādīhi ca jīvitaṃ nipphādetuṃ dukkhanti maññamāno bahujanakuhāpanatthaṃ gāmasāmante vā nigamasāmante vā aggisālaṃ katvā sappiteladadhimadhuphāṇitatilataṇḍulādīhi ceva nānādārūhi ca homakaraṇavasena aggiṃ paricaranto acchati.

Catudvāraṃ agāraṃ karitvāti catumukhaṃ pānāgāraṃ katvā tassa dvāre maṇḍapaṃ katvā tattha pānīyaṃ upaṭṭhapetvā āgatāgate pānīyena āpucchati. Yampissa addhikā kilantā pānīyaṃ pivitvā parituṭṭhā bhattapuṭaṃ vā taṇḍulādīni vā denti, taṃ sabbaṃ gahetvā ambilayāguādīni katvā bahutaraṃ āmisagahaṇatthaṃ kesañci annaṃ deti, kesañci bhattapacanabhājanādīni. Tehipi dinnaṃ āmisaṃ vā pubbaṇṇādīni vā gaṇhati, tāni vaḍḍhiyā payojeti. Evaṃ vaḍḍhamānavibhavo gomahiṃsadāsīdāsapariggahaṃ karoti, mahantaṃ kuṭumbaṃ saṇṭhapeti. Imaṃ sandhāyetaṃ vuttaṃ – 『『catudvāraṃ agāraṃ karitvā acchatī』』ti. 『『Tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmī』』ti idaṃ panassa paṭipattimukhaṃ. Iminā hi mukhena so evaṃ paṭipajjatīti. Ettāvatā ca bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā honti.

Kathaṃ? Aṭṭhavidhā hi tāpasā – saputtabhariyā, uñchācariyā, anaggipakkikā, asāmapākā, asmamuṭṭhikā, dantavakkalikā, pavattaphalabhojanā, paṇḍupalāsikāti. Tattha ye keṇiyajaṭilo viya kuṭumbaṃ saṇṭhapetvā vasanti, te saputtabhariyā nāma.

Ye pana 『『saputtadārabhāvo nāma pabbajitassa ayutto』』ti lāyanamaddanaṭṭhānesu vīhimuggamāsatilādīni saṅkaḍḍhitvā pacitvā paribhuñjanti, te uñchācariyā nāma.

Ye 『『khalena khalaṃ vicaritvā vīhiṃ āharitvā koṭṭetvā paribhuñjanaṃ nāma ayutta』』nti gāmanigamesu taṇḍulabhikkhaṃ gahetvā pacitvā paribhuñjanti, te anaggipakkikā nāma.

Ye pana 『『kiṃ pabbajitassa sāmapākenā』』ti gāmaṃ pavisitvā pakkabhikkhameva gaṇhanti , te asāmapākā nāma.

Ye 『『divase divase bhikkhāpariyeṭṭhi nāma dukkhā pabbajitassā』』ti muṭṭhipāsāṇena ambāṭakādīnaṃ rukkhānaṃ tacaṃ koṭṭetvā khādanti, te asmamuṭṭhikā nāma.

Ye pana 『『pāsāṇena tacaṃ koṭṭetvā vicaraṇaṃ nāma dukkha』』nti danteheva ubbāṭetvā khādanti, te dantavakkalikā nāma.

Ye 『『dantehi ubbāṭetvā khādanaṃ nāma dukkhaṃ pabbajitassā』』ti leḍḍudaṇḍādīhi paharitvā patitāni phalāni paribhuñjanti, te pavattaphalabhojanā nāma.

Ye pana 『『leḍḍudaṇḍādīhi pātetvā paribhogo nāma asāruppo pabbajitassā』』ti sayaṃ patitāneva pupphaphalapaṇḍupalāsādīni khādantā yāpenti, te paṇḍupalāsikā nāma.

Te tividhā – ukkaṭṭhamajjhimamudukavasena. Tattha ye nisinnaṭṭhānato anuṭṭhāya hatthena pāpuṇanaṭṭhāneva patitaṃ gahetvā khādanti, te ukkaṭṭhā. Ye ekarukkhato aññaṃ rukkhaṃ na gacchanti, te majjhimā. Ye taṃ taṃ rukkhamūlaṃ gantvā pariyesitvā khādanti, te mudukā.

Imā pana aṭṭhapi tāpasapabbajjā imāhi catūhiyeva saṅgahaṃ gacchanti. Kathaṃ? Etāsu hi saputtabhariyā ca uñchācariyā ca agāraṃ bhajanti. Anaggipakkikā ca asāmapākā ca agyāgāraṃ bhajanti. Asmamuṭṭhikā ca dantavakkalikā ca kandamūlaphalabhojanaṃ bhajanti. Pavattaphalabhojanā ca paṇḍupalāsikā ca pavattaphalabhojanaṃ bhajanti. Tena vuttaṃ – 『『ettāvatā ca bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā hontī』』ti.

281-282. Idāni bhagavā sācariyakassa ambaṭṭhassa vijjācaraṇasampadāya apāyamukhampi appattabhāvaṃ dassetuṃ taṃ kiṃ maññasi ambaṭṭhātiādimāha. Taṃ uttānatthameva. Attanā āpāyikopi aparipūramānoti attanā vijjācaraṇasampadāya āpāyikenāpi aparipūramānena.

Pubbakaisibhāvānuyogavaṇṇanā

283.Dattikanti dinnakaṃ. Sammukhībhāvampi na dadātīti kasmā na dadāti? So kira sammukhā āvaṭṭaniṃ nāma vijjaṃ jānāti. Yadā rājā mahārahena alaṅkārena alaṅkato hoti, tadā rañño samīpe ṭhatvā tassa alaṅkārassa nāmaṃ gaṇhati. Tassa rājā nāme gahite na demīti vattuṃ na sakkoti. Datvā puna chaṇadivase alaṅkāraṃ āharathāti vatvā, natthi, deva, tumhehi brāhmaṇassa dinnoti vutto, 『『kasmā me dinno』』ti pucchi. Te amaccā 『so brāhmaṇo sammukhā āvaṭṭanimāyaṃ jānāti. Tāya tumhe āvaṭṭetvā gahetvā gacchatī』ti āhaṃsu. Apare raññā saha tassa atisahāyabhāvaṃ asahantā āhaṃsu – 『『deva, etassa brāhmaṇassa sarīre saṅkhaphalitakuṭṭhaṃ nāma atthi. Tumhe etaṃ disvāva āliṅgatha parāmasatha, idañca kuṭṭhaṃ nāma kāyasaṃsaggavasena anugacchati, mā evaṃ karothā』』ti. Tato paṭṭhāya tassa rājā sammukhībhāvaṃ na deti.

Yasmā pana so brāhmaṇo paṇḍito khattavijjāya kusalo, tena saha mantetvā katakammaṃ nāma na virujjhati, tasmā sāṇipākārassa anto ṭhatvā bahi ṭhitena tena saddhiṃ manteti. Taṃ sandhāya vuttaṃ 『『tiro dussantena mantetī』』ti. Tattha tirodussantenāti tirodussena. Ayameva vā pāṭho. Dhammikanti anavajjaṃ. Payātanti abhiharitvā dinnaṃ. Kathaṃ tassa rājāti yassa rañño brāhmaṇo īdisaṃ bhikkhaṃ paṭiggaṇheyya, kathaṃ tassa brāhmaṇassa so rājā sammukhībhāvampi na dadeyya. Ayaṃ pana adinnakaṃ māyāya gaṇhati, tenassa sammukhībhāvaṃ rājā na detīti niṭṭhamettha gantabbanti ayamettha adhippāyo. 『『Idaṃ pana kāraṇaṃ ṭhapetvā rājānañceva brāhmaṇañca na añño koci jānāti. Tadetaṃ evaṃ rahassampi paṭicchannampi addhā sabbaññū samaṇo gotamoti niṭṭhaṃ gamissatī』』ti bhagavā pakāsesi.

  1. Idāni ayañca ambaṭṭho, ācariyo cassa mante nissāya atimānino. Tena tesaṃ mantanissitamānanimmadanatthaṃ uttari desanaṃ vaḍḍhento taṃ kiṃ maññasi, ambaṭṭha, idha rājātiādimāha. Tattha rathūpatthareti rathamhi rañño ṭhānatthaṃ attharitvā sajjitapadese. Uggehi vāti uggatuggatehi vā amaccehi. Rājaññehīti anabhisittakumārehi. Kiñcideva mantananti asukasmiṃ dese taḷākaṃ vā mātikaṃ vā kātuṃ vaṭṭati, asukasmiṃ gāmaṃ vā nigamaṃ vā nagaraṃ vā nivesetunti evarūpaṃ pākaṭamantanaṃ. Tadeva mantananti yaṃ raññā mantitaṃ tadeva. Tādisehiyeva sīsukkhepabhamukkhepādīhi ākārehi manteyya. Rājabhaṇitanti yathā raññā bhaṇitaṃ, tassatthassa sādhanasamatthaṃ. Sopi tassatthassa sādhanasamatthameva bhaṇitaṃ bhaṇatīti attho.

285.Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva . Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.

Seyyathidanti te katamehi attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsanditvā mante ganthiṃsu. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Netaṃṭhānaṃ vijjatīti yena tvaṃ isi bhaveyyāsi, etaṃ kāraṇaṃ na vijjati. Idha bhagavā yasmā – 『『esa pucchiyamānopi, attano avattharaṇabhāvaṃ ñatvā paṭivacanaṃ na dassatī』』ti jānāti, tasmā paṭiññaṃ agahetvāva taṃ isibhāvaṃ paṭikkhipi.

  1. Idāni yasmā te porāṇā dasa brāhmaṇā nirāmagandhā anitthigandhā rajojalladharā brahmacārino araññāyatane pabbatapādesu vanamūlaphalāhārā vasiṃsu. Yadā katthaci gantukāmā honti, iddhiyā ākāseneva gacchanti, natthi tesaṃ yānena kiccaṃ. Sabbadisāsu ca nesaṃ mettādibrahmavihārabhāvanāva ārakkhā hoti, natthi tesaṃ pākārapurisaguttīhi attho. Iminā ca ambaṭṭhena sutapubbā tesaṃ paṭipatti; tasmā imassa sācariyakassa tesaṃ paṭipattito ārakabhāvaṃ dassetuṃ – 『『taṃ kiṃ maññasi, ambaṭṭhā』』tiādimāha.

Tattha vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Veṭhakanatapassāhīti dussapaṭṭadussaveṇi ādīhi veṭhakehi namitaphāsukāhi. Kuttavālehīti sobhākaraṇatthaṃ kappetuṃ, yuttaṭṭhānesu kappitavālehi. Ettha ca vaḷavānaṃyeva vālā kappitā, na rathānaṃ, vaḷavapayuttattā pana rathāpi 『『kuttavālā』』ti vuttā. Ukkiṇṇaparikhāsūti khataparikhāsu. Okkhittapalighāsūti ṭhapitapalighāsu. Nagarūpakārikāsūti ettha upakārikāti paresaṃ ārohanivāraṇatthaṃ samantā nagaraṃ pākārassa adhobhāge katasudhākammaṃ vuccati. Idha pana tāhi upakārikāhi yuttāni nagarāneva 『『nagarūpakārikāyo』』ti adhippetāni. Rakkhāpentīti tādisesu nagaresu vasantāpi attānaṃ rakkhāpenti. Kaṅkhāti 『『sabbaññū, na sabbaññū』』ti evaṃ saṃsayo. Vimatīti tasseva vevacanaṃ, virūpā mati, vinicchinituṃ asamatthāti attho. Idaṃ bhagavā 『『ambaṭṭhassa iminā attabhāvena maggapātubhāvo natthi, kevalaṃ divaso vītivattati, ayaṃ kho pana lakkhaṇapariyesanatthaṃ āgato, tampi kiccaṃ nassarati. Handassa satijananatthaṃ nayaṃ demī』』ti āha.

Dvelakkhaṇadassanavaṇṇanā

  1. Evaṃ vatvā pana yasmā buddhānaṃ nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Āciṇṇañcetaṃ buddhānaṃ lakkhaṇapariyesanatthaṃ āgatabhāvaṃ ñatvā uṭṭhāyāsanā caṅkamādhiṭṭhānaṃ nāma, tena bhagavā uṭṭhāyāsanā bahi nikkhanto. Tasmā atha kho bhagavātiādi vuttaṃ.

Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa tesaṃ dīpanatthaṃ vuttaṃ – 『『ṭhapetvā dve』』ti. Kaṅkhatīti 『『aho vata passeyya』』nti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato – 『『paripuṇṇalakkhaṇo aya』』nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālusiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.

288.Tathārūpanti taṃ rūpaṃ. Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena – 『『dukkaraṃ, bhante, nāgasena, bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyu brāhmaṇassa ca antevāsi uttarassa ca, bāvarissa antevāsīnaṃ soḷasabrāhmaṇānañca , selassa brāhmaṇassa ca antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dassesi. Chāyaṃ bhagavā dassesi. Iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhaṃyeva nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā』』ti.

Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji, tathākaraṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo.

289.Paṭimānentoti āgamento, āgamanamassa patthento udikkhantoti attho.

290.Kathāsallāpoti kathā ca sallāpo ca, kathanaṃ paṭikathananti attho.

291.Aho vatāti garahavacanametaṃ. Reti idaṃ hīḷanavasena āmantanaṃ. Paṇḍitakāti tameva jigucchanto āha. Sesapadadvayepi eseva nayo. Evarūpena kira bho puriso atthacarakenāti idaṃ yādiso tvaṃ, edise atthacarake hitakārake sati puriso nirayaṃyeva gaccheyya, na aññatrāti imamatthaṃ sandhāya vadati. Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Amhepi evaṃ upaneyya upaneyyāti brāhmaṇo kho pana ambaṭṭha pokkharasātītiādīni vatvā evaṃ upanetvā upanetvā paṭicchannaṃ kāraṇaṃ āvikaritvā suṭṭhu dāsādibhāvaṃ āropetvā avaca, tayā amhe akkosāpitāti adhippāyo. Padasāyeva pavattesīti pādena paharitvā bhūmiyaṃ pātesi. Yañca so pubbe ācariyena saddhiṃ rathaṃ āruhitvā sārathi hutvā agamāsi , tampissa ṭhānaṃ acchinditvā rathassa purato padasā yevassa gamanaṃ akāsi.

Pokkharasātibuddhūpasaṅkamanavaṇṇanā

292-296.Ativikāloti suṭṭhu vikālo, sammodanīyakathāyapi kālo natthi. Āgamā nu khvidha bhoti āgamā nu kho idha bho. Adhivāsetūti sampaṭicchatu. Ajjatanāyāti yaṃ me tumhesu kāraṃ karoto ajja bhavissati puññañca pītipāmojjañca tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Brāhmaṇassa anuggahaṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

297.Paṇītenāti uttamena. Sahatthāti sahatthena. Santappesīti suṭṭhu tappesi paripuṇṇaṃ suhitaṃ yāvadatthaṃ akāsi. Sampavāresīti suṭṭhu pavāresi, alaṃ alanti hatthasaññāya paṭikkhipāpesi. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Onittapattapāṇintipi pāṭho. Tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ. Hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃ bhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho.

298.Anupubbiṃ kathanti anupaṭipāṭikathaṃ. Ānupubbikathā nāma dānānantaraṃ sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva – 『『seyyathidaṃ dānakatha』』ntiādimāha. Okāranti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – 『『dukkhaṃ, samudayaṃ, nirodhaṃ, magga』』nti. Dhammacakkhunti ettha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ – 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.

Pokkharasātiupāsakattapaṭivedanāvaṇṇanā

  1. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti visāradabhāvaṃ patto. Kattha? Satthusāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Sesaṃ sabbattha vuttanayattā uttānatthattā ca pākaṭamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Ambaṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Soṇadaṇḍasuttavaṇṇanā

  2. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena aṅgāti vuccati, tasmiṃ aṅgesu janapade. Cārikanti idhāpi aturitacārikā ceva nibaddhacārikā ca adhippetā. Tadā kira bhagavato dasasahassilokadhātuṃ olokentassa soṇadaṇḍo brāhmaṇo ñāṇajālassa anto paññāyittha. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati. 『Atthi nu khvassupanissayo』ti vīmaṃsanto addasa. 『Mayi tattha gate etassa antevāsino dvādasahākārehi brāhmaṇassa vaṇṇaṃ bhāsitvā mama santike āgantuṃ na dassanti. So pana tesaṃ vādaṃ bhinditvā ekūnatiṃsa ākārehi mama vaṇṇaṃ bhāsitvā maṃ upasaṅkamitvā pañhaṃ pucchissati. So pañhavissajjanapariyosāne saraṇaṃ gamissatī』ti, disvā pañcasatabhikkhuparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – aṅgesu cārikaṃ caramāno…pe… yena campā tadavasarīti.

Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājaggamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya gaggarāya pokkharaṇiyā tīreti vuttaṃ. Māgadhena seniyena bimbisārenāti ettha so rājā magadhānaṃ issarattā māgadho. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccati.

301-302. Bahū bahū hutvā saṃhatāti saṅghā. Ekekissāya disāya saṅgho etesaṃ atthīti saṅghī. Pubbe nagarassa anto agaṇā bahi nikkhamitvā gaṇataṃ pattāti gaṇībhūtā. Khattaṃ āmantesīti. Khattā vuccati pucchitapañhe byākaraṇasamattho mahāmatto, taṃ āmantesi āgamentūti muhuttaṃ paṭimānentu, mā gacchantūti vuttaṃ hoti.

Soṇadaṇḍaguṇakathā

303.Nānāverajjakānanti nānāvidhesu rajjesu, aññesu aññesu kāsikosalādīsu rajjesu jātā, tāni vā tesaṃ nivāsā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacideva karaṇīyenāti tasmiṃ kira nagare dvīhi karaṇīyehi brāhmaṇā sannipatanti – yaññānubhavanatthaṃ vā mantasajjhāyanatthaṃ vā. Tadā ca tasmiṃ nagare yamaññā natthi. Soṇadaṇḍassa pana santike mantasajjhāyanatthaṃ ete sannipatitā. Taṃ sandhāya vuttaṃ – 『『kenacideva karaṇīyenā』』ti. Te tassa gamanaṃ sutvā cintesuṃ – 『『ayaṃ soṇadaṇḍo uggatabrāhmaṇo yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito, taṃ saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ sannipāto na bhavissatī』』ti. 『『Handassa gamanantarāyaṃ karomā』』ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya – atha kho te brāhmaṇātiādi vuttaṃ.

Tattha imināpaṅgenāti imināpi kāraṇena. Evaṃ etaṃ kāraṇaṃ vatvā puna – 『『attano vaṇṇe bhaññamāne atussanakasatto nāma natthi. Handassa vaṇṇaṃ bhaṇanena gamanaṃ nivāressāmā』』ti cintetvā bhavañhi soṇadaṇḍo ubhato sujātotiādīni kāraṇāni āhaṃsu.

Ubhatoti dvīhi pakkhehi. Mātito ca pitito cāti bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī; pitā brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti, evaṃ bhavaṃ ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī kucchīti attho. Samavepākiniyā gahaṇiyāti ettha pana kammajatejodhātu 『『gahaṇī』』ti vuccati.

Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso , tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dassenti. Akkhittoti – 『『apanetha etaṃ, kiṃ iminā』』ti evaṃ akkhitto anavakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā laddhapubbo. Kena kāraṇenāti? Jātivādena. Itipi – 『『hīnajātiko eso』』ti evarūpena vacanenāti attho.

Aḍḍhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhavato hi gehe pathaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.

Abhirūpoti aññehi manussehi abhirūpo adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo. Dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyā yuttoti attho. Porāṇā panāhu – 『『pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇamevā』』ti. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni. Tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamena parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī. Parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadiseneva sarīrena samannāgato. Akhuddāvakāso dassanāyāti 『『bhoto sarīre dassanassa okāso na khuddako mahā, sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevā』』ti dīpenti.

Sīlamassa atthīti sīlavā. Vuddhaṃ vaddhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaddhitena sīlena. Samannāgatoti yutto. Idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.

Kalyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. Vissaṭṭhāyāti apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Anelagalāyāti elagaḷenavirahitāya. Yassa kassaci hi kathentassa elā gaḷanti, lālā vā paggharanti, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷaṃ nāma hoti, tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya.

Jiṇṇoti jarājiṇṇatāya jiṇṇo. Vuddhoti aṅgapaccaṅgānaṃ vuddhibhāvamariyādappatto. Mahallakoti jātimahallakatāya samannāgato. Cirakālappasutoti vuttaṃ hoti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ sampatto, pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo.

Api ca jiṇṇoti porāṇo, cirakālappavattakulanvayoti vuttaṃ hoti. Vuddhoti sīlācārādiguṇavuddhiyā yutto. Mahallakoti vibhavamahantāya samannāgato. Addhagatoti maggappaṭipanno brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caraṇasīlo. Vayoanuppattoti jātivuddhabhāvampi antimavayaṃ anuppatto.

Buddhaguṇakathā

304.Evaṃ vutteti evaṃ tehi brāhmaṇehi vutte. Soṇadaṇḍo – 『『ime brāhmaṇā jātiādīhi mama vaṇṇaṃ vadanti, na kho pana metaṃ yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī』』ti cintetvā tena hi – bho mamapi suṇāthātiādimāha. Tattha yepi ubhato sujātoti ādayo attano guṇehi sadisā guṇā tepi ; 『『ko cāhaṃ ke ca samaṇassa gotamassa jātisampattiādayo guṇā』』ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti.

Mayameva arahāmāti evaṃ niyāmentovettha idaṃ dīpeti – 『『yadi guṇamahantatāya upasaṅkamitabbo nāma hoti. Yathā hi sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako. Evameva samaṇassa gotamassa jātisampattiādayopi guṇe upanidhāya amhākaṃ guṇā parittā lāmakā; tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitu』』nti.

Mahantaṃñātisaṃghaṃ ohāyāti mātipakkhe asītikulasahassāni , pitipakkhe asītikulasahassānīti evaṃ saṭṭhikulasatasahassaṃ ohāya pabbajito.

Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhapokkharaṇiyo sattaratanānaṃ pūretvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma. Pāsādaniyūhādayo paripūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Etaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho, elo, uppalo, puṇḍarīkoti cattāro nidhayo uggatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍarīko yojaniko. Tesupi gahitaṃ gahitaṃ pūratiyeva, iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo.

Daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇasadisakeso hutvā vāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ. Anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā, tesaṃ assumukhānaṃ, assūhi kilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Akhuddāvakāsoti ettha bhagavato aparimāṇoyeva dassanāya okāsoti veditabbo.

Tatridaṃ vatthu – rājagahe kira aññataro brāhmaṇo samaṇassa gotamassa pamāṇaṃ gahetuṃ na sakkotīti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi. Veḷu bhagavato jāṇukamattaṃ pāpuṇi. Puna divase dve veḷū ghaṭetvā samīpe aṭṭhāsi. Bhagavāpi dvinnaṃ veḷūnaṃ upari kaṭimattameva paññāyamāno – 『『brāhmaṇa, kiṃ karosī』』ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. 『『Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhite veḷū ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo, brāhmaṇa, tathāgato appameyyo』』ti vatvā dhammapade gāthamāha –

『『Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī』』ti. (dha. pa. 36);

Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.

Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco. Bāhantaramassa dvādasayojanasatāni. Bahalantarena cha yojanasatāni. Hatthatalapādatalānaṃ puthulato tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsayojanāni. Bhamukantaraṃ paṇṇāsayojanaṃ. Mukhaṃ dviyojanasataṃ tiyojanasatagambhīraṃ tiyojanasataparimaṇḍalaṃ. Gīvā tiyojanasataṃ. Nalāṭaṃ tiyojanasataṃ. Sīsaṃ navayojanasataṃ. 『『So ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī』』ti cintetvā nāgacchi. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā – 『『yathākathañca olokessāmī』』ti āgato.

Atha bhagavā tassajjhāsayaṃ viditvā – 『『catūsu iriyāpathesu katarena dassessāmī』』ti cintetvā 『『ṭhitako nāma nīcopi ucco viya paññāyati. Nipannovassa attānaṃ dassessāmī』』ti 『『ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī』』ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ullokesi. Kimidaṃ asurindāti ca vutte – 『『bhagavā onamitvā oloketuṃ na sakkhissāmī』』ti nāgacchinti. Na mayā, asurinda, adhomukhena pāramiyo pūritā. Uddhaggameva katvā dānaṃ dinnanti. Taṃ divasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.

Catupārisuddhisīlena sīlavā, taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ. Tenāha – 『『ariyasīlī』』ti. Tadetaṃ anavajjaṭṭhena kusalaṃ. Tenāha – 『『kusalasīlī』』ti. Kusalasīlenāti idamassa vevacanaṃ.

Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti, tasmā bahūnaṃ ācariyo. Sāvakaveneyyānaṃ pana pācariyoti.

Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā. Brāhmaṇo pana te na jānāti. Attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti – 『『pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā』』ti (vibha. 854) evaṃ vuttacāpallā virahito.

Apāpapurekkhāroti apāpe nava lokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya, etissāya ca pajāya purekkhāro. Ayañhi pajā samaṇaṃ gotamaṃ purakkhatvā caratīti attho. Api ca apāpapurekkhāroti na pāpaṃ purekkhāro na pāpaṃ purato katvā carati, na pāpaṃ icchatīti attho. Kassa? Brahmaññāya pajāya. Attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthiko yevāti vuttaṃ hoti.

Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Pañhaṃ pucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva devabrahmanāgagandhabbādayo ca – 『『pañhe abhisaṅkharitvā pucchissāmā』』ti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti. Keci pucchanti. Kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvā bhijjanti.

Ehisvāgatavādīti devamanussapabbajitagahaṭṭhesu taṃ taṃ attano santikaṃ āgataṃ – 『『ehi svāgata』』nti evaṃ vadatīti attho. Sakhiloti tattha katamaṃ sākhalyaṃ? 『『Yā sā vācā nelā kaṇṇasukhā』』tiādinā nayena vuttasākhalyena samannāgato, muduvacanoti attho. Sammodakoti paṭisanthārakusalo, āgatāgatānaṃ catunnaṃ parisānaṃ – 『『kacci, bhikkhave, khamanīyaṃ, kacci yāpanīya』』ntiādinā nayena sabbaṃ addhānadarathaṃ vūpasamento viya paṭhamataraṃ sammodanīyaṃ kathaṃ kattāti attho. Abbhākuṭikoti yathā ekacce parisaṃ patvā thaddhamukhā saṅkuṭitamukhā honti, na ediso, parisadassanena panassa bālātapasamphassena viya padumaṃ mukhapadumaṃ vikasati puṇṇacandasassirikaṃ hoti. Uttānamukhoti yathā ekacce nikujjitamukhā viya sampattāya parisāya na kiñci kathenti, atidullabhakathā honti, na evarūpo. Samaṇo pana gotamo sulabhakatho. Na tassa santikaṃ āgatāgatānaṃ – 『『kasmā mayaṃ idhāgatā』』ti vippaṭisāro uppajjati dhammaṃ pana sutvā attamanāva hontīti dasseti. Pubbabhāsīti bhāsanto ca paṭhamataraṃ bhāsati, tañca kho kālayuttaṃ pamāṇayuttaṃ atthanissitameva bhāsati, na niratthakakathaṃ.

Natasmiṃ gāme vāti yattha kira bhagavā paṭivasati, tattha mahesakkhā devatā ārakkhaṃ gaṇhanti, taṃ nissāya manussānaṃ upaddavo na hoti, paṃsupisācakādayoyeva hi manusse viheṭhenti, te tāsaṃ ānubhāvena dūraṃ apakkamanti. Api ca bhagavato mettābalenapi na amanussā manusse viheṭhenti.

Saṅghītiādīsu anusāsitabbo sayaṃ vā uppādito saṅgho assa atthīti saṅghī. Tādiso cassa gaṇo atthīti gaṇī. Purimapadasseva vā vevacanametaṃ. Ācārasikkhāpanavasena gaṇassa ācariyoti gaṇācariyo. Puthutitthakarānanti bahūnaṃ titthakarānaṃ. Yathāvā tathā vāti yena vā tena vā acelakādimattakenāpi kāraṇena. Samudāgacchatīti samantato upagacchati abhivaḍḍhati.

Atithi no te hontīti te amhākaṃ āgantukā, navakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo – 『『pageva mādisenā』』ti dasseti. Vuttampi cettaṃ –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā』』ti.

  1. Imaṃ pana satthu guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu – yathā soṇadaṇḍo brāhmaṇo samaṇassa gotamassa vaṇṇe bhaṇati, anomaguṇo so bhavaṃ gotamo; evaṃ tassa guṇe jānamānena kho pana ācariyena aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmāti anuvattiṃsu. Tasmā evaṃ vutte 『『te brāhmaṇā』』tiādi vuttaṃ. Tattha alamevāti yuttameva. Api puṭosenāti puṭosaṃ vuccati pātheyyaṃ, taṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho, puṭo aṃse assāti puṭaṃso, tena puṭaṃsena. Aṃsena hi pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

Soṇadaṇḍaparivitakkavaṇṇanā

306-308.Tirovanasaṇḍagatassāti antovanasaṇḍe gatassa, vihārabbhantaraṃ paviṭṭhassāti attho. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintayiṃsu – 『『sace no micchādiṭṭhikā codessanti – 『kasmā tumhe samaṇaṃ gotamaṃ vanditthā』ti? Tesaṃ – 『kiṃ añjalimattakaraṇenāpi vandanaṃ nāma hotī』ti vakkhāma. Sace no sammādiṭṭhikā codessanti – 『kasmā tumhe bhagavantaṃ na vanditthā』ti. 『Kiṃ sīsena bhūmiyaṃ paharanteneva vandanaṃ nāma hoti, nanu añjalikammampi vandanaṃ evā』ti vakkhāmā』』ti. Nāmagottanti 『『bho, gotama, ahaṃ asukassa putto datto nāma, mitto nāma, idhāgato』』ti vadantā nāmaṃ sāventi nāma. 『『Bho, gotama, ahaṃ vāseṭṭho nāma, kaccāno nāma, idhāgato』』ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇā kulaputtā 『『parisamajjhe nāmagottavasena pākaṭā bhavissāmā』』ti evamakaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā – 『『ekaṃ dve kathāsallāpepi karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta』』nti tato attānaṃ mocetvā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

Brāhmaṇapaññattivaṇṇanā

309-310.Cetasā cetoparivitakkanti bhagavā – 『『ayaṃ brāhmaṇo āgatakālato paṭṭhāya adhomukho thaddhagatto kiṃ cintayamāno nisinno, kiṃ nu kho cintetī』』ti āvajjanto attano cetasā tassa cittaṃ aññāsi. Tena vuttaṃ – 『『cetasā cetoparivitakkamaññāyā』』ti. Vihaññatīti vighātaṃ āpajjati. Anuviloketvā parisanti bhagavato sakasamaye pañhapucchanena udake miyamāno ukkhipitvā thale ṭhapito viya samapassaddhakāyacitto hutvā parisaṃ saṅgaṇhanatthaṃ diṭṭhisañjāneneva 『『upadhārentu me bhonto vacana』』nti vadanto viya anuviloketvā parisaṃ bhagavantaṃ etadavoca.

311-313.Sujaṃ paggaṇhantānanti yaññayajanatthāya sujaṃ gaṇhantesu brāhmaṇesu paṭhamo vā dutiyo vāti attho. Sujāya diyyamānaṃ mahāyāgaṃ paṭiggaṇhantānanti porāṇā. Iti brāhmaṇo sakasamayavasena sammadeva pañhaṃ vissajjesi. Bhagavā pana visesato uttamabrāhmaṇassa dassanatthaṃ – 『『imesaṃ panā』』tiādimāha. Etadavocunti sace jātivaṇṇamantasampanno brāhmaṇo na hoti, atha ko carahi loke brāhmaṇo bhavissati? Nāseti no ayaṃ soṇadaṇḍo, handassa vādaṃ paṭikkhipissāmāti cintetvā etadavocuṃ. Apavadatīti paṭikkhipati. Anupakkhandatīti anupavisati. Idaṃ – 『『sace tvaṃ pasādavasena samaṇaṃ gotamaṃ saraṇaṃ gantukāmo, gaccha; mā brāhmaṇassa samayaṃ bhindī』』ti adhippāyena āhaṃsu.

314.Etadavocāti imesu brāhmaṇesu evaṃ ekappahāreneva viravantesu 『『ayaṃ kathā pariyosānaṃ na gamissati, handa ne nissadde katvā soṇadaṇḍeneva saddhiṃ kathemī』』ti cintetvā – 『『etaṃ sace kho tumhāka』』ntiādikaṃ vacanaṃ avoca.

315-316.Sahadhammenāti sakāraṇena. Samasamoti ṭhapetvā ekadesasamattaṃ samabhāvena samo, sabbākārena samoti attho. Ahamassa mātāpitaro jānāmīti bhaginiyā puttassa mātāpitaro kiṃ na jānissati, kulakoṭiparidīpanaṃ sandhāyeva vadati. Musāvādampi bhaṇeyyāti atthabhañjanakaṃ musāvādaṃ katheyya. Kiṃ vaṇṇo karissatīti abbhantare guṇe asati kiṃ karissati? Kimassa brāhmaṇabhāvaṃ rakkhituṃ sakkhissatīti attho. Athāpi siyā puna – 『『pakatisīle ṭhitassa brāhmaṇabhāvaṃ sādhentī』』ti evampi sīlameva sādhessati, tasmiṃ hissa asati brāhmaṇabhāvo nāhosīti sammohamattaṃ vaṇṇādayo. Idaṃ pana sutvā te brāhmaṇā – 『『sabhāvaṃ ācariyo āha, akāraṇāva mayaṃ ujjhāyimhā』』ti tuṇhī ahesuṃ.

Sīlapaññākathāvaṇṇanā

  1. Tato bhagavā 『kathito brāhmaṇena pañho, kiṃ panettha patiṭṭhātuṃ sakkhissati, na sakkhissatī』ti? Tassa vīmaṃsanatthaṃ – 『『imesaṃ pana brāhmaṇā』』tiādimāha. Sīlaparidhotāti sīlaparisuddhā. Yattha sīlaṃ tattha paññāti yasmiṃ puggale sīlaṃ, tattheva paññā, kuto dussīle paññā? Paññārahite vā jaḷe eḷamūge kuto sīlanti? Sīlapaññāṇanti sīlañca paññāṇañca sīlapaññāṇaṃ. Paññāṇanti paññāyeva. Evametaṃ brāhmaṇāti bhagavā brāhmaṇassa vacanaṃ anujānanto āha. Tattha sīlaparidhotā paññāti catupārisuddhisīlena dhotā. Kathaṃ pana sīlena paññaṃ dhovatīti? Yassa puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti. Kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante , tissamahārājā 『『theraṃ passissāmī』』ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi – 『『kassa saddo aya』』nti? Therassa nitthunanasaddoti. 『『Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, na dāni naṃ vandissāmī』』ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha – 『『kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā na vandissāmī』』ti gatoti. Kasmā āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. 『『Tena hi me okāsaṃ karothā』』ti vatvā vedanaṃ vikkhambhitvā arahattaṃ patvā daharassa saññaṃ adāsi – 『『gacchāvuso, idāni rājānaṃ amhe vandāpehī』』ti. Daharo gantvā – 『『idāni kira theraṃ, vandathā』』ti āha. Rājā saṃsumārapatitena theraṃ vandanto – 『『nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī』』ti āha, evaṃ sīlena paññaṃ dhovati nāma. Yassa pana abbhantare sīlasaṃvaro natthi, ugghāṭitaññutāya pana catuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ paññāya sīlaṃ dhovati nāma. Seyyathāpi santatimahāmatto.

318.Katamaṃ pana taṃ brāhmaṇāti kasmā āha? Bhagavā kira cintesi – 『『brāhmaṇā brāhmaṇasamaye pañcasīlāni 『sīla』nti paññāpenti, vedattayauggahaṇapaññā paññāti. Uparivisesaṃ na jānanti. Yaṃnūnāhaṃ brāhmaṇassa uttarivisesabhūtaṃ maggasīlaṃ, phalasīlaṃ, maggapaññaṃ, phalapaññañca dassetvā arahattanikūṭena desanaṃ niṭṭhapeyya』』nti. Atha naṃ kathetukamyatāya pucchanto – 『『katamaṃ pana taṃ, brāhmaṇa, sīlaṃ katamā sā paññā』』ti āha. Atha brāhmaṇo – 『『mayā sakasamayavasena pañho vissajjito. Samaṇo pana maṃ gotamo puna nivattitvā pucchati, idānissāhaṃ cittaṃ paritosetvā vissajjituṃ sakkuṇeyyaṃ vā na vā? Sace na sakkhissaṃ paṭhamaṃ uppannāpi me lajjā bhijjissati. Asakkontassa pana na sakkomīti vacane doso natthī』』ti puna nivattitvā bhagavatoyeva bhāraṃ karonto 『『ettakaparamāva maya』』ntiādimāha. Tattha ettakaparamāti ettakaṃ sīlapaññāṇanti vacanameva paramaṃ amhākaṃ, te mayaṃ ettakaparamā, ito paraṃ etassa bhāsitassa atthaṃ na jānāmāti attho.

Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhuti sīlapaññāṇaṃ dassetuṃ – 『『idha brāhmaṇa, tathāgato』』tiādimāha. Tassattho sāmaññaphale vuttanayeneva veditabbo, ayaṃ pana viseso, idha tividhampi sīlaṃ – 『『idampissa hoti sīlasmi』』nti evaṃ sīlamicceva niyyātitaṃ paṭhamajjhānādīni cattāri jhānāni atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti.

Soṇadaṇḍaupāsakattapaṭivedanākathā

319-322.Svātanāyāti padassa attho ajjatanāyāti ettha vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā – 『『ayaṃ soṇadaṇḍo pacchimavaye ṭhito mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano nattumattabhāvampi appattassa āsanā vuṭṭhātī』』ti paribhaveyya. Āsanā me taṃ bhavaṃ gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena pana na vuṭṭhahissāmi, taṃ tumhe hi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti, iminā kira sadiso kuhako dullabho, bhagavati panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayā kuhanavasena evaṃ vadati. Parapadesupi eseva nayo. Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā. Tattha naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Brāhmaṇo pana attano kuhakatāya evampi bhagavati dhammavassaṃ vassite visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya vāsanābhāgiyāya ca sabbā purimapacchimakathā ahosīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.

  1. Kūṭadantasuttavaṇṇanā

323.Evaṃme sutaṃ…pe… magadhesūti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ magadhesu janapade. Ito paraṃ purimasuttadvaye vuttanayameva. Ambalaṭṭhikā brahmajāle vuttasadisāva. Kūṭadantoti tassa brāhmaṇassa nāmaṃ. Upakkhaṭoti sajjito. Vacchatarasatānīti vacchasatāni. Urabbhāti taruṇameṇḍakā vuccanti. Ete tāva pāḷiyaṃ āgatāyeva. Pāḷiyaṃ pana anāgatānampi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti veditabbāni. Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti. Thūṇūpanītānīti bandhitvā ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni.

328.Tividhanti ettha vidhā vuccati ṭhapanā, tiṭṭhapananti attho. Soḷasaparikkhāranti soḷasaparivāraṃ.

330-336.Paṭivasantīti yaññānubhavanatthāya paṭivasanti. Bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ dassento āha. Mahāvijitoti so kira sāgarapariyantaṃ mahantaṃ pathavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti mahāvijito tveva saṅkhyaṃ agamāsi. Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhyena dhanena samannāgato. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena samannāgatoti attho. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ tuṭṭhikāraṇanti attho. Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ vittūpakaraṇamassāti pahūtavittūpakaraṇo. Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño. Athavā idamassa devasikaṃ paribbayadānaggahaṇādivasena parivattanadhanadhaññavasena vuttaṃ.

Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāro cāti attho. Athavā catubbidho koso – hatthī, assā, rathā, pattīti. Koṭṭhāgāraṃ tividhaṃ – dhanakoṭṭhāgāraṃ, vatthakoṭṭhāgāraṃ, dhaññakoṭṭhāgāranti, taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Udapādīti uppajji. Ayaṃ kira rājā ekadivasaṃ ratanāvalokanacārikaṃ nāma nikkhanto. So bhaṇḍāgārikaṃ pucchi – 『『tāta, idaṃ evaṃ bahudhanaṃ kena saṅgharita』』nti? Tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. Idaṃ pana dhanaṃ saṅgharitvā te kuhiṃ gatāti? Sabbeva te, deva, maraṇavasaṃ pattāti. Attano dhanaṃ agahetvāva gatā, tātāti? Deva, kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no ādāya gamanīyanti. Atha rājā nivattitvā sirīgabbhe nisinno – 『adhigatā kho me』tiādīni cintesi. Tena vuttaṃ – 『『evaṃ cetaso parivitakko udapādī』』ti.

337.Brāhmaṇaṃāmantetvāti kasmā āmantesi? Ayaṃ kirevaṃ cintesi – 『『dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantetvā dātuṃ vaṭṭati, anāmantetvā katakammañhi pacchānutāpaṃ karotī』』ti. Tasmā āmantesi. Atha brāhmaṇo cintesi – 『『ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre āharantānaṃ nippurisāni gehāni corā vilumpissanti janapado corabhayeneva kolāhalo bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ na bhavissati, handa, naṃ etamatthaṃ saññāpemī』』ti tato tamatthaṃ saññāpento 『『bhoto, kho rañño』』tiādimāha.

  1. Tattha sakaṇṭakoti corakaṇṭakehi sakaṇṭako. Panthaduhanāti panthaduhā, panthaghātakāti attho. Akiccakārī assāti akattabbakārī adhammakārī bhaveyya. Dassukhīlanti corakhīlaṃ. Vadhena vāti māraṇena vā koṭṭanena vā. Bandhanenāti addubandhanādinā. Jāniyāti hāniyā; 『『sataṃ gaṇhatha, sahassaṃ gaṇhathā』』ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakaraṇaṃ, gomayasiñcanaṃ, gīvāya kudaṇḍakabandhananti evamādīni katvā garahapāpanena. Pabbājanāyāti raṭṭhato nīharaṇena. Samūhanissāmīti sammā hetunā nayena kāraṇena ūhanissāmi. Hatāvasesakāti matāvasesakā. Ussahantīti ussāhaṃ karonti. Anuppadetūti dinne appahonte puna aññampi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti attho. Pābhataṃ anuppadetūti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena bhaṇḍamūlaṃ detūti attho. Bhaṇḍamūlassa hi pābhatanti nāmaṃ. Yathāha –

『『Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);

Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca tassa tassa kusalakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho. Sakammapasutāti kasivāṇijjādīsu sakesu kammesu uyyuttā byāvaṭā. Rāsikoti dhanadhaññānaṃ rāsiko. Khemaṭṭhitāti khemena ṭhitā abhayā. Akaṇṭakāti corakaṇṭakarahitā. Mudā modamānāti modā modamānā. Ayameva vā pāṭho, aññamaññaṃ pamuditacittāti adhippāyo. Apārutagharāti corānaṃ abhāvena dvārāni asaṃvaritvā vivaṭadvārāti attho. Etadavocāti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā etaṃ avoca.

Catuparikkhāravaṇṇanā

339.Tena hi bhavaṃ rājāti brāhmaṇo kira cintesi – 『『ayaṃ rājā mahādānaṃ dātuṃ ativiya ussāhajāto. Sace pana attano anuyantā khattiyādayo anāmantetvā dassati. Nāssa te attamanā bhavissanti; yathā dānaṃ te attamanā honti, tathā karissāmī』』ti. Tasmā 『『tena hi bhava』』ntiādimāha. Tattha negamāti nigamavāsino. Jānapadāti janapadavāsino . Āmantayatanti āmantetu jānāpetu. Yaṃ mama assāti yaṃ tumhākaṃ anujānanaṃ mama bhaveyya. Amaccāti piyasahāyakā. Pārisajjāti sesā āṇattikārakā. Yajataṃ bhavaṃ rājāti yajatu bhavaṃ, te kira – ayaṃ rājā 『『ahaṃ issaro』』ti pasayha dānaṃ adatvā amhe āmantesi, ahonena suṭṭhu kata』』nti attamanā evamāhaṃsu. Anāmantite panassa yaññaṭṭhānaṃ dassanāyapi na gaccheyyuṃ. Yaññakālo mahārājāti deyyadhammasmiñhi asati mahallakakāle ca evarūpaṃ dānaṃ dātuṃ na sakkā, tvaṃ pana mahādhano ceva taruṇo ca, etena te yaññakāloti dassentā vadanti. Anumatipakkhāti anumatiyā pakkhā, anumatidāyakāti attho. Parikkhārā bhavantīti parivārā bhavanti. 『『Ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』ti (saṃ. ni. 5.4) ettha pana alaṅkāro parikkhāroti vutto.

Aṭṭhaparikkhāravaṇṇanā

340.Aṭṭhahaṅgehīti ubhato sujātādīhi aṭṭhahi aṅgehi. Yasasāti āṇāṭhapanasamatthatāya. Saddhoti dānassa phalaṃ atthīti saddahati. Dāyakoti dānasūro. Na saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatīti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti, ayaṃ tādisoti attho. Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti ettha samitapāpā samaṇā, bāhitapāpā brāhmaṇā. Kapaṇāti duggatā daliddamanussā. Addhikāti pathāvino. Vaṇibbakāti ye – 『『iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka』』ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye – 『『pasatamattaṃ detha, sarāvamattaṃ dethā』』tiādīni vatvā yācamānā vicaranti. Opānabhūtoti udapānabhūto. Sabbesaṃ sādhāraṇaparibhogo, catumahāpathe khatapokkharaṇī viya hutvāti attho. Sutajātassāti ettha sutameva sutajātaṃ. Atītānāgatapaccuppanne atthe cintetunti ettha – 『『atīte puññassa katattāyeva me ayaṃ sampattī』』ti, evaṃ cintento atītamatthaṃ cintetuṃ paṭibalo nāma hoti. 『『Idāni puññaṃ katvāva anāgate sakkā sampattiṃ pāpuṇitu』』nti cintento anāgatamatthaṃ cintetuṃ paṭibalo nāma hoti. 『『Idaṃ puññakammaṃ nāma sappurisānaṃ āciṇṇaṃ, mayhañca bhogāpi saṃvijjanti, dāyakacittampi atthi; handāhaṃ puññāni karomī』』ti cintento paccuppannamatthaṃ cintetuṃ paṭibalo nāma hotīti veditabbo. Iti imānīti evaṃ yathā vuttāni etāni. Etehi kira aṭṭhahaṅgehi samannāgatassa dānaṃ sabbadisāhi mahājano upasaṅkamati. 『『Ayaṃ dujjāto kittakaṃ kālaṃ dassati, idāni vippaṭisārī hutvā upacchindissatī』』ti evamādīni cintetvā na koci upasaṅkamitabbaṃ maññati. Tasmā etāni aṭṭhaṅgāni parikkhārā bhavantīti vuttāni.

Catuparikkhārādivaṇṇanā

341.Sujaṃpaggaṇhantānanti mahāyāgapaṭiggaṇhanaṭṭhāne dānakaṭacchuṃ paggaṇhantānaṃ. Imehi catūhīti etehi sujātādīhi. Etesu hi asati – 『『evaṃ dujjātassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī』』tiādīni vatvā upasaṅkamitāro na honti. Garahitabbābhāvato pana upasaṅkamantiyeva. Tasmā imānipi parikkhārā bhavantīti vuttāni.

342.Tisso vidhā desesīti tīṇi ṭhapanāni desesi. So kira cintesi – 『『dānaṃ dadamānā nāma tiṇṇaṃ ṭhānānaṃ aññatarasmiṃ calanti handāhaṃ imaṃ rājānaṃ tesu ṭhānesu paṭhamataraññeva niccalaṃ karomī』』ti. Tenassa tisso vidhā desesīti. So bhoto raññoti idaṃ karaṇatthe sāmivacanaṃ. Bhotā raññāti vā pāṭho. Vippaṭisāro na karaṇīyoti 『『bhogānaṃ vigamahetuko pacchānutāpo na kattabbo, pubbacetanā pana acalā patiṭṭhapetabbā, evañhi dānaṃ mahapphalaṃ hotī』』ti dasseti. Itaresupi dvīsu ṭhānesu eseva nayo. Muñcacetanāpi hi pacchāsamanussaraṇacetanā ca niccalāva kātabbā. Tathā akarontassa dānaṃ na mahapphalaṃ hoti, nāpi uḷāresu bhogesu cittaṃ namati, mahāroruvaṃ upapannassa seṭṭhigahapatino viya.

343.Dasahākārehīti dasahi kāraṇehi. Tassa kira evaṃ ahosi – sacāyaṃ rājā dussīle disvā – 『『nassati vata me dānaṃ, yassa me evarūpā dussīlā bhuñjantī』』ti sīlavantesupi vippaṭisāraṃ uppādessati, dānaṃ na mahapphalaṃ bhavissati. Vippaṭisāro ca nāma dāyakānaṃ paṭiggāhakatova uppajjati , handassa paṭhamameva taṃ vippaṭisāraṃ vinodemīti. Tasmā dasahākārehi upacchijjituṃ yuttaṃ paṭiggāhakesupi vippaṭisāraṃ vinodesīti. Tesaññeva tenāti tesaññeva tena pāpena aniṭṭho vipāko bhavissati, na aññesanti dasseti. Yajataṃ bhavanti detu bhavaṃ. Sajjatanti vissajjatu. Antaranti abbhantaraṃ.

344.Soḷasahi ākārehi cittaṃ sandassesīti idha brāhmaṇo rañño mahādānānumodanaṃ nāma āraddho. Tattha sandassesīti – 『idaṃ dānaṃ dātā evarūpaṃ sampattiṃ labhatī』ti dassetvā dassetvā kathesi. Samādapesīti tadatthaṃ samādapetvā kathesi. Samuttejesīti vippaṭisāravinodanenassa cittaṃ vodāpesi. Sampahaṃsesīti 『sundaraṃ te kataṃ, mahārāja, dānaṃ dadamānenā』ti thutiṃ katvā kathesi. Vattā dhammato natthīti dhammena samena kāraṇena vattā natthi.

345.Narukkhā chijjiṃsu yūpatthāya na dabbhā lūyiṃsu barihisatthāyāti ye yūpanāmake mahāthambhe ussāpetvā – 『『asukarājā asukāmacco asukabrāhmaṇo evarūpaṃ nāma mahāyāgaṃ yajatī』』ti nāmaṃ likhitvā ṭhapenti. Yāni ca dabbhatiṇāni lāyitvā vanamālāsaṅkhepena yaññasālaṃ parikkhipanti, bhūmiyaṃ vā pattharanti, tepi na rukkhā chijjiṃsu, na dabbhā lūyiṃsu. Kiṃ pana gāvo vā ajādayo vā haññissantīti dasseti. Dāsāti antogehadāsādayo. Pessāti ye pubbameva dhanaṃ gahetvā kammaṃ karonti. Kammakarāti ye bhattavetanaṃ gahetvā karonti. Daṇḍatajjitā nāma daṇḍayaṭṭhimuggarādīni gahetvā – 『『kammaṃ karotha karothā』』ti evaṃ tajjitā. Bhayatajjitā nāma – sace kammaṃ karosi, kusalaṃ. No ce karosi, chindissāma vā bandhissāma vā māressāma vāti evaṃ bhayena tajjitā. Ete pana na daṇḍatajjitā, na bhayatajjitā, na assumukhā rodamānā parikammāni akaṃsu. Atha kho piyasamudācāreneva samudācariyamānā akaṃsu. Na hi tattha dāsaṃ vā dāsāti, pessaṃ vā pessāti, kammakaraṃ vā kammakarāti ālapanti. Yathānāmavaseneva pana piyasamudācārena ālapitvā itthipurisabalavantadubbalānaṃ anurūpameva kammaṃ dassetvā – 『『idañcidañca karothā』』ti vadanti. Tepi attano rucivaseneva karonti. Tena vuttaṃ – 『『ye icchiṃsu, te akaṃsu; ye na icchiṃsu, na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu; yaṃ na icchiṃsu, na taṃ akaṃsū』』ti. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsīti rājā kira bahinagarassa catūsu dvāresu antonagarassa ca majjheti pañcasu ṭhānesu mahādānasālāyo kārāpetvā ekekissāya sālāya satasahassaṃ satasahassaṃ katvā divase divase pañcasatasahassāni vissajjetvā sūriyuggamanato paṭṭhāya tassa tassa kālassa anurūpehi sahatthena suvaṇṇakaṭacchuṃ gahetvā paṇītehi sappitelādisammisseheva yāgukhajjakabhattabyañjanapānakādīhi mahājanaṃ santappesi. Bhājanāni pūretvā gaṇhitukāmānaṃ tatheva dāpesi. Sāyaṇhasamaye pana vatthagandhamālādīhi sampūjesi. Sappiādīnaṃ pana mahācāṭiyo pūrāpetvā – 『『yo yaṃ paribhuñjitukāmo, so taṃ paribhuñjatū』』ti anekasatesu ṭhānesu ṭhapāpesi. Taṃ sandhāya vuttaṃ – 『『sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī』』ti.

346.Pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā. Te kira cintesuṃ – 『『ayaṃ rājā sappitelādīni janapadato anāharāpetvā attano santakameva nīharitvā mahādānaṃ deti. Amhehi pana 『rājā na kiñci āharāpetī』ti na yuttaṃ tuṇhī bhavituṃ. Na hi rañño ghare dhanaṃ akkhayadhammameva, amhesu ca adentesu ko añño rañño dassati, handassa dhanaṃ upasaṃharāmā』』ti te gāmabhāgena ca nigamabhāgena ca nagarabhāgena ca sāpateyyaṃ saṃharitvā sakaṭāni pūretvā rañño upahariṃsu. Taṃ sandhāya – 『『pahūtaṃ sāpateyya』』ntiādimāha.

347.Puratthimenayaññavāṭassāti puratthimato nagaradvāre dānasālāya puratthimabhāge. Yathā puratthimadisato āgacchantā khattiyānaṃ dānasālāya yāguṃ pivitvā rañño dānasālāya bhuñjitvā nagaraṃ pavisanti. Evarūpe ṭhāne paṭṭhapesuṃ. Dakkhiṇena yaññavāṭassāti dakkhiṇato nagaradvāre dānasālāya vuttanayeneva dakkhiṇabhāge paṭṭhapesuṃ. Pacchimuttaresupi eseva nayo.

348.Aho yañño, aho yaññasampadāti brāhmaṇā sappiādīhi niṭṭhānagamanaṃ sutvā – 『『yaṃ loke madhuraṃ, tadeva samaṇo gotamo katheti, handassa yaññaṃ pasaṃsāmā』』ti tuṭṭhacittā pasaṃsamānā evamāhaṃsu. Tuṇhībhūtova nisinno hotīti upari vattabbamatthaṃ cintayamāno nissaddova nisinno hoti. Abhijānāti pana bhavaṃ gotamoti idaṃ brāhmaṇo parihārena pucchanto āha. Itarathā hi – 『『kiṃ pana tvaṃ, bho gotama, tadā rājā ahosi, udāhu purohito brāhmaṇo』』ti evaṃ ujukameva pucchayamāno agāravo viya hoti.

Niccadānaanukulayaññavaṇṇanā

349.Atthi pana, bho gotamāti – idaṃ brāhmaṇo 『『sakalajambudīpavāsīnaṃ uṭṭhāya samuṭṭhāya dānaṃ nāma dātuṃ garukaṃ sakalajanapado ca attano kammāni akaronto nassissati, atthi nu kho amhākampi imamhā yaññā añño yañño appasamārambhataro ceva mahapphalataro cā』』ti etamatthaṃ pucchanto āha. Niccadānānīti dhuvadānāni niccabhattāni. Anukulayaññānīti – 『『amhākaṃ pitupitāmahādīhi pavattitānī』』ti katvā pacchā duggatapurisehipi vaṃsaparamparāya pavattetabbāni yāgāni, evarūpāni kira sīlavante uddissa nibaddhadānāni tasmiṃ kule daliddāpi na upacchindanti.

Tatridaṃvatthu – anāthapiṇḍikassa kira ghare pañca niccabhattasatāni dīyiṃsu. Dantamayasalākāni pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ, ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā setavāhanarajjaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākabhattasatāni pavattesi.

Daṇḍappahārāti – 『『paṭipāṭiyā tiṭṭhatha tiṭṭhathā』』ti ujuṃ gantvā gaṇhatha gaṇhathāti ca ādīni vatvā dīyamānā daṇḍappahārāpi galaggāhāpi dissanti. Ayaṃ kho, brāhmaṇa, hetu…pe… mahānisaṃsatarañcāti. Ettha yasmā mahāyaññe viya imasmiṃ salākabhatte na bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho atthi, tasmā etaṃ appaṭṭhataraṃ. Yasmā cettha na bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho atthi, tasmā appasamārambhataraṃ. Yasmā cetaṃ saṅghassa yiṭṭhaṃ pariccattaṃ, tasmā yaññanti vuttaṃ, yasmā pana chaḷaṅgasamannāgatāya dakkhiṇāya mahāsamudde udakasseva na sukaraṃ puññābhisandassa pamāṇaṃ kātuṃ, idañca tathāvidhaṃ. Tasmā taṃ mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Idaṃ sutvā brāhmaṇo cintesi – idampi niccabhattaṃ uṭṭhāya samuṭṭhāya dadato divase divase ekassa kammaṃ nassati. Navanavo ussāho ca janetabbo hoti, atthi nu kho itopi añño yañño appaṭṭhataro ca appasamārambhataro cāti. Tasmā 『『atthi pana, bho gotamā』』tiādimāha. Tattha yasmā salākabhatte kiccapariyosānaṃ natthi, ekena uṭṭhāya samuṭṭhāya aññaṃ kammaṃ akatvā saṃvidhātabbameva. Vihāradāne pana kiccapariyosānaṃ atthi. Paṇṇasālaṃ vā hi kāretuṃ koṭidhanaṃ vissajjetvā mahāvihāraṃ vā, ekavāraṃ dhanapariccāgaṃ katvā kāritaṃ sattaṭṭhavassānipi vassasatampi vassasahassampi gacchatiyeva. Kevalaṃ jiṇṇapatitaṭṭhāne paṭisaṅkharaṇamattameva kātabbaṃ hoti. Tasmā idaṃ vihāradānaṃ salākabhattato appaṭṭhataraṃ appasamārambhatarañca hoti. Yasmā panettha suttantapariyāyena yāvadeva sītassa paṭighātāyāti ādayo navānisaṃsā vuttā, khandhakapariyāyena.

『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Siriṃsape ca makase ca, sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Vihāre kāraye ramme, vāsayettha bahussute.

Tasmā annañca pānañca, vatthasenāsanāni ca;

Dadeya ujubhūtesu, vippasannena cetasā.

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295);

Sattarasānisaṃsā vuttā. Tasmā etaṃ salākabhattato mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Saṅghassa pana pariccattattāva yaññoti vuccati. Idampi sutvā brāhmaṇo cintesi – 『『dhanapariccāgaṃ katvā vihāradānaṃ nāma dukkaraṃ, attano santakā hi kākaṇikāpi parassa duppariccajā, handāhaṃ itopi appaṭṭhatarañca appasamārambhatarañca yaññaṃ pucchāmī』』ti. Tato taṃ pucchanto – 『『atthi pana bho』』tiādimāha.

350-351. Tattha yasmā sakiṃ pariccattepi vihāre punappunaṃ chādanakhaṇḍaphullappaṭisaṅkharaṇādivasena kiccaṃ atthiyeva, saraṇaṃ pana ekabhikkhussa vā santike saṅghassa vā gaṇassa vā sakiṃ gahitaṃ gahitameva hoti, natthi tassa punappunaṃ kattabbatā, tasmā taṃ vihāradānato appaṭṭhatarañca appasamārambhatarañca hoti. Yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Tiṇṇaṃ pana ratanānaṃ jīvitapariccāgavasena yaññoti vuccati.

  1. Idaṃ sutvā brāhmaṇo cintesi – 『『attano jīvitaṃ nāma parassa pariccajituṃ dukkaraṃ, atthi nu kho itopi appaṭṭhataro yañño』』ti tato taṃ pucchanto puna 『『atthi pana, bho gotamā』』tiādimāha. Tattha pāṇātipātā veramaṇītiādīsu veramaṇī nāma virati. Sā tividhā hoti – sampattavirati, samādānavirati setughātaviratīti. Tattha yo sikkhāpadāni agahetvāpi kevalaṃ attano jātigottakulāpadesādīni anussaritvā – 『『na me idaṃ patirūpa』』nti pāṇātipātādīni na karoti, sampattavatthuṃ pariharati. Tato ārakā viramati. Tassa sā virati sampattaviratīti veditabbā.

『『Ajjatagge jīvitahetupi pāṇaṃ na hanāmī』』ti vā 『『pāṇātipātā viramāmī』』ti vā 『『veramaṇiṃ samādiyāmī』』ti vā evaṃ sikkhāpadāni gaṇhantassa pana virati samādānaviratīti veditabbā.

Ariyasāvakānaṃ pana maggasampayuttā virati setughātavirati nāma. Tattha purimā dve viratiyo yaṃ voropanādivasena vītikkamitabbaṃ jīvitindriyādivatthu, taṃ ārammaṇaṃ katvā pavattanti. Pacchimā nibbānārammaṇāva. Ettha ca yo pañca sikkhāpadāni ekato gaṇhati, tassa ekasmiṃ bhinne sabbāni bhinnāni honti. Yo ekekaṃ gaṇhati, so yaṃ vītikkamati, tadeva bhijjati. Setughātaviratiyā pana bhedo nāma natthi, bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Koñcasakuṇānaṃ khīramissake udake khīrameva pavisati? Na udakaṃ. Idaṃ yonisiddhanti ce, idaṃ dhammatāsiddhanti ca veditabbaṃ. Yasmā pana saraṇagamane diṭṭhiujukakaraṇaṃ nāma bhāriyaṃ. Sikkhāpadasamādāne pana viratimattakameva. Tasmā etaṃ yathā vā tathā vā gaṇhantassāpi sādhukaṃ gaṇhantassāpi appaṭṭhatarañca appasamārambhatarañca. Pañcasīlasadisassa pana dānassa abhāvato ettha mahapphalatā mahānisaṃsatā ca veditabbā. Vuttañhetaṃ –

『『Pañcimāni , bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ…pe… viññūhīti.

Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya…pe… imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni…pe… viññūhī』』ti (a. ni. 8.39).

Idañca pana sīlapañcakaṃ – 『『attasinehañca jīvitasinehañca pariccajitvā rakkhissāmī』』ti samādinnatāya yaññoti vuccati. Tattha kiñcāpi pañcasīlato saraṇagamanameva jeṭṭhakaṃ, idaṃ pana saraṇagamaneyeva patiṭṭhāya rakkhitasīlavasena mahapphalanti vuttaṃ.

  1. Idampi sutvā brāhmaṇo cintesi – 『『pañcasīlaṃ nāma rakkhituṃ garukaṃ, atthi nu kho aññaṃ kiñci īdisameva hutvā ito appaṭṭhatarañca mahapphalatarañcā』』ti. Tato taṃ pucchanto punapi – 『『atthi pana, bho gotamā』』tiādimāha. Athassa bhagavā tividhasīlapāripūriyaṃ ṭhitassa paṭhamajjhānādīnaṃ yaññānaṃ appaṭṭhatarañca mahapphalatarañca dassetukāmo buddhuppādato paṭṭhāya desanaṃ ārabhanto 『『idha brāhmaṇā』』tiādimāha. Tattha yasmā heṭṭhā vuttehi guṇehi samannāgato paṭhamaṃ jhānaṃ, paṭhamajjhānādīsu ṭhito dutiyajjhānādīni nibbattento na kilamati, tasmā tāni appaṭṭhāni appasamārambhāni. Yasmā panettha paṭhamajjhānaṃ ekaṃ kappaṃ brahmaloke āyuṃ deti. Dutiyaṃ aṭṭhakappe. Tatiyaṃ catusaṭṭhikappe. Catutthaṃ pañcakappasatāni. Tadeva ākāsānañcāyatanādisamāpattivasena bhāvitaṃ vīsati, cattālīsaṃ, saṭṭhi, caturāsīti ca kappasahassāni āyuṃ deti; tasmā mahapphalatarañca mahānisaṃsatarañca. Nīvaraṇādīnaṃ pana paccanīkānaṃ dhammānaṃ pariccattattā taṃ yaññanti veditabbaṃ.

Vipassanāñāṇampi yasmā catutthajjhānapariyosānesu guṇesu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhaṃ appasamārambhaṃ; vipassanāsukhasadisassa pana sukhassa abhāvā mahapphalaṃ. Paccanīkakilesapariccāgato yaññoti. Manomayiddhipi yasmā vipassanāñāṇe patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhā appasamārambhā; attano sadisarūpanimmānasamatthatāya mahapphalā. Attano paccanīkakilesapariccāgato yañño. Iddhividhañāṇādīnipi yasmā manomayañāṇādīsu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhāni appasamārambhāni, attano attano paccanīkakilesappahānato yañño. Iddhividhaṃ panettha nānāvidhavikubbanadassanasamatthatāya. Dibbasotaṃ devamanussānaṃ saddasavanasamatthatāya; cetopariyañāṇaṃ paresaṃ soḷasavidhacittajānanasamatthatāya; pubbenivāsānussatiñāṇaṃ icchiticchitaṭṭhānasamanussaraṇasamatthatāya; dibbacakkhu icchiticchitarūpadassanasamatthatāya; āsavakkhayañāṇaṃ atipaṇītalokuttaramaggasukhanipphādanasamatthatāya mahapphalanti veditabbaṃ. Yasmā pana arahattato visiṭṭhataro añño yañño nāma natthi, tasmā arahattanikūṭeneva desanaṃ samāpento – 『『ayampi kho, brāhmaṇā』』tiādimāha.

Kūṭadantaupāsakattapaṭivedanāvaṇṇanā

354-358.Evaṃvutteti evaṃ bhagavatā vutte desanāya pasīditvā saraṇaṃ gantukāmo kūṭadanto brāhmaṇo – 『etaṃ abhikkantaṃ bho, gotamā』tiādikaṃ vacanaṃ avoca. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi – 『『gaccha, tāta, yaññavāṭaṃ pavisitvā sabbe te pāṇayo bandhanā mocehī』』ti. So 『『sādhū』』ti paṭissuṇitvā tathā katvā āgantvā 『『muttā bho, te pāṇayo』』ti ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi. Kasmā? 『『Brāhmaṇassa citte ākulabhāvo atthī』』ti. Sutvā panassa 『『bahū vata me pāṇā mocitā』』ti cittacāro vippasīdati. Bhagavā tassa vippasannamanataṃ ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya – 『『atha kho bhagavā』』tiādi vuttaṃ. Puna 『kallacitta』ntiādi ānupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Kūṭadantasuttavaṇṇanā niṭṭhitā.

  1. Mahālisuttavaṇṇanā

Brāhmaṇadūtavatthuvaṇṇanā

359.Evaṃme sutaṃ – ekaṃ samayaṃ bhagavā vesāliyanti mahālisuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ sayaṃ jātavanaṃ atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane. Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṅghārāmaṃ patiṭṭhapesuṃ. Tattha kaṇṇikaṃ yojetvā thambhānaṃ upari kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ upādāya sakalopi saṅghārāmo 『『kūṭāgārasālā』』ti paññāyittha. Bhagavā taṃ vesāliṃ upanissāya tasmiṃ saṅghārāme viharati. Tena vuttaṃ – 『『vesāliyaṃ viharati mahāvane kūṭāgārasālāya』』nti. Kosalakāti kosalaraṭṭhavāsino. Māgadhakāti magadharaṭṭhavāsino. Karaṇīyenāti avassaṃ kattabbakammena. Yañhi akātumpi vaṭṭati, taṃ kiccanti vuccati, yaṃ avassaṃ kātabbameva, taṃ karaṇīyaṃ nāma.

360.Paṭisallīno bhagavāti nānārammaṇacārato paṭikkamma sallīno nilīno, ekībhāvaṃ upagamma ekattārammaṇe jhānaratiṃ anubhavatīti attho. Tatthevāti tasmiññeva vihāre. Ekamantanti tasmā ṭhānā apakkamma tāsu tāsu rukkhacchāyāsu nisīdiṃsu.

Oṭṭhaddhalicchavīvatthuvaṇṇanā

361.Oṭṭhaddhoti addhoṭṭhatāya evaṃladdhanāmo. Mahatiyā licchavīparisāyāti purebhattaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhagavato santike uposathaṅgāni adhiṭṭhahitvā gandhamālādīni gāhāpetvā ugghosanāya mahatiṃ licchavirājaparisaṃ sannipātāpetvā tāya nīlapītādivaṇṇavatthābharaṇavilepanapaṭimaṇḍitāya tāvatiṃsaparisasappaṭibhāgāya mahatiyā licchaviparisāya saddhiṃ upasaṅkami. Akālo kho mahālīti tassa oṭṭhaddhassa mahālīti mūlanāmaṃ, tena mūlanāmamattena naṃ thero mahālīti ālapati. Ekamantaṃ nisīdīti patirūpāsu rukkhacchāyāsu tāya licchaviparisāya saddhiṃ ratanattayassa vaṇṇaṃ kathayanto nisīdi.

362.Sīho samaṇuddesoti āyasmato nāgitassa bhāgineyyo sattavassakāle pabbajitvā sāsane yuttapayutto 『『sīho』』ti evaṃnāmako sāmaṇero, so kira taṃ mahāparisaṃ disvā – 『『ayaṃ parisā mahatī, sakalaṃ vihāraṃ pūretvā nisinnā, addhā bhagavā ajja imissā parisāya mahantena ussāhena dhammaṃ desessati, yaṃnūnāhaṃ upajjhāyassācikkhitvā bhagavato mahāparisāya sannipatitabhāvaṃ ārocāpeyya』』nti cintetvā yenāyasmā nāgito tenupasaṅkami. Bhante kassapāti theraṃ gottena ālapati. Esā janatāti eso janasamūho.

Tvaññeva bhagavato ārocehīti sīho kira bhagavato vissāsiko, ayañhi thero thūlasarīro, tenassa sarīragarutāya uṭṭhānanisajjādīsu ālasiyabhāvo īsakaṃ appahīno viya hoti. Athāyaṃ sāmaṇero bhagavato kālena kālaṃ vattaṃ karoti. Tena naṃ thero 『『tvampi dasabalassa vissāsiko』』ti vatvā gaccha tvaññevārocehīti āha. Vihārapacchāyāyanti vihārachāyāyaṃ, kūṭāgāramahāgehacchāyāya pharitokāseti attho. Sā kira kūṭāgārasālā dakkhiṇuttarato dīghā pācīnamukhā, tenassā purato mahatī chāyā patthaṭā hoti, sīho tattha bhagavato āsanaṃ paññapesi.

  1. Atha kho bhagavā dvārantarehi ceva vātapānantarehi ca nikkhamitvā vidhāvantāhi vippharantīhi chabbaṇṇāhi buddharasmīhi saṃsūcitanikkhamano valāhakantarato puṇṇacando viya kūṭāgārasālato nikkhamitvā paññattavarabuddhāsane nisīdi. Tena vuttaṃ – 『『atha kho bhagavā vihārā nikkhamma vihārapacchāyāya paññatte āsane nisīdī』』ti.

364-365.Purimāni, bhante, divasāni purimatarānīti ettha hiyyo divasaṃ purimaṃ nāma, tato paraṃ purimataraṃ. Tato paṭṭhāya pana sabbāni purimāni ceva purimatarāni ca honti. Yadaggeti mūladivasato paṭṭhāya yaṃ divasaṃ aggaṃ parakoṭiṃ katvā viharāmīti attho, yāva vihāsinti vuttaṃ hoti. Idāni tassa parimāṇaṃ dassento 『『naciraṃ tīṇi vassānī』』ti āha. Atha vā yadaggeti yaṃ divasaṃ aggaṃ katvā naciraṃ tīṇi vassāni viharāmītipi attho . Yaṃ divasaṃ ādiṃ katvā naciraṃ vihāsiṃ tīṇiyeva vassānīti vuttaṃ hoti. Ayaṃ kira bhagavato pattacīvaraṃ gaṇhanto tīṇi saṃvaccharāni bhagavantaṃ upaṭṭhāsi, taṃ sandhāya evaṃ vadati. Piyarūpānīti piyajātikāni sātajātikāni. Kāmūpasaṃhitānīti kāmassādayuttāni. Rajanīyānīti rāgajanakāni. No ca kho dibbāni saddānīti kasmā sunakkhatto tāni na suṇāti? So kira bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ yāci, tassa bhagavā ācikkhi, so yathānusiṭṭhaṃ paṭipanno dibbacakkhuṃ uppādetvā devatānaṃ rūpāni disvā cintesi 『『imasmiṃ sarīrasaṇṭhāne saddena madhurena bhavitabbaṃ, kathaṃ nu kho naṃ suṇeyya』』nti bhagavantaṃ upasaṅkamitvā dibbasotaparikammaṃ pucchi. Ayañca atīte ekaṃ sīlavantaṃ bhikkhuṃ kaṇṇasakkhaliyaṃ paharitvā badhiramakāsi. Tasmā parikammaṃ karontopi abhabbo dibbasotādhigamāya. Tenassa na bhagavā parikammaṃ kathesi. So ettāvatā bhagavati āghātaṃ bandhitvā cintesi – 『『addhā samaṇassa gotamassa evaṃ hoti – 『ahampi khattiyo ayampi khattiyo, sacassa ñāṇaṃ vaḍḍhissati, ayampi sabbaññū bhavissatī』ti usūyāya mayhaṃ na kathesī』』ti. So anukkamena gihibhāvaṃ patvā tamatthaṃ mahālilicchavino kathento evamāha.

366-371.Ekaṃsabhāvitoti ekaṃsāya ekakoṭṭhāsāya bhāvito, dibbānaṃ vā rūpānaṃ dassanatthāya dibbānaṃ vā saddānaṃ savanatthāya bhāvitoti attho. Tiriyanti anudisāya. Ubhayaṃsabhāvitoti ubhayaṃsāya ubhayakoṭṭhāsāya bhāvitoti attho. Ayaṃ kho mahāli hetūti ayaṃ dibbānaṃyeva rūpānaṃ dassanāya ekaṃsabhāvito samādhi hetu. Imamatthaṃ sutvā so licchavī cintesi – 『『idaṃ dibbasotena saddasuṇanaṃ imasmiṃ sāsane uttamatthabhūtaṃ maññe imassa nūna atthāya ete bhikkhū paññāsampi saṭṭhipi vassāni apaṇṇakaṃ brahmacariyaṃ caranti, yaṃnūnāhaṃ dasabalaṃ etamatthaṃ puccheyya』』nti.

  1. Tato tamatthaṃ pucchanto 『『etāsaṃ nūna, bhante』』tiādimāha. Samādhibhāvanānanti ettha samādhiyeva samādhibhāvanā, ubhayaṃsabhāvitānaṃ samādhīnanti attho. Atha yasmā sāsanato bāhirā etā samādhibhāvanā, na ajjhattikā. Tasmā tā paṭikkhipitvā yadatthaṃ bhikkhū brahmacariyaṃ caranti, taṃ dassento bhagavā 『『na kho mahālī』』tiādimāha.

Catuariyaphalavaṇṇanā

373.Tiṇṇaṃsaṃyojanānanti sakkāyadiṭṭhiādīnaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi vaṭṭadukkhamaye rathe satte saṃyojenti, tasmā saṃyojanānīti vuccanti. Sotāpannohotīti maggasotaṃ āpanno hoti. Avinipātadhammoti catūsu apāyesu apatanadhammo. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa, anena vā pattabbāti sambodhiparāyaṇo.

Tanuttāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, ye hi baddho upari suddhāvāsabhūmiyaṃ nibbattituṃ na sakkoti. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tasmiṃ uparibhaveyeva parinibbānadhammo. Anāvattidhammoti tato brahmalokā puna paṭisandhivasena anāvattanadhammo. Cetovimuttinti cittavisuddhiṃ, sabbakilesabandhanavimuttassa arahattaphalacittassetaṃ adhivacanaṃ. Paññāvimuttinti etthāpi sabbakilesabandhanavimuttā arahattaphalapaññāva paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayanti sāmaṃ. Abhiññāti abhijānitvā. Sacchikatvāti paccakkhaṃ katvā. Atha vā abhiññā sacchikatvāti abhiññāya abhivisiṭṭhena ñāṇena sacchikaritvātipi attho. Upasampajjāti patvā paṭilabhitvā. Idaṃ sutvā licchavirājā cintesi – 『『ayaṃ pana dhammo na sakuṇena viya uppatitvā, nāpi godhāya viya urena gantvā sakkā paṭivijjhituṃ , addhā pana imaṃ paṭivijjhantassa pubbabhāgappaṭipadāya bhavitabbaṃ, pucchāmi tāva na』』nti.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

374-375. Tato bhagavantaṃ pucchanto 『『atthi pana bhante』』tiādimāha. Aṭṭhaṅgikoti pañcaṅgikaṃ turiyaṃ viya aṭṭhaṅgiko gāmo viya ca aṭṭhaṅgamattoyeva hutvā aṭṭhaṅgiko, na aṅgato añño maggo nāma atthi. Tenevāha – 『『seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhī』』ti. Tattha sammādassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Etesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti. Sammāvācā sammā pariggaṇhati. Sammākammanto sammā samuṭṭhāpeti. Sammāājīvo sammā vodāpeti. Sammāvāyāmo sammā paggaṇhati. Sammāsati sammā upaṭṭhāpeti. Sammāsamādhi sammā padahati.

Api cesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Kiccato pana 『『dukkhe ñāṇa』』ntiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākkhaṇā nānārammaṇā honti. Maggakkhaṇe ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato 『『nekkhammasaṅkappo』』tiādīni tīṇi nāmāni labhati. Sammā vācādayo tisso viratiyopi honti, cetanādayopi honti, maggakkhaṇe pana viratiyeva. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi 『『paññāpajjoto paññāsattha』』nti (dha. sa. 20) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ – 『『nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā』』ti.

Sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivaṭṭetvā parivaṭṭetvā cakkhunā kahāpaṇaṃ olokento – 『『ayaṃ cheko, ayaṃ kūṭo』』ti jānāti. Evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vipassanāpaññāya olokayamāno – 『『ime dhammā kāmāvacarā, ime dhammā rūpāvacarādayo』』ti pajānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivaṭṭetvā parivaṭṭetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinne dhamme yogāvacaro paññāya – 『『ime kāmāvacarā, ime rūpāvacarā』』tiādinā nayena paricchinditvā kamme upaneti . Tena vuttaṃ – 『『sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto』』ti. Svāyaṃ yathā sammādiṭṭhiyā evaṃ sammāvācāyapi upakārako. Yathāha – 『『pubbe kho, visākha, vitakketvā vicāretvā pacchā vācaṃ bhindatī』』ti, (ma. ni. 1.463) tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana – 『『idañcidañca karissāmā』』ti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti; tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto. Catubbidhaṃ pana vacīduccaritaṃ, tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūreti, na itarassa, tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ visuddhājīvena pana 『『parisuddho me ājīvo』』ti ettāvatā ca paritosaṃ katvā suttapamattena viharituṃ na yuttaṃ, atha kho 『『sabbiriyāpathesu idaṃ vīriyaṃ samārabhitabba』』nti dassetuṃ tadanantaraṃ sammāvāyāmo vutto. Tato 『『āraddhavīriyenapi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbā』』ti dassanatthaṃ tadanantaraṃ sammāsati desitā. Yasmā panevaṃ sūpaṭṭhitā sati samādhissupakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Etesaṃ dhammānaṃ sacchikiriyāyāti etesaṃ sotāpattiphalādīnaṃ paccakkhakiriyatthāya.

Dve pabbajitavatthuvaṇṇanā

376-377.Ekamidāhanti idaṃ kasmā āraddhaṃ? Ayaṃ kira rājā – 『『rūpaṃ attā』』ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ saṅkhepattho – 『『ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma kathento idamavocaṃ – 『『āvuso, saddhāsampanno nāma kulaputto evarūpassa satthu sāsane pabbajito, evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito 『taṃ jīva』ntiādīni vadeyya, yuttaṃ nu kho etamassā』』ti? Tato tehi 『『yutta』』nti vutte 『『ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi, evaṃ passāmi, atha ca panāhaṃ na vadāmī』』ti taṃ vādaṃ paṭikkhipitvā uttari khīṇāsavaṃ dassetvā 『『imassa evaṃ vattuṃ na yutta』』nti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ vutte sopi attamano ahosi . Tenāha – 『『idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandī』』ti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahālisuttavaṇṇanā niṭṭhitā.

  1. Jāliyasuttavaṇṇanā

Dve pabbajitavatthuvaṇṇanā

378.Evaṃme sutaṃ…pe… kosambiyanti jāliyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Ghositārāmeti ghositena seṭṭhinā kate ārāme. Pubbe kira allakapparaṭṭhaṃ nāma ahosi. Tato kotūhaliko nāma daliddo chātakabhayena saputtadāro avantiraṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi, mātā nivattitvā taṃ gahetvā gatā, te ekaṃ gopālakagāmaṃ pavisiṃsu. Gopālakena ca tadā bahupāyāso paṭiyatto hoti, te tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso balavapāyāsaṃ bhutto jīrāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ upaṭṭhahati. Paccekabuddhopi bhattakiccapariyosāne kukkurassa ekekaṃ piṇḍaṃ deti, so paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati. Gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃkatvā devaloke nibbatti . Tatrassa ghosakadevaputto tveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekassa kulassa ghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha attano putte jāte sattakkhattuṃ ghātāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīvito aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghosakaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi , pāvāriyaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ.

Tena ca samayena himavantato pañcasatatāpasā sarīrasantappanatthaṃ antarantarākosambiṃ āgacchanti , tesaṃ ete tayo seṭṭhī attano attano uyyānesu paṇṇakuṭiyo katvā upaṭṭhānaṃ karonti. Athekadivasaṃ te tāpasā himavantato āgacchantā mahākantāre tasitā kilantā ekaṃ mahantaṃ vaṭarukkhaṃ patvā tattha adhivatthāya devatāya santikā saṅgahaṃ paccāsisantā nisīdiṃsu. Devatā sabbālaṅkāravibhūsitaṃ hatthaṃ pasāretvā tesaṃ pānīyapānakādīni datvā kilamathaṃ paṭivinodesi, ete devatāyānubhāvena vimhitā pucchiṃsu – 『『kiṃ nu kho, devate, kammaṃ katvā tayā ayaṃ sampatti laddhā』』ti? Devatā āha – 『『loke buddho nāma bhagavā uppanno, so etarahi sāvatthiyaṃ viharati, anāthapiṇḍiko gahapati taṃ upaṭṭhahati. So uposathadivasesu attano bhatakānaṃ pakatibhattavetanameva datvā uposathaṃ kārāpesi. Athāhaṃ ekadivasaṃ majjhanhike pātarāsatthāya āgato kañci bhatakakammaṃ akarontaṃ disvā – 『ajja manussā kasmā kammaṃ na karontī』ti pucchiṃ. Tassa me tamatthaṃ ārocesuṃ. Athāhaṃ etadavocaṃ – 『idāni upaḍḍhadivaso gato, sakkā nu kho upaḍḍhuposathaṃ kātu』nti. Tato seṭṭhissa paṭivedetvā 『『sakkā kātu』』nti āha. Svāhaṃ upaḍḍhadivasaṃ upaḍḍhuposathaṃ samādiyitvā tadaheva kālaṃ katvā imaṃ sampattiṃ paṭilabhi』』nti.

Atha te tāpasā 『『buddho kira uppanno』』ti sañjātapītipāmojjā tatova sāvatthiṃ gantukāmā hutvāpi – 『『bahukārā no upaṭṭhākaseṭṭhino tesampi imamatthamārocessāmā』』ti kosambiṃ gantvā seṭṭhīhi katasakkārabahumānā 『『tadaheva mayaṃ gacchāmā』』ti āhaṃsu. 『『Kiṃ, bhante, turitāttha, nanu tumhe pubbe cattāro pañca māse vasitvā gacchathā』』ti ca vutte taṃ pavattiṃ ārocesuṃ. 『『Tena hi, bhante, saheva gacchāmā』』ti ca vutte 『『gacchāma mayaṃ, tumhe saṇikaṃ āgacchathā』』ti sāvatthiṃ gantvā bhagavato santike pabbajitvā arahattaṃ pāpuṇiṃsu. Tepi seṭṭhino pañcasatapañcasatasakaṭaparivārā sāvatthiṃ gantvā dānādīni datvā kosambiṃ āgamanatthāya bhagavantaṃ yācitvā paccāgamma tayo vihāre kāresuṃ. Tesu kukkuṭaseṭṭhinā kato kukkuṭārāmo nāma, pāvāriyaseṭṭhinā kato pāvārikambavanaṃ nāma, ghositaseṭṭhinā kato ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – 『『kosambiyaṃ viharati ghositārāme』』ti.

Muṇḍiyoti idaṃ tassa nāmaṃ. Jāliyoti idampi itarassa nāmameva. Yasmā panassa upajjhāyo dārumayena pattena piṇḍāya carati, tasmā dārupattikantevāsīti vuccati. Etadavocunti upārambhādhippāyena vādaṃ āropetukāmā hutvā etadavocuṃ. Iti kira nesaṃ ahosi, sace samaṇo gotamo 『『taṃ jīvaṃ taṃ sarīra』』nti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma – 『『bho gotama, tumhākaṃ laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī』』ti. Sace pana 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti vakkhati, athassetaṃ vādaṃ āropessāma 『『tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto sassato āpajjatī』』ti. Atha bhagavā 『『ime vādāropanatthāya pañhaṃ pucchanti, mama sāsane ime dve ante anupagamma majjhimā paṭipadā atthīti na jānanti, handa nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ dhammaṃ desemī』』ti cintetvā 『『tena hāvuso』』tiādimāha.

379-380. Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ nu kho etaṃ vattunti attho. Taṃ sutvā paribbājakā puthujjano nāma yasmā nibbicikiccho na hoti, tasmā kadāci evaṃ vadeyyāti maññamānā – 『『kallaṃ tassetaṃ vacanāyā』』ti āhaṃsu. Atha ca panāhaṃ na vadāmīti ahaṃ etamevaṃ jānāmi, no ca evaṃ vadāmi, atha kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti saññaṃ ṭhapesiṃ. Nakallaṃ tassetanti idaṃ te paribbājakā – 『『yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā na yuttaṃ tassetaṃ vattu』』nti maññamānā vadanti. Sesamettha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Jāliyasuttavaṇṇanā niṭṭhitā.

  1. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381.Evaṃme sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi. So migānaṃ abhayatthāya dinnattā 『『migadāyo』』ti vuccati, tasmiṃ kaṇṇakatthale migadāye. Aceloti naggaparibbājako. Kassapoti tassa nāmaṃ. Tapassinti tapanissitakaṃ. Lūkhājīvinti acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti upaṇḍeti. Upavadatīti hīḷeti vambheti. Dhammassa ca anudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbaṃ, kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti, 『『kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthī』』ti. Anabbhakkhātukāmāti na abhūtena vattukāmā.

382.Ekaccaṃ tapassiṃ lūkhājīvintiādīsu idhekacco acelakapabbajjāditapanissitattā tapassī 『『lūkhena jīvitaṃ kappessāmī』』ti tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti, appapuññatāya ca sukhena jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā niraye nibbattati.

Aparo tādisaṃ tapanissitopi puññavā hoti, labhati lābhasakkāraṃ. So 『『na dāni mayā sadiso atthī』』ti attānaṃ ucce ṭhāne sambhāvetvā 『『bhiyyosomattāya lābhaṃ uppādessāmī』』ti anesanavasena tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya paṭhamanayo vutto.

Aparo tapanissitako lūkhājīvī appapuñño hoti, na labhati sukhena jīvitavuttiṃ. So 『『mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati , handadāni puññāni karomī』』ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So – 『『mayhaṃ pubbepi katapuññatāya sukhajīvikā uppajjatī』』ti cintetvā anesanaṃ pahāya tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya dutiyanayo vutto.

Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso vā channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So anesanavasena tīṇi duccaritāni pūretvā attānaṃ sukhe ṭhapetvā niraye nibbattati.

Aparo puññavā hoti, so – 『『na dāni mayā sadiso atthī』』ti mānaṃ uppādetvā anesanavasena lābhasakkāraṃ vā uppādento micchādiṭṭhivasena – 『『sukho imissā paribbājikāya daharāya mudukāya lomasāya samphasso』』tiādīni cintetvā kāmesu pātabyataṃ vā āpajjanto tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya tatiyanayo vutto.

Aparo pana appadukkhavihārī appapuñño hoti, so – 『『ahaṃ pubbepi akatapuññatāya sukhena jīvikaṃ na labhāmī』』ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo puññavā hoti, so – 『『pubbepāhaṃ katapuññatāya sukhaṃ labhāmi, idāni puññāni karissāmī』』ti tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ, sāsanepi pana labbhati.

Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So – 『『paccaye uppādessāmī』』ti vejjakammādivasena vā anesanaṃ katvā, arahattaṃ vā paṭijānitvā, tīṇi vā kuhanavatthūni paṭisevitvā niraye nibbattati.

Aparo ca tādisova puññavā hoti. So tāya puññasampattiyā mānaṃ janayitvā uppannaṃ lābhaṃ thāvaraṃ kattukāmo anesanavasena tīṇi duccaritāni pūretvā niraye uppajjati.

Aparo samādinnadhutaṅgo appapuññova hoti, na labhati sukhena jīvitavuttiṃ. So – 『『pubbepāhaṃ akatapuññatāya kiñci na labhāmi, sace idāni anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī』』ti tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

Aparo puññavā hoti, so – 『『pubbepāhaṃ katapuññatāya etarahi sukhito, idānipi puññaṃ karissāmī』』ti anesanaṃ pahāya tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

383.Āgatiñcāti – 『『asukaṭṭhānato nāma ime āgatā』』ti evaṃ āgatiñca. Gatiñcāti idāni gantabbaṭṭhānañca. Cutiñcāti tato cavanañca. Upapattiñcāti tato cutānaṃ puna upapattiñca. Kiṃ sabbaṃ tapaṃ garahissāmīti – 『『kena kāraṇena garahissāmi, garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma, na bhaṇḍikaṃ karonto mahārajako viya dhotañca adhotañca ekato karomā』』ti dasseti. Idāni tamatthaṃ pakāsento – 『『santi kassapa eke samaṇabrāhmaṇā』』tiādimāha.

384.Yaṃ te ekaccanti pañcavidhaṃ sīlaṃ, tañhi loke na koci 『『na sādhū』』ti vadati. Puna yaṃ te ekaccanti pañcavidhaṃ veraṃ, taṃ na koci 『『sādhū』』ti vadati. Puna yaṃ te ekaccanti pañcadvāre asaṃvaraṃ, te kira – 『『cakkhu nāma na nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabba』』nti vadanti, esa nayo sotādīsu. Puna yaṃ te ekaccanti pañcadvāre saṃvaraṃ.

Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā idāni attano vādena saha paresaṃ vādassa samānāsamānataṃ dassento 『『yaṃ maya』』ntiādimāha. Tatrāpi pañcasīlādivaseneva attho veditabbo.

Samanuyuñjāpanakathāvaṇṇanā

385.Samanuyuñjantanti samanuyuñjantu, ettha ca laddhiṃ pucchanto samanuyuñjati nāma, kāraṇaṃ pucchanto samanugāhati nāma, ubhayaṃ pucchanto samanubhāsati nāma. Satthārā vā satthāranti satthārā vā saddhiṃ satthāraṃ upasaṃharitvā – 『『kiṃ te satthā te dhamme sabbaso pahāya vattati, udāhu samaṇo gotamo』』ti. Dutiyapadepi eseva nayo.

Idāni tamatthaṃ yojetvā dassento – 『『ye imesaṃ bhavata』』ntiādimāha. Tattha akusalā akusalasaṅkhātāti akusalā ceva 『『akusalā』』ti ca saṅkhātā ñātā koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Api cettha sāvajjāti sadosā. Na alamariyāti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392.Yaṃ viññū samanuyuñjantāti yena viññū amhe ca aññe ca pucchantā evaṃ vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho. Yaṃ vā pana bhonto pare gaṇācariyāti pare pana bhonto gaṇācariyā yaṃ vā taṃ vā appamattakaṃ pahāya vattantīti attho. Amheva tattha yebhuyyena pasaṃseyyunti idaṃ bhagavā satthārā satthāraṃ samanuyuñjanepi āha – saṅghena saṃghaṃ samanuyuñjanepi. Kasmā? Saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi buddhasampattiyā saṅghe, saṅghasampattiyā ca buddhe pasīdanti, tathā hi bhagavato sarīrasampattiṃ disvā, dhammadesanaṃ vā sutvā bhavanti vattāro – 『『lābhā vata bho sāvakānaṃ ye evarūpassa satthu santikāvacarā』』ti, evaṃ buddhasampattiyā saṅghe pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā bhavanti vattāro – 『『santikāvacarānaṃ vata bho sāvakānaṃ ayañca upasamaguṇo satthu kīva rūpo bhavissatī』』ti, evaṃ saṅghasampattiyā buddhe pasīdanti. Iti yā satthupasaṃsā, sā saṅghassa. Yā saṅghassa pasaṃsā, sā satthūti saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito bhagavā dvīsupi nayesu – 『『amheva tattha yebhuyyena pasaṃseyyu』』nti āha. Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyātiādīsupi panettha ayamadhippāyo – sampattasamādānasetughātavasena hi tisso viratiyo. Tāsu sampattasamādāna viratimattameva aññesaṃ hoti, setughātavirati pana sabbena sabbaṃ natthi. Pañcasu pana tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇappahānesu aṭṭhasamāpattivasena ceva vipassanāmattavasena ca tadaṅgavikkhambhanappahānamattameva aññesaṃ hoti. Itarāni tīṇi pahānāni sabbena sabbaṃ natthi. Tathā sīlasaṃvaro, khantisaṃvaro, ñāṇasaṃvaro, satisaṃvaro, vīriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi.

Pañca kho panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti. Pātimokkhasaṃvarasīlaṃ sabbena sabbaṃ natthi. Iti akusalappahāne ca kusalasamādāne ca, tīsu viratīsu, pañcasu pahānesu, pañcasu saṃvaresu, pañcasu uddesesu, – 『『ahameva ca mayhañca sāvakasaṅgho loke paññāyati, mayā hi sadiso satthā nāma, mayhaṃ sāvakasaṅghena sadiso saṅgho nāma natthī』』ti bhagavā sīhanādaṃ nadati.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

  1. Evaṃ sīhanādaṃ naditvā tassa sīhanādassa aviparītabhāvāvabodhanatthaṃ – 『『atthi, kassapa, maggo』』tiādimāha. Tattha maggoti lokuttaramaggo. Paṭipadāti pubbabhāgapaṭipadā. Kālavādītiādīni brahmajāle vaṇṇitāni. Idāni taṃ duvidhaṃ maggañca paṭipadañca ekato katvā dassento – 『『ayameva ariyo』』tiādimāha. Idaṃ pana sutvā acelo cintesi – 『『samaṇo gotamo mayhaṃyeva maggo ca paṭipadā ca atthi, aññesaṃ natthīti maññati, handassāhaṃ amhākampi maggaṃ kathemī』』ti. Tato acelakapaṭipadaṃ kathesi. Tenāha – 『『evaṃ vutte acelo kassapo bhagavantaṃ etadavoca…pe… udakorohanānuyogamanuyutto viharatī』』ti.

Tapopakkamakathāvaṇṇanā

  1. Tattha tapopakkamāti tapārambhā, tapakammānīti attho. Sāmaññasaṅkhātāti samaṇakammasaṅkhātā. Brahmaññasaṅkhātāti brāhmaṇakammasaṅkhātā. Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhati. 『『Bhikkhāgahaṇatthaṃ ehi, bhante』』ti vutto na etīti na ehibhaddantiko. 『『Tena hi tiṭṭha, bhante』』ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi kira so – 『『etassa vacanaṃ kataṃ bhavissatī』』ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ, uddissakatanti 『『imaṃ tumhe uddissa kata』』nti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti 『『asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā』』ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhati. Nakumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhati. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhati. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhati. Kasmā? 『『Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī』』ti. Daṇḍamusalesupi eseva nayo.

Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? 『『Ekassa kabaḷantarāyo hotī』』ti. Na gabbhiniyātiādīsu pana 『『gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotī』』ti na gaṇhati. Saṃkittīsūti saṃkittetvā katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭho acelako tatopi na paṭiggaṇhati. Na yattha sāti yattha sunakho – 『『piṇḍaṃ labhissāmī』』ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhati. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sace hi acelakaṃ disvā – 『『imassa bhikkhaṃ dassāmā』』ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhati. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti.

Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati . Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena āgatabhattabhojanaṃ.

395.Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvāro nāma araññe sayaṃjātā vīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmakaodano, taṃ chaḍḍitaṭṭhānatova gahetvā khādati, 『『odanakañjiya』』ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

396.Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitakaṃ. Kusacīranti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ –

『『Seyyathāpi bhikkhave, yāni kānici tantāvutāni vatthāni, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho appaggho ca dubbaṇṇo ca duggandho dukkhasamphasso』』ti.

Vāḷakambalanti assavālehi katakambalaṃ. Ulūkapakkhikanti ulūkapakkhāni ganthetvā katanivāsanaṃ. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhitvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo. Vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto, majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharatīti.

Tapopakkamaniratthakatāvaṇṇanā

  1. Atha bhagavā sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ niratthakataṃ dassento – 『『acelako cepi kassapa hotī』』tiādimāha. Tattha ārakā vāti dūreyeva. Averanti dosaveravirahitaṃ. Abyāpajjanti domanassabyāpajjarahitaṃ.

398.Dukkaraṃ, bho gotamāti idaṃ kassapo 『『mayaṃ pubbe ettakamattaṃ sāmaññañca brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca brahmaññañca vadathā』』ti dīpento āha. Pakati kho esāti pakatikathā esā. Imāya ca, kassapa, mattāyāti 『『kassapa yadi iminā pamāṇena evaṃ parittakena paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ sudukkaraṃ nāma abhavissa, tato netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmañña』』nti ayamettha padasambandhena saddhiṃ attho. Etena nayena sabbattha padasambandho veditabbo.

399.Dujjānoti idampi so 『『mayaṃ pubbe ettakena samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe pana aññathā vadathā』』ti idaṃ sandhāyāha. Athassa bhagavā taṃ pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ āvikaronto punapi – 『『pakati kho』』tiādimāha. Tatrāpi vuttanayeneva padasambandhaṃ katvā attho veditabbo.

Sīlasamādhipaññāsampadāvaṇṇanā

400-401.Katamā pana sā, bho gotamāti kasmā pucchati. Ayaṃ kira paṇḍito bhagavato kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā niratthakataṃ viditvā samaṇo gotamo – 『『tassa 『cāyaṃ sīlasampadā, cittasampadā, paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakāva sāmaññā』tiādimāha. Handa dāni naṃ tā sampattiyo pucchāmī』』ti sīlasampadādivijānanatthaṃ pucchati. Athassa bhagavā buddhuppādaṃ dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ – 『『idha kassapā』』tiādimāha. Imāya ca kassapa sīlasampadāyāti idaṃ arahattaphalameva sandhāya vuttaṃ. Arahattaphalapariyosānañhi bhagavato sāsanaṃ. Tasmā arahattaphalasampayuttāhi sīlacittapaññāsampadāhi aññā uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha.

Sīhanādakathāvaṇṇanā

  1. Evañca pana vatvā idāni anuttaraṃ mahāsīhanādaṃ nadanto – 『『santi kassapa eke samaṇabrāhmaṇā』』tiādimāha. Tattha ariyanti nirupakkilesaṃ paramavisuddhaṃ. Paramanti uttamaṃ, pañcasīlāni hiādiṃ katvā yāva pātimokkhasaṃvarasīlā sīlameva, lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma. Nāhaṃ tatthāti tattha sīlepi paramasīlepi ahaṃ attano samasamaṃ mama sīlasamena sīlena mayā samaṃ puggalaṃ na passāmīti attho. Ahameva tattha bhiyyoti ahameva tasmiṃ sīle uttamo. Katamasmiṃ? Yadidaṃ adhisīlanti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ paṭhamaṃ sīhanādaṃ nadati.

Tapojigucchavādāti ye tapojigucchaṃ vadanti. Tattha tapatīti tapo, kilesasantāpakavīriyassetaṃ nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā paramāti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi uppannā vipassanāvīriyasaṅkhātā tapojigucchā tapojigucchāva, maggaphalasampayuttā paramā nāma. Adhijegucchanti idha jigucchabhāvo jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā yadidaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho daṭṭhabbo. Paññādhikārepi kammassakatāpaññā ca vipassanāpaññā ca paññā nāma, maggaphalasampayuttā paramā paññā nāma. Adhipaññanti ettha liṅgavipallāso veditabbo, ayaṃ panetthattho – yāyaṃ adhipaññā nāma ahameva tattha bhiyyoti vimuttādhikāre tadaṅgavikkhambhanavimuttiyo vimutti nāma, samucchedapaṭipassaddhinissaraṇavimuttiyo pana paramā vimuttīti veditabbā. Idhāpi ca yadidaṃ adhivimuttīti yā ayaṃ adhivimutti, ahameva tattha bhiyyoti attho.

403.Suññāgāreti suññe ghare, ekakova nisīditvāti adhippāyo. Parisāsu cāti aṭṭhasu parisāsu. Vuttampi cetaṃ –

『『Cattārimāni, sāriputta, tathāgatassa vesārajjāni. Yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadatī』』ti (ma. ni. 1.150) suttaṃ vitthāretabbaṃ.

Pañhañca naṃ pucchantīti paṇḍitā devamanussā naṃ pañhaṃ abhisaṅkharitvā pucchanti. Byākarotīti taṅkhaṇaññeva vissajjesi. Cittaṃ ārādhetīti pañhāvissajjanena mahājanassa cittaṃ paritosetiyeva. No ca kho sotabbaṃ maññantīti cittaṃ ārādhetvā kathentassapissa vacanaṃ pare sotabbaṃ na maññantīti, evañca vadeyyunti attho. Sotabbañcassa maññantīti devāpi manussāpi mahanteneva ussāhena sotabbaṃ maññanti. Pasīdantīti supasannā kallacittā muducittā honti. Pasannākāraṃ karontīti na muddhappasannāva honti, paṇītāni cīvarādīni veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyāti yaṃ so dhammaṃ deseti tathā bhāvāya, dhammānudhammapaṭipattipūraṇatthāya paṭipajjantīti attho. Tathattāya ca paṭipajjantīti tathabhāvāya paṭipajjanti, tassa hi bhagavato dhammaṃ sutvā keci saraṇesu keci pañcasu sīlesu patiṭṭhahanti, apare nikkhamitvā pabbajanti. Paṭipannā ca ārādhentīti tañca pana paṭipadaṃ paṭipannā pūretuṃ sakkonti, sabbākārena pana pūrenti, paṭipattipūraṇena tassa bhoto gotamassa cittaṃ ārādhentīti vattabbā.

Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko. Kusaladhammasamādānepi ahameva seṭṭhoti eko. Akusaladhammappahāne mayhameva sāvakasaṅgho seṭṭhoti eko. Kusaladhammasamādānepi mayhaṃyeva sāvakasaṅgho seṭṭhoti eko. Sīlena mayhaṃ sadiso natthīti eko. Vīriyena mayhaṃ sadiso natthīti eko. Paññāya…pe… vimuttiyā…pe… sīhanādaṃ nadanto parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena parassa cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me pasīdantīti eko. Pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi, tathattāya paṭipajjantīti eko. Paṭipannā ca maṃ ārādhentīti eko. Iti purimānaṃ dasannaṃ ekekassa – 『『parisāsu ca nadatī』』ti ādayo dasa dasa parivārā. Evaṃ te dasa purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca dasāti dasādhikaṃ sīhanādasataṃ hoti. Ito aññasmiṃ pana sutte ettakā sīhanādā dullabhā, tenidaṃ suttaṃ mahāsīhanādanti vuccati. Iti bhagavā 『『sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadatī』』ti evaṃ vādānu vādaṃ paṭisedhetvā idāni parisati naditapubbaṃ sīhanādaṃ dassento 『『ekamidāha』』ntiādimāha.

Titthiyaparivāsakathāvaṇṇanā

  1. Tattha tatra maṃ aññataro tapabrahmacārīti tatra rājagahe gijjhakūṭe pabbate viharantaṃ maṃ aññataro tapabrahmacārī nigrodho nāma paribbājako . Adhijeguccheti vīriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ bhagavā gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya sotadhātuyā kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte āsane nisīditvā nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ sandhāya vuttaṃ. Paraṃ viya mattāyāti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko hi, bhanteti ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko 『『ko nāma bhagavato dhammaṃ sutvā na attamano assā』』ti vadati. Labheyyāhanti idaṃ so – 『『ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, 『sukkhanadītīre nhāyissāmī』ti samparivattentena viya thuse koṭṭentena viya na koci attho nipphādito. Handāhaṃ attānaṃ yoge yojessāmī』』ti cintetvā āha. Atha bhagavā yo anena khandhake titthiyaparivāso paññatto, yo aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – 『『ahaṃ bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṃghaṃ cattāro māse parivāsaṃ yācāmī』』tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya – 『『yo kho, kassapa, aññatitthiyapubbo』』tiādimāha.

  2. Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha saṅkhepattho. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāyaṃ pabbajjakhandhakavaṇṇanāya vuttanayena veditabbo. Api ca metthāti api ca me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. 『『Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho』』ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – 『『aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī』』ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho – 『『sace bhante』』tiādimāha.

Atha kho bhagavā tassa tibbacchandataṃ viditvā – 『『na kassapo parivāsaṃ arahatī』』ti aññataraṃ bhikkhuṃ āmantesi – 『『gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī』』ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ āgamāsi. Bhagavā taṃ gaṇamajjhe nisīdāpetvā upasampādesi. Tena vuttaṃ – 『『alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampada』』nti. Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti.

Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ 『『aññataro kho panāyasmā kassapo arahataṃ ahosī』』ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ taṃ tattha tattha vuttattā pākaṭamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

  1. Poṭṭhapādasuttavaṇṇanā

Poṭṭhapādaparibbājakavatthuvaṇṇanā

406.Evaṃme suttaṃ…pe… sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti sāvatthiṃ upanissāya yo jetassa kumārassa vane anāthapiṇḍikena gahapatinā ārāmo kārito, tattha viharati. Poṭṭhapādo paribbājakoti nāmena poṭṭhapādo nāma channaparibbājako. So kira gihikāle brāhmaṇamahāsālo kāmesuādīnavaṃ disvā cattālīsakoṭiparimāṇaṃ bhogakkhandhaṃ pahāya pabbajitvā titthiyānaṃ gaṇācariyo jāto. Samayaṃ pavadanti etthāti samayappavādako, tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhaacelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ vadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva ca tindukācīrasaṅkhātāya timbarūrukkhapantiyā parikkhittattā tindukācīro. Yasmā panettha paṭhamaṃ ekāva sālā ahosi, pacchā mahāpuññaṃ paribbājakaṃ nissāya bahū sālā katā. Tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasampanno ārāmoti katvā mallikāya ārāmoti saṅkhyaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme.

Paṭivasatīti nivāsaphāsutāya vasati. Athekadivasaṃ bhagavā paccūsasamaye sabbaññutaññāṇaṃ pattharitvā lokaṃ pariggaṇhanto ñāṇajālassa antogataṃ paribbājakaṃ disvā – 『『ayaṃ poṭṭhapādo mayhaṃ ñāṇajāle paññāyati, kinnu kho bhavissatī』』ti upaparikkhanto addasa – 『『ahaṃ ajja tattha gamissāmi, atha maṃ poṭṭhapādo nirodhañca nirodhavuṭṭhānañca pucchissati, tassāhaṃ sabbabuddhānaṃ ñāṇena saṃsanditvā tadubhayaṃ kathessāmi, atha so katipāhaccayena cittaṃ hatthisāriputtaṃ gahetvā mama santikaṃ āgamissati, tesamahaṃ dhammaṃ desessāmi, desanāvasāne poṭṭhapādo maṃ saraṇaṃ gamissati, citto hatthisāriputto mama santike pabbajitvā arahattaṃ pāpuṇissatī』』ti. Tato pātova sarīrapaṭijagganaṃ katvā surattadupaṭṭaṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā yugandharapabbataṃ parikkhipitvā ṭhitamahāmeghaṃ viya meghavaṇṇaṃ paṃsukūlaṃ ekaṃsavaragataṃ katvā paccagghaṃ selamayapattaṃ vāmaaṃsakūṭe laggetvā sāvatthiṃ piṇḍāya pavisissāmīti sīho viya himavantapādā vihārā nikkhami. Imamatthaṃ sandhāya – 『『atha kho bhagavā』』tiādi vuttaṃ.

407.Etadahosīti nagaradvārasamīpaṃ gantvā attano rucivasena sūriyaṃ oloketvā atippagabhāvameva disvā etaṃ ahosi. Yaṃnūnāhanti saṃsayaparidīpano viya nipāto, buddhānañca saṃsayo nāma natthi – 『『idaṃ karissāma, idaṃ na karissāma, imassa dhammaṃ desessāma, imassa na desessāmā』』ti evaṃ parivitakkapubbabhāgo panesa sabbabuddhānaṃ labbhati. Tenāha – 『『yaṃnūnāha』』nti, yadi panāhanti attho.

408.Unnādiniyāti uccaṃ nadamānāya, evaṃ nadamānāya cassā uddhaṃ gamanavasena ucco, disāsu patthaṭavasena mahā saddoti uccāsaddamahāsaddāya, tesañhi paribbājakānaṃ pātova vuṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yoniso manasikāro vā natthi. Tena te pātova vuṭṭhāya bālātape nisinnā – 『『imassa hattho sobhano, imassa pādo』』ti evaṃ aññamaññassa hatthapādādīni vā ārabbha, itthipurisadārakadārikādīnaṃ vaṇṇe vā, aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ samuṭṭhāpetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Tena vuttaṃ – 『『unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā』』ti.

Tato poṭṭhapādo paribbājako te paribbājake oloketvā – 『『ime paribbājakā ativiya aññamaññaṃ agāravā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya sūriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace panimaṃ ṭhānaṃ samaṇo gotamo vā gotamassa sāvako vā gihī upaṭṭhāko vā tassa āgaccheyya , ativiya lajjanīyaṃ bhavissati, parisadoso kho pana parisajeṭṭhakasseva upari ārohatī』』ti itocito ca vilokento bhagavantaṃ addasa. Tena vuttaṃ – 『『addasā kho poṭṭhapādo paribbājako…pe… tuṇhī ahesu』』nti.

  1. Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā susaṇṭhitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati; evamassā vajjapaṭicchādanatthaṃ – 『『appasaddā bhonto』』ti sikkhāpento yathā susaṇṭhitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmoti appasaddaṃ icchati, eko nisīdati, eko tiṭṭhati, na gaṇasaṅgaṇikāya yāpeti. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya. Kasmā panesa bhagavato upasaṅkamanaṃ paccāsīsatīti? Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu – 『『ajja amhākaṃ santikaṃ samaṇo gotamo āgato , sāriputto āgato, na kho pana te yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāva』』nti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti, ucce ṭhāne ṭhapenti, bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti – 『『tumhākaṃ satthā bhavaṃ gotamopi gotamasāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhipi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddha』』nti. Athekacce manussā – 『『buddhāpi etesaṃ santikaṃ gacchanti kiṃ amhāka』』nti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti poṭṭhapādaṃ parivāretvā nissaddā nisīdiṃsu.

410.Svāgataṃ, bhanteti suṭṭhu āgamanaṃ, bhante, bhagavato; bhagavati hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ kho, bhanteti kasmā āha? Kiṃ bhagavā pubbepi tattha gatapubboti, na gatapubbo. Manussānaṃ pana – 『『kuhiṃ gacchantā, kuto āgatattha, kiṃ maggamūḷhattha, cirassaṃ āgatatthā』』ti evamādayo piyasamudācārā honti, tasmā evamāha. Evañca pana vatvā na mānathaddho hutvā nisīdi, uṭṭhāyāsanā bhagavato paccuggamanamakāsi. Bhagavantañhi upagataṃ disvā āsanena animantento vā apacitiṃ akaronto vā dullabho. Kasmā? Uccākulīnatāya. Ayampi paribbājako attano nisinnāsanaṃ papphoṭetvā bhagavantaṃ āsanena nimantento – 『『nisīdatu, bhante, bhagavā idamāsanaṃ paññatta』』nti āha. Antarākathā vippakatāti nisinnānaṃ vo ādito paṭṭhāya yāva mamāgamanaṃ, etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatā, vadatha, yāva naṃ pariyantaṃ netvā demīti sabbaññupavāraṇaṃ pavāresi. Atha paribbājako – 『『niratthakakathā esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī』』ti dīpento 『『tiṭṭhatesā , bhante』』tiādimāha.

Abhisaññānirodhakathāvaṇṇanā

411.Tiṭṭhatesā, bhanteti sace bhagavā sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya kathāya attho natthi. Bhagavato panāgamanaṃ labhitvā mayaṃ aññadeva sukāraṇaṃ pucchāmāti dīpeti. Tato taṃ pucchanto – 『『purimāni, bhante』』tiādimāha. Tattha kotūhalasālāyanti kotūhalasālā nāma paccekasālā natthi. Yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – 『『ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī』』ti kotūhaluppattiṭṭhānato kotūhalasālāti vuccati. Abhisaññānirodheti ettha abhīti upasaggamattaṃ. Saññānirodheti cittanirodhe, khaṇikanirodhe kathā uppannāti attho. Idaṃ pana tassā uppattikāraṇaṃ. Yadā kira bhagavā jātakaṃ vā katheti, sikkhāpadaṃ vā paññapeti tadā sakalajambudīpe bhagavato kittighoso pattharati, titthiyā taṃ sutvā – 『『bhavaṃ kira gotamo pubbacariyaṃ kathesi, mayaṃ kiṃ na sakkoma tādisaṃ kiñci kathetu』』nti bhagavato paṭibhāgakiriyaṃ karontā ekaṃ bhavantarasamayaṃ kathenti – 『『bhavaṃ gotamo sikkhāpadaṃ paññapesi, mayaṃ kiṃ na sakkoma paññapetu』』nti attano sāvakānaṃ kiñcideva sikkhāpadaṃ paññapenti. Tadā pana bhagavā aṭṭhavidhaparisamajjhe nisīditvā nirodhakathaṃ kathesi. Titthiyā taṃ sutvā – 『『bhavaṃ kira gotamo nirodhaṃ nāma kathesi, mayampi taṃ kathessāmā』』ti sannipatitvā kathayiṃsu. Tena vuttaṃ – 『『abhisaññānirodhe kathā udapādī』』ti.

Tatrekacceti tesu ekacce. Purimo cettha yvāyaṃ bāhire titthāyatane pabbajito cittappavattiyaṃ dosaṃ disvā acittakabhāvo santoti samāpattiṃ bhāvetvā ito cuto pañca kappasatāni asaññībhave ṭhatvā puna idha uppajjati. Tassa saññuppāde ca nirodhe ca hetuṃ apassanto – ahetū appaccayāti āha.

Dutiyo naṃ nisedhetvā migasiṅgatāpasassa asaññakabhāvaṃ gahetvā – 『『upetipi apetipī』』ti āha. Migasiṅgatāpaso kira attantapo ghoratapo paramadhitindriyo ahosi. Tassa sīlatejena sakkavimānaṃ uṇhaṃ ahosi. Sakko devarājā 『『sakkaṭṭhānaṃ nu kho tāpaso patthetī』』ti alambusaṃ nāma devakaññaṃ – 『tāpasassa tapaṃ bhinditvā ehī』ti pesesi. Sā tattha gatā. Tāpaso paṭhamadivase taṃ disvāva palāyitvā paṇṇasālaṃ pāvisi. Dutiyadivase kāmacchandanīvaraṇena bhaggo taṃ hatthe aggahesi, so tena dibbaphassena phuṭṭho visaññī hutvā tiṇṇaṃ saṃvaccharānaṃ accayena saññaṃ paṭilabhi. Taṃ so diṭṭhigatiko – 『『tiṇṇaṃ saṃvaccharānaṃ accayena nirodhā vuṭṭhito』』ti maññamāno evamāha.

Tatiyo naṃ nisedhetvā āthabbaṇapayogaṃ sandhāya 『『upakaḍḍhantipi apakaḍḍhantipī』』ti āha. Āthabbaṇikā kira āthabbaṇaṃ payojetvā sattaṃ sīsacchinnaṃ viya hatthacchinnaṃ viya mataṃ viya ca katvā dassenti. Tassa puna pākatikabhāvaṃ disvā so diṭṭhigatiko – 『『nirodhā vuṭṭhito aya』』nti maññamāno evamāha.

Catuttho naṃ nisedhetvā yakkhadāsīnaṃ madaniddaṃ sandhāya 『『santi hi bho devatā』』tiādimāha. Yakkhadāsiyo kira sabbarattiṃ devatūpahāraṃ kurumānā naccitvā gāyitvā aruṇodaye ekaṃ surāpātiṃ pivitvā parivattitvā supitvā divā vuṭṭhahanti. Taṃ disvā so diṭṭhigatiko – 『『suttakāle nirodhaṃ samāpannā, pabuddhakāle nirodhā vuṭṭhitā』』ti maññamāno evamāha.

Ayaṃ pana poṭṭhapādo paribbājako paṇḍitajātiko. Tenassa taṃ kathaṃ sutvā vippaṭisāro uppajji. 『『Imesaṃ kathā eḷamūgakathā viya cattāro hi nirodhe ete paññapenti, iminā ca nirodhena nāma ekena bhavitabbaṃ, na bahunā. Tenāpi ekena aññeneva bhavitabbaṃ, so pana aññena ñātuṃ na sakkā aññatra sabbaññunā. Sace bhagavā idha abhavissa 『ayaṃ nirodho ayaṃ na nirodho』ti dīpasahassaṃ viya ujjāletvā ajjameva pākaṭaṃ akarissā』』ti dasabalaññeva anussari. Tasmā 『『tassa mayhaṃ bhante』』tiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ, tena tassa bhagavantaṃ anussarantassa etadahosi 『『aho nūna bhagavā aho nūna sugato』』ti. Yo imesanti yo etesaṃ nirodhadhammānaṃ sukusalo nipuṇo cheko, so bhagavā aho nūna katheyya, sugato aho nūna katheyyāti ayamettha adhippāyo. Pakataññūti ciṇṇavasitāya pakatiṃ sabhāvaṃ jānātīti pakataññū. Kathaṃ nu khoti idaṃ paribbājako 『『mayaṃ bhagavā na jānāma, tumhe jānātha, kathetha no』』ti āyācanto vadati. Atha bhagavā kathento 『『tatra poṭṭhapādā』』tiādimāha.

Ahetukasaññuppādanirodhakathāvaṇṇanā

  1. Tattha tatrāti tesu samaṇabrāhmaṇesu. Āditova tesaṃ aparaddhanti tesaṃ ādimhiyeva viraddhaṃ, gharamajjheyeva pakkhalitāti dīpeti. Sahetū sappaccayāti ettha hetupi paccayopi kāraṇasseva nāmaṃ, sakāraṇāti attho. Taṃ pana kāraṇaṃ dassento 『『sikkhā ekā』』ti āha. Tattha sikkhā ekā saññā uppajjantīti sikkhāya ekaccā saññā jāyantīti attho.

413.Kā ca sikkhāti bhagavā avocāti katamā ca sā sikkhāti bhagavā vitthāretukamyatāpucchāvasena avoca. Atha yasmā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti tisso sikkhā honti. Tasmā tā dassento bhagavā saññāya sahetukaṃ uppādanirodhaṃ dīpetuṃ buddhuppādato pabhuti tantidhammaṃ ṭhapento 『『idha poṭṭhapāda, tathāgato loke』』tiādimāha. Tattha adhisīlasikkhā adhicittasikkhāti dve eva sikkhā sarūpena āgatā, tatiyā pana 『『ayaṃ dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā ekaṃsiko dhammo desito』』ti ettha sammādiṭṭhisammāsaṅkappavasena pariyāpannattā āgatāti veditabbā. Kāmasaññāti pañcakāmaguṇikarāgopi asamuppannakāmacāropi . Tattha pañcakāmaguṇikarāgo anāgāmimaggena samugghātaṃ gacchati, asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭati. Tasmā tassa yā purimā kāmasaññāti tassa paṭhamajjhānasamaṅgino yā pubbe uppannapubbāya kāmasaññāya sadisattā purimā kāmasaññāti vucceyya, sā nirujjhati, anuppannāva nuppajjatīti attho.

Vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hotīti tasmiṃ paṭhamajjhānasamaye vivekajapītisukhasaṅkhātā sukhumasaññā saccā hoti, bhūtā hotīti attho. Atha vā kāmacchandādioḷārikaṅgappahānavasena sukhumā ca sā bhūtatāya saccā ca saññāti sukhumasaccasaññā, vivekajehi pītisukhehi sampayuttā sukhumasaccasaññāti vivekajapītisukhasukhumasaccasaññā sā assa atthīti vivekajapītisukhasukhumasaccasaññīti evamettha attho daṭṭhabbo. Esa nayo sabbattha. Evampi sikkhāti ettha yasmā paṭhamajjhānaṃ samāpajjanto adhiṭṭhahanto, vuṭṭhahanto ca sikkhati, tasmā taṃ evaṃ sikkhitabbato sikkhāti vuccati. Tenapi sikkhāsaṅkhātena paṭhamajjhānena evaṃ ekā vivekajapītisukhasukhumasaccasaññā uppajjati. Evaṃ ekā kāmasaññā nirujjhatīti attho. Ayaṃ sikkhāti bhagavā avocāti ayaṃ paṭhamajjhānasaṅkhātā ekā sikkhāti, bhagavā āha. Etenupāyena sabbattha attho daṭṭhabbo.

Yasmā pana aṭṭhamasamāpattiyā aṅgato sammasanaṃ buddhānaṃyeva hoti, sāvakesu sāriputtasadisānampi natthi, kalāpato sammasanaṃyeva pana sāvakānaṃ hoti, idañca 『『saññā saññā』』ti, evaṃ aṅgato sammasanaṃ uddhaṭaṃ. Tasmā ākiñcaññāyatanaparamaṃyeva saññaṃ dassetvā puna tadeva saññagganti dassetuṃ 『『yato kho poṭṭhapāda…pe… saññaggaṃ phusatī』』ti āha.

  1. Tattha yato kho poṭṭhapāda bhikkhūti yo nāma poṭṭhapāda bhikkhu. Idha sakasaññī hotīti idha sāsane sakasaññī hoti, ayameva vā pāṭho, attano paṭhamajjhānasaññāya saññavā hotīti attho. So tato amutra tato amutrāti so bhikkhu tato paṭhamajjhānato amutra dutiyajjhāne, tatopi amutra tatiyajjhāneti evaṃ tāya tāya jhānasaññāya sakasaññī sakasaññī hutvā anupubbena saññaggaṃ phusati. Saññagganti ākiñcaññāyatanaṃ vuccati. Kasmā? Lokiyānaṃ kiccakārakasamāpattīnaṃ aggattā. Ākiñcaññāyatanasamāpattiyañhi ṭhatvā nevasaññānāsaññāyatanampi nirodhampi samāpajjanti. Iti sā lokiyānaṃ kiccakārakasamāpattīnaṃ aggattā saññagganti vuccati, taṃ phusati pāpuṇātīti attho.

Idāni abhisaññānirodhaṃ dassetuṃ 『『tassa saññagge ṭhitassā』』tiādimāha. Tattha ceteyyaṃ, abhisaṅkhareyyanti padadvaye ca jhānaṃ samāpajjanto ceteti nāma, punappunaṃ kappetīti attho. Uparisamāpattiatthāya nikantiṃ kurumāno abhisaṅkharoti nāma. Imā ca me saññā nirujjheyyunti imā ākiñcaññāyatanasaññā nirujjheyyuṃ. Aññā ca oḷārikāti aññā ca oḷārikā bhavaṅgasaññā uppajjeyyuṃ. So na ceva ceteti na abhisaṅkharotīti ettha kāmaṃ cesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Imassa bhikkhuno ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā 『『ekaṃ dve cittavāre ṭhassāmī』』ti ābhogasamannāhāro natthi. Uparinirodhasamāpattatthāya eva pana ābhogasamannāhāro atthi, svāyamattho puttagharācikkhaṇena dīpetabbo.

Pitugharamajjhena kira gantvā pacchābhāge puttassa gharaṃ hoti, tato paṇītaṃ bhojanaṃ ādāya āsanasālaṃ āgataṃ daharaṃ thero – 『『manāpo piṇḍapāto kuto ābhato』』ti pucchi. So 『『asukassa gharato』』ti laddhagharameva ācikkhi. Yena panassa pitugharamajjhena gatopi āgatopi tattha ābhogopi natthi. Tattha āsanasālā viya ākiñcaññāyatanasamāpatti daṭṭhabbā, pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti, puttagehaṃ viya nirodhasamāpatti, āsanasālāya ṭhatvā pitugharaṃ amanasikaritvā puttagharācikkhaṇaṃ viya ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā 『『ekaṃ dve cittavāre ṭhassāmī』』ti pitugharaṃ amanasikaritvāva uparinirodhasamāpattatthāya manasikāro, evamesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Tā ceva saññāti tā jhānasaññā nirujjhanti. Aññā cāti aññā ca oḷārikā bhavaṅgasaññā nuppajjanti. So nirodhaṃ phusatīti so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati.

Anupubbābhisaññānirodhasampajānasamāpattinti ettha abhīti upasaggamattaṃ, sampajānapadaṃ nirodhapadena antarikaṃ katvā vuttaṃ. Anupaṭipāṭiyā sampajānasaññānirodhasamāpattīti ayaṃ panetthattho. Tatrāpi sampajānasaññānirodhasamāpattīti sampajānantassa ante saññā nirodhasamāpatti sampajānantassa vā paṇḍitassa bhikkhuno saññānirodhasamāpattīti ayaṃ visesattho.

Idāni idha ṭhatvā nirodhasamāpattikathā kathetabbā. Sā panesā sabbākārena visuddhimagge paññābhāvanānisaṃsādhikāre kathitā, tasmā tattha kathitatova gahetabbā.

Evaṃ bhagavā poṭṭhapādassa paribbājakassa nirodhakathaṃ kathetvā – atha naṃ tādisāya kathāya aññattha abhāvaṃ paṭijānāpetuṃ 『『taṃ kiṃ maññasī』』tiādimāha. Paribbājakopi 『『bhagavā ajja tumhākaṃ kathaṃ ṭhapetvā na mayā evarūpā kathā sutapubbā』』ti paṭijānanto, 『『no hetaṃ bhante』』ti vatvā puna sakkaccaṃ bhagavato kathāya uggahitabhāvaṃ dassento 『『evaṃ kho ahaṃ bhante』』tiādimāha. Athassa bhagavā 『『suuggahitaṃ tayā』』ti anujānanto 『『evaṃ poṭṭhapādā』』ti āha.

  1. Atha paribbājako 『『bhagavatā 『ākiñcaññāyatanaṃ saññagga』nti vuttaṃ. Etadeva nu kho saññaggaṃ, udāhu avasesasamāpattīsupi saññaggaṃ atthī』』ti cintetvā tamatthaṃ pucchanto 『『ekaññeva nu kho』』tiādimāha. Bhagavāpissa vissajjesi. Tattha puthūpīti bahūnipi. Yathā yathā kho, poṭṭhapāda, nirodhaṃphusatīti pathavīkasiṇādīsu yena yena kasiṇena, paṭhamajjhānādīnaṃ vā yena yena jhānena. Idaṃ vuttaṃ hoti – sace hi pathavīkasiṇena karaṇabhūtena pathavīkasiṇasamāpattiṃ ekavāraṃ samāpajjanto purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ, atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto purimasaññānirodhaṃ phusati, satasahassaṃ, saññaggāni. Esa nayo sesakasiṇesu. Jhānesupi sace paṭhamajjhānena karaṇabhūtena ekavāraṃ purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ. Atha dve vāre , tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Esa nayo sesajjhānasamāpattīsupi. Iti ekavāraṃ samāpajjanavasena vā sabbampi sañjānanalakkhaṇena saṅgahetvā vā ekaṃ saññaggaṃ hoti, aparāparaṃ samāpajjanavasena bahūni.

416.Saññā nu kho, bhanteti bhante nirodhasamāpajjanakassa bhikkhuno 『『saññā nu kho paṭhamaṃ uppajjatī』』ti pucchati. Tassa bhagavā 『『saññā kho, poṭṭhapādā』』ti byākāsi. Tattha saññāti jhānasaññā. Ñāṇanti vipassanāñāṇaṃ. Aparo nayo, saññāti vipassanā saññā. Ñāṇanti maggañāṇaṃ. Aparo nayo, saññāti maggasaññā. Ñāṇanti phalañāṇaṃ. Tipiṭakamahāsivatthero panāha –

Kiṃ ime bhikkhū bhaṇanti, poṭṭhapādo heṭṭhā bhagavantaṃ nirodhaṃ pucchi. Idāni nirodhā vuṭṭhānaṃ pucchanto 『『bhagavā nirodhā vuṭṭhahantassa kiṃ paṭhamaṃ arahattaphalasaññā uppajjati, udāhu paccavekkhaṇañāṇa』』nti vadati. Athassa bhagavā yasmā phalasaññā paṭhamaṃ uppajjati, pacchā paccavekkhaṇañāṇaṃ . Tasmā 『『saññā kho poṭṭhapādā』』ti āha. Tattha saññuppādāti arahattaphalasaññāya uppādā, pacchā 『『idaṃ arahattaphala』』nti evaṃ paccavekkhaṇañāṇuppādo hoti. Idappaccayā kira meti phalasamādhisaññāpaccayā kira mayhaṃ paccavekkhaṇañāṇaṃ uppannanti.

Saññāattakathāvaṇṇanā

  1. Idāni paribbājako yathā nāma gāmasūkaro gandhodakena nhāpetvā gandhehi anulimpitvā mālādāmaṃ piḷandhitvā sirisayane āropitopi sukhaṃ na vindati, vegena gūthaṭṭhānameva gantvā sukhaṃ vindati. Evameva bhagavatā saṇhasukhumatilakkhaṇabbhāhatāya desanāya nhāpitavilittamaṇḍitopi nirodhakathāsirisayanaṃ āropitopi tattha sukhaṃ na vindanto gūthaṭṭhānasadisaṃ attano laddhiṃ gahetvā tameva pucchanto 『『saññā nu kho, bhante, purisassa attā』』tiādimāha. Athassānumatiṃ gahetvā byākātukāmo bhagavā – 『『kaṃ pana tva』』ntiādimāha. Tato so 『『arūpī attā』』ti evaṃ laddhiko samānopi 『『bhagavā desanāya sukusalo, so me āditova laddhiṃ mā viddhaṃsetū』』ti cintetvā attano laddhiṃ pariharanto 『『oḷārikaṃ kho』』tiādimāha. Athassa bhagavā tattha dosaṃ dassento 『『oḷāriko ca hi te』』tiādimāha . Tattha evaṃ santanti evaṃ sante. Bhummatthe hi etaṃ upayogavacanaṃ. Evaṃ santaṃ attānaṃ paccāgacchato tavāti ayaṃ vā ettha attho. Catunnaṃ khandhānaṃ ekuppādekanirodhattā kiñcāpi yā saññā uppajjati, sāva nirujjhati. Aparāparaṃ upādāya pana 『『aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī』』ti vuttaṃ.

418-420. Idāni aññaṃ laddhiṃ dassento – 『『manomayaṃ kho ahaṃ, bhante』』tiādiṃ vatvā tatrāpi dose dinne yathā nāma ummattako yāvassa saññā nappatiṭṭhāti, tāva aññaṃ gahetvā aññaṃ vissajjeti, saññāpatiṭṭhānakāle pana vattabbameva vadati, evameva aññaṃ gahetvā aññaṃ vissajjetvā idāni attano laddhiṃyeva vadanto 『『arūpī kho』』tiādimāha. Tatrāpi yasmā so saññāya uppādanirodhaṃ icchati, attānaṃ pana sassataṃ maññati. Tasmā tathevassa dosaṃ dassento bhagavā 『『evaṃ santampī』』tiādimāha. Tato paribbājako micchādassanena abhibhūtattā bhagavatā vuccamānampi taṃ nānattaṃ ajānanto 『『sakkā panetaṃ, bhante, mayā』』tiādimāha. Athassa bhagavā yasmā so saññāya uppādanirodhaṃ passantopi saññāmayaṃ attānaṃ niccameva maññati. Tasmā 『『dujjānaṃ kho』』tiādimāha.

Tatthāyaṃ saṅkhepattho – tava aññā diṭṭhi, aññā khanti, aññā ruci, aññathāyeva te dassanaṃ pavattaṃ, aññadeva ca te khamati ceva ruccati ca, aññatra ca te āyogo, aññissāyeva paṭipattiyā yuttapayuttatā, aññattha ca te ācariyakaṃ, aññasmiṃ titthāyatane ācariyabhāvo. Tena tayā evaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena dujjānaṃ etanti. Atha paribbājako – 『『saññā vā purisassa attā hotu, aññā vā saññā, taṃ sassatādi bhāvamassa pucchissa』』nti puna 『『kiṃ pana bhante』』tiādimāha.

Tattha lokoti attānaṃ sandhāya vadati. Na hetaṃ poṭṭhapāda atthasañhitanti poṭṭhapāda etaṃ diṭṭhigataṃ na idhalokaparalokaatthanissitaṃ, na attatthaparatthanissitaṃ. Na dhammasaṃhitanti na navalokuttaradhammanissitaṃ. Nādibrahmacariyakanti sikkhattayasaṅkhātassa sāsanabrahmacariyakassa na ādimattaṃ, adhisīlasikkhāmattampi na hoti. Na nibbidāyāti saṃsāravaṭṭe nibbindanatthāya na saṃvattati. Navirāgāyāti vaṭṭavirāgatthāya na saṃvattati. Na nirodhāyāti vaṭṭassa nirodhakaraṇatthāya na saṃvattati. Na upasamāyāti vaṭṭassa vūpasamanatthāya na saṃvattati. Na abhiññāyāti vaṭṭābhijānanāya paccakkhakiriyāya na saṃvattati. Na sambodhāyāti vaṭṭasambujjhanatthāya na saṃvattati. Na nibbānāyāti amatamahānibbānassa paccakkhakiriyāya na saṃvattati.

Idaṃ dukkhantiādīsu taṇhaṃ ṭhapetvā tebhūmakā pañcakkhandhā dukkhanti, tasseva dukkhassa pabhāvanato sappaccayā taṇhā dukkhasamudayoti. Ubhinnaṃ appavatti dukkhanirodhoti, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadāti mayā byākatanti attho. Evañca pana vatvā bhagavā 『『imassa paribbājakassa maggapātubhāvo vā phalasacchikiriyā vā natthi, mayhañca bhikkhācāravelā』』ti cintetvā tuṇhī ahosi. Paribbājakopi taṃ ākāraṃ ñatvā bhagavato gamanakālaṃ ārocento viya 『『evameta』』ntiādimāha.

421.Vācāsannitodakenāti vacanapatodena. Sañjhabbharimakaṃsūti sañjhabbharitaṃ nirantaraṃ phuṭṭhaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Bhūtanti sabhāvato vijjamānaṃ. Tacchaṃ, tathanti tasseva vevacanaṃ. Dhammaṭṭhitatanti navalokuttaradhammesu ṭhitasabhāvaṃ. Dhammaniyāmatanti lokuttaradhammaniyāmataṃ. Buddhānañhi catusaccavinimuttā kathā nāma natthi. Tasmā sā edisā hoti.

Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

422.Citto ca hatthisāriputtoti so kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu atthantaresu kusalo ahosi, pubbe katapāpakammavasena pana sattavāre vibbhamitvā gihi jāto. Kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassa ārocesi. So gihibhāve ādīnavaṃ pabbajjāya ānisaṃsaṃ dassetvā taṃ ovadi. So taṃ sutvā abhiramitvā punekadivasaṃ tādise citte uppanne taṃ etadavoca 『『mayhaṃ āvuso evarūpaṃ cittaṃ uppajjati – 『imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī』ti』』. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāya ādīnavaṃ kathesi. Athassa taṃ sutvāva gihibhāvato cittaṃ virajjitvā pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattame vāre pabbajito. Mahāmoggallānassa, mahākoṭṭhikattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opāteti. Atha naṃ mahākoṭṭhikatthero apasādeti. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihi jāto. Poṭṭhapādassa panāyaṃ gihisahāyako hoti. Tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā 『『samma kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apasakkantosi, ehi pabbajituṃ idāni te vaṭṭatī』』ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tena vuttaṃ 『『citto ca hatthisāriputto poṭṭhapādo ca paribbājako』』ti.

423.Andhāti paññācakkhuno natthitāya andhā, tasseva abhāvena acakkhukā. Tvaṃyeva nesaṃ eko cakkhumāti subhāsitadubbhāsitajānanabhāvamattena paññācakkhunā cakkhumā. Ekaṃsikāti ekakoṭṭhāsā. Paññattāti ṭhapitā. Anekaṃsikāti na ekakoṭṭhāsā ekeneva koṭṭhāsena sassatāti vā asassatāti vā na vuttāti attho.

Ekaṃsikadhammavaṇṇanā

424-425.Santi poṭṭhapādāti idaṃ bhagavā kasmā ārabhi? Bāhirakehi paññāpitaniṭṭhāya aniyyānikabhāvadassanatthaṃ. Sabbe hi titthiyā yathā bhagavā amataṃ nibbānaṃ, evaṃ attano attano samaye lokathupikādivasena niṭṭhaṃ paññapenti, sā ca na niyyānikā. Yathā paññattā hutvā na niyyāti na gacchati, aññadatthu paṇḍitehi paṭikkhittā nivattati, taṃ dassetuṃ bhagavā evamāha. Tattha ekantasukhaṃ lokaṃ jānaṃ passanti puratthimāya disāya ekantasukho loko pacchimādīnaṃ vā aññatarāyāti evaṃ jānantā evaṃ passantā viharatha. Diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti. Appāṭihīrakatanti appāṭihīrakataṃ paṭiharaṇavirahitaṃ, aniyyānikanti vuttaṃ hoti.

426-427.Janapadakalyāṇīti janapade aññāhi itthīhi vaṇṇasaṇṭhānavilāsākappādīhi asadisā.

Tayoattapaṭilābhavaṇṇanā

  1. Evaṃ bhagavā paresaṃ niṭṭhāya aniyyānikattaṃ dassetvā attano niṭṭhāya niyyānikabhāvaṃ dassetuṃ 『『tayo kho me poṭṭhapādā』』tiādimāha. Tattha attapaṭilābhoti attabhāvapaṭilābho, ettha ca bhagavā tīhi attabhāvapaṭilābhehi tayo bhave dassesi. Oḷārikattabhāvapaṭilābhena avīcito paṭṭhāya paranimmitavasavattipariyosānaṃ kāmabhavaṃ dassesi. Manomayaattabhāvapaṭilābhena paṭhamajjhānabhūmito paṭṭhāya akaniṭṭhabrahmalokapariyosānaṃ rūpabhavaṃ dassesi. Arūpaattabhāvapaṭilābhena ākāsānañcāyatanabrahmalokato paṭṭhāya nevasaññānāsaññāyatanabrahmalokapariyosānaṃ arūpabhavaṃ dassesi. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā. Vodāniyā dhammā nāma samathavipassanā.

429.Paññāpāripūriṃvepullattanti maggapaññāphalapaññānaṃ pāripūriñceva vipulabhāvañca. Pāmujjanti taruṇapīti. Pītīti balavatuṭṭhi. Kiṃ vuttaṃ hoti? Yaṃ avocumha 『『sayaṃ abhiññā sacchikatvā upasampajja vihiratī』』ti, tattha tassa evaṃ viharato taṃ pāmojjañceva bhavissati, pīti ca nāmakāyapassaddhi ca sati ca sūpaṭṭhitā uttamañāṇañca sukho ca vihāro. Sabbavihāresu ca ayameva vihāro 『『sukho』』ti vattuṃ yutto 『『upasanto paramamadhuro』』ti. Tattha paṭhamajjhāne pāmojjādayo chapi dhammā labbhanti, dutiyajjhāne dubbalapītisaṅkhātaṃ pāmojjaṃ nivattati, sesā pañca labbhanti. Tatiye pīti nivattati, sesā cattāro labbhanti. Tathā catutthe. Imesu catūsu jhānesu sampasādanasutte suddhavipassanā pādakajjhānameva kathitaṃ. Pāsādikasutte catūhi maggehi saddhiṃ vipassanā kathitā. Dasuttarasutte catutthajjhānikaphalasamāpatti kathitā. Imasmiṃ poṭṭhapādasutte pāmojjaṃ pītivevacanameva katvā dutiyajjhānikaphalasamāpattināma kathitāti veditabbā.

432-437.Ayaṃ vā soti ettha vā saddo vibhāvanattho hoti. Ayaṃ soti evaṃ vibhāvetvā pakāsetvā byākareyyāma. Yathāpare 『『ekantasukhaṃ attānaṃ sañjānāthā』』ti puṭṭhā 『『no』』ti vadanti, na evaṃ vadāmāti attho. Sappāṭihīrakatanti sappāṭiharaṇaṃ, niyyānikanti attho. Mogho hotīti tuccho hoti, natthi so tasmiṃ samayeti adhippāyo. Sacco hotīti bhūto hoti, sveva tasmiṃ samaye sacco hotīti attho. Ettha panāyaṃ citto attano asabbaññutāya tayo attapaṭilābhe kathetvā attapaṭilābho nāma paññattimattaṃ etanti uddharituṃ nāsakkhi, attapaṭilābho tveva niyyātesi. Athassa bhagavā rūpādayo cettha dhammā, attapaṭilābhoti pana nāmamattametaṃ, tesu tesu rūpādīsu sati evarūpā vohārā hontīti dassetukāmo tasseva kathaṃ gahetvā nāmapaññattivasena niyyātanatthaṃ 『『yasmiṃ citta samaye』』tiādimāha.

  1. Evañca pana vatvā paṭipucchitvā vinayanatthaṃ puna 『『sace taṃ, citta, evaṃ puccheyyu』』ntiādimāha . Tattha yo me ahosi atīto attapaṭilābho , sveva me attapaṭilābho, tasmiṃ samaye sacco ahosi, mogho anāgato mogho paccuppannoti ettha tāva imamatthaṃ dasseti – yasmā ye te atītā dhammā, te etarahi natthi, ahesunti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco ahosi. Anāgatapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye 『『mogho anāgato, mogho paccuppanno』』ti, evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Anāgatapaccuppannesupi eseva nayo.

439-443. Atha bhagavā tassa byākaraṇena saddhiṃ attano byākaraṇaṃ saṃsandituṃ 『『evameva kho cittā』』tiādīni vatvā puna opammato tamatthaṃ sādhento 『『seyyathāpi citta gavā khīra』』ntiādimāha. Tatrāyaṃ saṅkhepattho, yathā gavā khīraṃ, khīrādīhi ca dadhiādīni bhavanti, tattha yasmiṃ samaye khīraṃ hoti, na tasmiṃ samaye dadhīti vā navanītādīsu vā aññataranti saṅkhyaṃ niruttiṃ nāmaṃ vohāraṃ gacchati. Kasmā? Ye dhamme upādāya dadhītiādi vohārā honti, tesaṃ abhāvā. Atha kho khīraṃ tveva tasmiṃ samaye saṅkhyaṃ gacchati. Kasmā? Ye dhamme upādāya khīranti saṅkhyā nirutti nāmaṃ vohāro hoti, tesaṃ bhāvāti. Esa nayo sabbattha. Imā kho cittāti oḷāriko attapaṭilābho iti ca manomayo attapaṭilābho iti ca arūpo attapaṭilābho iti ca imā kho citta lokasamaññā loke samaññāmattakāni samanujānanamattakāni etāni. Tathā lokaniruttimattakāni vacanapathamattakāni vohāramattakāni nāmapaṇṇattimattakāni etānīti. Evaṃ bhagavā heṭṭhā tayo attapaṭilābhe kathetvā idāni sabbametaṃ vohāramattakanti vadati. Kasmā? Yasmā paramatthato satto nāma natthi, suñño tuccho esa loko.

Buddhānaṃ pana dve kathā sammutikathā ca paramatthakathā ca. Tattha 『『satto poso devo brahmā』』tiādikā 『『sammutikathā』』 nāma. 『『Aniccaṃ dukkhamanattā khandhā dhātuyo āyatanāni satipaṭṭhānā sammappadhānā』』tiādikā paramatthakathā nāma. Tattha yo sammutidesanāya 『『satto』』ti vā 『『poso』』ti vā 『『devo』』ti vā 『『brahmā』』ti vā vutte vijānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa bhagavā āditova 『『satto』』ti vā 『『poso』』ti vā 『『devo』』ti vā 『『brahmā』』ti vā katheti, yo paramatthadesanāya 『『anicca』』nti vā 『『dukkha』』nti vātiādīsu aññataraṃ sutvā vijānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa 『『anicca』』nti vā 『『dukkha』』nti vātiādīsu aññatarameva katheti. Tathā sammutikathāya bujjhanakasattassāpi na paṭhamaṃ paramatthakathaṃ katheti. Sammutikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammutikathaṃ katheti. Paramatthakathāya pana bodhetvā pacchā sammutikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa desanā lūkhākārā hoti, tasmā buddhā paṭhamaṃ sammutikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Sammutikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Paramatthakathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti.

Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇanti.

Yāhi tathāgato voharati aparāmasanti yāhi lokasamaññāhi lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti desanaṃ vinivaṭṭetvā arahattanikūṭena niṭṭhāpesi. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Poṭṭhapādasuttavaṇṇanā niṭṭhitā.

  1. Subhasuttavaṇṇanā

Subhamāṇavakavatthuvaṇṇanā

444.Evaṃme sutaṃ…pe… sāvatthiyanti subhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati, parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato pattacīvaraṃ ādāya āgantvā khīravirecanaṃ pivitvā vihāre nisinnadivasaṃ sandhāyetaṃ vuttaṃ. Todeyyaputtoti todeyyabrāhmaṇassa putto, so kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhyaṃ gato. Mahaddhano pana hoti pañcacattālīsakoṭivibhavo, paramamaccharī – 『『dadato bhogānaṃ aparikkhayo nāma natthī』』ti cintetvā kassaci kiñci na deti, puttampi āha –

『『Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase』』ti.

Evaṃ adānameva sikkhāpetvā kāyassa bhedā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati. Attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi. Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā avoca 『『todeyya tvaṃ pubbepi maṃ 『bho, bho』ti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī』』ti. Sunakho taṃ kathaṃ sutvā vippaṭisārī hutvā uddhanantare chārikāya nipanno, manussā naṃ ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu .

Subho āgantvā 『『kenāyaṃ sunakho sayanā oropito』』ti āha. Manussā 『『na kenacī』』ti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā 『『mama pitā brahmaloke nibbatto, samaṇo pana gotamo me pitaraṃ sunakhaṃ karoti yaṃ kiñci esa mukhārūḷhaṃ bhāsatī』』ti kujjhitvā bhagavantaṃ musāvādena codetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. Bhagavā tassa tatheva vatvā avisaṃvādanatthaṃ āha – 『『atthi pana te, māṇava, pitarā na akkhātaṃ dhana』』nti. Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā, satasahassagghanikā suvaṇṇapādukā, satasahassagghanikā suvaṇṇapāti, satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakaṃ madhupāyāsaṃ bhojetvā sayanaṃ āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati, atha naṃ jāneyyāsi – 『『pitā me eso』』ti. So tathā akāsi. Sunakho sabbaṃ ācikkhi, tadā naṃ – 『『pitā me』』ti ñatvā bhagavati pasannacitto gantvā bhagavantaṃcuddasa pañhe pucchitvā vissajjanapariyosāne bhagavantaṃ saraṇaṃ gato, taṃ sandhāya vuttaṃ 『『subho māṇavo todeyyaputto』』ti. Sāvatthiyaṃ paṭivasatīti attano bhogagāmato āgantvā vasati.

445-446.Aññataraṃ māṇavakaṃ āmantesīti satthari parinibbute 『『ānandatthero kirassa pattacīvaraṃ gahetvā āgato, mahājano taṃ dassanatthāya upasaṅkamatī』』ti sutvā 『『vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā kātuṃ, dhammakathaṃ vā sotuṃ gehaṃ āgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi, ekā ca me kaṅkhā atthi, tampi naṃ pucchissāmī』』ti cintetvā aññataraṃ māṇavakaṃ āmantesi. Appābādhantiādīsu ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā cattāro iriyāpathe ayapaṭṭena ābandhitvā viya gaṇhati, tassā abhāvaṃ pucchāti vadati. Appātaṅkoti kicchajīvitakaro rogo vuccati, tassāpi abhāvaṃ pucchāti vadati. Gilānasseva ca uṭṭhānaṃ nāma garukaṃ hoti, kāye balaṃ na hoti, tasmā niggelaññabhāvañca balañca pucchāti vadati. Phāsuvihāranti gamanaṭhānanisajjasayanesu catūsu iriyāpathesu sukhavihāraṃ pucchāti vadati. Athassa pucchitabbākāraṃ dassento 『『subho』』tiādimāha.

447.Kālañca samayañca upādāyāti kālañca samayañca paññāya gahetvā upadhāretvāti attho. Sace amhākaṃ sve gamanakālo bhavissati, kāye balamattā ceva pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā – 『『api eva nāma sve āgaccheyyāmā』』ti vuttaṃ hoti.

448.Cetakenabhikkhunāti cetiraṭṭhe jātattā cetakoti evaṃ laddhanāmena. Sammodanīyaṃ kathaṃ sāraṇīyanti bho, ānanda, dasabalassa ko nāma ābādho ahosi, kiṃ bhagavā paribhuñji. Api ca satthu parinibbānena tumhākaṃ soko udapādi, satthā nāma na kevalaṃ tumhākaṃyeva parinibbuto, sadevakassa lokassa mahājāni, ko dāni añño maraṇā muccissati, yatra so sadevakassa lokassa aggapuggalo parinibbuto, idāni kaṃ aññaṃ disvā maccurājā lajjissatīti evamādinā nayena maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā therassa hiyyo pītabhesajjānurūpaṃ āhāraṃ datvā bhattakiccāvasāne ekamantaṃ nisīdi.

Upaṭṭhāko santikāvacaroti upaṭṭhāko hutvā santikāvacaro, na randhagavesī. Na vīmaṃsanādhippāyo. Samīpacārīti idaṃ purimapadasseva vevacanaṃ. Yesaṃ so bhavaṃ gotamoti kasmā pucchati? Tassa kira evaṃ ahosi 『『yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhapesi, te tassa accayena naṭṭhā nu kho, dharanti nu kho, sace dharanti, ānando jānissati, handa naṃ pucchāmī』』ti, tasmā pucchi.

  1. Athassa thero tīṇi piṭakāni tīhi khandhehi saṅgahetvā dassento 『『tiṇṇaṃ kho』』tiādimāha. Māṇavo saṅkhittena kathitaṃ asallakkhento – 『『vitthārato pucchissāmī』』ti cintetvā 『『katamesaṃ tiṇṇa』』ntiādimāha.

Sīlakkhandhavaṇṇanā

450-453. Tato therena 『『ariyassa sīlakkhandhassā』』ti tesu dassitesu puna 『『katamo pana so, bho ānanda, ariyo sīlakkhandho』』ti ekekaṃ pucchi. Theropissa buddhuppādaṃ dassetvā tantidhammaṃ desento anukkamena bhagavatā vuttanayeneva sabbaṃ vissajjesi. Tattha atthicevettha uttarikaraṇīyanti ettha bhagavato sāsane na sīlameva sāro, kevalañhetaṃ patiṭṭhāmattameva hoti. Ito uttari pana aññampi kattabbaṃ atthi yevāti dassesi. Ito bahiddhāti buddhasāsanato bahiddhā.

Samādhikkhandhavaṇṇanā

454.Kathañca, māṇava, bhikkhu indriyesu guttadvāro hotīti idamāyasmā ānando 『『katamo pana so, bho ānanda, ariyo samādhikkhandho』』ti evaṃ samādhikkhandhaṃ puṭṭhopi ye te 『『sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho』』ti evaṃ sīlānantaraṃ indriyasaṃvarādayo sīlasamādhīnaṃ antare ubhinnampi upakārakadhammā uddiṭṭhā, te niddisitvā samādhikkhandhaṃ dassetukāmo ārabhi. Ettha ca rūpajjhānāneva āgatāni, na arūpajjhānāni, ānetvā pana dīpetabbāni. Catutthajjhānena hi asaṅgahitā arūpasamāpatti nāma natthiyeva.

471-480.Atthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane na cittekaggatāmattakeneva pariyosānappatti nāma atthi, itopi uttari pana aññaṃ kattabbaṃ atthi yevāti dasseti. Natthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane ito uttari kātabbaṃ nāma natthiyeva, arahattapariyosānañhi bhagavato sāsananti dasseti. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Subhasuttavaṇṇanā niṭṭhitā.

  1. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481.Evaṃme sutaṃ…pe… nāḷandāyanti kevaṭṭasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ tassa gahapatiputtassa nāmaṃ. So kira cattālīsakoṭidhano gahapatimahāsālo ativiya saddho pasanno ahosi. So saddhādhikattāyeva 『『sace eko bhikkhu aḍḍhamāsantarena vā māsantarena vā saṃvaccharena vā ākāse uppatitvā vividhāni pāṭihāriyāni dasseyya, sabbo jano ativiya pasīdeyya. Yaṃnūnāhaṃ bhagavantaṃ yācitvā pāṭihāriyakaraṇatthāya ekaṃ bhikkhuṃ anujānāpeyya』』nti cintetvā bhagavantaṃ upasaṅkamitvā evamāha.

Tattha iddhāti samiddhā phītāti nānābhaṇḍaussannatāya vuddhippattā. Ākiṇṇamanussāti aṃsakūṭena aṃsakūṭaṃ paharitvā viya vicarantehi manussehi ākiṇṇā. Samādisatūti āṇāpetu ṭhānantare ṭhapetu. Uttarimanussadhammāti uttarimanussānaṃ dhammato, dasakusalasaṅkhātato vā manussadhammato uttari. Bhiyyosomattāyāti pakatiyāpi pajjalitapadīpo telasnehaṃ labhitvā viya atirekappamāṇena abhippasīdissati. Na kho ahanti bhagavā rājagahaseṭṭhivatthusmiṃ sikkhāpadaṃ paññapesi, tasmā 『『na kho aha』』ntiādimāha.

482.Na dhaṃsemīti na guṇavināsanena dhaṃsemi, sīlabhedaṃ pāpetvā anupubbena uccaṭṭhānato otārento nīcaṭṭhāne na ṭhapemi, atha kho ahaṃ buddhasāsanassa vuddhiṃ paccāsīsanto kathemīti dasseti. Tatiyampi khoti yāvatatiyaṃ buddhānaṃ kathaṃ paṭibāhitvā kathetuṃ visahanto nāma natthi. Ayaṃ pana bhagavatā saddhiṃ vissāsiko vissāsaṃ vaḍḍhetvā vallabho hutvā atthakāmosmīti tikkhattuṃ kathesi.

Iddhipāṭihāriyavaṇṇanā

483-484. Atha bhagavā ayaṃ upāsako mayi paṭibāhantepi punappunaṃ yācatiyeva. 『『Handassa pāṭihāriyakaraṇe ādīnavaṃ dassemī』』ti cintetvā 『『tīṇi kho』』tiādimāha. Tattha amāhaṃ bhikkhunti amuṃ ahaṃ bhikkhuṃ. Gandhārīti gandhārena nāma isinā katā, gandhāraraṭṭhe vā uppannā vijjā. Tattha kira bahū isayo vasiṃsu, tesu ekena katā vijjāti adhippāyo. Aṭṭīyāmīti aṭṭo pīḷito viya homi. Harāyāmīti lajjāmi. Jigucchāmīti gūthaṃ disvā viya jigucchaṃ uppādemi.

Ādesanāpāṭihāriyavaṇṇanā

485.Parasattānanti aññesaṃ sattānaṃ. Dutiyaṃ tasseva vevacanaṃ. Ādisatīti katheti. Cetasikanti somanassadomanassaṃ adhippetaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti iti tava cittaṃ, idañcidañca atthaṃ cintayamānaṃ pavattatīti attho. Maṇikā nāma vijjāti cintāmaṇīti evaṃ laddhanāmā loke ekā vijjā atthi. Tāya paresaṃ cittaṃ jānātīti dīpeti.

Anusāsanīpāṭihāriyavaṇṇanā

486.Evaṃ vitakkethāti nekkhammavitakkādayo evaṃ pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Māevanti 『『nicca』』ntiādinā nayena mā manasi karittha. Idanti idaṃ pañcakāmaguṇikarāgaṃ pajahatha. Idaṃ upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Iti bhagavā iddhividhaṃ iddhipāṭihāriyanti dasseti, parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyanti. Sāvakānañca buddhānañca satataṃ dhammadesanā anusāsanīpāṭihāriyanti.

Tattha iddhipāṭihāriyena anusāsanīpāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanīpāṭihāriyaṃ dhammasenāpatissa. Devadatte saṃghaṃ bhinditvā pañca bhikkhusatāni gahetvā gayāsīse buddhalīḷāya tesaṃ dhammaṃ desante hi bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittācāraṃ ñatvā dhammaṃ desesi , therassa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallāno vikubbanaṃ dassetvā dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsu. Atha dvepi mahānāgā pañca bhikkhusatāni gahetvā vehāsaṃ abbhuggantvā veḷuvanamevāgamiṃsu. Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā, tesu iddhipāṭihāriyaādesanāpāṭihāriyāni saupārambhāni sadosāni, addhānaṃ na tiṭṭhanti, addhānaṃ atiṭṭhanato na niyyanti. Anusāsanīpāṭihāriyaṃ anupārambhaṃ niddosaṃ, addhānaṃ tiṭṭhati, addhānaṃ tiṭṭhanato niyyāti. Tasmā bhagavā iddhipāṭihāriyañca ādesanāpāṭihāriyañca garahati, anusāsanīpāṭihāriyaṃyeva pasaṃsati.

Bhūtanirodhesakavatthuvaṇṇanā

487.Bhūtapubbanti idaṃ kasmā bhagavatā āraddhaṃ. Iddhipāṭihāriyaādesanāpāṭihāriyānaṃ aniyyānikabhāvadassanatthaṃ, anusāsanīpāṭihāriyasseva niyyānikabhāvadassanatthaṃ. Api ca sabbabuddhānaṃ mahābhūtapariyesako nāmeko bhikkhu hotiyeva. Yo mahābhūte pariyesanto yāva brahmalokā vicaritvā vissajjetāraṃ alabhitvā āgamma buddhameva pucchitvā nikkaṅkho hoti. Tasmā buddhānaṃ mahantabhāvappakāsanatthaṃ, idañca kāraṇaṃ paṭicchannaṃ, atha naṃ vivaṭaṃ katvā desentopi bhagavā 『『bhūtapubba』』ntiādimāha.

Tattha kattha nu khoti kismiṃ ṭhāne kiṃ āgamma kiṃ pattassa te anavasesā appavattivasena nirujjhanti. Mahābhūtakathā panesā sabbākārena visuddhimagge vuttā, tasmā sā tatova gahetabbā.

488.Devayāniyo maggoti pāṭiyekko devalokagamanamaggo nāma natthi, iddhividhañāṇasseva panetaṃ adhivacanaṃ. Tena hesa yāva brahmalokāpi kāyena vasaṃ vattento devalokaṃ yāti. Tasmā 『『taṃ devayāniyo maggo』』ti vuttaṃ. Yena cātumahārājikāti samīpe ṭhitampi bhagavantaṃ apucchitvā dhammatāya codito devatā mahānubhāvāti maññamāno upasaṅkami. Mayampi kho, bhikkhu, na jānāmāti buddhavisaye pañhaṃ pucchitā devatā na jānanti , tenevamāhaṃsu. Atha kho so bhikkhu 『『mama imaṃ pañhaṃ na kathetuṃ na labbhā, sīghaṃ kathethā』』ti tā devatā ajjhottharati, punappunaṃ pucchati, tā 『『ajjhottharati no ayaṃ bhikkhu, handa naṃ hatthato mocessāmā』』ti cintetvā 『『atthi kho bhikkhu cattāro mahārājāno』』tiādimāhaṃsu. Tattha abhikkantatarāti atikkamma kantatarā. Paṇītatarāti vaṇṇayasaissariyādīhi uttamatarā etena nayena sabbavāresu attho veditabbo.

491-493. Ayaṃ pana viseso – sakko kira devarājā cintesi 『『ayaṃ pañho buddhavisayo, na sakkā aññena vissajjituṃ, ayañca bhikkhu aggiṃ pahāya khajjopanakaṃ dhamanto viya, bheriṃ pahāya udaraṃ vādento viya ca, loke aggapuggalaṃ sammāsambuddhaṃ pahāya devatā pucchanto vicarati, pesemi naṃ satthusantika』』nti. Tato punadeva so cintesi 『『sudūrampi gantvā satthu santikeva nikkaṅkho bhavissati . Atthi ceva puggalo nāmesa, thokaṃ tāva āhiṇḍanto kilamatu pacchā jānissatī』』ti. Tato taṃ 『『ahampi kho』』tiādimāha. Brahmayāniyopi devayāniyasadisova. Devayāniyamaggoti vā brahmayāniyamaggoti vā dhammasetūti vā ekacittakkhaṇikaappanāti vā sanniṭṭhānikacetanāti vā mahaggatacittanti vā abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāmaṃ.

494.Pubbanimittanti āgamanapubbabhāge nimittaṃ sūriyassa udayato aruṇuggaṃ viya. Tasmā idāneva brahmā āgamissati, evaṃ mayaṃ jānāmāti dīpayiṃsu. Pāturahosīti pākaṭo ahosi. Atha kho so brahmā tena bhikkhunā puṭṭho attano avisayabhāvaṃ ñatvā sacāhaṃ 『『na jānāmī』』ti vakkhāmi, ime maṃ paribhavissanti, atha jānanto viya yaṃ kiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto vādaṃ āropessati. 『『Ahamasmi bhikkhu brahmā』』tiādīni pana me bhaṇantassa na koci vacanaṃ saddahissati. Yaṃnūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthusantikaṃyeva peseyyanti cintetvā 『『ahamasmi bhikkhu brahmā』』tiādimāha.

495-496.Ekamantaṃapanetvāti kasmā evamakāsi? Kuhakattā. Bahiddhā pariyeṭṭhinti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā bahiddhā pariyesanaṃ āpajjati.

497.Sakuṇanti kākaṃ vā kulalaṃ vā. Na kho eso, bhikkhu, pañho evaṃ pucchitabboti idaṃ bhagavā yasmā padesenesa pañho pucchitabbo, ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti. Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā pucchaṃ sikkhāpetvā pucchāvissajjanaṃ. Kasmā? Pucchituṃ ajānitvā paripucchanto duviññāpayo hoti. Pañhaṃ sikkhāpento pana 『『kattha āpo cā』』tiādimāha.

  1. Tattha na gādhatīti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. Dīghañca rassañcāti saṇṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlanti khuddakaṃ vā mahantaṃ vā, imināpi upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhanti subhañca asubhañca upādārūpameva kathitaṃ. Kiṃ pana upādārūpaṃ subhanti asubhanti atthi? Natthi. Iṭṭhāniṭṭhārammaṇaṃ paneva kathitaṃ. Nāmañca rūpañcāti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatīti nirujjhati, kiṃ āgamma asesametaṃ nappavattatīti.

Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ dassento tatra veyyākaraṇaṃ bhavatīti vatvā – 『『viññāṇa』』ntiādimāha.

  1. Tattha viññātabbanti viññāṇaṃ nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattanto vā etassa natthīti anantaṃ. Pabhanti panetaṃ kira titthassa nāmaṃ, tañhi papanti etthāti papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evameva aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma natthi. Tena vuttaṃ 『『sabbatopabha』』nti. Ettha āpo cāti ettha nibbāne idaṃ nibbānaṃ āgamma sabbametaṃ āpotiādinā nayena vuttaṃ upādinnaka dhammajātaṃ nirujjhati, appavattaṃ hotīti.

Idānissa nirujjhanūpāyaṃ dassento 『『viññāṇassa nirodhena etthetaṃ uparujjhatī』』ti āha. Tattha viññāṇanti carimakaviññāṇampi abhisaṅkhāraviññāṇampi , carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena uparujjhati. Yathāha 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā sattabhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī』』ti sabbaṃ cūḷaniddese vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Kevaṭṭasuttavaṇṇanā niṭṭhitā.

  1. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501.Evaṃme sutaṃ…pe… kosalesūti lohiccasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Sālavatikāti tassa gāmassa nāmaṃ, so kira vatiyā viya samantato sālapantiyā parikkhitto. Tasmā sālavatikāti vuccati. Lohiccoti tassa brāhmaṇassa nāmaṃ.

502-503.Pāpakanti parānukampā virahitattā lāmakaṃ, na pana ucchedasassatānaṃ aññataraṃ. Uppannaṃ hotīti jātaṃ hoti, na kevalañca citte jātamattameva. So kira tassa vasena parisamajjhepi evaṃ bhāsatiyeva. Kiñhi paro parassāti paro yo anusāsīyati, so tassa anusāsakassa kiṃ karissati. Attanā paṭiladdhaṃ kusalaṃ dhammaṃ attanāva sakkatvā garuṃ katvā vihātabbanti vadati.

504-407.Rosikaṃ nhāpitaṃ āmantesīti rosikāti evaṃ itthiliṅgavasena laddhanāmaṃ nhāpitaṃ āmantesi. So kira bhagavato āgamanaṃ sutvā cintesi – 『『vihāraṃ gantvā diṭṭhaṃ nāmaṃ bhāro, gehaṃ pana āṇāpetvā passissāmi ceva yathāsatti ca āgantukabhikkhaṃ dassāmī』』ti, tasmā evaṃ nhāpitaṃ āmantesi.

508.Piṭṭhito piṭṭhitoti kathāphāsukatthaṃ pacchato pacchato anubandho hoti. Vivecetūti vimocetu, taṃ diṭṭhigataṃ vinodetūti vadati. Ayaṃ kira upāsako lohiccassa brāhmaṇassa piyasahāyako. Tasmā tassa atthakāmatāya evamāha. Appeva nāma siyāti ettha paṭhamavacanena bhagavā gajjati, dutiyavacanena anugajjati. Ayaṃ kirettha adhippāyo – rosike etadatthameva mayā cattāri asaṅkhyeyyāni. Kappasatasahassañca vividhāni dukkarāni karontena pāramiyo pūritā , etadatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, na me lohiccassa diṭṭhigataṃ bhindituṃ bhāroti, imamatthaṃ dassento paṭhamavacanena bhagavā gajjati. Kevalaṃ rosike lohiccassa mama santike āgamanaṃ vā nisajjā vā allāpasallāpo vā hotu, sacepi lohiccasadisānaṃ satasahassassa kaṅkhā hoti, paṭibalo ahaṃ vinodetuṃ lohiccassa pana ekassa diṭṭhivinodane mayhaṃ ko bhāroti imamatthaṃ dassento dutiyavacanena bhagavā anugajjatīti veditabbo.

Lohiccabrāhmaṇānuyogavaṇṇanā

509.Samudayasañjātīti samudayassa sañjāti bhoguppādo, tato uṭṭhitaṃ dhanadhaññanti attho. Ye taṃ upajīvantīti ye ñātiparijanadāsakammakarādayo janā taṃ nissāya jīvanti. Antarāyakaroti lābhantarāyakaro. Hitānukampīti ettha hitanti vuḍḍhi. Anukampatīti anukampī, icchatīti attho, vuḍḍhiṃ icchati vā no vāti vuttaṃ hoti. Nirayaṃ vā tiracchānayoniṃ vāti sace sā micchādiṭṭhi sampajjati, niyatā hoti, ekaṃsena niraye nibbattati, no ce, tiracchānayoniyaṃ nibbattatīti attho.

510-512. Idāni yasmā yathā attano lābhantarāyena sattā saṃvijjanti na tathā paresaṃ, tasmā suṭṭhutaraṃ brāhmaṇaṃ pavecetukāmo 『『taṃ kiṃ maññasī』』ti dutiyaṃ upapattimāha. Ye cimeti ye ca ime tathāgatassa dhammadesanaṃ sutvā ariyabhūmiṃ okkamituṃ asakkontā kulaputtā dibbā gabbhāti upayogatthe paccattavacanaṃ, dibbe gabbheti attho. Dibbā, gabbhāti ca channaṃ devalokānametaṃ adhivacanaṃ. Paripācentīti devalokagāminiṃ paṭipadaṃ pūrayamānā dānaṃ, dadamānā, sīlaṃ rakkhamānā, gandhamālādīhi, pūjaṃ kurumānā bhāvanaṃ bhāvayamānā pācenti vipācenti paripācenti pariṇāmaṃ gamenti. Dibbānaṃ bhavānaṃ abhinibbattiyāti dibbabhavā nāma devānaṃ vimānāni , tesaṃ nibbattanatthāyāti attho. Atha vā dibbā gabbhāti dānādayo puññavisesā. Dibbā bhavāti devaloke vipākakkhandhā, tesaṃ nibbattanatthāya tāni puññāni karontīti attho. Tesaṃ antarāyakaroti tesaṃ maggasampattiphalasampattidibbabhavavisesānaṃ antarāyakaro. Iti bhagavā ettāvatā aniyamiteneva opammavidhinā yāva bhavaggā uggataṃ brāhmaṇassa mānaṃ bhinditvā idāni codanārahe tayo satthāre dassetuṃ 『『tayo kho me, lohiccā』』tiādimāha.

Tayo codanārahavaṇṇanā

  1. Tattha sā codanāti tayo satthāre codentassa codanā. Na aññā cittaṃ upaṭṭhapentīti aññāya ājānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti nirantaraṃ tassa sāsanaṃ akatvā tato ukkamitvā vattantīti attho. Osakkantiyā vā ussakkeyyāti paṭikkamantiyā upagaccheyya, anicchantiyā iccheyya, ekāya sampayogaṃ anicchantiyā eko iccheyyāti vuttaṃ hoti. Parammukhiṃ vā āliṅgeyyāti daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ pacchato gantvā āliṅgeyya. Evaṃsampadamidanti imassāpi satthuno 『『mama ime sāvakā』』ti sāsanā vokkamma vattamānepi te lobhena anusāsato imaṃ lobhadhammaṃ evaṃsampadameva īdisameva vadāmi. Iti so evarūpo tava lobhadhammo yena tvaṃ osakkantiyā ussakkanto viya parammukhiṃ āliṅganto viya ahosītipi taṃ codanaṃ arahati. Kiñhi paro parassa karissatīti yena dhammena pare anusāsi, attānameva tāva tattha sampādehi, ujuṃ karohi. Kiñhi paro parassa karissatīti codanaṃ arahati.

514.Niddāyitabbanti sassarūpakāni tiṇāni uppāṭetvā parisuddhaṃ kātabbaṃ.

  1. Tatiyacodanāya kiñhi paro parassāti anusāsanaṃ asampaṭicchanakālato paṭṭhāya paro anusāsitabbo, parassa anusāsakassa kiṃ karissatīti nanu tattha appossukkataṃ āpajjitvā attanā paṭividdhadhammaṃ attanāva mānetvā pūjetvā vihātabbanti evaṃ codanaṃ arahatīti attho.

Na codanārahasatthuvaṇṇanā

516.Nacodanārahoti ayañhi yasmā paṭhamameva attānaṃ patirūpe patiṭṭhāpetvā sāvakānaṃ dhammaṃ deseti. Sāvakā cassa assavā hutvā yathānusiṭṭhaṃ paṭipajjanti, tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti. Tasmā na codanārahoti.

517.Narakapapātaṃ papatantoti mayā gahitāya diṭṭhiyā ahaṃ narakapapātaṃ papatanto. Uddharitvāthale patiṭṭhāpitoti taṃ diṭṭhiṃ bhinditvā dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati. Sesamettha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Lohiccasuttavaṇṇanā niṭṭhitā.

  1. Tevijjasuttavaṇṇanā

518.Evaṃme sutaṃ…pe… kosalesūti tevijjasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Manasākaṭanti tassa gāmassa nāmaṃ. Uttarena manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇaambarukkhasaṇḍe, ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭṭasadisā vālikā vippakiṇṇā, upari maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ. Tasmiṃ buddhānaṃ anucchavike pavivekasukhe ambavane viharatīti attho.

519.Abhiññātā abhiññātāti kulacārittādisampattiyā tattha tattha paññātā. Caṅkītiādīni tesaṃ nāmāni. Tattha caṅkī opāsādavāsiko. Tārukkho icchānaṅgalavāsiko. Pokkharasātī ukkaṭṭhavāsiko. Jāṇusoṇī sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cāti aññe ca bahujanā. Attano attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti. Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre gehāni kāretvā parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ nivāretvā antarantarā tattha gantvā vasanti.

520-521.Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca pokkharasātino antevāsikassa, bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāranti aticiranisajjapaccayā kilamathavinodanatthāya jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyanhe vuṭṭhāya nhānīyasambhāragandhamālateladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ gantvā rajatapaṭṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Ekaṃ caṅkamantaṃ itaro anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ 『『anucaṅkamantānaṃ anuvicarantāna』』nti. Maggāmaggeti magge ca amagge ca. Katamaṃ nu kho paṭipadaṃ pūretvā katamena maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ samuṭṭhāpesunti attho. Añjasāyanoti ujumaggassetaṃ vevacanaṃ, añjasā vā ujukameva etena āyanti āgacchantīti añjasāyano niyyāniko niyyātīti niyyāyanto niyyāti, gacchanto gacchatīti attho.

Takkarassa brahmasahabyatāyāti yo taṃ maggaṃ karoti paṭipajjati, tassa brahmunā saddhiṃ sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyanti yo ayaṃ. Akkhātoti kathito dīpito. Brāhmaṇena pokkharasātināti attano ācariyaṃ apadisati. Iti vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi sakamevāti. Tena vuttaṃ 『『neva kho asakkhi vāseṭṭho』』tiādi.

Tato vāseṭṭho 『『ubhinnampi amhākaṃ kathā aniyyānikāva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso natthi, bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ chindissatī』』ti cintetvā tamatthaṃ bhāradvājassa ārocetvā ubhopi gantvā attano kathaṃ bhagavato ārocesuṃ. Tena vuttaṃ 『『atha kho vāseṭṭho…pe… yvāyaṃ akkhāto brāhmaṇena tārukkhenā』』ti.

522.Ettha bho gotamāti etasmiṃ maggāmagge. Viggaho vivādotiādīsu pubbuppattiko viggaho. Aparabhāge vivādo. Duvidhopi eso nānāācariyānaṃ vādato nānāvādo.

523.Atha kismiṃ pana voti tvampi ayameva maggoti attano ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano ācariyavādameva, ekassāpi ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati.

524.Maggāmagge, bho gotamāti magge bho gotama amagge ca, ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ 『『na maggo』』ti na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento 『『kiñcāpi bho gotamā』』tiādimāha.

Sabbāni tānīti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti. Bahūnīti aṭṭha vā dasa vā. Nānāmaggānīti mahantāmahantajaṅghamaggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā gāmaṃ pavisanamaggāni.

525-526.『『Niyyantīti vāseṭṭha vadesī』』ti bhagavā tikkhattuṃ vacībhedaṃ katvā paṭiññaṃ kārāpesi. Kasmā? Titthiyā hi paṭijānitvā pacchā niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti.

527-529.Teva tevijjāti te tevijjā. Vakāro āgamasandhimattaṃ. Andhaveṇīti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhati, taṃ andhaṃ añño taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparasaṃsattāti aññamaññaṃ laggā, yaṭṭhigāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā 『『asukasmiṃ nāma gāme khajjabhojjaṃ sulabha』』nti ussāhetvā 『『tena hi tattha no sāmi nehi, idaṃ nāma te demā』』ti vutte, lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā 『『kiñci kammaṃ atthi, gacchatha tāva tumhe』』ti vatvā palāyi, te divasampi gantvā maggaṃ avindamānā 『『kuhiṃ no cakkhumā, kuhiṃ maggo』』ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ 『『paramparasaṃsattā』』ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhimesu ācariyapācariyesu ekopi. Pacchimopīti idāni tevijjesu brāhmaṇesu ekopi. Hassakaññevāti hasitabbameva. Nāmakaññevāti lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ. Idāni brahmaloko tāva tiṭṭhatu, yo tevijjehi na diṭṭhapubbova. Yepi candimasūriye tevijjā passanti, tesampi sahabyatāya maggaṃ desetuṃ nappahontīti dassanatthaṃ 『『taṃ kiṃ maññasī』』tiādimāha.

  1. Tattha yato candimasūriyā uggacchantīti yasmiṃ kāle uggacchanti. Yattha ca oggacchantīti yasmiṃ kāle atthamenti, uggamanakāle ca atthaṅgamanakāle ca passantīti attho. Āyācantīti 『『udehi bhavaṃ canda, udehi bhavaṃ sūriyā』』ti evaṃ āyācanti. Thomayantīti 『『sommo cando, parimaṇḍalo cando, sappabho cando』』tiādīni vadantā pasaṃsanti. Pañjalikāti paggahitaañjalikā. Namassamānāti 『『namo namo』』ti vadamānā.

531-532.Yaṃ passantīti ettha yanti nipātamattaṃ. Kiṃ pana na kirāti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo.

Aciravatīnadīupamākathā

542.Samatittikāti samabharitā. Kākapeyyāti yattha katthaci tīre ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmoti nadiṃ atikkamitvā paratīraṃ gantukāmo. Avheyyāti pakkoseyya. Ehi pārāpāranti ambho pāra apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho.

544.Ye dhammā brāhmaṇakārakāti ettha pañcasīladasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā , tabbiparītā abrāhmaṇakārakā. Indamavhāyāmāti indaṃ avhāyāma pakkosāma. Evaṃ brāhmaṇānaṃ avhāyanassa niratthakataṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ sūriyo viya jalamāno pañcasatabhikkhuparivuto aciravatiyā tīre nisinno aparampi nadīupamaṃyeva āharanto 『『seyyathāpī』』tiādimāha.

546.Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā. 『『Anujānāmi bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. 『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī』』ti ettha rāsaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. 『『Antaṃ antaguṇaṃ (khu. pā. 3.1) kayirā mālāguṇe bahū』』ti (dha. pa. 53) ca ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto. Tena vuttaṃ 『『bandhanaṭṭhena guṇā』』ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho.

Gadhitāti gedhena abhibhūtā hutvā. Mucchitāti mucchākārappattāya adhimattakāya taṇhāya abhibhūtā. Ajjhopannāti adhiopannā ogāḷhā 『『idaṃ sāra』』nti pariniṭṭhānappattā hutvā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti idamettha nissaraṇanti, evaṃ parijānanapaññāvirahitā, paccavekkhaṇaparibhogavirahitāti attho.

548.Āvaraṇātiādīsu āvarantīti āvaraṇā. Nivārentīti nīvaraṇā. Onandhantīti onāhanā. Pariyonandhantīti pariyonāhanā. Kāmacchandādīnaṃ vitthārakathā visuddhimaggato gahetabbā.

549-550.Āvutā nivutā onaddhā pariyonaddhāti padāni āvaraṇādīnaṃ vasena vuttāni. Sapariggahoti itthipariggahena sapariggahoti pucchati. Apariggaho bho gotamātiādīsupi kāmacchandassa abhāvato itthipariggahena apariggaho. Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thinamiddhassa abhāvato cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato uddhaccakukkuccādīhi saṃkilesehi asaṃkiliṭṭhacitto suparisuddhamānaso. Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā hontīti, cittassa vasena vattanti, na tādisoti vasavattī.

552.Idhakho panāti idha brahmalokamagge. Āsīditvāti amaggameva 『『maggo』』ti upagantvā. Saṃsīdantīti 『『samatala』』nti saññāya paṅkaṃ otiṇṇā viya anuppavisanti. Saṃsīditvā visāraṃ pāpuṇantīti evaṃ paṅke viya saṃsīditvā visāraṃ aṅgamaṅgasaṃbhañjanaṃ pāpuṇanti. Sukkhataraṃ maññe tarantīti marīcikāya vañcetvā 『『kākapeyyā nadī』』ti saññāya 『『tarissāmā』』ti hatthehi ca pādehi ca vāyamamānā sukkhataraṇaṃ maññe taranti. Tasmā yathā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ, evaṃ apāyesu saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti. Idheva ca sukhaṃ vā sātaṃ vā na labhanti. Tasmā idaṃ tevijjānaṃ brāhmaṇānanti tasmā idaṃ brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ. Tevijjāiriṇanti tevijjāaraññaṃ iriṇanti hi agāmakaṃ mahāaraññaṃ vuccati. Tevijjāvivananti pupphaphalehi aparibhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ . Yattha maggato ukkamitvā parivattitumpi na sakkā honti, taṃ sandhāyāha 『『tevijjāvivanantipi vuccatī』』ti. Tevijjābyasananti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi ñātirogabhoga diṭṭhi sīlabyasanappattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti.

554.Jātasaṃvaḍḍhoti jāto ca vaḍḍhito ca, yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciranikkhanto, tassa na sabbaso paccakkhā honti. Tasmā 『『tāvadeva avasaṭa』』nti āha, taṅkhaṇameva nikkhantanti attho. Dandhāyitattanti ayaṃ nu kho maggo, ayaṃ na nukhoti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā. Sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

555.Ullumpatu bhavaṃ gotamoti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ pajanti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato uddharitvā brahmalokamagge patiṭṭhapetūti attho. Athassa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya mettāvihārādibrahmalokagāmimaggaṃ desetukāmo 『『tena hi vāseṭṭhā』』tiādimāha. Tattha 『『idha tathāgato』』tiādi sāmaññaphale vitthāritaṃ. Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ. Seyyathāpi vāseṭṭha balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti, tasmā 『『balavā』』tiādimāha. Mettāya cetovimuttiyāti ettha mettāti vutte upacāropi appanāpi vaṭṭati, 『『cettovimuttī』』ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohīyati, na tiṭṭhati. Kiṃ vuttaṃ hoti – taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Atha kho rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Evaṃvihārīti evaṃ mettādivihārī.

559.Etemayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ. Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, imaṃ pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā aggaññasutte upasampadañceva arahattañca alatthuṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Tevijjasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa

Atthavaṇṇanāti.

Sīlakkhandhavaggaṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Mahāvaggaṭṭhakathā

  1. Mahāpadānasuttavaṇṇanā

Pubbenivāsapaṭisaṃyuttakathā

1.Evaṃme sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā 『『karerikuṭikā』』ti vuccati, yathā kosambarukkhassa dvāre ṭhitattā 『『kosambakuṭikā』』ti. Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni, ekekaṃ satasahassapariccāgena nipphannaṃ. Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ, sesāni anāthapiṇḍikena kāritāni. Iti bhagavā anāthapiṇḍikena gahapatinā thambhānaṃ upari kāritāya devavimānakappāya karerikuṭikāyaṃ viharati . Pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ antomajjhanhikepi pacchābhattameva. Idha pana pakatibhattassa pacchato 『『pacchābhatta』』nti adhippetaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, bhattakiccaṃ niṭṭhapetvā uṭṭhitānanti attho.

Karerimaṇḍalamāḷeti tasseva karerimaṇḍapassa avidūre katāya nisīdanasālāya. So kira karerimaṇḍapo gandhakuṭikāya ca sālāya ca antare hoti, tasmā gandhakuṭīpi karerikuṭikāpi sālāpi – 『『karerimaṇḍalamāḷo』』ti vuccati. Pubbenivāsapaṭisaṃyuttāti 『『ekampi jātiṃ, dvepi jātiyo』』ti evaṃ vibhattena pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā. Dhammīti dhammasaṃyuttā.

Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ , pubbenivāsaṃ nāma ke anussaranti, ke nānussarantīti. Titthiyā anussaranti, sāvakā ca paccekabuddhā ca buddhā ca anussaranti. Kataratitthiyā anussaranti? Ye aggappattakammavādino, tepi cattālīsaṃyeva kappe anussaranti, na tato paraṃ. Sāvakā kappasatasahassaṃ anussaranti. Dve aggasāvakā asaṅkhyeyyañceva kappasatasahassañca. Paccekabuddhā dve asaṅkhyeyyāni kappasatasahassañca. Buddhānaṃ pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussaranti.

Titthiyā khandhapaṭipāṭiyā anussaranti, paṭipāṭiṃ muñcitvā na sakkonti. Paṭipāṭiyā anussarantāpi asaññabhavaṃ patvā khandhappavattiṃ na passanti, jāle patitā kuṇṭhā viya, kūpe patitā paṅguḷā viya ca honti. Te tattha ṭhatvā 『『ettakameva, ito paraṃ natthī』』ti diṭṭhiṃ gaṇhanti. Iti titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Yathā hi andhā yaṭṭhikoṭiggāhake satiyeva gacchanti, asati tattheva nisīdanti, evameva titthiyā khandhapaṭipāṭiyāva anussarituṃ sakkonti, paṭipāṭiṃ vissajjetvā na sakkonti.

Sāvakāpi khandhapaṭipāṭiyāva anussaranti, asaññabhavaṃ patvā khandhappavattiṃ na passanti. Evaṃ santepi te vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi. Asaññabhave pana pañcakappasatāni pavattantīti tattakaṃ kālaṃ atikkamitvā buddhehi dinnanaye ṭhatvā parato anussaranti; seyyathāpi āyasmā sobhito. Dve aggasāvakā pana paccekabuddhā ca cutipaṭisandhiṃ oloketvā anussaranti. Buddhānaṃ cutipaṭisandhikiccaṃ natthi, yaṃ yaṃ ṭhānaṃ passitukāmā honti, taṃ tadeva passanti.

Titthiyā ca pubbenivāsaṃ anussaramānā attanā diṭṭhakatasutameva anussaranti. Tathā sāvakā ca paccekabuddhā ca. Buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ sabbameva anussaranti.

Titthiyānaṃ pubbenivāsañāṇaṃ khajjopanakaobhāsasadisaṃ, sāvakānaṃ padīpobhāsasadisaṃ, aggasāvakānaṃ osadhitārakobhāsasadisaṃ, paccekabuddhānaṃ candobhāsasadisaṃ, buddhānaṃ saradasūriyamaṇḍalobhāsasadisaṃ. Tassa ettakāni jātisatāni jātisahassāni jātisatasahassānīti vā ettakāni kappasatāni kappasahassāni kappasatasahassānīti vā natthi, yaṃ kiñci anussarantassa neva khalitaṃ, na paṭighātaṃ hoti, āvajjanapaṭibaddhameva ākaṅkhamanasikāracittuppādapaṭibaddhameva hoti. Dubbalapattapuṭe vegakkhittanārāco viya, sinerukūṭe vissaṭṭhaindavajiraṃ viya ca asajjamānameva gacchati. 『『Aho mahantaṃ bhagavato pubbenivāsañāṇa』』nti evaṃ bhagavantaṃyeva ārabbha kathā uppannā, jātā pavattāti attho. Taṃ sabbampi saṅkhepato dassetuṃ 『『itipi pubbenivāso, itipi pubvenivāso』』ti ettakameva pāḷiyaṃ vuttaṃ. Tattha itipīti evampi.

2-3.Assosi kho…pe… atha bhagavā anuppattoti ettha yaṃ vattabbaṃ, taṃ brahmajālasuttavaṇṇanāyaṃ vuttameva. Ayameva hi viseso – tattha sabbaññutaññāṇena assosi, idha dibbasotena. Tattha ca vaṇṇāvaṇṇakathā vippakatā, idha pubbenivāsakathā. Tasmā bhagavā – 『『ime bhikkhū mama pubbenivāsañāṇaṃ ārabbha guṇaṃ thomenti, pubbenivāsañāṇassa pana me nipphattiṃ na jānanti; handa nesaṃ tassa nipphattiṃ kathetvā dassāmī』』ti āgantvā pakatiyāpi buddhānaṃ nisīditvā dhammadesanatthameva ṭhapite taṅkhaṇe bhikkhūhi papphoṭetvā dinne varabuddhāsane nisīditvā 『『kāya nuttha, bhikkhave』』ti pucchāya ca 『『idha , bhante』』tiādipaṭivacanassa ca pariyosāne tesaṃ pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetukāmo iccheyyātha notiādimāha. Tattha iccheyyātha noti iccheyyātha nu. Atha naṃ pahaṭṭhamānasā bhikkhū yācamānā etassa bhagavātiādimāhaṃsu. Tattha etassāti etassa dhammikathākaraṇassa.

  1. Atha bhagavā tesaṃ yācanaṃ gahetvā kathetukāmo 『『tena hi, bhikkhave, suṇāthā』』ti te sotāvadhāraṇasādhukamanasikāresu niyojetvā aññesaṃ asādhāraṇaṃ chinnavaṭumakānussaraṇaṃ pakāsetukāmo ito so, bhikkhavetiādimāha. Tattha yaṃ vipassīti yasmiṃ kappe vipassī. Ayañhi 『ya』nti saddo 『『yaṃ me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ, bhagavato』』tiādīsu (dī. ni. 2.203) paccattavacane dissati. 『『Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī』』tiādīsu (su. ni. 881) upayogavacane. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā』』tiādīsu (a. ni. 1.277) karaṇavacane. Idha pana bhummattheti daṭṭhabbo. Tena vuttaṃ – 『『yasmiṃ kappe』』ti. Udapādīti dasasahassilokadhātuṃ unnādento uppajji.

Bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ bhagavatā abhinīhāro kato, etasmiṃ antare ekakappepi pañca buddhā nibbattā nāma natthi. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro, medhaṅkaro, saraṇaṅkaro, dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ orabhāge ekaṃ asaṅkhyeyyaṃ buddhasuññameva ahosi.

Asaṅkhyeyyakappapariyosāne pana koṇḍañño nāma buddho ekova ekasmiṃ kappe uppanno. Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne maṅgalo, sumano, revato, sobhitoti cattāro buddhā ekasmiṃ kappe uppannā . Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne pana ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassī, padumo, nāradoti tayo buddhā ekasmiṃ kappe uppannā. Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne pana ito kappasatasahassānaṃ upari padumuttaro bhagavā ekova ekasmiṃ kappe uppanno. Tassa orabhāge ito tiṃsakappasahassānaṃ upari sumedho, sujātoti dve buddhā ekasmiṃ kappe uppannā. Tato orabhāge ito aṭṭhārasannaṃ kappasahassānaṃ upari piyadassī, atthadassī, dhammadassīti tayo buddhā ekasmiṃ kappe uppannā. Atha ito catunavutikappe siddhattho nāma buddho ekova ekasmiṃ kappe uppanno. Ito dve navutikappe tisso, phussoti dve buddhā ekasmiṃ kappe uppannā. Ito ekanavutikappe vipassī bhagavā uppanno. Ito ekatiṃse kappe sikhī, vessabhūti dve buddhā uppannā. Imasmiṃ bhaddakappe kakusandho, koṇāgamano, kassapo, gotamo amhākaṃ sammāsambuddhoti cattāro buddhā uppannā, metteyyo uppajjissati. Evamayaṃ kappo pañcabuddhuppādapaṭimaṇḍitattā sundarakappo sārakappoti bhagavā imaṃ kappaṃ thomento evamāha.

Kiṃ panetaṃ buddhānaṃyeva pākaṭaṃ hoti – 『『imasmiṃ kappe ettakā buddhā uppannā vā uppajjissantīti vā』』ti, udāhu aññesampi pākaṭaṃ hotīti? Aññesampi pākaṭaṃ hoti. Kesaṃ? Suddhāvāsabrahmānaṃ. Kappasaṇṭhānakālasmiñhi ekamasaṅkhyeyyaṃ ekaṅgaṇaṃ hutvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati. Āditova antaraṭṭhake himapāto viya hoti. Tato tilamattā kaṇamattā taṇḍulamattā mugga-māsa-badara-āmalaka-eḷāluka-kumbhaṇḍa-alābumattā udakadhārā hutvā anukkamena usabhadveusabhaaḍḍhagāvutagāvutadvegāvutaaḍḍhayojanayojanadviyojana…pe… yojanasatayojanasahassayojanasatasahassamattā hutvā koṭisatasahassacakkavāḷabbhantare yāva avinaṭṭhabrahmalokā pūretvā tiṭṭhanti. Atha taṃ udakaṃ anupubbena bhassati, bhassante udake pakatidevalokaṭṭhānesu devalokā saṇṭhahanti, tesaṃ saṇṭhahanavidhānaṃ visuddhimagge pubbenivāsakathāyaṃ vuttameva.

Manussalokasaṇṭhahanaṭṭhānaṃ pana patte udake dhamakaraṇamukhe pihite viya vātavasena taṃ udakaṃ santiṭṭhati, udakapiṭṭhe uppalinipaṇṇaṃ viya pathavī saṇṭhahati. Mahābodhipallaṅko vinassamāne loke pacchā vinassati, saṇṭhahamāne paṭhamaṃ saṇṭhahati. Tattha pubbanimittaṃ hutvā eko paduminigaccho uppajjati, tassa sace tasmiṃ kappe buddho nibbattissati, pupphaṃ uppajjati. No ce, nuppajjati. Uppajjamānañca sace eko buddho nibbattissati, ekaṃ uppajjati. Sace dve, tayo, cattāro, pañca buddhā nibbattissanti, pañca uppajjanti. Tāni ca kho ekasmiṃyeva nāḷe kaṇṇikābaddhāni hutvā. Suddhāvāsabrahmāno 『『āyāma , mayaṃ mārisā, pubbanimittaṃ passissāmā』』ti mahābodhipallaṅkaṭṭhānaṃ āgacchanti, buddhānaṃ anibbattanakappe pupphaṃ na hoti. Te pana apupphitagacchaṃ disvā – 『『andhakāro vata bho loko bhavissati, matā matā sattā apāye pūressanti, cha devalokā nava brahmalokā suññā bhavissantī』』ti anattamanā honti. Pupphitakāle pana pupphaṃ disvā – 『『sabbaññubodhisattesu mātukucchiṃ okkamantesu nikkhamantesu sambujjhantesu dhammacakkaṃ pavattentesu yamakapāṭihāriyaṃ karontesu devorohanaṃ karontesu āyusaṅkhāraṃ ossajjantesu parinibbāyantesu dasasahassacakkavāḷakampanādīni pāṭihāriyāni dakkhissāmā』』ti ca 『『cattāro apāyā parihāyissanti, cha devalokā nava brahmalokā paripūressantī』』ti ca attamanā udānaṃ udānentā attano attano brahmalokaṃ gacchanti. Imasmiṃ bhaddakappe pañca padumāni uppajjiṃsu. Tesaṃ nimittānaṃ ānubhāvena cattāro buddhā uppannā, pañcamo uppajjissati. Suddhāvāsabrahmānopi tāni padumāni disvā imamatthaṃ jāniṃsu. Tena vuttaṃ – 『『aññesampi pākaṭaṃ hotī』』ti.

Āyuparicchedavaṇṇanā

5-7. Iti bhagavā – 『『ito so, bhikkhave』』tiādinā nayena kappaparicchedavasena pubbenivāsaṃ dassetvā idāni tesaṃ buddhānaṃ jātiparicchedādivasena dassetuṃ vipassī, bhikkhavetiādimāha. Tattha āyuparicchede parittaṃ lahukanti ubhayametaṃ appakasseva vevacanaṃ. Yañhi appakaṃ, taṃ parittañceva lahukañca hoti.

Appaṃ vā bhiyyoti vassasatato vā upari appaṃ, aññaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Evaṃ dīghāyuko pana atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvā daṭṭhabbo hoti. Tattha visākhā upāsikā vīsavassasataṃ jīvati, tathā pokkharasāti brāhmaṇo, brahmāyu brāhmaṇo, selo brāhmaṇo, bāvariyabrāhmaṇo, ānandatthero, mahākassapattheroti. Anuruddhatthero pana vassasatañceva paṇṇāsañca vassāni, bākulatthero vassasatañceva saṭṭhi ca vassāni. Ayaṃ sabbadīghāyuko. Sopi dve vassasatāni na jīvati.

Vipassīādayo pana sabbepi bodhisattā mettāpubbabhāgena somanassasahagatañāṇasampayuttaasaṅkhārikacittena mātukucchismiṃ paṭisandhiṃ gaṇhiṃsu. Tena cittena gahitāya paṭisandhiyā asaṅkhyeyyaṃ āyu, iti sabbe buddhā asaṅkhyeyyāyukā. Te kasmā asaṅkhyeyyaṃ na aṭṭhaṃsu? Utubhojanavipattiyā. Utubhojanavasena hi āyu hāyatipi vaḍḍhatipi.

Tattha yadā rājāno adhammikā honti, tadā uparājāno, senāpati, seṭṭhi, sakalanagaraṃ, sakalaraṭṭhaṃ adhammikameva hoti; atha tesaṃ ārakkhadevatā, tāsaṃ devatānaṃ mittā bhūmaṭṭhadevatā, tāsaṃ devatānaṃ mittā ākāsaṭṭhakadevatā, ākāsaṭṭhakadevatānaṃ mittā uṇhavalāhakā devatā, tāsaṃ mittā abbhavalāhakā devatā, tāsaṃ mittā sītavalāhakā devatā, tāsaṃ mittā vassavalāhakā devatā, tāsaṃ mittā cātumahārājikā devatā, tāsaṃ mittā tāvatiṃsā devatā, tāsaṃ mittā yāmā devatāti evamādi. Evaṃ yāva bhavaggā ṭhapetvā ariyasāvake sabbā devabrahmaparisāpi adhammikāva honti. Tāsaṃ adhammikatāya visamaṃ candimasūriyā pariharanti, vāto yathāmaggena na vāyati, ayathāmaggena vāyanto ākāsaṭṭhakavimānāni khobheti, vimānesu khobhitesu devatānaṃ kīḷanatthāya cittāni na namanti, devatānaṃ kīḷanatthāya cittesu anamantesu sītuṇhabhedo utu yathākālena na sampajjati, tasmiṃ asampajjante na sammā devo vassati, kadāci vassati, kadāci na vassati; katthaci vassati, katthaci na vassati, vassantopi vappakāle aṅkurakāle nāḷakāle pupphakāle khīraggahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti, tathā tathā vassati ca vigacchati ca, tena sassāni visamapākāni honti, vigatagandhavaṇṇarasādisampannāni. Ekabhājane pakkhittataṇḍulesupi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti, ekasmiṃ atikilinnaṃ, ekasmiṃ samapākaṃ. Taṃ paribhuttaṃ kucchiyampi tīhākārehi paccati. Tena sattā bahvābādhā ceva honti, appāyukā ca. Evaṃ tāva utubhojanavasena āyu hāyati.

Yadā pana rājāno dhammikā honti, tadā uparājānopi dhammikā hontīti purimanayeneva yāva brahmalokā sabbepi dhammikā honti. Tesaṃ dhammikattā samaṃ candimasūriyā pariharanti, yathāmaggena vāto vāyati, yathāmaggena vāyanto ākāsaṭṭhakavimānāni na khobheti, tesaṃ akhobhā devatānaṃ kīḷanatthāya cittāni namanti. Evaṃ kālena utu sampajjati, devo sammā vassati, vappakālato paṭṭhāya sassānaṃ upakāraṃ karonto kāle vassati, kāle vigacchati, tena sassāni samapākāni sugandhāni suvaṇṇāni surasāni ojavantāni honti, tehi sampāditaṃ bhojanaṃ paribhuttampi sammā paripākaṃ gacchati , tena sattā arogā dīghāyukā honti. Evaṃ utubhojanavasena āyu vaḍḍhati.

Tattha vipassī bhagavā asītivassasahassāyukakāle nibbatto, sikhī sattativassasahassāyukakāleti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Imasmiṃ tāva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, āyuppamāṇaṃ pañca koṭṭhāse katvā cattāri ṭhatvā pañcame vijjamāneyeva parinibbuto. Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassakāle ṭhitaṃ; tadā koṇāgamano bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vīsativassasahassakāle ṭhitaṃ; tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha yaṃ yaṃ āyuparimāṇesu manussesu buddhā nibbattanti, tesampi taṃ tadeva āyuparimāṇaṃ hotīti veditabbaṃ.

Āyuparicchedavaṇṇanā niṭṭhitā.

Bodhiparicchedavaṇṇanā

  1. Bodhiparicchede pana pāṭaliyā mūleti pāṭalirukkhassa heṭṭhā. Tassā pana pāṭaliyā khandho taṃ divasaṃ paṇṇāsaratano hutvā abbhuggato, sākhā paṇṇāsaratanāti ubbedhena ratanasataṃ ahosi. Taṃ divasañca sā pāṭali kaṇṇikābaddhehi viya pupphehi mūlato paṭṭhāya ekasañchannā ahosi, dibbagandhaṃ vāyati. Na kevalañca tadā ayameva pupphitā, dasasahassacakkavāḷe sabbapāṭaliyo pupphitā. Na kevalañca pāṭaliyo, dasasahassacakkavāḷe sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse ākāsapadumāni pupphitāni, pathavitalaṃ bhinditvāpi mahāpadumāni uṭṭhitāni. Mahāsamuddopi pañcavaṇṇehi padumehi nīluppalarattuppalehi ca sañchanno ahosi. Sakaladasasahassacakkavāḷaṃ dhajamālākulaṃ tattha tattha nibaddhapupphadāmavissaṭṭhamālāguḷavippakiṇṇaṃ nānāvaṇṇakusumasamujjalaṃ nandanavanacittalatāvanamissakavanaphārusakavanasadisaṃ ahosi. Puratthimacakkavāḷamukhavaṭṭiyaṃ ussitaddhajā pacchimacakkavāḷamukhavaṭṭiṃ abhihananti. Pacchimadakkhiṇauttaracakkavāḷamukhavaṭṭiyaṃ ussitaddhajā dakkhiṇacakkavāḷamukhavaṭṭiṃ abhihananti. Evaṃ aññamaññasirīsampattāni cakkavāḷāni ahesuṃ. Abhisambuddhoti sakalaṃ buddhaguṇavibhavasiriṃ paṭivijjhamāno cattāri saccāni abhisambuddho.

『『Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho』』tiādīsupi imināva nayena padavaṇṇanā veditabbā. Ettha pana puṇḍarīkoti setambarukkho. Tassāpi tadeva parimāṇaṃ. Taṃ divasañca sopi dibbagandhehi pupphehi susañchanno ahosi. Na kevalañca pupphehi, phalehipi sañchanno ahosi. Tassa ekato taruṇāni phalāni, ekato majjhimāni phalāni, ekato nātipakkāni phalāni, ekato supakkāni pakkhittadibbojāni viya surasāni olambanti. Yathā so, evaṃ sakaladasasahassacakkavāḷesu pupphūpagarukkhā pupphehi, phalūpagarukkhā phalehi paṭimaṇḍitā ahesuṃ.

Sāloti sālarukkho. Tassāpi tadeva parimāṇaṃ, tatheva pupphasirīvibhavo veditabbo. Sirīsarukkhepi eseva nayo. Udumbararukkhe pupphāni nāhesuṃ, phalavibhūti panettha ambe vuttanayāva, tathā nigrodhe, tathā assatthe. Iti sabbabuddhānaṃ ekova pallaṅko, rukkhā pana aññepi honti. Tesu yassa yassa rukkhassa mūle catumaggañāṇasaṅkhātabodhiṃ buddhā paṭivijjhanti, so so bodhīti vuccati. Ayaṃ bodhiparicchedo nāma.

Sāvakayugaparicchedavaṇṇanā

  1. Sāvakayugaparicchede pana khaṇḍatissanti khaṇḍo ca tisso ca. Tesu khaṇḍo ekapitiko kaniṭṭhabhātā, tisso purohitaputto . Khaṇḍo paññāpāramiyā matthakaṃ patto, tisso samādhipāramiyā matthakaṃ patto. Agganti ṭhapetvā vipassiṃ bhagavantaṃ avasesehi saddhiṃ asadisaguṇatāya uttamaṃ. Bhaddayuganti aggattāyeva bhaddayugaṃ. Abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhū paññāpāramiyā matthakaṃ patto. Sikhinā bhagavatā saddhiṃ aruṇavatito brahmalokaṃ gantvā brahmaparisāya vividhāni pāṭihāriyāni dassento dhammaṃ desetvā dasasahassilokadhātuṃ andhakārena pharitvā – 『『kiṃ ida』』nti sañjātasaṃvegānaṃ obhāsaṃ pharitvā – 『『sabbe me rūpañca passantu, saddañca suṇantū』』ti adhiṭṭhahitvā – 『『ārambhathā』』ti gāthādvayaṃ (saṃ. ni. 1.185) bhaṇanto saddaṃ sāvesi. Sambhavo samādhipāramiyā matthakaṃ patto ahosi.

Soṇuttaranti soṇo ca uttaro ca. Tesupi soṇo paññāpāramiṃ patto, uttaro samādhipāramiṃ patto ahosi. Vidhurasañjīvanti vidhuro ca sañjīvo ca. Tesu vidhuro paññāpāramiṃ patto ahosi, sañjīvo samādhipāramiṃ patto. Samāpajjanabahulo rattiṭṭhānadivāṭṭhānakuṭileṇamaṇḍapādīsu samāpattibalena jhāyanto ekadivasaṃ araññe nirodhaṃ samāpajji, atha naṃ vanakammikādayo 『『mato』』ti sallakkhetvā jhāpesuṃ. So yathāparicchedena samāpattito uṭṭhāya cīvarāni papphoṭetvā gāmaṃ piṇḍāya pāvisi. Tadupādāyeva ca naṃ 『『sañjīvo』』ti sañjāniṃsu. Bhiyyosuttaranti bhiyyoso ca uttaro ca. Tesu bhiyyoso paññāya uttaro, uttaro samādhinā aggo ahosi. Tissabhāradvājanti tisso ca bhāradvājo ca . Tesu tisso paññāpāramiṃ patto, bhāradvājo samādhipāramiṃ patto ahosi . Sāriputtamoggallānanti sāriputto ca moggallāno ca. Tesu sāriputto paññāvisaye, moggallāno samādhivisaye aggo ahosi. Ayaṃ sāvakayugaparicchedo nāma.

Sāvakasannipātaparicchedavaṇṇanā

  1. Sāvakasannipātaparicchede vipassissa bhagavato paṭhamasannipāto caturaṅgiko ahosi, sabbe ehibhikkhū, sabbe iddhiyā nibbattapattacīvarā, sabbe anāmantitāva āgatā, iti te ca kho pannarase uposathadivase. Atha satthā bījaniṃ gahetvā nisinno uposathaṃ osāresi. Dutiyatatiyesupi eseva nayo. Tathā sesabuddhānaṃ sabbasannipātesu. Yasmā pana amhākaṃ bhagavato paṭhamabodhiyāva sannipāto ahosi, idañca suttaṃ aparabhāge vuttaṃ, tasmā 『『mayhaṃ, bhikkhave, etarahi eko sāvakānaṃ sannipāto』』ti aniṭṭhapetvā 『『ahosī』』ti vuttaṃ.

Tattha aḍḍhateḷasāni bhikkhusatānīti purāṇajaṭilānaṃ sahassaṃ, dvinnaṃ aggasāvakānaṃ parivārāni aḍḍhateyyasatānīti aḍḍhateḷasāni bhikkhusatāni. Tattha dvinnaṃ aggasāvakānaṃ abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā. Pabbajitānaṃ pana tesaṃ mahāmoggallāno sattame divase arahattaṃ patto. Dhammasenāpati pannarasame divase gijjhakūṭapabbatamajjhe sūkarakhataleṇapabbhāre bhāgineyyassa dīghanakhaparibbājakassa sajjite dhammayāge vedanāpariggahasuttante (ma. ni. 2.201) desiyamāne desanaṃ anubujjhamānaṃ ñāṇaṃ pesetvā sāvakapāramiñāṇaṃ patto. Bhagavā therassa arahattappattiṃ ñatvā vehāsaṃ abbhuggantvā veḷuvaneyeva paccuṭṭhāsi. Thero – 『『kuhiṃ nu kho bhagavā gato』』ti āvajjanto veḷuvane patiṭṭhitabhāvaṃ ñatvā sayampi vehāsaṃ abbhuggantvā veḷuvaneyeva paccuṭṭhāsi. Atha bhagavā pātimokkhaṃ osāresi. Taṃ sannipātaṃ sandhāya bhagavā – 『『aḍḍhateḷasāni bhikkhusatānī』』ti āha. Ayaṃ sāvakasannipātaparicchedo nāma.

Upaṭṭhākaparicchedavaṇṇanā

  1. Upaṭṭhākaparicchede pana ānandoti nibaddhupaṭṭhākabhāvaṃ sandhāya vuttaṃ. Bhagavato hi paṭhamabodhiyaṃ anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato , ekadā meghiyo. Tattha ekadā bhagavā nāgasamālattherena saddhiṃ addhānamaggapaṭipanno dvedhāpathaṃ patto. Thero maggā okkamma – 『『bhagavā, ahaṃ iminā maggena gacchāmī』』ti āha. Atha naṃ bhagavā – 『『ehi bhikkhu, iminā maggena gacchāmā』』ti āha. So – 『『handa, bhagavā, tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā maggena gacchāmī』』ti vatvā pattacīvaraṃ chamāyaṃ ṭhapetuṃ āraddho. Atha naṃ bhagavā – 『『āhara, bhikkhū』』ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena maggena gacchato corā pattacīvarañceva hariṃsu, sīsañca bhindiṃsu. So – 『『bhagavā idāni me paṭisaraṇaṃ, na añño』』ti cintetvā lohitena gaḷitena bhagavato santikaṃ agamāsi. 『『Kimidaṃ bhikkhū』』ti ca vutte taṃ pavattiṃ ārocesi. Atha naṃ bhagavā – 『『mā cintayi, bhikkhu, etaṃyeva te kāraṇaṃ sallakkhetvā nivārayimhā』』ti vatvā naṃ samassāsesi.

Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃsamigadāye jantugāmaṃ agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ ambavanaṃ disvā – 『『bhagavā, tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ tasmiṃ ambavane samaṇadhammaṃ karomī』』ti vatvā bhagavatā tikkhattuṃ nivāriyamānopi gantvā akusalavitakkehi upadduto anvāsatto (a. ni. 9.3; udāna paricchedo 31 daṭṭhabbo). Paccāgantvā taṃ pavattiṃ ārocesi. Tampi bhagavā – 『『idameva te kāraṇaṃ sallakkhetvā nivārayimhā』』ti vatvā anupubbena sāvatthiṃ agamāsi. Tattha gandhakuṭipariveṇe paññattavarabuddhāsane nisinno bhikkhusaṅghaparivuto bhikkhū āmantesi – 『『bhikkhave, idānimhi mahallako, 『ekacce bhikkhū iminā maggena gacchāmā』ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ jānāthā』』ti. Bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ vanditvā – 『『ahaṃ , bhante, tumheyeva patthayamāno satasahassakappādhikaṃ asaṅkhyeyyaṃ pāramiyo pūrayiṃ, nanu mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī』』ti āha. Taṃ bhagavā – 『『alaṃ sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññāyeva me sā disā, tava ovādo buddhānaṃ ovādasadiso, na me tayā upaṭṭhākakiccaṃ atthī』』ti paṭikkhipi. Etenevupāyena mahāmoggallānaṃ ādiṃ katvā asītimahāsāvakā uṭṭhahiṃsu. Te sabbepi bhagavā paṭikkhipi.

Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū evamāhaṃsu – 『『āvuso, ānanda, bhikkhusaṅgho upaṭṭhākaṭṭhānaṃ yācati, tvampi yācāhī』』ti. So āha – 『『yācitvā laddhupaṭṭhānaṃ nāma āvuso kīdisaṃ hoti, kiṃ maṃ satthā na passati, sace rocissati, ānando maṃ upaṭṭhātūti vakkhatī』』ti. Atha bhagavā – 『『na, bhikkhave, ānando aññena ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī』』ti āha. Tato bhikkhū – 『『uṭṭhehi, āvuso ānanda, uṭṭhehi āvuso ānanda, dasabalaṃ upaṭṭhākaṭṭhānaṃ yācāhī』』ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepe, catasso ca āyācanāti aṭṭha vare yāci.

Cattāro paṭikkhepā nāma – 『『sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti vatvā – 『『kiṃ panettha, ānanda, ādīnavaṃ passasī』』ti vutte – 『『sacāhaṃ, bhante, imāni vatthūni labhissāmi, bhavissanti vattāro – 『ānando dasabalena laddhaṃ paṇītaṃ cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati, ekato nimantanaṃ gacchati, etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato bhāro』ti』』 ime cattāro paṭikkhepe yāci.

Catasso āyācanā nāma – 『『sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇe eva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati, tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, yaṃ bhagavā mayhaṃ parammukhā dhammaṃ deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti vatvā – 『『kaṃ panettha, ānanda, ānisaṃsaṃ passasī』』ti vutte – 『『idha, bhante, saddhā kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti – 『sve, bhante ānanda, bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā』ti, sace bhante bhagavā tattha na gamissati, icchitakkhaṇeyeva parisaṃ dassetuṃ, kaṅkhañca vinodetuṃ okāsaṃ na lacchāmi, bhavissanti vattāro – 『kiṃ ānando dasabalaṃ upaṭṭhāti, ettakampissa anuggahaṃ bhagavā na karotī』ti. Bhagavato ca parammukhā maṃ pucchissanti – 『ayaṃ, āvuso ānanda, gāthā, idaṃ suttaṃ, idaṃ jātakaṃ, kattha desita』nti. Sacāhaṃ taṃ na sampādayissāmi, bhavissanti vattāro – 『ettakampi, āvuso, na jānāsi, kasmā tvaṃ chāyā viya bhagavantaṃ avijahanto dīgharattaṃ vicarasī』ti. Tenāhaṃ parammukhā desitassapi dhammassa puna kathanaṃ icchāmī』』ti imā catasso āyācanā yāci. Bhagavāpissa adāsi.

Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassatthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇīti imassa nibaddhupaṭṭhākabhāvaṃ sandhāya – 『『mayhaṃ, bhikkhave, etarahi ānando bhikkhu upaṭṭhāko aggupaṭṭhāko』』ti āha. Ayaṃ upaṭṭhākaparicchedo nāma.

  1. Pitiparicchedo uttānatthoyeva.

Vihāraṃ pāvisīti kasmā vihāraṃ pāvisi? Bhagavā kira ettakaṃ kathetvā cintesi – 『『na tāva mayā sattannaṃ buddhānaṃ vaṃso nirantaraṃ matthakaṃ pāpetvā kathito, ajja mayi pana vihāraṃ paviṭṭhe ime bhikkhū bhiyyoso mattāya pubbenivāsañāṇaṃ ārabbha vaṇṇaṃ kathayissanti. Athāhaṃ āgantvā nirantaraṃ buddhavaṃsaṃ kathetvā matthakaṃ pāpetvā dassāmī』』ti bhikkhūnaṃ kathāvārassa okāsaṃ datvā uṭṭhāyāsanā vihāraṃ pāvisi.

Yañcetaṃ bhagavā tantiṃ kathesi, tattha kappaparicchedo, jātiparicchedo, gottaparicchedo, āyuparicchedo, bodhiparicchedo, sāvakayugaparicchedo, sāvakasannipātaparicchedo, upaṭṭhākaparicchedo, pitiparicchedoti navime vārā āgatā, sambahulavāro anāgato, ānetvā pana dīpetabbo.

Sambahulavārakathāvaṇṇanā

Sabbabodhisattānañhi ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā pabbajitabbanti ayameva vaṃso, ayaṃ paveṇī. Kasmā? Sabbaññubodhisattānañhi mātukucchiṃ okkamanato paṭṭhāya pubbe vuttappakārāni anekāni pāṭihāriyāni honti, tatra nesaṃ yadi neva jātanagaraṃ, na pitā, na mātā, na bhariyā, na putto paññāyeyya, 『『imassa neva jātanagaraṃ, na pitā, na bhariyā, na putto paññāyati, devo vā sakko vā māro vā brahmā vā esa maññe, devānañca īdisaṃ pāṭihāriyaṃ anacchariya』』nti maññamāno jano neva sotabbaṃ, na saddhātabbaṃ maññeyya. Tato abhisamayo na bhaveyya, abhisamaye asati niratthakova buddhuppādo, aniyyānikaṃ sāsanaṃ hoti. Tasmā sabbabodhisattānaṃ – 『『ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā pabbajitabba』』nti ayameva vaṃso ayaṃ paveṇī. Tasmā puttādīnaṃ vasena sambahulavāro ānetvā dīpetabbo.

Sambahulaparicchedavaṇṇanā

Tattha –

Samavattakkhandho atulo, suppabuddho ca uttaro;

Satthavāho vijitaseno, rāhulo bhavati sattamoti.

Ete tāva sattannampi bodhisattānaṃ anukkameneva satta puttā veditabbā.

Tattha rāhulabhadde tāva jāte paṇṇaṃ āharitvā mahāpurisassa hatthe ṭhapayiṃsu. Athassa tāvadeva sakalasarīraṃ khobhetvā puttasineho aṭṭhāsi. So cintesi – 『『ekasmiṃ tāva jāte evarūpo puttasineho, parosahassaṃ kira me puttā bhavissanti, tesu ekekasmiṃ jāte idaṃ sinehabandhanaṃ evaṃ vaḍḍhantaṃ dubbhejjaṃ bhavissati, rāhu jāto, bandhanaṃ jāta』』nti āha. Taṃ divasameva ca rajjaṃ pahāya nikkhanto. Esa nayo sabbesaṃ puttuppattiyanti. Ayaṃ puttaparicchedo.

Sutanā sabbakāmā ca, sucittā atha rocinī;

Rucaggatī sunandā ca, bimbā bhavati sattamāti.

Etā tesaṃ sattannampi puttānaṃ mātaro ahesuṃ. Bimbādevī pana rāhulakumāre jāte rāhulamātāti paññāyittha. Ayaṃ bhariyaparicchedo.

Vipassī kakusandhoti ime pana dve bodhisattā payuttaājaññarathamāruyha mahābhinikkhamanaṃ nikkhamiṃsu. Sikhī koṇāgamanoti ime dve hatthikkhandhavaragatā hutvā nikkhamiṃsu. Vessabhū suvaṇṇasivikāya nisīditvā nikkhami. Kassapo uparipāsāde mahātale nisinnova ānāpānacatutthajjhānaṃ nibbattetvā jhānā uṭṭhāya taṃ jhānaṃ pādakaṃ katvā – 『『pāsādo uggantvā bodhimaṇḍe otaratū』』ti adhiṭṭhāsi. Pāsādo ākāsena gantvā bodhimaṇḍe otari. Mahāpurisopi tato otaritvā bhūmiyaṃ ṭhatvā – 『『pāsādo yathāṭhāneyeva patiṭṭhātū』』ti cintesi. So yathāṭhāne patiṭṭhāsi. Mahāpurisopi satta divasāni padhānamanuyuñjitvā bodhipallaṅke nisīditvā sabbaññutaṃ paṭivijjhi. Amhākaṃ pana bodhisatto kaṇṭakaṃ assavaramāruyha nikkhantoti. Ayaṃ yānaparicchedo.

Vipassissa pana bhagavato yojanappamāṇe padese vihāro patiṭṭhāsi, sikhissa tigāvute, vessabhussa aḍḍhayojane, kakusandhassa gāvute, koṇāgamanassa aḍḍhagāvute, kassapassa vīsatiusabhe. Amhākaṃ bhagavato pakatimānena soḷasakarīse, rājamānena aṭṭhakarīse padese vihāro patiṭṭhitoti. Ayaṃ vihāraparicchedo.

Vipassissa pana bhagavato ekaratanāyāmā vidatthivitthārā aṭṭhaṅgulubbedhā suvaṇṇiṭṭhakā kāretvā cūḷaṃsena chādetvā vihāraṭṭhānaṃ kiṇiṃsu. Sikhissa suvaṇṇayaṭṭhiphālehi chādetvā kiṇiṃsu. Vessabhussa suvaṇṇahatthipādāni kāretvā tesaṃ cūḷaṃsena chādetvā kiṇiṃsu. Kakusandhassa vuttanayeneva suvaṇṇiṭṭhakāhi chādetvā kiṇiṃsu. Koṇāgamanassa vuttanayeneva suvaṇṇakacchapehi chādetvā kiṇiṃsu. Kassapassa suvaṇṇakaṭṭīhiyeva chādetvā kiṇiṃsu. Amhākaṃ bhagavato salakkhaṇānaṃ kahāpaṇānaṃ cūḷaṃsena chādetvā kiṇiṃsu. Ayaṃ vihārabhūmiggahaṇadhanaparicchedo.

Tattha vipassissa bhagavato tathā bhūmiṃ kiṇitvā vihāraṃ katvā dinnupaṭṭhāko punabbasumitto nāma ahosi, sikhissa sirivaḍḍhano nāma, vessabhussa sotthiyo nāma, kakusandhassa accuto nāma, koṇāgamanassa uggo nāma, kassapassa sumano nāma, amhākaṃ bhagavato sudatto nāma. Sabbe cete gahapatimahāsālā seṭṭhino ahesunti. Ayaṃ upaṭṭhākaparicchedo nāma.

Aparāni cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānañhi bodhipallaṅko avijahito, ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane migadāye avijahitameva hoti. Devorohanakāle saṅkassanagaradvāre paṭhamapadagaṇṭhikā avijahitāva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti, vihāropi na vijahitoyeva, nagaraṃ pana vijahati. Yadā nagaraṃ pācīnato hoti, tadā vihāro pacchimato; yadā nagaraṃ dakkhiṇato, tadā vihāro uttarato. Yadā nagaraṃ pacchimato, tadā vihāro pācīnato; yadā nagaraṃ uttarato, tadā vihāro dakkhiṇato. Idāni pana nagaraṃ uttarato, vihāro dakkhiṇato.

Sabbabuddhānañca āyuvemattaṃ, pamāṇavemattaṃ, kulavemattaṃ, padhānavemattaṃ, rasmivemattanti pañca vemattāni honti. Āyuvemattaṃ nāma keci dīghāyukā honti, keci appāyukā. Tathā hi dīpaṅkarassa vassasatasahassaṃ āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ āyuppamāṇaṃ.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkaro asītihattho ahosi, sumano navutihattho, amhākaṃ bhagavā aṭṭhārasahattho.

Kulavemattaṃ nāma keci khattiyakule nibbattanti, keci brāhmaṇakule. Padhānavemattaṃ nāma kesañci padhānaṃ ittarakālameva hoti, yathā kassapassa bhagavato. Kesañci addhaniyaṃ, yathā amhākaṃ bhagavato.

Rasmivemattaṃ nāma maṅgalassa bhagavato sarīrarasmi dasasahassilokadhātuppamāṇā ahosi. Amhākaṃ bhagavato samantā byāmamattā . Tatra rasmivemattaṃ ajjhāsayappaṭibaddhaṃ, yo yattakaṃ icchati, tassa tattakaṃ sarīrappabhā pharati. Maṅgalassa pana niccampi dasasahassilokadhātuṃ pharatūti ajjhāsayo ahosi. Paṭividdhaguṇesu pana kassaci vemattaṃ nāma natthi.

Aparaṃ amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Sabbaññubodhisattena kira saddhiṃ rāhulamātā, ānandatthero, channo, kaṇṭako, nidhikumbho, mahābodhi, kāḷudāyīti imāni satta sahajātāni. Mahāpuriso ca uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhānakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattenassa sāvakasannipāto ca ahosi, āyusaṅkhārossajjanañca, assayujanakkhattena devorohananti ettakaṃ āharitvā dīpetabbaṃ. Ayaṃ sambahulaparicchedo nāma.

  1. Idāni atha kho tesaṃ bhikkhūnantiādīsu te bhikkhū – 『『āvuso, pubbenivāsassa nāma ayaṃ gati, yadidaṃ cutito paṭṭhāya paṭisandhiārohanaṃ. Yaṃ pana idaṃ paṭisandhito paṭṭhāya pacchāmukhaṃ ñāṇaṃ pesetvā cuti gantabbaṃ, idaṃ atigarukaṃ. Ākāse padaṃ dassento viya bhagavā kathesī』』ti ativimhayajātā hutvā – 『『acchariyaṃ, āvuso,』』tiādīni vatvā puna aparampi kāraṇaṃ dassento – 『『yatra hi nāma tathāgato』』tiādimāhaṃsu . Tattha yatra hi nāmāti acchariyatthe nipāto, yo nāma tathāgatoti attho. Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti tasseva vevacanaṃ, pariyādinnasabbakammavaṭṭeti attho. Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte . Anussarissatīti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarasamādhinā, evaṃsamādhayoti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova puna kasmā gahitameva gaṇhātīti ce; na idaṃ gahitameva, idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārī te bhagavanto ahesunti evamettha attho daṭṭhabbo.

Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭippassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhyaṃ gacchanti. Aniccānupassanādikā sattānupassanā sayaṃ tassa tassa paccanīkaṅgavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhyaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhyaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhyaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhyaṃ gacchati. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena – 『『evaṃ vimuttā』』ti ettha attho daṭṭhabbo.

14.Paṭisallānā vuṭṭhitoti ekībhāvā vuṭṭhito.

16.『『Ito so, bhikkhave』』ti ko anusandhi? Idañhi suttaṃ – 『『tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā』』ti ca 『『devatāpi tathāgatassa etamatthaṃ ārocesu』』nti ca imehi dvīhi padehi ābaddhaṃ. Tattha devatārocanapadaṃ suttantapariyosāne devacārikakolāhalaṃ dassento vicāressati . Dhammadhātupadānusandhivasena pana ayaṃ desanā āraddhā. Tattha khattiyo jātiyātiādīni ekādasapadāni nidānakaṇḍe vuttanayeneva veditabbāni.

Bodhisattadhammatāvaṇṇanā

17.Athakho, bhikkhave, vipassī bodhisattotiādīsu pana vipassīti tassa nāmaṃ, tañca kho vividhe atthe passanakusalatāya laddhaṃ. Bodhisattoti paṇḍitasatto bujjhanakasatto. Bodhisaṅkhātesu vā catūsu maggesu satto āsatto laggamānasoti bodhisatto. Sato sampajānoti ettha satoti satiyeva. Sampajānoti ñāṇaṃ. Satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā mātukucchiṃ okkamīti attho. Okkamīti iminā cassa okkantabhāvo pāḷiyaṃ dassito, na okkamanakkamo. So pana yasmā aṭṭhakathaṃ ārūḷho, tasmā evaṃ veditabbo –

Sabbabodhisattā hi samatiṃsa pāramiyo pūretvā, pañca mahāpariccāge pariccajitvā, ñātatthacariyalokatthacariyabuddhacariyānaṃ koṭiṃ patvā, vessantarasadise tatiye attabhāve ṭhatvā, satta mahādānāni datvā, sattakkhattuṃ pathaviṃ kampetvā, kālaṅkatvā, dutiyacittavāre tusitabhavane nibbattanti. Vipassī bodhisattopi tatheva katvā tusitapure nibbattitvā saṭṭhisatasahassādhikā sattapaññāsa vassakoṭiyo tattha aṭṭhāsi. Aññadā pana dīghāyukadevaloke nibbattā bodhisattā na yāvatāyukaṃ tiṭṭhanti. Kasmā? Tattha pāramīnaṃ duppūraṇīyattā. Te adhimuttikālakiriyaṃ katvā manussapatheyeva nibbattanti. Pāramīnaṃ pūrento pana yathā idāni ekena attabhāvena sabbaññutaṃ upanetuṃ sakkonti, evaṃ sabbaso pūritattā tadā vipassī bodhisatto tattha yāvatāyukaṃ aṭṭhāsi.

Devatānaṃ pana – 『『manussānaṃ gaṇanāvasena idāni sattahi divasehi cuti bhavissatī』』ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā , tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrā bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya khāyanti, devaputtā vīsativassuddesikā viya khāyanti, maraṇakāle pana tesaṃ kilantarūpo attabhāvo hoti. Ettakañca tesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.

Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evaṃ mahesakkhadevatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe; evaṃ tānipi na sabbadevatā jānanti, paṇḍitā eva pana jānanti. Tattha ye mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – 『『idāni ko jānāti, 『kuhiṃ nibbattessāmā』ti』』 bhāyanti. Ye mahāpuññā, te 『『amhehi dinnaṃ dānaṃ, rakkhitaṃ sīlaṃ, bhāvitaṃ bhāvanaṃ āgamma upari devalokesu sampattiṃ anubhavissāmā』』ti na bhāyanti. Vipassī bodhisattopi tāni pubbanimittāni disvā 『『idāni anantare attabhāve buddho bhavissāmī』』ti na bhāyati. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – 『『mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo, idāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā』』ti yācanti.

Atha mahāsatto tāsaṃ devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha 『『kālo nu kho, na kālo』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi. Te tesaṃ – 『『aniccaṃ dukkhamanattā』』ti kathentānaṃ – 『『kiṃ nāmetaṃ kathentī』』ti neva sotuṃ, na saddahituṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālova. Vassasatasahassato paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca asītivassasahassāyukā manussā. Atha mahāsatto – 『『nibbattitabbakālo』』ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī』』ti dīpaṃ passi.

Tato – 『『jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī』』ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma – 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo』』tiādinā (mahāva. 259) nayena vinaye vuttova. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese buddhā paccekabuddhā aggasāvakā asīti mahāsāvakā cakkavattirājāno aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha bandhumatī nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento – 『『buddhā nāma lokasammate kule nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, bandhumā nāma me rājā pitā bhavissatī』』ti kulaṃ passi.

Tato mātaraṃ vilokento – 『『buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī, jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca bandhumatī nāma devī īdisā, ayaṃ me mātā bhavissati , 『『kittakaṃ panassā āyū』』ti āvajjanto 『『dasannaṃ māsānaṃ upari satta divasānī』』ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā 『『kālo, me mārisā, buddhabhāvāyā』』ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā – 『『gacchatha, tumhe』』ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā ito cuto sugatiṃ gacchāti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavi.

Evaṃ cuto ca 『cavāmī』ti jānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi jānāti, paṭisandhicittameva na jānāti. 『『Imasmiṃ me ṭhāne paṭisandhiṃ gahitā』』ti evaṃ pana jānāti. Keci pana therā – 『『āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāre eva jānissatī』』ti vadanti. Tipiṭakamahāsīvatthero pana āha – 『『mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ pana tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi 『cavāmī』ti jānāti. Paṭisandhicittaṃ na jānāti. 『Asukasmiṃ me ṭhāne paṭisandhi gahitā』ti jānāti, tasmiṃ kāle dasasahassilokadhātu kampatī』』ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisamahāvipākacittena paṭisandhi gaṇhi. Mahāsīvatthero pana upekkhāsahagatenāti āha. Yathā ca amhākaṃ bhagavā, evaṃ sopi āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi.

Tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pāto uṭṭhāya gandhodakena nahāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – 『『cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā, tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi』』.

Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā vibhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññapetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi nesaṃ santappesi. Atha nesaṃ sabbakāmasantappitānaṃ taṃ supinaṃ ārocetvā – 『『kiṃ bhavissatī』』ti pucchi. Brāhmaṇā āhaṃsu – 『『mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado』』ti. Ayaṃ tāva – 『『mātukucchiṃ okkamī』』ti ettha vaṇṇanākkamo.

Ayametthadhammatāti ayaṃ ettha mātukucchiokkamane dhammatā, ayaṃ sabhāvo, ayaṃ niyāmoti vuttaṃ hoti. Niyāmo ca nāmesa kammaniyāmo, utuniyāmo, bījaniyāmo, cittaniyāmo, dhammaniyāmoti pañcavidho (dha. sa. aṭṭha. 498).

Tattha kusalassa iṭṭhavipākadānaṃ, akusalassa aniṭṭhavipākadānanti ayaṃ kammaniyāmo. Tassa dīpanatthaṃ – 『『na antalikkhe』』ti (khu. pā. 127) gāthāya vatthūni vattabbāni. Apica ekā kira itthī sāmikena saddhiṃ bhaṇḍitvā ubbandhitvā maritukāmā rajjupāse gīvaṃ pavesesi. Aññataro puriso vāsiṃ nisento taṃ itthikammaṃ disvā rajjuṃ chinditukāmo – 『『mā bhāyi, mā bhāyī』』ti taṃ samassāsento upadhāvi. Rajju āsīviso hutvā aṭṭhāsi. So bhīto palāyi. Itarā tattheva mari. Evamādīni cettha vatthūni dassetabbāni.

Tesu tesu janapadesu tasmiṃ tasmiṃ kāle ekappahāreneva rukkhānaṃ pupphaphalagahaṇādīni, vātassa vāyanaṃ avāyanaṃ, ātapassa tikkhatā mandatā, devassa vassanaṃ avassanaṃ, padumānaṃ divā vikasanaṃ rattiṃ milāyananti evamādi utuniyāmo.

Yaṃ panetaṃ sālibījato sāliphalameva, madhurato madhurasaṃyeva, tittato tittarasaṃyeva phalaṃ hoti, ayaṃ bījaniyāmo.

Purimā purimā cittacetasikā dhammā pacchimānaṃ pacchimānaṃ cittacetasikānaṃ dhammānaṃ upanissayapaccayena paccayoti evaṃ yadetaṃ cakkhuviññāṇādīnaṃ anantarā sampaṭicchanādīnaṃ nibbattanaṃ, ayaṃ cittaniyāmo.

Yā panesā bodhisattānaṃ mātukucchiokkamanādīsu dasasahassilokadhātukampanādīnaṃ pavatti, ayaṃ dhammaniyāmo nāma. Tesu idha dhammaniyāmo adhippeto. Tasmā tamevatthaṃ dassento dhammatā esā bhikkhavetiādimāha.

  1. Tattha kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti ayamevattho . Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Uḷārāni uḷārāni khādanīyāni khādantītiādīsu (ma. ni. 1.399) hi madhuraṃ uḷāranti vuttaṃ. Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatītiādīsu (ma. ni. 1.288) seṭṭhaṃ uḷāranti vuttaṃ. Idha pana vipulaṃ adhippetaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo nivatthavatthassa pabhā dvādasayojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.

Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ vā tiṇṇaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃ mahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca atikkamma lokantarikanirayā. Tasmā te tattha ābhāya nappahonti.

Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā uppannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti, tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbate lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha 『『bhakkho no laddho』』ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.

Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññe kira sattāpi imaṃ dukkhamanubhavanatthāya idhūpapannāti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, accharāsaṅghāṭamattameva vijjobhāso viya niccharitvā – 『『kiṃ ida』』nti bhaṇantānaṃyeva antaradhāyati. Saṅkampatīti samantato kampati. Itaradvayaṃ purimapadasseva vevacanaṃ. Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.

19.Cattāronaṃ devaputtā cātuddisaṃ rakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājānaṃ vasena vuttaṃ. Dasasahassacakkavāḷesu pana cattāro cattāro katvā cattālīsasahassāni honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā bodhisattassa ārakkhatthāya upagantvā sirigabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhake paṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.

Kimatthāya panāyaṃ rakkhā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassamārā koṭisatasahassasineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parupakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha, tumhe bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave tathāgatā』』ti (cūḷava. 341). Evameva, tena parupakkamena na tesaṃ jīvitantarāyo atthi, santi kho pana amanussā virūpā duddasikā bheravarūpā migapakkhino, yesaṃ rūpaṃ vā disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.

Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattassa mātuyā attānaṃ dassenti, na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirigabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattassa mātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā etesu cittaṃ uppajjati.

20.Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti. Bodhisattamātāpi kāladevilassa isino santike sīlaṃ gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samānāsane nisīditvā gahitasīlampi āvajjanakaraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.

21.Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Bodhisattamāturūpaṃ pana kusalā sippikā potthakammādīsupi kātuṃ na sakkonti. Taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ, sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā 『『anatikkamanīyā』』tiādi vuttaṃ.

22.Pañcannaṃ kāmaguṇānanti pubbe kāmaguṇūpasañhitanti iminā purisādhippāyavasena vatthupaṭikkhepo kato, idha ārammaṇappaṭilābho dassito. Tadā kira deviyā evarūpo putto kucchiṃ upapannoti sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti. Bodhisattassa ca bodhisattamātu ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo natthi.

23.Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti hatthapādā uddhumātatādīni pāpuṇanti, evaṃ tassā koci kilamatho nāhosi. Tirokucchigatanti antokucchigataṃ. Passatīti kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃyeva. Yatheva hi mātā puttena saddhiṃ nipannā vā nisinnā vā – 『『hatthaṃ vāssa pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī』』ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, 『『atthi nu kho me taṃ puttassā』』ti sukhavāsatthaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ avattharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇḍakaṃ nissāya ukkuṭikaṃ dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto, bodhisatto pana piṭṭhikaṇḍakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbekatakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchitaco paṭicchādetuṃ na sakkoti, olokentiyā bahiṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento bhagavā seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.

24.Kālaṅkarotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti, aññesaṃ aparibhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṅkaroti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī gabbhaṃ anurakkhituṃ na sakkoti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiye koṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karotīti ayamettha dhammatā.

25.Nava vā dasa vāti ettha vā saddassa vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnaṃ saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, avasesā jīvanti.

27.Devā paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ paṭiggaṇhanti? 『『Sūtivesaṃ gaṇhitvā』』ti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – 『tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantā pārupitvā aṭṭhāsi. Athassā sallahukagabbhavuṭṭhānaṃ ahosi, dhamakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā paṭiggahesuṃ. Tato manussā dukūlacumbaṭakena paṭiggahesuṃ』. Tena vuttaṃ – 『『devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā』』ti.

28.Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampanno.

29.Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisaṃ narakapapātaṃ patantā viya, tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhapādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.

Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati uṇhā rajatakaṭāhe. Idañca pathavitale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷāudakañca dassetuṃ vuttaṃ, aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavattakādipokkharaṇīgatassa ca udakassa paricchedo natthi.

31.Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na evaṃ daṭṭhabbaṃ. Nikkhantamattañhi naṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena. Manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito. Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamānamhi. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhako. Tathā khaggatālavaṇṭamorahatthakavāḷabījanīuṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttañcetaṃ –

『『Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vipatanti cāmarā,

Na dissare cāmarachattagāhakā』』ti. (su. ni. 693);

Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā paṭhaviyaṃ patiṭṭhito puratthimaṃ disaṃ olokesi. Anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – 『『mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ adisvā – 『『ayaṃ uttarā disā』』ti uttarābhimukho sattapadavītihārena agamāsīti evamettha attho veditabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Ettha ca samehi pādehi pathaviyā patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimuttivarachattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍānaṃ paṭilābho pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, sabbadisānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ, 『『ayamantimā jātī』』ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ . Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana nāgato, āharitvā dīpetabbo.

Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggaṇhiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu. Manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā vūpasamiṃsu, ambilena dhotatambamalaṃ viya vigacchiṃsu. Jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu. Pīṭhasappī javasampannā ahesuṃ. Jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi. Videsapakkhandā nāvā supaṭṭanaṃ pāpuṇiṃsu. Ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ. Verino mettacittaṃ paṭilabhiṃsu. Avīcimhi aggi nibbāyi. Lokantaresu āloko udapādi. Nadīsu jalaṃ nappavattati. Mahāsamudde madhurasaṃ udakaṃ ahosi. Vāto na vāyi. Ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavigatā ahesuṃ. Cando ativiroci. Sūriyo na uṇho, na sītalo, nimmalo utusampanno ahosi. Devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷakaṃ kīḷiṃsu. Cātuddīpikamahāmegho vassi. Mahājanaṃ neva khudā na pipāsā pīḷesi. Dvārakavāṭāni sayameva vivariṃsu. Pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu. Dasasahassilokadhātu ekaddhajamālā ahosi.

Tatrāpi dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ. Devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammaṃ paṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ. Cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ. Mahājanassa rogavigamo catusaccapaṭilābhassa pubbanimittaṃ. Jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ . Badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ. Pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimittaṃ. Jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ. Videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tassa pubbanimittaṃ.

Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ. Avīcimhi agginibbāyanaṃ ekādasaagginibbāyanassa pubbanimittaṃ. Lokantarikāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ. Mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ. Vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ pathavigamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ. Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ. Sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhappattiyā pubbanimittaṃ. Devatānaṃ vimānadvāresu ṭhatvā apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ. Cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ. Khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ. Pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ. Dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ. Rukkhānaṃ pupphaphalaggahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ. Dasasahassilokadhātuyā ekaddhajamālitā ariyaddhajamālamālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.

Ettha pañhaṃ pucchanti – 『『yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho padasā gantvā āsabhiṃ vācaṃ abhāsi, tadā kiṃ pathaviyā gato, udāhu ākāsena; dissamāno gato, udāhu adissamāno; acelako gato, udāhu alaṅkatapaṭiyatto; daharo hutvā gato , udāhu mahallako; pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako』』ti? Ayaṃ pana pañho heṭṭhālohapāsāde samuṭṭhito tipiṭakacūḷābhayattherena vissajjitova. Thero kira ettha niyatipubbekatakammaissaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākari – 『『mahāpuriso pathaviyā gato, mahājanassa pana ākāsena gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatapaṭiyatto viya upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso』』ti. Parisā cassa – 『『buddhena viya hutvā bho therena pañho kathito』』ti attamanā ahosi. Lokantarikavāro vuttanayo eva.

Imā ca pana ādito paṭṭhāya kathitā sabbadhammatā sabbabodhisattānaṃ hontīti veditabbā.

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

33.Addasa khoti dukūlacumbaṭake nipajjāpetvā ānītaṃ addasa. Mahāpurisassāti jātigottakulapadesādivasena mahantassa purisassa. Dve gatiyoti dve niṭṭhā, dve nipphattiyo. Ayañhi gatisaddo – 『『pañca kho imā, sāriputta, gatiyo』』ti (ma. ni. 1.153) ettha nirayādibhedāya sattehi gantabbagatiyā vattati. 『『Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā』』ti (ma. ni. 1.508) ettha ajjhāsaye. 『『Nibbānaṃ arahato gatī』』ti (pari. 339) ettha paṭissaraṇe. 『『Api ca tyāhaṃ brahme gatiñca pajānāmi, jutiñca pajānāmi evaṃmahiddhiko bako brahmā』』ti (ma. ni. 1.503) ettha nipphattiyaṃ vattati. Svāyamidhāpi nipphattiyaṃ vattatīti veditabbo. Anaññāti aññā gati nipphatti nāma natthi.

Dhammikoti dasakusaladhammasamannāgato agatigamanavirahito. Dhammarājāti idaṃ purimapadasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena caturantāya pathaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado asmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrādīni nissāya paccante vāsaṃ kappenti. Atimudukassa rañño corehi sāhasikadhanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti, iti evarūpe rājini janapado thirabhāvaṃ na pāpuṇāti. Imasmiṃ pana kumāre rajjaṃ kārayamāne etassa janapado pāsāṇapiṭṭhiyaṃ ṭhapetvā ayopaṭṭena parikkhitto viya thiro bhavissatīti dassento – 『『janapadatthāvariyappatto』』ti āhaṃsu.

Sattaratanasamannāgatoti ettha ratijananaṭṭhena ratanaṃ. Apica –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccati』』.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbe gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ettakaṃ nāma dhanaṃ agghatīti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhenāpi ratanaṃ. Yasmā ca pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino uppajjanti, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhenāpi ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā cakkaratanaṃ, evaṃ sesānipīti. Imehi sattahi ratanehi parivārabhāvena ceva sabbabhogūpakaraṇabhāvena ca samannāgatoti sattaratanasamannāgato.

Idāni tesaṃ sarūpato dassanatthaṃ tassimānītiādi vuttaṃ. Tattha cakkaratanantiādīsu ayaṃ saṅkhepādhippāyo – dvesahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthaṃ cakkaratanaṃ pātubhavati. Tathā purebhattameva sāgarapariyantaṃ pathaviṃ anusaṃyāyanasamatthaṃ vehāsaṅgamaṃ hatthiratanaṃ, tādisameva assaratanaṃ, caturaṅgasamannāgate andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthaṃ maṇiratanaṃ, chabbidhadosavivajjitaṃ manāpacāri itthiratanaṃ, yojanappamāṇe antopathavigataṃ nidhiṃ dassanasamatthaṃ gahapatiratanaṃ, aggamahesiyā kucchimhi nibbattitvā sakalarajjamanusāsanasamatthaṃ jeṭṭhaputtasaṅkhātaṃ pariṇāyakaratanaṃ pātubhavati.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukā. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ, vīraṅgaṃ rūpametesanti vīraṅgarūpā, vīriyajātikā vīriyasabhāvā vīriyamayā akilāsuno ahesuṃ. Divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti. Ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ayaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasati. Asatthenāti ye ekatodhārādinā satthena paraṃ vihesanti, te satthena rajjaṃ kārenti nāma. Ayaṃ pana satthena khuddamakkhikāyapi pivanamattaṃ lohitaṃ kassaci anuppādetvā dhammeneva – 『『ehi kho mahārājā』』ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasati, abhibhavitvā sāmī hutvā vasatīti attho.

Evaṃ ekaṃ nipphattiṃ kathetvā dutiyaṃ kathetuṃ sace kho panātiādi vuttaṃ. Tattha rāgadosamohamānadiṭṭhikilesataṇhāsaṅkhātaṃ chadanaṃ āvaraṇaṃ vivaṭaṃ viddhaṃsitaṃ vivaṭakaṃ etenāti vivaṭacchado. 『『Vivaṭṭacchadā』』tipi pāṭho, ayameva attho.

  1. Evaṃ dutiyaṃ nipphattiṃ kathetvā tāsaṃ nimittabhūtāni lakkhaṇāni dassetuṃ ayañhi, deva, kumārotiādi vuttaṃ. Tattha suppatiṭṭhitapādoti yathā aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggapādatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhe vā pana chiddaṃ hoti, ukkhipantānaṃ aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evamassa. Assa pana suvaṇṇapādukatalamiva ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, ekappahāreneva bhūmito uṭṭhahati. Tasmā ayaṃ suppatiṭṭhitapādo.

Cakkānīti dvīsu pādatalesu dve cakkāni, tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo, tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭilekhā dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiyaṃ āgatameva. Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti, sirivaccho, nandi, sovattiko, vaṭaṃsako, vaḍḍhamānakaṃ, macchayugaḷaṃ, bhaddapīṭhaṃ, aṅkusako, pāsādo, toraṇaṃ, setacchattaṃ, khaggo, tālavaṇṭaṃ, morahatthako, vāḷabījanī, uṇhīsaṃ, maṇi, patto, sumanadāmaṃ, nīluppalaṃ, rattuppalaṃ, setuppalaṃ, padumaṃ, puṇḍarīkaṃ, puṇṇaghaṭo , puṇṇapāti, samuddo, cakkavāḷo, himavā, sineru, candimasūriyā, nakkhattāni, cattāro mahādīpā, dviparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.

Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhiṃ tacchetvā ṭhapitā viya hoti, na evaṃ mahāpurisassa. Mahāpurisassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthakoṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambalageṇḍukasadisā paṇhi hoti.

Dīghaṅgulīti yathā aññesaṃ kāci aṅguliyo dīghā honti, kāci rassā, na evaṃ mahāpurisassa. Mahāpurisassa pana makkaṭasseva dīghā hatthapādaṅguliyo mūle thūlā, anupubbena gantvā agge tanukā, niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ – 『『dīghaṅgulī』』ti.

Mudutalunahatthapādoti sappimaṇḍe osāretvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudu. Yathā ca idāni jātamattassa, evaṃ vuḍḍhakālepi mudutalunāyeva bhavissanti, mudutalunā hatthapādā etassāti mudutalunahatthapādo.

Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjaṃ na paṭilabhati. Mahāpurisassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇatāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ – 『『jālahatthapādo』』ti.

Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti, tena tesaṃ pādā āṇibaddhā viya baddhā honti, na yathāsukhaṃ parivaṭṭanti, gacchantānaṃ pādatalānipi na dissanti. Mahāpurisassa pana āruhitvā upari gopphakā patiṭṭhahanti, tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati, sukhena pādā parivaṭṭanti, puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.

Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso , samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhayavagabbhasadisāhi jaṅghāhi samannāgatoti attho.

Anonamantoti anamanto, etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā. Khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Mahāpuriso pana paripuṇṇaubhayakāyattā sakkoti.

Kosohitavatthaguyhoti usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadisehi kosehi ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena guhitabbaṃ aṅgajātaṃ vuccati.

Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ. Purimassa vā vevacanametaṃ.

Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.

Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.

Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro bhavissati. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti, te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā pana eke passavaṅkā honti, eke mukhaṃ unnametvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti, pavedhamānā gacchanti. Ayaṃ pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya bhavissatīti dīpenti. Yathā cetaṃ, evaṃ yaṃ yaṃ jātamattassa sabbaso aparipuṇṇaṃ mahāpurisalakkhaṇaṃ hoti, taṃ taṃ āyatiṃ tathābhāvitaṃ sandhāya vuttanti veditabbaṃ.

Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇo maṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhādīsu sirājālaṃ paññāyati, aṃsakūṭakkhandhesu aṭṭhikoṭiyo. Te manussā petā viya khāyanti, na tathā mahāpuriso, mahāpuriso pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhasirājālehi hatthapiṭṭhādīhi vaṭṭetvā suṭṭhapitasuvaṇṇāḷiṅgasadisena khandhena silārūpakaṃ viya khāyati, cittakammarūpakaṃ viya ca khāyati.

Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Mahāpurisassa pana sīhassa pubbaddhakāyo viya sabbo kāyo paripuṇṇo. Sopi sīhasseva tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito na hoti, dīghayuttaṭṭhāne pana dīgho, rassathūlakisaputhulaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ bhagavatā –

『『Manāpiyeva kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhanti. Yehi aṅgehi puthulehi sobhati, tāni aṅgāni puthulāni saṇṭhanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhantī』』ti.

Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito mahāpurisassa attabhāvo, loke sabbasippino vā sabbaiddhimanto vā patirūpakampi kātuṃ na sakkonti.

Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānaṃ antaraṃ, taṃ citaṃ paripuṇṇaṃ antaraṃsaṃ assāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkā paññāyanti. Mahāpurisassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.

Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paññāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo dīgho vā hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva yāvatakvassa kāyotiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.

Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya ca bakā viya ca varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti , kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ mahāpurisassa. Mahāpurisassa pana suvaṭṭitasuvaṇṇāḷiṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjito saro mahā hoti.

Rasaggasaggīti ettha rasaṃ gasanti harantīti rasaggasā. Rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Mahāpurisassa kira sattarasaharaṇīsahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbakāyaṃ anupharati. Teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kaḷāyayūsapasatamattenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalaṃ kāyaṃ ojā pharati. Tena te bahvābādhā honti.

Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Mahāpurisassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyā pakkhassa candasadisāni honti. Atha nemittakā hanukapariyantaṃ olokentāva imesu hanukesu heṭṭhime vīsati uparime vīsatīti cattālīsadantā samā aviraḷā patiṭṭhahissantīti sallakkhetvā ayañhi deva, kumāro cattālīsadanto hotītiādimāhaṃsu. Tatrāyamattho, aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti. Imassa pana cattālīsaṃ bhavissanti. Aññesañca keci dantā uccā, keci nīcāti visamā honti, imassa pana ayapaṭṭakena chinnasaṅkhapaṭalaṃ viya samā bhavissanti. Aññesaṃ kumbhilānaṃ viya dantā viraḷā honti, macchamaṃsāni khādantānaṃ dantantaraṃ pūrenti. Imassa pana kanakaphalakāyaṃ samussitavajirapanti viya aviraḷā tūlikāya dassitaparicchedā viya dantā bhavissanti. Aññesañca pūtidantā uṭṭhahanti. Tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Ayaṃ pana suṭṭhu sukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho bhavissati.

Pahūtajivhoti puthulajivho. Aññesaṃ jivhā thūlāpi honti kisāpi rassāpi thaddhāpi visamāpi, mahāpurisassa pana jivhā mudu dīghā puthulā vaṇṇasampannā hoti. So hi etaṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati , puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evamassa mududīghaputhulabhāvaṃ pakāsento tesaṃ kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya 『『pahūtajivho』』ti vuttaṃ.

Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, ayaṃ pana mahābrahmuno sarasadisena sarena samannāgato bhavissati, mahābrahmuno hi pittasemhehi apalibuddhattā saro visado hoti. Mahāpurisenāpi katakammaṃ tassa vatthuṃ sodheti. Vatthuno suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visado aṭṭhaṅgasamannāgatova samuṭṭhāti. Karavīko viya bhaṇatīti karavīkabhāṇī, mattakaravīkarutamañjughosoti attho.

Abhinīlanettoti na sakalanīlanetto, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni nettāni honti, pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni. Suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.

Gopakhumoti ettha pakhumanti sakalacakkhubhaṇḍaṃ adhippetaṃ, taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātataruṇarattavacchakasadisacakkhubhaṇḍoti attho. Aññesañhi cakkhubhaṇḍā aparipuṇṇā honti, hatthimūsikādīnaṃ akkhisadisehi viniggatehipi gambhīrehipi akkhīhi samannāgatā honti. Mahāpurisassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.

Uṇṇāti uṇṇalomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā, uggantvā pana nalāṭavemajjhe jātā. Odātāti parisuddhā, osadhitārakasamānavaṇṇā. Mudūti sappimaṇḍe osāretvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassa odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati. Suvaṇṇaphalakamajjhe ṭhapitarajatapubbuḷakaṃ viya, suvaṇṇaghaṭato nikkhamamānā khīradhārā viya, aruṇappabhārañjite gaganappadese osadhitārakā viya ca atimanoharāya siriyā virocati.

Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañca paripuṇṇasīsataṃ cāti dve atthavase paṭicca vuttaṃ. Mahāpurisassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāyaṃ patiṭṭhitaṃ, taṃ rañño bandhauṇhīsapaṭṭo viya virocati. Mahāpurisassa kira imaṃ lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu. Ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kapisīsā, keci phalasīsā, keci aṭṭhisīsā, keci hatthisīsā, keci tumbasīsā, keci pabbhārasīsā. Mahāpurisassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapubbuḷasadisaṃ sīsaṃ hoti. Tattha purimanaye uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanaye uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.

Vipassīsamaññāvaṇṇanā

37.Sabbakāmehīti idaṃ lakkhaṇāni pariggaṇhāpetvā pacchā kataṃ viya vuttaṃ, na panevaṃ daṭṭhabbaṃ. Paṭhamañhi te nemittake santappetvā pacchā lakkhaṇapariggaṇhanaṃ katanti veditabbaṃ. Tassa vitthāro gabbhokkantiyaṃ vuttoyeva. Pāyentīti thaññaṃ pāyenti. Tassa kira niddosena madhurena khīrena samannāgatā saṭṭhi dhātiyo upaṭṭhāpesi, tathā sesāpi tesu tesu kammesu kusalā saṭṭhisaṭṭhiyeva. Tāsaṃ pesanakārake saṭṭhi purise, tassa tassa katākatabhāvaṃ sallakkhaṇe saṭṭhi amacce upaṭṭhāpesi. Evaṃ cattāri saṭṭhiyo itthīnaṃ, dve saṭṭhiyo purisānanti cha saṭṭhiyo upaṭṭhakānaṃyeva ahesuṃ. Setacchattanti dibbasetacchattaṃ. Kuladattiyaṃ pana sirigabbheyeva tiṭṭhati. Mā naṃ sītaṃ vātiādīsu mā abhibhavīti attho veditabbo. Svāssudanti so assudaṃ. Aṅkeneva aṅkanti aññassa bāhunāva aññassa bāhuṃ. Aññassa ca aṃsakūṭeneva aññassa aṃsakūṭaṃ. Parihariyatīti nīyati, sampāpiyatīti attho.

38.Mañjussaroti akharassaro. Vaggussaroti chekanipuṇassaro. Madhurassaroti sātassaro. Pemaniyassaroti pemajanakassaro. Tatridaṃ karavīkānaṃ madhurassaratāya – karavīkasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitarasaṃ pivitvā pakkhena tālaṃ datvā vikūjamāne catuppadā mattā viya laḷituṃ ārabhanti. Gocarapasutāpi catuppadā mukhagatāni tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti. Vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ anikkhipitvāva tiṭṭhanti. Anubaddhamigā ca maraṇabhayaṃ jahitvā tiṭṭhanti. Ākāse pakkhandā pakkhinopi pakkhe pasāretvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Udake macchāpi kaṇṇapaṭalaṃ papphoṭetvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ madhurassarā karavīkā.

Asandhimittāpi dhammāsokassa devī – 『『atthi nu kho, bhante, buddhassarena sadiso kassaci saro』』ti saṅghaṃ pucchi. Atthi karavīkasakuṇassāti. Kuhiṃ, bhante, te sakuṇāti? Himavanteti. Sā rājānaṃ āha – 『『deva, ahaṃ karavīkasakuṇaṃ passitukāmāmhī』』ti. Rājā – 『『imasmiṃ pañjare nisīditvā karavīko āgacchatū』』ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavīkassa purato aṭṭhāsi. So – 『『rājāṇāya āgato pañjaro, na sakkā na gantu』』nti tattha nisīdi. Pañjaro āgantvā rañño purato aṭṭhāsi. Na karavīkasaddaṃ kārāpetuṃ sakkonti. Atha rājā – 『『kathaṃ, bhaṇe, ime saddaṃ na karontī』』ti āha. Ñātake adisvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attano chāyaṃ disvā – 『『ñātakā me āgatā』』ti maññamāno pakkhena tālaṃ datvā madhurassarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – 『『imassa tāva tiracchānagatassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasiripattassa bhagavato saddo ahosī』』ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro kira karavīkasaddoti. Tato pana satabhāgena sahassabhāgena ca madhurataro vipassissa kumārassa saddo ahosīti veditabbo.

39.Kammavipākajanti na bhāvanāmayaṃ, kammavipākavasena pana devatānaṃ cakkhusadisameva maṃsacakkhu ahosi , yena nimittaṃ katvā tilavāhe pakkhittaṃ ekatilampi ayaṃ soti uddharitvā dātuṃ sakkoti.

40.Vipassīti ettha ayaṃ vacanattho, antarantarā nimīlajanitandhakāravirahena visuddhaṃ passati, vivaṭehi ca akkhīhi passatīti vipassī; dutiyavāre viceyya viceyya passatīti vipassī; vicinitvā vicinitvā passatīti attho.

Atthe panāyatīti atthe jānāti passati, nayati vā pavattetīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ ānetvā hatthe ṭhapayiṃsu. Tassa taṃ aṅkekatvā upalāḷayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ nicchāresi. Rājā – 『『kimetaṃ, upadhārethā』』ti āha. Upadhāriyamānā aññaṃ adisvā – 『『aḍḍassa dubbinicchitattā evaṃ kataṃ bhavissatī』』ti puna sāmikaṃyeva sāmikaṃ katvā 『『ñatvā nu kho kumāro evaṃ karotī』』ti vīmaṃsantā puna sāmikaṃ assāmikaṃ akaṃsu. Punapi bodhisatto tatheva saddaṃ nicchāresi. Atha rājā – 『『jānāti mahāpuriso』』ti tato paṭṭhāya appamatto ahosi. Idaṃ sandhāya vuttaṃ – 『『viceyya viceyya kumāro atthe panāyatī』』ti.

42.Vassikantiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho vassāvāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo.

Tattha vassiko pāsādo nātiucco hoti, nātinīco, dvāravātapānānipissa nātibahūni nātitanūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni, uṇhappavesanatthāya bhittiniyūhāni nīhariyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhaviriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitaṃ nirudakasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni vipulajātāni honti, bhūmattharaṇādīni dukūlamayāni vaṭṭanti. Khajjabhojjāni madhurasasannissitabharitāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva, dovārikāpi itthiyova, nahāpanādiparikammakarāpi itthiyova. Rājā kira – 『『tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā purisāsaṅkā uppajjati, sā me puttassa mā ahosī』』ti sabbakiccesu itthiyova ṭhapesīti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jiṇṇapurisavaṇṇanā

  1. Dutiyabhāṇavāre gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti khandhe, kaṭiyaṃ, jāṇūsūti tīsu ṭhānesu bhoggavaṅkaṃ. Daṇḍaparāyananti daṇḍagatikaṃ daṇḍapaṭisaraṇaṃ. Āturanti jarāturaṃ. Gatayobbananti atikkantayobbanaṃ pacchimavaye ṭhitaṃ. Disvāti aḍḍhayojanappamāṇena balakāyena parivuto susaṃvihitārakkhopi gacchanto yadā ratho purato hoti, pacchā balakāyo, tādise okāse suddhāvāsakhīṇāsavabrahmehi attano ānubhāvena rathassa puratova dassitaṃ, taṃ purisaṃ passitvā. Suddhāvāsā kira – 『『mahāpuriso paṅke gajo viya pañcasu kāmaguṇesu laggo, satimassa uppādessāmā』』ti taṃ dassesuṃ. Evaṃ dassitañca taṃ bodhisatto ceva passati sārathi ca. Brahmāno hi bodhisattassa appamādatthaṃ sārathissa ca kathāsallāpatthaṃ taṃ dassesuṃ. Kiṃ panesoti 『『eso jiṇṇoti kiṃ vuttaṃ hoti, nāhaṃ, bho ito pubbe evarūpaṃ addasa』』nti pucchi.

Tenahīti yadi mayhampi evarūpehi kesehi evarūpena ca kāyena bhavitabbaṃ, tena hi samma sārathi. Alaṃ dānajja uyyānabhūmiyāti – 『『ajja uyyānabhūmiṃ passissāmā』』ti gacchāma, alaṃ tāya uyyānabhūmiyāti saṃviggahadayo saṃvegānurūpamāha. Antepuraṃ gatoti itthijanaṃ vissajjetvā sirigabbhe ekakova nisinno. Yatra hi nāmāti yāya jātiyā sati jarā paññāyati, sā jāti dhiratthu dhikkatā atthu, jigucchāmetaṃ jātinti, jātiyā mūlaṃ khaṇanto nisīdi, paṭhamena sallena hadaye viddho viya.

45.Sārathiṃ āmantāpetvāti rājā kira nemittakehi kathitakālato paṭṭhāya ohitasoto vicarati, so 『『kumāro uyyānaṃ gacchanto antarāmagge nivatto』』ti sutvā sārathiṃ āmantāpesi. Mā heva khotiādīsu rajjaṃ kāretu, mā pabbajatu, brāhmaṇānaṃ vacanaṃ mā saccaṃ hotūti evaṃ cintesīti attho.

Byādhipurisavaṇṇanā

47.Addasa khoti pubbe vuttanayeneva suddhāvāsehi dassitaṃ addasa. Ābādhikanti iriyāpathabhañjanakena visabhāgabādhena ābādhikaṃ. Dukkhitanti rogadukkhena dukkhitaṃ. Bāḷhagilānanti adhimattagilānaṃ. Palipannanti nimuggaṃ. Jarā paññāyissati byādhi paññāyissatīti idhāpi yāya jātiyā sati idaṃ dvayaṃ paññāyati, dhikkatā sā jāti, ajātaṃ khemanti jātiyā mūlaṃ khaṇanto nisīdi, dutiyena sallena viddho viya.

Kālaṅkatapurisavaṇṇanā

50.Vilātanti sivikaṃ. Petanti ito paṭigataṃ. Kālaṅkatanti katakālaṃ, yattakaṃ tena kālaṃ jīvitabbaṃ, taṃ sabbaṃ katvā niṭṭhapetvā matanti attho. Imampissa purimanayeneva brahmāno dassesuṃ. Yatra hi nāmāti idhāpi yāya jātiyā sati idaṃ tayaṃ paññāyati, dhikkatā sā jāti, ajātaṃ khemanti jātiyā mūlaṃ khaṇanto nisīdi, tatiyena sallena viddho viya.

Pabbajitavaṇṇanā

52.Bhaṇḍunti muṇḍaṃ. Imampissa purimanayeneva brahmāno dassesuṃ. Sādhu dhammacariyātiādīsu ayaṃ deva dhammacaraṇabhāvo sādhūti cintetvā pabbajitoti evaṃ ekamekassa padassa yojanā veditabbā. Sabbāni cetāni dasakusalakammapathavevacanāneva. Avasāne pana avihiṃsāti karuṇāya pubbabhāgo. Anukampāti mettāya pubbabhāgo. Tenahīti uyyojanatthe nipāto. Pabbajitaṃ hissa disvā cittaṃ pabbajjāya ninnaṃ jātaṃ. Atha tena saddhiṃ kathetukāmo hutvā sārathiṃ uyyojento tena hītiādimāha.

Bodhisattapabbajjāvaṇṇanā

54.Athakho, bhikkhaveti – 『『pabbajitassa sādhu dhammacariyā』』tiādīni ca aññañca bahuṃ mahājanakāyena rakkhiyamānassa puttadārasambādhe ghare vasato ādīnavapaṭisaṃyuttañceva migabhūtena cetasā yathāsukhaṃ vane vasato pabbajitassa vivekānisaṃsapaṭisaṃyuttañca dhammiṃ kathaṃ sutvā pabbajitukāmo hutvā – atha kho, bhikkhave, vipassī kumāro sārathiṃ āmantesi.

Imāni cattāri disvā pabbajitaṃ nāma sabbabodhisattānaṃ vaṃsova tantiyeva paveṇīyeva. Aññepi ca bodhisattā yathā ayaṃ vipassī kumāro, evaṃ cirassaṃ cirassaṃ passanti. Amhākaṃ pana bodhisatto cattāripi ekadivasaṃyeva disvā mahābhinikkhamanaṃ nikkhamitvā anomānadītīre pabbajito. Teneva rājagahaṃ patvā tattha raññā bimbisārena – 『『kimatthaṃ, paṇḍita, pabbajitosīti』』 puṭṭho āha –

『『Jiṇṇañca disvā dukhitañca byādhitaṃ,

Matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā,

Tasmā ahaṃ pabbajitomhi rājā』』ti.

Mahājanakāyaanupabbajjāvaṇṇanā

55.Sutvāna tesanti tesaṃ caturāsītiyā pāṇasahassānaṃ sutvā etadahosi. Orakoti ūnako lāmako. Anupabbajiṃsūti anupabbajitāni . Kasmā panettha yathā parato khaṇḍatissānaṃ anupabbajjāya – 『『bandhumatiyā rājadhāniyā nikkhamitvā』』ti vuttaṃ, evaṃ na vuttanti? Nikkhamitvā sutattā. Ete kira sabbepi vipassissa kumārassa upaṭṭhākaparisāva, te pātova upaṭṭhānaṃ āgantvā kumāraṃ adisvā pātarāsatthāya gantvā bhuttapātarāsā āgamma 『『kuhiṃ kumāro』』ti pucchitvā 『『uyyānabhūmiṃ gato』』ti sutvā 『『tattheva naṃ dakkhissāmā』』ti nikkhamantā nivattamānaṃ sārathiṃ disvā – 『『kumāro pabbajito』』ti cassa vacanaṃ sutvā sutaṭṭhāneyeva sabbābharaṇāni omuñcitvā antarāpaṇato kāsāvapītāni vatthāni āharāpetvā kesamassuṃ ohāretvā pabbajiṃsu. Iti nagarato nikkhamitvā bahinagare sutattā ettha – 『『bandhumatiyā rājadhāniyā nikkhamitvā』』ti na vuttaṃ.

Cārikaṃcaratīti gatagataṭṭhāne mahāmaṇḍapaṃ katvā dānaṃ sajjetvā āgamma svātanāya nimantito janassa āyācitabhikkhameva paṭiggaṇhanto cattāro māse cārikaṃ cari.

Ākiṇṇoti iminā gaṇena parivuto. Ayaṃ pana vitakko bodhisattassa kadā uppannoti? Sve visākhapuṇṇamā bhavissatīti cātuddasīdivase. Tadā kira so – 『『yatheva maṃ ime pubbe gihibhūtaṃ parivāretvā caranti, idānipi tatheva, kiṃ iminā gaṇenā』』ti gaṇasaṅgaṇikāya ukkaṇṭhitvā 『『ajjeva gacchāmī』』ti cintetvā puna 『『ajja avelā, sace idāni gamissāmi, sabbeva ime jānissanti, sveva gamissāmī』』ti cintesi. Taṃ divasañca uruvelagāmasadise gāme gāmavāsino svātanāya nimantayiṃsu. Te caturāsītisahassānampi tesaṃ pabbajitānaṃ mahāpurisassa ca pāyāsameva paṭiyādayiṃsu. Atha mahāpuriso punadivase tasmiṃyeva gāme tehi pabbajitehi saddhiṃ bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tattha te pabbajitā mahāpurisassa vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni paviṭṭhā. Bodhisattopi paṇṇasālaṃ pavisitvā nisinno.

『『Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;

Saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti ma』』nti. (saṃ. ni. 1.15);

Evarūpe avivekārāmānaṃ bhayakāle sabbasattānaṃ sadarathakāleyeva – 『『ayaṃ kālo』』ti nikkhamitvā paṇṇasālāya dvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi. Aññadāpi ca tasmiṃ ṭhāne vicaranto bodhimaṇḍaṃ passati, nisīdituṃ panassa cittaṃ na namitapubbaṃ. Taṃ divasaṃ panassa ñāṇaṃ paripākagataṃ, tasmā alaṅkataṃ bodhimaṇḍaṃ disvā ārohanatthāya cittaṃ uppannaṃ. So dakkhiṇadisābhāgena upagamma padakkhiṇaṃ katvā puratthimadisābhāge cuddasahatthaṃ pallaṅkaṃ paññapetvā caturaṅgavīriyaṃ adhiṭṭhahitvā – 『『yāva buddho na homi, na tāva ito vuṭṭhahāmī』』ti paṭiññaṃ katvā nisīdi. Idamassa vūpakāsaṃ sandhāya – 『『ekova gaṇamhā vūpakaṭṭho vihāsī』』ti vuttaṃ.

Aññenevatānīti te kira sāyaṃ bodhisattassa upaṭṭhānaṃ āgantvā paṇṇasālaṃ parivāretvā nisinnā 『『ativikālo jāto, upadhārethā』』ti vatvā paṇṇasālaṃ vivaritvā taṃ apassantāpi 『『kuhiṃ gato』』ti nānubandhiṃsu, 『『gaṇavāse nibbinno eko viharitukāmo maññe mahāpuriso, buddhabhūtaṃyeva naṃ passissāmā』』ti vatvā antojambudīpābhimukhā cārikaṃ pakkantā.

Bodhisattaabhivesavaṇṇanā

57.Vāsūpagatassāti bodhimaṇḍe ekarattivāsaṃ upagatassa. Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhāvavasena nilīnassa. Kicchanti dukkhaṃ. Cavati ca upapajjati cāti idaṃ dvayaṃ pana aparāparaṃ cutipaṭisandhiṃ sandhāya vuttaṃ. Jarāmaraṇassāti ettha yasmā pabbajanto jiṇṇabyādhimatteyeva disvā pabbajito, tasmāssa jarāmaraṇameva upaṭṭhāti. Tenevāha – 『『jarāmaraṇassā』』ti. Iti jarāmaraṇaṃ mūlaṃ katvā abhiniviṭṭhassa bhavaggato otarantassa viya – atha kho, bhikkhave, vipassissa bodhisattassa etadahosi.

Yonisomanasikārāti upāyamanasikārā pathamanasikārā. Aniccādīni hi aniccāditova manasikaroto yonisomanasikāro nāma hoti. Ayañca – 『『kismiṃ nu kho satijātiādīni honti, kismiṃ asati na hontī』』ti udayabbayānupassanāvasena pavattattā tesaṃ aññataro . Tasmāssa ito yonisomanasikārā iminā upāyamanasikārena ahu paññāya abhisamayo, bodhisattassa paññāya yasmiṃ sati jarāmaraṇaṃ hoti, tena jarāmaraṇakāraṇena saddhiṃ samāgamo ahosi. Kiṃ pana tanti? Jāti. Tenāha – 『『jātiyā kho sati jarāmaraṇaṃ hotī』』ti. Yā cāyaṃ jarāmaraṇassa kāraṇapariggāhikā paññā, tāya saddhiṃ bodhisattassa samāgamo ahosīti ayamettha attho. Etenupāyena sabbapadāni veditabbāni.

Nāmarūpe kho sati viññāṇanti ettha pana saṅkhāresu sati viññāṇanti ca, avijjāya sati saṅkhārāti ca vattabbaṃ bhaveyya, tadubhayampi na gahitaṃ. Kasmā? Avijjāsaṅkhārā hi atīto bhavo tehi saddhiṃ ayaṃ vipassanā na ghaṭiyati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti. Nanu ca avijjāsaṅkhārehi adiṭṭhehi na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te bhavaupādānataṇhāvaseneva diṭṭhāti. Imasmiṃ ṭhāne vitthārato paṭiccasamuppādakathā kathetabbā. Sā panesā visuddhimagge kathitāva.

58.Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāñāṇampi. Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāñāṇaṃ ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe ca viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā…pe… upapajjetha vā, ito hi paraṃ kiṃ aññaṃ jāyeyya vā…pe… upapajjeyya vā. Nanu etadeva jāyati ca…pe… upapajjati cāti? Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañca padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyātento – 『『yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa』』nti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlaṃ āyatimpi jātijarāmaraṇaṃ dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha. Tattha kevalassa dukkhakkhandhassa samudayo hotīti sakalassa jātijarāmaraṇasokaparidevadukkhadomanassupāyāsādibhedassa dukkharāsissa nibbatti hoti. Iti mahāpuriso sakalassa vaṭṭadukkhassa nibbattiṃ addasa.

59.Samudayosamudayoti khoti nibbatti nibbattīti kho. Pubbe ananussutesūti na anussutesu assutapubbesu. Cakkhuṃ udapādītiādīsu udayadassanapaññāvesā. Dassanaṭṭhena cakkhu, ñātakaraṇaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, nibbijjhitvā paṭivijjhitvā uppannaṭṭhena vijjā, obhāsaṭṭhena ca ālokoti vuttā. Yathāha – 『『cakkhuṃ udapādīti dassanaṭṭhena. Ñāṇaṃ udapādīti ñātaṭṭhena. Paññā udapādīti pajānanaṭṭhena. Vijjā udapādīti paṭivedhaṭṭhena. Āloko udapādīti obhāsaṭṭhena. Cakkhudhammo dassanaṭṭho attho. Ñāṇadhammo ñātaṭṭho attho. Paññādhammo pajānanaṭṭho attho. Vijjādhammo paṭivedhaṭṭho attho. Āloko dhammo obhāsaṭṭho attho』』ti (paṭi. ma. 2.39). Ettakehi padehi kiṃ kathitanti? Imasmiṃ sati idaṃ hotīti paccayasañjānanamattaṃ kathitaṃ. Athavā vīthipaṭipannā taruṇavipassanā kathitāti.

61.Adhigato kho myāyanti adhigato kho me ayaṃ. Maggoti vipassanāmaggo. Bodhāyāti catusaccabujjhanatthāya, nibbānabujjhanatthāya eva vā. Api ca bujjhatīti bodhi, ariyamaggassetaṃ nāmaṃ, tadatthāyātipi vuttaṃ hoti. Vipassanāmaggamūlako hi ariyamaggoti. Idāni taṃ maggaṃ niyyātento – 『『yadidaṃ nāmarūpanirodhātiādimāha. Ettha ca viññāṇanirodhotiādīhi paccattapadehi nibbānameva kathitaṃ. Iti mahāpuriso sakalassa vaṭṭadukkhassa anibbattinirodhaṃ addasa.

62.Nirodho nirodhoti khoti anibbatti anibbattiti kho. Cakkhuntiādīni vuttatthāneva. Idha pana sabbeheva etehi padehi – 『『imasmiṃ asati idaṃ na hotī』』ti nirodhasañjānanamattameva kathitaṃ, athavā vuṭṭhānagāminī balavavipassanā kathitāti.

63.Aparena samayenāti evaṃ paccayañca paccayanirodhañca viditvā tato aparabhāge. Upādānakkhandhesūti upādānassa paccayabhūtesu khandhesu. Udayabbayānupassīti tameva paṭhamaṃ diṭṭhaṃ udayañca vayañca anupassamāno. Vihāsīti sikhāpattaṃ vuṭṭhānagāminivipassanaṃ vahanto vihari. Idaṃ kasmā vuttaṃ? Sabbeyeva hi pūritapāramino bodhisattā pacchimabhave puttassa jātadivase mahābhinikkhamanaṃ nikkhamitvā pabbajitvā padhānamanuyuñjitvā bodhipallaṅkamāruyha mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaranti, dutiyayāme dibbacakkhuṃ visodhenti, tatiyayāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato uṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇā vipassanaṃ vaḍḍhetvā ariyamaggena sakale buddhaguṇe paṭivijjhanti. Ayampi mahāpuriso pūritapāramī. So yathāvuttaṃ sabbaṃ anukkamaṃ katvā pacchimayāme ānāpānacatutthajjhānato uṭṭhāya pañcasu khandhesu abhinivisitvā vuttappakāraṃ udayabbayavipassanaṃ ārabhi. Taṃ dassetuṃ idaṃ vuttaṃ.

Tattha iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa rūpassa samudayadassanaṃ vuttaṃ. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro – 『『avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo, āhārasamudayā rūpasamudayoti, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī』』ti evaṃ veditabbo. Atthaṅgamepi 『『avijjānirodhā rūpanirodho…pe… vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī』』ti (paṭi. ma. 1.50) ayamassa vitthāro.

Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito uddhaṃ vedanā natthi. Ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ, ettakaṃ viññāṇaṃ, ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādi phassādi cakkhuviññāṇādi bhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayadassanaṃ vuttaṃ. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro – 『『avijjāsamudayā vedanāsamudayo』』ti (paṭi. ma. 1.50) rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso – tīsu khandhesu 『『āhārasamudayā』』ti avatvā 『『phassasamudayā』』ti vattabbaṃ. Viññāṇakkhandhe 『『nāmarūpasamudayā』』ti atthaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo, vitthāro pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto. Tassa pañcasu upādānakkhandhesu udayabbayānupassino viharatoti tassa vipassissa bodhisattassa imesu rūpādīsu pañcasu upādānakkhandhesu samapaññāsalakkhaṇavasena udayabbayānupassino viharato yathānukkamena vaḍḍhite vipassanāñāṇe anuppādanirodhena nirujjhamānehi āsavasaṅkhātehi kilesehi anupādāya aggahetvāva cittaṃ vimuccati, tadetaṃ maggakkhaṇe vimuccati nāma, phalakkhaṇe vimuttaṃ nāma; maggakkhaṇe vā vimuttañceva vimuccati ca, phalakkhaṇe vimuttameva.

Ettāvatā ca mahāpuriso sabbabandhanā vippamutto sūriyarasmisamphuṭṭhamiva padumaṃ suvikasitacittasantāno cattāri maggañāṇāni, cattāri phalañāṇāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, cha asādhāraṇañāṇāni, sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo bodhipallaṅke nisinnova –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153, 154);

『『Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha』』nti. (udā. 80);

Evaṃ manasi karonto sarade sūriyo viya, puṇṇacando viya ca virocitthāti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

  1. Tatiyabhāṇavāre yaṃnūnāhaṃ dhammaṃ deseyyanti yadi panāhaṃ dhammaṃ deseyyaṃ. Ayaṃ pana vitakko kadā uppannoti? Buddhabhūtassa aṭṭhame sattāhe. So kira buddho hutvā sattāhaṃ bodhipallaṅke nisīdi, sattāhaṃ bodhipallaṅkaṃ olokento aṭṭhāsi, sattāhaṃ ratanacaṅkame caṅkami, sattāhaṃ ratanagabbhe dhammaṃ vicinanto nisīdi, sattāhaṃ ajapālanigrodhe nisīdi, sattāhaṃ mucalinde nisīdi, sattāhaṃ rājāyatane nisīdi. Tato uṭṭhāya aṭṭhame sattāhe puna āgantvā ajapālanigrodhe nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayañceva ito anantaro ca vitakko uppannoti.

Tattha adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, pamudito āmodito hoti, na ukkaṇṭhati, sāyaṃ nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe pamuditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento – 『『ālayarāmā』』tiādimāha.

Yadidanti nipāto, tassa ṭhānaṃ sandhāya – 『『yaṃ ida』』nti, paṭiccasamuppādaṃ sandhāya – 『『yo aya』』nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ avijjādīnaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti tasmā – 『『sabbasaṅkhārasamatho』』ti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti , sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā 『『sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho』』ti vuccati. Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati. Tato vānato nikkhantanti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti, citte pana ubhayampetaṃ buddhānaṃ natthi.

65.Apissūti anubrūhanatthe nipāto. So – 『『na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū』』ti dīpeti. Vipassintiādīsu vipassissa bhagavato arahato sammāsambuddhassāti attho. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ chinditvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsapadīpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha hakāro nipātamatto, alanti attho. Pakāsitunti desetuṃ; evaṃ kicchena adhigatassa dhammassa alaṃ desetuṃ; ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattāsubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti , te apassante ko sakkhissati evaṃ gāhāpetuṃ? Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa – 『『mutto mocessāmī, tiṇṇo tāressāmi』』,

『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevaka』』nti.

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – 『『ime sattā kañjikapuṇṇalābu viya takkabharitacāṭi viya vasātelapītapilotikā viya añjanamakkhitahatthā viya kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī』』ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

『『Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya duranubodho, nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi. Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho taṃ lokiyamahājanā kathaṃ paṭivijjhissantī』』ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – 『『mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te 『satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata bho dhammo, paṇīto vata bho dhammo』ti maññamānā sussūsissantī』』ti. Imampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

66.Aññatarassāti ettha kiñcāpi 『『aññataro』』ti vuttaṃ, atha kho imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā esoti veditabbo. Nassati vata bho lokoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃ sabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavatthuvasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

69.Ajjhesananti evaṃ tikkhattuṃ yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ 『『buddhacakkhū』』ti nāmaṃ, sabbaññutaññāṇassa 『『samantacakkhū』』ti, tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho.… Āraddhavīriyo…pe… kusīto… upaṭṭhitassati… muṭṭhassati… samāhito… asamāhito… paññavā… duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, dhātuloko, āyatanaloko, sampattibhavaloko, vipattibhavaloko, sampattisambhavaloko, vipattisambhavaloko. Eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjaṃ, sabbe duccaritā vajjaṃ, sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajjaṃ. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake . Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati, idaṃ tathāgatassa indriyaparopariyatte ñāṇa』』nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni aññānipi padumāni antonimuggāneva posayanti. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antoudakaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarojauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nārūḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū, vipañcitaññū, neyyo, padaparamoti cattāro puggalā. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi gaṇhato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148, 149, 150, 151).

Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – 『『ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni viya padaparamo』』ti addasa. Passanto ca – 『『ettakā apparajakkhā, ettakā mahārajakkhā. Tatrāpi ettakā ugghaṭitaññū』』ti evaṃ sabbākārato addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgate vāsanatthāya hoti.

Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna te sabbesupi tīsu bhavesu sabbe satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – 『『ye te sattā kammāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe…ime te sattā bhabbā』』ti (vibha. 827; paṭi. ma. 1.114).

Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā – 『『ettakā rāgacaritā, ettakā dosamohavitakkasaddhābuddhicaritā』』ti cha koṭṭhāse akāsi. Evaṃ katvā – 『『dhammaṃ desessāmī』』ti cintesi . Brahmā taṃ ñatvā somanassajāto bhagavantaṃ gāthāhi ajjhabhāsi. Idaṃ sandhāya – 『『atha kho so, bhikkhave, mahābrahmā』』tiādi vuttaṃ.

  1. Tattha ajjhabhāsīti adhiabhāsi, adhikicca ārabbha abhāsīti attho.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova, na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho, yathā selapabbatamuddhani yathāṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha, sundarapaññasabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu, upadhāraya upaparikkha.

Ayamettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa. Athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evaṃ dhammapāsādamāruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te tassa dūre ṭhitāpi āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

『『Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304);

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro, devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo, jātikantarādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo.

71.Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. So mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ, idāni pana sabbe janā saddhābhājanaṃ upanentu, pūressāmi tesaṃ saṅkappanti.

Aggasāvakayugavaṇṇanā

73.Bodhirukkhamūleti bodhirukkhassa avidūre ajapālanigrodhe antarahitoti attho. Kheme migadāyeti isipatanaṃ tena samayena khemaṃ nāma uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ sandhāya vuttaṃ – 『『kheme migadāye』』ti. Yathā ca vipassī bhagavā, evaṃ aññepi buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti. Amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā – 『『upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati. Atha puna nibbindanto āgamma arahattaṃ sacchikarissatī』』ti ñatvā aṭṭhārasayojanamaggaṃ padasāva agamāsi. Dāyapālaṃ āmantesīti disvāva punappunaṃ oloketvā – 『『ayyo no, bhante, āgato』』ti vatvā upagataṃ āmantesi.

75-6.Anupubbiṃ kathanti dānakathaṃ, dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ kathesi. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhakaassarājā. Dānañhi loke sakkasampattiṃ mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādidānaguṇapaṭisaṃyuttaṃ kathaṃ.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇapaṭisaṃyuttaṃ kathaṃ.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ – 『『anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya』』ntiādi.

Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya – 『『ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo』』ti dassanatthaṃ – 『『appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』』tiādinā (ma. ni. 1.235; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha – 『『kilissanti vata bho sattā』』ti (ma. ni. 2.351). Evaṃ kāmādīnavena tejjatvā nekkhamme ānisaṃsaṃ pakāsesi, pabbajjāya guṇaṃ pakāsesīti attho. Sesaṃ ambaṭṭhasuttavaṇṇanāyaṃ vuttanayañceva uttānatthañca.

77.Alatthunti kathaṃ alatthuṃ? Ehibhikkhubhāvena. Bhagavā kira tesaṃ iddhimayapattacīvarassūpanissayaṃ olokento anekāsu jātīsu cīvaradānādīni disvā etha bhikkhavotiādimāha . Te tāvadeva bhaṇḍū kāsāyavasanā aṭṭhahi bhikkhuparikkhārehi sarīrapaṭimukkeheva vassasatikattherā viya bhagavantaṃ namassamānāva nisīdiṃsu.

Sandassesītiādīsu idhalokatthaṃ sandassesi, paralokatthaṃ sandassesi. Idhalokatthaṃ dassento aniccanti dassesi, dukkhanti dassesi, anattāti dassesi, khandhe dassesi, dhātuyo dassesi, āyatanāni dassesi, paṭiccasamuppādaṃ dassesi, rūpakkhandhassa udayaṃ dassento pañca lakkhaṇāni dassesi, tathā vedanākkhandhādīnaṃ, tathā vayaṃ dassentopi udayabbayavasena paññāsalakkhaṇāni dassesi, paralokatthaṃ dassento nirayaṃ dassesi, tiracchānayoniṃ, pettivisayaṃ, asurakāyaṃ, tiṇṇaṃ kusalānaṃ vipākaṃ, channaṃ devalokānaṃ, navannaṃ brahmalokānaṃ sampattiṃ dassesi.

Samādapesīti catupārisuddhisīlaterasadhutaṅgadasakathāvatthuādike kalyāṇadhamme gaṇhāpesi.

Samuttejesīti suṭṭhu uttejesi, abbhussāhesi. Idhalokatthañceva paralokatthañca tāsetvā tāsetvā adhigataṃ viya katvā kathesi. Dvattiṃsakammakāraṇapañcavīsatimahābhayappabhedañhi idhalokatthaṃ buddhe bhagavati tāsetvā tāsetvā kathayante pacchābāhaṃ, gāḷhabandhanaṃ bandhitvā cātumahāpathe pahārasatena tāḷetvā dakkhiṇadvārena niyyamāno viya āghātanabhaṇḍikāya ṭhapitasīso viya sūle uttāsito viya mattahatthinā maddiyamāno viya ca saṃviggo hoti. Paralokatthañca kathayante nirayādīsu nibbatto viya devalokasampattiṃ anubhavamāno viya ca hoti.

Sampahaṃsesīti paṭiladdhaguṇena codesi, mahānisaṃsaṃ katvā kathesīti attho.

Saṅkhārānaṃ ādīnavanti heṭṭhā paṭhamamaggādhigamatthaṃ kāmānaṃ ādīnavaṃ kathesi, idha pana uparimaggādhigamatthaṃ – 『『aniccā, bhikkhave, saṅkhārā addhuvā anassāsikā, yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitu』』ntiādinā (a. ni. 7.66; saṃ. ni. 2.134) nayena saṅkhārānaṃ ādīnavañca lāmakabhāvañca tappaccayañca kilamathaṃ pakāsesi. Yathā ca tattha nekkhamme, evamidha – 『『santamidaṃ, bhikkhave, nibbānaṃ nāma paṇītaṃ tāṇaṃ leṇa』』ntiādinā nayena nibbāne ānisaṃsaṃ pakāsesi.

Mahājanakāyapabbajjāvaṇṇanā

78.Mahājanakāyoti tesaṃyeva dvinnaṃ kumārānaṃ upaṭṭhākajanakāyoti.

80.Bhagavantaṃ saraṇaṃ gacchāma, dhammañcāti saṅghassa aparipuṇṇattā dvevācikameva saraṇamagamaṃsu.

81.Alatthunti pubbe vuttanayeneva ehibhikkhubhāveneva alatthuṃ. Ito anantare pabbajitavārepi eseva nayo.

Cārikāanujānanavaṇṇanā

85.Parivitakko udapādīti kadā udapādi? Sambodhito satta saṃvaccharāni satta māse satta divase atikkamitvā udapādi. Bhagavā kira pitusaṅgahaṃ karonto vihāsi. Rājāpi cintesi – 『『mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto dutiyaaggasāvako, ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu. Ime sabbe idānipi mayhaṃyeva bhāro, ahameva ca ne catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī』』ti vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhayato khadirapākāraṃ kārāpetvā kilañjehi chādāpetvā vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattaṃ vividhapupphadāmavitānaṃ kārāpetvā heṭṭhā bhūmiyaṃ cittattharaṇehi santharāpetvā anto ubhosu passesu mālāvacchake puṇṇaghaṭe, sakalamaggavāsatthāya ca gandhantare pupphāni pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi.

Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃgantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Nāgarā cintesuṃ – 『『ajja satthu loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Rājā – 『mayhameva buddho, mayhameva dhammo, mayhameva saṅgho』ti mamāyitvā sayameva upaṭṭhahi. Satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno. Na hi raññoyeva nirayo uṇho assa, aññesaṃ nīluppalavanasadiso. Tasmā rājānaṃ vadāma. Sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvāpi saṅghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhapurisampi gaṇhāmā』』ti.

Te senāpatiṃ upasaṅkamitvā tassetamatthaṃ ārocetvā – 『『sāmi, kiṃ amhākaṃ pakkho hosi, udāhu rañño』』ti āhaṃsu. So – 『『ahaṃ tumhākaṃ pakkho homi, api ca kho pana paṭhamadivaso mayhaṃ dātabbo』』ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā – 『『nāgarā, deva, tumhākaṃ kupitā』』ti āha. Kimatthaṃ tātāti? Satthāraṃ kira tumheyeva upaṭṭhahatha, amhe na labhāmāti. Sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ yujjhitukāmā devāti. Yujjhāmi, tāta, nāhaṃ bhikkhusaṅghaṃ demīti. Deva tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti? Nanu tvaṃ senāpatīti? Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā – 『『balavanto nāgarā, senāpatipi tesaññeva pakkho』』ti ñatvā 『『aññānipi sattamāsādhikāni sattasaṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dadantū』』ti āha. Nāgarā na sampaṭicchiṃsu. Rājā – 『『cha vassāni, pañca, cattāri, tīṇi, dve, ekavassa』』nti hāpesi. Evaṃ hāpentepi na sampaṭicchiṃsu. Aññe satta divase yāci. Nāgarā – 『『atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī』』ti anujāniṃsu.

Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ vissajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā – 『『sakkhissatha, tāta, evarūpaṃ dānaṃ dātu』』nti āha. Tepi – 『『nanu amheyeva nissāya taṃ devassa uppanna』』nti vatvā – 『『sakkhissāmā』』ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā – 『『bhante, ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa vāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ. Nāgarā na dāni me anuññātā, nāgarā hi 『mayaṃ dānaṃ dātuṃ na labhāmā』ti kuppanti. Bhagavā sve paṭṭhāya tesaṃ anuggahaṃ karothā』』ti āha.

Atha dutiyadivase senāpati mahādānaṃ sajjetvā – 『『ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā』』ti samantā purise ṭhapesi. Taṃ divasaṃ seṭṭhibhariyā rodamānā dhītaraṃ āha – 『『sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyya』』nti . Sā taṃ āha – 『『amma, mā cintayi, ahaṃ tathā karissāmi yathā buddhappamukho bhikkhusaṅgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī』』ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi abhisaṅkharitvā aññāya pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dāsigaṇaparivutā nagarā nikkhami. Antarāmagge senāpatiupaṭṭhākā – 『『amma, mā ito agamā』』ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā – 『『cūḷapitā mahāpitā mātulā kissa tumhe gantuṃ na dethā』』ti āha. Senāpatinā – 『『aññassa kassaci khādanīyabhojanīyaṃ dātuṃ mā dethā』』ti ṭhapitamha ammāti. Kiṃ pana me hatthe khādanīyaṃ bhojanīyaṃ passathāti? Mālāguḷaṃ passāmāti . Kiṃ tumhākaṃ senāpati mālāguḷapūjampi kātuṃ na detīti? Deti, ammāti. Tena hi, apetha, apethāti bhagavantaṃ upasaṅkamitvā mālāguḷaṃ gaṇhāpetha bhagavāti āha. Bhagavā ekaṃ senāpatissupaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā – 『『bhagavā, bhavābhave nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanā yevā』』ti patthanaṃ katvā satthārā – 『『sukhinī hohī』』ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.

Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi. Nisinno, bhante, bhikkhusaṅghoti. Atthi no eko antarā piṇḍapāto laddhoti. So mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha – 『『sāmi, mālāti maṃ vatvā mātugāmo vañcesī』』ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahoti. Senāpatipi attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati – 『『kā nāma sā piṇḍapātamadāsī』』ti pucchi. Seṭṭhidhītā, sāmīti. Sappaññā sā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ ānetvā jeṭṭhikaṭṭhāne ṭhapesi.

Punadivase nāgarā dānamadaṃsu, punadivase rājāti ekantarikāya dānaṃ dātuṃ ārabhiṃsu. Rājāpi carapurise ṭhapetvā nāgarehi dinnadānato atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ. Rājagehe nāṭakitthiyo daharasāmaṇere vadanti – 『『gaṇhatha, tātā, na gahapatikānaṃ gattavatthādīsu puñchitvā bāḷadārakānaṃ kheḷasiṅghāṇikādidhovanahatthehi kataṃ , suciṃ paṇītaṃ kata』』nti. Punadivase nāgarāpi dadamānā vadanti – 『『gaṇhatha, tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva kata』』nti. Evaṃ sattasu saṃvaccharesu sattasu māsesu sattasu divasesu ca atikkantesu atha bhagavato ayaṃ vitakko udapādi. Tena vuttaṃ – 『『sambodhito satta saṃvaccharāni satta māsāni satta divasāni atikkamitvā udapādī』』ti.

87.Aññataromahābrahmāti dhammadesanaṃ āyācitabrahmāva.

89.Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni. Te sabbepi dvādasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ.

90.Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ tapo. Titikkhāti khantiyā eva vevacanaṃ. Titikkhā saṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti hiṃsati, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ. 『『Na hi pabbajito』』ti etassa hi na samaṇo hotīti vevacanaṃ. Parūpaghātīti etassa paraṃ viheṭhayantoti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti, attano sīlaṃ vināsako, so pabbajito nāma na hotīti attho. Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi sañcicca jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Malassa apabbājitattā. 『『Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī』』ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti, na māreti, api ca daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo na hoti. Kiṃ kāraṇā? Vihesāya asamitattā. 『『Samitattā hi pāpānaṃ , samaṇoti pavuccatī』』ti (dha. pa. 265) idañhi samaṇalakkhaṇaṃ.

Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmikakusalassa. Upasampadāti paṭilābho. Sacittapariyodapananti attano cittajotanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhī ti.

Tatiyagāthāya anūpavādoti vācāya kassaci anupavadanaṃ. Anūpaghātoti kāyena upaghātassa akaraṇaṃ. Pātimokkheti yaṃ taṃ paatimokkhaṃ, atipamokkhaṃ, uttamasīlaṃ, pāti vā agativisesehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti 『『pātimokkha』』nti vuccati. Tasmiṃ pātimokkhe ca saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti sayanāsanañca saṅghaṭṭanavirahitanti attho. Tattha dvīhiyeva paccayehi catupaccayasantoso dīpito hotīti veditabbo. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ anupaghātanaṃ pātimokkhasaṃvaro paṭiggahaṇaparibhogesu mattaññutā aṭṭhasamāpattivasibhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. Imā pana sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā.

Devatārocanavaṇṇanā

  1. Ettāvatā ca iminā vipassissa bhagavato apadānānusārena vitthārakathanena – 『『tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā』』ti evaṃ vuttāya dhammadhātuyā suppaṭividdhabhāvaṃ pakāsetvā idāni – 『『devatāpi tathāgatassa etamatthaṃ ārocesu』』nti vuttaṃ devatārocanaṃ pakāsetuṃ ekamidāhantiādimāha.

Tattha subhagavaneti evaṃnāmake vane. Sālarājamūleti vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānampi sāsane vutthabrahmacariyā devatā ārocayiṃsu, pāḷi pana vipassissa ceva amhākañca bhagavato vasena āgatā.

Tattha attano sampattiyā na hāyanti, na vihāyantīti avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudassī. Sabbeheva ca saguṇehi bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.

Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiñhi sutte vipassissa bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ sikhīādīnampi apadānavasena vuttāva. Pāḷi pana saṅkhittā. Iti sattannaṃ buddhānaṃ vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti sabbampi chabbīsatibhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇavārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito paraṃ anusandhidvayampi niyyātento iti kho bhikkhavetiādimāha. Taṃ sabbaṃ uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāpadānasuttavaṇṇanā niṭṭhitā.

  1. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95.Evaṃme sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena 『『kurū』』ti vuccati. Tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā 『『jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattippabhutīnaṃ uttamamanussānaṃ uppattibhūmi uttamadīpo atiramaṇīyo』』ti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi – 『『atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna』』nti. Kasmā deva evaṃ bhaṇasi? Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno – 『『mandhātumahārājā āgato』』ti sutvāva 『『mahiddhiko mahānubhāvo rājā, na sakkā yuddhena paṭibāhitu』』nti sakaṃ rajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – 『『atthi nu kho ito ramaṇīyataraṃ ṭhāna』』nti?

Athassa tāvatiṃsabhavanaṃ kathayiṃsu. 『『Tāvatiṃsabhavanaṃ, deva, ito ramaṇīyataraṃ. Tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti, sakko devarājā mahiddhiko mahānubhāvo, tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayanto pāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho tathā erāvaṇo hatthī , dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, missakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthatā pañcadasayojanubbedhā jayakusumapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī』』ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanapamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko – 『『mandhātā āgato』』ti sutvāva tassa paccuggamanaṃ katvā – 『『svāgataṃ, te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā』』ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi. Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittova kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana puna pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātu upāhanaṃ likhāpetvā idaṃ mandhātu rajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā – 『『deva, mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī』』ti yāciṃsu. So tesaṃ ekamekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya – 『『videharaṭṭha』』nti nāmaṃ labhi, aparagoyānato āgatamanussehi āvasitapadeso 『『aparantajanapado』』ti nāmaṃ labhi, uttarakuruto āgatamanussehi āvasitapadeso 『『kururaṭṭha』』nti nāmaṃ labhi, bahuke pana gāmanigamādayo upādāya bahuvacanena vohariyati. Tena vuttaṃ – 『『kurūsu viharatī』』ti.

Kammāsadhammaṃ nāma kurūnaṃ nigamoti kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo.Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi. Tasmā kammāsapādoti paññāyittha. So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito . Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

『『Putto yadā homi jayaddisassa;

Pañcālaraṭṭhadhipatissa atrajo.

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ;

Kammāsapādampi cahaṃ pasādayi』』nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kurūraṭṭhavāsīnaṃ kira kuruvattadhammo, tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti. Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāma nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi tattha bhagavā vihāsi, taṃ nigamaṃ gocaragāmaṃ katvā. Tasmā evamettha attho veditabbo – 『『kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā』』ti.

Āyasmāti piyavacanametaṃ, gāravavacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantanti bhāvanapuṃsakaniddeso – 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ nisīdīti upāvisi. Paṇḍitā hi garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno kho pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ parivattetvā daṭṭhabbaṃ hoti. Tasmā ayampi tikkhattuṃ bhagavantaṃ padakkhiṇaṃ katvā sakkaccaṃ vanditvā ete cha nisajjadose vajjetvā dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattuppalamālāvitānamajjhaṃ pavisanto viya ca dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ – 『『ekamantaṃ nisīdī』』ti.

Kāya pana velāya, kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena. Taṃ divasaṃ kirāyamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammagāmaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakaṃ gahetvā udakena hatthapāde sītale katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajji. Atha paricchinnakālavasena samāpattito uṭṭhāya paccayākāre ñāṇaṃ otāresi. So – 『『avijjāpaccayā saṅkhārā』』tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi.

Tato cintesi – 『『ayaṃ paccayākāro sabbabuddhehi – 『gambhīro ceva gambhīrāvabhāso cā』ti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī』』ti? Athassa etadahosi – 『『handāhaṃ imaṃ pañhaṃ gahetvā bhagavantaṃ pucchāmi, addhā me bhagavā imaṃ atthuppattiṃ katvā sālindaṃ sineruṃ ukkhipanto viya ekaṃ suttantakathaṃ kathetvā dassessati. Buddhānañhi vinayapaññattiṃ, bhummantaraṃ, paccayākāraṃ, samayantaranti imāni cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā』』ti.

So kiñcāpi pakatiyāva ekadivase satavārampi sahassavārampi bhagavantaṃ upasaṅkamanto na ahetuakāraṇena upasaṅkamati, taṃ divasaṃ pana imaṃ pañhaṃ gahetvā – 『『imaṃ buddhagandhahatthiṃ āpajja ñāṇakoñcanādaṃ sossāmi, buddhasīhaṃ āpajja ñāṇasīhanādaṃ sossāmi, buddhasindhavaṃ āpajja ñāṇapadavikkamaṃ passissāmī』』ti cintetvā divāṭṭhānā uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – 『『sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena upasaṅkamanto』』ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame, atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇādivasena kāḷavaṇṇapurāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti cāṭiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ceva gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, yadidaṃ acchariyaṃ, bhante, abbhutaṃ bhanteti. Evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā – 『『ānando bhavaggaggahaṇāya hatthaṃ pasārento viya, sineruṃ chinditvā miñjaṃ nīharituṃ vāyamamāno viya, vinā nāvāya mahāsamuddaṃ taritukāmo viya, pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayapañhaṃ attano uttānaṃ vadati. Handassa gambhīrabhāvaṃ ācikkhissāmī』』ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ. Evaṃ mā bhaṇīti attho. Mā hevanti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi.

Ussādanāvaṇṇanā

Tattha ussādento – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca gambhīrāvabhāso ca. Tattha catasso upamā vadanti. Chamāse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ, so – kiṃ etanti āha. Mallapāsāṇoti. Āharatha nanti. Ukkhipituṃ na sakkomāti vutte sayaṃ gantvā kuhiṃ imassa bhāriyaṭṭhānanti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukopi na aññesaṃ lahukoti vattabbo. Chamāse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando, yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttāno, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timināma maccho dviyojanasatiko timiṅgalo tiyojanasatiko, timipiṅgalo catuyojanasatiko timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati. Tathā vāmakaṇṇaṃ. Tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena udakaṃ paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate padese bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati, tiyojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīro gambhīroti vadanti kutassa gambhīratā, mayaṃ piṭṭhipaṭicchādanamattampi udakaṃ na labhāmā』』ti. Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti, aññesaṃ khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Supaṇṇarājā ca diyaḍḍhayojanasatiko, tassa dakkhiṇapakkho paññāsayojaniko hoti tathā vāmapakkho, piñchavaṭṭi saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā. Tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – 『『ayaṃ ākāso ananto anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi na labhāmā』』ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti, aññesaṃ khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni hoti. Tassa dvinnaṃ bāhānaṃ antaraṃ dvādasayojanasatikaṃ. Bahalattena chayojanasatikaṃ . Hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ. Ekekaṃ aṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ. Nalāṭaṃ tiyojanasatikaṃ. Sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīro gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā』』ti. Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti, aññesaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā – 『『mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda avacā』』ti āha.

Therassa hi catūhi kāraṇehi gambhīropi paṭiccasamuppādo uttānoti upaṭṭhāti. Katamehi catūhi? Pubbūpanissayasampattiyā, titthavāsena, sotāpannatāya, bahussutabhāvenāti.

Pubbūpanissayasampattikathā

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā , sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyuñjanto anukkamena sabbaññutaṃ patvā – 『『anekajātisaṃsāra』』nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā pathaviyaṃ ṭhapessāmīti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇo reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaṇṇāsahatthubbedho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇo reṇu uṭṭhāya aṭṭhapaṇṇāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇo. Tadupādāya bhagavā padumuttarotveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ. Amitā ca asamā ca dve aggasāvikā. Sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsatiyojanasate ṭhāne bhogagāmaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño pesesi – 『『paccanto kupito』』ti. Rājā 『『mayā tvaṃ tattha kasmā ṭhapito』』ti paṭipesesi. So nikkhamma core vūpasametvā – 『『upasanto, deva, janapado』』ti rañño pesesi. Rājā tuṭṭho – 『『sīghaṃ mama putto āgacchatū』』ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – 『『mayhaṃ pitā tuṭṭho, sace me varaṃ deti, kiṃ gaṇhāmī』』ti. Atha naṃ ekacce 『『hatthiṃ gaṇhatha, assaṃ gaṇhatha, rathaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā』』ti āhaṃsu. Apare – 『『tumhe pathavissarassa puttā, tumhākaṃ dhanaṃ na dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ; tasmā te deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā』』ti. So – 『『tumhe mayhaṃ kalyāṇamittā, na mametaṃ cittaṃ atthi, tumhehi pana uppāditaṃ, evaṃ karissāmī』』ti gantvā pitaraṃ vanditvā pitarāpi āliṅgetvā tassa matthake cumbitvā – 『『varaṃ te putta, demī』』ti vutte 『『sādhu mahārāja, icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imameva varaṃ dehī』』ti āha. 『『Na sakkā tāta, aññaṃ varehī』』ti vutte 『『deva, khattiyānaṃ nāma dve kathā natthi, etameva dehi, na me aññenattho』』ti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi kiṃ bhavissatīti? So – 『『sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī』』ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhapetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu – 『『rājaputta, kasmā āgatosī』』ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmāti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. 『『So kuhiṃ, bhante, thero』』ti. Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – 『『icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me』』ti āha. Thero – 『『ehi rājaputtā』』ti taṃ gahetvā taṃ gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ abhiruhi. Atha naṃ bhagavā – 『『sumana, kasmā āgatosī』』ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññāpehīti. Thero āsanaṃ paññāpesi, nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi. Kadā āgatosi rājaputtāti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu. Bhikkhū pana – 『『na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā』』ti maṃ therassa santikaṃ pāhesuṃ. Thero pana ekavacaneneva dassesi. Thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā, ahaṃ thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā – 『『atthi nu kho tattha gatena attho』』ti oloketvā atthīti disvā 『『suññāgāre, kho rājakumāra tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti vatvā 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti paṭiññaṃ gahetvā pitusantikaṃ gantvā 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā』』ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanaṃ nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepe katvā dvārakoṭṭhakañca niṭṭhapetvā pitusantikaṃ pesesi – 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti.

Rājā bhagavantaṃ bhojetvā – 『『bhagavā, sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī』』ti āha. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro 『『satthā āgato』』ti sutvā yojanaṃ paccuggantvā mālādīhi pūjayamāno vihāraṃ pavesetvā –

『『Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī』』ti.

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha – 『『ayaṃ satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagaruno na āmisagarukā. Tasmā ahaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā』』ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā 『『imasmiṃ ṭhāne ekantavallabho esa thero, etasseva me ṭhānantaraṃ patthetuṃ vaṭṭatī』』ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā – 『『bhante, yadetaṃ mayā magge yojanantarikaṃ yojanantarikaṃ vihāraṃ kārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthayantena kataṃ. Tasmā ahampi, bhagavā, anāgate sumanatthero viya buddhassa upaṭṭhāko bhaveyya』』nti pañcapatiṭṭhitena nipatitvā vandi.

Bhagavā – 『『mahantaṃ kulaputtassa cittaṃ, samijjhissati nu kho no』』ti olokento – 『『anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī』』ti ñatvā –

『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti.

Āha. Kumāro taṃ sutvā – 『『buddhā nāma advejjhakathā hontī』』ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjamakāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajitesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi (saṃ. ni. 3.83). Evamesa āyasmā pubbūpanissayasampanno tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsādivaṇṇanā

Titthavāsoti punappunaṃ garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho, tenāpissāyaṃ gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Sotāpannānañca nāma paccayākāro uttānakova hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānañca catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo hoti, bāhusaccānubhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi.

Paṭiccasamuppādagambhīratā

Tattha atthagambhīratāya, dhammagambhīratāya, desanāgambhīratāya, paṭivedhagambhīratāyāti catūhi ākārehi paṭiccasamuppādo gambhīro nāma.

Tattha jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīroti ayaṃ atthagambhīratā.

Avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīroti ayaṃ dhammagambhīratā.

Katthaci sutte paṭiccasamuppādo anulomato desiyati, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci majjhato paṭṭhāya anulomato vā paṭilomato vā anulomapaṭilomato vā, katthaci tisandhi catusaṅkhepo, katthaci dvisandhi tisaṅkhepo, katthaci ekasandhi dvisaṅkhepoti ayaṃ desanāgambhīratā.

Avijjāya pana aññāṇaadassanasaccāpaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakkhettavisayibhāvaṭṭho , phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditaajjhosānasaritālatātaṇhānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti. Evaṃ yo avijjādīnaṃ sabhāvo, yena paṭivedhena avijjādayo sarasalakkhaṇato paṭividdhā honti; so gambhīroti ayaṃ paṭivedhagambhīratāti veditabbā. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento – 『『mā heva』』ntiādimāha. Ayañcettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā – 『『mayhameva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī』』ti mā evaṃ avacāti.

Apasādanāvaṇṇanā

Yaṃ pana vuttaṃ – 『『apasādento』』ti, tattha ayaṃ adhippāyo – ānanda, 『『atha ca pana me uttānakuttānako viya khāyatī』』ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanayeva ṭhatvā sotāpattimaggaṃ paṭivijjhasi. Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana tava uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghāṭetvā sakadāgāmiphalaṃ na sacchikarosi? Teyeva aṇusahagate cattāro kilese samugghāṭetvā anāgāmiphalaṃ na sacchikarosi? Rūparāgādīni pañca saṃyojanāni, bhavarāgānusayaṃ, mānānusayaṃ, avijjānusayanti ime aṭṭha kilese samugghāṭetvā arahattaṃ na sacchikarosi?

Kasmā ca satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramiñāṇaṃ nappaṭivijjhasi? Satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ nappaṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi, passa yāvañca te aparaddhaṃ, tvaṃ nāma sāvako padesañāṇe ṭhito atigambhīraṃ paccayākāraṃ – 『『uttānako me upaṭṭhātī』』ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, na tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti yuttametaṃ.

Nanu mayhaṃ, ānanda, idaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva satasahassakappādhikāni cattāri asaṅkhyeyyāni atikkantāni? Paccayākāraṃ paṭivijjhanatthāya ca pana me adinnaṃ dānaṃ nāma natthi, apūritapāramī nāma natthi. Paccayākāraṃ paṭivijjhassāmīti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi na kampi tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye – 『『avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī』』ti diṭṭhamatteva dasasahassilokadhātu ayadaṇḍakena ākoṭitakaṃsatālaṃ viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya kampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulakajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti; evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti taṃpaccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena ākulakajātā honti, gaṇṭhibaddhā. Ye hi keci diṭṭhigatanissitā, sabbe paccayākāraṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā. Yathā tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ idaṃ aggaṃ, idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti. Tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Evamayaṃ pajā paccayākāre ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato – 『『apāyo』』ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhantā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantesu yuttagoṇo viya ca paribbhamatiyeva . Iti sabbaṃ petaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āhāti veditabbaṃ.

Paṭiccasamuppādavaṇṇanā

  1. Idāni yasmā idaṃ suttaṃ – 『『gambhīro cāyaṃ, ānanda, paṭiccasamuppādo』』ti ca 『『tantākulakajātā』』ti ca dvīhiyeva padehi ābaddhaṃ, tasmā – 『『gambhīro cāyaṃ, ānanda, paṭiccasamuppādo』』ti iminā tāva anusandhinā paccayākārassa gambhīrabhāvadassanatthaṃ desanaṃ ārabhanto atthi idappaccayā jarāmaraṇantiādimāha. Tatrāyamattho – imassa jarāmaraṇassa paccayo idappaccayo, tasmā idappaccayā atthi jarāmaraṇaṃ, atthi nu kho jarāmaraṇassa paccayo, yamhā paccayā jarāmaraṇaṃ bhaveyyāti evaṃ puṭṭhena satā, ānanda, paṇḍitena puggalena yathā – 『『taṃ jīvaṃ taṃ sarīra』』nti vutte ṭhapanīyattā pañhassa tuṇhī bhavitabbaṃ hoti, 『『abyākatametaṃ tathāgatenā』』ti vā vattabbaṃ hoti, evaṃ appaṭipajjitvā, yathā – 『『cakkhu sassataṃ asassata』』nti vutte asassatanti ekaṃseneva vattabbaṃ hoti, evaṃ ekaṃseneva atthītissa vacanīyaṃ. Puna kiṃ paccayā jarāmaraṇaṃ, ko nāma so paccayo, yato jarāmaraṇaṃ hotīti vutte jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Esa nayo sabbapadesu.

Nāmarūpapaccayā phassoti idaṃ pana yasmā saḷāyatanapaccayāti vutte cakkhusamphassādīnaṃ channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti, idha ca 『『saḷāyatanapaccayā』』ti iminā padena gahitampi agahitampi paccayuppannavisesaṃ phassassa ca saḷāyatanato atirittaṃ aññampi visesapaccayaṃ dassetukāmo, tasmā vuttanti veditabbaṃ. Iminā pana vārena bhagavatā kiṃ kathitanti? Paccayānaṃ nidānaṃ kathitaṃ. Idañhi suttaṃ paccaye nijjaṭe niggumbe katvā kathitattā mahānidānanti vuccati.

  1. Idāni tesaṃ tesaṃ paccayānaṃ tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetuṃ jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttantiādimāha. Tattha pariyāyenāti kāraṇena. Sabbenasabbaṃ sabbathāsabbanti nipātadvayametaṃ. Tassattho – 『『sabbākārena sabbā sabbena sabhāvena sabbā jāti nāma yadi na bhaveyyā』』ti. Bhavādīsupi imināva nayena attho veditabbo. Kassacīti aniyamavacanametaṃ, devādīsu yassa kassaci. Kimhicīti idampi aniyamavacanameva, kāmabhavādīsu navasu bhavesu yattha katthaci. Seyyathidanti aniyamitanikkhittaatthavibhajanatthe nipāto, tassattho – 『『yaṃ vuttaṃ 『kassaci kimhicī』ti, tassa te atthaṃ vibhajissāmī』』ti. Atha naṃ vibhajanto – 『『devānaṃ vā devattāyā』』tiādimāha. Tattha devānaṃ vā devattāyāti yā ayaṃ devānaṃ devabhāvāya khandhajāti, yāya khandhajātiyā devā 『『devā』』ti vuccanti. Sace hi jāti sabbena sabbaṃ nābhavissāti iminā nayena sabbapadesu attho veditabbo. Ettha ca devāti upapattidevā. Gandhabbāti mūlakhandhādīsu adhivatthadevatāva. Yakkhāti amanussā. Bhūtāti ye keci nibbattasattā. Pakkhinoti ye keci aṭṭhipakkhā vā cammapakkhā vā lomapakkhā vā. Sarīsapāti ye keci bhūmiyaṃ sarantā gacchanti. Tesaṃ tesanti tesaṃ tesaṃ devagandhabbādīnaṃ. Tadatthāyāti devagandhabbādibhāvāya. Jātinirodhāti jātivigamā, jātiabhāvāti attho.

Hetūtiādīni sabbānipi kāraṇavevacanāni eva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā 『『hetū』』ti vuccati. Yasmā taṃ phalaṃ nideti – 『『handa, naṃ gaṇhathā』』ti appeti viya tasmā nidānaṃ. Yasmā phalaṃ tato samudeti uppajjati, tañca paṭicca eti pavattati, tasmā samudayoti ca paccayoti ca vuccati. Esa nayo sabbattha. Api ca yadidaṃ jātīti ettha yadidanti nipāto. Tassa sabbapadesu liṅgānurūpato attho veditabbo. Idha pana – 『『yā esā jātī』』ti ayamassa attho. Jarāmaraṇassa hi jāti upanissayakoṭiyā paccayo hoti.

  1. Bhavapade – 『『kimhicī』』ti iminā okāsapariggaho kato. Tattha heṭṭhā avīcipariyantaṃ katvā upari paranimmitavasavattideve antokaritvā kāmabhavo veditabbo. Ayaṃ nayo upapattibhave. Idha pana kammabhave yujjati. So hi jātiyā upanissayakoṭiyāva paccayo hoti. Upādānapadādīsupi – 『『kimhicī』』ti iminā okāsapariggahova katoti veditabbo.

100.Upādānapaccayābhavoti ettha kāmupādānaṃ tiṇṇampi kammabhavānaṃ tiṇṇañca upapattibhavānaṃ paccayo, tathā sesānipīti upādānapaccayā catuvīsatibhavā veditabbā. Nippariyāyenettha dvādasa kammabhavā labbhanti. Tesaṃ upādānāni sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo.

101.Rūpataṇhāti rūpārammaṇe taṇhā. Esa nayo saddataṇhādīsu. Sā panesā taṇhā upādānassa sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo hoti.

102.Esa paccayo taṇhāya, yadidaṃvedanāti ettha vipākavedanā taṇhāya upanissayakoṭiyā paccayo hoti, aññā aññathāpīti.

  1. Ettāvatā pana bhagavā vaṭṭamūlabhūtaṃ purimataṇhaṃ dassetvā idāni desanaṃ, piṭṭhiyaṃ paharitvā kesesu vā gahetvā viravantaṃ viravantaṃ maggato okkamento viya navahi padehi samudācārataṇhaṃ dassento – 『『iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā』』tiādimāha. Tattha taṇhāti dve taṇhā esanataṇhā ca, esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Tadubhayampi samudācārataṇhāya eva adhivacanaṃ. Tasmā duvidhāpesā vedanaṃ paṭicca taṇhā nāma. Pariyesanā nāma rūpādiārammaṇapariyesanā, sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha – 『『sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā』』ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. 『『Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā』』ti (mahāni. 102). Evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. 『『Chando kho, devānaminda, vitakkanidāno』』ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – 『『ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī』』ti. Tena vuttaṃ – 『『lābhaṃ paṭicca vinicchayo』』ti.

Chandarāgoti evaṃ akusalavitakkena vitakkitavatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati, idañhi idha taṇhā. Chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhavasena pariggahaṇakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – 『『idaṃ acchariyaṃ mayhameva hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī』』ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavacanaṃ tuvaṃtuvaṃ.

  1. Idāni paṭilomanayenāpi taṃsamudācārataṇhaṃ dassetuṃ puna – 『『ārakkhādhikaraṇa』』nti ārabhanto desanaṃ nivattesi. Tattha kāmataṇhāti pañcakāmaguṇikarāgavasena uppannā rūpāditaṇhā. Bhavataṇhāti sassatadiṭṭhisahagato rāgo. Vibhavataṇhāti ucchedadiṭṭhisahagato rāgo. Ime dve dhammāti vaṭṭamūlataṇhā ca samudācārataṇhā cāti ime dve dhammā. Dvayenāti taṇhālakkhaṇavasena ekabhāvaṃ gatāpi vaṭṭamūlasamudācāravasena dvīhi koṭṭhāsehi vedanāya ekasamosaraṇā bhavanti, vedanāpaccayena ekapaccayāti attho. Tividhañhi samosaraṇaṃ osaraṇasamosaraṇaṃ, sahajātasamosaraṇaṃ, paccayasamosaraṇañca. Tattha – 『『atha kho sabbāni tāni kāmasamosaraṇāni bhavantī』』ti idaṃ osaraṇasamosaraṇaṃ nāma. 『『Chandamūlakā, āvuso, ete dhammā phassasamudayā vedanāsamosaraṇā』』ti (a. ni. 8.83) idaṃ sahajātasamosaraṇaṃ nāma. 『『Dvayena vedanāya ekasamosaraṇā』』ti idaṃ pana paccayasamosaraṇanti veditabbaṃ.

113.Cakkhusamphassoti ādayo sabbe vipākaphassāyeva. Tesu ṭhapetvā cattāro lokuttaravipākaphasse avasesā dvattiṃsa phassā honti. Yadidaṃ phassoti ettha pana phasso bahudhā vedanāya paccayo hoti.

114.Yehi, ānanda, ākārehītiādīsu ākārā vuccanti vedanādīnaṃ aññamaññaṃ asadisasabhāvā. Teyeva sādhukaṃ dassiyamānā taṃ taṃ līnamatthaṃ gamentīti liṅgāni. Tassa tassa sañjānanahetuto nimittāni. Tathā tathā uddisitabbato uddesā. Tasmā ayamettha attho – 『『ānanda, yehi ākārehi…pe… yehi uddesehi nāmakāyassa nāmasamūhassa paññatti hoti, yā esā ca vedanāya vedayitākāre vedayitaliṅge vedayitanimitte vedanāti uddese sati, saññāya sañjānanākāre sañjānanaliṅge sañjānananimitte saññāti uddese sati, saṅkhārānaṃ cetanākāre cetanāliṅge cetanānimitte cetanāti uddese sati, viññāṇassa vijānanākāre vijānanaliṅge vijānananimitte viññāṇanti uddese sati – 『ayaṃ nāmakāyo』ti nāmakāyassa paññatti hoti. Tesu nāmakāyappaññattihetūsu vedanādīsu ākārādīsu asati api nu kho rūpakāye adhivacanasamphasso paññāyetha? Yvāyaṃ cattāro khandhe vatthuṃ katvā manodvāre adhivacanasamphassavevacano manosamphasso uppajjati, api nu kho so rūpakāye paññāyetha, pañca pasāde vatthuṃ katvā katvā uppajjeyyā』』ti. Atha āyasmā ānando ambarukkhe asati jamburukkhato ambapakkassa uppattiṃ viya rūpakāyato tassa uppattiṃ asampaṭicchanto no hetaṃ bhanteti āha.

Dutiyapañhe ruppanākāraruppanaliṅgaruppananimittavasena rūpanti uddesavasena ca ākārādīnaṃ attho veditabbo. Paṭighasamphassoti sappaṭighaṃ rūpakkhandhaṃ vatthuṃ katvā uppajjanakasamphasso. Idhāpi thero jamburukkhe asati ambarukkhato jambupakkassa uppattiṃ viya nāmakāyato tassa uppattiṃ asampaṭicchanto 『『no hetaṃ bhante』』ti āha.

Tatiyapañho ubhayavaseneva vutto. Tatra thero ākāse ambajambupakkānaṃ uppattiṃ viya nāmarūpābhāve dvinnampi phassānaṃ uppattiṃ asampaṭicchanto 『『no hetaṃ bhante』』ti āha.

Evaṃ dvinnaṃ phassānaṃ visuṃ visuṃ paccayaṃ dassetvā idāni dvinnampi tesaṃ avisesato nāmarūpapaccayataṃ dassetuṃ – 『『yehi ānanda ākārehī』』ti catutthaṃ pañhaṃ ārabhi. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, yaṃ idaṃ chasupi dvāresu nāmarūpaṃ, eseva hetu eseva paccayoti attho. Cakkhudvārādīsu hi cakkhādīni ceva rūpārammaṇādīni ca rūpaṃ, sampayuttakā khandhā nāmanti evaṃ pañcavidhopi so phasso nāmarūpapaccayāva phasso. Manodvārepi hadayavatthuñceva yañca rūpaṃ ārammaṇaṃ hoti, idaṃ rūpaṃ. Sampayuttadhammā ceva yañca arūpaṃ ārammaṇaṃ hoti, idaṃ arūpaṃ nāma. Evaṃ manosamphassopi nāmarūpapaccayā phassoti veditabbo. Nāmarūpaṃ panassa bahudhā paccayo hoti.

115.Na okkamissathāti pavisitvā pavattamānaṃ viya paṭisandhivasena na vattissatha. Samuccissathāti paṭisandhiviññāṇe asati api nu kho suddhaṃ avasesaṃ nāmarūpaṃ antomātukucchismiṃ kalalādibhāvena samuccitaṃ missakabhūtaṃ hutvā vattissatha. Okkamitvā vokkamissathāti paṭisandhivasena okkamitvā cutivasena vokkamissatha, nirujjhissathāti attho. So panassa nirodho na tasseva cittassa nirodhena, na tato dutiyatatiyānaṃ nirodhena hoti. Paṭisandhicittena hi saddhiṃ samuṭṭhitāni samatiṃsa kammajarūpāni nibbattanti. Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi anokāso nāma. Sace pana paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sakkonti, pavatti pavattati, paveṇī ghaṭiyati. Sace pana na sakkonti, pavatti nappavattati, paveṇī na ghaṭiyati, vokkamati nāma hoti. Taṃ sandhāya 『『okkamitvā vokkamissathā』』ti vuttaṃ.

Itthattāyāti itthabhāvāya, evaṃ paripuṇṇapañcakkhandhabhāvāyāti attho. Daharasseva satoti mandassa bālasseva santassa. Vocchijjissathāti upacchijjissatha vuḍḍhiṃ virūḷhiṃ vepullanti viññāṇe upacchinne suddhaṃ nāmarūpameva uṭṭhahitvā paṭhamavayavasena vuḍḍhiṃ, majjhimavayavasena virūḷhiṃ, pacchimavayavasena vepullaṃ api nu kho āpajjissathāti. Dasavassavīsativassavassasatavassasahassasampāpanena vā api nu kho vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissathāti attho.

Tasmātihānandāti yasmā mātukucchiyaṃ paṭisandhiggahaṇepi kucchivāsepi kucchito nikkhamanepi, pavattiyaṃ dasavassādikālepi viññāṇamevassa paccayo, tasmā eseva hetu esa paccayo nāmarūpassa, yadidaṃ viññāṇaṃ. Yathā hi rājā attano parisaṃ niggaṇhanto evaṃ vadeyya – 『『tvaṃ uparājā, tvaṃ senāpatīti kena kato nanu mayā kato, sace hi mayi akaronte tvaṃ attano dhammatāya uparājā vā senāpati vā bhaveyyāsi, jāneyyāma vo bala』』nti; evameva viññāṇaṃ nāmarūpassa paccayo hoti. Atthato evaṃ nāmarūpaṃ vadati viya 『『tvaṃ nāmaṃ, tvaṃ rūpaṃ, tvaṃ nāmarūpaṃ nāmāti kena kataṃ, nanu mayā kataṃ, sace hi mayi purecārike hutvā mātukucchismiṃ paṭisandhiṃ agaṇhante tvaṃ nāmaṃ vā rūpaṃ vā nāmarūpaṃ vā bhaveyyāsi, jāneyyāma vo bala』』nti. Taṃ panetaṃ viññāṇaṃ nāmarūpassa bahudhā paccayo hoti.

116.Dukkhasamudayasambhavoti dukkharāsisambhavo. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, eseva hetu esa paccayo. Yathā hi rājapurisā rājānaṃ niggaṇhanto evaṃ vadeyyuṃ – 『『tvaṃ rājāti kena kato, nanu mayā kato, sace hi mayi uparājaṭṭhāne, mayi senāpatiṭṭhāne atiṭṭhante tvaṃ ekakova rājā bhaveyyāsi, passeyyāma te rājabhāva』』nti; evameva nāmarūpampi atthato evaṃ viññāṇaṃ vadati viya 『『tvaṃ paṭisandhiviññāṇanti kena kataṃ, nanu amhehi kataṃ, sace hi tvaṃ tayo khandhe hadayavatthuñca anissāya paṭisandhiviññāṇaṃ nāma bhaveyyāsi, passeyyāma te paṭisandhiviññāṇabhāva』』nti. Tañca panetaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hoti.

Ettāvatā khoti viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsu aññamaññapaccayavasena pavattesu ettakena jāyetha vā…pe… upapajjetha vā, jātiādayo paññāyeyyuṃ aparāparaṃ vā cutipaṭisandhiyoti.

Adhivacanapathoti 『『sirivaḍḍhako dhanavaḍḍhako』』tiādikassa atthaṃ adisvā vacanamattameva adhikicca pavattassa vohārassa patho. Niruttipathoti saratīti sato, sampajānātīti sampajānotiādikassa kāraṇāpadesavasena pavattassa vohārassa patho. Paññattipathoti – 『『paṇḍito byatto medhāvī nipuṇo kataparappavādo』』tiādikassa nānappakārato ñāpanavasena pavattassa vohārassa patho. Iti tīhi padehi adhivacanādīnaṃ vatthubhūtā khandhāva kathitā. Paññāvacaranti paññāya avacaritabbaṃ jānitabbaṃ. Vaṭṭaṃ vattatīti saṃsāravaṭṭaṃ vattati. Itthattanti itthaṃbhāvo, khandhapañcakassetaṃ nāmaṃ. Paññāpanāyāti nāmapaññattatthāya. 『『Vedanā saññā』』tiādinā nāmapaññattatthāya, khandhapañcakampi ettāvatā paññāyatīti attho. Yadidaṃ nāmarūpaṃ saha viññāṇenāti yaṃ idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati, ettāvatāti vuttaṃ hoti. Idañhettha niyyātitavacanaṃ.

Attapaññattivaṇṇanā

  1. Iti bhagavā – 『『gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā』』ti padassa anusandhiṃ dassetvā idāni 『『tantākulakajātā』』ti padassa anusandhiṃ dassento 『『kittāvatā cā』』tiādikaṃ desanaṃ ārabhi. Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti. Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti. Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti. Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti.

118.Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu. Etarahi vāti idāneva, na ito paraṃ. Ucchedavasenetaṃ vuttaṃ. Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ. Sassatavasenetaṃ vuttaṃ. Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ. Tathattāyāti tathabhāvāya. Upakappessāmīti sampādessāmi. Iminā vivādaṃ dasseti. Ucchedavādī hi 『『sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī』』ti cinteti. Sassatavādīpi 『『ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī』』ti cinteti.

Evaṃsantaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho. Rūpinti rūpakasiṇalābhiṃ. Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti. Appahīnaṭṭhena anusetīti veditabbo. Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ. Esa nayo sabbattha.

Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo. Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti.

Naattapaññattivaṇṇanā

  1. Evaṃ ye attānaṃ paññapenti, te dassetvā idāni ye na paññapenti, te dassetuṃ – 『『kittāvatā ca ānandā』』tiādimāha. Ke pana na paññapenti? Sabbe tāva ariyapuggalā na paññapenti. Ye ca bahussutā tipiṭakadharā dvipiṭakadharā ekapiṭakadharā, antamaso ekanikāyampi sādhukaṃ vinicchinitvā uggahitadhammakathikopi āraddhavipassakopi puggalo, te na paññapentiyeva. Etesañhi paṭibhāgakasiṇe paṭibhāgakasiṇamicceva ñāṇaṃ hoti. Arūpakkhandhesu ca arūpakkhandhā icceva.

Attasamanupassanāvaṇṇanā

  1. Evaṃ ye na paññapenti, te dassetvā idāni ye te paññapenti, te yasmā diṭṭhivasena samanupassitvā paññapenti, sā ca nesaṃ samanupassanā vīsativatthukāya sakkāyadiṭṭhiyā appahīnattā hoti, tasmā taṃ vīsativatthukaṃ sakkāyadiṭṭhiṃ dassetuṃ puna kittāvatā ca ānandātiādimāha.

Tattha vedanaṃ vā hīti iminā vedanākkhandhavatthukā sakkāyadiṭṭhi kathitā. Appaṭisaṃvedano me attāti iminā rūpakkhandhavatthukā. Attā me vediyati, vedanādhammo hi me attāti iminā saññāsaṅkhāraviññāṇakkhandhavatthukā . Idañhi khandhattayaṃ vedanāsampayuttattā vediyati. Etassa ca vedanādhammo avippayuttasabhāvo.

  1. Idāni tattha dosaṃ dassento – 『『tatrānandā』』tiādimāha. Tattha tatrāti tesu tīsu diṭṭhigatikesu. Yasmiṃ, ānanda, samayetiādi yo yo yaṃ yaṃ vedanaṃ attāti samanupassati, tassa tassa attano kadāci bhāvaṃ, kadāci abhāvanti evamādidosadassanatthaṃ vuttaṃ.

  2. Aniccādīsu hutvā abhāvato aniccā. Tehi tehi kāraṇehi saṅgamma samāgamma katāti saṅkhatā. Taṃ taṃ paccayaṃ paṭicca sammā kāraṇeneva uppannāti paṭiccasamuppannā. Khayotiādi sabbaṃ bhaṅgassa vevacanaṃ. Yañhi bhijjati, taṃ khiyatipi vayatipi virajjhatipi nirujjhatipi, tasmā khayadhammātiādi vuttaṃ.

Byagā meti viagāti byagā, vigato niruddho me attāti attho. Kiṃ pana ekasseva tīsupi kālesu – 『『eso me attā』』ti hotīti, kiṃ pana na bhavissati? Diṭṭhigatikassa hi thusarāsimhi nikkhittakhāṇukasseva niccalatā nāma natthi, vanamakkaṭo viya aññaṃ gaṇhāti, aññaṃ muñcati. Aniccasukhadukkhavokiṇṇanti visesena taṃ taṃ vedanaṃ attāti samanupassanto aniccañceva sukhañca dukkhañca attānaṃ samanupassati avisesena vedanaṃ attāti samanupassanto vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassati. Vedanā hi tividhā ceva uppādavayadhammā ca, tañcesa attāti samanupassati. Iccassa anicco ceva attā āpajjati, ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo. Taṃ kho panesa aniccaṃ attānaṃ anujānāti, na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthi. Imamatthaṃ sandhāya – 『『tasmātihānanda, etenapetaṃ nakkhamati 『vedanā me attā』ti samanupassitu』』nti vuttaṃ.

124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.

Ettāvatā kiṃ kathitaṃ hoti? Vaṭṭakathā kathitā hoti. Bhagavā hi vaṭṭakathaṃ kathento katthaci avijjāsīsena kathesi, katthaci taṇhāsīsena, katthaci diṭṭhisīsena. Tattha 『『purimā, bhikkhave, koṭi nappaññāyati avijjāya, 『ito pubbe avijjā nāhosi, atha pacchā samabhavī』ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā avijjā』』ti (a. ni. 10.61) evaṃ avijjāsīsena kathitā. 『『Purimā, bhikkhave, koṭi nappaññāyati bhavataṇhāya, 『ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī』ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavataṇhā』』ti (a. ni. 10.62) evaṃ taṇhāsīsena kathitā. 『『Purimā, bhikkhave, koṭi nappaññāyati bhavadiṭṭhiyā, 『ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī』ti, evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavadiṭṭhī』』ti evaṃ diṭṭhisīsena kathitā. Idhāpi diṭṭhisīseneva kathitā.

Diṭṭhigatiko hi sukhādivedanaṃ attāti gahetvā ahaṅkāramamaṅkāraparāmāsavasena sabbabhavayonigati – viññāṇaṭṭhitisattāvāsesu tato tato cavitvā tattha tattha upapajjanto mahāsamudde vātukkhittanāvā viya satataṃ samitaṃ paribbhamati, vaṭṭato sīsaṃ ukkhipituṃyeva na sakkoti.

  1. Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha.

Tañca pana vivaṭṭakathaṃ bhagavā desanāsu kusalattā vissaṭṭhakammaṭṭhānaṃ navakammādivasena vikkhittapuggalaṃ anāmasitvā kārakassa satipaṭṭhānavihārino puggalassa vasena ārabhanto neva vedanaṃ attānaṃ samanupassatītiādimāha. Evarūpo hi bhikkhu – 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ. Dukkhato vavatthapeti, ekaṃ sammasanaṃ. Anattato vavatthapeti, ekaṃ sammasana』』ntiādinā nayena vuttassa sammasanañāṇassa vasena sabbadhammesu pavattattā neva vedanaṃ attāti samanupassati, na aññaṃ, so evaṃ asamanupassanto na kiñci loke upādiyatīti khandhalokādibhede loke rūpādīsu dhammesu kiñci ekadhammampi attāti vā attaniyanti vā na upādiyati.

Anupādiyaṃna paritassatīti anupādiyanto taṇhādiṭṭhimānaparitassanāyāpi na paritassati. Aparitassanti aparitassamāno. Paccattaṃyeva parinibbāyatīti attanāva kilesaparinibbānena parinibbāyati. Evaṃ parinibbutassa panassa paccavekkhaṇāpavattidassanatthaṃ khīṇā jātītiādi vuttaṃ.

Iti sā diṭṭhīti yā tathāvimuttassa arahato diṭṭhi, sā evaṃ diṭṭhi. 『『Itissa diṭṭhī』』tipi pāṭho. Yo tathāvimutto arahā, evamassa diṭṭhīti attho. Tadakallanti taṃ na yuttaṃ. Kasmā? Evañhi sati – 『『arahā na kiñci jānātī』』ti vuttaṃ bhaveyya, evaṃ ñatvā vimuttañca arahantaṃ 『『na kiñci jānātī』』ti vattuṃ na yuttaṃ. Teneva catunnampi nayānaṃ avasāne – 『『taṃ kissa hetū』』tiādimāha.

Tattha yāvatā ānanda adhivacananti yattako adhivacanasaṅkhāto vohāro atthi. Yāvatā adhivacanapathoti yattako adhivacanassa patho, khandhā āyatanāni dhātuyo vā atthi. Esa nayo sabbattha. Paññāvacaranti paññāya avacaritabbaṃ khandhapañcakaṃ. Tadabhiññāti taṃ abhijānitvā. Ettakena bhagavatā kiṃ dassitaṃ? Tantākulapadasseva anusandhi dassito.

Sattaviññāṇaṭṭhitivaṇṇanā

  1. Idāni yo – 『『na paññapetī』』ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Yo ca – 『『na samanupassatī』』ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha.

Tattha sattāti paṭisandhivasena vuttā, ārammaṇavasena saṅgītisutte (dī. ni. 3.311) vuttā catasso āgamissanti. Viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhiti, viññāṇapatiṭṭhānassetaṃ adhivacanaṃ. Dve ca āyatanānīti dve nivāsaṭṭhānāni. Nivāsaṭṭhānañhi idhāyatananti adhippetaṃ. Teneva vakkhati – 『『asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiya』』nti. Kasmā panetaṃ sabbaṃ gahitanti? Vaṭṭapariyādānatthaṃ. Vaṭṭañhi na suddhaviññāṇaṭṭhitivasena suddhāyatanavasena vā pariyādānaṃ gacchati, bhavayonigatisattāvāsavasena pana gacchati, tasmā sabbametaṃ gahitaṃ.

Idāni anukkamena tamatthaṃ vibhajanto katamā sattātiādimāha. Tattha seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi honti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ dvihetukāpi tihetukāpi honti, ahetukā natthi. Ekacce ca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā, dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā tesaṃ dhammābhisamayopi hoti, piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

『『Mā saddamakari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā;

Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā』』ti. (saṃ. ni. 2.40);

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamena jhānena abhinibbattā. Tesu brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo pana tesaṃ ativipphāriko hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. Tathā kālakañjikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākaahetukāva honti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanayena dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbepi te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhāti subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi ābhassarānaṃ viya na chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsacatusaṭṭhikappāyukā parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana – 『『na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī』』ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.

Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ.

128.Tatrāti tāsu viññāṇaṭṭhitīsu. Tañca pajānātīti tañca viññāṇaṭṭhitiṃ pajānāti. Tassā ca samudayanti 『『avijjāsamudayā rūpasamudayo』』tiādinā (paṭi. ma. 1.49) nayena tassā samudayañca pajānāti. Tassā ca atthaṅgamanti – 『『avijjānirodhā rūpanirodho』』tiādinā nayena tassā atthaṅgamañca pajānāti. Assādanti yaṃ rūpaṃ paṭicca…pe… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti, evaṃ tassā assādañca pajānāti. Ādīnavanti yaṃ rūpaṃ…pe… yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti, evaṃ tassā ādīnavañca pajānāti. Nissaraṇanti yo rūpasmiṃ…pe… yo viññāṇe chandarāgavinayo, chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti (saṃ. ni. 2.26) evaṃ tassā nissaraṇañca pajānāti. Kallaṃ nu tenāti yuttaṃ nu tena bhikkhunā taṃ viññāṇaṭṭhitiṃ taṇhāmānadiṭṭhīnaṃ vasena ahanti vā mamanti vā abhinanditunti. Etenupāyena sabbattha veditabbo. Yattha pana rūpaṃ natthi, tattha catunnaṃ khandhānaṃ vasena, yattha viññāṇaṃ natthi, tattha ekassa khandhassa vasena samudayo yojetabbo. Āhārasamudayā āhāranirodhāti idañcettha padaṃ yojetabbaṃ.

Yato kho, ānanda, bhikkhūti yadā kho ānanda, bhikkhu. Anupādā vimuttoti catūhi upādānehi aggahetvā vimutto. Paññāvimuttoti paññāya vimutto. Aṭṭha vimokkhe asacchikatvā paññābaleneva nāmakāyassa ca rūpakāyassa ca appavattiṃ katvā vimuttoti attho. So sukkhavipassako ca paṭhamajjhānādīsu aññatarasmiṃ ṭhatvā arahattaṃ patto cāti pañcavidho. Vuttampi cetaṃ – 『『katamo ca puggalo paññāvimutto? Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo paññāvimutto』』ti (pu. pa. 15).

Aṭṭhavimokkhavaṇṇanā

  1. Evaṃ ekassa bhikkhuno nigamanañca nāmañca dassetvā itarassa dassetuṃ aṭṭha kho imetiādimāha. Tattha vimokkhoti kenaṭṭhena vimokkho? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu sabbesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.

Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇamārammaṇaṃ karitvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana – 『『kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇā, muditā, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhaṃ tveva adhimutto hotīti vimokkho』』ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso visuddhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

130.Anulomanti ādito paṭṭhāya yāva pariyosānā. Paṭilomanti pariyosānato paṭṭhāya yāva ādito. Anulomapaṭilomanti idaṃ atipaguṇattā samāpattīnaṃ aṭṭhatvāva ito cito ca sañcaraṇavasena vuttaṃ. Yatthicchakanti okāsaparidīpanaṃ, yattha yattha okāse icchati. Yadicchakanti samāpattidīpanaṃ, yaṃ yaṃ samāpattiṃ icchati. Yāvaticchakanti addhānaparicchedadīpanaṃ , yāvatakaṃ addhānaṃ icchati. Samāpajjatīti taṃ taṃ samāpattiṃ pavisati. Vuṭṭhātīti tato uṭṭhāya tiṭṭhati.

Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti. Vuttampi cetaṃ –

『『Accī yathā vātavegena khittā, (upasivāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha』』nti. (su. ni. 1080);

So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato uṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā uṭṭhāya arahattaṃ patto cāti pañcavidho. Keci pana – 『『yasmā rūpāvacaracatutthajjhānampi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānampi tādisameva. Tasmā rūpāvacaracatutthajjhānato uṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto』』ti.

Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhā lohapāsāde samuṭṭhahitvā tipiṭakacūḷasumanattherassa vaṇṇanaṃ nissāya cirena vinicchayaṃ patto . Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhato taṃ pañhaṃ sutvā āha – 『『āvuso, heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubba』』nti. Kiṃ pana, bhante, thero avacāti? Rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ kilese vikkhambheti, kilesānaṃ pana āsannapakkhe virūhanaṭṭhāne samudācarati. Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññataraṃ ārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti, idaṃ āvuso thero avaca. Idañca pana vatvā idaṃ suttaṃ āhari – 『『katamo ca puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto』』ti (pu. pa. 24).

Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahānidānasuttavaṇṇanā niṭṭhitā.

  1. Mahāparinibbānasuttavaṇṇanā

131.Evaṃme sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate, etena nesaṃ samaggabhāvaṃ kathesi. Evaṃmahānubhāveti evaṃ mahantena ānubhāvena samannāgate, etena nesaṃ hatthisippādīsu katasikkhataṃ kathesi, yaṃ sandhāya vuttaṃ – 『『sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggalena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita』』nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti nāsessāmi, adassanaṃ pāpessāmi. Anayabyasananti ettha na ayoti anayo, avaḍḍhiyā etaṃ nāmaṃ. Hitañca sukhañca viyassati vikkhipatīti byasanaṃ, ñātipārijuññādīnaṃ etaṃ nāmaṃ. Āpādessāmīti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, gamanasajjā hothāti evaṃ balakāyaṃ āṇāpeti. Kasmā? Gaṅgāyaṃ kira ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno āṇā, aḍḍhayojanaṃ licchavīnaṃ. Ettha pana āṇāpavattiṭṭhānaṃ hotīti attho. Tatrāpi ca pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā – 『『ajja yāmi, sve yāmī』』ti ajātasattuno saṃvidahantasseva licchavirājāno samaggā sammodamānā puretaraṃ gantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto tadā evamakāsi.

Tato cintesi – 『『gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi, ekena kho pana paṇḍitena saddhiṃ mantetvā karonto nipparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi . Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati, anatthe pana sati kiṃ rañño tattha gamanenāti vakkhatī』』ti. So vassakārabrāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato etamatthaṃ ārocesi. Tena vuttaṃ – 『『atha kho rājā…pe… āpādessāmī』』ti.

Rājaaparihāniyadhammavaṇṇanā

134.Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti hiyyopi sannipatimhā, purimadivasampi sannipatimhā, puna ajja kimatthaṃ sannipatitā homāti vosānaṃ anāpajjantā sannipātabahulā nāma honti. Yāvakīvañcāti yattakaṃ kālaṃ. Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānīti – abhiṇhaṃ asannipatantā hi disāvidisāsu āgataṃ sāsanaṃ na suṇanti, tato – 『『asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā vā pariyuṭṭhitā』』ti na jānanti, corāpi 『『pamattā rājāno』』ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti, corāpi – 『『appamattā rājāno, na sakkā amhehi vaggabandhehi vicaritu』』nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – 『『vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā no parihānī』』ti. Tattha pāṭikaṅkhāti icchitabbā, avassaṃ bhavissatīti evaṃ daṭṭhabbāti attho.

Samaggātiādīsu sannipātabheriyā niggatāya – 『『ajja me kiccaṃ atthi, maṅgalaṃ atthī』』ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjantāpi alaṅkariyamānāpi vatthāni nivāsentāpi aḍḍhabhuttā vā aḍḍhālaṅkatā vā vatthaṃ nivāsayamānā vā sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – 『『amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī』』ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica – 『『asukaṭṭhānesu gāmasīmā vā nigamasīmā vā ākulā, corā pariyuṭṭhitā』』ti sutvā – 『『ko gantvā imaṃ amittamaddanaṃ karissatī』』ti vutte – 『『ahaṃ paṭhamaṃ, ahaṃ paṭhama』』nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā rājāno puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi, āgantukarājānaṃ – 『『asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū』』ti avatvā sabbe ekato saṅgaṇhantāpi, ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Apaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā apaññattaṃ paññapenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvāva chejjabhejjaṃ anusāsentā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññapentānaṃ abhinavasuṅkādīhi pīḷitā manussā – 『『atiupaddutamha, ko imesaṃ vijite vasissatī』』ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Paññattaṃ samucchindantānaṃ paveṇīāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati. Tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmena balena parihāyanti. Te neva yuddhakkhamā honti, na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā – 『『amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū』』ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti, evaṃ rājūnaṃ parihāni hoti, paññattaṃ paññapentānaṃ pana 『『paveṇīāgatameva rājāno karontī』』ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇīāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti.

Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno 『『ayaṃ coro』』ti ānetvā dassite 『『gaṇhatha naṃ cora』』nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci avatvā vohārikānaṃ denti. Tepi acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭhakulikānaṃ denti. Tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño, rājā vinicchinitvā acoro ce, vissajjeti. Sace pana coro hoti, paveṇīpotthakaṃ vācāpeti. Tattha – 『『yena idaṃ nāma kataṃ, tassa ayaṃ nāma daṇḍo』』ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti, 『『rājāno porāṇapaveṇiyā kammaṃ karonti, etesaṃ doso natthi, amhākaṃyeva doso』』ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – 『『vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī』』ti.

Sakkarontīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karonti. Garuṃ karontīti garubhāvaṃ paccupaṭṭhapetvāva karonti. Mānentīti manena piyāyanti. Pūjentīti nipaccakāraṃ dassenti. Sotabbaṃ maññantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya ca nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno – 『『idaṃ kātabbaṃ, idaṃ na kātabba』』nti porāṇaṃ paveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi – 『『evaṃ pavisitabbaṃ, evaṃ nikkhamitabba』』nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjantā sakkonti rājappaveṇiṃ sandhāretuṃ. Tena vuttaṃ – 『『vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī』』ti.

Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okkassa pasayhāti ettha 『『okkassā』』ti vā 『『pasayhā』』ti vā pasayhākārassevetaṃ nāmaṃ. 『『Ukkassā』』tipi paṭhanti. Tattha okkassāti avakassitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā – 『『amhākaṃ gehe puttamātaropi, kheḷasiṅghāṇikādīni mukhena apanetvā saṃvaḍḍhitadhītaropi ime rājāno balakkārena gahetvā attano ghare vāsentī』』ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni . Dinnapubbanti pubbe dinnaṃ. Katapubbanti pubbe kataṃ. No parihāpessantīti aparihāpetvā yathāpavattameva karissanti dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ janetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ hananti, saṅgāmasīse sahāyā hontīti evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ na gacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na vinassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhaṇaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vajjhaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kinti anāgatā cāti iminā pana nesaṃ evaṃ paccupaṭṭhitacittasantānoti cittappavattiṃ pucchati.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite ca sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo abbhuggacchati – 『『asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī』』ti. Taṃ sutvā pabbajitā tassa nagaradvārena na gacchanti, gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānampi phāsuvihāre asati yepi ajānitvā āgatā, te – 『『vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ko vasissatī』』ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu, āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti. Amanussā ussannā anuppannaṃ byādhiṃ uppādenti, sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena pana yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

135.Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthamāha . Tattha sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira buddhe tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi. Athettha bhagavato vihāraṃ kārāpesuṃ, so sārandade cetiye katattā sārandadacetiyantveva saṅkhyaṃ gato.

Akaraṇīyāti akātabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhayuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma – 『『alaṃ vivādena, idāni samaggā homā』』ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ. Evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāyāti ṭhapetvā mithubhedaṃ. Iminā aññamaññabhedaṃ katvāpi sakkā ete gahetunti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha.

Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na jānātīti? Āma, jānāti. Jānanto kasmā kathesīti? Anukampāya. Evaṃ kirassa ahosi – 『『mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati, ettakampi jīvitameva varaṃ, ettakañhi jīvantā attano patiṭṭhānabhūtaṃ puññaṃ karissantī』』ti.

Abhinanditvāti cittena abhinanditvā. Anumoditvāti 『『yāva subhāsitañcidaṃ bhotā gotamenā』』ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Tato naṃ rājā – 『『kiṃ ācariya, bhagavā avacā』』ti pucchi. So – 『『yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, api ca upalāpanāya vā mithubhedena vā sakkā』』ti āha. Tato naṃ rājā – 『『upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā』』ti pucchi. Tena hi, mahārāja, tumhe vajjiṃ ārabbha parisati kathaṃ samuṭṭhāpetha. Tato ahaṃ – 『『kiṃ te mahārāja tehi, attano santakehi kasivāṇijjādīni katvā jīvantu ete rājāno』』ti vatvā pakkamissāmi. Tato tumhe – 『『kinnu kho bho esa brāhmaṇo vajjiṃ ārabbha pavattaṃ kathaṃ paṭibāhatī』』ti vadeyyātha, divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatālanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha. Athāhaṃ – 『『mayā te nagare pākāro parikhā ca kāritā, ahaṃ kira dubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirasseva dāni ujuṃ karissāmī』』ti vakkhāmi. Taṃ sutvā tumhe – 『『gacchatū』』ti vadeyyāthāti. Rājā sabbaṃ akāsi.

Licchavī tassa nikkhamanaṃ sutvā – 『『saṭho brāhmaṇo, mā tassa gaṅgaṃ uttarituṃ adatthā』』ti āhaṃsu. Tatra ekaccehi – 『『amhe ārabbha kathitattā kira so evaṃ kato』』ti vutte 『『tena hi, bhaṇe, etū』』ti bhaṇiṃsu. So gantvā licchavī disvā 『『kiṃ āgatatthā』』ti pucchito taṃ pavattiṃ ārocesi, licchavino – 『『appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta』』nti vatvā – 『『kiṃ te tatra ṭhānantara』』nti pucchiṃsu. 『『Vinicchayāmaccohamasmī』』ti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti, rājakumārā tassa santike sippaṃ uggaṇhanti.

So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā – dārakā kasantīti pucchi. Āma, kasanti. Dve goṇe yojetvāti? Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato taṃ añño – 『『kiṃ ācariyo āhā』』ti pucchitvā tena vuttaṃ asaddahanto 『『na me esa yathābhūtaṃ kathetī』』ti tena saddhiṃ bhijji. Brāhmaṇo aññasmiṃ divase ekaṃ licchaviṃ ekamantaṃ netvā – 『『kena byañjanena bhuttosī』』ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā – 『『atiduggatosi kirā』』ti pucchi. Ko evamāhāti pucchito asuko nāma licchavīti. Aparampi ekamantaṃ netvā – 『『tvaṃ kira bhīrukajātiko』』ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino – 『『issarā sannipatantu, sūrā sannipatantū』』ti vatvā na sannipatiṃsu.

Brāhmaṇo – 『『ayaṃ dāni kālo, sīghaṃ āgacchatū』』ti rañño sāsanaṃ pesesi. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā – 『『rañño gaṅgaṃ uttarituṃ na dassāmā』』ti bheriṃ carāpesuṃ. Tampi sutvā – 『『gacchantu sūrarājāno』』tiādīni vatvā na sannipatiṃsu. 『『Nagarappavesanaṃ na dassāma, dvārāni pidahitvā ṭhassāmā』』ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭeheva dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato.

Bhikkhuaparihāniyadhammavaṇṇanā

136.Athakho bhagavā acirapakkantetiādimhi sannipātetvāti dūravihāresu iddhimante pesetvā santikavihāresu sayaṃ gantvā – 『『sannipatatha, āyasmanto; bhagavā vo sannipātaṃ icchatī』』ti sannipātetvā. Aparihāniyeti aparihānikare, vuddhihetubhūteti attho. Dhamme desessāmīti candasahassaṃ sūriyasahassaṃ uṭṭhapento viya catukuṭṭake gehe anto teladīpasahassaṃ ujjālento viya pākaṭe katvā kathayissāmīti.

Tattha abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatitā disāsu āgatasāsanaṃ na suṇanti. Tato – 『『asukavihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā pupphadānādīhi jīvikaṃ kappentī』』tiādīni na jānanti, pāpabhikkhūpi 『『pamatto bhikkhusaṅgho』』ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatitā pana taṃ taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ karonti, uposathapavāraṇādayo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsake pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti, pāpabhikkhūpi 『『appamatto bhikkhusaṅgho, na sakkā amhehi vaggabandhena vicaritu』』nti bhijjitvā palāyanti. Evamettha hānivuddhiyo veditabbā.

Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigehauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ovādaṃ vā dātukāmatāya – 『『saṅgho sannipatatū』』ti bheriyā vā ghaṇṭiyā vā ākoṭitāya – 『『mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī』』ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā – 『『ahaṃ purimataraṃ, ahaṃ purimatara』』nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekato avuṭṭhahantā samaggā na vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – 『『amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī』』ti. Ekappahāreneva vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica 『『asukaṭṭhāne vihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā』』ti sutvā – 『『ko gantvā tesaṃ niggahaṃ karissatī』』ti vutte – 『『ahaṃ paṭhamaṃ, ahaṃ paṭhama』』nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā – 『『imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko』』ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesamānāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ – 『『asukapariveṇaṃ yāhi, asukapariveṇaṃ yāhī』』ti avatvā attano attano pariveṇe paṭijaggantāpi, eko oliyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghaṃ karaṇīyāni karonti nāma.

Apaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā apaññattaṃ paññapenti nāma, purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma, assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammavinayato sāsanaṃ dīpentā, khuddānukhuddakāni sikkhāpadāni asamūhanantā apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma, āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya ca.

『『Suṇātu, me āvuso saṅgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti, 『idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī』ti. Sace hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – 『dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī』ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā』』ti (cuḷava. 442) –

Imaṃ tantiṃ ṭhapayanto āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādīhi guṇehi vuḍḍhiyeva, no parihāni.

Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pituṭṭhāne ṭhitāti saṅghapitaro. Pituṭṭhāne ṭhitattā saṅghaṃ parinenti pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇīkathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tepi tesaṃ ovādaṃ denti. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te ālokitabbaṃ, evaṃ te vilokitabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba』』nti paveṇīkathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo veditabbā.

Punabbhavadānaṃ punabbhavo, punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tasmā ponobbhavikāya. Na vasaṃ gacchantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā taṇhāya vasaṃ gacchanti nāma, itare na gacchanti nāma. Tattha hānivuddhiyo pākaṭāyeva.

Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sataṇhā sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññe pana niddāyitvā paṭibuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena āraññakaṃ pītiṃ labhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuno araññe niddāyantameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca – 『『āraññakesu senāsanesu sāpekkhā bhavissantī』』ti āha.

Paccattaññeva satiṃ upaṭṭhapessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā . Sampattabhikkhūnaṃ paccuggamanapattacīvarappaṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti, atha nesaṃ avaṇṇo uggacchati – 『『asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃ na karontī』』ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te – 『『vasissāmāti tāva cintetvā āgatāmha, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī』』ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodanaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti, tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati – 『『asukavihārabhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā』』ti. Taṃ sutvā bhikkhū dūratopi enti, tesaṃ nevāsikā vattaṃ karonti , samīpaṃ āgantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīdanti. Nisīditvā – 『『imasmiṃ vihāre vasissatha gamissathā』』ti pucchanti. 『Gamissāmī』ti vutte – 『『sappāyaṃ senāsanaṃ, sulabhā bhikkhā』』tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Āgantukānaṃ therānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā 『『ekaṃ dve divasāni vasissāmāti āgatāmha, imesaṃ pana sukhasaṃvāsatāya dasadvādasavassāni vasissāmā』』ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

  1. Dutiyasattake kammaṃ ārāmo etesanti kammārāmāti. Kamme ratāti kammaratā. Kammārāmatamanuyuttāti yuttā payuttā anuyuttā. Tattha kammanti itikātabbakammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, sūcigharaṃ, pattatthavikaṃ, asaṃbaddhakaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattavelāyaṃ cetiyaṅgaṇavattaṃ karoti, manasikāravelāyaṃ manasikāraṃ karoti, na so kammārāmo nāma.

Na bhassārāmāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo』』ti (ma. ni. 1.273) vuttattā.

Na niddārāmāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅge otarati , nāyaṃ niddārāmo. Tenevāha – 『『abhijānāmahaṃ aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā』』ti (ma. ni. 1.387).

Na saṅgaṇikārāmāti ettha yo ekassa dutiyo dvinnaṃ tatiyo tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekako assādaṃ labhati, nāyaṃ saṅgaṇikārāmoti veditabbo.

Napāpicchāti ettha asantasambhāvanāya icchāya samannāgatā dussīlā pāpicchā nāma.

Na pāpamittādīsu pāpā mittā etesanti pāpamittā. Catūsu iriyāpathesu saha ayanato pāpā sahāyā etesanti pāpasahāyā. Tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkāti pāpasampavaṅkā.

Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ apatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ – 『『alamettāvatā』』ti osakkanaṃ ṭhitakiccataṃ. Idaṃ vuttaṃ hoti – 『『yāva sīlapārisuddhimattena vā vipassanāmattena vā jhānamattena vā sotāpannabhāvamattena vā sakadāgāmibhāvamattena vā anāgāmibhāvamattena vā vosānaṃ na āpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānī』』ti.

  1. Tatiyasattake saddhāti saddhāsampannā. Tattha āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti catubbidhā saddhā. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ hoti. Adhigamasaddhā ariyapuggalānaṃ. Buddho dhammo saṅghoti vutte pana pasādo pasādasaddhā. Okappetvā pakappetvā pana saddahanaṃ okappanasaddhā. Sā duvidhāpi idhādhippetā. Tāya hi saddhāya samannāgato saddhāvimutto, vakkalittherasadiso hoti. Tassa hi cetiyaṅgaṇavattaṃ vā, bodhiyaṅgaṇavattaṃ vā katameva hoti. Upajjhāyavattaācariyavattādīni sabbavattāni pūreti. Hirimanāti pāpajigucchanalakkhaṇāya hiriyā yuttacittā. Ottappīti pāpato bhāyanalakkhaṇena ottappena samannāgatā.

Bahussutāti ettha pana pariyattibahussuto, paṭivedhabahussutoti dve bahussutā. Pariyattīti tīṇi piṭakāni. Paṭivedhoti saccappaṭivedho. Imasmiṃ pana ṭhāne pariyatti adhippetā. Sā yena bahu sutā, so bahussuto. So panesa nissayamuccanako, parisupaṭṭhāko, bhikkhunovādako, sabbatthakabahussutoti catubbidho hoti. Tattha tayo bahussutā samantapāsādikāya vinayaṭṭhakathāya ovādavagge vuttanayena gahetabbā. Sabbatthakabahussutā pana ānandattherasadisā honti. Te idha adhippetā.

Āraddhavīriyāti yesaṃ kāyikañca cetasikañca vīriyaṃ āraddhaṃ hoti. Tattha ye kāyasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekakā honti, tesaṃ kāyikavīriyaṃ āraddhaṃ nāma hoti. Ye cittasaṅgāṇikaṃ vinodetvā aṭṭhasamāpattivasena ekakā honti, gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na denti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na denti, uppannuppannaṭṭhāneyeva kilese niggaṇhanti, tesaṃ cetasikavīriyaṃ āraddhaṃ nāma hoti.

Upaṭṭhitassatīti cirakatādīnaṃ saritā anussaritā mahāgatimbayaabhayattheradīghabhāṇaabhayattheratipiṭakacūḷābhayattherā viya. Mahāgatimbayaabhayatthero kira jātapañcamadivase maṅgalapāyāse tuṇḍaṃ pasārentaṃ vāyasaṃ disvā huṃ hunti saddamakāsi. Atha so therakāle – 『『kadā paṭṭhāya, bhante, sarathā』』ti bhikkhūhi pucchito 『『jātapañcamadivase katasaddato paṭṭhāya āvuso』』ti āha.

Dīghabhāṇakaabhayattherassa jātanavamadivase mātā cumbissāmīti onatā tassā moḷi muccittha . Tato tumbamattāni sumanapupphāni dārakassa ure patitvā dukkhaṃ janayiṃsu. So therakāle – 『『kadā paṭṭhāya, bhante, sarathā』』ti pucchito – 『『jātanavamadivasato paṭṭhāyā』』ti āha.

Tipiṭakacūḷābhayatthero – 『『anurādhapure tīṇi dvārāni pidahāpetvā manussānaṃ ekena dvārena nikkhamanaṃ katvā – 『tvaṃ kinnāmo, tvaṃ kinnāmo』ti pucchitvā sāyaṃ puna apucchitvāva tesaṃ nāmāni sampaṭicchāpetuṃ – 『『sakkā āvuso』』ti āha. Evarūpe bhikkhū sandhāya – 『『upaṭṭhitassatī』』ti vuttaṃ.

Paññavantoti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgatā. Api ca dvīhipi etehi padehi vipassakānaṃ bhikkhūnaṃ vipassanāsambhārabhūtā sammāsati ceva vipassanāpaññā ca kathitā.

  1. Catutthasattake satiyeva sambojjhaṅgo satisambojjhaṅgoti. Esa nayo sabbattha. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Bhāvessantīti satisambojjhaṅgaṃ catūhi kāraṇehi samuṭṭhāpentā, chahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpentā, navahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpentā, sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpentā, pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpentā vaḍḍhessantīti attho. Iminā vipassanāmaggaphalasampayutte lokiyalokuttaramissake sambojjhaṅge kathesi.

  2. Pañcamasattake aniccasaññāti aniccānupassanāya saddhiṃ uppannasaññā. Anattasaññādīsupi eseva nayo. Imā satta lokiyavipassanāpi honti. 『『Etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho virāgo nirodho』』ti (a. ni. 9.36) āgatavasenettha dve lokuttarāpi hontīti veditabbā.

  3. Chakke mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni pana bhikkhūnaṃ vasena āgatāni gihīsupi labbhanti . Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā paccuggamanaṃ, pattappaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadapaññāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ cetiyavandanatthāya gacchāma , bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālapupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassavāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothātiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ, cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjāti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ 『ayyā sukhī hontu, averā abyāpajjā』ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedaṃ sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma.

Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma.

Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu, appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācāravattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvitikaṭacchubhikkhāmattampi . Appaṭivibhattabhogīti ettha dve paṭivibhattā nāma – āmisappaṭivibhattañca, puggalappaṭivibhattañca. Tattha – 『『ettakaṃ dassāmi, ettakaṃ na dassāmī』』ti evaṃ cittena vibhajanaṃ āmisappaṭivibhattaṃ nāma. 『『Asukassa dassāmi, asukassa na dassāmī』』ti evaṃ cittena vibhajanaṃ pana puggalappaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.

Sīlavantehisabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanatāmukhena gihīnaṃ deti, na attanā bhuñjati, paṭiggaṇhanto ca – 『『saṅghena sādhāraṇaṃ hotū』』ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.

Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ datvā sesaṃ paribhuñjitabbaṃ. 『『Sīlavantehī』』ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, nātirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati saṅghatthero ca kasseso pattoti, 『『sāraṇīyadhammapūrakassā』』ti vutte 『『āharatha na』』nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittaṃ pattaṃ ṭhapeti, atha so bhikkhu rittaṃ pattaṃ disvā 『『mayhaṃ anavasesetvāva paribhuñjiṃsū』』ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasavassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana – 『『lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī』』ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti. So manussānaṃ piyo hoti, sulabhapaccayo ca, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya viharati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pana pavisanto te disvā pucchi – 『『laddhaṃ, bhante』』ti? Vicarimha āvusoti. So tesaṃ aladdhabhāvaṃ ñatvā āha – 『『bhante yāvāhaṃ āgacchāmi, tāva idheva hothā』』ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā. Atha therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā gaṇhatha, bhanteti, saṅghattheraṃ āha. Thero – 『『amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho』』ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā 『『bhante, dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhathā』』tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – 『『kadā, āvuso, lokuttaradhammaṃ paṭivijjhī』』ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Te sutvā – 『『sādhu sādhu sappurisa, anucchavikamidaṃ tuyha』』nti āhaṃsu. Idaṃ tāva – 『『pattagataṃ na khīyatī』』ti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā imasmiṃ ṭhāne kiṃ varabhaṇḍanti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – 『『eko daharo evaṃ vadatī』』ti. Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantīti vatvā mahātherānaṃ dassāmīti ṭhapeti. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti. Aññe ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe pātetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā – 『『bhante, imaṃ dhammaṃ kadā paṭivijjhitthā』』ti āha. So pariyāyenāpi asantaṃ avadanto – 『『natthi mayhaṃ mahārāja lokuttaradhammo』』ti āha. Nanu, bhante, pubbe avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. 『『Sādhu sādhu, bhante, anucchavikamidaṃ tuyha』』nti vanditvā pakkāmi. Idaṃ – 『『bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātī』』ti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye – 『『ativiya appanigghoso gāmo, upadhāretha tāvā』』ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā 『『mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā』』ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthādevatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā 『『ayye, mā aññattha gacchatha, niccaṃ idheva ethā』』ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so – 『『mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmī』』ti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmīti bhātaragāmaṃ āgato. Therī – 『『therā āgatā』』ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā – 『『ajja ekadivasaṃ vihāreyeva vasitvā sve gamissathā』』ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā 『『imaṃ piṇḍapātaṃ paribhuñjathā』』ti āha. Thero – 『『vaṭṭissati therī』』ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto , kukkuccaṃ akatvā paribhuñjathāti. 『『Vaṭṭissati therī』』ti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero – 『『sattatālamatte ṭhitampi bhikkhunibhattameva therī』』ti vatvā – 『『bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, 『bho piṇḍapātika, bhikkhunibhattaṃ bhuñjitvā vītināmayitthā』ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo』』ti maggaṃ āruhi.

Rukkhadevatāpi – 『『sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī』』ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa bhikkhū ca sattavassāni upaṭṭhahi. Idaṃ – 『『devatā ussukkaṃ āpajjantī』』ti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbenasabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññupasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā – 『『idaṃ nāma tvaṃ āpannapubbo』』ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.

Sīlasāmaññagatāviharissantīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlā viharissanti. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃdiṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Sabbadukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatāti samānadiṭṭhibhāvaṃ upagatā hutvā viharissanti. Vuddhiyevāti evaṃ viharantānaṃ vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

142.Etadeva bahulanti āsannaparinibbānattā bhikkhu ovadanto punappunaṃ etaṃyeva dhammiṃ kathaṃ karoti. Iti sīlanti evaṃ sīlaṃ, ettakaṃ sīlaṃ. Ettha catupārisuddhisīlaṃ sīlaṃ cittekaggatā samādhi, vipassanāpaññā paññāti veditabbā. Sīlaparibhāvitoti ādīsu yasmiṃ sīle ṭhatvāva maggasamādhiṃ phalasamādhiṃ nibbattenti. Eso tena sīlena paribhāvito mahapphalo hoti, mahānisaṃso. Yamhi samādhimhi ṭhatvā maggapaññaṃ phalapaññaṃ nibbattenti, sā tena samādhinā paribhāvitā mahapphalā hoti, mahānisaṃsā. Yāya paññāya ṭhatvā maggacittaṃ phalacittaṃ nibbattenti, taṃ tāya paribhāvitaṃ sammadeva āsavehi vimuccati.

Yathābhirantanti buddhānaṃ anabhiratiparitassitaṃ nāma natthi, yathāruci yathāajjhāsayanti pana vuttaṃ hoti. Āyāmāti ehi yāma. 『『Ayāmā』』tipi pāṭho, gacchāmāti attho. Ānandāti bhagavā santikāvacarattā theraṃ ālapati. Thero pana – 『『gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo』』ti bhikkhūnaṃ āroceti.

144.Ambalaṭṭhikāgamanaṃ uttānameva. Atha kho āyasmā sāriputtotiādi (dī. ni. 3.141) sampasādanīye vitthāritaṃ.

Dussīlaādīnavavaṇṇanā

  1. Pāṭaligamane āvasathāgāranti āgantukānaṃ āvasathagehaṃ. Pāṭaligāme kira niccakālaṃ dvinnaṃ rājūnaṃ sahāyakā āgantvā kulāni gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Te manussā niccupaddutā – 『『etesaṃ āgatakāle vasanaṭṭhānaṃ bhavissatī』』ti nagaramajjhe mahatiṃ sālaṃ karitvā tassā ekasmiṃ padese bhaṇḍapaṭisāmanaṭṭhānaṃ, ekasmiṃ padese nivāsaṭṭhānaṃ akaṃsu. Te – 『『bhagavā āgato』』ti sutvāva – 『『amhehi gantvāpi bhagavā ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja bhagavantaṃ āvasathe maṅgalaṃ vadāpessāmā』』ti etadatthameva upasaṅkamantā. Tasmā evamāhaṃsu. Yena āvasathāgāranti te kira – 『『buddhā nāma araññajjhāsayā araññārāmā antogāme vasituṃ iccheyyuṃ vā no vā』』ti bhagavato manaṃ ajānantā āvasathāgāraṃ appaṭijaggitvāva āgamaṃsu. Idāni bhagavato manaṃ ñatvā puretaraṃ gantvā paṭijaggissāmāti yenāvasathāgāraṃ, tenupasaṅkamiṃsu. Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ santhariṃ.

149.Dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā.

Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvitaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlampi vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo ca pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Gahaṭṭhassa – 『『asuko nāma asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī』』ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa vā – 『『asuko nāma nāsakkhi sīlaṃ rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato』』ti evaṃ abbhuggacchati.

Avisāradoti gahaṭṭho tāva – 『『avassaṃ bahūnaṃ sannipātaṭṭhāne keci mama kammaṃ jānissanti, atha maṃ niggaṇhissantī』』ti vā, 『『rājakulassa vā dassantī』』ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho aṅgulikena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi – 『『bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī』』ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya vicarati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṅkarotīti tassa hi maraṇamañce nipannassa dussīlakamme samādāya pavattitaṭṭhānaṃ āpāthamāgacchati, so ummīletvā idhalokaṃ passati, nimīletvā paralokaṃ passati , tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So – 『『vāretha, vārethā』』ti viravanto marati. Tena vuttaṃ – 『『sammūḷho kālaṃ karotī』』ti. Pañcamapadaṃ uttānameva.

150.Ānisaṃsakathā vuttavipariyāyena veditabbā.

151.Bahudeva rattiṃ dhammiyā kathāyāti aññāya pāḷimuttakāya dhammikathāya ceva āvasathānumodanāya ca ākāsagaṅgaṃ otārento viya yojanappamāṇaṃ mahāmadhuṃ pīḷetvā madhupānaṃ pāyento viya bahudeva rattiṃ sandassetvā sampahaṃsetvā uyyojesi. Abhikkantāti atikkantā khīṇā khayavayaṃ upetā. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma natthi, tattheva pana ekapasse sāṇipākārena parikkhipitvā – 『『idha satthā vissamissatī』』ti mañcakaṃ paññapesuṃ. Bhagavā – 『『catūhipi iriyāpathehi paribhuttaṃ etesaṃ mahapphalaṃ bhavissatī』』ti tattha sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ – 『『suññāgāraṃ pāvisī』』ti.

Pāṭaliputtanagaramāpanavaṇṇanā

152.Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāmattā mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaranti pāṭaligāmaṃ nagaraṃ katvā māpenti. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Sahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti raññañca rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhā pathaviyaṃ tiṃsahatthamatte ṭhāne – 『『idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, pāsāṇo vā khāṇuko vā atthī』』ti passanti. Te tadā sippaṃ jappitvā devatāhi saddhiṃ mantayamānā viya māpenti. Athavā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatāva. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti – 『『idha manussā nivesanaṃ māpetvā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vaḍḍhāpessanti. Atha mayaṃ sīlavantānaṃ dassanaṃ, dhammakathaṃ, pañhāvissajjanaṃ , anumodanañca sotuṃ labhissāma, manussā dānaṃ datvā amhākaṃ pattiṃ dassantī』』ti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ vā vihāre ekaṃ bahussutabhikkhuṃ upādāya – 『『asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā』』ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya – 『『tāvatiṃsā paṇḍitā』』ti saddo abbhuggato. Tenāha – 『『tāvatiṃsehī』』ti. Tāvatiṃsehi saddhiṃ mantetvāpi viya māpentīti attho.

Yāvatā ariyaṃ āyatananti yattakaṃ ariyakamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ jeṭṭhakaṃ pāmokkhaṃ bhavissatīti. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayena agacchantampi ca idheva gamissati. Tasmā idheva puṭaṃ bhindissantīti attho. Catūsu hi dvāresu cattāri sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni uṭṭhahissantīti dasseti.

Aggito vātiādīsu cakārattho vā-saddo. Agginā ca udakena ca mithubhedena ca nassissatīti attho. Ekakoṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti. Ekaṃ gaṅgā gahetvā gamissati. Eko – 『『iminā akathitaṃ amussa, amunā akathitaṃ imassā』』ti vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedeneva nassissatīti attho. Iti vatvā bhagavā paccūsakāle gaṅgāya tīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.

  1. Sunidhavassakārāpi – 『『amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe pucchissati, 『satthā kira pāṭaligāmaṃ agamāsi, tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā』ti. Upasaṅkamimhāti ca vutte – 『nimantayittha, na nimantayitthā』ti ca pucchissati. Na nimantayimhāti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati. Idaṃ cāpi mayaṃ āgataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vadāpessāmā』』ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tasmā – 『『atha kho sunidhavassakārā』』tiādi vuttaṃ.

Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyappaṭibaddhaṃ katvā.

Sīlavantetthāti sīlavante ettha. Saññateti kāyavācāmanehi saññate.

Tāsaṃdakkhiṇamādiyeti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, pattiṃ dadeyya. Pūjitā pūjayantīti – 『『ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī』』ti ārakkhaṃ susaṃvihitaṃ karothāti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā 『『ete manussā amhākaṃ ñātakāpi na honti, catumāsachamāsantare no balikammaṃ karontī』』ti mānenti, mānentiyo uppannaṃ parissayaṃ haranti.

Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthameva tassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

154.Uḷumpanti pāragamanatthāya āṇiyo koṭṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ.

『『Ye taranti aṇṇava』』nti gāthāya aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti, ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna. Visajja pallalāni anāmasitvā udakabharitāni ninnaṭṭhānāni. Ayaṃ pana idaṃ appamattakaṃ taritukāmopi kullañhi jano pabandhati. Buddhā ca buddhasāvakā ca vināyeva kullena tiṇṇā medhāvino janāti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ariyasaccakathāvaṇṇanā

155.Koṭigāmoti mahāpanādassa pāsādakoṭiyaṃ katagāmo. Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañcevatumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti emamettha attho veditabbo. Bhavanetti samūhatāti bhavato bhavaṃ nayanasamatthā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

Anāvattidhammasambodhiparāyaṇavaṇṇanā

156.Nātikāti ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitumahāpituputtānaṃ dve gāmā. Nātiketi ekasmiṃ ñātigāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe.

157.Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando, byāpādoti imāni dve samāpattiyā vā avikkhambhitāni, maggena vā asamucchinnāni nibbattavasena uddhaṃ bhāgaṃ rūpabhavañca arūpabhavañca gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammāti paṭisandhivasena anāgamanasabhāvā.

Rāgadosamohānaṃ tanuttāti ettha kadāci karahaci uppattiyā ca, pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo nuppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca puthujjanānaṃ viya bahalabahalā nuppajjanti, makkhikāpattaṃ viya tanukatanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – 『『yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita』』nti. Taṃ aṭṭhakathāyaṃ – 『『sotāpannassa sattabhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi. Sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi. Anāgāmissa rūpārūpabhave ṭhapetvā kāmabhave bhavatanukaṃ natthi. Khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī』』ti vuttattā paṭikkhittaṃ hoti.

Imaṃlokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañcettha adhippāyo, sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Avinipātadhammoti ettha vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo. Catūsu apāyesu avinipātadhammo catūsu apāyesu avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo.

Dhammādāsadhammapariyāyavaṇṇanā

158.Vihesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti, cittavihesā pana buddhānaṃ natthi. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggati. Ye dukkaṭakārino, te ettha vivasā nipatantīti vinipātā.

Aveccappasādenāti buddhaguṇānaṃ yathābhūtato ñātattā acalena accutena pasādena. Upari padadvayepi eseva nayo. Itipi so bhagavātiādīnaṃ pana vitthāro visuddhimagge vutto.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahitabbato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva.

Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi pana sakadāgāmīhamasmītiādinā nayena byākaronti yevāti. Sabbesampi hi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātameva hoti.

Ambapālīgaṇikāvatthuvaṇṇanā

161.Vesāliyaṃviharatīti ettha tena kho pana samayena vesālī iddhā ceva hoti phītācātiādinā khandhake vuttanayena vesāliyā sampannabhāvo veditabbo. Ambapālivaneti ambapāliyā gaṇikāya uyyānabhūte ambavane. Sato bhikkhaveti bhagavā ambapālidassane satipaccupaṭṭhānatthaṃ visesato idha satipaṭṭhānadesanaṃ ārabhi. Tattha saratīti sato. Sampajānātīti sampajāno. Satiyā ca sampajaññena ca samannāgato hutvā vihareyyāti attho. Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ mahāsatipaṭṭhāne vakkhāma.

Nīlāti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, rathāpi tesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladdhajā nīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodalaṭṭhiyopi nīlā yevāti. Iminā nayena sabbapadesu attho veditabbo. Parivaṭṭesīti pahari. Kiṃ je ambapālīti jeti ālapanavacanaṃ, bhoti ambapāli, kiṃ kāraṇāti vuttaṃ hoti. 『『Kiñcā』』tipi pāṭho, ayamevettha attho. Sāhāranti sajanapadaṃ. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti itthikāya.

Yesanti karaṇatthe sāmivacanaṃ, yehi adiṭṭhāti vuttaṃ hoti. Olokethāti passatha. Avalokethāti punappunaṃ passatha. Upasaṃharathāti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavirājānopīti tāvatiṃsehi samake katvā passathāti attho.

Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe uyyojetīti? Hitakāmatāya. Tatra kira ekacce bhikkhū osannavīriyā, tesaṃ sampattiyā palobhento – 『『appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā』』ti samaṇadhamme ussāhajananatthaṃ āha. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Nacirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti. Atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū – 『『tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī』』ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ceva vattasīsena ca. Sā hi dhuttā itthī animantetvāpi nimantemīti vadeyyāti tesaṃ cittaṃ ahosi, dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

Veḷuvagāmavassūpagamanavaṇṇanā

163.Veḷuvagāmakoti vesāliyā samīpe veḷuvagāmo. Yathāmittantiādīsu mittā mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yesaṃ yattha yattha evarūpā bhikkhū atthi, te te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesañhi veḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā, tasmā evamāha. Atha kasmā – 『『yathāsukhaṃ gacchathā』』ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – 『『ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi, sace ime dūraṃ gacchissanti, mama parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ – 『『satthā parinibbāyanto amhākaṃ satimattampi na adāsi, sace jāneyyāma, evaṃ na dūre vaseyyāmā』』ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī』』ti na vissajjesi.

164.Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi . Anāmantetvāti ajānāpetvā. Anapaloketvāti na apaloketvā ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhariyati chijjamānaṃ ghaṭetvā ṭhapiyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā, jīvitaṭṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyūḷho sevālo cirena udakaṃ ottharati; evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃ divasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā – 『『dasamāse mā uppajjitthā』』ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti nappakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ na paṭibhantīti satipaṭṭhānādidhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa supaguṇā. Na udāharatīti pacchimaṃ ovādaṃ na deti. Taṃ sandhāya vadati.

165.Anantaraṃabāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. 『『Ettakaṃ dhammaṃ parassa na desessāmī』』ti hi cintento dhammaṃ abbhantaraṃ karoti nāma. 『『Ettakaṃ parassa desessāmī』』ti cintento dhammaṃ bāhiraṃ karoti nāma. 『『Imassa puggalassa desessāmī』』ti cintento pana puggalaṃ abbhantaraṃ karoti nāma. 『『Imassa na desessāmī』』ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti. Daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa – 『『idaṃ mahallakakāle pacchimaṭṭhāne kathessāmī』』ti muṭṭhiṃ katvā 『『pariharissāmī』』ti ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃbhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko. Maṃyeva uddisitvā mama paccāsīsamāno bhikkhusaṅgho hotu, mama accayena vā mā ahesuṃ, yaṃ vā taṃ vā hotūti iti vā yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmacchariyānaṃ vihatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko. Idaṃ pacchimavayaanuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jiṇṇasakaṭaṃ viya veṭhamissakena maññe yāpeti. Arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ, ānanda, samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatadīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Tamataggeti tamaagge. Majjhe takāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – 『『ime aggatamāti tamataggā』』ti. Evaṃ sabbaṃ tamayogaṃ chinditvā ativiya agge uttamabhāve ete , ānanda , mama bhikkhū bhavissanti. Tesaṃ atiagge bhavissanti, ye keci sikkhākāmā, sabbepi te catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ saṅgaṇhāti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Nimittobhāsakathāvaṇṇanā

166.Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkacelato nikkhamitvā vesāliṃ gatakāle. Bhagavā kira vuṭṭhavasso veḷuvagāmakā nikkhamitvā sāvatthiṃ gamissāmīti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato. So tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathāparicchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi – 『『buddhā nu kho paṭhamaṃ parinibbāyanti, agasāvakā nu kho』』ti? Tato – 『『aggasāvakā paṭhama』』nti ñatvā attano āyusaṅkhāraṃ olokesi. So – 『『sattāhameva me āyusaṅkhāro pavattatī』』ti ñatvā – 『『kattha parinibbāyissāmī』』ti cintesi. Tato – 『『rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī』』ti puna cintento mātaraṃ ārabbha satiṃ uppādesi – 『『mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho』』ti āvajjetvā sotāpattimaggassa upanissayaṃ disvā – 『『kassa desanāya abhisamayo bhavissatī』』ti olokento – 『『mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – 『sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttadesanādivase (a. ni. 1.37) koṭisatasahassadevatā arahattaṃ pattā . Tayo magge paṭividdhadevatānaṃ gaṇanā natthi. Aññesu ca ṭhānesu anekā abhisamayā dissanti. Thereva cittaṃ pasādetvā sagge nibbattāneva asītikulasahassāni. So dāni sakamātumicchādassanamattampi harituṃ nāsakkhī』ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī』』ti sanniṭṭhānaṃ katvā – 『『ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī』』ti cundattheraṃ āmantesi. 『『Āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi – 『gaṇhathāvuso pattacīvarāni, dhammasenāpati nāḷakagāmaṃ gantukāmo』ti』』. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ āgamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ olokento – 『『idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī』』ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā etadavoca –

『『Chinno dāni bhavissāmi, lokanātha mahāmuni;

Gamanāgamanaṃ natthi, pacchimā vandanā ayaṃ.

Jīvitaṃ appakaṃ mayhaṃ, ito sattāhamaccaye;

Nikkhipeyyāmahaṃ dehaṃ, bhāravoropanaṃ yathā.

Anujānātu me bhante, bhagavā, anujānātu sugato;

Parinibbānakālo me, ossaṭṭho āyusaṅkhāro』』ti.

Buddhā pana yasmā 『『parinibbāhī』』ti vutte maraṇasaṃvaṇṇanaṃ saṃvaṇṇenti nāma, 『『mā parinibbāhī』』ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā āha – 『『kattha parinibbāyissasi sāriputtā』』ti? 『『Atthi, bhante, magadhesu nāḷakagāme jātovarako, tatthāhaṃ parinibbāyissāmī』』ti vutte 『『yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissatīti desehi tesaṃ dhamma』』nti āha.

Thero – 『『satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī』』ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ abbhuggantvā puna oruyha bhagavantaṃ vanditvā sattatālappamāṇe antalikkhe ṭhito iddhivikubbanaṃ dassetvā dhammaṃ desesi. Sakalanagaraṃ sannipati. Thero oruyha bhagavantaṃ vanditvā 『『gamanakālo me, bhante』』ti āha. Bhagavā 『『dhammasenāpatiṃ paṭipādessāmī』』ti dhammāsanā uṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – 『『bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassisammāsambuddhassa pādamūle nipatitvā tumhākaṃ dassanaṃ patthesiṃ. Sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī』』ti – vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayo, tāva abhimukhova paṭikkamitvā 『『ito paṭṭhāya cutipaṭisandhivasena kismiñci ṭhāne gamanāgamanaṃ nāma natthī』』ti vanditvā pakkāmi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. Bhagavā parivāretvā ṭhite bhikkhū āha – 『『anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika』』nti. Bhikkhū yāva dvārakoṭṭhakā agamaṃsu. Thero – 『『tiṭṭhatha, tumhe āvuso, appamattā hothā』』ti nivattāpetvā attano parisāyeva saddhiṃ pakkāmi. Manussā – 『『pubbe ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā』』ti paridevantā anubandhiṃsu. Tepi 『『appamattā hotha āvuso, evaṃbhāvino nāma saṅkhārā』』ti nivattāpesi.

Atha kho āyasmā sāriputto antarāmagge sattāhaṃ manussānaṃ anuggahaṃ karonto sāyaṃ nāḷakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – 『『atthi gehe te ayyikā』』ti? Āma, bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. 『『Kasmā āgato』』ti ca vutte 『『ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannaṃ bhikkhusatānaṃ nivāsanaṭṭhānaṃ jānāthā』』ti. So gantvā 『『ayyike, mayhaṃ mātulo āgato』』ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti ? Atthi pañcasatā bhikkhūti. Kiṃ kāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – 『『kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti , daharakāle pabbajitvā mahallakakāle gihī hotukāmo』』ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikāyo jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ abhiruhi. Abhiruhitvā ca jātovarakaṃ pavisitvā nisīdi. Nisajjeva – 『『tumhākaṃ vasanaṭṭhānaṃ gacchathā』』ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – 『『mama puttassa pavatti mayhaṃ na ruccatī』』ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno 『『dhammasenāpati kuhiṃ viharatī』』ti olokentā 『『nāḷakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā』』ti āgamma vanditvā aṭṭhaṃsu. Thero – ke tumheti? Mahārājāno, bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. Hotu, atthi gilānupaṭṭhāko, gacchatha tumheti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo, tasmiṃ gate suyāmādayo mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā – 『『ke nu kho ete mama puttaṃ vanditvā gacchantī』』ti therassa gabbhadvāraṃ gantvā – 『『tāta, cunda, kā pavattī』』ti pucchi. So taṃ pavattiṃ ācikkhitvā – 『『mahāupāsikā, bhante āgatā』』ti āha. Thero kasmā avelāya āgatatthāti pucchi. Sā tuyhaṃ tāta dassanatthāyāti vatvā 『『tāta ke paṭhamaṃ āgatā』』ti pucchi. Cattāro mahārājāno, upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta, gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta, mahantataroti? Bhaṇḍagāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotamāno viya ko āgatoti? Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – 『『puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī』』ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīre phari. Thero – 『『uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā』』ti cintetvā – 『『kiṃ cintesi mahāupāsike』』ti āha. Sā – 『『puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso guṇo bhavissatīti idaṃ, tāta, cintemī』』ti āha. Mahāupāsike, mayhaṃ satthu jātakkhaṇe, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca dasasahassilokadhātu kampittha, sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇappaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – 『『tāta, upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī』』ti. Thero – 『『dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī』』ti cintetvā 『『gaccha mahāupāsike』』ti brāhmaṇiṃ uyyojetvā 『『cunda kā velā』』ti āha. Balavapaccūsakālo, bhanteti. Tena hi bhikkhusaṅghaṃ sannipātehīti. Sannipatito, bhante, saṅghoti. Maṃ ukkhipitvā nisīdāpehi cundāti ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi – 『『āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvusoti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero aruṇasikhāya paññāyamānāya mahāpathaviṃ unnādayanto anupādisesāya nibbānadhātuyā parinibbāyi. Bahū devamanussā therassa parinibbāne sakkāraṃ kariṃsu.

Āyasmā cundo therassa pattacīvarañca dhātuparissāvanañca gahetvā jetavanaṃ gantvā ānandattheraṃ gahetvā bhagavantaṃ upasaṅkami. Bhagavā dhātuparissāvanaṃ gahetvā pañcahi gāthāsatehi therassa guṇaṃ kathetvā dhātucetiyaṃ kārāpetvā rājagahagamanatthāya ānandattherassa saññaṃ adāsi. Thero bhikkhūnaṃ ārocesi. Bhagavā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle mahāmoggallānatthero parinibbāyi. Bhagavā tassa dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena gaṅgābhimukho gantvā ukkacelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā tattha sāriputtamoggallānānaṃ parinibbānappaṭisaṃyuttaṃ suttaṃ desetvā ukkacelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gate atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisīti ayamettha anupubbī kathā.

Nisīdananti ettha cammakkhaṇḍaṃ adhippetaṃ. Udenacetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ hoti, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti – 『『appaṃ vā bhiyyo』』ti (dī. ni. 2.7; a. ni. 6.74) vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – 『『buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambheti, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māse vikkhambhento imaṃ bhaddakappameva tiṭṭheyya, kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ apatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā. Tato – 『aho buddhānaṃ parisā』ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito』』ti. Evaṃ vuttepi so na ruccati, 『『āyukappo』』ti idameva aṭṭhakathāyaṃ niyamitaṃ.

167.Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Kiṃ kāraṇā? Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāti. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati. Tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati ? Bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva – 『『kimatthaṃ yāvatatiyaṃ āmantesī』』ti? Parato 『『tiṭṭhatu, bhante, bhagavā』』ti yācite 『『tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha』』nti dosāropanena sokatanukaraṇatthaṃ.

Mārayācanakathāvaṇṇanā

168.Māro pāpimāti ettha māroti satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā 『『pāpimā』』ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā – 『『bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā』』ti vatvā, yathā ajja , evameva 『『parinibbātu dāni, bhante, bhagavā』』ti yāci. Bhagavā cassa – 『『na tāvāha』』ntiādīni vatvā paṭikkhipi. Taṃ sandhāya 『『bhāsitā kho panesā bhante』』tiādimāha.

Tattha viyattāti maggavasena viyattā. Tatheva vinītā tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammapaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññassa vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva na niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ viya abhiññāya sampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahujanehi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehisuppakāsitanti yattakā viññujātikā devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima, aṭṭhamasattāhato paṭṭhāya – 『『parinibbātu dāni, bhante, bhagavā parinibbātu, sugato』』ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi; mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Āyusaṅkhāraossajjanavaṇṇanā

169.Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji, pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – 『『ossajī』』ti. 『『Ussajjī』』ti pi pāṭho. Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya – 『『bhagavā pacchato pacchato anubandhitvā – 『parinibbāyatha, bhante, parinibbāyatha, bhante』ti upadduto bhayena āyusaṅkhāraṃ vissajjesī』』ti. 『『Tassokāso mā hotu, bhītassa udānaṃ nāma natthī』』ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Athavā kāmāvacararūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – 『『savipākaṭṭhena sambhavaṃ, bhavābhisaṅkhāraṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji. Saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī』』ti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca』』ntiādinā (paṭi. ma. 3.38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ – 『『kammakkhayāya saṃvattatī』』ti (ma. ni. 2.81) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamiva attani sambhavaṃ. So hi vipassanāvasena ajjhattarato samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā 『『attasambhava』』nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi, pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossaji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Mahābhūmicālavaṇṇanā

171.Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā vāyanti, mahāvātā vāyantāpi ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakaṃ vātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati. Puna vāto attano balena antodhamakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāva ajjakālāpi hotiyeva, bahalabhāvena pana na ogacchanuggacchanaṃ paññāyati.

Mahiddhiko mahānubhāvoti ijjhanassa mahantatāya mahiddhiko, anubhavitabbassa mahantatāya mahānubhāvo. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. So kirāyasmā khuraggeyeva arahattaṃ patvā cintesi – 『『atthi nu kho koci bhikkhu, yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo』』ti? Tato – 『『natthi kocī』』ti ñatvā – 『『ahaṃ kampessāmī』』ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – 『『putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito tāta pāsādo, kathaṃ kampetuṃ sakkhissasī』』ti?

Sāmaṇero – 『『imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero』』ti āvajjento mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinnoti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero – 『『kiṃ, tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī』』ti vatvā 『『nāsakkhi, tāta, vejayantaṃ kampetu』』nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero – 『『tāta tumhādise akampente ko añño kampessati. Diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallakapūvaṃ pacantā antantena paricchindanti, iminā opammena jānāhī』』ti āha. So – 『『vaṭṭissati, bhante, ettakenā』』ti vatvā pāsādena patiṭṭhitokāsaṃ udakaṃ hotūti adhiṭṭhāya vejayantābhimukho agamāsi.

Devadhītaro taṃ disvā – 『『ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī』』ti vadiṃsu. Sakko devarājā – 『『mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho, khaṇena pāsādaṃ kampessatī』』ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari. Pāsādo catūhi disāhi oṇamati. Devatā – 『『patiṭṭhātuṃ dehi, tāta, pāsādassa patiṭṭhātuṃ dehi, tāta, pāsādassā』』ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –

『『Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho dhammassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho saṅghassuḷāratāti.

Ito paresu chasu pathavīkampesu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Iti imesu aṭṭhasu pathavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha. Abhisambodhiyaṃ ñāṇatejena abhihatā hutvā akampittha. Dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha. Āyusaṅkhārossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha. Parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavīdevatāya vasena veditabbo, mahābhūtapathaviyā panetaṃ natthi acetanattāti.

Ime kho, ānanda, aṭṭha hetūti ettha imeti niddiṭṭhanidassanaṃ. Ettāvatā ca panāyasmā ānando – 『『addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho』』ti sallakkhesi. Bhagavā pana sallakkhitabhāvaṃ jānantopi okāsaṃ adatvāva aññānipi aṭṭhakāni sampiṇḍento – 『『aṭṭha kho imā』』tiādimāha.

Aṭṭhaparisavaṇṇanā

  1. Tattha anekasataṃ khattiyaparisanti bimbisārasamāgamañātisamāgalicchavīsamāgamādisadisaṃ, sā pana aññesu cakkavāḷesupi labbhateyeva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva, na pana bhagavā milakkhusadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Te pana attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggarassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, 『『ajja rājā madhurena sarena kathetī』』ti tesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā – 『『ko nu kho aya』』nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurenākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo, udāhu manussoti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya . Evaṃ sutopi hi dhammo anāgate paccayo hoti yevāti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍakūṭadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

Imā pana aṭṭha parisā bhagavā kimatthaṃ āhari? Abhītabhāvadassanatthameva. Imā kira āharitvā evamāha – 『『ānanda, imāpi aṭṭha parisā upasaṅkamitvā dhammaṃ desentassa tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī』』ti.

Aṭṭhaabhibhāyatanavaṇṇanā

173.Abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni.

Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthapādapiṭṭhesu vā akkhīnaṃ pītakaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā honti, dubbaṇṇāni vā. Parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā – 『『kiṃ ettha bhuñjitabbaṃ atthī』』ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo – 『『kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』』ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmipassāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā – 『『aññampi hotu, kiṃ etaṃ mayhaṃ karissatī』』ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo 『『kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī』』ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – 『『ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge caritaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena, apaññāya mānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ visuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ mudu, dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāneva honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasisambhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Tasmā taṃ vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti; dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.

Pītānītiādīsupi imināva nayena attho veditabbo. 『『Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā』』tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imānipi aṭṭha abhibhāyatanāni abhītabhāvadassanatthameva ānītāni. Imāni kira vatvā evamāha – 『『ānanda, evarūpāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī』』ti.

Aṭṭhavimokkhavaṇṇanā

  1. Vimokkhakathā uttānatthāyeva. Imepi aṭṭha vimokkhā abhītabhāvadassanatthameva ānītā. Imepi kira vatvā evamāha – 『『ānanda, etāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi…pe… ossajī』』ti.

  2. Idānipi bhagavā ānandassa okāsaṃ adatvāva ekamidāhantiādinā nayena aparampi desanaṃ ārabhi. Tattha paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamameva aṭṭhame sattāhe.

177.Ossaṭṭhoti vissajjito paricchinno, evaṃ kira vatvā – 『『tenāyaṃ dasasahassī lokadhātu kampitthā』』ti āha.

Ānandayācanakathā

178.Alanti paṭikkhepavacanametaṃ. Bodhinti catumaggañāṇapaṭiveghaṃ. Saddahasi tvanti evaṃ vuttabhāvaṃ tathāgatassa saddahasīti vadati. Tasmātihānandāti yasmā idaṃ vacanaṃ saddahasi, tasmā tuyhevetaṃ dukkaṭanti dasseti.

179.Ekamidāhanti idaṃ bhagavā – 『『na kevalaṃ ahaṃ idheva taṃ āmantesiṃ, aññadāpi āmantetvā oḷārikaṃ nimittaṃ akāsiṃ, tampi tayā na paṭividdhaṃ, tavevāyaṃ aparādho』』ti evaṃ sokavinodanatthāya nānappakārato therasseva dosāropanatthaṃ ārabhi.

183.Piyehi manāpehīti mātāpitābhātābhaginiādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha labbhāti tanti tasmā, yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi, sambodhiṃ patvāpi, dhammacakkaṃ pavattetvāpi, yamakapāṭihāriyaṃ dassetvāpi, devorohaṇaṃ katvāpi, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenāpi kandantenāpi na sakkā taṃ kāraṇaṃ laddhunti. Puna paccāvamissatīti yaṃ cattaṃ vantaṃ, taṃ vata puna paṭikhādissatīti attho.

184.Yathayidaṃ brahmacariyanti yathā idaṃ sikkhāttayasaṅgahaṃ sāsanabrahmacariyaṃ. Addhaniyanti addhānakkhamaṃ. Ciraṭṭhitikanti cirappavattivasena ciraṭṭhitikaṃ. Cattāro satipaṭṭhānātiādi sabbaṃ lokiyalokuttaravaseneva kathitaṃ. Etesaṃ pana bodhipakkhiyānaṃ dhammānaṃ vinicchayo sabbākārena visuddhimagge paṭipadāñāṇadassanavisuddhiniddese vutto. Sesamettha uttānamevāti.

Tatiyabhāṇavāravaṇṇanā niṭṭhitā.

Nāgāpalokitavaṇṇanā

186.Nāgāpalokitanti yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni paccekabuddhānaṃ, aṅkusakalaggāni viya, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Bhagavato pana nagaradvāre ṭhatvā – 『『vesāliṃ apalokessāmī』』ti citte uppannamatte – 『『bhagavā anekāni kappakoṭisahassāni pāramiyo pūrentehi tumhehi na gīvaṃ parivattetvā apalokanakammaṃ kata』』nti ayaṃ pathavī kulālacakkaṃ viya parivattetvā bhagavantaṃ vesālinagarābhimukhaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Nanu ca na kevalaṃ vesāliyāva, sāvatthirājagahanāḷandapāṭaligāmakoṭigāmanātikagāmakesupi tato tato nikkhantakāle taṃ taṃ sabbaṃ pacchimadassanameva, tattha tattha kasmā nāgāpalokitaṃ nāpalokesīti? Anacchariyattā. Tattha tattha hi nivattetvā apalokentassetaṃ na acchariyaṃ hoti, tasmā nāpalokesi. Api ca vesālirājāno āsannavināsā, tiṇṇaṃ vassānaṃ upari vinassissanti. Te taṃ nagaradvāre nāgāpalokitaṃ nāma cetiyaṃ katvā gandhamālādīhi pūjessanti, taṃ nesaṃ dīgharattaṃ hitāya sukhāya bhavissatīti tesaṃ anukampāya apalokesi.

Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto.

Catumahāpadesavaṇṇanā

187.Mahāpadeseti mahāokāse, mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho.

188.Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ, evaṃ kate hi pacchā 『『idaṃ na sametī』』ti vuccamāno – 『『kiṃ pubbeva ayaṃ dhammo, idāni na dhammo』』ti vatvā laddhiṃ na vissajjeti. Nappaṭikkositabbanti – 『『kiṃ esa bālo vadatī』』ti evaṃ pubbeva na vattabbaṃ, evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – 『『anabhinanditvā appaṭikkositvā』』ti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathito, imasmiṃ ṭhāne pubbāparaṃ kathitanti suṭṭhu gahetvā. Sutte osāretabbānīti sutte otāretabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni.

Ettha ca suttanti vinayo. Yathāha – 『『kattha paṭikkhittaṃ? Sāvatthiyaṃ suttavibhaṅge』』ti (cuḷava. 457). Vinayoti khandhako. Yathāha – 『『vinayātisāre』』ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ, paṭisambhidā, niddeso, suttanipāto, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā, therīgāthā, apadānanti.

Sudinnatthero pana – 『『asuttanāmakaṃ buddhavacanaṃ na atthī』』ti taṃ sabbaṃ paṭipakkhipitvā – 『『tīṇi piṭakāni suttaṃ, vinayo pana kāraṇa』』nti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –

『『Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya. Ekaṃsena, gotami, dhāreyyāsi – 『neso dhammo, neso vinayo, netaṃ satthusāsana』nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya , vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya. Ekaṃsena, gotami, dhāreyyāsi – 『eso dhammo, eso vinayo, etaṃ satthusāsana』nti』』 (a. ni. 8.53).

Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte osarantīti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinaya-vedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca na paññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – 『『iti hetaṃ, bhikkhave, chaḍḍeyyāthā』』ti. Etenupāyena sabbattha attho veditabbo.

Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyātha.

Imasmiṃ pana ṭhāne imaṃ pakiṇṇakaṃ veditabbaṃ. Sutte cattāro mahāpadesā, khandhake cattāro mahāpadesā, cattāri pañhabyākaraṇāni, suttaṃ, suttānulomaṃ, ācariyavādo, attanomati, tisso saṅgītiyoti.

Tattha – 『『ayaṃ dhammo, ayaṃ vinayo』』ti dhammavinicchaye patte ime cattāro mahāpadesā pamāṇaṃ. Yaṃ ettha sameti tadeva gahetabbaṃ, itaraṃ viravantassapi na gahetabbaṃ.

『『Idaṃ kappati, idaṃ na kappatī』』ti kappiyākappiyavinicchaye patte – 『『yaṃ, bhikkhave, mayā idaṃ na kappatīti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī』』tiādinā (mahāva. 305) nayena khandhake vuttā cattāro mahāpadesā pamāṇaṃ. Tesaṃ vinicchayakathā samantapāsādikāyaṃ vuttā. Tattha vuttanayena yaṃ kappiyaṃ anulometi, tadeva kappiyaṃ, itaraṃ akappiyanti evaṃ sanniṭṭhānaṃ kātabbaṃ.

Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañhoti imāni cattāri pañhabyākaraṇāni nāma. Tattha 『『cakkhuṃ anicca』』nti puṭṭhena – 『『āma anicca』』nti ekaṃseneva byākātabbaṃ . Esa nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. 『『Aniccaṃ nāma cakkhu』』nti puṭṭhena – 『『na cakkhumeva, sotampi aniccaṃ ghānampi anicca』』nti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. 『『Yathā cakkhu tathā sotaṃ, yathā sotaṃ tathā cakkhu』』nti puṭṭhena 『『kenaṭṭhena pucchasī』』ti paṭipucchitvā 『『dassanaṭṭhena pucchāmī』』ti vutte 『『na hī』』ti byākātabbaṃ, 『『aniccaṭṭhena pucchāmī』』ti vutte āmāti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. 『『Taṃ jīvaṃ taṃ sarīra』』ntiādīni puṭṭhena pana 『『abyākatametaṃ bhagavatā』』ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho. Iti tenākārena pañhe sampatte imāni cattāri pañhabyākaraṇāni pamāṇaṃ. Imesaṃ vasena so pañho byākātabbo.

Suttādīsu pana suttaṃ nāma tisso saṅgītiyo ārūḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma anulomakappiyaṃ. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena buddhova paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samentoyeva gahetabbo, na itaro. Attanomati pana sabbadubbalā, sāpi suttena samentāyeva gahetabbā, na itarā. Pañcasatikā, sattasatikā, sahassikāti imā pana tisso saṅgītiyo. Suttampi tāsu āgatameva pamāṇaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Tattha otarantānipi hi padabyañjanāni na ceva sutte otaranti, na ca vinaye sandissantīti veditabbāni.

Kammāraputtacundavatthuvaṇṇanā

189.Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane vihāraṃ kārāpetvā niyyātesi. Taṃ sandhāya vuttaṃ – 『『ambavane』』ti.

Sūkaramaddavanti nātitaruṇassa nātijiṇṇassa ekajeṭṭhakasūkarassa pavattamaṃsaṃ. Taṃ kira mudu ceva siniddhañca hoti, taṃ paṭiyādāpetvā sādhukaṃ pacāpetvāti attho. Eke bhaṇanti – 『『sūkaramaddavanti pana muduodanassa pañcagorasayūsapācanavidhānassa nāmetaṃ, yathā gavapānaṃ nāma pākanāma』』nti. Keci bhaṇanti – 『『sūkaramaddavaṃ nāma rasāyanavidhi, taṃ pana rasāyanasatthe āgacchati, taṃ cundena – 『bhagavato parinibbānaṃ na bhaveyyā』ti rasāyanaṃ paṭiyatta』』nti. Tattha pana dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu.

Nāhaṃ tanti imaṃ sīhanādaṃ kimatthaṃ nadati? Parūpavādamocanatthaṃ. Attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na manussānaṃ dātuṃ adāsi, āvāṭe nikhaṇāpetvā vināsesīti hi vattukāmānaṃ idaṃ sutvā vacanokāso na bhavissatīti paresaṃ upavādamocanatthaṃ sīhanādaṃ nadatīti.

190.Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissatha, atikharo bhavissati. Siniddhabhojanaṃ bhuttattā panassa tanuvedanā ahosi. Teneva padasā gantuṃ asakkhi. Virecamānoti abhiṇhaṃ pavattalohitavirecanova samāno . Avocāti attanā patthitaṭṭhāne parinibbānatthāya evamāha. Imā pana dhammasaṅgāhakattherehi ṭhapitagāthāyoti veditabbā.

Pānīyāharaṇavaṇṇanā

191.Iṅghāti codanatthe nipāto. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītalasalilā. Setakāti nikkaddamā. Suppatitthāti sundaratitthā.

Pukkusamallaputtavatthuvaṇṇanā

192.Pukkusoti tassa nāmaṃ. Mallaputtoti mallarājaputto. Mallā kira vārena rajjaṃ kārenti. Yāva nesaṃ vāro na pāpuṇāti, tāva vaṇijjaṃ karonti. Ayampi vaṇijjameva karonto pañca sakaṭasatāni yojāpetvā dhuravāte vāyante purato gacchati, pacchā vāte vāyante satthavāhaṃ purato pesetvā sayaṃ pacchā gacchati. Tadā pana pacchā vāto vāyi, tasmā esa purato satthavāhaṃ pesetvā sabbaratanayāne nisīditvā kusinārato nikkhamitvā 『『pāvaṃ gamissāmī』』ti maggaṃ paṭipajji. Tena vuttaṃ – 『『kusinārāya pāvaṃ addhānamaggappaṭipanno hotī』』ti.

Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kireso, tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Yatra hi nāmāti yo nāma. Neva dakkhatīti na addasa. Yatrasaddayuttattā panetaṃ anāgatavasena vuttaṃ. Evarūpañhi īdisesu ṭhānesu saddalakkhaṇaṃ.

193.Niccharantīsūti vicarantīsu. Asaniyā phalantiyāti navavidhāya asaniyā bhijjamānāya viya mahāravaṃ ravantiyā. Navavidhā hi asaniyo – asaññā, vicakkā, saterā, gaggarā, kapisīsā, macchavilolikā, kukkuṭakā, daṇḍamaṇikā, sukkhāsanīti. Tattha asaññā asaññaṃ karoti. Vicakkā ekaṃ cakkaṃ karoti. Saterā saterasadisā hutvā patati. Gaggarā gaggarāyamānā patati. Kapisīsā bhamukaṃ ukkhipento makkaṭo viya hoti. Macchavilolikā vilolitamaccho viya hoti. Kukkuṭakā kukkuṭasadisā hutvā patati. Daṇḍamaṇikā naṅgalasadisā hutvā patati. Sukkhāsanī patitaṭṭhānaṃ samugghāṭeti.

Devevassanteti sukkhagajjitaṃ gajjitvā antarantarā vassante. Ātumāyanti ātumaṃ nissāya viharāmi. Bhusāgāreti khalasālāyaṃ. Etthesoti etasmiṃ kāraṇe eso mahājanakāyo sannipatito. Kva ahosīti kuhiṃ ahosi. So taṃ bhanteti so tvaṃ bhante.

194.Siṅgīvaṇṇanti siṅgīsuvaṇṇavaṇṇaṃ. Yugamaṭṭhanti maṭṭhayugaṃ, saṇhasāṭakayugaḷanti attho. Dhāraṇīyanti antarantarā mayā dhāretabbaṃ, paridahitabbanti attho. Taṃ kira so tathārūpe chaṇadivaseyeva dhāretvā sesakāle nikkhipati. Evaṃ uttamaṃ maṅgalavatthayugaṃ sandhāyāha. Anukampaṃ upādāyāti mayi anukampaṃ paṭicca. Acchādehīti upacāravacanametaṃ – ekaṃ mayhaṃ dehi, ekaṃ ānandassāti attho. Kiṃ pana thero taṃ gaṇhīti? Āma gaṇhi. Kasmā? Matthakappattakiccattā. Kiñcāpi hesa evarūpaṃ lābhaṃ paṭikkhipitvā upaṭṭhākaṭṭhānaṃ paṭipanno. Taṃ panassa upaṭṭhākakiccaṃ matthakaṃ pattaṃ. Tasmā aggahesi. Ye cāpi evaṃ vadeyyuṃ – 『『anārādhako maññe ānando pañcavīsati vassāni upaṭṭhahantena na kiñci bhagavato santikā tena laddhapubba』』nti. Tesaṃ vacanokāsacchedanatthampi aggahesi. Api ca jānāti bhagavā – 『『ānando gahetvāpi attanā na dhāressati, mayhaṃyeva pūjaṃ karissati. Mallaputtena pana ānandaṃ pūjentena saṅghopi pūjito bhavissati, evamassa mahāpuññarāsi bhavissatī』』ti therassa ekaṃ dāpesi. Theropi teneva kāraṇena aggahesīti. Dhammiyā kathāyāti vatthānumodanakathāya.

195.Bhagavato kāyaṃ upanāmitanti nivāsanapārupanavasena allīyāpitaṃ. Bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupi. Hataccikaṃ viyāti yathā hatacciko aṅgāro antanteneva jotati, bahi panassa pabhā natthi, evaṃ bahi paṭicchannappabhaṃ hutvā khāyatīti attho.

Imesu kho, ānanda, dvīsupi kālesūti kasmā imesu dvīsu kālesu evaṃ hoti? Āhāravisesena ceva balavasomanassena ca. Etesu hi dvīsu kālesu sakalacakkavāḷe devatā āhāre ojaṃ pakkhipanti, taṃ paṇītabhojanaṃ kucchiṃ pavisitvā pasannarūpaṃ samuṭṭhāpeti. Āhārasamuṭṭhānarūpassa pasannattā manacchaṭṭhāni indriyāni ativiya virocanti. Sambodhidivase cassa – 『『anekakappakoṭisatasahassasañcito vata me kilesarāsi ajja pahīno』』ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Parinibbānadivasepi – 『『ajja, dānāhaṃ, anekehi buddhasatasahassehi paviṭṭhaṃ amatamahānibbānaṃ nāma nagaraṃ pavisissāmī』』ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Iti āhāravisesena ceva balavasomanassena ca imesu dvīsu kālesu evaṃ hotīti veditabbaṃ. Upavattaneti pācīnato nivattanasālavane. Antarena yamakasālānanti yamakasālarukkhānaṃ majjhe.

Siṅgīvaṇṇanti gāthā saṅgītikāle ṭhapitā.

196.Nhatvāca pivitvā cāti ettha tadā kira bhagavati nahāyante antonadiyaṃ macchakacchapā ca ubhatotīresu vanasaṇḍo ca sabbaṃ suvaṇṇavaṇṇameva hoti. Ambavananti tassāyeva nadiyā tīre ambavanaṃ. Āyasmantaṃ cundakanti tasmiṃ kira khaṇe ānandatthero udakasāṭakaṃ pīḷento ohīyi, cundatthero samīpe ahosi. Taṃ bhagavā āmantesi.

Gantvāna buddho nadikaṃ kakudhanti imāpi gāthā saṅgītikāleyeva ṭhapitā. Tattha pavattā bhagavā idha dhammeti bhagavā idha sāsane dhamme pavattā, caturāsīti dhammakkhandhasahassāni pavattānīti attho. Pamukhe nisīdīti satthu puratova nisīdi. Ettāvatā ca thero anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

197.Alābhāti ye aññesaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ paribhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Samasamaphalāti sabbākārena samānaphalā.

Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, so sarāgasadosasamohakāle paribhutto, ayaṃ pana cundena dinno vītarāgavītadosavītamohakāle paribhutto, kasmā ete samaphalāti? Parinibbānasamatāya ca samāpattisamatāya ca anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ paribhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalā. Abhisambujjhanadivase ca catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi samaphalā. Sujātā ca aparabhāge assosi – 『『na kiresā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho , sattasattāhaṃ kirassa tena yāpanaṃ ahosī』』ti. Tassā idaṃ sutvā – 『『lābhā vata me』』ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge – 『『avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira me gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā anupādisesāya nibbānadhātuyā parinibbuto』』ti sutvā 『『lābhā vata me』』ti anussarato balavasomanassaṃ udapādīti evaṃ anussaraṇasamatāyapi samaphalāti veditabbā.

Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti jeṭṭhakabhāvasaṃvattanikaṃ.

Saṃyamatoti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaṃ veraṃ na vaḍḍhati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ jahāti. Rāgadosamohakkhayā sa nibbutoti so imaṃ pāpakaṃ jahitvā rāgādīnaṃ khayā kilesanibbānena nibbutoti. Iti cundassa ca dakkhiṇaṃ, attano ca dakkhiṇeyyasampattiṃ sampassamāno udānaṃ udānesīti.

Catutthabhāṇavāravaṇṇanā niṭṭhitā.

Yamakasālāvaṇṇanā

198.Mahatā bhikkhusaṅghena saddhinti idha bhikkhūnaṃ gaṇanaparicchedo natthi. Veḷuvagāme vedanāvikkhambhanato paṭṭhāya hi – 『『na cirena bhagavā parinibbāyissatī』』ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Tasmā gaṇanavītivatto saṅgho ahosi. Upavattanaṃ mallānaṃ sālavananti yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatiyā pārimatīrato sālavanuyyānaṃ, yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāyaṃ hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivatto, evaṃ uyyānato sālavanaṃ pācīnamukhaṃ gantvā uttarena nivattaṃ. Tasmā taṃ – 『『upavattana』』nti vuccati. Antarena yamakasālānaṃuttarasīsakanti tassa kira mañcakassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Api ca yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālāti vuttaṃ. Mañcakaṃ paññapehīti tasmiṃ kira uyyāne rājakulassa sayanamañco atthi, taṃ sandhāya paññapehīti āha. Theropi taṃyeva paññapetvā adāsi.

Kilantosmi, ānanda, nipajjissāmīti tathāgatassa hi –

『『Gocari kaḷāpo gaṅgeyyo, piṅgalo pabbateyyako;

Hemavato ca tambo ca, mandākini uposatho;

Chaddantoyeva dasamo, ete nāgānamuttamā』』ti. –

Ettha yaṃ dasannaṃ gocarisaṅkhātānaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa kaḷāpassāti. Evaṃ dasaguṇavaḍḍhitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ balaṃ, taṃ sabbampi cundassa piṇḍapātaṃ paribhuttakālato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvānagarato tīṇi gāvutāni kusinārānagaraṃ, etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahatā ussāhena āgacchantopi sūriyassa atthaṅgamitavelāyaṃ sañjhāsamaye bhagavā sālavanaṃ paviṭṭho. Evaṃ rogo sabbaṃ ārogyaṃ maddanto āgacchati. Etamatthaṃ dassento viya sabbalokassa saṃvegakaraṃ vācaṃ bhāsanto – 『『kilantosmi, ānanda, nipajjissāmī』』ti āha.

Kasmā pana bhagavā evaṃ mahantena ussāhena idhāgato, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, tīhi pana kāraṇehi idhāgato, idañhi bhagavā evaṃ passati – 『『mayi aññattha parinibbāyante mahāsudassanasuttassa atthuppatti na bhavissati, kusinārāyaṃ pana parinibbāyante yamahaṃ devaloke anubhavitabbaṃ sampattiṃ manussalokeyeva anubhaviṃ, taṃ dvīhi bhāṇavārehi maṇḍetvā desessāmi, taṃ me sutvā bahū janā kusalaṃ kātabbaṃ maññissantī』』ti.

Aparampi passati – 『『maṃ aññattha parinibbāyantaṃ subhaddo na passissati, so ca buddhaveneyyo , na sāvakaveneyyo; na taṃ sāvakā vinetuṃ sakkonti. Kusinārāyaṃ parinibbāyantaṃ pana maṃ so upasaṅkamitvā pañhaṃ pucchissati, pañhāvissajjanapariyosāne ca saraṇesu patiṭṭhāya mama santike pabbajjañca upasampadañca labhitvā kammaṭṭhānaṃ gahetvā mayi dharamāneyeva arahattaṃ patvā pacchimasāvako bhavissatī』』ti.

Aparampi passati – 『『mayi aññattha parinibbāyante dhātubhājanīye mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajissatī』』ti. Imehi tīhi kāraṇehi bhagavā evaṃ mahantena ussāhena idhāgatoti veditabbo.

Sīhaseyyanti ettha kāmabhogīseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā.

Tattha – 『『yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī』』ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇena passena sayantā nāma natthi.

『『Yebhuyyena, bhikkhave, petā uttānā sentī』』ti ayaṃ petaseyyā. Appamaṃsalohitattā hi petā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

『『Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī』』ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃ sayitvāpi pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti – 『『na yidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana – 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

『『Catutthajjhānaseyyā pana tathāgatassa seyyāti vuccati』』 (a. ni. 4.246). Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Anuṭṭhānaseyyaṃ upagatattā panettha – 『『uṭṭhānasaññaṃ manasi karitvā』』ti na vuttaṃ. Kāyavasena cettha anuṭṭhānaṃ veditabbaṃ, niddāvasena pana taṃ rattiṃ bhagavato bhavaṅgassa okāsoyeva nāhosi. Paṭhamayāmasmiñhi mallānaṃ dhammadesanā ahosi, majjhimayāme subhaddassa pacchimayāme bhikkhusaṅghaṃ ovadi, balavapaccūse parinibbāyi.

Sabbaphāliphullāti sabbe samantato pupphitā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ, na kevalañca yamakasālāyeva, sabbepi rukkhā sabbapāliphullāva ahesuṃ. Na kevalañhi tasmiṃyeva uyyāne, sakalañhipi dasasahassacakkavāḷe pupphūpagā pupphaṃ gaṇhiṃsu, phalūpagā phalaṃ gaṇhiṃsu, sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, vallīsu vallipadumāni, ākāsesu ākāsapadumāni pathavītalaṃ bhinditvā daṇḍapadumāni pupphiṃsu. Sabbo mahāsamuddo pañcavaṇṇapadumasañchanno ahosi. Tiyojanasahassavitthato himavā ghanabaddhamorapiñchakalāpo viya, nirantaraṃ mālādāmagavacchiko viya, suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya, supūritaṃ pupphacaṅkoṭakaṃ viya ca atiramaṇīyo ahosi.

Te tathāgatassa sarīraṃ okirantīti te yamakasālā bhummadevatāhi sañcalitakhandhasākhaviṭapā tathāgatassa sarīraṃ avakiranti, sarīrassa upari pupphāni vikirantīti attho. Ajjhokirantīti ajjhottharantā viya kiranti. Abhippakirantīti abhiṇhaṃ punappunaṃ pakirantiyeva. Dibbānīti devaloke nandapokkharaṇīsambhavāni, tāni honti suvaṇṇavaṇṇāni paṇṇacchattappamāṇapattāni, mahātumbamattaṃ reṇuṃ gaṇhanti. Na kevalañca mandāravapupphāneva, aññānipi pana dibbāni pāricchattakakoviḷārapupphādīni suvaṇṇacaṅkoṭakāni pūretvā cakkavāḷamukhavaṭṭiyampi tidasapurepi brahmalokepi ṭhitāhi devatāhi paviṭṭhāni, antalikkhā patanti. Tathāgatassa sarīranti antarā avikiṇṇāneva āgantvā pattakiñjakkhareṇucuṇṇehi tathāgatassa sarīrameva okiranti.

Dibbānipicandanacuṇṇānīti devatānaṃ upakappanacandanacuṇṇāni. Na kevalañca devatānaṃyeva, nāgasupaṇṇamanussānampi upakappanacandanacuṇṇāni. Na kevalañca candanacuṇṇāneva, kāḷānusārikalohitacandanādisabbadibbagandhajālacuṇṇāni, haritālaañjanasuvaṇṇarajatacuṇṇāni sabbadibbagandhavāsavikatiyo suvaṇṇarajatādisamugge pūretvā cakkavāḷamukhavaṭṭiādīsu ṭhitāhi devatāhi paviṭṭhāni antarā avippakiritvā tathāgatasseva sarīraṃ okiranti.

Dibbānipi tūriyānīti devatānaṃ upakappanatūriyāni. Na kevalañca tāniyeva, sabbānipi tantibaddhacammapariyonaddhaghanasusirabhedāni dasasahassacakkavāḷesu devanāgasupaṇṇamanussānaṃ tūriyāni ekacakkavāḷe sannipatitvā antalikkhe vajjantīti veditabbāni.

Dibbānipi saṅgītānīti varuṇavāraṇadevatā kira nāmetā dīghāyukā devatā – 『『mahāpuriso manussapathe nibbattitvā buddho bhavissatī』』ti sutvā 『『paṭisandhiggahaṇadivase naṃ gahetvā gamissāmā』』ti mālaṃ ganthetumārabhiṃsu. Tā ganthamānāva – 『『mahāpuriso mātukucchiyaṃ nibbatto』』ti sutvā 『『tumhe kassa ganthathā』』ti vuttā 『『na tāva niṭṭhāti, kucchito nikkhamanadivase gaṇhitvā gamissāmā』』ti āhaṃsu. Punapi 『『nikkhanto』』ti sutvā 『『mahābhinikkhamanadivase gamissāmā』』ti. Ekūnatiṃsavassāni ghare vasitvā 『『ajja mahābhinikkhamanaṃ nikkhanto』』tipi sutvā 『『abhisambodhidivase gamissāmā』』ti. Chabbassāni padhānaṃ katvā 『『ajja abhisambuddho』』tipi sutvā 『『dhammacakkappavattanadivase gamissāmā』』ti. 『『Sattasattāhāni bodhimaṇḍe vītināmetvā isipatanaṃ gantvā dhammacakkaṃ pavattita』』ntipi sutvā 『『yamakapāṭihāriyadivase gamissāmā』』ti. 『『Ajja yamakapāṭihāriyaṃ karī』』tipi sutvā 『『devorohaṇadivase gamissāmā』』ti. 『『Ajja devorohaṇaṃ karī』』tipi sutvā 『『āyusaṅkhārossajjane gamissāmā』』ti. 『『Ajja āyusaṅkhāraṃ ossajī』』tipi sutvā 『『na tāva niṭṭhāti, parinibbānadivase gamissāmā』』ti. 『『Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balavapaccūsasamaye parinibbāyissati. Tumhe kassa ganthathā』』ti sutvā pana – 『『kinnāmetaṃ, 『ajjeva mātukucchiyaṃ paṭisandhiṃ gaṇhi, ajjeva mātukucchito nikkhami, ajjeva mahābhinikkhamanaṃ nikkhami, ajjeva buddho ahosi, ajjeva dhammacakkaṃ pavattayi, ajjeva yamakapāṭihāriyaṃ akāsi, ajjeva devalokā otiṇṇo, ajjeva āyusaṅkhāraṃ ossaji, ajjeva kira parinibbāyissatī』ti. Nanu nāma dutiyadivase yāgupānakālamattampi ṭhātabbaṃ assa. Dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikameta』』nti apariniṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ alabhamānā cakkavāḷamukhavaṭṭiyaṃ lambitvā cakkavāḷamukhavaṭṭiyāva ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbha dvattiṃsa mahāpurisalakkhaṇāni chabbaṇṇarasmiyo dasa pāramiyo aḍḍhachaṭṭhāni jātakasatāni cuddasa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne 『『mahāyaso, mahāyaso』』ti vadanti. Idametaṃ paṭicca vuttaṃ – 『『dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāyā』』ti.

  1. Bhagavā pana yamakasālānaṃ antarā dakkhiṇena passena nipannoyeva pathavītalato yāva cakkavāḷamukhavaṭṭiyā, cakkavāḷamukhavaṭṭito ca yāva brahmalokā sannipatitāya parisāya mahantaṃ ussāhaṃ disvā āyasmato ānandassa ārocesi. Tena vuttaṃ – 『『atha kho bhagavā āyasmantaṃ ānandaṃ…pe… tathāgatassa pūjāyā』』ti. Evaṃ mahāsakkāraṃ dassetvā tenāpi attano asakkatabhāvameva dassanto na kho, ānanda, ettāvatātiādimāha.

Idaṃ vuttaṃ hoti – 『『ānanda, mayā dīpaṅkarapādamūle nipannena aṭṭha dhamme samodhānetvā abhinīhāraṃ karontena na mālāgandhatūriyasaṅgītānaṃ atthāya abhinīhāro kato, na etadatthāya pāramiyo pūritā. Tasmā na kho ahaṃ etāya pūjāya pūjito nāma homī』』ti.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddhaguṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā idha evaṃ mahantaṃ pūjaṃ paṭikkhipatīti? Parisānuggahena ceva sāsanassa ca ciraṭṭhitikāmatāya. Sace hi bhagavā evaṃ na paṭikkhipeyya, anāgate sīlassa āgataṭṭhāne sīlaṃ na paripūressanti, samādhissa āgataṭṭhāne samādhiṃ na paripūressanti, vipassanāya āgataṭṭhāne vipassanāgabbhaṃ na gāhāpessanti. Upaṭṭhāke samādapetvā pūjaṃyeva kārentā viharissanti. Āmisapūjā ca nāmesā sāsanaṃ ekadivasampi ekayāgupānakālamattampi sandhāretuṃ na sakkoti. Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassampi sāsanaṃ dhāretuṃ na sakkonti. Yena kammaṃ kataṃ, tasseva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena patthitā ceva, sakkoti sāsanañca sandhāretuṃ, tasmā taṃ dassento yo kho ānandātiādimāha.

Tattha dhammānudhammappaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno . Sāyeva pana paṭipadā anucchavikattā 『『sāmīcī』』ti vuccati. Taṃ sāmīciṃ paṭipannoti sāmīcippaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī.

Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaññatti dhutaṅgasamādānaṃ yāva gotrabhuto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvikaṃ kappeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana sabbaṃ attano paññattaṃ sikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ aṇumattampi na vītikkamati, ayaṃ dhammānudhammappaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana tīsu saraṇesu, pañcasupi sīlesu, dasasu sīlesu paripūrakārī hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammappaṭipanno nāma. Upāsikāyapi eseva nayo.

Paramāyapūjāyāti uttamāya pūjāya. Ayañhi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti.

Upavāṇattheravaṇṇanā

200.Apasāresīti apanesi. Apehīti apagaccha. Thero ekavacaneneva tālavaṇṭaṃ nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhākotiādi paṭhamabodhiyaṃ anibaddhupaṭṭhākabhāvaṃ sandhāyāha. Ayaṃ, bhante, āyasmā upavāṇoti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, 『handassa niddosabhāvaṃ kathessāmī』ti bhagavā yebhuyyena ānandātiādimāha. Tattha yebhuyyenāti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ sandhāya vuttaṃ. Apphuṭoti asamphuṭṭho abharito vā. Bhagavato kira āsannapadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsati tiṃsati. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhi saṭṭhi devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. 『『Apehi maṃ, mā ghaṭṭehī』』ti vattabbākāraṃ nāma natthi. 『『Tā kho pana devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī』』ti (a. ni. 1.37) vuttasadisāva ahesuṃ. Ovārentoti āvārento. Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso. So paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi.

Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti? Āma, na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantumpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? Yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi.

Vipassimhi kira sammāsambuddhe parinibbute ekagghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthatāhi dvaṅgulabahalāhi suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ uṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātumahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjesi.

Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītakaṃ vatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesi. Brāhmaṇo taṃ disvā pasannacitto 『『ahampi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī』』ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo.

Devatā, ānanda, ujjhāyantīti iti ānanda, devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti.

201.Kathaṃbhūtā pana, bhanteti kasmā āha? Bhagavā tumhe – 『『devatā ujjhāyantī』』ti vadatha, kathaṃ bhūtā pana tā tumhe manasi karotha , kiṃ tumhākaṃ parinibbānaṃ adhivāsentīti pucchati. Atha bhagavā – 『『nāhaṃ adhivāsanakāraṇaṃ vadāmī』』ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandātiādimāha.

Tattha ākāse pathavīsaññiniyoti ākāse pathaviṃ māpetvā tattha pathavīsaññiniyo. Kandantīti rodanti. Chinnapātaṃ papatantīti majjhe chinnā viya hutvā yato vā tato vā papatanti. Āvaṭṭantīti āvaṭṭantiyo patitaṭṭhānameva āgacchanti. Vivaṭṭantīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato saṃparivattamānāpi – 『『āvaṭṭanti vivaṭṭantī』』ti vuccanti. Santānanda, devatā pathaviyaṃ pathavīsaññiniyoti pakatipathavī kira devatā dhāretuṃ na sakkoti. Tattha hatthako brahmā viya devatā osīdanti. Tenāha bhagavā – 『『oḷārikaṃ hatthaka, attabhāvaṃ abhinimmināhī』』ti (a. ni. 3.128). Tasmā yā devatā pathaviyaṃ pathaviṃ māpesuṃ, tā sandhāyetaṃ vuttaṃ – 『『pathaviyaṃ pathavīsaññiniyo』』ti.

Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā.

Catusaṃvejanīyaṭhānavaṇṇanā

202.Vassaṃvuṭṭhāti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānaggahaṇatthaṃ, vuṭṭhavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tambapaṇṇidīpepi apāragaṅgāya bhikkhū lohapāsāde sannipatiṃsu, pāragaṅgāya bhikkhū tissamahāvihāre. Tesu apāragaṅgāya bhikkhū saṅkārachaḍḍakasammajjaniyo gahetvā āgantvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā – 『『vuṭṭhavassā āgantvā lohapāsāde sannipatathā』』ti vattaṃ katvā phāsukaṭṭhānesu vasitvā vuṭṭhavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāḷi paguṇā, te pāḷiṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. Yo pāḷiṃ vā aṭṭhakathaṃ vā virādheti , taṃ – 『『kassa santike tayā gahita』』nti vicāretvā ujuṃ katvā gāhāpenti. Pāragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya 『『pubbe bhante vassaṃvuṭṭhā』』tiādimāha.

Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakaṃ bhikkhuṃ disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha.

Atha bhagavā – 『『ānando manobhāvanīyānaṃ dassanaṃ na labhissāmī』』ti cinteti, handassa, manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto ito cito ca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyāti cintetvā cattārimānītiādimāha.

Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti kāraṇāni, padesaṭhānāneva vā.

Ye hi kecīti idaṃ cetiyacārikāya satthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjantā, āsanāni dhovantā bodhimhi udakaṃ siñcantā āhiṇḍanti, tesu vattabbameva natthi asukavihāre 『『cetiyaṃ vandissāmā』』ti nikkhamitvā pasannacittā antarā kālaṅkarontāpi anantarāyena sagge patiṭṭhahissanti yevāti dasseti.

Ānandapucchākathāvaṇṇanā

203.Adassanaṃ, ānandāti yadetaṃ mātugāmassa adassanaṃ, ayamettha uttamā paṭipattīti dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitampi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva na lobho uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayampi assa. Tenāha – 『『adassanaṃ ānandā』』ti. Dassane bhagavā sati kathanti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā – 『『sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī』』ti ṭhitapurisena vā, 『『sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ murumurāpetvā khādissāmī』』ti ṭhitayakkhiniyā vā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana ālāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti; tasmā anālāpoti āha. Vuttampi cetaṃ –

『『Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde, yena daṭṭho na jīvati;

Na tveva eko ekāya, mātugāmena sallape』』ti. (a. ni. 5.55);

Ālapantena panāti sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ 『『mūgo ayaṃ, badhiro ayaṃ, bhutvāva baddhamukho nisīdatī』』ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā – 『『etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā』』ti (saṃ. ni. 4.127) imaṃ ovādaṃ sandhāya sati, ānanda, upaṭṭhapetabbāti āha.

204.Abyāvaṭāti atantibaddhā nirussukkā hotha. Sāratthe ghaṭathāti uttamatthe arahatte ghaṭetha. Anuyuñjathāti tadadhigamāya anuyogaṃ karotha. Appamattāti tattha avippamuṭṭhasatī. Vīriyātāpayogena ātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha.

205.Kathaṃpana, bhanteti tehi khattiyapaṇḍitādīhi kathaṃ paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti – 『『kathaṃ, bhante, ānanda tathāgatassa sarīre paṭipajjitabba』』nti; 『『tesāhaṃ kathaṃ paṭivacanaṃ demī』』ti pucchati. Ahatena vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena. Kāsikavatthañhi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā 『『vihatena kappāsenā』』ti āha. Āyasāyāti sovaṇṇāya. Sovaṇṇañhi idha 『『ayasa』』nti adhippetaṃ.

Thūpārahapuggalavaṇṇanā

206.Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālaṅkatassa rañño thūpārahataṃ anujānāti, na sīlavato puthujjanassa bhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā 『『anacchariyā te bhavissantī』』ti nānujānāti. Rājā cakkavattī ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva.

Ānandaacchariyadhammavaṇṇanā

207.Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsanti dvārabāhakoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti so kirāyasmā cintesi – 『『satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiyacārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho vissajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī』』ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi – 『『bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī』』ti, so tathā akāsi. Tena vuttaṃ – 『『rodamāno aṭṭhāsī』』ti.

Ahañca vatamhīti ahañca vata amhi, ahaṃ vatamhītipi pāṭho. Yo mama anukampakoti yo maṃ anukampati anusāsati, sve dāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahuṃ vilapi. Āmantesīti bhikkhusaṅghassa antare theraṃ adisvā āmantesi.

Mettenakāyakammenāti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenāti hitavuddhiyā katena. Sukhenāti sukhasomanasseneva katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve koṭṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenāti pamāṇavirahitena. Cakkavāḷampi hi atisambādhaṃ, bhavaggampi atinīcaṃ, tayā kataṃ kāyakammameva bahunti dasseti.

Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovanakālārocanādinā vacīkammena. Api ca ovādaṃ sutvā – 『『sādhu, bhante』』ti vacanampi mettaṃ vacīkammameva. Mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā – 『『satthā arogo hotu, abyāpajjo sukhī』』ti evaṃ pavattitena manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññosīti ca ettāvatā vissattho mā pamādamāpajji, atha kho padhānamanuyuñja. Evañhi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti.

  1. Evañca pana vatvā mahāpathaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ osārento viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto atha kho bhagavā bhikkhū āmantesi. Tattha 『『yepi te, bhikkhave, etarahī』』ti kasmā na vuttaṃ? Aññassa buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ – 『『yathā cakkavāḷantarepi añño buddho natthī』』ti. Paṇḍitoti byatto. Medhāvīti khandhadhātuāyatanādīsu kusalo.

209.Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca 『『āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano』』ti therassa guṇe sutvā āgacchanti, te sandhāya 『『bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī』』ti vuttaṃ. Esa nayo sabbattha. Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti 『『kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yoniso manasikārena kammaṃ karotha, ācariyupajjhāye vattaṃ pūrethā』』ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu – 『『kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā』』ti idampi nānākaraṇaṃ hoti. Upāsakesu āgatesu 『『upāsaka, na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro』』ti na evaṃ paṭisanthāraṃ karoti. Evaṃ pana karoti – 『『kathaṃ upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā』』ti. Upāsikāsupi eseva nayo.

Idāni ānandattherassa cakkavattinā saddhiṃ upamaṃ karonto cattārome bhikkhavetiādimāha. Tattha khattiyāti abhisittā ca anabhisittā ca khattiyajātikā. Te kira – 『『rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā』』ti tassa guṇakathaṃ sutvā 『『savanena dassanampi sama』』nti attamanā honti. Bhāsatīti kathento – 『『kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā』』ti paṭisanthāraṃ karoti. Brāhmaṇesu pana – 『『kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ vā alatthā』』ti paṭisanthāraṃ karoti. Gahapatīsu – 『『kathaṃ tātā, na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī』』ti evaṃ paṭisanthāraṃ karoti. Samaṇesu – 『『kathaṃ, bhante, pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā』』ti evaṃ paṭisanthāraṃ karoti.

Mahāsudassanasuttadesanāvaṇṇanā

210.Khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake. Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha.

Tesu khattiyamahāsālā nāma yesaṃ koṭisatampi koṭisahassampi dhanaṃ nikhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ nigacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo eko kahāpaṇakumbho nigacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni nigacchanti, sāyaṃ kumbho pavisati.

Māhevaṃ, ānanda, avacāti ānanda, mā evaṃ avaca, na imaṃ 『『khuddakanagara』』nti vattabbaṃ. Ahañhi imasseva nagarassa sampattiṃ kathetuṃ – 『『anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantena ussāhena, mahantena parakkamena idhāgato』』ti vatvā bhūtapubbantiādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā, hoti, tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, iti rathasaddena avivittā hoti. Niccaṃ payojitāneva panettha bheriādīni tūriyāni, iti bherisaddādīhipi avivittā hoti. Tattha sammasaddoti kaṃsatāḷasaddo. Pāṇitāḷasaddoti pāṇinā caturassaambaṇatāḷasaddo. Kuṭabherisaddotipi vadanti.

Asnāthapivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā pana aññesu nagaresu 『『kacavaraṃ chaḍḍetha, kudālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhādīni sajjāni karothā』』ti evarūpā saddā honti, na yidha evaṃ ahosīti dasseti.

『『Dasamena saddenā』』ti ca vatvā 『『kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosī』』ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandātiādimāha. Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? Jānanti. Buddhānaṃ gatagataṭṭhānaṃ nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā na āgatā. 『『Te āgantvā bhikkhusaṅghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī』』ti tesaṃ santike avelāyampi bhagavā pesesi.

Mallānaṃ vandanāvaṇṇanā

211.Amhākañca noti ettha no kāro nipātamattaṃ. Aghāvinoti uppannadukkhā. Dummanāti anattamanā. Cetodukkhasamappitāti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃ kulaparivattaṃ kulasaṅkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā.

Subhaddaparibbājakavatthuvaṇṇanā

212.Subhaddonāma paribbājakoti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako. Kaṅkhādhammoti vimatidhammo. Kasmā panassa ajja evaṃ ahosīti? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa – 『『ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba』』nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – 『『gabbhakāle gabbhaṃ phāletvā dassāmā』』ti kaniṭṭho – 『『taruṇasassaṃ nāsetukāmosī』』ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappinavanītena saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi.

Tesu jeṭṭhako aññāsikoṇḍaññatthero jāto. Bhagavā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti olokento 『『aññāsikoṇḍañño ekasmiṃ sasse nava aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī』』ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohīyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi.

Mā tathāgataṃ viheṭhesīti thero kira – 『『ete aññatitthiyā nāma attano gahaṇameva gaṇhanti, tassa vissajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyavācāvihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā』』ti maññamāno evamāha. Paribbājako – 『『na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo』』ti theraṃ anuvattanto dutiyampi tatiyampi āha.

213.Assosikhoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandātiādimāha. Tattha alanti paṭikkhepatthe nipāto. Aññāpekkhovāti aññātukāmova hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññaṃsu, no ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, aniyyānikāti ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena atthābhāvato ceva okāsābhāvato ca 『『ala』』nti paṭikkhipitvā dhammameva desesi. Paṭhamayāmasmiñhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṅghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmicceva bhagavā āgato.

214.Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahattasamaṇopi tattha natthīti attho. 『『Imasmiṃ kho』』ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi suññā parappavādā tucchā rittakā. Ime ca subhaddāti ime dvādasa bhikkhū. Sammā vihareyyunti ettha sotāpanno attano adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññampi sotāpattimaggaṭṭhaṃ karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attano paguṇaṃ kammaṭṭhānaṃ kathetvā aññampi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha – 『『sammā vihareyyu』』nti. Asuñño loko arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa.

Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti ettha yanti nipātamattaṃ. Kiṃ kusalānuesīti 『『kiṃ kusala』』nti anuesanto pariyesanto. Tattha – 『『kiṃ kusala』』nti sabbaññutaññāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti yato paṭṭhāya ahaṃ pabbajito, etthantare samadhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese vipassanāmagge pavattanto. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopinatthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti.

Ye etthāti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ vo lābhā tesaṃ vo suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo – 『『imaṃ pabbājehi , imaṃ ovada, imaṃ anusāsā』』ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa – 『『imaṃ pabbajehi, imaṃ ovada, imaṃ anusāsā』』ti ime lābhā honti. Therampi subhaddo tameva bāhirasamayaṃ gahetvā evamāha.

Alattha khoti kathaṃ alattha? Thero kira naṃ ekamantaṃ netvā udakatumbato pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya – 『『acirūpasampanno kho panā』』tiādi vuttaṃ.

So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadampi vā dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānampi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāneyeva bhagavati pabbajito ca upasampanno ca kammaṭṭhānañca gahetvā arahattaṃ pattoti.

Pañcamabhāṇavāravaṇṇanā niṭṭhitā.

Tathāgatapacchimavācāvaṇṇanā

  1. Idāni bhikkhusaṅghassa ovādaṃ ārabhi, taṃ dassetuṃ atha kho bhagavātiādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto ca nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva – 『『idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ saṅghassa santike vuṭṭhātī』』ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Ṭhiteneva ca mayā – 『『ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañca indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo』』ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati. Ṭhiteneva ca mayā – 『『ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi 『ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā』ti』』 ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaanantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ – 『『tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānī』』ti evaṃ mahāpabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi. Ahañca kho pana dāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti dhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento – 『『so vo mamaccayena satthā』』ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panātiādimāha.

Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti navakāti avatvā 『『tissa, nāgā』』ti evaṃ nāmena vā, 『『kassapa, gotamā』』ti evaṃ gottena vā, 『『āvuso tissa, āvuso kassapā』』ti evaṃ āvusovādena vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacaneneva ṭhapesīti? Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā – 『『samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī』』ti. Tasmā vikappeneva ṭhapesi.

Tattha – 『『ekacce therā evamāhaṃsu – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī』』tiādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva vinicchayo pettha samantapāsādikāyaṃ vutto. Keci panāhu – 『『bhante, nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddaka』』nti milindena raññā pucchito. 『『Dukkaṭaṃ, mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddaka』』nti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapo pana taṃ ajānanto –

『『Suṇātu me, āvuso, saṅgho santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti – 『『idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī』』ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – 『『dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāva nesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī』』ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñattīti –

Kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi – 『『paravādino okāso mā ahosī』』ti evamāha. Mahākassapatthero 『『khuddānukhuddakāpattiṃ na samūhanissāmī』』ti kammavācaṃ sāvesi.

Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattāsamantapāsādikāyaṃ vinicchitā.

Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho nu kho, na buddho nu kho, dhammo nu kho, na dhammo nu kho, saṅgho nu kho, na saṅgho nu kho, maggo nu kho, na maggo nu kho, paṭipadā nu kho, na paṭipadā nu khoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi 『『pucchatha bhikkhave』』ti ayamettha saṅkhepattho. Satthugāravenāpi na puccheyyāthāti mayaṃ satthusantike pabbajimha, cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ etassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti.

Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva, ettha tathāgatassa na saddhāmattanti attho. Imesañhi, ānandāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha.

218.Appamādena sampādethāti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ.

Parinibbutakathāvaṇṇanā

  1. Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha parinibbuto bhanteti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvusoti thero kathaṃ jānāti? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṅkiriyā nāma natthīti jānāti.

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji, terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyajjhānaṃ, pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu, dvattiṃsākāre aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyajjhānaṃ , tesuyeva ca tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu arūpesūti imesu pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha jhānasamanantaraṃ, paccavekkhaṇāsamanantaranti dve samanantarāni. Tattha jhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇāsamanantaraṃ nāma. Imānipi dve samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṅkarontīti. Mahābhūmicālādīni vuttanayānevāti.

220.Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalaṃ patto.

221.Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho.

222.Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti – 『『āvuso, yo mama satthā buddhamuni santiṃ gamissāmīti, santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto, natthi, nappavattatī』』ti.

Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jāto.

223.Tadāsīti 『『saha parinibbānā mahābhūmicālo』』ti evaṃ heṭṭhā vuttaṃ bhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete.

224.Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ.

225.Ujjhāyantīti 『『ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī』』ti vadantiyo ujjhāyanti. Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotīti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti?

Atha tāsaṃ pavattidassanatthaṃ thero santāvusotiādimāha. Taṃ vuttatthameva. Rattāvasesanti balavapaccūse parinibbutattā rattiyā avasesaṃ cullakaddhānaṃ. Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, 『『āvuso sadevake nāma loke appaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana lokiyamahājanassa lajjissatī』』ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi.

226.Atha khoti aruṇuggaṃ disvāva thero theraṃ etadavoca. Teneva karaṇīyenāti kīdisena nu kho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṅghassa nisajjaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti, evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ teneva karaṇīyena.

Buddhasarīrapūjāvaṇṇanā

227.Sabbañca tāḷāvacaranti sabbaṃ tūriyabhaṇḍaṃ. Sannipātethāti bheriṃ carāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāḷeti dussamaṇḍalamāḷe. Paṭiyādentāti sajjentā.

Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhiranti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho.

228.Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭhamallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nahātā. Āyasmantaṃ anuruddhanti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu – 『『ayaṃ no pākaṭaṃ katvā kathessatī』』ti theraṃ pucchiṃsu. Kathaṃ pana, bhante, devatānaṃ adhippāyoti bhante, amhākaṃ tāva adhippāyaṃ jānāma. Devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khotiādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena panesā 『『cetiya』』nti vuccati.

229.Yāvasandhisamalasaṅkaṭīrāti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷi. Saṅkaṭīraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca mānusakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare devatāti evampi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma – 『『bhagavato sarīraṃ āharantī』』ti sutvā attano sāmikassa kālaṃ kiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāya pasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā – 『『iminā satthāraṃ pūjessāmī』』ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā.

Taṃ kira pasādhanaṃ tāsañca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte – 『『otāretha, tātā, satthusarīra』』nti vatvā taṃ pasādhanaṃ satthusarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāvapādatalāgataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahāpasādhanena pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi – 『『bhagavā yāva vaṭṭe saṃsarissāmi, tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū』』ti.

Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu.

Mahākassapattheravatthuvaṇṇanā

231.Pāvāyakusināranti pāvānagare piṇḍāya caritvā 『『kusināraṃ gamissāmī』』ti addhānamaggappaṭipanno hoti. Rukkhamūle nisīdīti ettha kasmā divāvihāranti na vuttaṃ? Divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaddhitā mahāpuññā. Te majjhanhikasamaye tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te disvā – 『『bhikkhū kilamanti, gantabbaṭṭhānañca na dūraṃ, thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyanhasamaye kusināraṃ gantvā dasabalaṃ passissāmī』』ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdi. Parivārabhikkhūpissa rukkhamūle nisīditvā yoniso manasikāre kammaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathavinodanatthāya nisinnattā 『『divāvihāra』』nti na vuttaṃ.

Mandāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasa khoti āgacchantaṃ dūrato addasa. Disvā ca pana cintesi –

『『Etaṃ ājīvakassa hatthe mandāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātukucchiokkamanādīsu hoti. Na kho pana ajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātukucchiṃ okkanto, na kucchito nikkhamanto, nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī』』ti.

Tato – 『『pucchāmi na』』nti cittaṃ uppādetvā – 『『sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī』』ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā – 『『āvuso, amhākaṃ satthāraṃ jānāsī』』ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ, anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibaleneva yāpeti, kulasantakampi gāmaṃ pavisitvā dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi – 『『ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū』』ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchatīti vadanti, taṃ na gahetabbaṃ.

Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi, dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā 『『kuhiṃ bhagavā』』ti pucchantā 『『parinibbuto』』ti sutvā sandhāretuṃ nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipisantā parodissanti. Tattha manussā – 『『mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsessantī』』ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthāya jānantova pucchi.

Ajja sattāhaparinibbuto samaṇo gotamoti ajja samaṇo gotamo sattāhaparinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato.

232.Subhaddo nāma vuḍḍhapabbajitoti 『『subhaddo』』ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā 『『vuḍḍhapabbajito』』ti vuccati. Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kireso khandhake āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ āgacchante bhagavā āgacchatīti sutvā – 『『āgatakāle yāgupānaṃ karissāmī』』ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca – 『『bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi; gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha loṇampi telampi taṇḍulampi khādanīyampi saṃharatha bhagavato āgatassa yāgupānaṃ karissāmā』』ti (mahāva. 303). Te tathā akaṃsu.

Manussā te dārake mañjuke paṭibhāneyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle – 『『kiṃ gaṇhissatha tātā』』ti pucchanti. Te vadanti – 『『na amhākaṃ aññena kenaci attho, pitā pana no bhagavato, āgatakāle yāgudānaṃ dātukāmo』』ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti āharituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhusāgāraṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi – 『『upāsakā, nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva saṅghassa pahonti. Yaṃ hatthakammaṃ, taṃ me dethā』』ti. 『『Idañcidañca gaṇhathā』』ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā – 『『idaṃ karotha, idaṃ karothā』』ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ – 『『bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā』』ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā – 『『paṭiggaṇhātu me, bhante, bhagavā yāgu』』nti āha.

Tato 『『jānantāpi tathāgatā pucchantī』』ti khandhake āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādānasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā – 『『bhikkhave, anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā』』ti bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ.

Subhaddo anattamano hutvā ayaṃ 『『sabbaṃ jānāmī』』ti āhiṇḍati. Sace na gahitukāmo, pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa. Sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi – 『『ayaṃ uccā kulā pabbajito mahāpuriso, sace kiñci vakkhāmi, maṃyeva santajjessatī』』ti. Svāyaṃ ajja 『『parinibbuto bhagavā』』ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha.

Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkhāsani viya maññi, dhammasaṃvego cassa uppajji – 『『sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahu mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetu』』nti. Tato thero cintesi –

『『Sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā chārikāya okirāpetvā nīharāpessāmi, manussā 『samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī』ti amhākaṃ dosaṃ dassessanti adhivāsemi tāva.

Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma; tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhaṃ suttena saṅgahitāni pupphāni viya ayaṃ dhammavinayo niccalo bhavissati.

Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamaṃ paṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti; avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi. Tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī』』ti.

So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṅghaṃ samassāsesi. Tena vuttaṃ – 『『atha kho āyasmā mahākassapo…pe… netaṃ ṭhānaṃ vijjatī』』ti.

233.Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi dvattiṃsapi janā jālanatthāya yamakayamakaukkāyo gahetvā tālavaṇṭehi bījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Tattha there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā – 『『kuhiṃ nu kho amhākaṃ kulūpakatthero』』ti antarāmagge paṭipannaṃ disvā 『『amhākaṃ kulūpakattherena avandite citako mā pajjalitthā』』ti adhiṭṭhahiṃsu.

Manussā taṃ sutvā – 『『mahākassapo kira nāma bho bhikkhu pañcahi bhikkhusatehi saddhiṃ 『dasabalassa pāde vandissāmī』ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā』』ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu.

234.Atha kho āyasmā mahākassapo yena kusinārā…pe… sirasā vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjantova sallakkhesi – 『『imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā』』ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya – 『『arāsahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū』』ti adhiṭṭhāsi. Saha adhiṭṭhānacittena tāni pañca dussayugasatāni dvedhā katvā valāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthupāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhapesi. Tena vuttaṃ – 『『bhagavato pāde sirasā vandī』』ti.

Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruci vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muccitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhāne ṭhitāneva ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasikatantaṃ vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate cande viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññaṃ ahosi.

Sayamevabhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali.

235.Sarīrāneva avasissiṃsūti pubbe ekagghanena ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ sumanamakuḷasadisā ca dhotamuttasadisā ca suvaṇṇasadisā ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekameva hoti. Bhagavā pana – 『『ahaṃ na ciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ tāva sabbattha na vitthāritaṃ, tasmā parinibbutassāpi me sāsapamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyaṇo hotū』』ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati, panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti. Catasso dāṭhā, dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapabījamattā ahosi, mahādhātu majjhe bhinnataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti.

Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi. Udakasālatoti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesampi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā pathaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhanti. Gandhodakenāti suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhatanānāgandhodakena. Nibbāpesunti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ.

Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi jālā uggacchanti, pattaṃ vā sākhā vā pupphaṃ vā daḍḍhā nāma natthi, kipillikāpi makkaṭakāpi jālānaṃ antareneva vicaranti . Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi pathaviṃ bhinditvā nikkhantaudakadhārāsupi dhammakathāva pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno santhāgāre catujjātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā santhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhāpetvā suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi veṇūhi ca pañcavaṇṇaddhaje ussāpetvā samantā vātapaṭākā parikkhipitvā susammaṭṭhāsu vīthīsu kadaliyo ca puṇṇaghaṭe ca ṭhapetvā daṇḍakadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷitaṃ kīḷantā antonagaraṃ pavesetvā santhāgāre sarabhamayapallaṅke ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā – 『『atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā』』ti sabbaṃ veditabbaṃ.

Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāranti paṭhamaṃ tāva hatthikumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante, tato rathe āṇikoṭiyā āṇikoṭiṃ paharante, tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ – 『『dhanupākāraṃ parikkhipāpetvā』』ti.

Kasmā panete evamakaṃsūti? Ito purimesu hi dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyaṃ bhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi – 『『imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā』』ti. Te tathā evamakaṃsu.

Sarīradhātuvibhajanavaṇṇanā

236.Assosikho rājāti kathaṃ assosi? Paṭhamameva kirassa amaccā sutvā cintayiṃsu – 『『satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabbo』』ti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ – 『『deva , amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī』』ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā 『『evaṃ hotu tātā』』ti sampaṭicchitvā tathā akāsi.

Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha – 『『deva, maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbuto』』ti. Rājā sutvāva visaññījāto catumadhuradoṇiyaṃ usumaṃ muñci. Atha naṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā – 『『tātā, kiṃ vadethā』』ti pucchi. 『『Satthā, mahārāja, parinibbuto』』ti. Rājā punapi visaññījāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā 『『tātā, kiṃ vadethā』』ti pucchi. 『『Satthā, mahārāja, parinibbuto』』ti. Rājā punapi visaññījāto, atha naṃ ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu.

Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāya piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ sibbanto viya gahetvā paridevamāno ummattakavesena antaravīthiṃ otiṇṇo, so alaṅkatanāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā – 『『bhagavā sabbaññu, nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha, bhagavā』』ti punappunaṃ paridevitvā 『『nanu bhagavā ahaṃ aññadā evarūpe kāle 『tumhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathā』ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇomī』』ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi – 『『mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmī』』ti evaṃ assosi. Sutvā ca imissā visaññibhāvādipavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya atha kho rājātiādi vuttaṃ.

Tattha dūtaṃ pāhesīti dūtañca paṇṇañca pesesi. Pesetvā ca pana – 『『sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmī』』ti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva. Yathā ca ajātasattu, evaṃ licchavīādayopi dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvāva kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce? Mahāparivārā panete rājāno mahāparivāraṃ karontāva pacchato jātā.

Te saṅghe gaṇe etadavocunti sabbepi te sattanagaravāsino āgantvā – 『『amhākaṃ dhātuyo vā dentu, yuddhaṃ vā』』ti kusinārānagaraṃ parivāretvā ṭhite – 『『etaṃ bhagavā amhākaṃ gāmakkhette』』ti paṭivacanaṃ avocuṃ. Te kira evamāhaṃsu – 『『na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ, amhehipi mātuthanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā hotū』』ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa. Kasmā? Yasmā dhātupāsanatthaṃ āgatā devatā nesaṃ pakkhā ahesuṃ. Pāḷiyaṃ pana – 『『bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāga』』nti ettakameva āgataṃ.

237.Evaṃ vutte doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā – 『『ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na』』nti so gantvā te saṅghe gaṇe etadavoca. Kimavoca? Unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne – 『『ācariyassa viya bho saddo, ācariyassa viya bho saddo』』ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jātā yebhuyyena tassa na antevāsiko nāma natthi. Atha so te attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna etadavoca – 『『suṇantu bhonto』』ti etaṃ gāthādvayaṃ avoca.

Tattha amhākaṃ buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddantahatthikāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarājakāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu yaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ. Sarīrabhāgeti sarīravibhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siyā sampahāroti āvudhasampahāro sādhu na siyāti vuttaṃ hoti.

Sabbeva bhonto sahitāti sabbeva bhonto sahitā hotha, mā bhijjatha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānāti cittenāpi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāgeti bhagavato sarīrāni aṭṭha bhāge karoma . Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa. Na kevalaṃ tumheyeva, bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi.

238.Tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvāti tesaṃ tesaṃ tato tato samāgatasaṅghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavatosarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvāti ettha ayamanukkamo – doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā – 『『bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhāka』』nti parideviṃsu.

Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pākatikanāḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo – 『『kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā』』ti olokento 『『brāhmaṇena gahitā』』ti disvā – 『『brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi na』』nti veṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi.

Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā – 『『kena me dāṭhā gahitā』』ti pucchitumpi nāsakkhi. 『『Nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī』』ti attani dosāropanaṃ sampassanto – 『『mayhampi koṭṭhāsaṃ dethā』』ti vattumpi nāsakkhi. Tato – 『『ayampi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī』』ti cintetvā imaṃ me bhonto tumbaṃ dadantūti āha.

Pippalivaniyāmoriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu.

Dhātuthūpapūjāvaṇṇanā

239.Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ akāsi? Kusinārato yāva rājagahaṃ pañcavīsati yojanāni, etthantare aṭṭhausabhavitthataṃ samatalaṃ maggaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca santhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātāpesi. Te dhātuyo gahetvā kusinārato sādhukīḷitaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha tattha dhātuyo sattiantare ṭhapetvā pūjaṃ akaṃsu. Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷitaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni.

Micchādiṭṭhikā – 『『samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutamha sabbe no kammantā naṭṭhā』』ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā 『『mahājano manaṃ padosetvā apāye nibbattī』』ti disvā – 『『sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā』』ti tassa santikaṃ gantvā tamatthaṃ ārocetvā – 『『dhātuāharaṇūpāyaṃ karohi mahārājā』』ti āhaṃsu. Sakko āha – 『『bhante, puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi, mahāsaddaṃ sāvessāmi, yakkhagāhakakhipitakaarocake karissāmi, tumhe 『amanussā mahārāja kupitā dhātuyo āharāpethā』ti vadeyyātha, evaṃ so āharāpessatī』』ti. Atha kho sakko taṃ sabbaṃ akāsi.

Therāpi rājānaṃ upasaṅkamitvā – 『『mahārāja, amanussā kupitā, dhātuyo āharāpehī』』ti bhaṇiṃsu. Rājā – 『『na tāva, bhante, mayhaṃ cittaṃ tussati, evaṃ santepi āharantū』』ti āha. Sattamadivase dhātuyo āhariṃsu. Evaṃ āhatā dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena āharitvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu.

240.Evametaṃ bhūtapubbanti evaṃ etaṃ dhātubhājanañceva dasathūpakaraṇañca jambudīpe bhūtapubbanti pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā 『『mahārāja, ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatī』』ti āha. Sādhu, bhante, nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti? Na, mahārāja, dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu, bhante, tumhe dhātuyo āharatha, ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. 『『Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī』』ti tā na āharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhatvā – 『『imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatū』』ti adhiṭṭhāsi.

Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhatapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. 『『Idha rājā kiṃ kāretī』』ti pucchantānampi 『『mahāsāvakānaṃ cetiyānī』』ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasanthāraṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍakampi aññasmiṃ haricandanakaraṇḍake, tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanathūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu , aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe, aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe, aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅkakaraṇḍesu, aṭṭha lohitaṅkakaraṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikakaraṇḍesu, aṭṭha phalikakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi.

Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāmacetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ. Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhachaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbānetāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇaddhajasate ussāpesi. Pañcasate suvaṇṇadīpe, pañcasate rajatadīpe kārāpetvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.

Athāyasmā mahākassapo – 『『mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantū』』ti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

『『Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati. So imā dhātuyo vitthārikā karissatī』』ti.

Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñchanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikkhandhaṃ ṭhapetvā – 『『anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū』』ti akkharaṃ chindāpesi.

Sakko devarājā vissakammaṃ āmantetvā – 『『tāta, ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehī』』ti pahiṇi. So āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gāhetvā vātasadisena vegena anupariyāyantaṃ yantaṃ yojetvā ekāya eva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālaṅkatā.

Aparabhāge piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambudīpe vitthārikā akāsi. Kathaṃ? So nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṅghaṃ pucchi – 『『bhante, mayā caturāsīti vihārasahassāni kāritāni, dhātuyo kuto labhissāmī』』ti? Mahārāja, – 『『dhātunidhānaṃ nāma atthī』』ti suṇoma, na pana paññāyati – 『『asukasmiṃ ṭhāne』』ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kāretvā bhikkhubhikkhuniyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu, cetiye nipatitakudālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni katvā puna rājagahaṃ gantvā catasso parisā sannipātāpetvā – 『『atthi kenaci sutapubbaṃ 『asukaṭṭhāne nāma dhātunidhāna』nti』』 pucchi.

Tatreko vīsavassasatiko thero – 『『asukaṭṭhāne dhātunidhāna』』nti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā – 『『ehi sāmaṇera, asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā』』ti gantvā pūjetvā – 『『imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā』』ti āha. Ahaṃ ettakaṃ jānāmi mahārājāti āha. Rājā 『『etadeva ṭhāna』』nti vatvā gacche hāretvā pāsāṇathūpañca paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca hāretvā anupubbena pariveṇaṃ oruyha sattaratanavālukaṃ asihatthāni ca kaṭṭharūpakāni samparivattakāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatānaṃ namassamāno – 『『ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū』』ti āha.

Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi – 『『tāta, asoko dhammarājā 『dhātuyo nīharissāmī』ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī』』ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā – 『『harāmi mahārājā』』ti āha. 『『Hara, tātā』』ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñchane bandhaṃ kuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passi. 『『Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū』』ti puna akkharāni disvā kujjhitvā – 『『mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayutta』』nti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho.

Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti. Nīluppalapupphāni taṅkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṅkhaṇaṃ santhato viya, gandhā taṃ muhuttaṃ pisitvā ṭhapitā viya rājā suvaṇṇapaṭṭaṃ gahetvā – 『『anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo vitthārikā karissatī』』ti vācetvā – 『『diṭṭho bho, ahaṃ ayyena mahākassapattherenā』』ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo gahetvā dhātugehaṃ pubbe pihitanayeneva pidahitvā sabbaṃ yathāpakatiyāva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpetvā mahāthere vanditvā pucchi – 『『dāyādomhi, bhante, buddhasāsane』』ti. Kissa dāyādo tvaṃ, mahārāja, bāhirako tvaṃ sāsanassāti. Bhante, channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti? Paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu – 『『idāni, mahārāja, sāsane dāyādosī』』ti.

Evametaṃbhūtapubbanti evaṃ etaṃ atīte dhātunidhānampi jambudīpatale bhūtapubbanti. Tatiyasaṅgītikārāpi imaṃ padaṃ ṭhapayiṃsu.

Aṭṭhadoṇaṃ cakkhumato sarīrantiādigāthāyo pana tambapaṇṇidīpe therehi vuttāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāparinibbānasuttavaṇṇanā niṭṭhitā.

  1. Mahāsudassanasuttavaṇṇanā

Kusāvatīrājadhānīvaṇṇanā

241.Evaṃme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā, ayaṃ pākāro sabbapākārānaṃ anto ubbedhena saṭṭhihattho ahosi. Eke pana therā – 『『nagaraṃ nāma anto ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbabāhiro saṭṭhihattho, sesā anupubbanīcā』』ti vadanti. Eke – 『『bahi ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbaabbhantarimo saṭṭhihattho, sesā anupubbanīcā』』ti. Eke – 『『anto ca bahi ca ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā majjhe pākāro saṭṭhihattho, anto ca bahi ca tayo tayo anupubbanīcā』』ti.

Esikāti esikatthambho. Tiporisaṅgāti ekaṃ porisaṃ majjhimapurisassa attano hatthena pañcahatthaṃ, tena tiporisaparikkhepā pannarasahatthaparimāṇāti attho. Te pana kathaṃ ṭhitāti? Nagarassa bāhirapasse ekekaṃ mahādvārabāhaṃ nissāya ekeko, ekekaṃ khuddakadvārabāhaṃ nissāya ekeko, mahādvārakhuddakadvārānaṃ antarā tayo tayoti. Tālapantīsu sabbaratanamayānaṃ tālānaṃ ekaṃ sovaṇṇamayanti pākāre vuttalakkhaṇameva veditabbaṃ, paṇṇaphalesupi eseva nayo. Tā pana tālapantiyo asītihatthā ubbedhena, vippakiṇṇavāluke samatale bhūmibhāge pākārantare ekekā hutvā ṭhitā.

Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Khamanīyoti divasampi suyyamāno khamateva, na bībhaccheti. Madanīyoti mānamadapurisamadajanano. Pañcaṅgikassāti ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bherīādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma sabbato pariyonaddhaṃ. Susiraṃ nāma vaṃsādi. Ghanaṃ nāma sammādi. Suvinītassāti ākaḍḍhanasithilakaraṇādīhi sumucchitassa. Suppaṭitāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭitāḷitassa. Sukusalehi samannāhatassāti ye vādituṃ chekā kusalā, tehi vāditassa. Dhuttāti akkhadhuttā,. Soṇḍāti surāsoṇḍā. Teyeva punappunaṃ pātukāmatāvasena pipāsā. Paricāresunti (dī. ni. 2.132) hatthaṃ vā pādaṃ vā cāletvā naccantā kīḷiṃsu.

Cakkaratanavaṇṇanā

243.Sīsaṃ nhātassāti sīsena saddhiṃ gandhodakena nahātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa upari gatassa, subhojanaṃ bhuñjitvā pāsādavarassa uparimahātale sirigabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā soḷasahi gandhodakaghaṭehi sīsaṃ nahāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ karitvā uparipāsādassa sirisayane pallaṅkaṃ ābhujitvā nisinno attano dānādimayaṃ puññasamudāyaṃ āvajjanto nisīdi. Ayaṃ sabbacakkavattīnaṃ dhammatā.

Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayautusamuṭṭhānaṃ nīlamaṇisaṅghātasadisaṃ pācīnasamuddajalatalaṃ bhindamānaṃ viya, ākāsaṃ alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Taṃ mahāsudassanassāpi tatheva pāturahosi. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā, saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripuṇṇanti sabbākāraparipūraṃ.

Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā 『『sanābhika』』nti vuttaṃ, sā indanīlamayā hoti, majjhe panassā sārarajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānā viya virocati, majjhe chiddena viya candamaṇḍalena, ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepā hoti. Tesu panassa nābhipanāḷiparikkhepapaṭṭesu yuttayuttaṭṭhānesu paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāva assa nābhiyā sabbākāraparipūratā.

Yehi pana taṃ – 『『arehi sahassāra』』nti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti, tesampi ghaṭakamaṇikaparicchedalekhādīni suvibhattāneva hutvā paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.

Yāya pana taṃ nemiyā – 『『sanemika』』nti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikā rattajambunadapaṭṭā vaṭṭaparicchedalekhā suvibhattā hutvā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.

Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānaṃ antare dhamanavaṃso viya anto susiro chiddamaṇḍalakhacito vātagāhī pavāḷadaṇḍo hoti, yassa vāteritassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca madanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ ubhosu passesu samosaritakusumadāmānaṃ dve pantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārasetacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirīkā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ avahasamānā viya dve muttakalāpā olambanti. Yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.

Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya, rukkhasākhaggāni dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ viya, rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya, rājadhāniyā abhimukhaṃ āgacchati.

Athassa cakkaratanassa saddasavaneneva – 『『kuto nu kho, kassa nu kho ayaṃ saddo』』ti āvajjitahadayānaṃ puratthimadisaṃ ālokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha – 『『passatha, bho, acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati, ajjeva pana attadutiyo uggato, etañhi rājahaṃsamithunamiva puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī』』ti. Tamañño āha – 『『kiṃ kathesi, samma, kuhiṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo divākaro uggato』』ti, tamañño hasitaṃ katvā evamāha – 『『kiṃ ummattosi, nanu idāneva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati? Addhā panetaṃ anekaratanappabhāsamudayujjalaṃ ekassāpi puññavato vimānaṃ bhavissatī』』ti. Te sabbepi apasārayantā aññe evamāhaṃsu – 『『bho, kiṃ bahuṃ vilapatha, nevāyaṃ puṇṇacando, na sūriyo na devavimānaṃ. Na hetesaṃ evarūpā sirisampatti atthi, cakkaratanena pana etena bhavitabba』』nti.

Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi – 『『kassa nu kho idaṃ nibbatta』』nti vutte bhavanti vattāro – 『『na kassaci aññassa, nanu amhākaṃ mahārājā pūritacakkavattivatto, tassetaṃ nibbatta』』nti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Taṃ cāpi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā, atha rañño antepuraṃ padakkhiṇaṃ katvā, antepurassa ca uttarasīhapañjarasadise ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.

Evaṃ ṭhitassa panassa vātapānachiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ antopāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā 『『sutaṃ kho pana meta』』ntiādikaṃ cintanaṃ cintayati. Mahāsudassanassāpi sabbaṃ taṃ tatheva ahosi. Tena vuttaṃ – 『『disvā rañño mahāsudassanassa…pe… assaṃ nu kho ahaṃ rājā cakkavattī』』ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hotīti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ, taṃ dassento atha kho ānandātiādimāha.

  1. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Suvaṇṇabhiṅkāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā. Anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnañhi udakena abbhukkiritvā – 『『abhivijinātu bhavaṃ cakkaratana』』nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati. Yassa pavatti samakālameva so rājā cakkavattī nāma hoti. Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattiyānavaraṃ āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho parijano ceva antepurajano ca tato nānākārakañcukakavacādisannāhavibhūsitena vividhābharaṇappabhāsamujjalena samussitaddhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpatipabhutayopi vehāsaṃ abbhuggantvā rājānameva parivārenti.

Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti – 『『tātā, amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano vibhavānurūpena maṇḍitapasādhikā sannipatathā』』ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatācittaṃ uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharapurisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Mahāsudassanassāpi tatheva ahosi. Tena vuttaṃ – 『『anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyā』』ti.

Taṃ pana cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena nātinīcena gaganappadesena pavattati. Yathā rukkhānaṃ pupphaphalapallavehi atthikā, tāni sukhena gahetuṃ sakkonti. Yathā ca bhūmiyaṃ ṭhitā 『『esa rājā, esa uparājā, esa senāpatī』』ti sallakkhetuṃ sakkonti. Ṭhānādīsu ca iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā tesaṃ sabbakiccāni ākāseva ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya mahāsamuddassa uparibhāgena sattasahassayojanappamāṇaṃ pubbavidehaṃ gacchati.

Tattha yo vinibbedhena dvādasayojanāya, parikkhepato chattiṃsayojanāya parisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyudakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nahānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti. Mahāsudassanassāpi sabbaṃ tatheva ahosi. Tena vuttaṃ – 『『yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāti, tattha so rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā』』ti.

Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te 『『paracakkaṃ āgata』』nti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa hi uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya taṃ rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamānubhāvo cakkaratanassa.

Cakkānubhāvena hi tassa rañño,

Arī asesā damathaṃ upenti;

Arindamaṃ nāma narādhipassa,

Teneva taṃ vuccati tassa cakkanti.

Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷimaṇippabhābhisekena tassa pādapūjaṃ karontā – 『『ehi kho, mahārājā』』tiādīhi vacanehi tassa kiṃkārapaṭisāvitaṃ āpajjanti. Mahāsudassanassāpi tatheva akaṃsu. Tena vuttaṃ – 『『ye kho, panānanda, puratthimāya disāya…pe… anusāsa, mahārājā』』ti.

Tattha svāgatanti su āgataṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti, tādiso tvaṃ āgamananandano, gamanasocano. Tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana rājā cakkavattī nāpi – 『『ettakaṃ nāma me anuvassaṃ baliṃ upakappethā』』ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena – 『『passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī』』tiādinā nayena dhammaṃ desetvā 『『pāṇo na hantabbo』』tiādikaṃ ovādaṃ deti. Mahāsudassanopi tatheva akāsi, tena vuttaṃ – 『『rājā mahāsudassano evamāha – 『pāṇo na hantabbo…pe… yathābhuttañca bhuñjathā』ti』』. Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti? Buddhassāpi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissantīti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā ye kho panānandātiādimāha.

Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse cakkavattibalena vehāsaṃ abbhuggantvā puratthimasamuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṅkhittaphaṇo nāgarājā viya, saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ nemimaṇḍalapariyantaṃ abhihanantaṃ nirantarameva upagacchati. Evaṃ rājā cakkavattī puratthimamahāsamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Mahāsudassanopi tatheva agamāsi. Tena vuttaṃ – 『『atha kho, ānanda, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattī』』ti.

Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ, senāsanniveso, paṭirājāgamanaṃ, tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaajjhogāhanaṃ samuddasalilassa ogacchamānaṃ ratanānaṃ ādānanti sabbaṃ purimanayeneva veditabbaṃ.

Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddato paccuttarati.

Ettāvatā raññā cakkavattinā cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumakumudapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhāniṃ paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.

Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamatiyeva. Ye pana andhakāratthikā honti, tesaṃ andhakārameva hoti. Mahāsudassanassāpi sabbametaṃ tatheva ahosi. Tena vuttaṃ – 『『dakkhiṇaṃ samuddaṃ ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pāturahosī』』ti.

Hatthiratanavaṇṇanā

  1. Evaṃ pātubhūtacakkaratanasseva cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ samaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamokiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuññakusumadāmapaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā – 『『evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā』』ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni ca samādāya taṃ puññasampattiṃ āvajjanto nisīdi. Athassa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvāmukhapaṭimaṇḍitavisuddhasetasarīro sattapatiṭṭho susaṇṭhitaaṅgapaccaṅgasanniveso vikasitarattapadumacārupokkharo iddhimā yogī viya vehāsagamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho āgantvā tasmiṃ padese tiṭṭhati. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati. Uposathakulā āgacchanto sabbajeṭṭho. Pāḷiyaṃ pana uposatho nāgarājā icceva āgataṃ. Nāgarājā nāma kassaci aparibhogo, sabbakaniṭṭho āgacchatīti aṭṭhakathāsu vuttaṃ. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ vuttanayeneva cintayantānaṃ āgacchati. Mahāsudassanassa pana sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā taṃ hatthiṃ apanetvā tattha aṭṭhāsi. Tena vuttaṃ – 『『puna caparaṃ ānanda…pe… nāgarājā』』ti.

Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturito āgantvā taṃ disvā pasannacitto – 『『bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā』』ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambitvā sūratabhāvaṃ dassento rājānaṃ upasaṅkamati. Rājā taṃ ārohitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ suvaṇṇaddhajaṃ suvaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā āruyha ākāsagamananinnacitto hoti. Tassa saha cittuppādeneva so nāgarājā rājahaṃso viya indanīlamaṇippabhājālaṃ nīlagaganatalaṃ abhilaṅghati. Tato cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati. Evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Mahāsudassanassāpi tādisameva ahosi. Tena vuttaṃ – 『『disvā rañño…pe… pāturahosī』』ti.

Assaratanavaṇṇanā

  1. Evaṃ pātubhūtahatthiratanassa pana cakkavattino amaccā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānamānanasakkāro samādinnasīlabbato pāsādatale sukhanisinno puññasampattiṃ samanussarati. Athassa puññānubhāvacodito sindhavakulato vijjulatāvinaddhasaradakālasetavalāhakarāsisassirīko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṃhatasarīro kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīsoti suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Mahāsudassanassa panesa hatthiratanaṃ viya āgato. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā – 『『puna ca para』』ntiādimāha.

Maṇiratanavaṇṇanā

  1. Evaṃ pātubhūtaassaratanassa pana rañño cakkavattino catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ ubhosu antesu kaṇṇikapariyantato viniggatehi suparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandasassiriṃ pharamānaṃ viya vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ vāṇijā āpaṇugghāṭanaṃ te te sippino taṃ taṃ kammantaṃ payojenti 『『divā』』ti maññamānā. Mahāsudassanassāpi sabbaṃ taṃ tatheva ahosi. Tena vuttaṃ – 『『puna ca paraṃ ānanda,…pe… maṇiratanaṃ pāturahosī』』ti.

Itthiratanavaṇṇanā

  1. Evaṃ pātubhūtamaṇiratanassa pana cakkavattino visayasukhavisesassa visesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti – 『『puna ca paraṃ, ānanda, rañño mahāsudassanassa itthiratanaṃ pāturahosi, abhirūpā dassanīyā』』tiādinā nayena pāḷiyaṃyeva āgatā.

Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānāva cakkhūni piṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā. Dassanīyā yasmā nātikisā nātithūlā. Pāsādikā yasmā nātikāḷikā nāccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā abhikkantā mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati. Devānaṃ pana atidūrampi niccharati.

Tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti. Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusivaṇṇanti iminā kāyasampatti vuttā. Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa satavāravihatassa tūlapicuno vā kappāsapicuno vā. Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandho vāyatīti hasitakathitakālesu mukhato taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati.

Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi, te devāti vācāya kiṃ-kāraṃ paṭisāvetīti kiṃ kārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ tadeva vadatīti piyavādinī.

Idāni – 『『svāssā ācāro bhāvavisuddhiyāva, na sāṭheyyanā』』ti dassetuṃ taṃ kho panātiādimāha. Tattha no aticarīti na atikkamitvā cari, ṭhapetvā rājānaṃ aññaṃ purisaṃ cittenapi na patthesīti vuttaṃ hoti.

Tattha ye tassā ādimhi 『『abhirūpā』』tiādayo, ante 『『pubbuṭṭhāyinī』』tiādayo guṇā vuttā, te pakatiguṇā eva. 『『Atikkantā mānusivaṇṇa』』ntiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattāti veditabbā.

Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā jātā. Tenāha – 『『evarūpaṃ itthiratanaṃ pāturahosī』』ti.

Gahapatiratanavaṇṇanā

  1. Evaṃ pātubhūtaitthiratanassa pana rañño cakkavattino dhanakaraṇīyānaṃ kiccānaṃ yathāsukhaṃ pavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo, mahābhogakule jāto. Rañño dhanarāsivaḍḍhako seṭṭhigahapati hoti. Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopathaviyampi yojanabbhantare nidhiṃ passati, so taṃ sampattiṃ disvā tuṭṭhamānaso gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti . Mahāsudassanassāpi tatheva sampādesi. Tena vuttaṃ – 『『puna caparaṃ ānanda…pe… evarūpaṃ gahapatiratanaṃ pāturahosī』』ti.

Pariṇāyakaratanavaṇṇanā

  1. Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyā eva so paṇḍito byatto medhāvī vibhāvī. Rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittācāraṃ ñatvā rañño hite ca ahite ca vavatthapetuṃ samattho hoti, sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Mahāsudassanampi tatheva pavāresi. Tena vuttaṃ – 『『puna caparaṃ…pe… pariṇāyakaratanaṃ pāturahosī』』ti.

Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.

Catuiddhisamannāgatavaṇṇanā

252.Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya tattheva tiṭṭhati, ubhopete na samavepākiniyā samannāgatā. Yassa pana puna bhattakāle bhattachando uppajjateva, ayaṃ samavepākiniyā samannāgatoti.

Dhammapāsādapokkharaṇivaṇṇanā

253.Māpesi khoti nagare bheriṃ carāpetvā janarāsiṃ kāretvā na māpesi, rañño pana saha cittuppādeneva bhūmiṃ bhinditvā caturāsīti pokkharaṇīsahassāni nibbattiṃsu. Tāni sandhāyetaṃ vuttaṃ. Dvīhi vedikāhīti ekāya iṭṭhakānaṃ pariyanteyeva parikkhittā ekāya pariveṇaparicchedapariyante. Etadahosīti kasmā ahosi? Ekadivasaṃ kira nahatvā ca pivitvā ca gacchantaṃ mahājanaṃ mahāpuriso oloketvā ime ummattakaveseneva gacchanti. Sace etesaṃ ettha piḷandhanapupphāni bhaveyyuṃ, bhaddakaṃ siyāti. Athassa etadahosi. Tattha sabbotukanti pupphaṃ nāma ekasmiṃyeva utumhi pupphati. Ahaṃ pana tathā karissāmi – 『『yathā sabbesu utūsu pupphissatī』』ti cintesiṃ. Ropāpesīti nānāvaṇṇauppalabījādīni tato tato āharāpetvā na ropāpesi, saha cittuppādeneva panassa sabbaṃ ijjhati. Taṃ loko raññā ropitanti maññi. Tena vuttaṃ – 『『ropāpesī』』ti. Tato paṭṭhāya mahājano nānappakāraṃ jalajathalajamālaṃ piḷandhitvā nakkhattaṃ kīḷamāno viya gacchati.

  1. Atha rājā tato uttaripi janaṃ sukhasamappitaṃ kātukāmo – 『『yaṃnūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre』』tiādinā janassa sukhavidhānaṃ cintetvā sabbaṃ akāsi. Tattha nhāpesunti añño sarīraṃ ubbaṭṭesi, añño cuṇṇāni yojesi, añño tīre nahāyantassa udakaṃ āhari, añño vatthāni paṭiggahesi ceva adāsi ca.

Paṭṭhapesi khoti kathaṃ paṭṭhapesi? Itthīnañca purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena sesaṃ sabbaṃ pariccāgavasena ṭhapetvā rājā mahāsudassano dānaṃ deti, taṃ paribhuñjathāti bheriṃ carāpesi. Mahājano pokkharaṇītīraṃ āgantvā nahatvā vatthāni parivattetvā nānāgandhehi vilitto piḷandhanavicittamālo dānaggaṃ gantvā anekappakāresu yāgubhattakhajjakesu aṭṭhavidhapānesu ca yo yaṃ icchati, so taṃ khāditvā ca pivitvā ca nānāvaṇṇāni khomasukhumāni vatthāni nivāsetvā sampattiṃ anubhavitvā yesaṃ tādisāni atthi, te ohāya gacchanti. Yesaṃ pana natthi, te gahetvā gacchanti. Hatthiassayānādīsupi nisīditvā thokaṃ vicaritvā anatthikā ohāya, atthikā gahetvā gacchanti. Varasayanesu nipajjitvā sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Itthīhipi saddhiṃ sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Sattavidharatanapasādhanāni ca pasādhetvāpi sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya dīyateva. Jambudīpavāsikānaṃ aññaṃ kammaṃ natthi, rañño dānaṃ paribhuñjantāva vicaranti.

  1. Atha brāhmaṇagahapatikā cintesuṃ – 『『ayaṃ rājā evarūpaṃ dānaṃ dadantopi 『mayhaṃ taṇḍulādīni vā khīrādīni vā dethā』ti na kiñci āharāpeti, na kho pana amhākaṃ – 『rājā āharāpetī』ti tuṇhīmāsituṃ patirūpa』』nti te bahuṃ sāpateyyaṃ saṃharitvā rañño upanāmesuṃ. Tasmā – 『『atha kho, ānanda, brāhmaṇagahapatikā』』tiādimāha. Evaṃ samacintesunti kasmā evaṃ cintesuṃ? Kassaci gharato appaṃ ābhataṃ, kassaci bahu. Tasmiṃ paṭisaṃhariyamāne – 『『kiṃ taveva gharato sundaraṃ ābhataṃ, na mayhaṃ gharato, kiṃ taveva gharato bahu , na mayha』』nti evaṃ kalahasaddopi uppajjeyya, so mā uppajjitthāti evaṃ samacintesuṃ.

256.Ehi tvaṃ sammāti ehi tvaṃ vayassa. Dhammaṃ nāma pāsādanti pāsādassa nāmaṃ āropetvāva āṇāpesi. Vissakammo pana kīva mahanto deva pāsādo hotūti paṭipucchitvā dīghato yojanaṃ vitthārato aḍḍhayojanaṃ sabbaratanamayova hotūti vuttepi 『evaṃ hotu, bhaddaṃ tava vacana』nti tassa paṭissuṇitvā dhammarājānaṃ sampaṭicchāpetvā māpesi. Tattha evaṃ bhaddaṃ tavāti kho ānandāti evaṃ bhaddaṃ tava iti kho ānanda. Paṭissutvāti sampaṭicchitvā, vatvāti attho. Tuṇhībhāvenāti samaṇadhammapaṭipattikaraṇokāso me bhavissatīti icchanto tuṇhībhāvena adhivāsesi. Sāramayoti candanasāramayo.

257.Dvīhi vedikāhīti ettha ekā vedikā panassa uṇhīsamatthake ahosi, ekā heṭṭhā paricchedamatthake.

258.Duddikkho ahosīti duuddikkho, pabhāsampattiyā duddasoti attho. Musatīti harati phandāpeti niccalabhāvena patiṭṭhātuṃ na deti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Deveti ākāse.

259.Māpesi khoti ahaṃ imasmiṃ ṭhāne pokkharaṇiṃ māpemi, tumhākaṃ gharāni bhindathāti na evaṃ kāretvā māpesi. Cittuppādavaseneva panassa bhūmiṃ bhinditvā tathārūpā pokkharaṇī ahosi. Te sabbakāmehīti sabbehi icchiticchitavatthūhi, samaṇe samaṇaparikkhārehi, brāhmaṇe brāhmaṇaparikkhārehi santappesīti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jhānasampattivaṇṇanā

260.Mahiddhikoti cittuppādavaseneva caturāsītipokkharaṇīsahassānaṃ nibbattisaṅkhātāya mahatiyā iddhiyā samannāgato. Mahānubhāvoti tesaṃyeva anubhavitabbānaṃ mahantatāya mahānubhāvena samannāgato. Seyyathidanti nipāto, tassa – 『『katamesaṃ tiṇṇa』』nti attho. Dānassāti sampattipariccāgassa. Damassāti āḷavakasutte paññā damoti āgato. Idha attānaṃ damentena kataṃ uposathakammaṃ. Saṃyamassāti sīlassa.

Bodhisattapubbayogavaṇṇanā

Idha ṭhatvā panassa pubbayogo veditabbo – rājā kira pubbe gahapatikule nibbatti. Tena ca samayena dharamānakasseva kassapabuddhassa sāsane eko thero araññe vāsaṃ vasati, bodhisatto attano kammena araññaṃ paviṭṭho theraṃ disvā upasaṅkamitvā vanditvā therassa nisajjanaṭṭhānacaṅkamanaṭṭhānāni oloketvā pucchi – 『『idheva, bhante, ayyo vasatī』』ti? Āma, upāsakāti sutvā – 『『idheva ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī』』ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ koṭṭetvā paṇṇasālaṃ katvā chādetvā bhittiyo mattikāya limpitvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā – 『『karissati nu kho paribhogaṃ, na karissatī』』ti ekamantaṃ nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Upāsakopi āgantvā vanditvā samīpe nisinno 『『phāsukā, bhante, paṇṇasālā』』ti pucchi. Phāsukā, bhaddamukha, pabbajitasāruppāti. Vasissatha, bhante, idhāti? Āma, upāsakāti, so adhivāsanākārena vasissatīti ñatvā nibaddhaṃ mayhaṃ gharadvāraṃ āgantabbanti paṭijānāpetvā – 『『ekaṃ me, bhante, varaṃ dethā』』ti āha. Atikkantavarā, upāsaka, pabbajitāti. Bhante, yañca kappati, yañca anavajjanti. Vadehi upāsakāti. Bhante, nibaddhavasanaṭṭhāne nāma manussā maṅgale vā amaṅgale vā āgamanaṃ icchanti, anāgacchantassa kujjhanti. Tasmā aññaṃ nimantitaṭṭhānaṃ gantvāpi mayhaṃ gharaṃ pavisitvāva bhattakiccaṃ niṭṭhāpetabbanti. Thero adhivāsesi.

So paṇṇasālāya kaṭasāṭakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakathalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālikaṃ okiri, mige āgantvā bhittiṃ ghaṃsitvā mattikaṃ pātente disvā kaṇṭakavatiṃ parikkhipi. Pokkharaṇiṃ otaritvā udakaṃ āḷulikaṃ karonte disvā anto pāsāṇehi cinitvā bahi kaṇṭakavatiṃ parikkhipitvā antovatipariyante tālapantiyo ropeti, mahācaṅkame sammaṭṭhaṭṭhānaṃ āḷulente disvā caṅkamampi vatiyā parikkhipitvā antovatipariyante tālapantiṃ ropesi. Evaṃ āvāsaṃ niṭṭhapetvā therassa ticīvaraṃ, piṇḍapātaṃ, osadhaṃ, paribhogabhājanaṃ, ārakaṇṭakaṃ, pipphalikaṃ, nakhacchedanaṃ, sūciṃ, kattarayaṭṭhiṃ, upāhanaṃ, udakatumbaṃ, chattaṃ, dīpakapallakaṃ, malaharaṇiṃ. Parissāvanaṃ, dhamakaraṇaṃ, pattaṃ, thālakaṃ, yaṃ vā panaññampi pabbajitānaṃ paribhogajātaṃ, sabbaṃ adāsi. Therassa bodhisattena adinnaparikkhāro nāma nāhosi. So sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi.

Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano rājā ahosi.

『『Evaṃ nātimahantampi, puññaṃ āyatane kataṃ;

Mahāvipākaṃ hotīti, kattabbaṃ taṃ vibhāvinā』』.

Mahāviyūhanti rajatamayaṃ mahākūṭāgāraṃ. Tattha vasitukāmo hutvā agamāsi, ettāvatā kāmavitakkāti kāmavitakka tayā ettāvatā nivattitabbaṃ, ito paraṃ tuyhaṃ abhūmi, idaṃ jhānāgāraṃ nāma, nayidaṃ tayā saddhiṃ vasanaṭṭhānanti evaṃ tayo vitakke kūṭāgāradvāreyeva nivattesi.

261.Paṭhamajjhānantiādīsu visuṃ kasiṇaparikammakiccaṃ nāma natthi. Nīlakasiṇena atthe sati nīlamaṇiṃ, pītakasiṇena atthe sati suvaṇṇaṃ, lohitakasiṇena atthe sati rattamaṇiṃ, odātakasiṇena atthe sati rajatanti olokitaolokitaṭṭhāne kasiṇameva paññāyati.

262.Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbampi visuddhimagge vuttameva. Iti pāḷiyaṃ cattāri jhānāni, cattāri appamaññāneva vuttāni. Mahāpuriso pana sabbāpi aṭṭha samāpattiyo, pañca abhiññāyo ca nibbattetvā anulomapaṭilomādivasena cuddasahākārehi samāpattiyo pavisanto madhupaṭalaṃ paviṭṭhabhamaro madhurasena viya samāpattisukheneva yāpeti.

Caturāsītinagarasahassādivaṇṇanā

263.Kusāvatīrājadhānippamukhānīti kusāvatī rājadhānī tesaṃ nagarānaṃ pamukhā sabbaseṭṭhāti attho. Bhattābhihāroti abhiharitabbabhattaṃ.

264.Vassasatassavassasatassāti kasmā evaṃ cintesi? Tesaṃ saddena ukkaṇṭhitvā, 『『samāpannassa saddo kaṇṭako』』ti (a. ni. 10.72) hi vuttaṃ. Tasmā saddena ukkaṇṭhito mahāpuriso. Atha kasmā mā āgacchantūti na vadati? Idāni rājā na passatīti nibaddhavattaṃ na labhissanti, taṃ tesaṃ mā uppajjitthāti na vadati.

Subhaddādeviupasaṅkamanavaṇṇanā

265.Etadahosīti kadā etaṃ ahosi. Rañño kālaṅkiriyadivase. Tadā kira devatā cintesuṃ – 『『rājā anāthakālaṅkiriyaṃ mā karotu, orodhehi bahūhi dhītūhi puttehi parivāritova karotū』』ti. Atha deviṃ āvaṭṭetvā tassā evaṃ cittaṃ uppādesuṃ. Pītāni vatthānīti tāni kira pakatiyā rañño manāpāni, tasmā tāni pārupathāti āha. Ettheva devi tiṭṭhāti devi imaṃ jhānāgāraṃ nāma tumhehi saddhiṃ vasanaṭṭhānaṃ na hoti, jhānarativindanaṭṭhānaṃ mama, mā idha pāvisīti.

266.Etadahosīti loke sattā nāma maraṇāsannakāle ativiya virocanti, tenassa rañño vippasannaindriyabhāvaṃ disvā evaṃ ahosi, tato mā rañño kālaṅkiriyā ahosīti tassa kālaṅkiriyaṃ anicchamānā sampati guṇamassa kathayitvā tiṭṭhamānākāraṃ karissāmīti cintetvā imāni te devātiādimāha. Tattha chandaṃ janehīti pemaṃ uppādehi, ratiṃ karohi. Jīvite apekkhanti jīvite sāpekkhaṃ, ālayaṃ, taṇhaṃ karohīti attho.

Evaṃ kho maṃ tvaṃ devīti 『『mayaṃ kho, deva, itthiyo nāma pabbajitānaṃ upacārakathaṃ na jānāma, kathaṃ vadāma mahārājā』』ti rājānaṃ 『『pabbajito aya』』nti maññamānāya deviyā vutte – 『『evaṃ kho maṃ, tvaṃ devi, samudācarāhī』』tiādimāha. Garahitāti buddhehi paccekabuddhehi sāvakehi aññehi ca paṇḍitehi bahussutehi garahitā. Kiṃ kāraṇā? Sāpekkhakālakiriyā hi attanoyeva gehe yakkhakukkuraajagoṇamahiṃsamūsikakukkuṭaūkāmaṅgulādibhāvena nibbattanakāraṇaṃ hoti.

268.Athakho, ānanda, subhaddā devī assūni puñchitvāti devī ekamantaṃ gantvā roditvā kanditvā assūni puñchitvā etadavoca.

Brahmalokūpagamavaṇṇanā

269.Gahapatissa vāti kasmā āha? Tesaṃ kira soṇaseṭṭhiputtādīnaṃ viya mahatī sampatti hoti, soṇassa kira seṭṭhiputtassa ekā bhattapāti dve satasahassāni agghati. Iti tesaṃ tādisaṃ bhattaṃ bhuttānaṃ muhuttaṃ bhattasammado bhattamucchā bhattakilamatho hoti.

271.Yaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgāresupi eseva nayo. Pallaṅkādīsupi ekaṃyeva pallaṅkaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsupi ekāva paccupaṭṭhāti, sesā parivāramattā honti, paridahāmīti ekameva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ honti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.

Etāni pana caturāsīti nagarasahassāni ceva pāsādasahassāni ca kūṭāgārasahassāni ca ekissāyeva paṇṇasālāya nissandena nibbattāni. Caturāsīti pallaṅkasahassāni nipajjanatthāya dinnamañcakassa nissandena nibbattāni. Caturāsīti hatthisahassāni assasahassāni rathasahassāni nisīdanatthāya dinnapīṭhassa nissandena nibbattāni. Caturāsīti maṇisahassāni ekadīpassa nissandena nibbattāni. Caturāsīti pokkharaṇīsahassāni ekapokkharaṇiyā nissandena nibbattāni. Caturāsīti itthisahassāni puttasahassāni gahapatisahassāni paribhogabhājanapattathālaka dhamakaraṇa parissāvana ārakaṇṭaka pipphalaka nakhacchedana kuñcikakaṇṇamalaharaṇī pādakathalika upāhana chatta kattarayaṭṭhidānassa nissandena nibbattāni. Caturāsīti dhenusahassāni gorasadānassa nissandena nibbattāni. Caturāsīti vatthakoṭisahassāni nivāsanapārupanadānassa nissandena nibbattāni . Caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattānīti veditabbāni.

  1. Evaṃ bhagavā mahāsudassanassa sampattiṃ ādito paṭṭhāya vitthārena kathetvā sabbaṃ taṃ dārakānaṃ paṃsvāgārakīḷanaṃ viya dassento parinibbānamañcake nipannova passānandātiādimāha. Tattha vipariṇatāti pakativijahanena nibbutapadīpo viya apaññattikabhāvaṃ gatā. Evaṃ aniccā kho, ānanda, saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā.

Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evameva nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Teneva pubbe vasabharājā dīghabhāṇakattherānaṃ lohapāsādassa pācīnapasse ambalaṭṭhikāyaṃ imaṃ suttaṃ sajjhāyantānaṃ sutvā – 『『kiṃ, bho, mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī』』ti cintento – 『『evaṃ aniccā kho, ānanda, saṅkhārā』』ti vuttakāle 『『imaṃ, bho, disvā pañcahi cakkhūhi cakkhumatā evaṃ vutta』』nti vāmahatthaṃ samiñjitvā dakkhiṇahatthena apphoṭetvā – 『『sādhu sādhū』』ti tuṭṭhahadayo sādhukāraṃ adāsi.

Evaṃ addhuvāti evaṃ udakapupphuḷādayo viya dhuvabhāvavirahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā.

Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā, ānanda, tathāgatassāti vadati. Idaṃ pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālaṅkiriyato sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu pana ayaṃ dhammatā khīṇāyukā saheva kālaṅkaronti. Āyusese sati hatthiratanaṃ uposathakulaṃ gacchati, assaratanaṃ valāhakakulaṃ, maṇiratanaṃ vepullapabbatameva gacchati. Itthiratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti. Pariṇāyakaratanassa veyyattiyaṃ nassati.

Idamavoca bhagavāti idaṃ pāḷiyaṃ āruḷhañca anāruḷhañca sabbaṃ bhagavā avoca. Sesaṃ uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsudassanasuttavaṇṇanā niṭṭhitā.

  1. Janavasabhasuttavaṇṇanā

Nātikiyādibyākaraṇavaṇṇanā

273-275.Evaṃme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesūti samantā samantā janapadesu. Paricāraketi buddhadhammasaṅghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesūti kāsīsu ca kosalesu ca, kāsiraṭṭhe ca kosalaraṭṭhe cāti attho. Esa nayo sabbattha. Aṅgamagadhayonakakambojaassakaavantiraṭṭhesu pana chasu na byākaroti. Imesaṃ pana soḷasannaṃ mahājanapadānaṃ purimesu dasasuyeva byākaroti. Nātikiyāti nātikagāmavāsino.

Tenāti tena anāgāmiādibhāvena. Sutvāti sabbaññutaññāṇena paricchinditvā byākarontassa bhagavato pañhābyākaraṇaṃ sutvā tesaṃ anāgāmiādīsu niṭṭhaṅgatā hutvā. Tena anāgāmiādibhāvena attamanā ahesuṃ. Aṭṭhakathāyaṃ pana tenāti te nātikiyāti vuttaṃ. Etasmiṃ atthe na-kāro nipātamattaṃ hoti.

Ānandaparikathāvaṇṇanā

277.Bhagavantaṃ kittayamānarūpoti aho buddho, aho dhammo, aho saṅgho; aho dhammo svākkhātoti evaṃ kittayantova kālamakāsi. Bahujano pasīdeyyāti amhākaṃ pitā mātā bhātā bhaginī putto dhītā sahāyako, tena amhehi saddhiṃ ekato bhuttā, ekato sayitā, tassa idañcidañca manāpaṃ akarimha, so kira anāgāmī sakadāgāmī sotāpanno; aho sādhu, aho suṭṭhūti evaṃ bahujano pasādaṃ āpajjeyya.

278.Gatinti ñāṇagatiṃ. Abhisamparāyanti ñāṇābhisamparāyameva. Addasā khoti kittake jane addasa? Catuvīsatisatasahassāni.

279.Upasantapadissoti upasantadassano. Bhātirivāti ativiya bhāti, ativiya virocati. Indriyānanti manacchaṭṭhānaṃ indriyānaṃ. Addasaṃ kho ahaṃ ānandāti neva dasa, na vīsati, na sataṃ, na sahassaṃ, anūnādhikāni catuvīsatisatasahassāni addasanti āha.

Janavasabhayakkhavaṇṇanā

  1. Disvā pana me ettako jano maṃ nissāya dukkhā pamuttoti balavasomanassaṃ uppajji, cittaṃ pasīdi, cittassa pasannattā cittasamuṭṭhānaṃ lohitaṃ pasīdi, lohitassa pasannattā manacchaṭṭhāni indriyāni pasīdiṃsūti sabbamidaṃ vatvā atha kho ānandātiādimāha. Tattha yasmā so bhagavato dhammakathaṃ sutvā dasasahassādhikassa janasatasahassassa jeṭṭhako hutvā sotāpanno jāto, tasmā janavasabhotissa nāmaṃ ahosi.

Ito sattāti ito devalokā cavitvā satta. Tato sattāti tato manussalokā cavitvā satta. Saṃsārāni catuddasāti sabbāpi catuddasakhandhapaṭipāṭiyo. Nivāsamabhijānāmīti jātivasena nivāsaṃ jānāmi. Yattha me vusitaṃ pureti yattha devesu ca vessavaṇassa sahabyataṃ upagatena manussesu ca rājabhūtena ito attabhāvato pureyeva mayā vusitaṃ. Pure evaṃ vusitattā eva ca idāni sotāpanno hutvā tīsu vatthūsu bahuṃ puññaṃ katvā tassānubhāvena upari nibbattituṃ samatthopi dīgharattaṃ vusitaṭṭhāne nikantiyā balavatāya ettheva nibbatto.

281.Āsā ca pana me santiṭṭhatīti imināhaṃ sotāpannoti na suttappamattova hutvā kālaṃ vītināmesiṃ. Sakadāgāmimaggatthāya pana me vipassanā āraddhā. Ajjeva ajjeva paṭivijjhissāmīti evaṃ saussāho viharāmīti dasseti. Yadaggeti laṭṭhivanuyyāne paṭhamadassane sotāpannadivasaṃ sandhāya vadati. Tadagge ahaṃ, bhante, dīgharattaṃ avinipāto avinipātaṃ sañjānāmīti taṃdivasaṃ ādiṃ katvā, ahaṃ, bhante, purimaṃ catuddasaattabhāvasaṅkhātaṃ dīgharattaṃ avinipāto laṭṭhivanuyyāne sotāpattimaggavasena adhigataṃ avinipātadhammataṃ sañjānāmīti attho. Anacchariyanti anuacchariyaṃ. Cintayamānaṃ punappunaṃ acchariyamevidaṃ yaṃ kenacideva karaṇīyena gacchanto bhagavantaṃ antarāmagge addasaṃ. Idampi acchariyaṃ yañca vessavaṇassa mahārājassa sayaṃparisāya bhāsato bhagavato diṭṭhasadisameva sammukhā sutaṃ. Dve paccayāti antarāmagge diṭṭhabhāvo ca vessavaṇassa sammukhā sutaṃ ārocetukāmatā ca.

Devasabhāvaṇṇanā

282.Sannipatitāti kasmā sannipatitā? Te kira catūhi kāraṇehi sannipatanti. Vassūpanāyikasaṅgahatthaṃ, pavāraṇāsaṅgahatthaṃ, dhammasavanatthaṃ, pāricchattakakīḷānubhavanatthanti. Tattha sve vassūpanāyikāti āsāḷhīpuṇṇamāya dvīsu devalokesu devā sudhammāya devasabhāya sannipatitvā mantenti asukavihāre eko bhikkhu vassūpagato, asukavihāre dve tayo cattāro pañca dasa vīsati tiṃsaṃ cattālīsaṃ paññāsaṃ sataṃ sahassaṃ bhikkhū vassūpagatā, etthettha ṭhāne ayyānaṃ ārakkhaṃ susaṃvihitaṃ karothāti evaṃ vassūpanāyikasaṅgaho kato hoti.

Tadāpi eteneva kāraṇena sannipatitā. Idaṃ tesaṃ hoti āsanasminti idaṃ tesaṃ catunnaṃ mahārājānaṃ āsanaṃ hoti. Evaṃ tesu nisinnesu atha pacchā amhākaṃ āsanaṃ hoti.

Yenatthenāti yena vassūpanāyikatthena. Taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvāti taṃ araññavāsino bhikkhusaṅghassa ārakkhatthaṃ cintayitvā. Etthettha vuṭṭhabhikkhusaṅghassa ārakkhaṃ saṃvidahathāti catūhi mahārājehi saddhiṃ mantetvā. Vuttavacanāpi tanti tettiṃsa devaputtā vadanti, mahārājāno vuttavacanā nāma. Tathā tettiṃsa devaputtā paccānusāsanti, itare paccānusiṭṭhavacanā nāma. Padadvayepi pana tanti nipātamattameva. Avipakkantāti agatā.

283.Uḷāroti vipulo mahā. Devānubhāvanti yā sā sabbadevatānaṃ vatthālaṅkāravimānasarīrānaṃ pabhā dvādasa yojanāni pharati. Mahāpuññānaṃ pana sarīrappabhā yojanasataṃ pharati. Taṃ devānubhāvaṃ atikkamitvā.

Brahmunohetaṃ pubbanimittanti yathā sūriyassa udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ, evameva brahmunopi etaṃ – 『『pubbanimitta』』nti dīpeti.

Sanaṅkumārakathāvaṇṇanā

284.Anabhisambhavanīyoti apattabbo, na taṃ devā tāvatiṃsā passantīti attho. Cakkhupathasminti cakkhupasāde āpāthe vā. So devānaṃ cakkhussa āpāthe sambhavanīyo pattabbo na hoti, na abhibhavatīti vuttaṃ hoti. Heṭṭhā heṭṭhā hi devatā uparūpari devānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkonti, vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Adhunābhisitto rajjenāti sampati abhisitto rajjena. Ayaṃ panattho duṭṭhagāmaṇiabhayavatthunā dīpetabbo –

So kira dvattiṃsa damiḷarājāno vijitvā anurādhapure pattābhiseko tuṭṭhasomanassena māsaṃ niddaṃ na labhi, tato – 『『niddaṃ na labhāmi, bhante』』ti bhikkhusaṅghassa ācikkhi. Tena hi, mahārāja, ajja uposathaṃ adhiṭṭhāhīti. So ca uposathaṃ adhiṭṭhāsi. Saṅgho gantvā – 『『cittayamakaṃ sajjhāyathā』』ti aṭṭha ābhidhammikabhikkhū pesesi. Te gantvā – 『『nipajja tvaṃ, mahārājā,』』ti vatvā sajjhāyaṃ ārabhiṃsu. Rājā sajjhāyaṃ suṇantova niddaṃ okkami. Therā – rājānaṃ mā pabodhayitthāti pakkamiṃsu. Rājā dutiyadivase sūriyuggamane pabujjhitvā there apassanto – 『『kuhiṃ ayyā』』ti pucchi. Tumhākaṃ niddokkamanabhāvaṃ ñatvā gatāti. Natthi, bho, mayhaṃ ayyakassa dārakānaṃ ajānanakabhesajjaṃ nāma, yāva niddābhesajjampi jānanti yevāti āha.

Pañcasikhoti pañcasikhagandhabbasadiso hutvā. Pañcasikhagandhabbadevaputtassa kira sabbadevatā attabhāvaṃ mamāyanti. Tasmā brahmāpi tādisaṃyeva attabhāvaṃ nimminitvā pāturahosi. Pallaṅkena nisīdīti pallaṅkaṃ ābhujitvā nisīdi.

Vissaṭṭhoti sumutto apalibuddho. Viññeyyoti atthaviññāpano. Mañjūti madhuro mudu. Savanīyoti sotabbayuttako kaṇṇasukho. Bindūti ekagghano. Avisārīti suvisado avippakiṇṇo. Gambhīroti nābhimūlato paṭṭhāya gambhīrasamuṭṭhito, na jivhādantaoṭṭhatālumattappahārasamuṭṭhito. Evaṃ samuṭṭhito hi amadhuro ca hoti, na ca dūraṃ sāveti. Ninnādīti mahāmeghamudiṅgasaddo viya ninnādayutto. Apicettha pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthoyevāti veditabbo. Yathāparisanti yattakā parisā, tattakameva viññāpeti. Anto parisāyaṃ yevassa saddo samparivattati, na bahiddhā vidhāvati. Ye hi kecīti ādi bahujanahitāya paṭipannabhāvadassanatthaṃ vadati. Saraṇaṃ gatāti na yathā vā tathā vā saraṇaṃ gate sandhāya vadati. Nibbematikagahitasaraṇe pana sandhāya vadati. Gandhabbakāyaṃ paripūrentīti gandhabbadevagaṇaṃ paripūrenti. Iti amhākaṃ satthu loke uppannakālato paṭṭhāya cha devalokādīsu piṭṭhaṃ koṭṭetvā pūritanāḷi viya saravananaḷavanaṃ viya ca nirantaraṃ jātaparisāti āha.

Bhāvitaiddhipādavaṇṇanā

287.Yāvasupaññattā cime tena bhagavatāti tena mayhaṃ satthārā bhagavatā yāva supaññattā yāva sukathitā. Iddhipādāti ettha ijjhanaṭṭhena iddhi, patiṭṭhānaṭṭhena pādāti veditabbā. Iddhipahutāyāti iddhipahonakatāya. Iddhivisavitāyāti iddhivipajjanabhāvāya, punappunaṃ āsevanavasena ciṇṇavasitāyāti vuttaṃ hoti. Iddhivikubbanatāyāti iddhivikubbanabhāvāya, nānappakārato katvā dassanatthāya. Chandasamādhippadhānasaṅkhārasamannāgatantiādīsu chandahetuko chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārena ca upetaṃ. Iddhipādanti nipphattipariyāyena ijjhanaṭṭhena vā, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhyaṃ gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūto sesacittacetasikarāsīti attho. Vuttañhetaṃ – 『『iddhipādoti tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho viññāṇakkhandho』』ti (vibha. 434). Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Apica upacārajjhānaṃ pādo, paṭhamajjhānaṃ iddhi. Saupacāraṃ paṭhamajjhānaṃ pādo, dutiyajjhānaṃ iddhīti evaṃ pubbabhāge pādo, aparabhāge iddhīti evamettha attho veditabbo. Vitthārena iddhipādakathā visuddhimagge ca vibhaṅgaṭṭhakathāya ca vuttā.

Keci pana 『『nipphannā iddhi. Anipphanno iddhipādo』』ti vadanti, tesaṃ vādamaddanatthāya abhidhamme uttaracūḷikavāro nāma ābhato – 『『cattāro iddhipādā chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo, avasesā dhammā chandiddhipādasampayuttā』』ti (vibha. 458). Ime pana lokuttaravaseneva āgatā. Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaraṃ dhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā, sambhūtatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti.

Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – 『『divase divase upaṭṭhātuṃ ko sakkoti, uppanne kicce parakkamena ārādhessāmī』』ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo.

Eko – 『『divase divase upaṭṭhānampi urena sattisarapaṭicchannampi bhāroyeva, mantabalena ārādhessāmī』』ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇāti. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – 『『kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī』』ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabbo.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ.

Tividhaokāsādhigamavaṇṇanā

288.Sukhassādhigamāyāti jhānasukhassa maggasukhassa phalasukhassa ca adhigamāya. Saṃsaṭṭhoti sampayuttacitto. Ariyadhammanti ariyena bhagavatā buddhena desitaṃ dhammaṃ. Suṇātīti satthu sammukhā bhikkhubhikkhunīādīhi vā desiyamānaṃ suṇāti. Yoniso manasikarotīti upāyato pathato kāraṇato 『anicca』ntiādivasena manasi karoti. 『『Yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti dukkhe dukkhanti anattani anattāti asubhe asubhanti saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yonisomanasikāro』』ti. Evaṃ vutte yonisomanasikāre kammaṃ ārabhatīti attho. Asaṃsaṭṭhoti vatthukāmehipi kilesakāmehipi asaṃsaṭṭho viharati. Uppajjati sukhanti uppajjati paṭhamajjhānasukhaṃ. Sukhā bhiyyo somanassanti samāpattito vuṭṭhitassa jhānasukhapaccayā aparāparaṃ somanassaṃ uppajjati. Pamudāti tuṭṭhākārato dubbalapīti. Pāmojjanti balavataraṃ pītisomanassaṃ. Paṭhamo okāsādhigamoti paṭhamajjhānaṃ pañcanīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā 『『paṭhamo okāsādhigamo』』ti vuttaṃ.

Oḷārikāti ettha kāyavacīsaṅkhārā tāva oḷārikā hontu, cittasaṅkhārā kathaṃ oḷārikāti? Appahīnattā. Kāyasaṅkhārā hi catutthajjhānena pahīyanti, vacīsaṅkhārā dutiyajjhānena, cittasaṅkhārā nirodhasamāpattiyā. Iti kāyavacīsaṅkhāresu pahīnesupi te tiṭṭhantiyevāti pahīne upādāya appahīnattā oḷārikā nāma jātā. Sukhanti nirodhā vuṭṭhahantassa uppannaṃ catutthajjhānikaphalasamāpattisukhaṃ. Sukhā bhiyyo somanassati phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Dutiyo okāsādhigamoti catutthajjhānaṃ sukhaṃ dukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā 『『dutiyo okāsādhigamo』』ti vuttaṃ. Dutiyatatiyajjhānāni panettha catutthe gahite gahitāneva hontīti visuṃ na vuttānīti.

Idaṃ kusalantiādīsu kusalaṃ nāma dasakusalakammapathā. Akusalanti dasaakusalakammapathā. Sāvajjadukādayopi etesaṃ vaseneva veditabbā. Sabbañceva panetaṃ kaṇhañca sukkañca sappaṭibhāgañcāti kaṇhasukkasappaṭibhāgaṃ. Nibbānameva hetaṃ appaṭibhāgaṃ. Avijjā pahīyatīti vaṭṭapaṭicchādikā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Sukhanti arahattamaggasukhañceva phalasukhañca. Sukhā bhiyyo somanassanti phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Tatiyo okāsādhigamoti arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā 『『tatiyo okāsādhigamo』』ti vutto. Sesamaggā pana tasmiṃ gahite antogadhā evāti visuṃ na vuttā.

Ime pana tayo okāsādhigamā aṭṭhatiṃsārammaṇavasena vitthāretvā kathetabbā. Kathaṃ? Sabbāni ārammaṇāni visuddhimagge vuttanayeneva upacāravasena ca appanāvasena ca vavatthapetvā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ 『『paṭhamo okāsādhigamo』』ti kathetabbaṃ. Terasasu ṭhānesu dutiyatatiyajjhānāni, pannarasasu ṭhānesu catutthajjhānañca nirodhasamāpattiṃ pāpetvā 『『dutiyo okāsādhigamo』』ti kathetabbaṃ. Dasa upacārajjhānāni pana maggassa padaṭṭhānabhūtāni tatiyaṃ okāsādhigamaṃ bhajanti. Apica tīsu sikkhāsu adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajati, adhicittasikkhā dutiyaṃ, adhipaññāsikkhā tatiyanti evaṃ sikkhāvasenapi kathetabbaṃ. Sāmaññaphalepi cūḷasīlato yāva paṭhamajjhānā paṭhamo okāsādhigamo , dutiyajjhānato yāva nevasaññānāsaññāyatanā dutiyo , vipassanāto yāva arahattā tatiyo okāsādhigamoti evaṃ sāmaññaphalasuttantavasenapi kathetabbaṃ. Tīsu pana piṭakesu vinayapiṭakaṃ paṭhamaṃ okāsādhigamaṃ bhajati, suttantapiṭakaṃ dutiyaṃ, abhidhammapiṭakaṃ tatiyanti evaṃ piṭakavasenapi kathetabbaṃ.

Pubbe kira mahātherā vassūpanāyikāya imameva suttaṃ paṭṭhapenti. Kiṃ kāraṇā? Tīṇi piṭakāni vibhajitvā kathetuṃ labhissāmāti. Tepiṭakena hi samodhānetvā kathentassa dukkathitanti na sakkā vattuṃ. Tepiṭakaṃ bhajāpetvā kathitameva idaṃ suttaṃ sukathitaṃ hotīti.

Catusatipaṭṭhānavaṇṇanā

289.Kusalassādhigamāyāti maggakusalassa ceva phalakusalassa ca adhigamatthāya. Ubhayampi hetaṃ anavajjaṭṭhena khemaṭṭhena vā kusalameva. Tattha sammāsamādhiyatīti tasmiṃ ajjhattakāye samāhito ekaggacitto hoti. Bahiddhā parakāye ñāṇadassanaṃ abhinibbattetīti attano kāyato parassa kāyābhimukhaṃ ñāṇaṃ peseti. Esa nayo sabbattha. Sabbattheva ca satimāti padena kāyādipariggāhikā sati, lokoti padena pariggahitakāyādayova loko. Cattāro cete satipaṭṭhānā lokiyalokuttaramissakā kathitāti veditabbā.

Sattasamādhiparikkhāravaṇṇanā

290.Samādhiparikkhārāti ettha tayo parikkhārā. 『『Ratho sīlaparikkhāro jhānakkho cakkavīriyo』』ti (saṃ. ni. 5.4) hi ettha alaṅkāro parikkhāro nāma. 『『Sattahi nagaraparikkhārehi suparikkhataṃ hotī』』ti (a. ni. 7.67) ettha parivāro parikkhāro nāma. 『『Gilānapaccayajīvitaparikkhāro』』ti (dī. ni. 3.182) ettha sambhāro parikkhāro nāma. Idha pana parivāraparikkhāravasena 『『satta samādhiparikkhārā』』ti vuttaṃ. Parikkhatāti parivāritā. Ayaṃ vuccati so ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto 『『ariyo sammāsamādhī』』ti vuccati. Saupaniso itipīti saupanissayo itipi vuccati, saparivāro yevāti vuttaṃ hoti. Sammādiṭṭhissāti sammādiṭṭhiyaṃ ṭhitassa. Sammāsaṅkappo pahotīti sammāsaṅkappo pavattati. Esa nayo sabbapadesu. Ayaṃ panattho maggavasenāpi phalavasenāpi veditabbo. Kathaṃ? Maggasammādiṭṭhiyaṃ ṭhitassa maggasammāsaṅkappo pahoti…pe… maggañāṇe ṭhitassa maggavimutti pahoti. Tathā phalasammādiṭṭhiyaṃ ṭhitassa phalasammāsaṅkappo pahoti…pe… phalasammāñāṇe ṭhitassa phalavimutti pahotīti.

Svākkhātotiādīni visuddhimagge vaṇṇitāni. Apārutāti vivaṭā. Amatassāti nibbānassa. Dvārāti pavesanamaggā. Aveccappasādenāti acalappasādena. Dhammavinītāti sammāniyyānena niyyātā.

Atthāyaṃ itarā pajāti anāgāmino sandhāyāha, anāgāmino ca atthīti vuttaṃ hoti. Puññabhāgāti puññakoṭṭhāsena nibbattā. Ottappanti ottappamāno. Tena kadāci nāma musā assāti musāvādabhayena saṅkhātuṃ na sakkomi, na pana mama saṅkhātuṃ balaṃ natthīti dīpeti.

291.Taṃ kiṃ maññati bhavanti iminā kevalaṃ vessavaṇaṃ pucchati, na panassa evarūpo satthā nāhosīti vā na bhavissatīti vā laddhi atthi. Sabbabuddhānañhi abhisamaye viseso natthi.

292.Sayaṃparisāyanti attano parisāyaṃ. Tayidaṃ brahmacariyanti taṃ idaṃ sakalaṃ sikkhattayabrahmacariyaṃ. Sesaṃ uttānameva. Imāni pana padāni dhammasaṅgāhakattherehi ṭhapitānīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Janavasabhasuttavaṇṇanā niṭṭhitā.

  1. Mahāgovindasuttavaṇṇanā

293.Evaṃme sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā bahigāme catumaggaṭṭhānesu sālaṃ karonto pokkharaṇiṃ khaṇanto setuṃ bandhanto visamaṃ maggaṃ samaṃ karonto yānānaṃ akkhapaṭighātanarukkhe harantoti evarūpāni puññāni karonto vicaritvā daharova kālamakāsi. Tassa so attabhāvo iṭṭho kanto manāpo ahosi. So kālaṃ katvā cātumahārājikadevaloke navutivassasatasahassappamāṇaṃ āyuṃ gahetvā nibbatti. Tassa tigāvutappamāṇo suvaṇṇakkhandhasadiso attabhāvo ahosi. So sakaṭasahassamattaṃ ābharaṇaṃ pasādhetvā navakumbhamatte gandhe vilimpitvā dibbarattavatthadharo rattasuvaṇṇakaṇṇikaṃ piḷandhitvā pañcahi kuṇḍalakehi piṭṭhiyaṃ vattamānehi pañcacūḷakadārakaparihāreneva vicarati. Tenetaṃ 『『pañcasikho』』 tveva sañjānanti.

Abhikkantāya rattiyāti abhikkantāya khīṇāya rattiyā, ekakoṭṭhāsaṃ atītāyāti attho. Abhikkantavaṇṇoti atiiṭṭhakantamanāpavaṇṇo. Pakatiyāpi hesa kantavaṇṇo, alaṅkaritvā āgatattā pana abhikkantavaṇṇo ahosi. Kevalakappanti anavasesaṃ samantato. Anavasesattho ettha kevalasaddo. Kevalaparipuṇṇanti ettha viya. Samantato attho kappasaddo, kevalakappaṃ jetavanantiādīsu viya. Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Devasabhāvaṇṇanā

294.Sudhammāyaṃ sabhāyanti sudhammāya nāma itthiyā ratanamattakaṇṇikarukkhanissandena nibbattasabhāyaṃ . Tassā kira phalikamayā bhūmi, maṇimayā āṇiyo , suvaṇṇamayā thambhā, rajatamayā thambhaghaṭikā ca saṅghātā ca, pavāḷamayāni vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsakā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi chadanaṃ, sovaṇṇamayaṃ chadanapīṭhaṃ, rajatamayā thūpikā, āyāmato ca vitthārato ca tīṇi yojanasatāni, parikkhepato navayojanasatāni, ubbedhato pañcayojanasatāni, evarūpāyaṃ sudhammāyaṃ sabhāyaṃ.

Dhataraṭṭhotiādīsu dhataraṭṭho gandhabbarājā gandhabbadevatānaṃ koṭisatasahassena parivuto koṭisatasahassasuvaṇṇamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā puratthimāya disāya pacchimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūḷhako kumbhaṇḍarājā kumbhaṇḍadevatānaṃ koṭisatasahassena parivuto koṭisatasahassarajatamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā dakkhiṇāya disāya uttarābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūpakkho nāgarājā nāgānaṃ koṭisatasahassena parivuto koṭisatasahassamaṇimayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā pacchimāya disāya puratthimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Vessavaṇo yakkharājā yakkhānaṃ koṭisatasahassena parivuto koṭisatasahassapavāḷamayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā uttarāya disāya dakkhiṇābhimukho dvīsu devalokesu devatā purato katvā nisinnoti veditabbo.

Atha pacchā amhākaṃ āsanaṃ hotīti tesaṃ pacchato amhākaṃ nisīdituṃ okāso pāpuṇāti. Tato paraṃ pavisituṃ vā passituṃ vā na labhāma. Sannipātakāraṇaṃ panettha pubbe vuttaṃ catubbidhameva. Tesu vassūpanāyikasaṅgaho vitthārito. Yathā pana vassūpanāyikāya, evaṃ mahāpavāraṇāyapi puṇṇamadivase sannipatitvā 『『ajja kattha gantvā kassa santike pavāressāmā』』ti mantenti. Tattha sakko devānamindo yebhuyyena piyaṅgudīpamahāvihārasmiṃyeva pavāreti. Sesā devatā pāricchattakādīni dibbapupphāni ceva dibbacandanacuṇṇāni ca gahetvā attano attano manāpaṭṭhānameva gantvā pavārenti. Evaṃ pavāraṇasaṅgahatthāya sannipatanti .

Devaloke pana āsāvatī nāma latā atthi. Sā pupphissatīti devā vassasahassaṃ upaṭṭhānaṃ gacchanti. Pāricchattake pupphamāne ekavassaṃ upaṭṭhānaṃ gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha –

『『Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – 『paṇḍupalāso kho dāni pāricchattako koviḷāro, na cirasseva pannapalāso bhavissatī』ti. Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro pannapalāso hoti, khārakajāto hoti, jālakajāto hoti, kuṭumalakajāto hoti, korakajāto hoti. Attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – 『korakajāto dāni pāricchattako koviḷāro na cirasseva sabbapāliphullo bhavissatī』ti (a. ni. 7.69).

Sabbapāliphullassa kho pana, bhikkhave, pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phuṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati. Ayamānubhāvo pāricchattakassa koviḷārassā』』ti.

Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni naccanto santharati, majjhaṭṭhāne dhammāsanaṃ hoti. Yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhārayamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati. Tato tettiṃsāya devaputtānaṃ, tato aññāsaṃ mahesakkhadevatānaṃ. Aññataradevatānaṃ pana pupphakaṇṇikāva āsanaṃ hoti.

Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya karoti. Tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Evaṃ pāricchattakakīḷānubhavanatthāya sannipatanti.

Māsassa pana aṭṭhadivase devaloke mahādhammasavanaṃ ghusati. Tattha sudhammāyaṃ devasabhāyaṃ sanaṅkumāro vā mahābrahmā, sakko vā devānamindo, dhammakathikabhikkhu vā, aññataro vā dhammakathiko devaputto dhammakathaṃ katheti. Aṭṭhamiyaṃ pakkhassa catunnaṃ mahārājānaṃ amaccā, cātuddasiyaṃ puttā, pannarase sayaṃ cattāro mahārājāno nikkhamitvā suvaṇṇapaṭṭañca jātihiṅgulakañca gaṇhitvā gāmanigamarājadhāniyo anuvicaranti. Te – 『『asukā nāma itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato. Saṅghaṃ saraṇaṃ gato. Pañcasīlāni rakkhati. Māsassa aṭṭha uposathe karoti. Mātuupaṭṭhānaṃ pūreti. Pituupaṭṭhānaṃ pūreti. Asukaṭṭhāne uppalahatthakasatena pupphakumbhena pūjā katā. Dīpasahassaṃ āropitaṃ. Akāladhammasavanaṃ kāritaṃ. Chattavedikā puṭavedikā kucchivedikā sīhāsanaṃ sīhasopānaṃ kāritaṃ. Tīṇi sucaritāni pūreti. Dasakusalakammapathe samādāya vattatī』』ti suvaṇṇapaṭṭe jātihiṅgulakena likhitvā āharitvā pañcasikhassa hatthe denti. Pañcasikho mātalissa hatthe deti. Mātali saṅgāhako sakkassa devarañño deti.

Yadā puññakammakārakā bahū na honti, potthako khuddako hoti, taṃ disvāva devā – 『『pamatto, vata bho mahājano viharati, cattāro apāyā paripūrissanti, cha devalokā tucchā bhavissantī』』ti anattamanā honti. Sace pana potthako mahā hoti, taṃ disvāva devā – 『『appamatto, vata bho, mahājano viharati, cattāro apāyā suññā bhavissanti , cha devalokā paripūrissanti, buddhasāsane puññāni karitvā āgate mahāpuññe purakkhatvā nakkhattaṃ kīḷituṃ labhissāmā』』ti attamanā honti. Taṃ potthakaṃ gahetvā sakko devarājā vāceti. Tassa pakatiniyāmena kathentassa saddo dvādasa yojanāni gaṇhāti. Uccena sarena kathentassa ca sakalaṃ dasayojanasahassaṃ devanagaraṃ chādetvā tiṭṭhati. Evaṃ dhammasavanatthāya sannipatanti. Idha pana pavāraṇasaṅgahatthāya sannipatitāti veditabbā.

Tathāgataṃ namassantāti navahi kāraṇehi tathāgataṃ namassamānā . Dhammassa ca sudhammatanti svākkhātatādibhedaṃ dhammassa sudhammataṃ ujuppaṭipannatādibhedaṃ saṅghassa ca suppaṭipattinti attho.

Aṭṭhayathābhuccavaṇṇanā

296.Yathābhucceti yathābhūte yathāsabhāve. Vaṇṇeti guṇe. Payirudāhāsīti kathesi. Bahujanahitāyapaṭipannoti kathaṃ paṭipanno? Dīpaṅkarapādamūle aṭṭha dhamme samodhānetvā buddhatthāya abhinīharamānopi bahujanahitāya paṭipanno nāma hoti.

Dānapāramī, sīlapāramī, nekkhammapāramī, paññāpāramī, vīriyapāramī, khantipāramī, saccapāramī, adhiṭṭhānapāramī, mettāpāramī, upekkhāpāramīti kappasatasahassādhikāni cattāri asaṅkhyeyyāni imā dasa pāramiyo pūrentopi bahujanahitāya paṭipanno.

Khantivāditāpasakāle, cūḷadhammapālakumārakāle, chaddantanāgarājakāle, bhūridattacampeyyasaṅkhapālanāgarājakāle, mahākapikāle ca tādisāni dukkarāni karontopi bahujanahitāya paṭipanno. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā sattasu ṭhānesu pathaviṃ kampetvā pāramīkūṭaṃ gaṇhantopi bahujanahitāya paṭipanno. Tato anantare attabhāve tusitapure yāvatāyukaṃ tiṭṭhantopi bahujanahitāya paṭipanno.

Tattha pañca pubbanimittāni disvā dasasahassacakkavāḷadevatāhi yācito pañca mahāvilokanāni viloketvā devānaṃ saṅgahatthāya paṭiññaṃ datvā tusitapurā cavitvā mātukucchiyaṃ paṭisandhiṃ gaṇhantopi bahujanahitāya paṭipanno.

Dasa māse mātukucchiyaṃ vasitvā lumbinīvane mātukucchito nikkhamantopi, ekūnatiṃsavassāni agāraṃ ajjhāvasitvā mahābhinikkhamanaṃ nikkhamitvā anomanadītīre pabbajantopi, chabbassāni padhānena attānaṃ kilametvā bodhipallaṅkaṃ āruyha sabbaññutaññāṇaṃ paṭivijjhantopi, sattasattāhaṃ bodhimaṇḍe yāpentopi, isipatanaṃ āgamma anuttaraṃ dhammacakkaṃ pavattentopi, yamakapāṭihāriyaṃ karontopi, devorohaṇaṃ orohantopi, buddho hutvā pañcacattālīsa vassāni tiṭṭhantopi, āyusaṅkhāraṃ ossajantopi, yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyantopi bahujanahitāya paṭipanno. Yāvassa sāsapamattāpi dhātuyo dharanti, tāva bahujanahitāya paṭipannoti veditabbo. Sesapadāni etasseva vevacanāni. Tattha pacchimaṃ pacchimaṃ purimassa purimassa attho.

Neva atītaṃse samanupassāma, na panetarahīti atītepi buddhato aññaṃ na samanupassāma, anāgatepi na samanupassāma, etarahi pana aññassa satthuno abhāvatoyeva aññatra tena bhagavatā na samanupassāmāti ayamettha attho. Aṭṭhakathāyampi hi – 『『atītānāgatā buddhā amhākaṃ satthārā sadisāyeva, kiṃ sakko kathetī』』ti vicāretvā – 『『etarahi bahujanahitāya paṭipanno satthā amhākaṃ satthāraṃ muñcitvā añño koci natthi, tasmā na passāmāti kathetī』』ti vuttaṃ. Yathā ca ettha, evaṃ ito paresupi padesu ayamattho veditabbo. Svākkhātādīni ca kusalādīni ca vuttatthāneva.

Gaṅgodakaṃ yamunodakenāti gaṅgāyamunānaṃ samāgamaṭṭhāne udakaṃ vaṇṇenapi gandhenapi rasenapi saṃsandati sameti, majjhe bhinnasuvaṇṇaṃ viya ekasadisameva hoti, na mahāsamuddaudakena saṃsaṭṭhakāle viya visadisaṃ. Parisuddhassa nibbānassa paṭipadāpi parisuddhāva. Na hi daharakāle vejjakammādīni katvā agocare caritvā mahallakakāle nibbānaṃ daṭṭhuṃ sakkā, nibbānagāminī pana paṭipadā parisuddhāva vaṭṭati ākāsūpamā. Yathā hi ākāsampi alaggaṃ parisuddhaṃ candimasūriyānaṃ ākāse icchiticchitaṭṭhānaṃ gacchantānaṃ viya nibbānaṃ gacchantassa bhikkhuno paṭipadāpi kule vā gaṇe vā alaggā abaddhā ākāsūpamā vaṭṭati. Sā panesā tādisāva bhagavatā paññattā kathitā desitā. Tena vuttaṃ – 『『saṃsandati nibbānañca paṭipadā cā』』ti.

Paṭipannānanti paṭipadāya ṭhitānaṃ. Vusitavatanti vutthavāsānaṃ etesaṃ. Laddhasahāyoti etesaṃ tattha tattha saha ayanato sahāyo. 『『Adutiyo asahāyo appaṭisamo』』ti idaṃ pana asadisaṭṭhena vuttaṃ. Apanujjāti tesaṃ majjhepi phalasamāpattiyā viharanto cittena apanujja, apanujjeva ekārāmataṃ anuyutto viharatīti attho.

Abhinipphannokho pana tassa bhagavato lābhoti tassa bhagavato mahālābho uppanno. Kadā paṭṭhāya uppanno? Abhisambodhiṃ patvā sattasattāhaṃ atikkamitvā isipatane dhammacakkaṃ pavattetvā anukkamena devamanussānaṃ damanaṃ karontassa tayo jaṭile pabbājetvā rājagahaṃ gatassa bimbisāradamanato paṭṭhāya uppanno. Yaṃ sandhāya vuttaṃ – 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti (saṃ. ni. 2.70). Satasahassakappādhikesu catūsu asaṅkhyeyyesu ussannapuññanissandasamuppanno lābhasakkāro mahogho viya ajjhottharamāno āgacchati.

Ekasmiṃ kira samaye rājagahe sāvatthiyaṃ sākete kosambiyaṃ bārāṇasiyaṃ bhagavato paṭipāṭibhattaṃ nāma uppannaṃ, tattheko – 『『ahaṃ sataṃ vissajjetvā dānaṃ dassāmī』』ti paṇṇaṃ likhitvā vihāradvāre bandhi. Añño – ahaṃ dve satāni. Añño – ahaṃ pañca satāni. Añño – ahaṃ sahassaṃ. Añño – ahaṃ dve sahassāni. Añño – ahaṃ pañca. Dasa. Vīsati. Paññāsaṃ; añño – ahaṃ satasahassaṃ. Añño – ahaṃ dve satasahassāni vissajjetvā dānaṃ dassāmī』』ti paṇṇaṃ likhitvā vihāradvāre bandhi. Janapadacārikaṃ carantampi okāsaṃ labhitvā – 『『dānaṃ dassāmī』』ti sakaṭāni pūretvā mahājano anubandhiyeva. Yathāha – 『『tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bhagavato piṭṭhito piṭṭhito anubandhā honti – 『yattha paṭipāṭiṃ labhissāma, tattha bhattaṃ karissāmā』ti』』 (mahāva. 282). Evaṃ aññānipi khandhake ca vinaye ca bahūni vatthūni veditabbāni.

Asadisadāne panesa lābho matthakaṃ patto. Ekasmiṃ kira samaye bhagavati janapadacārikaṃ caritvā jetavanaṃ sampatte rājā nimantetvā dānaṃ adāsi. Dutiyadivase nāgarā adaṃsu. Puna tesaṃ dānato atirekaṃ rājā, tassa dānato atirekaṃ nāgarāti evaṃ bahūsu divasesu gatesu rājā cintesi – 『『ime nāgarā divase divase atirekataraṃ karonti, pathavissaro pana rājā nāgarehi dāne parājitoti garahā bhavissatī』』ti. Athassa mallikā upāyaṃ ācikkhi. So rājaṅgaṇe sālakalyāṇipadarehi maṇḍapaṃ kāretvā taṃ nīluppalehi chādetvā pañca āsanasatāni paññāpetvā pañca hatthisatāni āsanānaṃ pacchābhāge ṭhapetvā ekekena hatthinā ekekassa bhikkhuno setacchattaṃ dhārāpesi. Dvinnaṃ dvinnaṃ āsanānaṃ antare sabbālaṅkārapaṭimaṇḍitā ekekā khattiyadhītā catujjātiyagandhaṃ pisati. Niṭṭhitaṃ niṭṭhitaṃ majjhaṭṭhāne gandhambaṇe pakkhipati, taṃ aparā khattiyadhītā nīluppalahatthakena samparivatteti. Evaṃ ekekassa bhikkhuno tisso tisso khattiyadhītaro parivārā, aparā sabbālaṅkārapaṭimaṇḍitā itthī tālavaṇṭaṃ gahetvā bījati, aññā dhamakaraṇaṃ gahetvā udakaṃ parissāveti, aññā pattato udakaṃ harati. Bhagavato cattāri anagghāni ahesuṃ. Pādakathalikā ādhārako apassenaphalakaṃ chattapādamaṇīti imāni cattāri anagghāni ahesuṃ. Saṅghanavakassa deyyadhammo satasahassaṃ agghati. Tasmiñca dāne aṅgulimālatthero saṅghanavako ahosi. Tassa āsanasamīpe ānīto hatthī taṃ upagantuṃ nāsakkhi. Tato rañño ārocesuṃ. Rājā – 『『añño hatthī natthī』』ti? Duṭṭhahatthī pana atthi, ānetuṃ na sakkāti. Sammāsambuddho – saṅghanavako kataro mahārājāti? Aṅgulimālatthero bhagavāti. Tena hi taṃ duṭṭhahatthiṃ ānetvā ṭhapetu, mahārājāti. Hatthiṃ maṇḍayitvā ānayiṃsu. So therassa tejena nāsāvātasañcaraṇamattampi kātuṃ nāsakkhi. Evaṃ nirantaraṃ satta divasāni dānaṃ dīyittha. Sattame divase rājā dasabalaṃ vanditvā – 『『bhagavā mayhaṃ dhammaṃ desethā』』ti āha.

Tassañca parisati kāḷo ca juṇho cāti dve amaccā honti. Kāḷo cintesi – 『『nassati rājakulassa santakaṃ, kiṃ nāmete ettakā janā karissanti, bhuñjitvā vihāraṃ gantvā niddāyissanteva, idaṃ pana eko rājapuriso labhitvā kiṃ nāma na kareyya, aho nassati rañño santaka』』nti. Juṇho cintesi – 『『mahantaṃ idaṃ rājattanaṃ nāma, ko añño idaṃ kātuṃ sakkhissati? Kiṃ rājā nāma so, yo rājattane ṭhitopi evarūpaṃ dānaṃ dātuṃ na sakkotī』』ti. Bhagavā parisāya ajjhāsayaṃ olokento tesaṃ dvinnaṃ ajjhāsayaṃ viditvā – 『『sace ajja juṇhassa ajjhāsayena dhammakathaṃ kathemi, kāḷassa sattadhā muddhā phalissati . Mayā kho pana sattānuddayatāya pāramiyo pūritā. Juṇho aññasmimpi divase mayi dhammaṃ kathayante maggaphalaṃ paṭivijjhissati, idāni pana kāḷaṃ olokessāmī』』ti rañño catuppadikameva gāthaṃ abhāsi –

『『Na ve kadariyā devalokaṃ vajanti,

Bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno,

Teneva so hoti sukhī paratthā』』ti. (dha. pa. 177);

Rājā anattamano hutvā – 『『mayā mahādānaṃ dinnaṃ, satthā ca me mandameva dhammaṃ kathesi, nāsakkhiṃ maññe dasabalassa cittaṃ gahetu』』nti. So bhuttapātarāso vihāraṃ gantvā bhagavantaṃ vanditvā pucchi – 『『mayā, bhante, mahantaṃ dānaṃ dinnaṃ, anumodanā ca me na mahatī katā, ko nu kho me, bhante, doso』』ti? Natthi, mahārāja, tava doso, parisā pana aparisuddhā, tasmā dhammaṃ na desesinti. Kasmā pana bhagavā parisā na suddhāti? Satthā dvinnaṃ amaccānaṃ parivitakkaṃ ārocesi. Rājā kāḷaṃ pucchi – 『『evaṃ, tāta, kāḷā』』ti? 『『Evaṃ, mahārājā』』ti. 『『Mayi mama santakaṃ dadamāne tava kataraṃ ṭhānaṃ rujjati, na taṃ sakkomi passituṃ, pabbājetha naṃ mama raṭṭhato』』ti āha. Tato juṇhaṃ pakkosāpetvā pucchi – 『『evaṃ kira, tāta, cintesī』』ti? 『『Āma, mahārājā』』ti. 『『Tava cittānurūpameva hotū』』ti tasmiṃyeva maṇḍape evaṃ paññattesuyeva āsanesu pañca bhikkhusatāni nisīdāpetvā tāyeva khattiyadhītaro parivārāpetvā rājagehato dhanaṃ gahetvā mayā dinnasadisameva satta divasāni dānaṃ dehīti. So tathā adāsi. Datvā sattame divase – 『『dhammaṃ bhagavā desethā』』ti āha.

Satthā dvinnampi dānānaṃ anumodanaṃ ekato katvā dve mahānadiyo ekoghapuṇṇā kurumāno viya mahādhammadesanaṃ desesi. Desanāpariyosāne juṇho sotāpanno ahosi. Rājā pasīditvā dasabalassa bāhiravatthuṃ nāma adāsi. Evaṃ abhinipphanno kho pana tassa bhagavato lābhoti veditabbo.

Abhinipphannosilokoti vaṇṇaguṇakittanaṃ. Sopi bhagavato dhammacakkappavattanato paṭṭhāya abhinipphanno. Tato paṭṭhāya hi bhagavato khattiyāpi vaṇṇaṃ kathenti. Brāhmaṇāpi gahapatayopi nāgā supaṇṇā gandhabbā devatā brahmānopi kittiṃ vatvā – 『『itipi so bhagavā』』tiādinā. Aññatitthiyāpi vararojassa sahassaṃ datvā samaṇassa gotamassa avaṇṇaṃ kathehīti uyyojesuṃ. So sahassaṃ gahetvā dasabalaṃ pādatalato paṭṭhāya yāva kesantā apalokayamāno likkhāmattampi vajjaṃ adisvā – 『『vippakiṇṇadvattiṃsamahāpurisalakkhaṇe asītianubyañjanavibhūsite byāmappabhāparikkhitte suphullitapāricchattakatārāgaṇasamujjalitaantalikkhavicittakusumasassirikanandanavanasadise anavajjaattabhāve avaṇṇaṃ vadantassa mukhampi viparivatteyya, muddhāpi sattadhā phaleyya, avaṇṇaṃ vattuṃ upāyo natthi, vaṇṇameva vadissāmī』』ti pādatalato paṭṭhāya yāva kesantā atirekapadasahassena vaṇṇameva kathesi. Yamakapāṭihāriye panesa vaṇṇo nāma matthakaṃ patto. Evaṃ abhinipphanno silokoti.

Yāva maññe khattiyāti khattiyā brāhmaṇā vessā suddā nāgā supaṇṇā yakkhā asurā devā brahmānoti sabbeva te sampiyāyamānarūpā haṭṭhatuṭṭhā viharanti. Vigatamado kho panāti ettakā maṃ janā sampiyāyamānarūpā viharantīti na madapamatto hutvā davādivasena āhāraṃ āhāreti, aññadatthu vigatamado kho pana so bhagavā āhāraṃ āhāreti.

Yathāvādīti yaṃ vācāya vadati, tadanvayamevassa kāyakammaṃ hoti. Yañca kāyena karoti, tadanvayamevassa vacīkammaṃ hoti. Kāyo vā vācaṃ, vācā vā kāyaṃ nātikkamati, vācā kāyena, kāyo ca vācāya sameti. Yathā ca –

『『Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo』』ti. –

Ayaṃ sūkarayakkho sūkare disvā sūkarasadisaṃ vāmapassaṃ dassetvā te gahetvā khādati, ajāmige disvā taṃsadisaṃ dakkhiṇapassaṃ dassetvā te gahetvā khādati, nelakavacchake disvā vacchakaravaṃ ravanto te gahetvā khādati, goṇe disvā tesaṃ visāṇasadisāni visāṇāni māpetvā te dūratova – 『『goṇo viya dissatī』』ti evaṃ upagate gahetvā khādati. Yathā ca dhammikavāyasajātake sakuṇehi puṭṭho vāyaso – 『『ahaṃ vātabhakkho, vātabhakkhatāya mukhaṃ vivaritvā pāṇakānañca maraṇabhayena ekeneva pādena ṭhito, tasmā tumhepi –

『『Dhammaṃ caratha bhaddaṃ vo, dhammaṃ caratha ñātayo;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti.

Sakuṇesu vissāsaṃ uppādesi, tato –

『『Bhaddako vatāyaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammo dhammoti bhāsatī』』ti.

Evaṃ vissāsamāgate sakuṇe khādittha. Tena tesaṃ vācā kāyena, kāyo ca vācāya na sameti, na evaṃ bhagavato. Bhagavato pana vācā kāyena, kāyo ca vācāya sametiyevāti dasseti.

Tiṇṇā taritā vicikicchā assāti tiṇṇavicikiccho. 『『Kathamidaṃ kathamida』』nti evarūpā vigatā kathaṃkathā assāti vigatakathaṃkatho. Yathā hi mahājano – 『『ayaṃ rukkho, kiṃ rukkho nāma, ayaṃ gāmo, ayaṃ janapado, idaṃ raṭṭhaṃ, kiṃ raṭṭhaṃ nāma, kasmā nu kho ayaṃ rukkho ujukkhandho, ayaṃ vaṅkakkhandho, kasmā kaṇṭako koci ujuko hoti, koci vaṅko, pupphaṃ kiñci sugandhaṃ, kiñci duggandhaṃ, phalaṃ kiñci madhuraṃ, kiñci amadhura』』nti sakaṅkhova hoti, na evaṃ satthā. Satthā hi – 『『imesaṃ nāma dhātūnaṃ ussannussannattā idaṃ evaṃ hotī』』ti vigatakathaṃkathova . Yathā ca paṭhamajjhānādilābhīnaṃ dutiyajjhānādīsu kaṅkhā hoti. Paccekabuddhānampi hi sabbaññutaññāṇe yāthāvasanniṭṭhānābhāvato vohāravasena kaṅkhā nāma hotiyeva, na evaṃ buddhassa. So hi bhagavā sabbattha vigatakathaṃkathoti dasseti.

Pariyositasaṅkappoti yathā keci sīlamattena, keci vipassanāmattena, keci paṭhamajjhānena…pe… keci nevasaññānāsaññāyatanasamāpattiyā, keci sotāpannabhāvamattena…pe… keci arahattena, keci sāvakapāramīñāṇena, keci paccekabodhiñāṇena pariyositasaṅkappā paripuṇṇamanorathā honti, na evaṃ mama satthā. Mama pana satthā sabbaññutaññāṇena pariyositasaṅkappoti dasseti.

Ajjhāsayaṃ ādibrahmacariyanti karaṇatthe paccattavacanaṃ, adhikāsayena uttamanissayabhūtena ādibrahmacariyena porāṇabrahmacariyabhūtena ca ariyamaggena tiṇṇavicikiccho vigatakathaṃkatho pariyositasaṅkappoti attho. 『『Pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva』』nti hi vacanato pariyositasaṅkappatāpi bhagavato ariyamaggeneva nipphannāti.

297.Yathariva bhagavāti yathā bhagavā, evaṃ ekasmiṃ jambudīpatale catūsu disāsu cārikaṃ caramānā aho vata cattāro jinā dhammaṃ deseyyunti paccāsisamānā vadanti. Athāpare tīsu maṇḍalesu ekato vicaraṇabhāvaṃ ākaṅkhamānā tayo sammāsambuddhāti āhaṃsu. Apare – 『『dasa pāramiyo nāma pūretvā catunnaṃ tiṇṇaṃ vā uppatti dullabhā, sace pana eko nibaddhavāsaṃ vasanto dhammaṃ deseyya, eko cārikaṃ caranto, evampi jambudīpo sobheyya ceva, bahuñca hitasukhamadhigaccheyyā』』ti cintetvā aho vata, mārisāti āhaṃsu.

298.Aṭṭhānametaṃ anavakāso yanti ettha ṭhānaṃ avakāsoti ubhayametaṃ kāraṇādhivacanameva. Kāraṇañhi tiṭṭhati ettha tadāyattavuttitāya phalanti ṭhānaṃ. Okāso viya cassa taṃ tena vinā aññattha abhāvatoti avakāso. Yanti karaṇatthe paccattaṃ. Idaṃ vuttaṃ hoti – 『『yena kāraṇena ekissā lokadhātuyā dve buddhā ekato uppajjeyyuṃ, taṃ kāraṇaṃ natthī』』ti.

Ettha ca –

『『Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Tāva sahassadhā loko, ettha te vattate vaso』』ti. (ma. ni. 1.503) –

Gāthāya ekacakkavāḷameva ekā lokadhātu. 『『Sahassī lokadhātu akampitthā』』ti (a. ni. 3.126) āgataṭṭhāne cakkavāḷasahassaṃ ekā lokadhātu. 『『Ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, obhāsena ca phareyyā』』ti (a. ni. 3.81) āgataṭṭhāne tisahassimahāsahassī ekā lokadhātu. 『『Ayañca dasasahassī lokadhātū』』ti (ma. ni. 3.201) āgataṭṭhāne dasacakkavāḷasahassāni ekā lokadhātu. Taṃ sandhāya ekissā lokadhātuyāti āha. Ettakañhi jātikhettaṃ nāma. Tatrāpi ṭhapetvā imasmiṃ cakkavāḷe jambudīpassa majjhimadesaṃ na aññatra buddhā uppajjanti jātikhettato pana paraṃ buddhānaṃ uppattiṭṭhānameva na paññāyati. Yenatthenāti yena pavāraṇasaṅgahatthena.

Sanaṅkumārakathāvaṇṇanā

300.Vaṇṇena ceva yasasā cāti alaṅkāraparivārena ca puññasiriyā cāti attho.

301.Sādhu mahābrahmeti ettha sampasādane sādhusaddo. Saṅkhāya modāmāti jānitvā modāma.

Govindabrāhmaṇavatthuvaṇṇanā

304.Yāva dīgharattaṃ mahāpaññova so bhagavāti ettakanti paricchinditvā na sakkā vattuṃ, atha kho yāva dīgharattaṃ aticirarattaṃ mahāpaññova so bhagavā. Noti kathaṃ tumhe maññathāti. Atha sayamevetaṃ pañhaṃ byākātukāmo – 『『anacchariyametaṃ, mārisā, yaṃ idāni pāramiyo pūretvā bodhipallaṅke tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paṭividdhaasādhāraṇañāṇo so bhagavā mahāpañño bhaveyya, kimettha acchariyaṃ, aparipakkāya pana bodhiyā padesañāṇe ṭhitassa sarāgādikālepi mahāpaññabhāvameva vo, mārisā, kathessāmī』』ti bhavapaṭicchannakāraṇaṃ āharitvā dassento bhūtapubbaṃ bhotiādimāha.

Purohitoti sabbakiccāni anusāsanapurohito. Govindoti govindiyābhisekena abhisitto , pakatiyā panassa aññadeva nāmaṃ, abhisittakālato paṭṭhāya 『『govindo』』ti saṅkhyaṃ gato. Jotipāloti jotanato ca pālanato ca jotipālo. Tassa kira jātadivase sabbāvudhāni ujjotiṃsu. Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto aṭṭhāsi. Govindo pātova rājūpaṭṭhānaṃ gantvā sukhaseyyaṃ pucchi rājā – 『『kuto me ācariya, sukhaseyyā』』ti vatvā taṃ kāraṇaṃ ārocesi. Mā bhāyi, mahārāja, mayhaṃ putto jāto, tassānubhāvena sakalanagare āvudhāni pajjaliṃsūti. Rājā – 『『kiṃ nu kho me kumāro paccatthiko bhaveyyā』』ti cintetvā suṭṭhutaraṃ bhāyi. 『『Kiṃ vitakkesi mahārājā』』ti ca puṭṭho tamatthaṃ ārocesi. Atha naṃ govindo 『『mā bhāyi mahārāja, neso kumāro tumhākaṃ dubbhissati, sakalajambudīpe pana tena samo paññāya na bhavissati, mama puttassa vacanena mahājanassa kaṅkhā chijjissati, tumhākañca sabbakiccāni anusāsissatī』』ti samassāseti. Rājā tuṭṭho – 『『kumārassa khīramūlaṃ hotū』』ti sahassaṃ datvā 『『kumāraṃ mahallakakāle mama dassethā』』ti āha. Kumāro anupubbena vuḍḍhimanuppatto. Jotitattā panassa pālanasamatthatāya ca jotipālotveva nāmaṃ akaṃsu. Tena vuttaṃ – 『『jotanato ca pālanato ca jotipālo』』ti.

Sammā vossajjitvāti sammā vossajjitvā. Ayameva vā pāṭho. Alamatthadasataroti samattho paṭibalo atthadaso alamatthadaso, taṃ alamatthadasaṃ tiretīti alamatthadasataro. Jotipālasseva māṇavassa anusāsaniyāti sopi jotipālaṃyeva pucchitvā anusāsatīti dasseti.

305.Bhavamatthubhavantaṃ jotipālanti bhoto jotipālassa bhavo vuddhi visesādhigamo sabbakalyāṇañceva maṅgalañca hotūti attho. Sammodanīyaṃ kathanti? 『『Alaṃ, mahārāja, mā cintayi, dhuvadhammo esa sabbasattāna』』ntiādinā nayena maraṇappaṭisaṃyuttaṃ sokavinodanapaṭisanthārakathaṃ pariyosāpetvā. Mā no bhavaṃ jotipālo anusāsaniyāpaccabyāhāsīti mā paṭibyākāsi, 『『anusāsā』』ti vutto – 『『nāhaṃ anusāsāmī』』ti no mā anusāsaniyā paccakkhāsīti attho. Abhisambhosīti saṃvidahitvā paṭṭhapesi. Manussā evamāhaṃsūti taṃ pitarā mahāpaññataraṃ sabbakiccāni anusāsantaṃ sabbakamme abhisambhavantaṃ disvā tuṭṭhacittā govindo vata, bho, brāhmaṇo, mahāgovindo vata, bho, brāhmaṇoti evamāhaṃsu. Idaṃ vuttaṃ hoti, 『『govindo vata, bho, brāhmaṇo ahosi etassa pitā; ayaṃ pana mahāgovindo vata, bho, brāhmaṇo』』ti.

Rajjasaṃvibhajanavaṇṇanā

306.Yenate cha khattiyāti ye te 『『sahāyā』』ti vuttā cha khattiyā, te kira reṇussa ekapitikā kaniṭṭhabhātaro, tasmā mahāgovindo 『『ayaṃ abhisitto etesaṃ rajjasaṃvibhāgaṃ kareyya vā na vā, yaṃnūnāhaṃ te paṭikacceva reṇussa santikaṃ pesetvā paṭiññaṃ gaṇhāpeyya』』nti cintento yena te cha khattiyā tenupasaṅkami. Rājakattāroti rājakārakā amaccā.

307.Madanīyā kāmāti madakarā pamādakarā kāmā. Gacchante gacchante kāle esa anussaritumpi na sakkuṇeyya, tasmā āyantu bhonto āgacchantūti attho.

308.Sarāmahaṃ bhoti tadā kira manussānaṃ saccavādikālo hoti, tasmā 『『kadā mayā vuttaṃ, kena diṭṭhaṃ, kena suta』』nti abhūtaṃ avatvā 『『sarāmahaṃ bho』』ti āha. Sammodanīyaṃ kathanti kiṃ mahārāja devattaṃ gate raññe mā cintayittha, dhuvadhammo esa sabbasattānaṃ, evaṃbhāvino saṅkhārāti evarūpaṃ paṭisanthārakathaṃ. Sabbāni sakaṭamukhāni paṭṭhapesīti sabbāni cha rajjāni sakaṭamukhāni paṭṭhapesi. Ekekassa rañño rajjaṃ tiyojanasataṃ hoti, reṇussa rañño rajjosaraṇapadeso dasagāvutaṃ, majjhe pana reṇussa rajjaṃ vitānasadisaṃ ahosi. Kasmā evaṃ paṭṭhapesīti? Kālena kālaṃ rājānaṃ passituṃ āgacchantā aññassa rajjaṃ apīḷetvā attano attano rajjapadeseneva āgamissanti ceva gamissanti ca. Pararajjaṃ otiṇṇassa hi – 『『bhattaṃ detha, goṇaṃ dethā』』ti vadato manussā ujjhāyanti – 『『ime rājāno attano attano vijitena na gacchanti, amhākaṃ pīḷaṃ karontī』』ti. Attano vijitena gacchantassa 『『amhākaṃ santikā iminā idañcidañca laddhabbamevā』』ti manussā pīḷaṃ na maññanti. Imamatthaṃ cintayitvā mahāgovindo 『『sammodamānā rājāno ciraṃ rajjamanusāsantū』』ti evaṃ paṭṭhapesi.

『『Dantapuraṃ kaliṅgānaṃ, assakānañca potanaṃ;

Māhissati avantīnaṃ, sovīrānañca rodukaṃ.

Mithilā ca videhānaṃ, campā aṅgesu māpitā;

Bārāṇasī ca kāsīnaṃ, ete govindamāpitā』』ti. –

Etāni satta nagarāni mahāgovindeneva tesaṃ rājūnaṃ atthāya māpitāni.

『『Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā』』ti. –

Imāni tesaṃ sattannampi nāmāni. Tesu hi eko sattabhū nāma ahosi, eko brahmadatto nāma, eko vessabhū nāma, eko teneva saha bharato nāma, eko reṇu nāma, dve pana dhataraṭṭhāti ime satta jambudīpatale bhāradhā mahārājāno ahesunti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Kittisaddaabbhuggamanavaṇṇanā

311.Upasaṅkamiṃsūti 『『amhākaṃ ayaṃ issariyasampatti na aññassānubhāvena, mahāgovindassānubhāvena nipphannā. Mahāgovindo amhe satta rājāno samagge katvā jambudīpatale patiṭṭhāpesi, pubbūpakārissa pana na sukarā paṭikiriyā kātuṃ. Amhe sattapi jane esoyeva anusāsatu, etaṃyeva senāpatiñca purohitañca karoma, evaṃ no vuddhi bhavissatī』』ti cintetvā upasaṅkamiṃsu. Mahāgovindopi – 『『mayā ete samaggā katā, sace etesaṃ añño senāpati purohito ca bhavissati, tato attano attano senāpatipurohitānaṃ vacanaṃ gahetvā aññamaññaṃ bhindissanti, adhivāsemi nesaṃ senāpatiṭṭhānañca purohitaṭṭhānañcā』』ti cintetvā 『『evaṃ bho』』ti paccassosi.

Satta ca brāhmaṇamahāsāleti 『『ahaṃ sabbaṭṭhānesu sammukho bhaveyyaṃ vā na vā, yatthāhaṃ sammukho na bhavissāmi, tattheva te kattabbaṃ karissantī』』ti satta anupurohite ṭhapesi. Te sandhāya idaṃ vuttaṃ – 『『satta ca brāhmaṇamahāsāle』』ti. Divasassa dvikkhattuṃ vā sāyaṃ pāto vā nahāyantīti nahātakā. Vatacariyapariyosāne vā nahātā, tato paṭṭhāya brāhmaṇehi saddhiṃ na khādanti na pivantīti nahātakā.

312.Abbhuggacchīti abhiuggacchi. Tadā kira manussānaṃ 『『na brahmunā saddhiṃ amantetvā sakkā evaṃ sakalajambudīpaṃ anusāsitu』』nti nisinnanisinnaṭṭhāne ayameva kathā pavattittha. Na kho panāhanti mahāpuriso kira – 『『ayaṃ mayhaṃ abhūto vaṇṇo uppanno, vaṇṇuppatti kho pana na bhāriyā, uppannassa vaṇṇassa rakkhanameva bhāriyaṃ, ayañca me acintetvā amantetvā karontasseva vaṇṇo uppannova, cintetvā mantetvā karontassa pana vitthārikataro bhavissatī』』ti brahmadassane upāyaṃ pariyesanto taṃ disvā sutaṃ kho pana metantiādiatthaṃ parivitakkesi.

313.Yenareṇu rājā tenupasaṅkamīti evaṃ me antarā daṭṭhukāmo vā sallapitukāmo vā na bhavissati, yato chinnapalibodho sukhaṃ viharissāmīti palibodhupacchedanatthaṃ upasaṅkami, esa nayo sabbattha.

316.Sādisiyoti samavaṇṇā samajātikā.

317.Navaṃ sandhāgāraṃ kāretvāti rattiṭṭhānadivāṭṭhānacaṅkamanasampannaṃ vassike cattāro māse vasanakkhamaṃ bahi naḷaparikkhittaṃ vicittaṃ āvasathaṃ kāretvā. Karuṇaṃ jhānaṃ jhāyīti karuṇāya tikacatukkajjhānaṃ jhāyi, karuṇāmukhena panettha avasesāpi tayo brahmavihārā gahitāva. Ukkaṇṭhanā paritassanāti jhānabhūmiyaṃ ṭhitassa anabhiratiukkaṇṭhanā vā bhayaparitassanā vā natthi, brahmuno pana āgamanapatthanā āgamanataṇhā ahūti attho.

Brahmunāsākacchāvaṇṇanā

318.Bhayanti cittutrāsabhayameva. Ajānantāti ajānamānā. Kathaṃ jānemu taṃ mayanti (dī. ni. 2.179) mayaṃ kinti taṃ jānāma, ayaṃ katthavāsiko, kinnāmo, kiṃ gottotiādīnaṃ ākārānaṃ kena ākārena taṃ dhārayāmāti attho.

Maṃ ve kumāraṃ jānantīti maṃ 『『kumāro』』ti 『『daharo』』ti jānanti. Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇakaṃ . Ahaṃ so porāṇakumāro sanaṅkumāro nāma brahmāti dasseti. Evaṃ govinda jānāhīti govinda paṇḍita, tvaṃ evaṃ jānāhi, evaṃ maṃ dhārehi.

『『Āsanaṃ udakaṃ pajjaṃ, madhusākañca brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava』』nti. –

Ettha agghanti atithino upanāmetabbaṃ vuccati. Teneva idamāsanaṃ paññattaṃ, ettha nisīdatha, idaṃ udakaṃ parisuddhaṃ, ito pānīyaṃ pivatha, pāde dhovatha, idaṃ pajjaṃ pādānaṃ hitatthāya abhisaṅkhataṃ telaṃ, ito pāde makkhetha, idaṃ madhusākanti. Bodhisattassa brahmacariyaṃ na aññesaṃ brahmacariyasadisaṃ hoti, na so 『『idaṃ sve, idaṃ tatiyadivase bhavissatī』』ti sannidhiṃ nāma karoti. Madhusākaṃ pana aloṇaṃ adhūpanaṃ atakkaṃ udakena seditasākaṃ, taṃ sandhāyesa – 『『idaṃ paribhuñjathā』』ti vadanto 『『agghe bhavantaṃ pucchāmā』』tiādimāha. Ime sabbepi agghā brahmuno atthi. Te agghe bhavantaṃ pucchāma. Evaṃ pucchantānañca agghaṃ kurutu no bhavaṃ, paṭiggaṇhātu no bhavaṃ idamagghanti vuttaṃ hoti. Kiṃ panesa – 『『ito ekampi brahmā na bhuñjatī』』ti idaṃ na jānātīti. No na jānāti, jānantopi attano santike āgato atithi pucchitabboti vattasīsena pucchati.

Atha kho brahmā – 『『kiṃ nu kho paṇḍito mama paribhogakaraṇābhāvaṃ ñatvā pucchati, udāhu kohaññe ṭhatvā pucchatī』』ti samannāharanto 『『vattasīse ṭhito pucchatī』』ti ñatvā paṭiggaṇhituṃ dāni me vaṭṭatīti paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasīti āha. Yaṃ tvaṃ govinda bhāsasi – 『『idamāsanaṃ paññattaṃ, ettha nisīdathā』』tiādi, tatra te mayaṃ āsane nisinnā nāma homa, pānīyaṃ pītā nāma homa, pādāpi me dhotā nāma hontu, telenapi makkhitā nāma hontu, udakasākampi paribhuttaṃ nāma hotu, tayā dinnaṃ adhivāsitakālato paṭṭhāya yaṃ yaṃ tvaṃ bhāsasi, taṃ taṃ mayā paṭiggahitameva hoti. Tena vuttaṃ – 『『paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasī』』ti. Evaṃ pana agghaṃ paṭiggaṇhitvā pañhassa okāsaṃ karonto diṭṭhadhammahitatthāyātiādimāha.

Kaṅkhīakaṅkhiṃ paravediyesūti ahaṃ savicikiccho bhavantaṃ parena sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.

Hitvā mamattanti idaṃ mama, idaṃ mamāti upakaraṇataṇhaṃ cajitvā. Manujesūti sattesu, manujesu yo koci manujo mamattaṃ hitvāti attho. Ekodibhūtoti ekībhūto, eko tiṭṭhanto eko nisīdantoti. Vacanattho panettha eko udeti pavattatīti ekodi, tādiso bhūtoti ekodibhūto . Karuṇedhimuttoti karuṇājhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti vissagandhavirahito. Ettha ṭhitoti etesu dhammesu ṭhito. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno. Ayamettha saṅkhepo, vitthāro pana upari mahāgovindena ca brahmunā ca vuttoyeva.

  1. Tattha ete avidvāti ete āmagandhe ahaṃ avidvā, na jānāmīti attho. Idha brūhi dhīrāti te me tvaṃ idha dhīra paṇḍita, brūhi, vada. Kenāvaṭā vāti pajā kurutūti katamena kilesāvaraṇena āvaritā pajā pūtikā vāyati. Āpāyikāti apāyūpagā. Nivutabrahmalokāti nivuto pihito brahmaloko assāti nivutabrahmaloko. Katamena kilesena pajāya brahmalokūpago maggo nivuto pihito paṭicchannoti pucchati.

Kodho mosavajjaṃ nikati ca dubbhoti kujjhanalakkhaṇo kodho ca, paravisaṃvādanalakkhaṇo musāvādo ca, sadisaṃ dassetvā vañcanalakkhaṇā nikati ca, mittadubbhanalakkhaṇo dubbho ca. Kadariyatā atimāno usūyāti thaddhamacchariyalakkhaṇā kadariyatā ca, atikkamitvā maññanalakkhaṇo atimāno ca, parasampattikhīyanalakkhaṇā usūyā ca. Icchā vivicchā paraheṭhanā cāti taṇhālakkhaṇā icchā ca, macchariyalakkhaṇā vivicchā ca, vihiṃsālakkhaṇā paraheṭhanā ca. Lobho ca doso ca mado ca mohoti yattha katthaci lubbhanalakkhaṇo lobho ca, dussanalakkhaṇo doso ca, majjanalakkhaṇo mado ca, muyhanalakkhaṇo moho ca. Etesu yuttā anirāmagandhāti etesu cuddasasu kilesesu yuttā pajā nirāmagandhā na hoti, āmagandhā sakuṇapagandhā pūtigandhāyevāti vadati. Āpāyikā nivutabrahmalokāti esā pana āpāyikā ceva hoti, paṭicchannabrahmalokamaggā cāti. Idaṃ pana suttaṃ kathentena āmagandhasuttena dīpetvā kathetabbaṃ, āmagandhasuttampi iminā dīpetvā kathetabbaṃ.

Te na sunimmadayāti te āmagandhā sunimmadayā sukhena nimmadetabbā pahātabbā na honti, duppajahā dujjayāti attho. Yassa dāni bhavaṃ govindo kālaṃ maññatīti 『『yassā pabbajjāya bhavaṃ govindo kālaṃ maññati, ayameva hotu, evaṃ sati mayhampi tava santike āgamanaṃ svāgamanaṃ bhavissati, kathitadhammakathā sukathitā bhavissati, tvaṃ tāta sakalajambudīpe aggapuriso daharo paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattisirivilāsaṃ pahāya tava pabbajanaṃ nāma gandhahatthino ayabandhanaṃ chinditvā gamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā』』ti mahāpurisassa daḷhīkammaṃ katvā brahmā sanaṅkumāro brahmalokameva gato.

Reṇurājaāmantanāvaṇṇanā

  1. Mahāpurisopi 『『mama itova nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulassa atthaṃ anusāsāmi, tasmā rañño ārocessāmi. Sace sopi pabbajissati, sundarameva. No ce pabbajissati, purohitaṭṭhānaṃ niyyātetvā ahaṃ pabbajissāmī』』ti cintetvā rājānaṃ upasaṅkami, tena vuttaṃ – 『『atha kho bho mahāgovindo,…pe… nāhaṃ porohacce rame』』ti.

Tattha tvaṃ pajānassu rajjenāti tava rajjena tvameva jānāhi. Nāhaṃ porohicce rameti ahaṃ purohitabhāve na ramāmi, ukkaṇṭhitosmi, aññaṃ anusāsakaṃ jānāhi, nāhaṃ porohicce rameti.

Atha rājā – 『『dhuvaṃ cattāro māse paṭisallīnassa brāhmaṇassa gehe bhogā mandā jātā』』ti cintetvā dhanena nimantento – 『『sace te ūnaṃ kāmehi. Ahaṃ paripūrayāmi te』』ti vatvā puna – 『『kinnu kho esa ekako viharanto kenaci vihiṃsito bhaveyyā』』ti cintetvā,

『『Yo taṃ hiṃsati vāremi, bhūmisenāpati ahaṃ;

Tuvaṃ pitā ahaṃ putto, mā no govinda pājahī』』ti. –

Āha . Tassattho – yo taṃ hiṃsati, taṃ vāremi, kevalaṃ tumhe 『『asuko』』ti ācikkhatha, ahamettha kattabbaṃ jānissāmīti. Bhūmisenāpati ahanti atha vā ahaṃ pathaviyā sāmī, svāhaṃ imaṃ rajjaṃ tumheyeva paṭicchāpessāmi. Tuvaṃ pitā ahaṃ puttoti tvaṃ pitiṭṭhāne ṭhassasi, ahaṃ puttaṭṭhāne. So tvaṃ mama manaṃ haritvā attanoyeva manaṃ govinda, pājehi; yathā icchasi tathā pavattassu. Ahaṃ pana tava manaṃyeva anuvattanto tayā dinnapiṇḍaṃ paribhuñjanto taṃ asicammahattho vā upaṭṭhahissāmi, rathaṃ vā te pājessāmi. 『『Mā no govinda, pajahī』』ti vā pāṭho . Tassattho – tvaṃ pitiṭṭhāne tiṭṭha, ahaṃ puttaṭṭhāne ṭhassāmi. Mā no tvaṃ bho govinda, pajahi, mā pariccajīti. Atha mahāpuriso yaṃ rājā cintesi, tassa attani abhāvaṃ dassento –

『『Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Amanussavaco sutvā, tasmāhaṃ na gahe rame』』ti. –

Āha. Tattha na matthīti na me atthi. Gaheti gehe. Atha naṃ rājā pucchi –

『『Amanusso kathaṃ vaṇṇo, kiṃ te atthaṃ abhāsatha;

Yañca sutvā jahāsi no, gehe amhe ca kevalī』』ti.

Tattha jahāsi no, gehe amhe ca kevalīti brāhmaṇassa sampattibharite gehe saṅgahavasena attano gehe karonto yaṃ sutvā amhākaṃ gehe ca amhe ca kevalī sabbe aparisese jambudīpavāsino jahāsīti vadati.

Athassa ācikkhanto mahāpuriso upavutthassa me pubbetiādimāha. Tattha upavutthassāti cattāro māse ekībhāvaṃ upagantvā vutthassa. Yiṭṭhakāmassa me satoti yajitukāmassa me samānassa. Aggi pajjalito āsi, kusapattaparitthatoti kusapattehi paritthato sappidadhimadhuādīni pakkhipitvā aggi jalayitumāraddho āsi, evaṃ aggiṃ jāletvā 『『mahājanassa dānaṃ dassāmī』』ti evaṃ cintetvā ṭhitassa mamāti ayamettha attho.

Sanantanoti sanaṅkumāro brahmā. Tato rājā sayampi pabbajitukāmo hutvā saddahāmītiādimāha. Tattha kathaṃ vattetha aññathāti kathaṃ tumhe aññathā vattissatha. Te taṃ anuvattissāmāti te mayampi tumheyeva anuvattissāma, anupabbajissāmāti attho. 『『Anuvajissāmā』』tipi pāṭho, tassa anugacchissāmāti attho. Akācoti nikkāco akakkaso. Govindassānusāsaneti tava govindassa sāsane. Bhavantaṃ govindameva satthāraṃ karitvā carissāmāti vadati.

Cha khattiyaāmantanāvaṇṇanā

322.Yenate cha khattiyā tenupasaṅkamīti reṇuṃ rājānaṃ 『『sādhu mahārāja rajjaṃ nāma mātaraṃ pitaraṃ bhātibhaginīādayopi māretvā gaṇhantesu sattesu evaṃ mahantaṃ rajjasiriṃ pahāya pabbajitukāmena uḷāraṃ mahārājena kata』』nti upatthambhetvā daḷhataramassa ussāhaṃ katvā upasaṅkami . Evaṃ samacintesunti rañño cintitanayeneva kadāci brāhmaṇassa bhogā parihīnā bhaveyyunti maññamānā samacintesuṃ. Dhanena sikkheyyāmāti upalāpeyyāma saṅgaṇheyyāma. Tāvatakaṃ āharīyatanti tāvatakaṃ āharāpiyatu gaṇhiyatu, yattakaṃ icchatha, tattakaṃ gaṇhathāti vuttaṃ hoti. Bhavantānaṃyeva vāhasāti bhavante paccayaṃ katvā, tumhehi dinnattāyeva pahūtaṃ sāpateyyaṃ jātaṃ.

323.Sace jahatha kāmānīti sace vatthukāme ca kilesakāme ca pariccajatha. Yattha satto puthujjanoti yesu kāmesu puthujjano satto laggo laggito. Ārambhavho daḷhā hothāti evaṃ sante vīriyaṃ ārabhatha, asithilaparakkamataṃ adhiṭṭhāya daḷhā bhavatha. Khantībalasamāhitāti khantibalena samannāgatā bhavathāti rājūnaṃ ussāhaṃ janeti.

Esa maggo ujumaggoti esa karuṇājhānamaggo ujumaggo nāma. Esa maggo anuttaroti eseva brahmalokūpapattiyā asadisamaggo uttamamaggo nāma. Saddhammo sabbhi rakkhitoti eso eva ca buddhapaccekabuddhasāvakehi sabbhirakkhitadhammo nāma. Iti karuṇājhānassa vaṇṇabhaṇanenāpi tesaṃ anivattanatthāya daḷhīkammameva karoti.

Ko nu kho pana bho jānāti jīvitānanti bho jīvitaṃ nāma udakapupphuḷūpamaṃ tiṇagge ussāvabindūpamaṃ taṅkhaṇaviddhaṃsanadhammaṃ, tassa ko gatiṃ jānāti, kismiṃ khaṇe bhijjissati? Gamanīyo samparāyoti paraloko pana avassaṃ gantabbova, tattha paṇḍitena kulaputtena mantāyaṃ boddhabbaṃ. Mantā vuccati paññā, tāya mantetabbaṃ bujjhitabbaṃ, upaparikkhitabbañca jānitabbañcāti attho. Karaṇatthe vā bhummaṃ. Mantāyaṃ boddhabbanti mantāya bujjhitabbaṃ, ñāṇena jānitabbanti attho. Kiṃ bujjhitabbaṃ? Jīvitassa dujjānatā, samparāyassa ca avassaṃ gamanīyatā, bujjhitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Kasmā? Yasmā natthi jātassa amaraṇaṃ.

Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā

324.Appesakkhā ca appalābhā cāti bho pabbajjā nāma appayasā ceva, pabbajitakālato paṭṭhāya hi rajjaṃ pahāya pabbajitaṃ viheṭhetvā viheṭhetvā lāmakaṃ anāthaṃ katvāva kathenti. Appalābhā ca, sakalagāmaṃ caritvāpi ajjhoharaṇīyaṃ dullabhameva. Idaṃ pana brahmaññaṃmahesakkhañca mahāyasattā, mahālābhañca lābhasakkārasampannattā. Bhavañhi etarahi sakalajambudīpe aggapurohito sabbattha aggāsanaṃ aggodakaṃ aggabhattaṃ aggagandhaṃ aggamālaṃ labhatīti.

Rājāva raññanti ahañhi bho etarahi pakatiraññaṃ majjhe cakkavattirājā viya. Brahmāva brahmānanti pakatibrahmānaṃ majjhe mahābrahmasadiso. Devatāva gahapatikānanti avasesagahapatikānaṃ panamhi sakkadevarājasadiso.

Bhariyānaṃ āmantanāvaṇṇanā

325.Cattārīsā bhariyā sādisiyoti sādisiyova cattārīsā bhariyā, aññā panassa tīsu vayesu nāṭakitthiyo bahukāyeva.

Mahāgovindapabbajjāvaṇṇanā

326.Cārikaṃ caratīti gāmanigamapaṭipāṭiyā cārikaṃ carati, gatagataṭṭhāne buddhakolāhalaṃ viya hoti. Manussā 『『mahāgovindapaṇḍito kira āgacchatī』』ti sutvā puretarameva maṇḍapaṃ kāretvā maggaṃ alaṅkaritvā paccuggantvā gaṇhitvā enti, mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Sattapurohitassāti sattannaṃ rājūnaṃ purohitassa. Iti yathā etarahi evarūpesu vā ṭhānesu kismiñcideva dukkhe uppanne 『『namo buddhassā』』ti vadanti, evaṃ tadā 『『namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā』』ti vadanti.

327.Mettāsahagatenātiādinā nayena pāḷiyaṃ brahmavihārāva āgatā, mahāpuriso pana sabbāpi aṭṭha samāpattiyo ca pañca ca abhiññāyo nibbattesi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesīti brahmaloke brahmunā sahabhāvāya maggaṃ kathesi.

328.Sabbenasabbanti ye aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattesuṃ. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsūti ye aṭṭhasu samāpattīsu ekasamāpattimpi na jāniṃsu, na sakkhiṃsu nibbattetuṃ. Amoghāti savipākā. Avañjhāti na vañjhā. Sabbanihīnaṃ pasavanti gandhabbakāyaṃ pasavi. Saphalāti avasesadevalokūpapattīhi sātthā. Saudrayāti brahmalokūpapattiyā savuḍḍhi.

329.Sarāmahanti sarāmi ahaṃ pañcasikha, iminā kira padena ayaṃ suttanto buddhabhāsito nāma jāto. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamanatthāya. Na abhiññāyāti na vaṭṭaṃ abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya.

Ekantanibbidāyāti ekantameva vaṭṭe nibbindanatthāya. Ettha pana nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva. Sammādiṭṭhiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge saccavaṇṇanāyaṃ vuttameva.

330.Ye na sabbenasabbanti ye cattāropi ariyamagge paripūretuṃ na jānanti, tīṇi vā dve vā ekaṃ vā nibbattenti. Sabbesaṃyeva imesaṃ kulaputtānanti brahmacariyaciṇṇakulaputtānaṃ. Amoghā…pe… saphalā saudrayāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Bhagavantaṃabhivādetvā padakkhiṇaṃ katvāti (dī. ni. 2.188) bhagavato dhammadesanaṃ cittena sampaṭicchanto abhinanditvā vācāya pasaṃsamāno anumoditvā mahantaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā pasannalākhārase nimujjamāno viya dasabalassa chabbaṇṇarasmijālantaraṃ pavisitvā catūsu ṭhānesu vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhagavantaṃ abhitthavanto abhitthavanto satthu purato antaradhāyitvā attano devalokameva agamāsīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāgovindasuttavaṇṇanā niṭṭhitā.

  1. Mahāsamayasuttavaṇṇanā

Nidānavaṇṇanā

331.Evaṃme sutanti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesūti ambaṭṭhasutte vuttena uppattinayena 『『sakyā vata, bho kumārā』』ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado ruḷhīsaddena 『『sakkā』』ti vuccati, tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahattehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti, atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakarā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – 『『idaṃ udakaṃ ubhato hariyamānaṃ na tumhākaṃ na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Kapilavatthunagaravāsino āhaṃsu – 『『tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. 『『Na mayaṃ dassāmā』』ti. 『『Mayampi na dassāmā』』ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakarā vadanti – 『『tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu. Etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Sākiyakammakarāpi vadanti – 『『tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato sākiyā – 『『bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Koliyāpi – 『『kolarukkhavāsīnaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – 『『mayi gate ayaṃ kalaho vūpasamissati nu kho udāhu no』』ti upadhārento – 『『ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbajissāmi, tadā mahāsamāgamo bhavissatī』』ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva – 『『amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakāraṇabhāvo』』ti cintetvā – 『『na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā pacantu vā』』ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu.

Bhagavā jānantova – 『『kasmā āgatattha mahārājā』』ti pucchi. Bhagavā, na titthakīḷāya na pabbatakīḷāya na nadīkīḷāya na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhāti. Kiṃ nissāya vo kalaho mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati mahārājāti? Appagghaṃ, bhanteti. Pathavī nāma kiṃ agghati mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghanti mahārājāti? Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārājāti? 『『Kalahe assādo nāma natthi, kalahavasena mahārājā aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā』』ti vatvā phandanajātakaṃ kathesi. Tato 『『parapattiyena nāma mahārājā na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba』』nti vatvā pathavīundriyajātakaṃ kathesi. Tato – 『『kadāci, mahārājā, dubbalopi mahabbalassa randhaṃ vivaraṃ passati, kadāci mahabbalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī』』ti vatvā laṭukikajātakaṃ kathesi. Evaṃ kalahavūpasamatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ kathesi. Tato 『『samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gato. Vivāde assādo nāma natthī』』ti vatvā vaṭṭakajātakaṃ kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ kathesi.

Rājāno pasannā – 『『sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃyeva vadhitvā lohitanadiṃ pavattayissāma, amhākaṃ puttabhātaro gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako na bhavissati. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāresu catūsu mahādīpesu rajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivāroyeva vicaratū』』ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravavasena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ 『『ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī』』tiādīni vatvā sāsanaṃ pesenti. Te atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjanto tesaṃ anabhiratabhāvaṃ ñatvā 『『ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodessāmī』』ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ, etha, gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti? Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Atha bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – 『『bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha, tesaṃ nāmaṃ pucchathā』』ti.

Te pucchiṃsu, bhagavā pucchitapucchitaṃ kathesi. Na kevalaṃ macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – 『『esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā』』ti maññāmāti. Evameva, bhikkhave, ayampi mama vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā 『『ayampi mama vaṃso mama paveṇī』』ti āha, taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti? Āma, bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā – 『『hotu tāva ettakaṃ etesaṃ bhikkhūna』』nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – 『『etha, bhikkhave, nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ pahānāya kammaṭṭhānaṃ kathessāmī』』ti kammaṭṭhānaṃ kathesi. Bhikkhū cintesuṃ – 『『bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalappattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho panamhehi 『sotāpannā maya』nti vītināmetuṃ vaṭṭati, uttamapurisasadisehi no bhavituṃ vaṭṭatī』』ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – 『『ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā – 『『attanā attanā paṭiladdhaguṇaṃ ārocessāmā』ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷe devatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī』』ti. Tato vivitte okāse buddhāsanaṃ paññapetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatathero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattappattabhikkhu – 『『bhagavato ārocessāmī』』ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamaṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññapetvā ekamantaṃ nisīditvā paṭiladdhaguṇaṃ ārocetukāmo – 『『atthi nu kho añño koci, natthī』』ti nivattitvā āgamanamaggaṃ olokento aparampi addasa aparampi addasa. Iti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesīti. Khīṇāsavānaṃ kira dve ākārā honti – 『『aho vata mayā paṭiladdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā』』ti cittaṃ uppajjati. Paṭiladdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmo hoti.

Evaṃ osīdamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā, mahikā, dhūmo, rajo, rāhūti imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjetvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni nissajjetvā pabbajitā. Iti bhagavā parisuddhe okāse parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ – 『『pañcamattehi bhikkhusatehi sabbeheva arahantehī』』ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññā arūpāvacaradevatā samāpannadevatā ca. Tatrāyaṃ sannipātakkamo mahāvanassa kira sāmantā devatā caliṃsu – 『『āyāma, bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ, āyāma āyāmā』』ti mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, channavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetā. Tena vuttaṃ – 『『dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī』』ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tatra brahmalokassa evaṃ uccattanaṃ veditabbaṃ. Lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantaraṃ devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti, evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devatā ca mahābrahmāno ca okāsaṃ labhantiyeva. Apisudaṃ bhagavato āsannāsannaṭṭhāne mahāparinibbāne vuttanayeneva vālaggakoṭinitudanamatte padese dasapi vīsampi sabbaparato tiṃsampi devatā sukhume sukhume attabhāve māpetvā aṭṭhaṃsu. Saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato 『『kuhiṃ brahmāno gatā』』ti āvajjantā mahāsamāgamaṃ ñatvā – 『『ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā』』ti. Iti tesaṃ samāpattito vuṭṭhāya āvajjitattā etadahosi.

332.Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjitvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci ottharituṃ na sakkā, tasmā pahaṭabuddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi pītakasiṇaṃ samāpajjitvā pītarasmiyo suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupento viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi lohitakasiṇaṃ samāpajjitvā lohitarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi odātakasiṇaṃ samāpajjitvā odātarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ sumanapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi.

Pāḷiyaṃ pana 『『bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsū』』ti evaṃ ekakkhaṇaṃ viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyaṃ visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā imasmiṃ vanasaṇḍe ajja mahāsamūho mahāsannipātoti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyāsamāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghaṃ, kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano cittaṃ sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathi sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāsamannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlantipi rāgadosamohaindakhīlameva. Ūhacca manejāti ete taṇhāejāya abhāvena anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā. Te carantīti catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā, sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Te evarūpena anuttarena yogācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Devatāsannipātavaṇṇanā

  1. Atha bhagavā olokento pathavītalato yāva cakkavāḷamukhavaṭṭiparicchedā yāva akaniṭṭhabrahmalokā devatāsannipātaṃ disvā cintesi – 『『mahā ayaṃ devatāsamāgamo, bhikkhū pana evaṃ mahā devatāya samāgamoti na jānanti, handa, nesaṃ ācikkhāmī』』ti, evaṃ cintetvā 『『atha kho bhagavā bhikkhū āmantesī』』ti sabbaṃ vitthāretabbaṃ. Tattha etaparamāti etaṃ paramaṃ pamāṇaṃ etesanti etaparamā. Idāni buddhānaṃ pana abhāvā 『『yepi te, bhikkhave, etarahī』』ti tatiyo vāro na vutto. Ācikkhissāmi, bhikkhaveti kasmā āha? Devatānaṃ cittakallatājananatthaṃ. Devatā kira cintesuṃ – 『『bhagavā evaṃ mahante samāgame mahesakkhānaṃyeva devatānaṃ nāmagottāni kathessati, appesakkhānaṃ kiṃ kathessatī』』ti? Atha bhagavā 『『imā devatā kiṃ cintentī』』ti āvajjanto mukhena hatthaṃ pavesetvā hadayamaṃsaṃ maddanto viya sabhaṇḍaṃ coraṃ gaṇhanto viya ca taṃ tāsaṃ cittācāraṃ ñatvā – 『『dasasahassacakkavāḷato āgatāgatānaṃ appesakkhamahesakkhānaṃ sabbāsampi devatānaṃ nāmagottaṃ kathessāmī』』ti cintesi.

Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu rūpārammaṇaṃ vā bherīsaddādivasena vibhattasaddārammaṇādīsu visuṃ visuṃ saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha –

『『Yaṃ bhikkhave sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ passāmi, tamahaṃ abbhaññāsi』』nti (a. ni. 4.24).

Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. 『『Kammāvaraṇena vā samannāgatā』』tiādinā nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma, te dūre vasantepi gantvā saṅgaṇhanti. Tasmā tasmimpi devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā – 『『ettakā ettha rāgacaritā, ettakā dosacaritā, ettakā mohacaritā』』ti caritavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyaṃ dhammadesanaṃ upadhārayanto – 『『rāgacaritānaṃ devatānaṃ sammāparibbājaniyasuttaṃ kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ, mohacaritānaṃ mahābyūhasuttaṃ, vitakkacaritānaṃ cūḷabyūhasuttaṃ, saddhācaritānaṃ tuvaṭṭakapaṭipadaṃ, buddhicaritānaṃ purābhedasuttaṃ kathessāmī』』ti desanaṃ vavatthapetvā puna taṃ parisaṃ manasākāsi – 『『attajjhāsayena nu kho jāneyya, parajjhāsayena atthuppattikena pucchāvasenā』』ti. Tato 『『pucchāvasena jāneyyā』』ti ñatvā 『『atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā caritavasena pañhaṃ pucchituṃ samattho』』ti 『『tesu pañcasatesu bhikkhūsu ekopi na sakkotī』』ti addasa. Tato asītimahāsāvake dve aggasāvake ca samannāharitvā 『『tepi na sakkontī』』ti disvā cintesi 『『sace paccekabuddho bhaveyya, sakkuṇeyya nu kho』』ti 『『sopi na sakkuṇeyyā』』ti ñatvā 『『sakkasuyāmādīsu koci sakkuṇeyyā』』ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya, na pana tesupi koci sakkoti.

Athassa etadahosi – 『『mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho』』ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā olokento aññaṃ buddhaṃ na addasa. Anacchariyañcetaṃ, yaṃ idāni attanā samaṃ na passeyya, so jātadivasepi brahmajālavaṇṇanāyaṃ vuttanayena attanā samaṃ apassanto – 『『aggohamasmi lokassā』』ti appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi – 『『sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evampetā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī』』ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya – 『『pattacīvaragahaṇaṃ ālokitavilokitaṃ samiñjitapasāritañca mama sadisaṃyeva hotū』』ti kāmāvacaracittehi parikammaṃ katvā pācīnayugandharaparikkhepato ullaṅghamānaṃ candamaṇḍalaṃ bhinditvā nikkhamantaṃ viya rūpāvacaracittena adhiṭṭhāsi.

Devasaṅgho taṃ disvā – 『『aññopi nu kho, bho, cando uggato』』ti āha. Atha candaṃ ohāya āsannatare jāte 『『na cando, sūriyo uggato』』ti, puna āsannatare jāte 『『na sūriyo, devavimānaṃ eka』』nti, puna āsannatare jāte 『『na devavimānaṃ, devaputto eko』』ti, puna āsannatare jāte 『『na devaputto, mahābrahmā eko』』ti, puna āsannatare jāte 『『na mahābrahmā, aparopi bho buddho āgato』』ti āha. Tattha puthujjanadevatā cintayiṃsu – 『『ekabuddhassa tāva ayaṃ devatāsannipāto, dvinnaṃ kīva mahanto bhavissatī』』ti. Ariyadevatā cintayiṃsu – 『『ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavatā attanā sadiso añño eko buddho nimmito』』ti.

Atha tassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavatopi dvattiṃsa mahāpurisalakkhaṇāni, nimmitassāpi dvattiṃsāva, bhagavatopi sarīrā chabbaṇṇarasmiyo nikkhamanti , nimmitassāpi, bhagavato sarīrarasmiyo nimmitassa sarīre paṭihaññanti, nimmitassa sarīrarasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma akaniṭṭhabhavanaṃ āhacca tato paṭinivattitvā devatānaṃ matthakapariyante otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasīvinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmigabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmitabuddho nisīdantoyeva dasabalassa bodhipallaṅke kilesappahānaṃ abhitthavanto –

『『Pucchāmi muniṃ pahūtapaññaṃ,

Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;

Nikkhamma gharā panujja kāme,

Kathaṃ bhikkhu sammā so loke paribbajeyyā』』ti. (su. ni. 361) –

Gāthaṃ abhāsi. Satthā devatānaṃ tāva cittakallatājananatthaṃ āgatāgatānaṃ nāmagottāni kathessāmīti cintetvā ācikkhissāmi, bhikkhavetiādimāha.

  1. Tattha silokamanukassāmīti akkharapadaniyamitaṃ vacanasaṅghātaṃ pavattayissāmi. Yattha bhummā tadassitāti yesu yesu ṭhānesu bhummā devatā taṃ taṃ nissitā. Ye sitā girigabbharantiādīhi tesaṃ bhikkhūnaṃ vaṇṇaṃ kathesi, ye bhikkhū girikucchiṃ nissitāti attho. Pahitattāti pesitacittā. Samāhitāti avikkhittā.

Puthūti bahujanā. Sīhāva sallīnāti sīhā viya nilīnā ekattaṃ upagatā. Lomahaṃsābhisambhunoti lomahaṃsaṃ abhibhavitvā ṭhitā, nibbhayāti vuttaṃ hoti. Odātamanasā suddhāti odātacittā hutvā suddhā. Vippasannāmanāvilāti vippasannaanāvilā.

Bhiyyopañcasate ñatvāti sammāsambuddhena saddhiṃ atirekapañcasate bhikkhū jānitvā. Vane kāpilavatthaveti kapilavatthusamīpamhi jāte vanasaṇḍe. Tato āmantayī satthāti tadā āmantayi. Sāvakesāsane rateti attano dhammadesanāya savanante jātattā sāvake sikkhattayasāsane ratattā sāsane rate. Idaṃ sabbaṃ – 『『silokamanukassāmī』』ti vacanato aññena vuttaṃ viya katvā vadati.

Devakāyā abhikkantā, te vijānātha bhikkhavoti te dibbacakkhunā vijānāthāti nesaṃ bhikkhūnaṃ dibbacakkhuñāṇābhinīhāratthāya kathesi. Te ca ātappamakaruṃ, sutvā buddhassa sāsananti te ca bhikkhū taṃ buddhasāsanaṃ sutvā tāvadeva tadatthāya vīriyaṃ kariṃsu.

Evaṃ katamattātappānaṃyeva tesaṃ pāturahu ñāṇaṃ. Kīdisaṃ? Amanussānaṃ dassanaṃ dibbacakkhuñāṇaṃ uppajji. Na taṃ tehi tasmiṃ khaṇe parikammaṃ katvā uppāditaṃ. Ariyamaggeneva hi taṃ nipphannaṃ. Amanussadassanatthaṃ panassa abhinīhāramattameva kataṃ. Satthāpi – 『『atthi tumhākaṃ ñāṇaṃ, taṃ nīharitvā tena hi te vijānāthā』』ti idameva sandhāya 『『te vijānātha, bhikkhavo』』ti āha.

Appeke satamaddakkhunti tesu bhikkhūsu ekacce bhikkhū amanussānaṃ sataṃ addasaṃsu. Sahassaṃ atha sattarinti eke sahassaṃ. Eke sattati sahassāni.

Sataṃ eke sahassānanti eke satasahassaṃ addasaṃsu. Appekenantamaddakkhunti vipulaṃ addasaṃsu, satavasena sahassavasena ca aparicchinnepi addasaṃsūti attho. Kasmā? Yasmā disā sabbā phuṭā ahuṃ, bharitā sampuṇṇāva ahesuṃ.

Tañca sabbaṃ abhiññāyāti yaṃ tesu ekenekena diṭṭhaṃ, tañca sabbaṃ jānitvā. Vavatthitvāna cakkhumāti hatthatale lekhaṃ viya paccakkhato vavatthapetvā pañcahi cakkhūhi cakkhumā satthā. Tato āmantayīti pubbe vuttagāthameva nāmagottakittanatthāya āha. Tumhe ete vijānātha, passatha, oloketha, ye vohaṃ kittayissāmīti ayamettha sambandho. Girāhīti vacanehi. Anupubbasoti anupaṭipāṭiyā.

335.Sattasahassā te yakkhā, bhummā kāpilavatthavāti sattasahassā tāvettha kapilavatthuṃ nissāya nibbattā bhummā yakkhāyevāti vadati . Iddhimantoti dibbaiddhiyuttā. Jutimantoti ānubhāvasampannā. Vaṇṇavantoti sarīravaṇṇasampannā. Yasassinoti parivārasampannā. Modamānā abhikkāmunti tuṭṭhacittā āgatā. Bhikkhūnaṃ samitiṃ vananti imaṃ mahāvanaṃ bhikkhūnaṃ santikaṃ bhikkhūnaṃ dassanatthāya āgatā. Atha vā samitinti samūhaṃ, bhikkhusamūhaṃ dassanāya āgatātipi attho.

Chasahassā hemavatā, yakkhā nānattavaṇṇinoti chasahassā hemavatapabbate nibbattayakkhā, te ca sabbepi nīlādivaṇṇavasena nānattavaṇṇā.

Sātāgirā tisahassāti sātāgiripabbate nibbattayakkhā tisahassā.

Iccete soḷasasahassāti ete sabbepi soḷasasahassā honti.

Vessāmittā pañcasatāti vessāmittapabbate nibbattā pañcasatā.

Kumbhīro rājagahikoti rājagahanagare nibbatto kumbhīro nāma yakkho. Vepullassa nivesananti tassa vepullapabbato nivesanaṃ nivāsanaṭṭhānanti attho. Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatīti taṃ atirekaṃ yakkhānaṃ satasahassaṃ payirupāsati. Kumbhīro rājagahiko, sopāgā samitiṃ vananti sopi kumbhīro saparivāro imaṃ vanaṃ bhikkhusamitiṃ dassanatthāya āgato.

336.Purimañca disaṃ rājā, dhataraṭṭho pasāsatīti pācīnadisaṃ anusāsati. Gandhabbānaṃ adhipatīti catūsupi disāsu gandhabbānaṃ jeṭṭhako. Sabbe te tassa vase vattanti. Mahārājā yasassisoti mahāparivāro eso mahārājā.

Puttāpitassa bahavo, indanāmā mahabbalāti tassa dhataraṭṭhassa bahavo mahabbalā puttā, te sabbe sakkassa devarañño nāmadhārakā.

Virūḷho taṃ pasāsatīti taṃ disaṃ virūḷho anusāsati.

Puttāpi tassāti tassāpi tādisāyeva puttā. Pāḷiyaṃ pana 『『mahabbalā』』ti likhanti. Aṭṭhakathāyaṃ sabbavāresu 『『mahābalā』』ti pāṭho.

『『Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;

Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.

Cattāro te mahārājā, samantā caturo disā;

Daddallamānā aṭṭhaṃsu, vane kāpilavatthave』』ti.

Imā pana gāthā sabbasaṅgāhikavasena vuttā.

Ayañcettha attho – dasasahassacakkavāḷe dhataraṭṭhā nāma mahārājāno atthi. Te sabbepi koṭisatasahassakoṭisatasahassagandhabbaparivārā āgantvā puratthimāya disāya kapilavatthumahāvanato paṭṭhāya cakkavāḷagabbhaṃ pūretvā ṭhitā. Evaṃ dakkhiṇadisādīsu virūḷhakādayo. Tenevāha – 『『samantā caturo disā, daddallamānā aṭṭhaṃsū』』ti. Idañhi vuttaṃ hoti – 『『samantā cakkavāḷehi āgantvā caturo disā pabbatamatthakesu aggikkhandhā viya suṭṭhu jalamānā ṭhitā』』ti. Te pana yasmā kapilavatthuvanameva sandhāya āgatā, tasmā cakkavāḷaṃ pūretvā cakkavāḷena samasamā ṭhitāpi – 『『vane kāpilavatthave』』ti vuttā.

337.Tesaṃ māyāvino dāsā, āguṃ vañcanikā saṭhāti tesaṃ mahārājānaṃ katapāpapaṭicchādanalakkhaṇāya māyāya yuttā kuṭilācārā dāsā atthi, ye sammukhaparammukhavañcanāhi lokaṃ vañcanato 『『vañcanikā』』ti ca, kerāṭiyasāṭheyyena samannāgatattā 『『saṭhā』』ti ca vuccanti, tepi āgatāti attho. Māyā kuṭeṇḍu viṭeṇḍu, viṭucca viṭuṭo sahāti te dāsā sabbepi māyākārakāva. Nāmena panettha eko kuṭeṇḍu nāma, eko viṭeṇḍu nāma. Pāḷiyaṃ pana 『『veṭeṇḍū』』ti likhanti. Eko viṭucca nāma, eko viṭuṭo nāma. Sahāti sopi viṭuṭo tehi saheva āgato.

Candanokāmaseṭṭho ca, kinnighaṇḍu nighaṇḍu cāti aparo kinnighaṇḍu nāma. Pāḷiyaṃ pana 『『kinnughaṇḍū』』ti likhanti. Nighaṇḍu cāti añño nighaṇḍu nāma, ettakā dāsā. Ito pare pana –

『『Panādo opamañño ca, devasuto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho;

Āguṃ pañcasikho ceva, timbarū sūriyavacchasā』』ti. –

Ime devarājāno. Tattha devasutoti devasārathi. Cittasenoti citto ca seno ca cittaseno ca. Gandhabboti ayaṃ cittaseno gandhabbakāyiko devaputto, na kevalaṃ cesa, sabbe pete panādādayo gandhabbā eva. Naḷorājāti naḷakāradevaputto nāmeko. Janesabhoti janavasabho devaputto. Āguṃ pañcasikho cevāti pañcasikho ceva devaputto āgato. Timbarūti timbarū nāma gandhabbadevarājā. Sūriyavacchasāti tasseva dhītā.

Ete caññe ca rājāno, gandhabbā saha rājubhīti ete ca nāmavasena vuttagandhabbarājāno aññe ca etehi rājūhi saddhiṃ bahū gandhabbā. Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vananti haṭṭhatuṭṭhacittā bhikkhusaṅghasamitiṃ imaṃ vanaṃ āgatāti attho.

338.Athāguṃ nāgasā nāgā, vesālā sahatacchakāti nāgasadahavāsikā ca vesālīvāsikā ca nāgā saha tacchakanāgaparisāya āgatāti attho. Kambalassatarāti kambalo ca assataro ca. Ete kira sinerupāde vasanti, supaṇṇehipi anuddharaṇīyā mahesakkhanāgā pāyāgā saha ñātibhīti payāgatitthavāsino ca saha ñātisaṅghena āgatā.

Yāmunā dhataraṭṭhā cāti yamunavāsino ca dhataraṭṭhakule uppannā nāgā ca. Erāvaṇo mahānāgoti erāvaṇo ca devaputto, jātiyā nāgo na hoti. Nāgavohārena panesa vohariyati. Sopāgāti sopi āgato.

Yenāgarāje sahasā harantīti ye ime vuttappakāre nāge lobhābhibhūtā sāhasaṃ katvā haranti gaṇhanti. Dibbā dijā pakkhī visuddhacakkhūti dibbānubhāvato dibbā mātukucchito ca aṇḍakosato cāti dve vāre jātāti dijā pakkhayuttatāya pakkhī yojanasatantarepi yojanasahassantarepi nāge dassanasamatthacakkhutāya visuddhacakkhū. Vehāyasāte vanamajjhappattāti te ākāseneva imaṃ mahāvanaṃ sampattā. Citrā supaṇṇā iti tesa nāmanti tesaṃ 『『citrasupaṇṇā』』ti nāmaṃ.

Abhayaṃtadā nāgarājānamāsi, supaṇṇato khemamakāsi buddhoti tasmā sabbepi te aññamaññaṃ saṇhāhi vācāhi upavhayantā mittā viya bandhavā viya ca samullapantā sammodamānā āliṅgantā hatthe gaṇhantā aṃsakūṭe hatthaṃ ṭhapentā haṭṭhatuṭṭhacittā. Nāgā supaṇṇā saraṇamakaṃsu buddhanti buddhaṃyeva saraṇaṃ gatā.

339.Jitā vajirahatthenāti indena devaraññā jitā. Samuddaṃ asurāsitāti mahāsamuddavāsino sujātāya asurakaññāya kāraṇā sabbepi bhātaro vāsavassete, iddhimanto yasassino.

Tesu kālakañcā mahābhismāti kālakañcā ca mahante bhiṃsane attabhāve māpetvā āgamiṃsu. Asurā dānaveghasāti dānaveghasā nāma aññe dhanuggahaasurā. Vepacitti sucitti ca, pahārādo namucī sahāti vepacittiasuro, sucittiasuro cāti ete ca asurā namuci ca māro devaputto etehi saheva āgato. Ime asurā mahāsamuddavāsino, ayaṃ paranimmitadevalokavāsī, kasmā etehi sahāgatoti? Acchandikattā. Tepi hi acchandikā abhabbā, ayampi tādisoyeva. Tasmā dhātuso saṃsandamāno āgato.

Satañca baliputtānanti balino mahāasurassa puttānaṃ sataṃ. Sabbe verocanāmakāti sabbe attano mātulassa rāhusseva nāmadharā. Sannayhitvā balisenanti attano balisenaṃ sannayhitvā sabbe katasannāhāva hutvā. Rāhubhaddamupāgamunti rāhuasurindaṃ upasaṅkamiṃsu. Samayodāni bhaddanteti bhaddaṃ tava hotu, samayo te bhikkhūnaṃ samitiṃ vanaṃ upasaṅkamitvā bhikkhusaṅghaṃ dassanāyāti attho.

340.Āpo ca devā pathavī, tejo vāyo tadāgamunti āpokasiṇādīsu parikammaṃ katvā nibbattā āpotiādināmakā devā āgamuṃ. Varuṇā vāraṇā devā, somo ca yasasā sahāti varuṇadevatā , vāraṇadevatā, somadevatāti evaṃ nāmakā ca devā yasasā nāma devena sahāgatāti attho. Mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattadevā. Āguṃ devā yasassinoti etepi mahāyasā devā āgatā.

Dasete dasadhā kāyā, sabbe nānattavaṇṇinoti te dasadhā ṭhitā dasa devakāyā sabbe nīlādivasena nānattavaṇṇā āgatāti attho.

Veṇḍūca devāti veṇḍudevatā ca. Sahali cāti sahalidevatā ca. Asamā ca duve yamāti asamadevatā ca dve ca yamakā devā. Candassupanisā devā, candamāguṃ purakkhatvāti candanissitakā devā candaṃ purato katvā āgatā. Tathā sūriyanissitakā devā sūriyaṃ purakkhatvā. Nakkhattāni purakkhatvāti nakkhattanissitāpi devā nakkhattāni purato katvā āgatā. Āguṃ mandavalāhakāti vātavalāhakā, abbhavalāhakā, uṇhavalāhakā ete sabbepi valāhakāyikā 『『mandavalāhakā』』 nāma vuccanti. Tepi āgatāti attho. Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindadoti vasūnaṃ devatānaṃ seṭṭho vāsavo yo sakkoti ca, purindadoti ca vuccati, sopi āgato.

Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Sabbe nānattavaṇṇinoti nīlādivasena nānattavaṇṇā.

Athāguṃ sahabhū devāti atha sahabhū nāma devā āgatā. Jalamaggisikhārivāti aggisikhā viya jalantā. Jalamaggi ca sikhārivāti imāni tesaṃ nāmānītipi vuttaṃ. Ariṭṭhakā ca rojā cāti ariṭṭhakadevā ca rojadevā ca. Umāpupphanibhāsinoti umāpupphadevā nāma ete devā . Umāpupphasadisā hi tesaṃ sarīrābhā, tasmā 『『umāpupphanibhāsino』』ti vuccanti.

Varuṇā sahadhammā cāti ete ca dve janā. Accutā ca anejakāti accutadevatā ca anejakadevatā ca. Suleyyarucirāāgunti suleyyā ca rucirā ca āgatā. Āguṃ vāsavanesinoti vāsavanesīdevā nāma āgatā. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhāva āgatā.

Samānā mahāsamānāti samānā ca mahāsamānā ca. Mānusā mānusuttamāti mānusā ca mānusuttamā ca. Khiḍḍāpadosikā āguṃ, āguṃ manopadosikāti khiḍḍāpadosikā manopadosikā ca devā āgatā.

Athāguṃ harayo devāti haridevā nāma āgatā. Ye ca lohitavāsinoti lohitavāsino ca āgatā. Pāragā mahāpāragāti ete ca duvidhā āgatā. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhāva āgatā.

Sukkākarambhā aruṇā, āguṃ veghanasā sahāti ete sukkādayo tayo, tehi saha veghanasā ca āgatā. Odātagayhā pāmokkhāti odātagayhā nāma pāmokkhadevā āgatā. Āguṃ devā vicakkhaṇāti vicakkhaṇā nāma devā āgatā.

Sadāmattā hāragajāti sadāmattā ca hāragajā ca. Missakā ca yasassinoti yasasampannā missakadevā ca. Thanayaṃ āga pajjunnoti pajjunno ca devarājā thanayanto āgato. Yo disā abhivassatīti yo yaṃ yaṃ disaṃ yāti, tattha tattha devo vassati. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhā āgatā.

Khemiyā tusitā yāmāti khemiyā devā tusitapuravāsino ca yāmādevalokavāsino ca. Kathakā ca yasassinoti yasasampannā kathakadevā ca. Pāḷiyaṃ pana 『『kaṭṭhakā cā』』ti likhanti. Lambītakā lāmaseṭṭhāti lambitakadevā ca lāmaseṭṭhadevā ca. Jotināmā ca āsavāti pabbatamatthake katanaḷaggikkhandho viya jotamānā jotidevā nāma atthi, te ca āsā ca devā āgatāti attho. Pāḷiyaṃ pana 『『jātināmā』』ti likhanti. Āsā devatā chandavasena āsavāti vuttā. Nimmānaratino āguṃ, athāguṃ paranimmitā. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā.

Saṭṭhetedevanikāyāti ete ca āpo ca devātiādikā cha dasakā saṭṭhi devanikāyā sabbe nīlādivasena nānattavaṇṇino. Nāmanvayena āgacchunti nāmabhāgena nāmakoṭṭhāsena āgatā. Ye caññe sadisā sahāti ye ca aññepi tehi sadisā vaṇṇatopi nāmatopi etādisāyeva sesacakkavāḷesu devā, tepi āgatāyevāti ekapadeneva kalāpaṃ viya puṭakaṃ viya ca katvā sabbā devatā niddisati.

Evaṃ dasasu lokadhātusahassesu devakāye niddisitvā idāni yadatthaṃ te āgatā, taṃ dassento pavuṭṭhajātinti gāthamāha. Tassattho – pavuṭṭhā vigatā jāti assāti ariyasaṅgho pavuṭṭhajāti nāma, taṃ pavuṭṭhajātiṃ rāgadosamohakhīlānaṃ abhāvā akhīlaṃ cattāro oghe taritvā ṭhitattā oghatiṇṇaṃ catunnaṃ āsavānaṃ abhāvena anāsavaṃ ariyasaṅghaṃ dakkhema passissāma. Tesaññeva oghānaṃ tiṇṇattā oghataraṃ āguṃ akaraṇato nāgaṃ. Asitātiganti kāḷakabhāvātītaṃ candaṃva siriyā virocamānaṃ dasabalañca dakkhema passissāmāti etadatthaṃ sabbepi te nāmanvayena āgacchuṃ, ye caññe sadisā sahāti.

  1. Idāni brahmāno dassento subrahmā paramatto cātiādimāha. Tattha subrahmāti eko brahmā. Paramattopi brahmāva. Puttā iddhimato sahāti ete iddhimato buddhassa bhagavato puttā ariyabrahmāno saheva āgatā. Sanaṅkumāro tisso cāti sanaṅkumāro ca tissamahābrahmā ca. Sopāgāti sopi āgato.

『『Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;

Upapanno jutimanto, bhismākāyo yasassi so』』ti. –

Ettha sahassaṃ brahmalokānanti ekaṅguliyā ekasahassacakkavāḷe dasahi aṅgulīhi dasasahassicakkavāḷe ālokapharaṇasamatthānaṃ mahābrahmānaṃ sahassaṃ āgataṃ. Mahābrahmābhitiṭṭhatīti yattha ekeko mahābrahmā aññe brahme abhibhavitvā tiṭṭhati. Upapannoti brahmaloke nibbatto. Jutimantoti ānubhāvasampanno. Bhismākāyoti mahākāyo, dvīhi tīhi māgadhikehi gāmakkhettehi samappamāṇaattabhāvo. Yasassisoti attabhāvasirīsaṅkhātena yasena samannāgato.

Dasettha issarā āguṃ, paccekavasavattinoti etasmiñca brahmasahasse ye pāṭiyekkaṃ pāṭiyekkaṃ vasaṃ vattenti, evarūpā dasa issarā mahābrahmāno āgatā. Tesañca majjhato āga, hārito parivāritoti tesaṃ brahmānaṃ majjhe hārito nāma mahābrahmā satasahassabrahmaparivāro āgato.

342.Te ca sabbe abhikkante, sainde deve sabrahmaketi te sabbepi sakkaṃ devarājānaṃ jeṭṭhakaṃ katvā āgate devakāye, hāritamahābrahmānaṃ jeṭṭhakaṃ katvā āgate brahmakāye ca. Mārasenā abhikkāmīti mārasenā abhigatā. Passa kaṇhassa mandiyanti kāḷakassa mārasa bālabhāvaṃ passatha.

Etha gaṇhatha bandhathāti evaṃ attano parisaṃ āṇāpesi. Rāgena baddhamatthu voti sabbaṃ vo idaṃ devamaṇḍalaṃ rāgena baddhaṃ hotu. Samantā parivāretha, mā vo muñcittha koci nanti tumhākaṃ ekopi etesu ekampi mā muñci. 『『Mā vo muñcethā』』tipi pāṭho, esevattho.

Iti tattha mahāseno, kaṇho senaṃ apesayīti evaṃ tattha mahāsamaye mahāseno māro mārasenaṃ apesayi. Pāṇinā talamāhaccāti hatthena pathavītalaṃ paharitvā. Saraṃ katvāna bheravanti māravibhiṃsakadassanatthaṃ bhayānakaṃ sarañca katvā.

Yathā pāvussako megho, thanayanto savijjukoti savijjuko pāvussakamegho viya mahāgajjitaṃ gajjanto. Tadā so paccudāvattīti tasmiṃ samaye so māro taṃ vibhiṃsanakaṃ dassetvā paṭinivatto . Saṅkuddho asayaṃ vaseti suṭṭhu kuddho kupito kañci vase vattetuṃ asakkonto asayaṃvase asayaṃvasī attano vasena akāmako hutvā nivatto. Bhagavā kira 『『ayaṃ māro imaṃ mahāsamāgamaṃ disvā 『abhisamayantarāyaṃ karissāmī』ti antarantare mārasenaṃ pesetvā māraṃ vibhiṃsakaṃ dassetī』』ti aññāsi. Pakati cesā bhagavato, yattha abhisamayo na bhavissati, tattha māraṃ vibhiṃsakaṃ dassentaṃ na nivāreti. Yattha pana abhisamayo hoti, tattha yathā parisā neva mārassa rūpaṃ passati, na saddaṃ suṇāti, evaṃ adhiṭṭhātīti. Imasmiñca samāgame mahābhisamayo bhavissati, tasmā yathā devatā neva tassa rūpaṃ passanti, na saddaṃ suṇanti, evaṃ adhiṭṭhāsi. Tena vuttaṃ –『『tadā so paccudāvatti, saṅkuddho asayaṃvase』』ti.

343.Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumāti taṃ sabbaṃ bhagavā jānitvā vavatthapetvā ca.

Mārasenā abhikkantā, te vijānātha bhikkhavoti bhikkhave mārasenā abhikkantā, te tumhe attano anurūpaṃ vijānātha, phalasamāpattiṃ samāpajjathāti vadati. Ātappamakarunti phalasamāpattiṃ pavisanatthāya vīriyaṃ ārabhiṃsu. Vītarāgehi pakkāmunti māro ca mārasenā ca vītarāgehi ariyehi dūratova apakkamuṃ. Nesaṃ lomāpi iñjayunti tesaṃ vītarāgānaṃ lomānipi na cālayiṃsu. Atha māro bhikkhusaṅghaṃ ārabbha imaṃ gāthaṃ abhāsi –

『『Sabbe vijitasaṅgāmā, bhayātītā yasassino;

Modanti saha bhūtehi, sāvakā te janesutā』』ti.

Tattha modanti saha bhūtehīti dasabalassa sāsane bhūtehi sañjātehi ariyehi saddhiṃ modanti pamodanti. Janesutāti jane vissutā pākaṭā abhiññātā.

Idaṃ pana mahāsamayasuttaṃ nāma devatānaṃ piyaṃ manāpaṃ, tasmā maṅgalaṃ vadantena abhinavaṭṭhānesu idameva suttaṃ vattabbaṃ. Devatā kira –『『imaṃ suttaṃ suṇissāmā』』ti ohitasotā vicaranti. Desanāpariyosāne panassa koṭisatasahassadevatā arahattaṃ pattā, sotāpannādīnaṃ gaṇanā natthi.

Devatānañcassa piyamanāpabhāve idaṃ vatthu – koṭipabbatavihāre kira nāgaleṇadvāre nāgarukkhe ekā devadhītā vasati. Eko daharo antoleṇe imaṃ suttaṃ sajjhāyati. Devadhītā sutvā suttapariyosāne mahāsaddena sādhukāramadāsi. Ko esoti. Ahaṃ, bhante, devadhītāti. Kasmā sādhukāramadāsīti? Bhante, dasabalena mahāvane nisīditvā kathitadivase imaṃ suttaṃ sutvā ajja assosiṃ, bhagavatā kathitato ekakkharampi ahāpetvā suggahito ayaṃ dhammo tumhehīti. Dasabalassa kathayato sutaṃ tayāti? Āma, bhanteti. Mahā kira devatāsannipāto ahosi, tvaṃ kattha ṭhitā suṇīti?

Ahaṃ, bhante, mahāvanavāsiyā devatā, mahesakkhāsu pana devatāsu āgacchantīsu jambudīpe okāsaṃ nālatthaṃ, atha imaṃ tambapaṇṇidīpaṃ āgantvā jambukolapaṭṭane ṭhatvā sotuṃ āraddhamhi, tatrāpi mahesakkhāsu devatāsu āgacchantīsu anukkamena paṭikkamamānā rohaṇajanapade mahāgāmassa piṭṭhibhāgato samudde galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosinti. Tuyhaṃ ṭhitaṭṭhānato dūre satthāraṃ passasi devateti? Kiṃ kathetha, bhante, satthā mahāvane dhammaṃ desento nirantaraṃ mamaññeva oloketīti maññamānā otappamānā ūmīsu nilayāmīti.

Taṃ divasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, tumhepi tadā arahattaṃ pattāti? Natthi, bhante. Anāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Sakadāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Tayo magge pattā devatā kira gaṇanapathaṃ atītā, sotāpannā jātattha maññeti? Devatā taṃ divasaṃ sotāpattiphalaṃ pattattā harāyamānā –『『apucchitabbaṃ pucchati ayyo』』ti āha. Tato naṃ so bhikkhu āha – 『『sakkā pana devate, tava attabhāvaṃ amhākaṃ dassetu』』nti? Na sakkā bhante sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena aṅguliṃ antoleṇābhimukhaṃ akāsi, candasahassasūriyasahassauggamanakālo viya ahosi. Devadhītā 『『appamattā, bhante, hothā』』ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsamayasuttavaṇṇanā niṭṭhitā.

  1. Sakkapañhasuttavaṇṇanā

Nidānavaṇṇanā

344.Evaṃme sutanti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā 『『ambasaṇḍā』』 tveva vuccati. Vediyake pabbateti so kira pabbato pabbatapāde jātena maṇivedikāsadisena nīlavanasaṇḍena samantā parikkhitto, tasmā 『vediyakapabbato』 tveva saṅkhyaṃ gato. Indasālaguhāyanti pubbepi sā dvinnaṃ pabbatānaṃ antare guhā, indasālarukkho cassā dvāre, tasmā 『indasālaguhā』ti saṅkhyaṃ gatā. Atha naṃ kuṭṭehi parikkhipitvā dvāravātapānāni yojetvā supariniṭṭhitasudhākammamālākammalatākammavicittaṃ leṇaṃ katvā bhagavato adaṃsu. Purimavohāravasena pana 『『indasālaguhā』』 tveva naṃ sañjānanti. Taṃ sandhāya vuttaṃ 『indasālaguhāya』nti.

Ussukkaṃ udapādīti dhammiko ussāho uppajji. Nanu ca esa abhiṇhadassāvī bhagavato, na so devatāsannipāto nāma atthi, yatthāyaṃ na āgatapubbo, sakkena sadiso appamādavihārī devaputto nāma natthi. Atha kasmā buddhadassanaṃ anāgatapubbassa viya assa ussāho udapādīti? Maraṇabhayena santajjitattā. Tasmiṃ kirassa samaye āyu parikkhīṇo, so pañca pubbanimittāni disvā 『『parikkhīṇo dāni me āyū』』ti aññāsi. Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti, tesu ye parittakena puññakammena devaloke nibbattā, te 『『kuhiṃ nu kho idāni nibbattissāmā』』ti bhayaṃ santāsaṃ āpajjanti. Ye katabhīruttānā bahuṃ puññaṃ katvā nibbattā, te attanā dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanañca āgamma 『『uparidevaloke sampattiṃ anubhavissāmā』』ti na bhāyanti.

Sakko pana devarājā pubbanimittāni disvā dasayojanasahassaṃ devanagaraṃ, yojanasahassubbedhaṃ vejayantaṃ, tiyojanasatikaṃ sudhammadevasabhaṃ, yojanasatubbedhaṃ pāricchattakaṃ, saṭṭhiyojanikaṃ paṇḍukambalasilaṃ, aḍḍhatiyā nāṭakakoṭiyo dvīsu devalokesu devaparisaṃ, nandanavanaṃ, cittalatāvanaṃ , missakavanaṃ, phārusakavananti etaṃ sabbasampattiṃ oloketvā 『『nassati vata bho me ayaṃ sampattī』』ti bhayābhibhūto ahosi.

Tato 『『atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitāmaho mahābrahmā vā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyā』』ti olokento kañci adisvā puna addasa 『『mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibalo』』ti. Athevaṃ parivitakkentassa tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.

Kahaṃ nu kho bhagavā etarahi viharatīti katarasmiṃ janapade kataraṃ nagaraṃ upanissāya kassa paccaye paribhuñjanto kassa amataṃ dhammaṃ desayamāno viharatīti. Addasā khoti addakkhi paṭivijjhi. Mārisāti piyavacanametaṃ, devatānaṃ pāṭiyekko vohāro. Niddukkhātipi vuttaṃ hoti. Kasmā panesa deve āmantesi? Sahāyatthāya. Pubbe kiresa bhagavati saḷalaghare viharante ekakova dassanāya agamāsi. Satthā 『『aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatī』』ti cintetvā okāsaṃ nākāsi. So 『『mama pubbepi ekakassa gatattā satthārā okāso na kato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dhammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmī』』ti cintetvā sahāyatthāya āmantesi.

Evaṃ bhaddaṃ tavāti kho devā tāvatiṃsāti evaṃ hotu mahārāja, gacchāma bhagavantaṃ dassanāya, dullabho buddhuppādo, bhaddaṃ tava, yo tvaṃ 『『pabbatakīḷaṃ nadīkīḷaṃ gacchāmā』』ti avatvā amhe evarūpesu ṭhānesu niyojesīti. Paccassosunti tassa vacanaṃ sirasā sampaṭicchiṃsu.

345.Pañcasikhaṃgandhabbadevaputtaṃ āmantesīti deve tāva āmantetu, imaṃ kasmā visuṃ āmantesi? Okāsakaraṇatthaṃ. Evaṃ kirassa ahosi 『『dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ na yuttaṃ, ayaṃ pana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmī』』ti okāsakaraṇatthaṃ āmantesi.

Evaṃ bhaddaṃ tavāti so 『『evaṃ mahārāja, hotu, bhaddaṃ tava, yo tvaṃ maṃ 『ehi, mārisa, uyyānakīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmā』ti avatvā 『buddhaṃ passissāma, dhammaṃ sossāmā』ti vadasī』』ti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Tattha beluvapaṇḍunti beluvapakkaṃ viya paṇḍuvaṇṇaṃ. Tassa kira sovaṇṇamayaṃ pokkharaṃ, indanīlamayo daṇḍo, rajatamayā tantiyo, pavāḷamayā veṭhakā, vīṇāpattakaṃ gāvutaṃ, tantibandhanaṭṭhānaṃ gāvutaṃ, upari daṇḍako gāvutanti tigāvutappamāṇā vīṇā. Iti so taṃ vīṇaṃ ādāya samapaññāsamucchanā mucchetvā agganakhehi paharitvā madhuraṃ gītassaraṃ nicchāretvā sesadeve sakkassa gamanakālaṃ jānāpento ekamantaṃ aṭṭhāsi. Evaṃ tassa gītavāditasaññāya sannipatite devagaṇe atha kho sakko devānamindo…pe… vediyake pabbate paccuṭṭhāsi.

346.Atiriva obhāsajātoti aññesu divasesu ekasseva devassa vā mārassa vā brahmuno vā obhāsena obhāsajāto hoti, taṃdivasaṃ pana dvīsu devalokesu devatānaṃ obhāsena atiriva obhāsajāto ekapajjoto sahassacandasūriyauggatakālasadiso ahosi. Parito gāmesu manussāti samantā gāmesu manussā. Pakatisāyamāsakāleyeva kira gāmamajjhe dārakesu kīḷantesu tattha sakko agamāsi, tasmā manussā passitvā evamāhaṃsu. Nanu ca majjhimayāme devatā bhagavantaṃ upasaṅkamanti, ayaṃ kasmā paṭhamayāmassāpi purimabhāgeyeva āgatoti? Maraṇabhayeneva tajjitattā. Kiṃsu nāmāti kiṃsu nāma bho etaṃ, ko nu kho ajja mahesakkho devo vā brahmā vā bhagavantaṃ pañhaṃ pucchituṃ dhammaṃ sotuṃ upasaṅkamanto, kathaṃsu nāma bho bhagavā pañhaṃ vissajjessati dhammaṃ desessati, lābhā amhākaṃ, yesaṃ no evaṃ devatānaṃ kaṅkhāvinodako satthā avidūre vihāre vasati, ye labhāma thālakabhikkhampi kaṭacchubhikkhampi dātunti saṃviggā lomahaṭṭhajātā uddhaggalomā hutvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā namassamānā aṭṭhaṃsu.

347.Durupasaṅkamāti dupayirupāsiyā. Ahaṃ sarāgo sadoso samoho, satthā vītarāgo vītadoso vītamoho, tasmā dupayirupāsiyā tathāgatā mādisena. Jhāyīti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyī. Tasmiññeva jhāne ratāti jhānaratā. Tadantaraṃ paṭisallīnāti tadantaraṃ paṭisallīnā sampati paṭisallīnā vā. Tasmā na kevalaṃ jhāyī jhānaratāti durupasaṅkamā, idānimeva paṭisallīnātipi durupasaṅkamā. Pasādeyyāsīti ārādheyyāsi, okāsaṃ me kāretvā dadeyyāsīti vadati. Beluvapaṇḍuvīṇaṃ ādāyāti nanu pubbeva ādinnāti? Āma , ādinnā. Maggagamanavasena pana aṃsakūṭe laggitā, idāni naṃ vāmahatthe ṭhapetvā vādanasajjaṃ katvā ādiyi. Tena vuttaṃ 『『ādāyā』』ti.

Pañcasikhagītagāthāvaṇṇanā

348.Assāvesīti sāvesi. Buddhūpasañhitāti buddhaṃ ārabbha buddhaṃ nissayaṃ katvā pavattāti attho. Sesapadesupi eseva nayo.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchaseti ettha sūriyavacchasāti sūriyasamānasarīrā. Tassā kira devadhītāya pādantato rasmi uṭṭhahitvā kesantaṃ ārohati, tasmā bālasūriyamaṇḍalasadisā khāyati, iti naṃ 『『sūriyavacchasā』』ti sañjānanti. Taṃ sandhāyāha – 『『bhadde, sūriyavacchase, tava pitaraṃ timbaruṃ gandhabbadevarājānaṃ vandāmī』』ti. Yena jātāsi kalyāṇīti yena kāraṇabhūtena yaṃ timbaruṃ devarājānaṃ nissāya tvaṃ jātā, kalyāṇī sabbaṅgasobhanā. Ānandajananī mamāti mayhaṃ pītisomanassavaḍḍhanī.

Vātova sedataṃ kantoti yathā sañjātasedānaṃ sedaharaṇatthaṃ vāto iṭṭho hoti kanto manāpo, evanti attho. Pānīyaṃva pipāsatoti pātumicchantassa pipāsato pipāsābhibhūtassa. Aṅgīrasīti aṅge rasmiyo assāti aṅgīrasī, tameva ārabbha ālapanto vadati. Dhammo arahatāmivāti arahantānaṃ navalokuttaradhammo viya.

Jighacchatoti bhuñjitukāmassa khudābhibhūtassa. Jalantamiva vārināti yathā koci jalantaṃ jātavedaṃ udakakumbhena nibbāpeyya, evaṃ tava kāraṇā uppannaṃ mama kāmarāgapariḷāhaṃ nibbāpehīti vadati.

Yuttaṃ kiñjakkhareṇunāti padumakesarareṇunā yuttaṃ. Nāgo ghammābhitatto vāti ghammābhitattahatthī viya. Ogāhe te thanūdaranti yathā so nāgo pokkharaṇiṃ ogāhitvā pivitvā aggasoṇḍamattaṃ paññāyamānaṃ katvā nimuggo sukhaṃ sātaṃ vindati, evaṃ kadā nu kho te thanūdaraṃ thanavemajjhaṃ udarañca otaritvā ahaṃ sukhaṃ sātaṃ paṭilabhissāmīti vadati.

『『Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;

Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā』』ti. –

Ettha tuttaṃ vuccati kaṇṇamūle vijjhanaayadaṇḍako. Tomaranti pādādīsu vijjhanadaṇḍatomaraṃ. Aṅkusoti matthake vijjhanakuṭilakaṇṭako. Yo ca nāgo pabhinnamatto accaṅkuso hoti, aṅkusaṃ atīto; aṅkusena vijjhiyamānopi vasaṃ na gacchati, so 『『jitaṃ mayā tuttatomaraṃ, yo ahaṃ aṅkusassapi vasaṃ na gacchāmī』』ti madadappena kiñci kāraṇaṃ na bujjhati. Yathā so accaṅkuso nāgo 『『jitaṃ me tuttatomara』』nti kiñci kāraṇaṃ nappajānāti, evaṃ ahampi lakkhaṇasampannaūrutāya lakkhaṇūruyā sammatto matto pamatto ummatto viya kiñci kāraṇaṃ nappajānāmīti vadati. Atha vā accaṅkusova nāgo ahampi sammatto lakkhaṇūruyā kiñci tato virāgakāraṇaṃ nappajānāmi. Kasmā? Yasmā tena nāgena viya jitaṃ me tuttatomaraṃ, na kassaci vadato vacanaṃ ādiyāmi.

Tayi gedhitacittosmīti bhadde lakkhaṇūru tayi baddhacittosmi. Gedhitacittoti vā gedhaṃ ajjhupetacitto. Cittaṃ vipariṇāmitanti pakatiṃ jahitvā ṭhitaṃ. Paṭigantuṃ na sakkomīti nivattituṃ na sakkomi. Vaṅkaghastova ambujoti baḷisaṃ gilitvā ṭhitamaccho viya. 『『Ghaso』』tipi pāṭho, ayamevattho.

Vāmūrūti vāmākārena saṇṭhitaūru, kadalikkhandhasadisaūrūti vā attho. Sajāti āliṅga. Mandalocaneti itthiyo na tikhiṇaṃ nijjhāyanti mandaṃ ālocenti olokenti, tasmā 『『mandalocanā』』ti vuccanti. Palissajāti sabbatobhāgena āliṅga. Etaṃ me abhipatthitanti etaṃ mayā abhiṇhaṃ patthitaṃ.

Appako vata me santoti pakatiyāva mando samāno. Vellitakesiyāti kesā muñcitvā piṭṭhiyaṃ vissaṭṭhakāle sappo viya vellantā gacchantā assāti vellitakesī, tassā vellitakesiyā. Anekabhāvo samuppādīti anekavidho jāto. Anekabhāgoti vā pāṭho. Arahanteva dakkhiṇāti arahantamhi dinnadānaṃ viya nānappakārato pabhinno.

Yaṃ me atthi kataṃ puññanti yaṃ mayā kataṃ puññamatthi. Arahantesu tādisūti tādilakkhaṇappattesu arahantesu. Tayā saddhiṃ vipaccatanti sabbaṃ tayā saddhimeva vipākaṃ detu.

Ekodīti ekībhāvaṃ gato. Nipako satoti nepakkaṃ vuccati paññā, tāya samannāgatoti nipako. Satiyā samannāgatattā sato. Amataṃ muni jigīsānoti yathā so buddhamuni amataṃ nibbānaṃ jigīsati pariyesati, evaṃ taṃ ahaṃ sūriyavacchase jigīsāmi pariyesāmi. Yathā vā so amataṃ jigīsāno esanto gavesanto vicarati, evāhaṃ taṃ esanto gavesanto vicarāmītipi attho.

Yathāpi muni nandeyya, patvā sambodhimuttamanti yathā buddhamuni bodhipallaṅke nisinno sabbaññutaññāṇaṃ patvā nandeyya toseyya. Evaṃ nandeyyanti evameva ahampi tayā missībhāvaṃ gato nandeyyaṃ, pītisomanassajāto bhaveyyanti vadati.

Tāhaṃ bhadde vareyyāheti aheti āmantanaṃ, ahe bhadde sūriyavacchase, sakkena devānamindena 『『kiṃ dvīsu devalokesu devarajjaṃ gaṇhasi, suriyavacchasa』』nti, evaṃ vare dinne devarajjaṃ pahāya 『『sūriyavacchasaṃ gaṇhāmī』』ti evaṃ taṃ ahaṃ vareyyaṃ iccheyyaṃ gaṇheyyanti attho.

Sālaṃva na ciraṃ phullanti tava pitu nagaradvāre naciraṃ pupphito sālo atthi. So ativiya manoharo. Taṃ naciraṃ phullasālaṃ viya. Pitaraṃ te sumedhaseti atisassirīkaṃ tava pitaraṃ vandamāno namassāmi namo karomi. Yassāsetādisī pajāti yassa āsi etādisī dhītā.

349.Saṃsandatīti kasmā gītasaddassa ceva vīṇāsaddassa ca vaṇṇaṃ kathesi? Kiṃ tattha bhagavato sārāgo atthīti? Natthi. Chaḷaṅgupekkhāya upekkhako bhagavā etādisesu ṭhānesu, kevalaṃ iṭṭhāniṭṭhaṃ jānāti, na tattha rajjati. Vuttampi cetaṃ 『『saṃvijjati kho, āvuso, bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato sota』』ntiādi (saṃ. ni. 4.232). Sace pana vaṇṇaṃ na katheyya, pañcasikho 『『okāso me kato』』ti na jāneyya. Atha sakko 『『bhagavatā pañcasikhassa okāso na kato』』ti devatā gahetvā tatova paṭinivatteyya, tato mahājāniyo bhaveyya. Vaṇṇe pana kathite 『『kato bhagavatā pañcasikhassa okāso』』ti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

Tattha kadā saṃyūḷhāti kadā ganthitā piṇḍitā. Tena kho panāhaṃ, bhante, samayenāti tena samayena tasmiṃ tumhākaṃ sambodhippattito paṭṭhāya aṭṭhame sattāhe. Bhaddā nāma sūriyavacchasāti nāmato bhaddā sarīrasampattiyā sūriyavacchasā. Bhaginīti vohāravacanametaṃ, devadhītāti attho. Parakāminīti paraṃ kāmeti abhikaṅkhati.

Upanaccantiyāti naccamānāya. Sā kira ekasmiṃ samaye cātumahārājikadevehi saddhiṃ sakkassa devarājassa naccaṃ dassanatthāya gatā, tasmiñca khaṇe sakko tathāgatassa aṭṭha yathābhucce guṇe payirudāhāsi. Evaṃ tasmiṃ divase gantvā naccantī assosi.

Sakkūpasaṅkamavaṇṇanā

350.Paṭisammodatīti 『『saṃsandati kho te』』tiādīni vadanto bhagavā sammodati, pañcasikho paṭisammodati. Gāthā ca bhāsanto pañcasikho sammodati, bhagavā paṭisammodati. Āmantesīti jānāpesi. Tassa kirevaṃ ahosi 『『ayaṃ pañcasikho mayā mama kammena pesito attano kammaṃ karoti. Evarūpassa satthu santike ṭhatvā kāmaguṇūpasañhitaṃ ananucchavikaṃ kathesi, naṭā nāma nillajjā honti, kathento vippakārampi dasseyya, handa naṃ mama kammaṃ jānāpemī』』ti cintetvā āmantesi.

351.Evañcapana tathāgatāti dhammasaṅgāhakattherehi ṭhapitavacanaṃ. Abhivadantīti abhivādanasampaṭicchanena vaḍḍhitavacanena vadanti. Abhivaditoti vaḍḍhitavacanena vutto.

Urundā samapādīti mahantā vivaṭā ahosi, andhakāro guhāyaṃ antaradhāyi. Āloko udapādīti yo pakatiyā guhāyaṃ andhakāro, so antarahito, āloko jāto. Sabbametaṃ dhammasaṅgāhakānaṃ vacanaṃ.

352.Cirapaṭikāhaṃ, bhanteti cirato ahaṃ, cirato paṭṭhāyāhaṃ dassanakāmoti attho. Kehici kehici kiccakaraṇīyehīti devānaṃ dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devatā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aḍḍakaraṇaṃ nāma natthi. Ye pana sīmantare nibbattanti, te 『『tava santakā, mama santakā』』ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti. So 『『yassa vimānaṃ āsannataraṃ, tassa santakā』』ti vadati. Sace dvepi samaṭṭhāne honti, 『『yassa vimānaṃ olokentī ṭhitā, tassa santakā』』ti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Kīḷādīnipi kiccāni karaṇīyāneva. Evarūpāni tāni karaṇīyāni sandhāya 『『kehici kehici kiccakaraṇīyehī』』ti āha.

Salaḷāgāraketi salaḷamayagandhakuṭiyaṃ. Aññatarena samādhināti tadā kira bhagavā sakkasseva aparipākagataṃ ñāṇaṃ viditvā okāsaṃ akāretukāmo phalasamāpattivihārena nisīdi. Taṃ esa ajānanto 『『aññatarena samādhinā』』ti āha. Bhūjati ca nāmāti bhūjatīti tassā nāmaṃ. Paricārikāti pādaparicārikā devadhītā. Sā kira dve phalāni pattā, tenassā devaloke abhiratiyeva natthi. Niccaṃ bhagavato upaṭṭhānaṃ āgantvā añjaliṃ sirasi ṭhapetvā bhagavantaṃ namassamānā tiṭṭhati. Nemisaddena tamhā samādhimhā vuṭṭhitoti 『『samāpanno saddaṃ suṇātī』』ti no vata re vattabbe, nanu bhagavā sakkassa devānamindassa 『『apicāhaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito』』ti bhaṇatīti. Tiṭṭhatu nemisaddo, samāpanno nāma antosamāpattiyaṃ kaṇṇamūle dhamamānassa saṅkhayugaḷassāpi asanisannipātassāpi saddaṃ na suṇāti. Bhagavā pana 『『ettakaṃ kālaṃ sakkassa okāsaṃ na karissāmī』』ti paricchinditvā kālavasena phalasamāpattiṃ samāpanno. Sakko 『『na dāni me satthā okāsaṃ karotī』』ti gandhakuṭiṃ padakkhiṇaṃ katvā rathaṃ nivattetvā devalokābhimukhaṃ pesesi. Gandhakuṭipariveṇaṃ rathasaddena samohitaṃ pañcaṅgikatūriyaṃ viya ahosi. Bhagavato yathāparicchinnakālavasena samāpattito vuṭṭhitassa rathasaddeneva paṭhamāvajjanaṃ uppajji, tasmā evamāha.

Gopakavatthuvaṇṇanā

353.Sīlesu paripūrakārinīti pañcasu sīlesu paripūrakārinī. Itthittaṃ virājetvāti itthittaṃ nāma alaṃ, na hi itthitte ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ gantuṃ sakkāti evaṃ itthittaṃ virājeti nāma. Mahantamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo pāpuṇitunti evaṃ pana purisattaṃ bhāveti nāma. Sāpi evamakāsi. Tena vuttaṃ – 『『itthittaṃ virājetvā purisattaṃ bhāvetvā』』ti. Hīnaṃ gandhabbakāyanti hīnaṃ lāmakaṃ gandhabbanikāyaṃ. Kasmā pana te parisuddhasīlā tattha uppannāti? Pubbanikantiyā. Pubbepi kira nesaṃ etadeva vasitaṭṭhānaṃ, tasmā nikantivasena tattha uppannā. Upaṭṭhānanti upaṭṭhānasālaṃ. Pāricariyanti paricaraṇabhāvaṃ. Gītavāditehi amhe paricarissāmāti āgacchanti.

Paṭicodesīti sāresi. So kira te disvā 『『ime devaputtā ativiya virocenti ativaṇṇavanto, kiṃ nu kho kammaṃ katvā āgatā』』ti āvajjanto 『『bhikkhū ahesu』』nti addasa. Tato 『『bhikkhū hontu, sīlesu paripūrakārino』』ti upadhārento 『『paripūrakārino』』ti addasa. 『『Paripūrakārino hontu, añño guṇo atthi natthī』』ti upadhārento 『『jhānalābhino』』ti addasa. 『『Jhānalābhino hontu, kuhiṃ vāsikā』』ti upadhārento 『『mayhaṃva kulūpakā』』ti addasa. Parisuddhasīlā nāma chasu devalokesu yatthicchanti, tattha nibbattanti. Ime pana uparidevaloke ca na nibbattā. Jhānalābhino nāma brahmaloke nibbattanti, ime ca brahmaloke na nibbattā. Ahaṃ pana etesaṃ ovāde ṭhatvā devalokasāmikassa sakkassa devānamindassa pallaṅke putto hutvā nibbatto, ime hīne gandhabbakāye nibbattā. Aṭṭhivedhapuggalā nāmete vaṭṭetvā vaṭṭetvā gāḷhaṃ vijjhitabbāti cintetvā kutomukhā nāmātiādīhi vacanehi paṭicodesi.

Tattha kutomukhāti bhagavati abhimukhe dhammaṃ desente tumhe kutomukhā kiṃ aññā vihitā ito cito ca olokayamānā udāhu niddāyamānā? Duddiṭṭharūpanti duddiṭṭhasabhāvaṃ daṭṭhuṃ ayuttaṃ . Sahadhammiketi ekassa satthu sāsane samāciṇṇadhamme katapuññe. Tesaṃ bhanteti tesaṃ gopakena devaputtena evaṃ vatvā puna 『『aho tumhe nillajjā ahirikā』』tiādīhi vacanehi paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu.

Kāyaṃ brahmapurohitanti te kira cintayiṃsu – 『『naṭehi nāma naccantehi gāyantehi vādentehi āgantvā dāyo nāma labhitabbo assa, ayaṃ pana amhākaṃ diṭṭhakālato paṭṭhāya pakkhittaloṇaṃ uddhanaṃ viya taṭataṭāyateva, kiṃ nu kho ida』』nti āvajjantā attano samaṇabhāvaṃ parisuddhasīlataṃ jhānalābhitaṃ tasseva kulūpakabhāvañca disvā 『『parisuddhasīlā nāma chasu devalokesu yathārucite ṭhāne nibbattanti, jhānalābhino brahmaloke. Mayaṃ uparidevalokepi brahmalokepi nibbattituṃ nāsakkhimha. Amhākaṃ ovāde ṭhatvā ayaṃ itthikā upari nibbattā, mayaṃ bhikkhū samānā bhagavati brahmacariyaṃ caritvā hīne gandhabbakāye nibbattā. Tena no ayaṃ evaṃ niggaṇhātī』』ti ñatvā tassa kathaṃ suṇantāyeva tesu dve janā paṭhamajjhānasatiṃ paṭilabhitvā jhānaṃ pādakaṃ katvā saṅkhāre sammasantā anāgāmiphaleyeva patiṭṭhahiṃsu. Atha nesaṃ so paritto kāmāvacarattabhāvo dhāretuṃ nāsakkhi. Tasmā tāvadeva cavitvā brahmapurohitesu nibbattā. So ca nesaṃ kāyo tattha ṭhitānaṃyeva nibbatto. Tena vuttaṃ – 『『tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohita』』nti.

Tattha diṭṭheva dhammeti tasmiññeva attabhāve jhānasatiṃ paṭilabhiṃsu. Tattheva ṭhatvā cutā pana kāyaṃ brahmapurohitaṃ brahmapurohitasarīraṃ paṭilabhiṃsūti evamattho daṭṭhabbo. Eko pana devoti eko devaputto nikantiṃ chindituṃ asakkonto kāme ajjhavasi, tattheva āvāsiko ahosi.

354.Saṅghañcupaṭṭhāsinti saṅghañca upaṭṭhāsiṃ.

Sudhammatāyāti dhammassa sundarabhāvena. Tidivūpapannoti tidive tidasapure upapanno. Gandhabbakāyūpagate vasīneti gandhabbakāyaṃ āvāsiko hutvā upagate. Ye ca mayaṃ pubbe manussabhūtāti ye pubbe manussabhūtā mayaṃ annena pānena upaṭṭhahimhāti iminā saddhiṃ yojetvā attho veditabbo.

Pādūpasaṅgayhāti pāde upasaṅgayha pādadhovanapādamakkhanānuppadānena pūjetvā ceva vanditvā ca. Sake nivesaneti attano ghare. Imassāpi padassa upaṭṭhahimhāti imināva sambandho.

Paccattaṃ veditabboti attanāva veditabbo. Ariyāna subhāsitānīti tumhehi vuccamānāni buddhānaṃ bhagavantānaṃ subhāsitāni.

Tumhepana seṭṭhamupāsamānāti uttamaṃ buddhaṃ bhagavantaṃ upāsamānā anuttare buddhasāsane vā. Brahmacariyanti seṭṭhacariyaṃ. Bhavatūpapattīti bhavantānaṃ upapatti.

Agāre vasato mayhanti gharamajjhe vasantassa mayhaṃ.

Svajjāti so ajja. Gotamasāvakenāti idha gopako gotamasāvakoti vutto. Sameccāti samāgantvā.

Handaviyāyāma byāyāmāti handa uyyamāma byāyamāma. Mā no mayaṃ parapessā ahumhāti noti nipātamattaṃ, mā mayaṃ parassa pesanakārakāva ahumhāti attho. Gotamasāsanānīti idha pakatiyā paṭividdhaṃ paṭhamajjhānameva gotamasāsanānīti vuttaṃ, taṃ anussaraṃ anussaritvāti attho.

Cittāni virājayitvāti pañcakāmaguṇikacittāni virājayitvā. Kāmesu ādīnavanti vikkhambhanavasena paṭhamajjhānena kāmesu ādīnavaṃ addasaṃsu, samucchedavasena tatiyamaggena. Kāmasaṃyojanabandhanānīti kāmasaññojanāni ca kāmabandhanāni ca. Pāpimayogānīti pāpimato mārassa yogabhūtāni, bandhanabhūtānīti attho. Duraccayānīti duratikkamāni. Saindā devā sapajāpatikāti indaṃ jeṭṭhakaṃ katvā upaviṭṭhā saindā pajāpatiṃ devarājānaṃ jeṭṭhakaṃ katvā upaviṭṭhā sapajāpatikā. Sabhāyupaviṭṭhāti sabhāyaṃ upaviṭṭhā, nisinnāti attho.

Vīrāti sūrā. Virāgāti vītarāgā. Virajaṃ karontāti virajaṃ anāgāmimaggaṃ karontā uppādentā. Nāgova sannāni guṇānīti kāmasaññojanabandhanāni chetvā deve tāvatiṃse atikkamiṃsu. Saṃvegajātassāti jātasaṃvegassa sakkassa.

Kāmābhibhūti duvidhānampi kāmānaṃ abhibhū. Satiyā vihīnāti jhānasativirahitā.

Tiṇṇaṃ tesanti tesu tīsu janesu. Āvasinettha ekoti tattha hīne kāye ekoyeva āvāsiko jāto. Sambodhipathānusārinoti anāgāmimaggānusārino. Devepi hīḷentīti dve devaloke hīḷentā adhokarontā upacārappanāsamādhīhi samāhitattā attano pādapaṃsuṃ devatānaṃ matthake okirantā ākāse uppatitvā gatāti.

Etādisī dhammappakāsanetthāti ettha sāsane evarūpā dhammappakāsanā, yāya sāvakā etehi guṇehi samannāgatā honti. Natattha kiṃ kaṅkhati koci sāvakoti kiṃ tattha tesu sāvakesu koci ekasāvakopi buddhādīsu vā cātuddisabhāve vā na kaṅkhati 『『sabbadisāsu asajjamāno agayhamāno viharatī』』ti. Idāni bhagavato vaṇṇaṃ bhaṇanto 『『nitiṇṇaoghaṃ vicikicchachinnaṃ, buddhaṃ namassāma jinaṃ janinda』』nti āha. Tattha vicikicchachinnanti chinnavicikicchaṃ. Janindanti sabbalokuttamaṃ.

Yaṃ te dhammanti yaṃ tava dhammaṃ. Ajjhagaṃsu teti te devaputtā adhigatā. Kāyaṃ brahmapurohitanti amhākaṃ passantānaṃyeva brahmapurohitasarīraṃ. Idaṃ vuttaṃ hoti – yaṃ tava dhammaṃ jānitvā tesaṃ tiṇṇaṃ janānaṃ te dve visesagū amhākaṃ passantānaṃyeva kāyaṃ brahmapurohitaṃ adhigantvā maggaphalavisesaṃ ajjhagaṃsu, mayampi tassa dhammassa pattiyā āgatamhāsi mārisāti. Āgatamhaseti sampattamha. Katāvakāsā bhagavatā, pañhaṃ pucchemu mārisāti sace no bhagavā okāsaṃ karoti, atha bhagavatā katāvakāsā hutvā pañhaṃ, mārisa, puccheyyāmāti attho.

Maghamāṇavavatthu

355.Dīgharattaṃ visuddho kho ayaṃ yakkhoti cirakālato pabhuti visuddho. Kīva cirakālato? Anuppanne buddhe magadharaṭṭhe macalagāmake maghamāṇavakālato paṭṭhāya. Tadā kiresa ekadivasaṃ kālasseva vuṭṭhāya gāmamajjhe manussānaṃ gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādanteneva paṃsukacavaraṃ apanetvā ramaṇīyamakāsi, añño āgantvā tattha aṭṭhāsi. So tāvatakeneva satiṃ paṭilabhitvā majjhe gāmassa khalamaṇḍalamattaṃ ṭhānaṃ sodhetvā vālukaṃ okiritvā dārūni āharitvā sītakāle aggiṃ karoti, daharā ca mahallakā ca āgantvā tattha nisīdanti.

Athassa ekadivasaṃ etadahosi – 『『mayaṃ nagaraṃ gantvā rājarājamahāmattādayo passāma, imesupi candimasūriyesu 『cando nāma devaputto, sūriyo nāma devaputto』ti vadanti. Kiṃ nu kho katvā ete etā sampattiyo adhigatā』』ti? Tato 『『nāññaṃ kiñci, puññakammameva katvā』』ti cintetvā 『『mayāpi evaṃvidhasampattidāyakaṃ puññakammameva kattabba』』nti cintesi.

So kālasseva vuṭṭhāya yāguṃ pivitvā vāsipharasukudālamusalahattho catumahāpathaṃ gantvā musalena pāsāṇe uccāletvā pavaṭṭeti, yānānaṃ akkhapaṭighātarukkhe harati, visamaṃ samaṃ karoti, catumahāpathe sālaṃ karoti, pokkharaṇiṃ khaṇati, setuṃ bandhati, evaṃ divasaṃ kammaṃ katvā atthaṅgate sūriye gharaṃ eti. Taṃ añño pucchi – 『『bho, magha, tvaṃ pātova nikkhamitvā sāyaṃ araññato esi, kiṃ kammaṃ karosī』』ti? Puññakammaṃ karomi. Saggagāmimaggaṃ sodhemīti. Kimidaṃ, bho, puññaṃ nāmāti? Tvaṃ na jānāsīti? Āma, na jānāmīti. Nagaraṃ gatakāle diṭṭhapubbā te rājarājamahāmattādayoti? Āma, diṭṭhapubbāti. Puññakammaṃ katvā tehi taṃ ṭhānaṃ laddhaṃ, ahampi evaṃvidhasampattidāyakaṃ kammaṃ karomi. 『『Cando nāma devaputto, sūriyo nāma devaputto』』ti sutapubbaṃ tayāti? Āma sutapubbanti. Etassa saggassa gamanamaggaṃ ahaṃ sodhemīti. Idaṃ pana puññakammaṃ kiṃ taveva vaṭṭati, aññassa na vaṭṭatīti? Na kassacetaṃ vāritanti. Yadi evaṃ sve araññaṃ gamanakāle mayhampi saddaṃ dehīti. Punadivase taṃ gahetvā gato, evaṃ tasmiṃ gāme tettiṃsa manussā taruṇavayā sabbe tasseva anuvattakā ahesuṃ. Te ekacchandā hutvā puññakammāni karontā vicaranti. Yaṃ disaṃ gacchanti, maggaṃ samaṃ karontā ekadivaseneva karonti, pokkharaṇiṃ khaṇantā, sālaṃ karontā, setuṃ bandhantā ekadivaseneva niṭṭhāpenti.

Atha nesaṃ gāmabhojako cintesi – 『『ahaṃ pubbe etesu suraṃ pivantesu pāṇaghātādīni karontesu ca kahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi. Idāni etesaṃ puññakaraṇakālato paṭṭhāya ettako āyo natthi, handa ne rājakule paribhindāmī』』ti rājānaṃ upasaṅkamitvā core, mahārāja, passāmīti. Kuhiṃ, tātāti? Mayhaṃ gāmeti. Kiṃ corā nāma, tātāti? Rājāparādhikā devāti. Kiṃ jātikāti? Gahapatijātikā devāti. Gahapatikā kiṃ karissanti, tayā jānamānena kasmā mayhaṃ na kathitanti? Bhayena, mahārāja, na kathemi, idāni mā mayhaṃ dosaṃ kareyyāthāti. Atha rājā 『『ayaṃ mayhaṃ mahāravaṃ ravatī』』ti saddahitvā 『『tena hi gaccha, tvameva ne ānehī』』ti balaṃ datvā pesesi. So gantvā divasaṃ araññe kammaṃ katvā sāyamāsaṃ bhuñjitvā gāmamajjhe nisīditvā 『『sve kiṃ kammaṃ karissāma, kiṃ maggaṃ samaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāmā』』ti mantayamāneyeva te parivāretvā 『『mā phandittha, rañño āṇā』』ti bandhitvā pāyāsi. Atha kho nesaṃ itthiyo 『『sāmikā kira vo 『rājāparādhikā corā』ti bandhitvā niyyantī』』ti sutvā 『『aticirena kūṭā ete 『puññakammaṃ karomā』ti divase divase araññeva acchanti, sabbakammantā parihīnā, gehe na kiñci vaḍḍhati, suṭṭhu baddhā suṭṭhu gahitā』』ti vadiṃsu.

Gāmabhojakopi te netvā rañño dassesi. Rājā anupaparikkhitvāyeva 『『hatthinā maddāpethā』』ti āha. Tesu nīyamānesu magho itare āha – 『『bho, sakkhissatha mama vacanaṃ kātu』』nti? Tava vacanaṃ karontāyevamha imaṃ bhayaṃ pattā, evaṃ santepi tava vacanaṃ karoma, bhaṇa bho, kiṃ karomāti? Ettha bho vaṭṭe carantānaṃ nāma nibaddhaṃ etaṃ, kiṃ pana tumhe corāti? Na coramhāti. Imassa lokassa saccakiriyā nāma avassayo, tasmā sabbepi 『『yadi amhe corā, hatthī maddatu, atha na corā, mā maddatū』』ti saccakiriyaṃ karothāti. Te tathā akaṃsu. Hatthī upagantumpi na sakkoti, viravanto palāyati, hatthiṃ tuttatomaraṅkusehi koṭṭentāpi upanetuṃ na sakkonti. 『『Hatthiṃ upanetuṃ na sakkomā』』ti rañño ārocesuṃ. Tena hi upari kaṭena paṭicchādetvā maddāpethāti. Upari kaṭe dinne diguṇaravaṃ viravanto palāyati.

Rājā sutvā pesuññakārakaṃ pakkosāpetvā āha – 『『tāta, hatthī maddituṃ na icchatī』』ti? Āma, deva, jeṭṭhakamāṇavo mantaṃ jānāti, mantasseva ayamānubhāvoti. Rājā taṃ pakkosāpetvā 『『manto kira te atthī』』ti pucchi? Natthi, deva, mayhaṃ manto, saccakiriyaṃ pana mayaṃ karimha – 『『yadi amhe rañño corā, maddatu, atha na corā, mā maddatū』』ti, saccakiriyāya no esa ānubhāvoti. Kiṃ pana, tāta, tumhe kammaṃ karothāti? Amhe, deva, maggaṃ samaṃ karoma, catumahāpathe sālaṃ karoma , pokkharaṇiṃ khaṇāma, setuṃ bandhāma, evarūpāni puññakammāni karontā vicarimhāti.

Ayaṃ tumhe kimatthaṃ pisuṇesīti? Amhākaṃ pamattakāle idañcidañca labhati, appamattakāle taṃ natthi, etena kāraṇenāti. Tāta, ayaṃ hatthī nāma tiracchāno, sopi tumhākaṃ guṇe jānāti. Ahaṃ manusso hutvāpi na jānāmi, tumhākaṃ vasanagāmaṃ tumhākaṃyeva puna aharaṇīyaṃ katvā demi, ayampi hatthī tumhākaṃyeva hotu, pesuññakārakopi tumhākaṃyeva dāso hotu. Ito paṭṭhāya mayhampi puññakammaṃ karothāti dhanaṃ datvā vissajjesi. Te dhanaṃ gahetvā vārena vārena hatthiṃ āruyha gacchantā mantayanti 『『bho puññakammaṃ nāma anāgatabhavatthāya kariyati, amhākaṃ pana antoudake pupphitaṃ nīluppalaṃ viya imasmiññeva attabhāve vipākaṃ deti. Idāni atirekaṃ puññaṃ karissāmā』』ti, kiṃ karomāti? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karoma, itthīhi pana saddhiṃ apattikaṃ katvā karissāma, amhesu hi 『『corā』』ti gahetvā nīyamānesu itthīnaṃ ekāpi cintāmattakampi akatvā 『『subaddhā sugahitā』』ti uṭṭhahiṃsu, tasmā tāsaṃ pattiṃ na dassāmāti. Te attano gehāni gantvā hatthino tettiṃsapiṇḍaṃ denti, tettiṃsa tiṇamuṭṭhiyo āharanti, taṃ sabbaṃ hatthissa kucchipūraṃ jātaṃ. Te araññaṃ pavisitvā rukkhe chindanti, chinnaṃ chinnaṃ hatthī kaḍḍhitvā sakaṭapathe ṭhapesi. Te rukkhe tacchetvā sālāya kammaṃ ārabhiṃsu.

Maghassa gehe sujātā, sudhammā, cittā, nandāti catasso bhariyāyo ahesuṃ. Sudhammā vaḍḍhakiṃ pucchati – 『『tāta, ime sahāyā kālasseva gantvā sāyaṃ enti, kiṃ kammaṃ karontī』』ti? 『『Sālaṃ karonti, ammā』』ti. 『『Tāta, mayhampi sālāya pattiṃ katvā dehī』』ti. 『『Itthīhi apattikaṃ karomā』』ti ete vadantīti. Sā vaḍḍhakissa aṭṭha kahāpaṇe datvā 『『tāta, yena kenaci upāyena mayhaṃ pattikaṃ karohī』』ti āha. So 『『sādhu ammā』』ti vatvā puretaraṃ vāsipharasuṃ gahetvā gāmamajjhe ṭhatvā 『『kiṃ bho ajja imasmimpi kāle na nikkhamathā』』ti uccāsaddaṃ katvā 『『sabbe maggaṃ āruḷhā』』ti ñatvā 『『gacchatha tāva tumhe, mayhaṃ papañco atthī』』ti te purato katvā aññaṃ maggaṃ āruyha kaṇṇikūpagaṃ rukkhaṃ chinditvā tacchetvā maṭṭhaṃ katvā āharitvā sudhammāya gehe ṭhapesi – 『『mayā dehīti vuttadivase nīharitvā dadeyyāsī』』ti.

Atha niṭṭhite dabbasambhārakamme bhūmikammato paṭṭhāya cayabandhanathambhussāpana saṅghāṭayojana kaṇṇikamañcabandhanesu katesu so vaḍḍhakī kaṇṇikamañce nisīditvā catūhi disāhi gopānasiyo ukkhipitvā 『『bho ekaṃ pamuṭṭhaṃ atthī』』ti āha. Kiṃ bho pamuṭṭhaṃ, sabbameva tvaṃ pamussasīti. Imā bho gopānasiyo kattha patiṭṭhahissantīti? Kaṇṇikā nāma laddhuṃ vaṭṭatīti. Kuhiṃ bho idāni sakkā laddhunti? Kulānaṃ gehe sakkā laddhunti. Āhiṇḍantā pucchathāti. Te antogāmaṃ pavisitvā pucchitvā sudhammāya gharadvāre 『『imasmiṃ ghare kaṇṇikā atthī』』ti āhaṃsu. Sā 『『atthī』』ti āha. Handa mūlaṃ gaṇhāhīti. Mūlaṃ na gaṇhāmi, sace mama pattiṃ karotha, dassāmīti. Etha bho mātugāmassa pattiṃ na karoma, araññaṃ gantvā rukkhaṃ chindissāmāti nikkhamiṃsu.

Tato vaḍḍhakī 『『kiṃ na laddhā, tāta, kaṇṇikā』』ti pucchi. Te tamatthaṃ ārocayiṃsu. Vaḍḍhakī kaṇṇikamañce nisinnova ākāsaṃ ulloketvā 『『bho ajja nakkhattaṃ sundaraṃ, idaṃ aññaṃ saṃvaccharaṃ atikkamitvā sakkā laddhuṃ, tumhehi ca dukkhena ābhatā dabbasambhārā, te sakalasaṃvaccharena imasmiññeva ṭhāne pūtikā bhavissanti. Devaloke nibbattakāle tassāpi ekasmiṃ koṇe sālā hotu, āharatha na』』nti āha. Sāpi yāva te na puna āgacchanti, tāva kaṇṇikāya heṭṭhimatale 『『ayaṃ sālā sudhammā nāmā』』ti akkharāni chindāpetvā ahatena vatthena veṭhetvā ṭhapesi. Kammikā āgantvā – 『『āhara, re kaṇṇikaṃ , yaṃ hotu taṃ hotu. Tuyhampi pattiṃ karissāmā』』ti āhaṃsu. Sā nīharitvā 『『tātā, yāva aṭṭha vā soḷasa vā gopānasiyo na ārohanti, tāva imaṃ vatthaṃ mā nibbeṭhayitthā』』ti vatvā adāsi. Te 『『sādhū』』ti sampaṭicchitvā gahetvā gopānasiyo āropetvāva vatthaṃ nibbeṭhesuṃ.

Eko mahāgāmikamanusso uddhaṃ ullokento akkharāni disvā 『『kiṃ, bho, ida』』nti akkharaññuṃ manussaṃ pakkosāpetvā dassesi. So 『『sudhammā nāma ayaṃ sālā』』ti āha. 『『Haratha, bho, mayaṃ ādito paṭṭhāya sālaṃ katvā nāmamattampi na labhāma, esā ratanamattena kaṇṇikarukkhena sālaṃ attano nāmena kāretī』』ti viravanti. Vaḍḍhakī tesaṃ viravantānaṃyeva gopānasiyo pavesetvā āṇiṃ datvā sālākammaṃ niṭṭhāpesi.

Sālaṃ tidhā vibhajiṃsu, ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ akaṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – 『『āgantuko āgantvā yassa atthate phalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi. Tassa pādaparikammapiṭṭhiparikammakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī』』ti. Hatthī āgatāgataṃ gahetvā phalakasāmikassa gehaṃ neti, so tassa taṃ divasaṃ kattabbaṃ karoti.

Maghamāṇavo sālato avidūre ṭhāne koviḷārarukkhaṃ ropāpesi, mūle cassa pāsāṇaphalakaṃ atthari. Nandā nāmassa bhariyā avidūre pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi, sabbajeṭṭhikā pana ādāsaṃ gahetvā attabhāvaṃ maṇḍayamānāva vicarati. Magho taṃ āha – 『『bhadde, sudhammā, sālāya pattikā jātā, nandā pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi. Tava pana puññakammaṃ nāma natthi, ekaṃ puññaṃ karohi, bhadde』』ti sā 『『tvaṃ kassa kāraṇā karosi, nanu tayā kataṃ mayhamevā』』ti vatvā attabhāvamaṇḍanameva anuyuñjati.

Magho yāvatāyukaṃ ṭhatvā tato cavitvā tāvatiṃsabhavane sakko hutvā nibbatti, tepi tettiṃsa gāmikamanussā kālaṅkatvā tettiṃsa devaputtā hutvā tasseva santike nibbattā. Sakkassa vejayanto nāma pāsādo satta yojanasatāni uggacchi, dhajo tīṇi yojanasatāni uggacchi, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pañcadasayojanapariṇāhakkhandho pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle saṭṭhiyojanikā paṇḍukambalasilā nibbatti. Sudhammāya kaṇṇikarukkhassa nissandena tiyojanasatikā sudhammā devasabhā nibbatti. Nandāya pokkharaṇiyā nissandena paññāsayojanā nandā nāma pokkharaṇī nibbatti. Cittāya mālāvacchavatthunissandena saṭṭhiyojanikaṃ cittalatāvanaṃ nāma uyyānaṃ nibbatti.

Sakko devarājā sudhammāya devasabhāya yojanike suvaṇṇapallaṅke nisinno tiyojanike setacchatte dhāriyamāne tehi devaputtehi tāhi devakaññāhi aḍḍhatiyāhi nāṭakakoṭīhi dvīsu devalokesu devatāhi ca parivārito mahāsampattiṃ olokento tā tisso itthiyo disvā 『『imā tāva paññāyanti, sujātā kuhi』』nti olokento 『『ayaṃ mama vacanaṃ akatvā girikandarāya bakasakuṇikā hutvā nibbattā』』ti disvā devalokato otaritvā tassā santikaṃ gato. Sā disvāva sañjānitvā adhomukhā jātā. 『『Bāle, idāni kiṃ sīsaṃ na ukkhipasi? Tvaṃ mama vacanaṃ akatvā attabhāvameva maṇḍayamānā vītināmesi. Sudhammāya ca nandāya ca cittāya ca mahāsampatti nibbattā, ehi amhākaṃ sampattiṃ passā』』ti devalokaṃ netvā nandāya pokkharaṇiyā pakkhipitvā pallaṅke nisīdi.

Nāṭakitthiyo 『『kuhiṃ gatattha, mahārājā』』ti pucchiṃsu. So anārocetukāmopi tāhi nippīḷiyamāno 『『sujātāya santika』』nti āha. Kuhiṃ nibbattā, mahārājāti? Kandarapādeti. Idāni kuhinti? Nandāpokkharaṇiyaṃ me vissaṭṭhāti. Etha, bho, amhākaṃ ayyaṃ passāmāti sabbā tattha agamaṃsu. Sā pubbe sabbajeṭṭhikā hutvā tā avamaññittha. Idāni tāpi taṃ disvā – 『『passatha, bho amhākaṃ ayyāya mukhaṃ kakkaṭakavijjhanasūlasadisa』』ntiādīni vadantiyo keḷiṃ akaṃsu. Sā ativiya aṭṭiyamānā sakkaṃ devarājānaṃ āha – 『『mahārāja, imāni suvaṇṇarajatamaṇivimānāni vā nandāpokkharaṇī vā mayhaṃ kiṃ karissati, jātibhūmiyeva mahārāja sattānaṃ sukhā, maṃ tattheva kandarapāde vissajjehī』』ti. Sakko taṃ tattha vissajjetvā 『『mama vacanaṃ karissasī』』ti āha. Karissāmi, mahārājāti. Pañca sīlāni gahetvā akhaṇḍāni katvā rakkha, katipāhena taṃ etāsaṃ jeṭṭhikaṃ karissāmīti. Sā tathā akāsi.

Sakko katipāhassa accayena 『『sakkā nu kho sīlaṃ rakkhitu』』nti gantvā maccharūpena uttānako hutvā tassā purato udakapiṭṭhe osarati, sā 『『matamacchako bhavissatī』』ti gantvā sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Sā 『『jīvati maññe』』ti udake vissajjesi. Sakko ākāse ṭhatvā 『『sādhu, sādhu, rakkhasi sikkhāpadaṃ, evaṃ taṃ rakkhamānaṃ katipāheneva nāṭakānaṃ jeṭṭhikaṃ karissāmī』』ti āha. Tassāpi pañca vassasatāni āyu ahosi. Ekadivasampi udarapūraṃ nālatthaṃ, sukkhitvā parisukkhitvā milāyamānāpi sīlaṃ akhaṇḍetvā kālaṅkatvā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko 『『kuhiṃ nibbattā』』ti olokento disvā 『『tato idha ānetuṃ na sakkā, jīvitavuttimassā dassāmī』』ti suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā 『『eḷālukāni gaṇhathā』』ti ukkuṭṭhimakāsi. Samantā gāmavāsikā āgantvā 『『dehi, tātā』』ti āhaṃsu. Ahaṃ sīlarakkhakānaṃ demi, tumhe sīlaṃ rakkhathāti. Tāta mayaṃ sīlaṃ nāma kīdisantipi na jānāma, mūlena dehīti. 『『Sīlarakkhakānaṃyeva dammī』』ti āha. 『『Etha, re kosi ayaṃ eḷālukamahallako』』ti sabbe nivattiṃsu.

Sā dārikā pucchi – 『『amma, tumhe eḷālukatthāya gatā tucchahatthāva āgatā』』ti. Kosi, amma, eḷālukamahallako 『『ahaṃ sīlarakkhakānaṃ dammī』』ti vadati, nūnimassa dārikā sīlaṃ khāditvā vattanti, mayaṃ sīlameva na jānāmāti. Sā 『『mayhaṃ ānītaṃ bhavissatī』』ti gantvā 『『eḷālukaṃ, tāta, dehī』』ti āha. 『『Tvaṃ sīlāni rakkhasi ammā』』ti? 『『Āma, tāta rakkhāmī』』ti. Idaṃ mayā tuyhameva ābhatanti gehadvāre yānena saddhiṃ ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā cavitvā vepacittiasurassa dhītā hutvā nibbatti. Sīlanissandena pāsādikā ahosi. So 『『dhītuvivāhamaṅgalaṃ karissāmī』』ti asure sannipātesi.

Sakko 『『kuhiṃ nibbattā』』ti olokento 『『asurabhavane nibbattā, ajjassā vivāhamaṅgalaṃ karissantī』』ti disvā 『『idāni yaṃkiñci katvā ānetabbā mayā』』ti asuravaṇṇaṃ nimminitvā gantvā asurānaṃ antare aṭṭhāsi. 『『Tava sāmikaṃ vadehī』』ti tassā hatthe pitā pupphadāmaṃ adāsi 『『yaṃ icchasi, tassūpari khipāhī』』ti. Sā olokentī sakkaṃ disvā pubbasannivāsena sañjātasinehā 『『ayaṃ me sāmiko』』ti tassūpari dāmaṃ khipi. So taṃ bāhāya gahetvā ākāse uppati, tasmiṃ khaṇe asurā sañjāniṃsu. Te 『『gaṇhatha, gaṇhatha, jarasakkaṃ, veriko amhākaṃ, na mayaṃ etassa dārikaṃ dassāmā』』ti anubandhiṃsu. Vepacitti pucchi 『『kenāhaṭā』』ti? 『『Jarasakkena mahārājā』』ti. 『『Avasesesu ayameva seṭṭho, apethā』』ti āha. Sakko naṃ netvā aḍḍhatiyakoṭināṭakānaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – 『『mahārāja, mayhaṃ imasmiṃ devaloke mātā vā pitā vā bhātā vā bhaginī vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccha mahārājā』』ti. Sakko 『『sādhū』』ti paṭiññaṃ adāsi.

Evaṃ macalagāmake maghamāṇavakālato paṭṭhāya visuddhabhāvamassa sampassanto bhagavā 『『dīgharattaṃ visuddho kho ayaṃ yakkho』』ti āha. Atthasañhitanti atthanissitaṃ kāraṇanissitaṃ.

Pañhaveyyākaraṇavaṇṇanā

357.Kiṃ saṃyojanāti kiṃ bandhanā, kena bandhanena baddhā hutvā. Puthukāyāti bahujanā. Averāti appaṭighā. Adaṇḍāti āvudhadaṇḍadhanadaṇḍavinimuttā. Asapattāti apaccatthikā. Abyāpajjāti vigatadomanassā. Viharemu averinoti aho vata kenaci saddhiṃ averino vihareyyāma, katthaci kopaṃ na uppādetvā accharāya gahitakaṃ jaṅghasahassena saddhiṃ paribhuñjeyyāmāti dānaṃ datvā pūjaṃ katvā ca patthayanti. Iti ca nesaṃ hotīti evañca nesaṃ ayaṃ patthanā hoti. Atha ca panāti evaṃ patthanāya satipi.

Issāmacchariyasaṃyojanāti parasampattikhīyanalakkhaṇā issā, attasampattiyā parehi sādhāraṇabhāvassa asahanalakkhaṇaṃ macchariyaṃ, issā ca macchariyañca saṃyojanaṃ etesanti issāmacchariyasaṃyojanā. Ayamettha saṅkhepo. Vitthārato pana issāmacchariyāni abhidhamme vuttāneva.

Āvāsamacchariyena panettha yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānādīni karonte disvā 『『bhinnaṃ vatidaṃ kulaṃ mamā』』ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogena paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamacchariyena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, na paresaṃ vaṇṇaṃ, 『『kiṃ vaṇṇo eso』』ti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Idaṃ pana issāmacchariyasaṃyojanaṃ sotāpattimaggena pahīyati. Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīhi na parimuccantiyeva.

Tiṇṇā mettha kaṅkhāti etasmiṃ pañhe mayā tumhākaṃ vacanaṃ sutvā kaṅkhā tiṇṇāti vadati, na maggavasena tiṇṇakaṅkhataṃ dīpeti. Vigatā kathaṃkathāti idaṃ kathaṃ, idaṃ kathanti ayampi kathaṃkathā vigatā.

358.Nidānādīni vuttatthāneva. Piyāppiyanidānanti piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyasattasaṅkhāranidānā issā. Ubhayaṃ vā ubhayanidānaṃ. Pabbajitassa hi saddhivihārikādayo, gahaṭṭhassa puttādayo hatthiassādayo vā sattā piyā honti keḷāyitā mamāyitā, muhuttampi te apassanto adhivāsetuṃ na sakkoti. So aññaṃ tādisaṃ piyasattaṃ labhantaṃ disvā issaṃ karoti. 『『Iminā amhākaṃ kiñci kammaṃ atthi, muhuttaṃ tāva naṃ dethā』』ti tameva aññehi yācito 『『na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vā』』tiādīni vatvā macchariyaṃ karoti. Evaṃ tāva ubhayampi piyasattanidānaṃ hoti. Bhikkhussa pana pattacīvaraparikkhārajātaṃ, gahaṭṭhassa vā alaṅkārādiupakaraṇaṃ piyaṃ hoti manāpaṃ, so aññassa tādisaṃ uppajjamānaṃ disvā 『『aho vatassa evarūpaṃ na bhaveyyā』』ti issaṃ karoti, yācito vāpi 『『mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātu』』nti macchariyaṃ karoti. Evaṃ ubhayampi piyasaṅkhāranidānaṃ hoti. Appiye pana te vuttappakāre satte ca saṅkhāre ca labhitvā sacepissa te amanāpā honti, tathāpi kilesānaṃ viparītavuttitāya 『『ṭhapetvā maṃ ko añño evarūpassa lābhī』』ti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti. Evaṃ ubhayampi appiyasattasaṅkhāranidānaṃ hoti.

Chandanidānanti ettha pariyesanachando, paṭilābhachando, paribhogachando, sannidhichando, vissajjanachandoti pañcavidho chando.

Katamo pariyesanachando? Idhekacco atitto chandajāto rūpaṃ pariyesati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ pariyesati, dhanaṃ pariyesati. Ayaṃ pariyesanachando.

Katamo paṭilābhachando? Idhekacco atitto chandajāto rūpaṃ paṭilabhati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paṭilabhati, dhanaṃ paṭilabhati. Ayaṃ paṭilābhachando.

Katamo paribhogachando? Idhekacco atitto chandajāto rūpaṃ paribhuñjati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paribhuñjati, dhanaṃ paribhuñjati. Ayaṃ paribhogachando.

Katamo sannidhichando? Idhekacco atitto chandajāto dhanasannicayaṃ karoti 『『āpadāsu bhavissatī』』ti. Ayaṃ sannidhichando.

Katamo vissajjanachando? Idhekacco atitto chandajāto dhanaṃ vissajjeti, hatthārohānaṃ, assārohānaṃ, rathikānaṃ, dhanuggahānaṃ – 『『ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantī』』ti. Ayaṃ vissajjanachando. Ime pañca chandā. Idha taṇhāmattameva, taṃ sandhāya idaṃ vuttaṃ.

Vitakkanidānoti ettha 『『lābhaṃ paṭicca vinicchayo』』ti (dī. ni. 2.110) evaṃ vutto vinicchayavitakko vitakko nāma. Vinicchayoti dve vinicchayā taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Aṭṭhasataṃ taṇhāvicaritaṃ taṇhāvinicchayo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo nāmāti evaṃ vuttataṇhāvinicchayavasena hi iṭṭhāniṭṭhapiyāppiyavavatthānaṃ na hoti. Tadeva hi ekaccassa iṭṭhaṃ hoti, ekaccassa aniṭṭhaṃ paccantarājamajjhimadesarājūnaṃ gaṇḍuppādamigamaṃsādīsu viya. Tasmiṃ pana taṇhāvinicchayavinicchite paṭiladdhavatthusmiṃ 『『ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmī』』ti vavatthānaṃ vitakkavinicchayena hoti. Tenāha 『『chando kho, devānaminda, vitakkanidāno』』ti.

Papañcasaññāsaṅkhānidānoti tayo papañcā taṇhāpapañco, mānapapañco, diṭṭhipapañcoti. Tattha aṭṭhasatataṇhāvicaritaṃ taṇhāpapañco nāma. Navavidho māno mānapapañco nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhipapañco nāma. Tesu idha taṇhāpapañco adhippeto. Kenaṭṭhena papañco? Mattapamattākārapāpanaṭṭhena papañco. Taṃsampayuttā saññā papañcasaññā. Saṅkhā vuccati koṭṭhāso 『『saññānidānā hi papañcasaṅkhā』』tiādīsu viya. Iti papañcasaññāsaṅkhānidānoti papañcasaññākoṭṭhāsanidāno vitakkoti attho.

Papañcasaññāsaṅkhānirodhasāruppagāmininti etissā papañcasaññāsaṅkhāya khayā nirodho vūpasamo, tassa sāruppañceva tattha gāminiṃ cāti saha vipassanāya maggaṃ pucchati.

Vedanākammaṭṭhānavaṇṇanā

  1. Athassa bhagavā somanassaṃpāhanti tisso vedanā ārabhi. Kiṃ pana bhagavatā pucchitaṃ kathitaṃ, apucchitaṃ, sānusandhikaṃ, ananusandhikanti? Pucchitameva kathitaṃ, no apucchitaṃ, sānusandhikameva, no ananusandhikaṃ. Devatānañhi rūpato arūpaṃ pākaṭataraṃ, arūpepi vedanā pākaṭatarā. Kasmā? Devatānañhi karajakāyaṃ sukhumaṃ, kammajaṃ balavaṃ, karajakāyassa sukhumattā, kammajassa balavattā ekāhārampi atikkamitvā na tiṭṭhanti, uṇhapāsāṇe ṭhapitasappipiṇḍi viya vilīyantīti sabbaṃ brahmajāle vuttanayeneva veditabbaṃ. Tasmā bhagavā sakkassa tisso vedanā ārabhi. Duvidhañhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ, arūpakammaṭṭhānañca. Rūpapariggaho, arūpapariggahotipi etadeva vuccati. Tattha bhagavā yassa rūpaṃ pākaṭaṃ, tassa saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ katheti. Yassa arūpaṃ pākaṭaṃ, tassa arūpakammaṭṭhānaṃ katheti. Kathento ca tassa vatthubhūtaṃ rūpakammaṭṭhānaṃ dassetvāva katheti, devānaṃ pana arūpakammaṭṭhānaṃ pākaṭanti arūpakammaṭṭhānavasena vedanā ārabhi.

Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṅkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā taṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadeva ārammaṇaṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatīti phassapañcamakeyeva pariggaṇhāti.

So 『『ime phassapañcamakā dhammā kiṃ nissitā』』ti upadhārento 『『vatthunissitā』』ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ – 『『idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha』』nti. So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So 『『ime pañcakkhandhā kiṃ hetukā』』ti upaparikkhanto 『『avijjādihetukā』』ti passati. Tato 『『paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā』』ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā 『『aniccaṃ dukkhaṃ anattā』』ti sammasanto vicarati , so ajja ajjāti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evamimesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāsīsena kathesi. Phassavasena hi viññāṇavasena vā kathiyamānaṃ etassa na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattiyā pākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, tadā sakalaṃ sarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhayamānaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, 『『aho sukhaṃ, aho sukha』』nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, tadā sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya 『『aho dukkhaṃ, aho dukkha』』nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārena viya abhibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ āruhitvā palātassa migassa anupadaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi 『『ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī』』ti nayato jānāti . Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti, oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti, ito āruyha, ito oruyha, majjhe evaṃ gatoti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi.

Na kevalañca idheva evaṃ dassesi, mahāsatipaṭṭhāne, majjhimanikāyamhi satipaṭṭhāne, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedallasutte, mahāvedallasutte, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, sakale vedanāsaṃyutteti evaṃ anekesu suttantesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi sakkapañhe paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Rūpakammaṭṭhānaṃ panettha vedanāya ārammaṇamattakaṃyeva saṅkhittaṃ, tasmā pāḷiyaṃ nāruḷhaṃ bhavissati.

  1. Arūpakammaṭṭhāne yaṃ tassa pākaṭaṃ vedanāvasena abhinivesamukhaṃ, tameva dassetuṃ somanassaṃpāhaṃ, devānamindātiādimāha. Tattha duvidhenāti dvividhena, dvīhi koṭṭhāsehīti attho. Evarūpaṃ somanassaṃ na sevitabbanti evarūpaṃ gehasitasomanassaṃ na sevitabbaṃ. Gehasitasomanassaṃ nāma 『『tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato, pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa』』nti evaṃ chasu dvāresu vuttakāmaguṇanissitaṃ somanassaṃ (ma. ni. 3.306).

Evarūpaṃsomanassaṃ sevitabbanti evarūpaṃ nekkhammasitaṃ somanassaṃ sevitabbaṃ. Nekkhammasitaṃ somanassaṃ nāma – 『『tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa』』nti (ma. ni. 3.308) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa 『『ussukkitā me vipassanā』』ti somanassajātassa uppannaṃ somanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakasomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkaṃ savicāranti tasmimpi nekkhammasite somanasse yaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānavasena ca uppannaṃ savitakkaṃ savicāraṃ somanassanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyatatiyajjhānavasena uppannaṃ avitakkaṃ avicāraṃ somanassanti jāneyya. Ye avitakke avicāre, te paṇītatareti etesupi dvīsu yaṃ avitakkaṃ avicāraṃ, taṃ paṇītataranti attho.

Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Kathaṃ? Eko kira bhikkhu savitakkasavicāre somanasse vipassanaṃ paṭṭhapetvā 『『idaṃ somanassaṃ kiṃ nissita』』nti upadhārento 『『vatthunissita』』nti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkaavicāre somanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhasomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicārasomanassavipassanātopi avitakkaavicāravipassanā paṇītatarā. Savitakkasavicārasomanassaphalasamāpattitopi avitakkaavicārasomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā 『『ye avitakke avicāre, te paṇītatare』』ti.

361.Evarūpaṃdomanassaṃ na sevitabbanti evarūpaṃ gehasitadomanassaṃ na sevitabbaṃ. Gehasitadomanassaṃ nāma – 『『tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā apaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitadomanassa』』nti (ma. ni. 3.307). Evaṃ chasu dvāresu iṭṭhārammaṇaṃ nānubhaviṃ, nānubhavissāmi, nānubhavāmīti vitakkayato uppannaṃ kāmaguṇanissitaṃ domanassaṃ.

Evarūpaṃ domanassaṃ sevitabbanti evarūpaṃ nekkhammasitadomanassaṃ sevitabbaṃ. Nekkhammasitadomanassaṃ nāma – 『『tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sampappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti 『kudāssu nāmāhaṃ tadāyatanaṃ, upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī』ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitadomanassa』』nti (ma. ni. 3.307) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetumasakkontassa imampi pakkhaṃ, imampi māsaṃ, imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhinti anusocato uppannaṃ domanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakadomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkasavicāranti tasmimpi duvidhe domanasse gehasitadomanassameva savitakkasavicāradomanassaṃ nāma. Nekkhammavasena, vipassanāvasena, anussativasena, paṭhamadutiyajjhānavasena ca uppannadomanassaṃ pana avitakkaavicāradomanassanti veditabbaṃ. Nippariyāyena pana avitakkaavicāradomanassaṃ nāma natthi. Domanassindriyañhi ekaṃsena akusalañceva savitakkasavicārañca, etassa pana bhikkhuno maññanavasena savitakkasavicāranti ca avitakkaavicāranti ca vuttaṃ.

Tatrāyaṃ nayo – idha bhikkhu domanassapaccayabhūte savitakkasavicāradhamme avitakkaavicāradhamme ca domanassapaccayā eva uppanne maggaphaladhamme ca aññesaṃ paṭipattidassanavasena domanassanti gahetvā 『『kadā nu kho me savitakkasavicāradomanasse vipassanā paṭṭhapitā bhavissati, kadā avitakkaavicāradomanasse』』ti ca 『『kadā nu kho me savitakkasavicāradomanassaphalasamāpatti nibbattitā bhavissati, kadā avitakkaavicāradomanassaphalasamāpattī』』ti cintetvā temāsikaṃ, chamāsikaṃ, navamāsikaṃ vā paṭipadaṃ gaṇhāti. Temāsikaṃ gahetvā paṭhamamāse ekaṃ yāmaṃ jaggati, dve yāme niddāya okāsaṃ karoti, majjhime māse dve yāme jaggati, ekaṃ yāmaṃ niddāya okāsaṃ karoti, pacchimamāse caṅkamanisajjāyeva yāpeti. Evaṃ ce arahattaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, visesetvā chamāsikaṃ gaṇhāti. Tatrāpi dve dve māse vuttanayena paṭipajjitvā arahattaṃ pāpuṇituṃ asakkonto visesetvā navamāsikaṃ gaṇhāti. Tatrāpi tayo tayo māse tatheva paṭipajjitvā arahattaṃ pāpuṇituṃ asakkontassa 『『na ladvaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu』』nti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmantapabbhāravāsīmahāsīvattherassa viya.

Mahāsīvattheravatthu

Thero kira aṭṭhārasa mahāgaṇe vācesi. Tassovāde ṭhatvā tiṃsasahassā bhikkhū arahattaṃ pāpuṇiṃsu. Atheko bhikkhu 『『mayhaṃ tāva abbhantare guṇā appamāṇā, kīdisā nu kho me ācariyassa guṇā』』ti āvajjanto puthujjanabhāvaṃ passitvā 『『amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmī』』ti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Thero – 『『kiṃ kāraṇā āgatosi piṇḍapātikā』』ti āha. Ekaṃ anumodanaṃ gaṇhissāmīti āgatosmi, bhanteti. Okāso na bhavissati, āvusoti? Vitakkamāḷake ṭhitakāle pucchissāmi, bhanteti. Tasmiṃ ṭhāne aññe pucchantīti. Bhikkhācāramagge, bhanteti. Tatrāpi aññe pucchantīti. Dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāyaṃ yāgupītakāle, bhanteti. Tattha aṭṭhakathātherā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhantakāle pucchissāmi, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhante, bhojanasālāyaṃ bhattakiccapariyosāne, bhante, divāṭṭhāne, pādadhovanakāle, mukhadhovanakāle, bhanteti? Tadā aññe pucchantīti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti? Tadā aññe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti? Tatrāpi aññe pucchantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti? Tatrāpi aññe pucchantīti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke usumaṃ gāhāpetvā yonisomanasikāre kammaṃ karontānaṃ okāsakālena bhavitabbaṃ siyā, maraṇakhaṇampi na labhissatha, bhante, phalakasadisattha bhante parassa avassayo hotha, attano bhavituṃ na sakkotha, na me tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

Thero – 『『imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgato』』ti ñatvā 『『idāni okāso na bhavissati, paccūsakāle gamissāmī』』ti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāmamajjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto. Nisinnaantevāsikā ācariyo kenaci papañcena nikkhantoti maññiṃsu. Nikkhanto thero koci deva samānācariyabhikkhūti saññaṃ akāsi.

Thero kira 『『mādisassa arahattaṃ nāma kiṃ, dvīhatīheneva pāpuṇitvā paccāgamissāmī』』ti antevāsikānaṃ anārocetvāva āsāḷhīmāsassa juṇhapakkhaterasiyā nikkhanto gāmantapabbhāraṃ gantvā caṅkamaṃ āruyha kammaṭṭhānaṃ manasikaronto taṃ divasaṃ arahattaṃ gahetuṃ nāsakkhi. Uposathadivase sampatte 『『dvīhatīhena arahattaṃ gaṇhissāmīti āgato , gahetuṃ pana nāsakkhiṃ. Tayo māse pana tīṇi divasāni viya yāva mahāpavāraṇā tāva jānissāmī』』ti vassaṃ upagantvāpi gahetuṃ nāsakkhi. Pavāraṇādivase cintesi – 『『ahaṃ dvīhatīhena arahattaṃ gaṇhissāmīti āgato , temāsenāpi nāsakkhiṃ, sabrahmacārino pana visuddhipavāraṇaṃ pavārentī』』ti. Tassevaṃ cintayato assudhārā pavattanti. Tato 『『na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati, arahattaṃ appatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmī』』ti mañcaṃ ussāpetvā ṭhapesi. Puna antovassaṃ pattaṃ, arahattaṃ gahetuṃ nāsakkhiyeva. Ekūnatiṃsapavāraṇāsu assudhārā pavattanti. Gāmadārakā therassa pādesu phālitaṭṭhānāni kaṇṭakehi sibbanti, davaṃ karontāpi 『『ayyassa mahāsīvattherassa viya pādā hontū』』ti davaṃ karonti.

Thero tiṃsasaṃvacchare mahāpavāraṇādivase ālambaṇaphalakaṃ nissāya ṭhito 『『idāni me tiṃsa vassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggo vā phalaṃ vā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu』』nti cintesi. Tassevaṃ cintayatova domanassaṃ uppajji, assudhārā pavattanti. Atha avidūraṭṭhāne ekā devadhītā rodamānā aṭṭhāsi. 『『Ko ettha rodasī』』ti? 『『Ahaṃ, bhante, devadhītā』』ti. 『『Kasmā rodasī』』ti? 『『Rodamānena maggaphalaṃ nibbattitaṃ, tena ahampi ekaṃ dve maggaphalāni nibbattessāmīti rodāmi, bhante』』ti.

Tato thero – 『『bho mahāsīvatthera, devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te eta』』nti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So 『『idāni nipajjissāmī』』ti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā 『『pāde dhovissāmī』』ti sopānaphalake nisīdi.

Antevāsikāpissa 『『amhākaṃ ācariyassa samaṇadhammaṃ kātuṃ gacchantassa tiṃsa vassāni, sakkhi nu kho visesaṃ nibbattetuṃ, nāsakkhī』』ti āvajjayamānā 『『arahattaṃ patvā pādadhovanatthaṃ nisinno』』ti disvā 『『amhākaṃ ācariyo amhādisesu antevāsikesu tiṭṭhantesu 『attanāva pāde dhovissatī』ti aṭṭhānametaṃ, ahaṃ dhovissāmi ahaṃ dhovissāmī』』ti tiṃsasahassānipi ākāsena gantvā vanditvā 『『pāde dhovissāma, bhante』』ti āhaṃsu. Āvuso, idāni tiṃsa vassāni honti mama pādānaṃ adhotānaṃ, tiṭṭhatha, tumhe, ahameva dhovissāmīti.

Sakkopi āvajjanto – 『『mayhaṃ ayyo mahāsīvatthero arahattaṃ patto tiṃsasahassānaṃ antevāsikānaṃ 『pāde dhovissāmā』ti āgatānaṃ pāde dhovituṃ na deti. Mādise pana upaṭṭhāke tiṭṭhante 『mayhaṃ ayyo sayaṃ pāde dhovissatī』ti aṭṭhānametaṃ, ahaṃ dhovissāmī』』ti sanniṭṭhānaṃ katvā sujātāya deviyā saddhiṃ bhikkhusaṅghassa santike pāturahosi. So sujaṃ asurakaññaṃ purato katvā 『『apetha, bhante, mātugāmo』』ti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā 『『pāde dhovissāmi, bhante』』ti āha. Kosiya, idāni me tiṃsa vassāni pādānaṃ adhotānaṃ, devatānañca pakatiyāpi manussasarīragandho nāma jeguccho, yojanasate ṭhitānampi kaṇṭhe āsattakuṇapaṃ viya hoti, ahameva dhovissāmīti. Bhante, ayaṃ gandho nāma na paññāyati, tumhākaṃ pana sīlagandho cha devaloke atikkamitvā upari bhavaggaṃ patvā ṭhito. Sīlagandhato añño uttaritaro gandho nāma natthi, bhante, tumhākaṃ sīlagandhenamhi āgatoti vāmahatthena gopphakasandhiyaṃ gahetvā dakkhiṇahatthena pādatalaṃ parimajji. Daharakumārasseva pādā ahesuṃ. Sakko pāde dhovitvā vanditvā devalokameva gato.

Evaṃ 『『na labhāmi sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu』』nti āvajjantassa uppannaṃ domanassaṃ nissāya bhikkhuno maññanavasena vipassanāya ārammaṇampi vipassanāpi maggopi phalampi savitakkasavicāradomanassanti ca avitakkāvicāradomanassanti ca vuttanti veditabbaṃ.

Tattha eko bhikkhu savitakkasavicāradomanasse vipassanaṃ paṭṭhapetvā idaṃ domanassaṃ kiṃ nissitanti upadhārento vatthunissitanti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicāre domanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhadomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicāradomanassavipassanātopi avitakkāvicāradomanassavipassanā paṇītatarā. Savitakkasavicāradomanassaphalasamāpattitopi avitakkāvicāradomanassaphalasamāpattiyeva paṇītatarā . Tenāha bhagavā – 『『ye avitakkaavicāre te paṇītatare』』ti.

362.Evarūpā upekkhā na sevitabbāti evarūpā gehasitaupekkhā na sevitabbā. Gehasitaupekkhā nāma 『『tattha katamā cha gehasitaupekkhā. Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa, yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī』』ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍike nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannā kāmaguṇanissitā upekkhā na sevitabbā.

Evarūpā upekkhā sevitabbāti evarūpā nekkhammasitā upekkhā sevitabbā. Nekkhammasitā upekkhā nāma – 『『tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā, yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī』』ti (ma. ni. 3.308). Evaṃ chasu dvāresu iṭṭhāniṭṭhaārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhanena asammuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā. Apica vedanāsabhāgā tatra majjhattupekkhāpi ettha upekkhāva. Tasmā sevitabbāti ayaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamadutiyatatiyacatutthajjhānavasena ca uppajjanakaupekkhā sevitabbā nāma.

Ettha yaṃ ce savitakkaṃ savicāranti tāyapi nekkhammasitaupekkhāya yaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamajjhānavasena ca uppannaṃ savitakkasavicāraṃ upekkhanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyajjhānādivasena uppannaṃ avitakkāvicāraṃ upekkhanti jāneyya. Yeavitakke avicāre te paṇītatareti etāsu dvīsu yā avitakkaavicārā, sā paṇītatarāti attho. Iminā kiṃ kathitaṃ hoti ? Dvinnaṃ arahattaṃ kathitaṃ. Eko hi bhikkhu savitakkasavicāraupekkhāya vipassanaṃ paṭṭhapetvā ayaṃ upekkhā kiṃ nissitāti upadhārento vatthunissitāti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicārāya upekkhāya vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhaupekkhāsupi savitakkasavicārato avitakkāvicārā paṇītatarā. Savitakkasavicāraupekkhāvipassanātopi avitakkāvicāraupekkhāvipassanāpaṇītatarā. Savitakkasavicāraupekkhāphalasamāpattitopi avitakkāvicārupekkhāphalasamāpattiyeva paṇītatarā. Tenāha bhagavā 『『ye avitakke avicāre te paṇītatare』』ti.

363.Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti bhagavā arahattanikūṭena desanaṃ niṭṭhapesi. Sakko pana sotāpattiphalaṃ patto. Buddhānañhi ajjhāsayo hīno na hoti, ukkaṭṭhova hoti. Ekassapi bahūnampi dhammaṃ desentā arahatteneva kūṭaṃ gaṇhanti. Sattā pana attano anurūpe upanissaye ṭhitā keci sotāpannā honti, keci sakadāgāmī, keci anāgāmī, keci arahanto. Rājā viya hi bhagavā, rājakumārā viya veneyyā. Yathā hi rājā bhojanakāle attano pamāṇena piṇḍaṃ uddharitvā rājakumārānaṃ upaneti, te tato attano mukhappamāṇeneva kabaḷaṃ karonti, evaṃ bhagavā attajjhāsayānurūpāya desanāya arahatteneva kūṭaṃ gaṇhāti. Veneyyā attano upanissayappamāṇena tato sotāpattiphalamattaṃ vā sakadāgāmianāgāmiarahattaphalameva vā gaṇhanti. Sakko pana sotāpanno jāto. Sotāpanno ca hutvā bhagavato puratoyeva cavitvā taruṇasakko hutvā nibbatti, devatānañhi cavamānānaṃ attabhāvassa gatāgataṭṭhānaṃ nāma na paññāyati, dīpasikhāgamanaṃ viya hoti. Tasmā sesadevatā na jāniṃsu. Sakko pana sayaṃ cutattā bhagavā ca appaṭihatañāṇattā dveva janā jāniṃsu. Atha sakko cintesi 『『mayhañhi bhagavatā tīsu ṭhānesu nibbattitaphalameva kathitaṃ, ayañca pana maggo vā phalaṃ vā sakuṇikāya viya uppatitvā gahetuṃ na sakkā, āgamanīyapubbabhāgapaṭipadāya assa bhavitabbaṃ. Handāhaṃ upari khīṇāsavassa pubbabhāgapaṭipadaṃ pucchāmī』』ti.

Pātimokkhasaṃvaravaṇṇanā

  1. Tato taṃ pucchanto kathaṃ paṭipanno pana, mārisātiādimāha. Tattha pātimokkhasaṃvarāyāti uttamajeṭṭhakasīlasaṃvarāya. Kāyasamācārampītiādi sevitabbakāyasamācārādivasena pātimokkhasaṃvaradassanatthaṃ vuttaṃ. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā hoti.

Tattha kammapathavasena kathentena asevitabbakāyasamācāro tāva pāṇātipātaadinnādānamicchācārehi kathetabbo. Paṇṇattivasena kathentena kāyadvāre paññattasikkhāpadavītikkamavasena kathetabbo. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre paññattasikkhāpadaavītikkamena ca kathetabbo. Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanāyeva. Sā kāyavacīsamācāragahaṇena gahitāpi samānā yasmā ājīvaṭṭhamakasīlaṃ nāma etasmiññeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā. Sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ –

『『Dvemā, bhikkhave, pariyesanā anariyā ca pariyesanā, ariyā ca pariyesanā. Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo, byādhidhammo, maraṇadhammo, sokadhammo, saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave , jātidhammaṃ, dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ…pe… jarādhammaṃyeva pariyesati.

Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ, kukkuṭasūkaraṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ…pe… maraṇadhammaṃyeva pariyesati.

Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ…pe… sokadhammaṃyeva pariyesati.

Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha…pe… jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā , hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanāti (ma. ni. 1.274).

Apica kuhanādivasena pañcavidhā, agocaravasena chabbidhā vejjakammādivasena ekavīsatividhā, evaṃ pavattā sabbāpi anesanā anariyapariyesanāyevāti veditabbā.

『『Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo, byādhi, maraṇa, soka, saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ ariyā pariyesanāti (ma. ni. 1.275).

Apica pañca kuhanādīni cha agocare ekavīsatividhañca anesanaṃ vajjetvā bhikkhācariyāya dhammena samena pariyesanāpi ariyapariyesanāyevāti veditabbā.

Ettha ca yo yo 『『na sevitabbo』』ti vutto, so so pubbabhāge pāṇātipātādīnaṃ sambhārapariyesanāpayogakaraṇagamanakālato paṭṭhāya na sevitabbova. Itaro ādito paṭṭhāya sevitabbo, asakkontena cittampi uppādetabbaṃ. Apica saṅghabhedādīnaṃ atthāya parakkamantānaṃ devadattādīnaṃ viya kāyasamācāro na sevitabbo, divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya kāyasamācāro sevitabbo. Dhanuggahapesanādivasena vācaṃ bhindantānaṃ devadattādīnaṃ viya vacīsamācāro na sevitabbo, tiṇṇaṃ ratanānaṃ guṇakittanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya vacīsamācāro sevitabbo. Anariyapariyesanaṃ pariyesantānaṃ devadattādīnaṃ viya pariyesanā na sevitabbā, ariyapariyesanameva pariyesantānaṃ dhammasenāpatimahāmoggallānattherādīnaṃ viya pariyesanā sevitabbā.

Evaṃ paṭipanno khoti evaṃ asevitabbaṃ kāyavacīsamācāraṃ pariyesanañca pahāya sevitabbānaṃ pāripūriyā paṭipanno, devānaminda, bhikkhu pātimokkhasaṃvarāya uttamajeṭṭhakasīlasaṃvaratthāya paṭipanno nāma hotīti bhagavā khīṇāsavassa āgamanīyapubbabhāgapaṭipadaṃ kathesi.

Indriyasaṃvaravaṇṇanā

  1. Dutiyapucchāyaṃ indriyasaṃvarāyāti indriyānaṃ pidhānāya, guttadvāratāya saṃvutadvāratāyāti attho. Vissajjane panassa cakkhuviññeyyaṃ rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vuttaṃ. Tattha evaṃ vutteti heṭṭhā somanassādipañhāvissajjanānaṃ sutattā imināpi evarūpena bhavitabbanti sañjātapaṭibhāno bhagavatā evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca, etaṃ imassa kho ahaṃ, bhanteti ādikaṃ vacanaṃ avoca. Bhagavāpissa okāsaṃ datvā tuṇhī ahosi. Kathetukāmopi hi yo atthaṃ sampādetuṃ na sakkoti, atthaṃ sampādetuṃ sakkonto vā na kathetukāmo hoti, na tassa bhagavā okāsaṃ karoti. Ayaṃ pana yasmā kathetukāmo ceva, sakkoti ca atthaṃ sampādetuṃ tenassa bhagavā okāsamakāsi.

Tattha evarūpaṃ na sevitabbanti ādīsu ayaṃ saṅkhepo – yaṃ rūpaṃ passato rāgādayo uppajjanti, taṃ na sevitabbaṃ na daṭṭhabbaṃ na oloketabbanti attho. Yaṃ pana passato asubhasaññā vā saṇṭhāti, pasādo vā uppajjati, aniccasaññāpaṭilābho vā hoti, taṃ sevitabbaṃ.

Yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjanti, evarūpo saddo na sevitabbo. Yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo.

Yaṃ gandhaṃ ghāyato rāgādayo uppajjanti, evarūpo gandho na sevitabbo. Yaṃ pana gandhaṃ ghāyato asubhasaññādipaṭilābho hoti, evarūpo gandho sevitabbo.

Yaṃ rasaṃ sāyato rāgādayo uppajjanti, evarūpo raso na sevitabbo. Yaṃ pana rasaṃ sāyato āhāre paṭikūlasaññā ceva uppajjati, sāyitapaccayā ca kāyabalaṃ nissāya ariyabhūmiṃ okkamituṃ sakkoti, mahāsīvattherabhāgineyyasīvasāmaṇerassa viya paribhuñjantasseva kilesakkhayo vā hoti, evarūpo raso sevitabbo.

Yaṃ phoṭṭhabbaṃ phusato rāgādayo uppajjanti, evarūpaṃ phoṭṭhabbaṃ na sevitabbaṃ. Yaṃ pana phusato sāriputtattherādīnaṃ viya āsavakkhayo ceva, vīriyañca supaggahitaṃ, pacchimā ca janatā diṭṭhānugatiṃ āpādanena anuggahitā hoti, evarūpaṃ phoṭṭhabbaṃ sevitabbaṃ. Sāriputtatthero kira tiṃsa vassāni mañce piṭṭhiṃ na pasāresi. Tathā mahāmoggallānatthero. Mahākassapatthero vīsavassasataṃ mañce piṭṭhiṃ na pasāresi. Anuruddhatthero paññāsa vassāni. Bhaddiyatthero tiṃsa vassāni. Soṇatthero aṭṭhārasa vassāni. Raṭṭhapālatthero dvādasa. Ānandatthero pannarasa. Rāhulatthero dvādasa. Bākulatthero asīti vassāni. Nāḷakatthero yāvaparinibbānā mañce piṭṭhiṃ na pasāresīti.

Ye manoviññeyye dhamme samannāharantassa rāgādayo uppajjanti, 『『aho, vata yaṃ paresaṃ paravittūpakaraṇaṃ taṃ mamassā』』tiādinā nayena vā abhijjhādīni āpāthamāgacchanti evarūpā dhammā na sevitabbā. 『『Sabbe sattā averā hontū』』ti evaṃ mettādivasena, ye vā pana tiṇṇaṃ therānaṃ dhammā, evarūpā sevitabbā. Tayo kira therā vassūpanāyikadivase kāmavitakkādayo akusalavitakkā na vitakketabbāti katikaṃ akaṃsu. Atha pavāraṇadivase saṅghatthero saṅghanavakaṃ pucchi – 『『āvuso, imasmiṃ temāse kittake ṭhāne cittassa dhāvituṃ dinna』』nti? Na, bhante, pariveṇaparicchedato bahi dhāvituṃ adāsinti. Dutiyaṃ pucchi – 『『tava āvuso』』ti? Nivāsagehato, bhante, bahi dhāvituṃ na adāsinti. Atha dvepi theraṃ pucchiṃsu 『『tumhākaṃ pana, bhante』』ti? Niyakajjhattakhandhapañcakato, āvuso, bahi dhāvituṃ na adāsinti. Tumhehi, bhante, dukkaraṃ katanti. Evarūpo manoviññeyyo dhammo sevitabbo.

366.Ekantavādāti ekoyeva anto vādassa etesaṃ, na dvedhā gatavādāti ekantavādā, ekaññeva vadantīti pucchati. Ekantasīlāti ekācārā. Ekantachandāti ekaladdhikā. Ekantaajjhosānāti ekantapariyosānā.

Anekadhātu nānādhātu kho, devānaminda, lokoti devānaminda, ayaṃ loko anekajjhāsayo nānajjhāsayo. Ekasmiṃ gantukāme eko ṭhātukāmo hoti. Ekasmiṃ ṭhātukāme eko sayitukāmo hoti. Dve sattā ekajjhāsayā nāma dullabhā. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva dhātuṃ yaṃ yadeva ajjhāsayaṃ sattā abhinivisanti gaṇhanti, taṃ tadeva. Thāmasā parāmāsāti thāmena ca parāmāsena ca. Abhinivissa voharantīti suṭṭhu gaṇhitvā voharanti, kathenti dīpenti kittenti. Idameva saccaṃ moghamaññanti idaṃ amhākameva vacanaṃ saccaṃ, aññesaṃ vacanaṃ moghaṃ tucchaṃ niratthakanti.

Accantaniṭṭhāti anto vuccati vināso, antaṃ atītā niṭṭhā etesanti accantaniṭṭhā. Yā etesaṃ niṭṭhā, yo paramassāso nibbānaṃ, taṃ sabbesaṃ vināsātikkantaṃ niccanti vuccati. Yogakkhemoti nibbānasseva nāmaṃ, accanto yogakkhemo etesanti accantayogakkhemī. Seṭṭhaṭṭhena brahmaṃ ariyamaggaṃ carantīti brahmacārī. Accantatthāya brahmacārī accantabrahmacārī. Pariyosānantipi nibbānassa nāmaṃ. Accantaṃ pariyosānaṃ etesanti accantapariyosānā.

Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhayoti maggopi nibbānampi. Maggo taṇhaṃ saṅkhiṇāti vināsetīti taṇhāsaṅkhayo. Nibbānaṃ yasmā taṃ āgamma taṇhā saṅkhiyati vinassati, tasmā taṇhāsaṅkhayo. Taṇhāsaṅkhayena maggena vimuttā, taṇhāsaṅkhaye nibbāne vimuttā adhimuttāti taṇhāsaṅkhayavimuttā.

Ettāvatā ca bhagavatā cuddasapi mahāpañhā byākatā honti. Cuddasa mahāpañhā nāma issāmacchariyaṃ eko pañho, piyāppiyaṃ eko, chando eko, vitakko eko, papañco eko, somanassaṃ eko, domanassaṃ eko, upekkhā eko, kāyasamācāro eko, vacīsamācāro eko, pariyesanā eko, indriyasaṃvaro eko, anekadhātu eko, accantaniṭṭhā ekoti.

367.Ejāti calanaṭṭhena taṇhā vuccati. Sā pīḷanaṭṭhena rogo, anto padussanaṭṭhena gaṇḍo, anuppaviṭṭhaṭṭhena sallaṃ. Tasmā ayaṃ purisoti yasmā ejā attanā katakammānurūpena purisaṃ tattha tattha abhinibbattatthāya kaḍḍhati, tasmā ayaṃ puriso tesaṃ tesaṃ bhavānaṃ vasena uccāvacaṃ āpajjati. Brahmaloke ucco hoti, devaloke avaco. Devaloke ucco, manussaloke avaco. Manussaloke ucco, apāye avaco. Yesāhaṃ, bhanteti yesaṃ ahaṃ bhante. Sandhivasena panettha 『『yesāha』』nti hoti. Yathāsutaṃ yathāpariyattanti yathā mayā suto ceva uggahito ca, evaṃ. Dhammaṃ desemīti sattavatapadaṃ dhammaṃ desemi. Na cāhaṃ tesanti ahaṃ pana tesaṃ sāvako na sampajjāmi. Ahaṃ kho pana, bhantetiādinā attano sotāpannabhāvaṃ jānāpeti.

Somanassapaṭilābhakathāvaṇṇanā

368.Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Devāsurasaṅgāmoti devānañca asurānañca saṅgāmo. Samupabyūḷhoti samāpanno nalāṭena nalāṭaṃ paharaṇākārappatto viya. Etesaṃ kira kadāci mahāsamuddapiṭṭhe saṅgāmo hoti tattha pana chedanavijjhanādīhi aññamaññaṃ ghāto nāma natthi, dārumeṇḍakayuddhaṃ viya jayaparājayamattameva hoti. Kadāci devā jinanti, kadāci asurā. Tattha yasmiṃ saṅgāme devā puna apaccāgamanāya asure jiniṃsu, taṃ sandhāya tasmiṃ kho pana bhantetiādimāha. Ubhayametanti ubhayaṃ etaṃ. Duvidhampi ojaṃ ettha devaloke devāyeva paribhuñjissantīti evamassa āvajjantassa balavapītisomanassaṃ uppajji. Sadaṇḍāvacaroti sadaṇḍāvacarako, daṇḍaggahaṇena satthaggahaṇena saddhiṃ ahosi, na nikkhittadaṇḍasatthoti dasseti. Ekantanibbidāyāti ekanteneva vaṭṭe nibbindanatthāyāti sabbaṃ mahāgovindasutte vuttameva.

369.Pavedesīti kathesi dīpesi. Idhevāti imasmiññeva okāse. Devabhūtassa me satoti devassa me sato. Punarāyu ca me laddhoti puna aññena kammavipākena me jīvitaṃ laddhanti, iminā attano cutabhāvaṃ ceva upapannabhāvañca āvikaroti.

Diviyā kāyāti dibbā attabhāvā. Āyuṃ hitvā amānusanti dibbaṃ āyuṃ jahitvā. Amūḷho gabbhamessāmīti niyatagatikattā amūḷho hutvā. Yattha me ramatī manoti yattha me mano ramissati, tattheva khattiyakulādīsu gabbhaṃ upagacchissāmīti sattakkhattuṃ deve ca mānuse cāti imamatthaṃ dīpeti.

Ñāyena viharissāmīti manussesu upapannopi mātaraṃ jīvitā voropanādīnaṃ abhabbattā ñāyena kāraṇena samena viharissāmīti attho.

Sambodhice bhavissatīti idaṃ sakadāgāmimaggaṃ sandhāya vadati, sace sakadāgāmī bhavissāmīti dīpeti. Aññātā viharissāmīti aññātā ājānitukāmo hutvā viharissāmi. Sveva anto bhavissatīti so eva me manussaloke anto bhavissatīti.

Punadevo bhavissāmi, devalokasmiṃ uttamoti puna devalokasmiṃ uttamo sakko devānamindo bhavissāmīti vadati.

Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti ye te āyunā ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati . Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto avasāne akaniṭṭhe nibbattissati. Taṃ sandhāya evamāha. Esa kira avihesu kappasahassaṃ vasissati, atappesu dve kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekatiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇaāyukā eva, vaṭṭābhiratasattā nāma etehi sadisā sukhabhāgino nāma natthi.

370.Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu maññāmi samaṇeti ye ca samaṇe pavivittavihārinoti maññāmi.

Ārādhanāti sampādanā. Virādhanāti asampādanā. Na sampāyantīti sampādetvā kathetuṃ na sakkonti.

Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagotto, tasmā evamāha. Yaṃ karomasīti yaṃ pubbe brahmuno namakkāraṃ karoma. Samaṃ devehīti devehi saddhiṃ, ito paṭṭhāya idāni amhākaṃ brahmuno namakkārakaraṇaṃ natthīti dasseti. Sāmaṃ karomāti namakkāraṃ karoma.

371.Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi paharanto viya pathaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā 『『yathā tvaṃ niccalo, evamahaṃ bhagavatī』』ti. Ajjhiṭṭhapañhāti ajjhesitapañhā patthitapañhā. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sakkapañhasuttavaṇṇanā niṭṭhitā.

  1. Mahāsatipaṭṭhānasuttavaṇṇanā

Uddesavārakathāvaṇṇanā

373.Evaṃme sutanti mahāsatipaṭṭhānasuttaṃ. Tatrāyamapubbapadavaṇṇanā – ekāyano ayaṃ, bhikkhave, maggoti kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā honti. Tena nesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ mahāsatipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni imasmiṃ dīghanikāye mahānidānaṃ majjhimanikāye satipaṭṭhānaṃ, sāropamaṃ, rukkhopamaṃ, raṭṭhapālaṃ, māgaṇḍiyaṃ, āneñjasappāyanti aññānipi suttāni desesi.

Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijānāpi satipaṭṭhānapaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī 『『amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī』』ti pucchitā 『『na kiñcī』』ti vadati, taṃ garahanti 『『dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā』』ti. Atha naṃ 『『mā dāni puna evamakāsī』』ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana 『『ahaṃ asukasatipaṭṭhānaṃ nāma manasikaromī』』ti vadati, tassā 『『sādhu sādhū』』ti sādhukāraṃ katvā 『『tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno』』tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.

Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhito tissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – 『『buddharakkhitā』』ti. Kiṃ, ayyeti? Atthi te koci bhāvanāmanasikāroti? Natthi, ayyeti. Āvuso, pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, 『『aṭṭhi aṭṭhī』』ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā 『『aṭṭhi aṭṭhī』』ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So 『『kiri kirī』』ti saddamakāsi. Sāmaṇeriyo sutvā 『『ayye buddharakkhito sakuṇena gahito, mocema na』』nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ . Taṃ ānetvā purato ṭhapitaṃ therī āha – 『『buddharakkhita, sakuṇena gahitakāle kiṃ cintesī』』ti? Na, ayye, aññaṃ kiñci cintesiṃ, aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatīti, evaṃ ayye aṭṭhipuñjameva cintesinti. Sādhu, sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā. Tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttamabhāsi.

Tattha ekāyanoti ekamaggo. Maggassa hi –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisisaṅkamo』』ti.

Bahūni nāmāni. Svāyamidha ayananāmena vutto, tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo na dvidhā pathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattaseṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha 『『so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā』』tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiññeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha – 『『imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī』』ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti oghanti. (saṃ. ni. 5.409);

Keci pana 『『na pāraṃ diguṇaṃ yantī』』ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati, tasmā 『『ekāyano』』ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evaṃ atthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idhādhippeto, na lokuttaro, so ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero pubbabhāgasatipaṭṭhānamaggoti āha. Ācariyo panassa tipiṭakacūḷasumatthero missakamaggoti āha. Pubbabhāgo bhanteti? Missako, āvusoti. Ācariye pana punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nahānakoṭṭhakaṃ gacchanto 『『mayā missakamaggo kathito, cūḷanāgo pubbabhāgamaggoti ādāya voharati, ko nu kho ettha nicchayo』』ti suttantaṃ ādito paṭṭhāya parivattento 『『yo hi koci , bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī』』ti imasmiṃ ṭhāne sallakkhesi. Lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati. Cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammasavane saṅghuṭṭhe agamāsi.

Porāṇakattherā kira piyadhammasavanā honti, saddaṃ sutvāva 『『ahaṃ paṭhamaṃ, ahaṃ paṭhama』』nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro, tena dhammāsane nisīditvā bījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi – 『『raho nisīditvā na vakkhāmī』』ti. Porāṇakattherā hi anusūyakā honti. Na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero 『『āvuso, cūḷanāgā』』ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā 『『kiṃ bhante』』ti āha. Āvuso, cūḷanāga, mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti. Thero cintesi – 『『amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassāpi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī』』ti paṭisambhidāmaggato 『『ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo』』.

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

Etañhi tumhe paṭipannā, dukkhassantaṃ karissathāti. –

Suttaṃ āharitvā ṭhapesi.

Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganīyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiṃyeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

『『Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā』』.

Yathāha – 『『cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī』』ti. Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha 『『sattānaṃ visuddhiyā』』ti.

Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya pahānāyāti attho, ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya paridevasamatikkamāya saṃvattati. Tenāha 『『sokaparidevānaṃ samatikkamāyā』』ti. Kiñcāpi hi santatimahāmatto –

『『Yaṃ pubbe taṃ visodhehi, pacchā te mātu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī』』ti. (su. ni. 945);

Imaṃ gāthaṃ sutvāva saha paṭisambhidāhi arahattaṃ patto. Paṭācārā –

『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā』』ti. (dha. pa. 288);

Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātu bhariyā 『『gacchatha, naṃ jīvitā voropethā』』ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha – 『『kasmā āgatattha upāsakā』』ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā, gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā 『『vaṭṭati upāsakā pāṭibhogo』』ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

『『Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattamapāpuṇi』』nti.

Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā 『『āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba』』nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci 『『maṃ byaggho gaṇhī』』ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase 『『itare, āvuso , kuhi』』nti pucchitvā ñatvā ca 『『idāni gahitena gahitomhīti vattabba』』nti vatvā vihariṃsu . Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So 『『byaggho bhante』』ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānamāruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi 『『idāni sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī』』ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

『『Sīlavā vatasampanno, paññavā susamāhito;

Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

Pañjarasmiṃ gahetvāna, silāya uparī kato;

Kāmaṃ khādatu maṃ byaggho, aṭṭhiyā ca nhārussa ca;

Kilese khepayissāmi, phusissāmi vimuttiya』』nti.

Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ passitvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto 『『rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti na tumhākavākyaṃ sutvā cintesi 『『neva kira rūpaṃ attano, na vedanā』』ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇā katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammaṃ akāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno pahari. Satti vinivijjhitvā gatā, so taṃ sattiṃ harāpetvā paharaṇamukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

『『Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti.

Evaṃ tāva ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

Sakko pana devānamindo attano pañcavidhapubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

Subrahmāpi devaputto accharāsahassaparivuto saggasampattiṃ anubhoti. Tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye uppannā. So 『『kiṃ imā cirāyantī』』ti upadhārento tāsaṃ niraye nibbattanabhāvaṃ ñatvā 『『kittakaṃ nu kho mama āyū』』ti upaparikkhanto attano āyuparikkhayaṃ viditvā cavitvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā 『『imaṃ me domanassaṃ satthā vinayissati, na añño』』ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchitoti. (saṃ. ni. 1.98);

Tato naṃ bhagavā āha –

『『Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti. (saṃ. ni. 1.98);

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti. Evaṃ ayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati. Tenāha 『『ñāyassa adhigamāyā』』ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha 『『nibbānassa sacchikiriyāyā』』ti.

Tattha kiñcāpi 『『sattānaṃ visuddhiyā』』ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento 『『sokaparidevānaṃ samatikkamāyā』』tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti. Sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento 『『sattānaṃ visuddhiyā』』ti vatvā 『『sokaparidevānaṃ samatikkamāyā』』tiādimāha.

Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā – 『『dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi yadidaṃ chachakkānī』』ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi. Yathā ca ariyavaṃsadesanāya 『『cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī』』ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi; evaṃ imassāpi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi. Kasmāti ce, tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū 『『ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī』』ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ, vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi. Kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yathā hi satasahassagghanikapaṇḍukambalavāṇijena 『kambalaṃ gaṇhathā』ti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavāḷakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye nappahonti, tepi dassanakāmā honti; evameva 『ekāyano, bhikkhave, ayaṃ maggo』ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānikamaggāpi maggātveva vuccanti. 『『Sattānaṃ visuddhiyā』』tiādimhi pana vutte 『『ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī』』ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto 『『sattānaṃ visuddhiyā』』tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijūpamā; evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttaratanapavāḷādivāṇijūpamādayopettha āharitabbā.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ , bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe… ko ca, bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo』』tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā 『『kāyo upaṭṭhānaṃ no sati, sati pana upaṭṭhānañceva sati cā』』tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

『『Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsituṃ arahatī』』ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. 『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta sambojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147) pana satiyeva 『『satipaṭṭhānaṃ』』ti vuccati. Tassattho – paṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pattharitvā pavattatīti attho. Satiyeva satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānaṃ cātipi satipaṭṭhānaṃ. Idamidhādhippetaṃ.

Yadi evaṃ kasmā 『『satipaṭṭhānā』』ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ – 『『maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena. Nibbānatthikehi magganīyaṭṭhena cā』』ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyanti, tasmā catassopi eko maggoti vuccanti. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, 『『mārasenappamaddanaṃ, vo bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ satta bojjhaṅgā』』tiādīsu (saṃ. ni. 5.224) viya. Yathā mārasenappamaddanoti ca, satta bojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ . Evaṃ 『『ekāyanamaggo』』ti ca 『『cattāro satipaṭṭhānā』』ti ca atthato ekaṃ, byañjanamevettha nānaṃ, tasmā maggaṭṭhena ekattā ekavacanaṃ. Ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassapi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ visuddhimaggo. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā. Na kevalañca vipallāsappahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato. Pacchimato. Uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti; evaṃ – sampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ, dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo, pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā dakkhiṇato āgacchantā dakkhiṇāya disāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

Katamecattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca 『『bhikkhū』』ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato. Tasmā seṭṭhattā 『『bhikkhū』』ti āha. Tasmiṃ gahite pana sesā gahitāva honti, rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi 『『bhikkhū』』ti āha. Paṭipannako hi devo vā hotu manusso vā, bhikkhūti saṅkhyaṃ gacchatiyeva yathāha –

『『Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū』』ti. (dha. pa. 142);

Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatthāyaṃ vacanattho. Āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāye anupassanasīlo kāyaṃ vā anupassamāno. Kāyeti ca vatvāpi puna kāyānupassīti dutiyakāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī, yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

『『Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī』』ti.

Ghanavinibbhogādidassanatthanti vuttaṃ, ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na añña dhammānupassīti vuttaṃ hoti. Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ parato 『『idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī』』tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca 『『idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyaṃ nhārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya』』nti (paṭi. ma. 3.35) paṭisambhidāyaṃ kāyo vutto, tassa sabbassa imasmiññeva kāye anupassanato kāye kāyānupassīti evampi attho veditabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato, tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo.

Apica 『『imasmiṃ kāye aniccato anupassati, no niccato』』tiādinā anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo. Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati, nirodheti. No samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati , dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati , virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi, tenevāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234). Tasmā ettha 『『kāye kāyānupassī viharatī』』ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimā』』ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiññeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva. Tasmā pañcapi upādānakkhandhā lokoti vibhaṅge vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha – 『『tattha katamo loko? Sveva kāyo loko』』ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāggahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanayanto yogasamattho hotīti.

Aparo nayo 『『kāye kāyānupassī』』ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. 『『Viharatī』』ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ, 『『ātāpī』』tiādīsu pana ātāpena sammappadhānaṃ, satisampajaññena sabbatthakakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā. Satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā abhijjhādomanassavinayena bhāvanābalaṃ vuttanti veditabbaṃ.

Vibhaṅge pana anupassīti tattha 『『katamā anupassanā? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato samupagato upapanno samannāgato, tena vuccati anupassīti. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatīti. Ātāpīti tattha katamaṃ ātāpaṃ? Yo cetasiko vīriyārambho nikammo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittaddandatā anikkhittadhuratā dhurasampaggāhī vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo, idaṃ vuccati ātāpaṃ. Iminā ātāpena upeto hoti…pe… samannāgato , tena vuccati ātāpīti. Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti …pe… samannāgato, tena vuccati sampajānoti. Satimāti tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati , ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato, tena vuccati satimāti.

Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko. Pañcapi upādānakkhandhā loko, ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā, idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassa』』nti (vibha. 357-362).

Evametesaṃ padānaṃ attho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Idāni vedanāsu. Citte. Dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha vedanāsu vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī. Citte cittānupassī. Dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā tā anupassanto 『『vedanāsu vedanānupassī』』ti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī』』ti. (saṃ. ni. 4.253);

Sabbā eva cetā 『『dukkhā』』tipi anupassitabbā. Vuttañhetaṃ – 『『yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha 『『sukhā vedanā ṭhitisukhā vipariṇāmadukkhā』』ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādīsupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti, tenevassa tattha pahānadassanatthampi etaṃ vuttanti veditabbanti.

Uddesavārakathā niṭṭhitā.

Kāyānupassanā ānāpānapabbavaṇṇanā

  1. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāraṃ visesādhigamaṃ kattukāmo ekameva sammāsatiṃ 『『cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī』』tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajanto 『『kathañca bhikkhave』』tiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretukamyatāpucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane bhikkhu. Ayañhettha idhasaddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ 『『idheva bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139). Tena vuttaṃ 『『imasmiṃ sāsane bhikkhū』』ti.

Araññagato vā rukkhamūlagato vā suññāgāragato vāti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavisitvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

『『Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha』』nti.

Evamassetaṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ 『『idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana』』nti.

Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇḍakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ, tasmāssa anurūpasenāsanaṃ dassento bhagavā, 『『araññagato vā』』tiādimāha.

Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā 『『ettha nagaraṃ māpethā』』ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā 『『ettha kammaṭṭhānamanuyuñjitabba』』nti upadisati, tato tattha kammaṭṭhānamanuyuñjantena yoginā anukkamena arahatte patte 『『sammāsambuddho vata so bhagavā』』ti mahantaṃ sakkāraṃ labhati.

Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

『『Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama』』nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā 『『araññagato vā』』tiādimāha. Ito paraṃ imasmiṃ ānāpānapabbe yaṃ vattabbaṃ siyā, taṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, dakkho bhamakāro vāti idañhi upamāmattameva iti ajjhattaṃ vā kāyeti idaṃ appanāmattameva ca tattha anāgataṃ, sesaṃ āgatameva.

Yaṃ pana anāgataṃ, tattha dakkhoti cheko. Dīghaṃ vā añchantoti mahantānaṃ bherīpokkharādīnaṃ likhanakāle hatthe ca pāde ca pasāretvā dīghaṃ kaḍḍhanto. Rassaṃ vā añchantoti khuddakānaṃ dantasūcivedhakādīnaṃ likhanakāle mandamandaṃ rassaṃ kaḍḍhanto. Evameva khoti evaṃ ayampi bhikkhu addhānavasena ittaravasena ca pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passasissāmīti sikkhatīti. Tassevaṃ sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti, so jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā.

Tattha assāsapassāsakammiko 『『ime assāsapassāsā kiṃ nissitā? Vatthunissitā. Vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañce』』ti evaṃ rūpaṃ pariggaṇhāti. Tato tadārammaṇe phassapañcamake nāmanti. Evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā 『『paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī』』ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Jhānakammikopi 『『imāni jhānaṅgāni kiṃ nissitāni, vatthunissitāni, vatthu nāma karajakāyo jhānaṅgāni nāmaṃ, karajakāyo rūpa』』nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā 『『paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī』』ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idamekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

Samudayadhammānupassīvāti yathā nāma kammārassa bhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsapuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto 『『samudayadhammānupassī vā kāyasmiṃ viharatī』』ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati, evameva kāye bhinne nāsapuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto 『『vayadhammānupassī vā kāyasmiṃ viharatī』』ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sā sati paccupaṭṭhitā hoti, sā na aññadatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissitova viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā 『『ayaṃ me attā vā attaniyaṃ vā』』ti na gaṇhāti. Evampīti upari atthaṃ upādāya sampiṇḍanattho pi-kāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

Ānāpānapabbaṃ niṭṭhitaṃ.

Iriyāpathapabbavaṇṇanā

  1. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā 『『gacchāmā』』ti jānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi 『『ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī』』ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

Tattha ko gacchatīti? Na koci satto vā puggalo vā gacchati. Kassa gamananti? Na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti ? Cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti – 『『gacchāmī』』ti cittaṃ uppajjati , taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

Tatrāpi hi 『『tiṭṭhāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. 『『Nisīdāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. 『『Sayāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

Tassa evaṃ pajānato evaṃ hoti 『『satto gacchati, satto tiṭṭhatī』』ti vuccati, atthato pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana 『『sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī』』ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā ṭhitaṃ vā atthi, cattāro pana goṇe yojetvā chekamhi sārathimhi pājente 『『sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī』』ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo, goṇā viya cittajavātā, sārathi viya cittaṃ. 『『Gacchāmi tiṭṭhāmī』』ti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti, tato 『『satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī』』ti vohāramattaṃ hoti. Tenāha –

『『Nāvā mālutavegena, jiyāvegena tejanaṃ;

Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

Ko nāma ettha so satto, yo vinā hetupaccaye;

Attano ānubhāvena, tiṭṭhe vā yadi vā vaje』』ti.

Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa 『『gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātī』』ti veditabbo.

Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārenassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjasayanākārena ṭhitaṃ sayānoti pajānātīti.

Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana avijjāsamudayā rūpasamudayotiādinā nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha 『『samudayadhammānupassī vā』』tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

Idhāpi catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catuiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

Iriyāpathapabbaṃ niṭṭhitaṃ.

Catusampajaññapabbavaṇṇanā

  1. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha . Tattha abhikkantetiādīni sāmaññaphale vaṇṇitāni. Iti ajjhattaṃ vāti evaṃ catusampajaññapariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idhāpi samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

Catusampajaññapabbaṃ niṭṭhitaṃ.

Paṭikūlamanasikārapabbavaṇṇanā

  1. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtakālo veditabbo. Iti ajjhattaṃ vāti evaṃ kesādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

Dhātumanasikārapabbavaṇṇanā

  1. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatthāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ 『『atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū』』ti evaṃ paccavekkhati.

Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassapi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati. Vibhajitvā nisinnassa panassa gāvīti saññā antaradhāyati, maṃsasaññā pavattati. Nāssa evaṃ hoti – 『『ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī』』ti. Atha khvassa 『『ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti』』 cceva hoti; evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – 『『『imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati 『atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū』』ti. Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bilaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā. Kammaṭṭhānakathā pana visuddhimagge vitthāritā.

Iti ajjhattaṃ vāti evaṃ catudhātupariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ, sesaṃ purimasadisamevāti.

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

Navasivathikapabbavaṇṇanā

  1. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Kammārabhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi kho kāyo evaṃdhammo evaṃ pūtikasabhāvoyeva, evaṃbhāvī evaṃ uddhumātādibhedo bhavissati, evaṃanatīto evaṃ uddhumātādibhāvaṃ anatikkantoti. Iti ajjhattaṃ vāti evaṃ uddhumātādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ 『『nimaṃsalohitamakkhita』』nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo.

Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Iti ajjhattaṃ vāti evaṃ khajjamānādipariggaṇhanena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Idha pana ṭhatvā navasivathikā samodhānetabbā. Ekāhamataṃ vāti hi ādinā nayena vuttā sabbāpi ekā, kākehi vā khajjamānantiādikā ekā, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhanti ekā, nimaṃsalohitamakkhitaṃ nhārusambandhanti ekā, apagatamaṃsalohitaṃ nhārusambandhanti ekā, aṭṭhikāni apagatasambandhānītiādikā ekā aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānīti ekā, puñjakitāni terovassikānīti ekā, pūtīni cuṇṇakajātānīti ekāti.

Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

Navasivathikapabbaṃ niṭṭhitaṃ.

Ettāvatā ca ānāpānapabbaṃ, iriyāpathapabbaṃ, catusampajaññapabbaṃ, paṭikūlamanasikārapabbaṃ, dhātumanasikārapabbaṃ, navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti. Tattha ānāpānapabbaṃ, paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni, sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

Kāyānupassanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

  1. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno 『『ahaṃ sukhaṃ vedanaṃ vedayāmī』』ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā 『『sukhaṃ vedanaṃ vedayāmā』』ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na jahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi 『『ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā』』ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā, tasmā esa evaṃ pajānāti 『『taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati taṃ pana vedanāya pavattiṃ upādāya』ahaṃ vedayāmī』ti vohāramattaṃ hotī』』ti. Evaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa 『『sukhaṃ vedanaṃ vedayāmīti pajānātī』』ti veditabbo cittalapabbate aññataratthero viya.

Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati, tameko daharo āha – 『『kataraṃ vo, bhante, ṭhānaṃ rujjatī』』ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhante,ti. Adhivāsemi, āvusoti. Adhivāsanā, bhante, seyyoti. Thero adhivāsesi. Vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi 『『vaṭṭatāvuso, ettakā adhivāsanā』』ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno 『『nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī』』ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento yasmā phassavasena cittavasena vā kathiyamānaṃ pākaṭaṃ na hoti , andhakāraṃ viya khāyati, vedanānaṃ pana uppattipākaṭatāya vedanāvasena pākaṭaṃ hoti, tasmā sakkapañhe viya idhāpi vedanāvasena arūpakammaṭṭhānaṃ kathesi. Tattha 『『duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ arūpakammaṭṭhānañcā』』tiādi kathāmaggo sakkapañhe vuttanayeneva veditabbo.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo, sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhavedanāya abhāvato sukhaṃ vedanaṃ vedayamāno 『『sukhaṃ vedanaṃyeva vedayāmī』』ti pajānāti. Tena yā pubbe bhūtapubbā dukkhavedanā, tassa idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti. Vuttampi cetaṃ bhagavatā –

『『Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi, kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi, kho…pe… adukkhamasukhāpi kho, aggivessana, vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ 『vimuttamī』ti ñāṇaṃ hoti, 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisasannissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhāvedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhāvedanā. Tāsaṃ vibhāgo sakkapañhe vuttoyeva.

Itiajjhattaṃ vāti evaṃ sukhavedanādipariggaṇhanena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana avijjāsamudayā vedanāsamudayotiādīhi pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto 『『samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā vedanāsu, kālena vayadhammānupassī vā vedanāsu viharatī』』ti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva. Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Vedanānupassanā niṭṭhitā.

Cittānupassanāvaṇṇanā

  1. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhalobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ na pacchimapadaṃ bhajanti. Sadosanti duvidhadomanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva, uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vaṭṭantiyeva. Imasmiññeva hi duke dvādasākusalacittāni pariyādinnānīti. Vītamohanti lokiyakusalābyākataṃ. Saṅkhittanti thinamiddhānupatitaṃ. Etañhi saṅkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacaraṃ arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ . Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ. Samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

Itiajjhattaṃ vāti evaṃ sarāgādipariggaṇhanena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana avijjāsamudayā viññāṇasamudayoti evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva. Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ padayojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Cittānupassanā niṭṭhitā.

Dhammānupassanā nīvaraṇapabbavaṇṇanā

  1. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ 『『kathañca, bhikkhave』』tiādimāha. Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahova idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ 『『kathañca, bhikkhave』』tiādimāha.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā asaṃvijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iti iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā, dukkhe sukhanti vā, anattani attāti vā, asubhe subhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – 『『atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – 『『atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā』』ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi indriyesu pihitadvārassāpi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojanamattaññunopi. Teneva vuttaṃ –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāya pahīyati, tena vuttaṃ – 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnakāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ , paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – 『『atthi, bhikkhave, paṭighanimittaṃ , tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha mettāti vutte appanāpi upacāropi vaṭṭati. Cetovimuttīti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – 『『atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā』』ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhisoanodhisopharaṇavasena mettaṃ bhāventassāpi. 『『Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra tattaaya salākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī』』ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavinamanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – 『『atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – 『『atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā』』ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka tatravaṭṭaka alaṃsāṭaka kākamāsaka bhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha – 『『atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā』』ti.

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – 『『atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā』』ti.

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhussaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena , kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – 『『atthi, bhikkhave, vicikicchāṭhānīyā dhammā, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).

Kusalādidhammesu yonisomanasikārena panassā pahānaṃ hoti, tenāha – 『『atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannāya vā vicikicchāya anuppādāya; uppannāya vā vicikicchāya pahānāyā』』ti.

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhussaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimittaasubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttāyeva nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Nīvaraṇapabbaṃ niṭṭhitaṃ.

Khandhapabbavaṇṇanā

  1. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo. Vitthārato pana khandhakathā visuddhimagge vuttā.

Iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthīti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge udayabbayañāṇakathāya vutto.

Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha 『『avijjāsamudayā rūpasamudayo』』tiādīnaṃ pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Khandhapabbaṃ niṭṭhitaṃ.

Āyatanapabbavaṇṇanā

  1. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu, rūpaṃ saddo gandho raso phoṭṭhabbo dhammoti imesu chasu bāhiresu. Cakkhuñca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca. Kāmarāgasaṃyojanaṃ paṭigha, māna, diṭṭhi, vicikicchā, sīlabbataparāmāsa, bhavarāga, issā, macchariya, avijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. 『『Ṭhapetvā maṃ ko añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī』』ti maññato mānasaṃyojanaṃ uppajjati. Etaṃ rūpārammaṇaṃ niccaṃ dhuvanti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. 『『Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho』』ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. 『『Sampattibhave vata no idaṃ sulabhaṃ jāta』』nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. 『『Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu』』nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. 『『Aho vata taṃ rūpārammaṇaṃ aññe na labheyyu』』nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti. Sotañca pajānāti sadde cātiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggaṇhanena attano vā dhammesu bāhirāyatanapariggaṇhanena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha 『『avijjāsamudayā cakkhusamudayo』』ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva. Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Āyatanapabbaṃ niṭṭhitaṃ.

Bojjhaṅgapabbavaṇṇanā

  1. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparantiādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi. Yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ – 『『satisaṅkhātaṃ sambojjhaṅga』』nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anupannassātiādīsu pana satisambojjhaṅgassa tāva 『『atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva. Taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana 『『atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ aparisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ 『『vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī』』ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha saddhindriyaṃ adhimokkhakiccaṃ kātuṃ na sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca, sabbarājakiccesu sabbattha icchitabbā. Tenāha – 『『sati ca pana sabbatthikā vuttā bhagavatā, kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī』』 ti. Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa pannassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Vīriyasambojjhaṅgassa 『『atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhānubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ, ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassāti evaṃ ānisaṃsadassāvinopi uppajjati. Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantunti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya jīvissāmāti te paṇītāni cīvarādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi 『『ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī』』ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā. Atha kho 『『ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī』』ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissati. Āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotīti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati ayyamittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – 『『amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ sappi, asukasmiṃ khīraṃ, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi. Ahaṃ pana hiyyo pakkapārivāsikabhattaṃ kañjiyena bhuttāmhī』』ti. Divā kiṃ bhuñjissasi ammā,ti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammā,ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi 『『mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati , tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu』』nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā 『『arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nisīdi. Leṇadvāre rukkhamhi adhivatthā devatā –

『『Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā』』ti. –

Udānaṃ udānetvā 『『bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī』』ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento 『『pātoyevā』』ti ñatvā pattacīvaramādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā 『『idāni me bhātā āgamissati, idāni āgamissatī』』ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero 『『sukhaṃ hotū』』ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānā aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pavuttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññā āgantvā 『『kiṃ, amma, bhātiko te āgato』』ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā 『『ajja mama puttassa pabbajitakiccaṃ matthakaṃ patta』』nti ñatvā 『『abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī』』ti āha.

Mahantaṃ kho panetaṃ satthudāyajjaṃ yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro 『『ayaṃ amhākaṃ aputto』』ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatīti dāyajjamahattaṃ paccavekkhatopi uppajjati.

Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhigaṇhanakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha, yuttaṃ nu te evarūpassa satthu sāsane pabbajitvā kusītena bhavitunti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitunti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

Sāriputtamahāmoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasīti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Pītisambojjhaṅgassa 『『atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti . Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma. Tassā uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati, dhamma, saṅgha , sīla, cāga, devatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihinopi dasasīlaṃ pañcasīlaṃ pañcavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā 『『evaṃ nāma adamhā』』ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Passaddhisambojjhaṅgassa 『『atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu ca utūsu ṭhānādīsu ca iriyāpathesu sappāyautuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamo hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamāno vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Samādhisambojjhaṅgassa 『『atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti. Tattha samathova samathanimittaṃ avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhanatā samaye cittassa niggaṇhanatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa paggaṇhanatāti yasmiṃ samaye āraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti . Aṭṭha saṃvegavatthūni nāma jāti jarā byādhi maraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati 『『samaye sampahaṃsanatā』』ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati, sārathi viya samappavattesu assesu. Ayaṃ vuccati – 『『samaye ajjhupekkhanatā』』ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Upekkhāsambojjhaṅgassa 『『atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti 『『tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attanova kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī』』ti evaṃ kammassakatāpaccavekkhaṇena, 『『paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī』』ti evaṃ nissattapaccavekkhaṇena cāti. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – 『『idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā』』ti evaṃ assāmikabhāvapaccavekkhaṇena ca, 『『anaddhaniyaṃ idaṃ tāvakālika』』nti evaṃ tāvakālikabhāvapaccavekkhaṇena cāti. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto 『『asuko sāmaṇero kuhiṃ asuko daharo kuhi』』nti bhantamigo viya ito cito ca oloketi, aññena kesacchedanādīnaṃ atthāya 『『muhuttaṃ asukaṃ pesethā』』ti yāciyamānopi 『『amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā』』ti na deti, ayaṃ sattakelāyano nāma.

Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito 『『mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā』』ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa sambojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha sambojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Bojjhaṅgapabbaṃ niṭṭhitaṃ.

Catusaccapabbavaṇṇanā

  1. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha. Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmakadhamme 『『idaṃ dukkha』』nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ 『『ayaṃ dukkhasamudayo』』ti, ubhinnaṃ appavattinibbānaṃ 『『ayaṃ dukkhanirodho』』ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ 『『ayaṃ dukkhanirodhagāminipaṭipadā』』ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā ṭhapetvā jātiādīnaṃ padabhājanakathaṃ visuddhimagge vitthāritāyeva.

Dukkhasaccaniddesavaṇṇanā

  1. Padabhājane pana katamā ca, bhikkhave, jātīti bhikkhave, yā jātipi dukkhāti evaṃ vuttā jāti, sā katamāti evaṃ sabbapucchāsu attho veditabbo. Yā tesaṃ tesaṃ sattānanti idaṃ 『『imesaṃ nāmā』』ti niyamābhāvato sabbasattānaṃ pariyādānavacanaṃ. Tamhi tamhi sattanikāyeti idampi sabbasattanikāyapariyādānavacanaṃ jananaṃ jāti savikārānaṃ paṭhamābhinibbattakkhandhānametaṃ adhivacanaṃ. Sañjātīti idaṃ tassā eva upasaggamaṇḍitavevacanaṃ. Sā eva anupaviṭṭhākārena okkamanaṭṭhena okkanti. Nibbattisaṅkhātena abhinibbattanaṭṭhena abhinibbatti. Iti ayaṃ catubbidhāpi sammutikathā nāma . Khandhānaṃ pātubhāvoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva pātubhāvo, na puggalassa, tasmiṃ pana sati puggalo pātubhūtoti vohāramattaṃ hoti. Āyatanānaṃ paṭilābhoti āyatanāni pātubhavantāneva paṭiladdhāni nāma honti, so tesaṃ pātubhāvasaṅkhāto paṭilābhoti attho.

389.Jarāti sabhāvaniddeso. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādi vikāraniddeso. Daharakālasmiñhi dantā samasetā honti. Teyeva paripaccante anukkamena vaṇṇavikāraṃ āpajjitvā tattha tattha pattanti. Atha patitañca ṭhitañca upādāya khaṇḍitadantā khaṇḍitā nāma. Khaṇḍitānaṃ bhāvo khaṇḍiccanti vuccati. Anukkamena paṇḍarabhūtāni kesalomāni palitāni nāma. Palitāni sañjātāni assāti palito, palitassa bhāvo pāliccaṃ. Jarāvātappahārena sositamaṃsalohitatāya valiyo tacasmiṃ assāti valittaco, tassa bhāvo valittacatā. Ettāvatā dantakesalomatacesu vikāradassanavasena pākaṭībhūtā pākaṭajarā dassitā.

Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti. Yasmā pana jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā. Yasmā daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva ca gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni ālulitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『『indriyānaṃ paripāko』』tipi phalūpacāreneva vuttā.

  1. Maraṇaniddese yanti maraṇaṃ sandhāya napuṃsakaniddeso, yaṃ maraṇaṃ cutīti vuccati, cavanatāti vuccatīti ayamettha yojanā. Tattha cutīti sabhāvaniddeso. Cavanatāti ākārabhāvaniddeso. Maraṇaṃ pattassa khandhā bhijjanti ceva antaradhāyanti ca adassanaṃ gacchanti, tasmā taṃ bhedo antaradhānanti vuccati. Maccumaraṇanti maccumaraṇaṃ, na khaṇikamaraṇaṃ. Kālakiriyāti maraṇakālakiriyā. Ayaṃ sabbāpi sammutikathāva. Khandhānaṃ bhedoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva bhedo, na puggalassa, tasmiṃ pana sati puggalo matoti vohāramattaṃ hoti.

Kaḷevarassa nikkhepoti attabhāvassa nikkhepo. Maraṇaṃ pattassa hi niratthaṃva kaliṅgaraṃ attabhāvo patati, tasmā taṃ kaḷevarassa nikkhepoti vuttaṃ. Jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇaṃ. Etadeva sammutimaraṇanti pi vuccati. Jīvitindriyupacchedameva hi gahetvā lokiyā 『『tisso mato, phusso mato』』ti vadanti.

391.Byasanenāti ñātibyasanādīsu yena kenaci byasanena. Dukkhadhammenāti vadhabandhādinā dukkhakāraṇena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa. Sokoti yo ñātibyasanādīsu vā vadhabandhanādīsu vā aññatarasmiṃ sati tena abhibhūtassa uppajjati socanalakkhaṇo soko. Socitattanti socitabhāvo. Yasmā panesa abbhantare sosento parisosento uppajjati, tasmā antosoko antoparisokoti vuccati.

  1. 『『Mayhaṃ dhītā, mayhaṃ putto』』ti evaṃ ādissa ādissa devanti paridevanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā devanti etenāti paridevo. Tato parā dve tasseva bhāvaniddesā.

393.Kāyikanti kāyapasādavatthukaṃ. Dukkhamanaṭṭhena dukkhaṃ. Asātanti amadhuraṃ. Kāyasamphassajaṃ dukkhanti kāyasamphassato jātaṃ dukkhaṃ. Asātaṃ vedayitanti amadhuraṃ vedayitaṃ.

394.Cetasikanti cittasampayuttaṃ. Sesaṃ dukkhe vuttanayameva.

395.Āyāsoti saṃsīdanavisīdanākārappatto cittakilamatho. Balavataraṃ āyāso upāyāso. Tato parā dve attattaniyābhāvadīpakā bhāvaniddesā.

398.Jātidhammānanti jātisabhāvānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Na kho panetaṃ icchāyāti evaṃ jātiyā anāgamanaṃ vinā maggabhāvanaṃ na icchāya pattabbaṃ. Idampīti etampi upari sesāni upādāya pikāro. Yampicchanti yenapi dhammena alabbhaneyyavatthuṃ icchanto na labhati, taṃ alabbhaneyya vatthumhi icchanaṃ dukkhaṃ. Esa nayo sabbattha.

  1. Khandhaniddese rūpañca taṃ upādānakkhandho cāti rūpupādānakkhandho evaṃ sabbattha.

Samudayasaccaniddesavaṇṇanā

400.Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punobbhavo, punobbhavo sīlaṃ assāti ponobbhavikā. Nandīrāgena saha gatāti nandīrāgasahagatā. Nandīrāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatratatrābhinandinīti yatra yatra attabhāvo, tatra tatra abhinandinī. Rūpādīsu vā ārammaṇesu tatra tatra abhinandinī, rūpābhinandinī sadda, gandha, rasa, phoṭṭhabba, dhammābhinandinīti attho. Seyyathidanti nipāto. Tassa sā katamā ceti attho. Kāme taṇhā kāmataṇhā, pañcakāmaguṇikarāgassetaṃ nāmaṃ. Bhave taṇhā bhavataṇhā, bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rūpārūpabhavarāgassa ca jhānanikantiyā cetaṃ adhivacanaṃ. Vibhave taṇhā vibhavataṇhā, ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsatalādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya, pāmaṅgasuttaṃ viya ca maññanti, 『『tuṅganāsā』』ti laddhavohāraṃ ghānaṃ vaṭṭitvā ṭhapitaharitālavaṭṭaṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya, suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. Rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīka kokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni 『『kassaññassa evarūpāni atthī』』ti maññanti. Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati , uppannā ca taṇhā punappunaṃ pavattivasena nivisati. Tasmā bhagavā 『『cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī』』tiādimāha. Tattha uppajjamānāti yadā uppajjamānā hoti, tadā ettha uppajjatīti attho. Esa nayo sabbattha.

Nirodhasaccaniddesavaṇṇanā

401.Asesavirāganirodhotiādīni sabbāni nibbānavevacanāneva. Nibbānañhi āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ 『『tassāyeva taṇhāya asesavirāganirodho』』ti vuccati. Nibbānañca āgamma taṇhā cajiyati paṭinissajjiyati vimuccati na allīyati, tasmā nibbānaṃ 『『cāgo paṭinissaggo mutti anālayo』』ti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhakkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṃkiliṭṭhanti.

Idāni maggena chinnāya nibbānaṃ āgamma appavattipattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittaalābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā apaññattiṃ gaccheyya. Tato tasmiṃ khette tittaalābu niruddhā pahīnāti vucceyya, evameva khette tittaalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittaalābu viya na paññāyati.

Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evaṃ aṭaviyaṃ corā viya cakkhādīsu taṇhā. Sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā panetesu vatthūsu aṭaviyaṃ corā viya na paññāyati, tenassā tattheva nirodhaṃ dassento 『『cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī』』tiādimāha.

Maggasaccaniddesavaṇṇanā

402.Ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti taṃ taṃ maggavajjhehi kilesehi ārakattā ariyabhāvakarattā ca ariyo. Dukkhe ñāṇantiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni 『『pañcakkhandhā dukkhaṃ, taṇhā samudayo』』ti evaṃ saṅkhepena ca 『『katame pañcakkhandhā, rūpakkhandho』』tiādinā nayena vitthārena ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpanti evaṃ savanena kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedheneva paṭivijjhati ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu pana savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Ayañca ādikammiko, tasmā sā idha na vuttā.

Imassa ca bhikkhuno pubbe pariggahato 『『dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī』』ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva…pe… maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu 『『aho dukkha』』nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ dukkhe ñāṇantiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādāveramaṇiādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma .

Pāṇātipātāveramaṇiādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvitaṃ kappetīti jīvitappavattiṃ pavatteti. Sammāājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ vā bhave tathārūpe vā ārammaṇe attano na uppannānaṃ. Parassa pana uppajjamāne disvā 『『aho vata me evarūpā pāpakā akusaladhammā na uppajjeyyu』』nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandaṃ janetīti tesaṃ anuppādakapaṭipattisādhakaṃ vīriyachandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatūti padahanaṃ pavatteti.

Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti. Anuppannānaṃ kusalānanti appaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsanatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāya pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekāva sati uppajjati. Ayaṃ sammāsati nāma.

Jhānāni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyajjhānādīsu aññatarajhānikā vā. Ekassapi paṭhamamaggo dutiyādīnaṃ aññatarajhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti.

Pādakajjhānaniyamena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppanno maggo paṭhamajjhāniko hoti. Maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti. Maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko. Maggaṅgāni panettha satta , bojjhaṅgāni cha honti. Esa nayo catutthajjhānato vuṭṭhāya yāva nevasaññānāsaññāyatanaṃ.

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ, ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃ jhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti.

Keci pana therā 『『vipassanāya ārammaṇabhūtā khandhā niyamentī』』ti vadanti. Keci 『『puggalajjhāsayo niyametī』』ti vadanti. Keci 『『vuṭṭhānagāminivipassanā niyametī』』ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminivipassanādhikāre vuttanayeneva veditabbo.

Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo aparabhāge lokuttaro sammāsamādhīti vuccati.

Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhāvato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Catusaccapabbaṃ niṭṭhitaṃ.

  1. Ettāvatā ānāpānapabbaṃ catuiriyāpathapabbaṃ catusampajaññapabbaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni. Tesu ānāpānaṃ dvattiṃsākāraṃ navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana 『『navasivathikā ādīnavānupassanāvasena vuttā』』ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha 『『etesupi abhiniveso jāyati. Ayañhi 『atthi nu kho me cattāro iriyāpathā udāhu natthi, atthi nu kho me catusampajaññaṃ udāhu natthi, atthi nu kho me pañcanīvaraṇā udāhu natthi, atthi nu kho me sattabojjhaṅgā udāhu natthī』ti evaṃ pariggaṇhāti. Tasmā sabbattha abhiniveso jāyatī』』ti.

Yo hi koci, bhikkhaveti yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyātiādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento tiṭṭhantu, bhikkhavetiādimāha. Sabbampi cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya 『『pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī』』ti vuttaṃ. Iti bhagavā 『『evaṃ niyyānikaṃ, bhikkhave, mama sāsana』』nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento 『『ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsa bhikkhusahassāni arahatte patiṭṭhahiṃsūti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā.

  1. Pāyāsirājaññasuttavaṇṇanā

406.Evaṃme sutanti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā 『『kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā』』ti vutte 『『katarakassapassā』』ti. 『『Kumārakassapassā』』ti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi 『『kumārakassapo』』 tveva vuccati. Apica rañño posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu.

Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā – thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ etadagge ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā 『『ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhavāmī』』ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā.

Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ eko takkasilāyaṃ rājakule nibbattitvā pakkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto 『『ahaṃ arahā』』ti cittaṃ uppādetvā 『『na tvaṃ arahā, gaccha, satthāraṃ upasaṅkamitvā pañhaṃ pucchā』』ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi . Gabbhasaṇṭhitampi ajānanti sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā, tassā gabbhanimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So 『『assamaṇī』』ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ sampaṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento 『『pure laddho gabbho, pabbajjā arogā』』ti āha. Satthā 『『suvinicchitaṃ adhikaraṇa』』nti therassa sādhukāramadāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadi kosalo posāpesi. 『『Kassapo』』ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño posāvanikaputtattāpi 『『kumārakassapo』』ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā 『『ime pañhe bhagavantaṃ pucchā』』ti āha. Thero pañhe pucchitvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Setabyāti tassa nagarassa nāmaṃ. Uttarena setabyanti setabyato uttaradisāya. Rājaññoti anabhisittakarājā. Diṭṭhigatanti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthīti taṃ taṃ kāraṇaṃ apadisitvā evampi natthīti vadati. Purā…pe… saññāpetīti yāva na saññāpeti.

Candimasūriyaupamāvaṇṇanā

411.Ime bho, kassapa, candimasūriyāti so kira therena pucchito cintesi 『『ayaṃ samaṇo paṭhamaṃ candimasūriye upamaṃ āhari, candimasūriyasadiso bhavissati paññāya, anabhibhavanīyo aññena, sace panāhaṃ 『candimasūriyā imasmiṃ loke』ti bhaṇissāmi, 『kiṃ nissitā ete, kittakapamāṇā, kittakaṃ uccā』tiādīhi paliveṭhessati. Ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, 『parasmiṃ loke』 iccevassa kathessāmī』』ti. Tasmā evamāha.

Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi. Tattha 『『cande cando devaputto, sūriye sūriyo devaputto』』ti āgataṃ. Bhagavatā ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambudīpe patthaṭaṃ hoti, tena so 『『ettha nivāsino devaputtā natthī』』ti na sakkā vattunti cintetvā devā te na manussāti āha.

412.Atthi pana, rājañña, pariyāyoti atthi pana kāraṇanti pucchati. Ābādhikāti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitāti dukkhappattā. Bāḷhagilānāti adhimattagilānā. Saddhāyikāti ahaṃ tumhe saddahāmi, tumhe mayhaṃ saddhāyikā saddhāyitabbavacanāti attho. Paccayikāti ahaṃ tumhe pattiyāmi, tumhe mayhaṃ paccayikā pattiyāyitabbāti attho.

Corādiupamāvaṇṇanā

413.Uddisitvāti tesaṃ attānañca paṭisāmitabhaṇḍakañca dassetvā, sampaṭicchāpetvāti attho. Vippalapantassāti 『『putto me, dhītā me, dhanaṃ me』』ti vividhaṃ palapantassa. Nirayapālesūti niraye kammakāraṇikasattesu. Ye pana 『『kammameva kammakāraṇaṃ karoti, natthi nirayapālā』』ti vadanti. Te 『『tamenaṃ, bhikkhave, nirayapālā』』ti devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye nirayapālā honti.

415.Veḷupesikāhīti veḷuvilīvehi. Sunimmajjathāti yathā suṭṭhu nimmajjitaṃ hoti, evaṃ nimmajjatha, apanethāti attho.

Asucīti amanāpo. Asucisaṅkhātoti asucikoṭṭhāsabhūto asucīti ñāto vā. Duggandhoti kuṇapagandho. Jegucchoti jigucchitabbayutto. Paṭikūloti dassaneneva paṭighāvaho. Ubbādhatīti divasassa dvikkhattuṃ nhatvā tikkhattuṃ vatthāni parivattetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnampi manussānaṃ gandho yojanasate ṭhitānaṃ devatānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati.

  1. Puna pāṇātipātādipañcasīlāni samādāyavattentānaṃ vasena vadati. Tāvatiṃsānanti idañca dūre nibbattā tāva mā āgacchantu, ime kasmā na entīti vadati.

418.Jaccandhūpamomaññe paṭibhāsīti jaccandho viya upaṭṭhāsi. Araññavanapatthānīti araññakaṅgayuttatāya araññāni, mahāvanasaṇḍatāya vanapatthāni. Pantānīti dūrāni.

419.Kalyāṇadhammeti teneva sīlena sundaradhamme. Dukkhapaṭikūleti dukkhaṃ apatthente. Seyyo bhavissatīti paraloke sugatisukhaṃ bhavissatīti adhippāyo.

420.Upavijaññāti upagatavijāyanakālā, paripakkagabbhā na cirasseva vijāyissatīti attho. Opabhoggā bhavissatīti pādaparicārikā bhavissati. Anayabyasananti mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho. Ayonisoti anupāyena. Apakkaṃ na paripācentīti apariṇataṃ akhīṇaṃ āyuṃ antarāva na upacchindanti. Paripākaṃ āgamentīti āyuparipākakālaṃ āgamenti. Dhammasenāpatināpetaṃ vuttaṃ –

『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathāti. (theragā. 1001)

421.Ubbhinditvāti mattikālepaṃ bhinditvā.

422.Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Velāsikāti khiḍḍāparādhikā. Komārikāti taruṇadārikā. Tuyhaṃ jīvanti supinadassanakāle nikkhamantaṃ vā pavisantaṃ vā jīvaṃ api nu passanti. Idha cittācāraṃ 『『jīva』』nti gahetvā āha. So hi tattha jīvasaññīti.

423.Jiyāyāti dhanujiyāya, gīvaṃ veṭhetvāti attho. Patthinnataroti thaddhataro. Iminā kiṃ dasseti? Tumhe jīvakāle sattassa pañcakkhandhāti vadanti, cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti, viññāṇakkhandho gacchati. Avasiṭṭhena rūpakkhandhena lahutarena bhavitabbaṃ, garukataro ca hoti. Tasmā natthi koci kuhiṃ gantāti imamatthaṃ dasseti.

424.Nibbutanti vūpasantatejaṃ.

425.Anupahaccāti avināsetvā. Āmato hotīti addhamato marituṃ āraddho hoti. Odhunāthāti orato karotha. Sandhunāthāti parato karotha. Niddhunāthāti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetīti tena cakkhunā taṃ rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha.

426.Saṅkhadhamoti saṅkhadhamako. Upalāpetvāti dhamitvā.

428.Aggikoti aggiparicārako. Āpādeyyanti nipphādeyyaṃ, āyuṃ vā pāpuṇāpeyyaṃ. Poseyyanti bhojanādīhi bhareyyaṃ. Vaḍḍheyyanti vaḍḍhiṃ gameyyaṃ. Araṇīsahitanti araṇīyugaḷaṃ.

429.Tirorājānopīti tiroraṭṭhe aññasmimpi janapade rājāno jānanti. Abyattoti avisado acheko. Kopenapīti ye maṃ evaṃ vakkhanti, tesu uppajjanakena kopenapi etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā vicarissāmi. Makkhenāti tayā vuttayuttakāraṇamakkhalakkhaṇena makkhenāpi. Palāsenāti tayā saddhiṃ yugaggāhalakkhaṇena palāsenāpi.

430.Haritakapaṇṇanti yaṃ kiñci haritakaṃ, antamaso allatiṇapaṇṇampi na hotīti attho. Sannaddhakalāpanti sannaddhadhanukalāpaṃ. Āsittodakāni vaṭumānīti paripuṇṇasalilā maggā ca kandarā ca. Yoggānīti balibadde.

Bahunikkhantaroti bahunikkhanto ciranikkhantoti attho. Yathābhatena bhaṇḍenāti yaṃ vo tiṇakaṭṭhodakabhaṇḍakaṃ āropitaṃ, tena yathābhatena yathāropitena, yathāgahitenāti attho.

Appasārānīti appagghāni. Paṇiyānīti bhaṇḍāni.

Gūthabhārikādiupamāvaṇṇanā

432.Mamaca sūkarabhattanti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantanti upari gharantaṃ. Paggharantanti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇeti tumhe kho ettha bhaṇe. Ayameva vā pāṭho. Tathā hi pana me sūkarabhattanti tathā hi pana me ayaṃ gūtho sūkarānaṃ bhattaṃ.

434.Āgatāgataṃ kaliṃ gilatīti āgatāgataṃ parājayaguḷaṃ gilati. Pajjohissāmīti pajjohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmāti guḷehi kīḷissāma. Littaṃ paramena tejasāti paramatejena visena littaṃ.

436.Gāmapaṭṭanti vuṭṭhitagāmapadeso vuccati. 『『Gāmapada』』ntipi pāṭho, ayamevattho. Sāṇabhāranti sāṇavākabhāraṃ. Susannaddhoti subaddho. Tvaṃ pajānāhīti tvaṃ jāna. Sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti.

Khomanti khomavākaṃ. Ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Sajjhanti rajataṃ. Suvaṇṇanti suvaṇṇamāsakaṃ. Abhinandiṃsūti tussiṃsu.

437.Attamanoti sakamano tuṭṭhacitto. Abhiraddhoti abhippasanno. Pañhāpaṭibhānānīti pañhupaṭṭhānāni. Paccanīkaṃ kattabbanti paccanīkaṃ paṭiviruddhaṃ viya kattabbaṃ amaññissaṃ, paṭilomagāhaṃ gahetvā aṭṭhāsinti attho.

438.Saṅghātaṃ āpajjantīti saṅghātaṃ vināsaṃ maraṇaṃ āpajjanti. Na mahapphaloti vipākaphalena na mahapphalo hoti. Na mahānisaṃsoti guṇānisaṃsena mahānisaṃso na hoti. Na mahājutikoti ānubhāvajutiyā mahājutiko na hoti. Na mahāvipphāroti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalanti bījañca naṅgalañca. Dukkhetteti duṭṭhukhette nissārakhette. Dubbhūmeti visamabhūmibhāge. Patiṭṭhāpeyyāti ṭhapeyya. Khaṇḍānīti chinnabhinnāni. Pūtīnīti nissārāni. Vātātapahatānīti vātena ca ātapena ca hatāni pariyādinnatejāni. Asārādānīti taṇḍulasārādānarahitāni palālāni. Asukhasayitānīti yāni sukkhāpetvā koṭṭhe ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Anuppaveccheyyāti anupaveseyya, na sammā vasseyya, anvaddhamāsaṃ anudasāhaṃ anupañcāhaṃ na vasseyyāti attho. Api nu tānīti api nu evaṃ khettabījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuddhiṃ heṭṭhā virūḷhiṃ samantato ca vepullaṃ āpajjeyyunti . Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ parūpaghātena uppāditapaccayatopi dāyakatopi pariggāhakatopi avisuddhattā na mahapphalaṃ hoti.

Evarūpo kho rājañña yaññoti evarūpaṃ rājaññadānaṃ aparūpaghātena uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādiguṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti.

  1. Imaṃ pana therassa dhammakathaṃ sutvā pāyāsirājañño theraṃ nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya mahājanassa dānaṃ paṭṭhapesi. Taṃ sandhāya atha kho pāyāsi rājaññotiādi vuttaṃ. Tattha kaṇājakanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Dhorakāni ca vatthānīti thūlāni ca vatthāni. Guḷavālakānīti guḷadasāni, puñjapuñjavasena ṭhitamahantadasānīti attho. Evaṃ anuddisatīti evaṃ upadisati. Pādāpīti pādenapi.

440.Asakkaccanti saddhāvirahitaṃ assaddhadānaṃ. Asahatthāti na sahatthena. Acittīkatanti cittīkāravirahitaṃ, na cittīkārampi paccupaṭṭhāpetvā na paṇītacittaṃ katvā adāsi. Apaviddhanti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakanti serīsakaṃ nāma ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ 『『serīsaka』』nti vuccati.

441.Āyasmāgavaṃpatīti thero kira pubbe manussakāle gopāladārakānaṃ jeṭṭhako hutvā mahato sirīsassa mūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiṇhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya 『『tena kho pana samayena āyasmā gavaṃpatī』』tiādi vuttaṃ.

Sosakkaccaṃ dānaṃ datvāti so parassa santakampi dānaṃ sakkaccaṃ datvā. Evamārocesīti 『『sakkaccaṃ dānaṃ dethā』』tiādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārakā sakkaccaṃ dānaṃ datvāpi nikantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Pāyāsirājaññasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggassatthavaṇṇanā.

Mahāvaggaṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Pāthikavaggaṭṭhakathā

  1. Pāthikasuttavaṇṇanā

Sunakkhattavatthuvaṇṇanā

1.Evaṃme sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena 『『mallā』』ti vuccati, tasmiṃ mallesu janapade. 『『Anupiyaṃ nāma mallānaṃ nigamo』』ti anupiyanti evaṃnāmako mallānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ chāyūdakasampanne vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho. Pāvisīti paviṭṭho. Bhagavā pana na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā kiṃ, yathā 『『gāmaṃ gamissāmī』』ti nikkhanto puriso taṃ gāmaṃ apattopi 『『kuhiṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Etadahosīti gāmasamīpe ṭhatvā sūriyaṃ olokentassa etadahosi. Atippago khoti ativiya pago kho, na tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā nikkhantoti? Na ajānitvā. Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā lokaṃ volokento ñāṇajālassa anto paviṭṭhaṃ bhaggavagottaṃ channaparibbājakaṃ disvā 『『ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ samāharitvā dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādappaṭilābhavasena saphalā bhavissatī』』ti ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha pavisitukāmatāya evaṃ cittaṃ uppādesi.

2.Etadavocāti bhagavantaṃ disvā mānathaddhataṃ akatvā satthāraṃ paccuggantvā etaṃ etu kho, bhantetiādikaṃ vacanaṃ avoca. Imaṃ pariyāyanti imaṃ vāraṃ, ajja imaṃ āgamanavāranti attho. Kiṃ pana bhagavā pubbepi tattha gatapubboti? Na gatapubbo, lokasamudācāravasena pana evamāha. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātikaṃ āgataṃ disvā 『『kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī』』tiādīni vadanti. Tasmā ayampi lokasamudācāravasena evamāhāti veditabbo. Idamāsananti attano nisinnāsanaṃ papphoṭetvā sampādetvā dadamāno evamāha. Sunakkhatto licchaviputtoti sunakkhatto nāma licchavirājaputto. So kira tassa gihisahāyo hoti, kālena kālaṃ tassa santikaṃ gacchati. Paccakkhātoti 『『paccakkhāmi dānāhaṃ, bhante, bhagavantaṃ na dānāhaṃ, bhante, bhagavantaṃ uddissa viharissāmī』』ti evaṃ paṭiakkhāto nissaṭṭho pariccatto.

3.Bhagavantaṃ uddissāti bhagavā me satthā 『『bhagavato ahaṃ ovādaṃ paṭikaromī』』ti evaṃ apadisitvā. Ko santo kaṃ paccācikkhasīti yācako vā yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ pana neva yācako na yācitako, evaṃ sante, moghapurisa, ko santo ko samāno kaṃ paccācikkhasīti dasseti. Passa moghapurisāti passa tucchapurisa. Yāvañca te idaṃ aparaddhanti yattakaṃ idaṃ tava aparaddhaṃ, yattako te aparādho tattako dosoti evāhaṃ bhaggava tassa dosaṃ āropesinti dasseti.

4.Uttarimanussadhammāti pañcasīladasasīlasaṅkhātā manussadhammāuttari. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ. Kate vāti katamhi vā. Yassatthāyāti yassa dukkhakkhayassa atthāya. Soniyyāti takkarassāti so dhammo takkarassa yathā mayā dhammo desito, tathā kārakassa sammā paṭipannassa puggalassa sabbavaṭṭadukkhakkhayāya amatanibbānasacchikiriyāya gacchati, na gacchati, saṃvattati, na saṃvattatīti pucchati. Tatra sunakkhattāti tasmiṃ sunakkhatta mayā desite dhamme takkarassa sammā dukkhakkhayāya saṃvattamāne kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati, ko tena katena attho. Tasmiñhi katepi akatepi mama sāsanassa parihāni natthi, devamanussānañhi amatanibbānasampāpanatthāya ahaṃ pāramiyo pūresiṃ, na pāṭihāriyakaraṇatthāyāti pāṭihāriyassa niratthakataṃ dassetvā 『『passa, moghapurisā』』ti dutiyaṃ dosaṃ āropesi.

5.Aggaññanti lokapaññattiṃ. 『『Idaṃ nāma lokassa agga』』nti evaṃ jānitabbampi aggaṃ mariyādaṃ na taṃ paññapetīti vadati. Sesamettha anantaravādānusāreneva veditabbaṃ.

6.Anekapariyāyena khoti idaṃ kasmā āraddhaṃ. Sunakkhatto kira 『『bhagavato guṇaṃ makkhessāmi, 『『dosaṃ paññapessāmī』』ti ettakaṃ vippalapitvā bhagavato kathaṃ suṇanto appatiṭṭho niravo aṭṭhāsi.

Atha bhagavā – 『『sunakkhatta, evaṃ tvaṃ makkhibhāve ṭhito sayameva garahaṃ pāpuṇissasī』』ti makkhibhāve ādīnavadassanatthaṃ anekapariyāyenātiādimāha. Tattha anekapariyāyenāti anekakāraṇena. Vajjigāmeti vajjirājānaṃ gāme, vesālīnagare no visahīti nāsakkhi. So avisahantoti so sunakkhatto yassa pubbe tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentassa mukhaṃ nappahoti, so dāni teneva mukhena avaṇṇaṃ katheti, addhā avisahanto asakkonto brahmacariyaṃ carituṃ attano bālatāya avaṇṇaṃ kathetvā hīnāyāvatto. Buddho pana subuddhova, dhammo svākkhātova, saṅgho suppaṭipannova. Evaṃ tīṇi ratanāni thomentā manussā tuyheva dosaṃ dassessantīti. Iti kho teti evaṃ kho te, sunakkhatta, vattāro bhavissanti. Tato evaṃ dose uppanne satthā atītānāgate appaṭihatañāṇo, mayhaṃ evaṃ doso uppajjissatīti jānantopi puretaraṃ na kathesīti vattuṃ na lacchasīti dasseti. Apakkamevāti apakkamiyeva, apakkanto vā cutoti attho. Yathātaṃ āpāyikoti yathā apāye nibbattanāraho satto apakkameyya, evameva apakkamīti attho.

Korakkhattiyavatthuvaṇṇanā

7.Ekamidāhanti iminā kiṃ dasseti? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ iddhipāṭihāriyaṃ na karotīti ca aggaññaṃ na paññapetīti ca. Tattha 『『aggaññaṃ na paññapetī』』ti idaṃ padaṃ suttapariyosāne dassessati. 『『Pāṭihāriyaṃ na karotī』』ti imassa pana padassa anusandhidassanavasena ayaṃ desanā āraddhā.

Tattha ekamidāhanti ekasmiṃ ahaṃ. Samayanti samaye, ekasmiṃ kāle ahanti attho. Thūlūsūti thūlū nāma janapado, tattha viharāmi. Uttarakā nāmāti itthiliṅgavasena uttarakāti evaṃnāmako thūlūnaṃ janapadassa nigamo, taṃ nigamaṃ gocaragāmaṃ katvāti attho. Aceloti naggo. Korakkhattiyoti antovaṅkapādo khattiyo. Kukkuravatikoti samādinnakukkuravato sunakho viya ghāyitvā khādati, uddhanantare nipajjati, aññampi sunakhakiriyameva karoti. Catukkuṇḍikoti catusaṅghaṭṭito dve jāṇūni dve ca kappare bhūmiyaṃ ṭhapetvā vicarati. Chamānikiṇṇanti bhūmiyaṃ nikiṇṇaṃ pakkhittaṃ ṭhapitaṃ. Bhakkhasanti bhakkhaṃ yaṃkiñci khādanīyaṃ bhojanīyaṃ. Mukhenevāti hatthena aparāmasitvā khādanīyaṃ mukheneva khādati, bhojanīyampi mukheneva bhuñjati. Sādhurūpoti sundararūpo. Ayaṃ samaṇoti ayaṃ arahataṃ samaṇo ekoti. Tattha vatāti patthanatthe nipāto. Evaṃ kirassa patthanā ahosi 『『iminā samaṇena sadiso añño samaṇo nāma natthi, ayañhi appicchatāya vatthaṃ na nivāseti, 『esa papañco』ti maññamāno bhikkhābhājanampi na pariharati, chamānikiṇṇameva khādati, ayaṃ samaṇo nāma. Mayaṃ pana kiṃ samaṇā』』ti? Evaṃ sabbaññubuddhassa pacchato carantova imaṃ pāpakaṃ vitakkaṃ vitakkesi.

Etadavocāti bhagavā kira cintesi 『『ayaṃ sunakkhatto pāpajjhāsayo, kiṃ nu imaṃ disvā cintesī』』ti? Athevaṃ cintento tassa ajjhāsayaṃ viditvā 『『ayaṃ moghapuriso mādisassa sabbaññuno pacchato āgacchanto acelaṃ arahāti maññati, idheva dānāyaṃ bālo niggahaṃ arahatī』』ti anivattitvāva etaṃ tvampi nāmātiādivacanamavoca. Tattha tvampi nāmāti garahatthe pikāro. Garahanto hi naṃ bhagavā 『『tvampi nāmā』』ti āha. 『『Tvampi nāma evaṃ hīnajjhāsayo, ahaṃ samaṇo sakyaputtiyoti evaṃ paṭijānissasī』』ti ayañhettha adhippāyo. Kiṃ pana maṃ, bhanteti mayhaṃ, bhante, kiṃ gārayhaṃ disvā bhagavā 『『evamāhā』』ti pucchati. Athassa bhagavā ācikkhanto 『『nanu te』』tiādimāha. Maccharāyatīti 『『mā aññassa arahattaṃ hotū』』ti kiṃ bhagavā evaṃ arahattassa maccharāyatīti pucchati. Na kho ahanti ahaṃ, moghapurisa, sadevakassa lokassa arahattappaṭilābhameva paccāsīsāmi, etadatthameva me bahūni dukkarāni karontena pāramiyo pūritā, na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi. Pāpakaṃ diṭṭhigatanti na arahantaṃ arahāti, arahante ca anarahantoti evaṃ tassa diṭṭhi uppannā. Taṃ sandhāya 『『pāpakaṃ diṭṭhigata』』nti āha. Yaṃ kho panāti yaṃ etaṃ acelaṃ evaṃ maññasi. Sattamaṃ divasanti sattame divase. Alasakenāti alasakabyādhinā. Kālaṅkarissatīti uddhumātaudaro marissati.

Kālakañcikāti tesaṃ asurānaṃ nāmaṃ. Tesaṃ kira tigāvuto attabhāvo appamaṃsalohito purāṇapaṇṇasadiso kakkaṭakānaṃ viya akkhīni nikkhamitvā matthake tiṭṭhanti, mukhaṃ sūcipāsakasadisaṃ matthakasmiṃyeva hoti, tena oṇamitvā gocaraṃ gaṇhanti. Bīraṇatthambaketi bīraṇatiṇatthambo tasmiṃ susāne atthi, tasmā taṃ bīraṇatthambakanti vuccati.

Tenupasaṅkamīti bhagavati ettakaṃ vatvā tasmiṃ gāme piṇḍāya caritvā vihāraṃ gate vihārā nikkhamitvā upasaṅkami. Yena tvanti yena kāraṇena tvaṃ. Yasmāpi bhagavatā byākato, tasmāti attho. Mattaṃmattanti pamāṇayuttaṃ pamāṇayuttaṃ. 『『Mantā mantā』』tipi pāṭho, paññāya upaparikkhitvā upaparikkhitvāti attho. Yathā samaṇassa gotamassāti yathā samaṇassa gotamassa micchā vacanaṃ assa, tathā kareyyāsīti āha. Evaṃ vutte acelo sunakho viya uddhanaṭṭhāne nipanno sīsaṃ ukkhipitvā akkhīni ummīletvā olokento kiṃ kathesi 『『samaṇo nāma gotamo amhākaṃ verī visabhāgo, samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ sūriye uggate khajjopanakā viya jātā. Samaṇo gotamo amhe, evaṃ vācaṃ vadeyya aññathā vā. Verino pana kathā nāma tacchā na hoti, gaccha tvaṃ ahamettha kattabbaṃ jānissāmī』』ti vatvā punadeva nipajji.

8.Ekadvīhikāyāti ekaṃ dveti vatvā gaṇesi. Yathā tanti yathā asaddahamāno koci gaṇeyya, evaṃ gaṇesi. Ekadivasañca tikkhattuṃ upasaṅkamitvā eko divaso atīto, dve divasā atītāti ārocesi. Sattamaṃ divasanti so kira sunakkhattassa vacanaṃ sutvā sattāhaṃ nirāhārova ahosi. Athassa sattame divase eko upaṭṭhāko 『『amhākaṃ kulūpakasamaṇassa ajja sattamo divaso gehaṃ anāgacchantassa aphāsu nu kho jāta』』nti sūkaramaṃsaṃ pacāpetvā bhattamādāya gantvā purato bhūmiyaṃ nikkhipi. Acelo disvā cintesi 『『samaṇassa gotamassa kathā tacchā vā atacchā vā hotu, āhāraṃ pana khāditvā suhitassa me maraṇampi sumaraṇa』』nti dve hatthe jaṇṇukāni ca bhūmiyaṃ ṭhapetvā kucchipūraṃ bhuñji. So rattibhāge jīrāpetuṃ asakkonto alasakena kālamakāsi. Sacepi hi so 『『na bhuñjeyya』』nti cinteyya, tathāpi taṃ divasaṃ bhuñjitvā alasakena kālaṃ kareyya. Advejjhavacanā hi tathāgatāti.

Bīraṇatthambaketi titthiyā kira 『『kālaṅkato korakkhattiyo』』ti sutvā divasāni gaṇetvā idaṃ tāva saccaṃ jātaṃ, idāni naṃ aññattha chaḍḍetvā 『『musāvādena samaṇaṃ gotamaṃ niggaṇhissāmā』』ti gantvā tassa sarīraṃ valliyā bandhitvā ākaḍḍhantā 『『ettha chaḍḍessāma, ettha chaḍḍessāmā』』ti gacchanti. Gatagataṭṭhānaṃ aṅgaṇameva hoti. Te kaḍḍhamānā bīraṇatthambakasusānaṃyeva gantvā susānabhāvaṃ ñatvā 『『aññattha chaḍḍessāmā』』ti ākaḍḍhiṃsu. Atha nesaṃ valli chijjittha, pacchā cāletuṃ nāsakkhiṃsu. Te tatova pakkantā. Tena vuttaṃ – 『『bīraṇatthambake susāne chaḍḍesu』』nti.

9.Tenupasaṅkamīti kasmā upasaṅkami? So kira cintesi 『『avasesaṃ tāva samaṇassa gotamassa vacanaṃ sameti, matassa pana uṭṭhāya aññena saddhiṃ kathanaṃ nāma natthi, handāhaṃ gantvā pucchāmi. Sace katheti, sundaraṃ. No ce katheti, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī』』ti iminā kāraṇena upasaṅkami. Ākoṭesīti pahari. Jānāmi āvusoti matasarīraṃ uṭṭhahitvā kathetuṃ samatthaṃ nāma natthi, idaṃ kathaṃ kathesīti? Buddhānubhāvena. Bhagavā kira korakkhattiyaṃ asurayonito ānetvā sarīre adhimocetvā kathāpesi. Tameva vā sarīraṃ kathāpesi, acinteyyo hi buddhavisayo.

10.Tatheva taṃ vipākanti tassa vacanassa vipākaṃ tatheva, udāhu noti liṅgavipallāso kato, tatheva so vipākoti attho. Keci pana 『『vipakka』』ntipi paṭhanti, nibbattanti attho.

Ettha ṭhatvā pāṭihāriyāni samānetabbāni. Sabbāneva hetāni pañca pāṭihāriyāni honti. 『『Sattame divase marissatī』』ti vuttaṃ, so tatheva mato, idaṃ paṭhamaṃ pāṭihāriyaṃ. 『『Alasakenā』』ti vuttaṃ, alasakeneva mato, idaṃ dutiyaṃ. 『『Kālakañcikesu nibbattissatī』』ti vuttaṃ, tattheva nibbatto, idaṃ tatiyaṃ. 『『Bīraṇatthambake susāne chaḍḍessantī』』ti vuttaṃ, tattheva chaḍḍito , idaṃ catutthaṃ. 『『Nibbattaṭṭhānato āgantvā sunakkhattena saddhiṃ kathessatī』』ti vutto, so kathesiyeva, idaṃ pañcamaṃ pāṭihāriyaṃ.

Acelakaḷāramaṭṭakavatthuvaṇṇanā

11.Kaḷāramaṭṭakoti nikkhantadantamattako. Nāmameva vā tassetaṃ. Lābhaggappattoti lābhaggaṃ patto, aggalābhaṃ pattoti vuttaṃ hoti. Yasaggappattoti yasaggaṃ aggaparivāraṃ patto. Vatapadānīti vatāniyeva, vatakoṭṭhāsā vā. Samattānīti gahitāni. Samādinnānīti tasseva vevacanaṃ. Puratthimena vesālinti vesālito avidūre puratthimāya disāya. Cetiyanti yakkhacetiyaṭṭhānaṃ. Esa nayo sabbattha.

12.Yena acelakoti bhagavato vattaṃ katvā yena acelo kaḷāramaṭṭako tenupasaṅkami. Pañhaṃ apucchīti gambhīraṃ tilakkhaṇāhataṃ pañhaṃ pucchi. Na sampāyāsīti na sammā ñāṇagatiyā pāyāsi, andho viya visamaṭṭhāne tattha tattheva pakkhali. Neva ādiṃ, na pariyosānamaddasa. Atha vā 『『na sampāyāsī』』ti na sampādesi, sampādetvā kathetuṃ nāsakkhi. Asampāyantoti kabarakkhīni parivattetvā olokento 『『asikkhitakassa santike vuṭṭhosi, anokāsepi pabbajito pañhaṃ pucchanto vicarasi, apehi mā etasmiṃ ṭhāne aṭṭhāsī』』ti vadanto. Kopañca dosañca appaccayañca pātvākāsīti kuppanākāraṃ kopaṃ, dussanākāraṃ dosaṃ, atuṭṭhākārabhūtaṃ domanassasaṅkhātaṃ appaccayañca pākaṭamakāsi. Āsādimhaseti āsādiyimha ghaṭṭayimha. Mā vata no ahosīti aho vata me na bhaveyya. Maṃ vata no ahosītipi pāṭho. Tattha manti sāmivacanatthe upayogavacanaṃ, ahosi vata nu mamāti attho. Evañca pana cintetvā ukkuṭikaṃ nisīditvā 『『khamatha me, bhante』』ti taṃ khamāpesi. Sopi ito paṭṭhāya aññaṃ kiñci pañhaṃ nāma na pucchissasīti. Āma na pucchissāmīti. Yadi evaṃ gaccha, khamāmi teti taṃ uyyojesi.

14.Parihitoti paridahito nivatthavattho. Sānucārikoti anucārikā vuccati bhariyā, saha anucārikāya sānucāriko, taṃ taṃ brahmacariyaṃ pahāya sabhariyoti attho. Odanakummāsanti surāmaṃsato atirekaṃ odanampi kummāsampi bhuñjamāno. Yasā nihīnoti yaṃ lābhaggayasaggaṃ patto, tato parihīno hutvā. 『『Kataṃ hoti uttarimanussadhammā iddhipāṭihāriya』』nti idha sattavatapadātikkamavasena satta pāṭihāriyāni veditabbāni.

Acelapāthikaputtavatthuvaṇṇanā

15.Pāthikaputtoti pāthikassa putto. Ñāṇavādenāti ñāṇavādena saddhiṃ. Upaḍḍhapathanti yojanaṃ ce, no antare bhaveyya, gotamo aḍḍhayojanaṃ, ahaṃ aḍḍhayojanaṃ. Esa nayo aḍḍhayojanādīsu. Ekapadavārampi atikkamma gacchato jayo bhavissati, anāgacchato parājayoti. Te tatthāti te mayaṃ tattha samāgataṭṭhāne. Taddiguṇaṃ taddiguṇāhanti tato tato diguṇaṃ diguṇaṃ ahaṃ karissāmi, bhagavatā saddhiṃ pāṭihāriyaṃ kātuṃ asamatthabhāvaṃ jānantopi 『『uttamapurisena saddhiṃ paṭṭhapetvā asakkuṇantassāpi pāsaṃso hotī』』ti ñatvā evamāha. Nagaravāsinopi taṃ sutvā 『『asamattho nāma evaṃ na gajjati, addhā ayampi arahā bhavissatī』』ti tassa mahantaṃ sakkāramakaṃsu.

16.Yenāhaṃ tenupasaṅkamīti 『『sunakkhatto kira pāthikaputto evaṃ vadatī』』ti assosi. Athassa hīnajjhāsayattā hīnadassanāya cittaṃ udapādi.

So bhagavato vattaṃ katvā bhagavati gandhakuṭiṃ paviṭṭhe pāthikaputtassa santikaṃ gantvā pucchi 『『tumhe kira evarūpiṃ kathaṃ kathethā』』ti? 『『Āma, kathemā』』ti. Yadi evaṃ 『『mā bhāyittha vissatthā punappunaṃ evaṃ vadatha, ahaṃ samaṇassa gotamassa upaṭṭhāko, tassa visayaṃ vijānāmi, tumhehi saddhiṃ pāṭihāriyaṃ kātuṃ na sakkhissati, ahaṃ samaṇassa gotamassa kathetvā bhayaṃ uppādetvā taṃ aññato gahetvā gamissāmi, tumhe mā bhāyitthā』』ti taṃ assāsetvā bhagavato santikaṃ gato. Tena vuttaṃ 『『yenāhaṃ tenupasaṅkamī』』ti. Taṃ vācantiādīsu 『『ahaṃ abuddhova samāno buddhomhīti vicariṃ, abhūtaṃ me kathitaṃ nāhaṃ buddho』』ti vadanto taṃ vācaṃ pajahati nāma. Raho nisīditvā cintayamāno 『『ahaṃ 『ettakaṃ kālaṃ abuddhova samāno buddhomhī』ti vicariṃ, ito dāni paṭṭhāya nāhaṃ buddho』』ti cintayanto taṃ cittaṃ pajahati nāma. 『『Ahaṃ 『ettakaṃ kālaṃ abuddhova samāno buddhomhī』ti pāpakaṃ diṭṭhiṃ gahetvā vicariṃ, ito dāni paṭṭhāya imaṃ diṭṭhiṃ pajahāmī』』ti pajahanto taṃ diṭṭhiṃ paṭinissajjati nāma. Evaṃ akaronto pana taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvāti vuccati. Vipateyyāti bandhanā muttatālapakkaṃ viya gīvato pateyya, sattadhā vā pana phaleyya.

17.Rakkhatetanti rakkhatu etaṃ. Ekaṃsenāti nippariyāyena. Odhāritāti bhāsitā. Aceloca, bhante, pāthikaputtoti evaṃ ekaṃsena bhagavato vācāya odhāritāya sace acelo pāthikaputto. Virūparūpenāti vigatarūpena vigacchitasabhāvena rūpena attano rūpaṃ pahāya adissamānena kāyena. Sīhabyagghādivasena vā vividharūpena sammukhībhāvaṃ āgaccheyya. Tadassa bhagavato musāti evaṃ sante bhagavato taṃ vacanaṃ musā bhaveyyāti musāvādena niggaṇhāti. Ṭhapetvā kira etaṃ na aññena bhagavā musāvādena niggahitapubboti.

18.Dvayagāminīti sarūpena atthibhāvaṃ, atthena natthibhāvanti evaṃ dvayagāminī. Alikatucchanipphalavācāya etaṃ adhivacanaṃ.

19.Ajitopi nāma licchavīnaṃ senāpatīti so kira bhagavato upaṭṭhāko ahosi, so kālamakāsi. Athassa sarīrakiccaṃ katvā manussā pāthikaputtaṃ pucchiṃsu 『『kuhiṃ nibbatto senāpatī』』ti? So āha – 『『mahāniraye nibbatto』』ti. Idañca pana vatvā puna āha 『『tumhākaṃ senāpati mama santikaṃ āgamma ahaṃ tumhākaṃ vacanamakatvā samaṇassa gotamassa vādaṃ patiṭṭhapetvā niraye nibbattomhī』』ti paroditthāti. Tenupasaṅkami divāvihārāyāti ettha 『『pāṭihāriyakaraṇatthāyā』』ti kasmā na vadati? Abhāvā. Sammukhībhāvopi hissa tena saddhiṃ natthi, kuto pāṭihāriyakaraṇaṃ, tasmā tathā avatvā 『『divāvihārāyā』』ti āha.

Iddhipāṭihāriyakathāvaṇṇanā

20.Gahapatinecayikāti gahapati mahāsālā. Tesañhi mahādhanadhaññanicayo, tasmā 『『necayikā』』ti vuccanti. Anekasahassāti sahassehipi aparimāṇagaṇanā. Evaṃ mahatiṃ kira parisaṃ ṭhapetvā sunakkhattaṃ añño sannipātetuṃ samattho natthi. Teneva bhagavā ettakaṃ kālaṃ sunakkhattaṃ gahetvā vicari.

21.Bhayanti cittutrāsabhayaṃ. Chambhitattanti sakalasarīracalanaṃ. Lomahaṃsoti lomānaṃ uddhaggabhāvo. So kira cintesi – 『『ahaṃ atimahantaṃ kathaṃ kathetvā sadevake loke aggapuggalena saddhiṃ paṭiviruddho, mayhaṃ kho panabbhantare arahattaṃ vā pāṭihāriyakaraṇahetu vā natthi, samaṇo pana gotamo pāṭihāriyaṃ karissati, athassa pāṭihāriyaṃ disvā mahājano 『tvaṃ dāni pāṭihāriyaṃ kātuṃ asakkonto kasmā attano pamāṇamajānitvā loke aggapuggalena saddhiṃ paṭimallo hutvā gajjasī』ti kaṭṭhaleḍḍudaṇḍādīhi viheṭhessatī』』ti. Tenassa mahājanasannipātañceva tena bhagavato ca āgamanaṃ sutvā bhayaṃ vā chambhitattaṃ vā lomahaṃso vā udapādi. So tato dukkhā muccitukāmo tindukakhāṇukaparibbājakārāmaṃ agamāsi. Tamatthaṃ dassetuṃ atha kho bhagavātiādimāha . Tattha upasaṅkamīti na kevalaṃ upasaṅkami, upasaṅkamitvā pana dūraṃ aḍḍhayojanantaraṃ paribbājakārāmaṃ paviṭṭho. Tatthapi cittassādaṃ alabhamāno antantena āvijjhitvā ārāmapaccante ekaṃ gahanaṭṭhānaṃ upadhāretvā pāsāṇaphalake nisīdi. Atha bhagavā cintesi – 『『sace ayaṃ bālo kassacideva kathaṃ gahetvā idhāgaccheyya, mā nassatu bālo』』ti 『『nisinnapāsāṇaphalakaṃ tassa sarīre allīnaṃ hotū』』ti adhiṭṭhāsi. Saha adhiṭṭhānacittena taṃ tassa sarīre allīyi. So mahāaddubandhanabaddho viya chinnapādo viya ca ahosi.

Assosīti ito cito ca pāthikaputtaṃ pariyesamānā parisā tassa anupadaṃ gantvā nisinnaṭṭhānaṃ ñatvā āgatena aññatarena purisena 『『tumhe kaṃ pariyesathā』』ti vutte pāthikaputtanti. So 『『tindukakhāṇukaparibbājakārāme nisinno』』ti vuttavacanena assosi.

22.Saṃsappatīti osīdati. Tattheva sañcarati. Pāvaḷā vuccati ānisadaṭṭhikā.

23.Parābhūtarūpoti parājitarūpo, vinaṭṭharūpo vā.

25.Goyugehīti goyuttehi satamattehi vā sahassamattehi vā yugehi. Āviñcheyyāmāti ākaḍḍheyyāma. Chijjeyyunti chindeyyuṃ. Pāthikaputto vā bandhaṭṭhāne chijjeyya.

26.Dārupattikantevāsīti dārupattikassa antevāsī. Tassa kira etadahosi 『『tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo 『acelo pāthikaputto āsanāpi na vuṭṭhahissatī』ti āha. Handāhaṃ gantvā yena kenaci upāyena taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī』』ti. Tasmā evamāha.

27.Sīhassāti cattāro sīhā tiṇasīho ca kāḷasīho ca paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato, so idhādhippeto. Migaraññoti sabbacatuppadānaṃ rañño. Āsayanti nivāsaṃ. Sīhanādanti abhītanādaṃ. Gocarāyapakkameyyanti āhāratthāya pakkameyyaṃ. Varaṃ varanti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānīti mudūni maṃsāni . 『『Madhumaṃsānī』』tipi pāṭho, madhuramaṃsānīti attho. Ajjhupeyyanti upagaccheyyaṃ. Sīhanādaṃ naditvāti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena kāruññena naditvā.

28.Vighāsasaṃvaḍḍhoti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitā tirittamaṃsaṃ khāditvā vaḍḍhito. Dittoti dappito thūlasarīro. Balavāti balasampanno. Etadahosīti kasmā ahosi? Asmimānadosena.

Tatrāyaṃ anupubbikathā – ekadivasaṃ kira so sīho gocarato nivattamāno taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā 『『vayasa, mā bhāyi, tiṭṭha ko nāma tva』』nti āha. Jambuko nāmāhaṃ sāmīti. Vayasa, jambuka, ito paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro mahākhandho jāto. Atha naṃ sīho avoca – 『『vayasa, jambuka, mama vijambhanakāle avidūre ṭhatvā 『viroca sāmī』ti vattuṃ sakkhissasī』』ti. Sakkomi sāmīti. So tassa vijambhanakāle tathā karoti . Tena sīhassa atireko asmimāno hoti.

Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ olokento addasa attano thūlasarīratañceva mahākhandhatañca. Disvā 『jarasiṅgālosmī』ti manaṃ akatvā 『『ahampi sīho jāto』』ti maññi. Tato attanāva attānaṃ etadavoca – 『『vayasa, jambuka, yuttaṃ nāma tava iminā attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi cattāro pādā dve dāṭhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavapi sabbaṃ tatheva, kevalaṃ tava kesarabhāramattameva natthī』』ti. Tassevaṃ cintayato asmimāno vaḍḍhi. Athassa tena asmimānadosena etaṃ 『『ko cāha』』ntiādi maññitamahosi. Tattha ko cāhanti ahaṃ ko, sīho migarājā ko, na me ñāti, na sāmiko, kimahaṃ tassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevāti siṅgālaravameva. Bheraṇḍakaṃyevāti appiyaamanāpasaddameva. Ke ca chave siṅgāleti ko ca lāmako siṅgālo. Ke pana sīhanādeti ko pana sīhanādo siṅgālassa ca sīhanādassa ca ko sambandhoti adhippāyo. Sugatāpadānesūti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu tīsu sikkhāsu. Kathaṃ panesa tattha jīvati? Etassa hi cattāro paccaye dadamānā sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, tena esa abuddho samāno buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma. Sugatātirittānīti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca datvā pacchā avasesaṃ sāyanhasamaye denti. Evamesa sugatātirittāni bhuñjati nāma. Tathāgateti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ. Atha vā 『『tathāgate』』tiādīni upayogabahuvacanāneva. Āsādetabbanti idampi bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanāti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ karissāmīti ghaṭṭanā.

29.Samekkhiyānāti samekkhitvā, maññitvāti attho. Amaññīti puna amaññittha kotthūti siṅgālo.

30.Attānaṃ vighāse samekkhiyāti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ attabhāvaṃ disvā. Yāva attānaṃ na passatīti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byagghoti maññatīti sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati.

31.Bhutvāna bheketi āvāṭamaṇḍūke khāditvā. Khalamūsikāyoti khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca koṇapānīti susānesu chaḍḍitakuṇapāni ca khāditvā. Mahāvaneti mahante vanasmiṃ. Suññavaneti tucchavane. Vivaḍḍhoti vaḍḍhito. Tatheva so siṅgālakaṃ anadīti evaṃ saṃvaḍḍhopi migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so siṅgālaravaṃyeva aravīti . Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya lābhasakkāragiddho tvanti pāthikaputtameva ghaṭṭesi.

Nāgehīti hatthīhi. Mahābandhanāti mahatā kilesabandhanā mocetvā. Mahāviduggāti mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā.

Aggaññapaññattikathāvaṇṇanā

  1. Iti 『『bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotī』』ti padassa anusandhiṃ dassetvā idāni 『『na aggaññaṃ paññāpetī』』ti imassa anusandhiṃ dassento aggaññañcāhanti desanaṃ ārabhi. Tattha aggaññañcāhanti ahaṃ, bhaggava, aggaññañca pajānāmi lokuppatticariyavaṃsañca. Tañca pajānāmīti na kevalaṃ aggaññameva, tañca aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutaññāṇā pajānāmi. Tañca pajānaṃ na parāmasāmīti tañca pajānantopi ahaṃ idaṃ nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa parāmāsoti dīpeti. Paccattaññevanibbuti viditāti attanāyeva attani kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgatoti yaṃ kilesanibbānaṃ jānanto tathāgato. No anayaṃ āpajjatīti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ byasanaṃ nāpajjati.

  2. Idāni yaṃ taṃ titthiyā aggaññaṃ paññapenti, taṃ dassento santi bhaggavātiādimāha. Tattha issarakuttaṃ brahmakuttanti issarakataṃ brahmakataṃ, issaranimmitaṃ brahmanimmitanti attho. Brahmā eva hi ettha ādhipaccabhāvena issaroti veditabbo. Ācariyakanti ācariyabhāvaṃ ācariyavādaṃ. Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so aggaññaṃ tveva vutto. Kathaṃ vihitakanti kena vihitaṃ kinti vihitaṃ. Sesaṃ brahmajāle vitthāritanayeneva veditabbaṃ.

41.Khiḍḍāpadosikanti khiḍḍāpadosikamūlaṃ.

47.Asatāti avijjamānena, asaṃvijjamānaṭṭhenāti attho. Tucchāti tucchena antosāravirahitena. Musāti musāvādena. Abhūtenāti bhūtatthavirahitena. Abbhācikkhantīti abhiācikkhanti. Viparītoti viparītasañño viparītacitto. Bhikkhavo cāti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamotiādi vuttaṃ. Subhaṃ vimokkhanti vaṇṇakasiṇaṃ. Asubhantvevāti subhañca asubhañca sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samayeti subhanti eva ca tasmiṃ samaye pajānāti, na asubhaṃ. Bhikkhavo cāti ye te evaṃ vadanti, tesaṃ bhikkhavo ca antevāsikasamaṇā viparītā. Pahotīti samattho paṭibalo.

48.Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ 『『evaṃpasanno ahaṃ, bhante』』tiādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi – 『『samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī』』ti. Tato so sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ ghaṭṭento viya 『『dukkaraṃ kho etaṃ, bhaggava tayā aññadiṭṭhikenā』』tiādimāha. Taṃ poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha.

Iti bhagavā pasādamattānurakkhaṇe paribbājakaṃ niyojesi. Sopi evaṃ mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Pāthikasuttavaṇṇanā niṭṭhitā.

  1. Udumbarikasuttavaṇṇanā

Nigrodhaparibbājakavatthuvaṇṇanā

49.Evaṃme sutanti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti udumbarikāya deviyā santake paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso anāgāmī bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito –

『『Chahi, bhikkhave, aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? Buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī』』ti (a. ni. 6.120-139).

So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa saṅghassa dānaṃ datvā bhikkhūsu vihāraṃ gatesu ghare khuddakamahallakānaṃ dārakānaṃ saddena ubbāḷho satthu santike 『『dhammaṃ sossāmī』』ti nikkhanto. Tena vuttaṃ divā divassa rājagahā nikkhamīti. Tattha divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassāpi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati.

50.Unnādiniyātiādīni poṭṭhapādasutte vitthāritanayeneva veditabbāni.

51.Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako, bhagavato kira sāvakā gihianāgāminoyeva pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañca pañca upāsakasatāni parivārā, te sandhāya 『『ayaṃ tesaṃ aññataro』』ti āha. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana poṭṭhapādasutte vuttameva.

52.Etadavocāti āgacchanto antarāmaggeyeva tesaṃ kathāya sutattā etaṃ aññathā kho imetiādivacanaṃ avoca. Tattha aññatitthiyāti dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe titthiyāti aññatitthiyā. Saṅgamma samāgammāti saṅgantvā samāgantvā rāsi hutvā nisinnaṭṭhāne. Araññavanapatthānīti araññavanapatthāni gāmūpacārato muttāni dūrasenāsanāni. Pantānīti dūratarāni manussūpacāravirahitāni. Appasaddānīti vihārūpacārena gacchato addhikajanassapi saddena mandasaddāni. Appanigghosānīti avibhāvitatthena nigghosena mandanigghosāni. Vijanavātānīti antosañcārino janassa vātena vigatavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇassa yuttāni anucchavikāni. Paṭisallānasāruppānīti ekībhāvassa anurūpāni. Iti sandhāno gahapati 『『aho mama satthā yo evarūpāni senāsanāni paṭisevatī』』ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ udānaṃ udānento nisīdi.

53.Evaṃ vutteti evaṃ sandhānena gahapatinā udānaṃ udānentena vutte. Nigrodho paribbājako ayaṃ gahapati mama santike nisinnopi attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati, etasmiṃ uppannakopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ gahapatiṃ etadavoca.

Yaggheti codanatthe nipāto. Jāneyyāsīti bujjheyyāsi passeyyāsi. Kena samaṇo gotamo saddhiṃ sallapatīti kena kāraṇena kena puggalena saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti – 『『yadi kiñci sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ sallāpatthiko gaccheyya, sallapeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ unnādī bhavissatī』』ti.

Sākacchanti saṃsandanaṃ. Paññāveyyattiyanti uttarapaccuttaranayena ñāṇabyattabhāvaṃ. Suññāgārahatāti suññāgāresu naṭṭhā, samaṇena hi gotamena bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa paññā nasseyyāti dasseti. Aparisāvacaroti avisāradattā parisaṃ otarituṃ na sakkoti. Nālaṃ sallāpāyāti na samattho sallāpaṃ kātuṃ. Antamantānevāti koci maṃ pañhaṃ puccheyyāti pañhābhīto antamantāneva pantasenāsanāni sevati. Gokāṇāti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antamantāneva sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā siṅgena vā kaṇṇena vā vālena vā pahārassa bhāyati. Iṅghāti codanatthe nipāto. Saṃsādeyyāmāti ekapañhapucchaneneva saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nanti rittaghaṭaṃ viya naṃ. Orodheyyāmāti vinandheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na suvinandhanīyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinandhituṃ, evameva hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinandhanena samantā vinandhissāmāti vadati.

Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā ghaṭṭayanto caṇḍālaputto viya asambhinnakesarasīhaṃ migarājānaṃ thāmena ghaṭṭento jarasiṅgālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsakopi cintesi 『『ayaṃ paribbājako ati viya gajjati, avīciphusanatthāya pādaṃ, bhavaggaggahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānamāgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova opāteyyā』』ti.

  1. Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ 『『assosi kho imaṃ kathāsallāpa』』nti.

Sumāgadhāyāti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa. Moranivāpoti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo dinno, taṃ ṭhānanti attho. Abbhokāseti aṅgaṇaṭṭhāne. Assāsapattāti tuṭṭhipattā somanassapattā. Ajjhāsayanti uttamanissayabhūtaṃ. Ādibrahmacariyanti purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – 『『ko nāma so, bhante, dhammo yena bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ pūretvā arahattādhigamavasena assāsapattā paṭijānantī』』ti.

Tapojigucchāvādavaṇṇanā

55.Vippakatāti mamāgamanapaccayā aniṭṭhitā, va hutvā ṭhitā, kathehi, ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi.

56.Dujjānaṃ khoti bhagavā paribbājakassa vacanaṃ sutvā 『『ayaṃ paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbaṃ paṭipattiṃ pucchati, sacassāhaṃ āditova taṃ kathessāmi, kathitampi naṃ na jānissati, ayaṃ pana vīriyena pāpajigucchanavādo, handāhaṃ etasseva visaye pañhaṃ pucchāpetvā puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ byākarissāmī』』ti cintetvā dujjānaṃ kho etantiādimāha. Tattha sake ācariyaketi attano ācariyavāde. Adhijeguccheti vīriyena pāpajigucchanabhāve. Kathaṃ santāti kathaṃ bhūtā. Tapojigucchāti vīriyena pāpajigucchā pāpavivajjanā. Paripuṇṇāti parisuddhā. Kathaṃaparipuṇṇāti kathaṃ aparisuddhā hotīti evaṃ pucchāti. Yatra hi nāmāti yo nāma.

57.Appasaddekatvāti nirave appasadde katvā. So kira cintesi – 『『samaṇo gotamo ekaṃ pañhampi na katheti, sallāpakathāpissa atibahukā natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti ca, handāhaṃ ime nissadde katvā sayaṃ kathemī』』ti. So tathā akāsi. Tena vuttaṃ 『『appasadde katvā』』ti. 『『Tapojigucchavādā』』tiādīsu tapojigucchaṃ vadāma, manasāpi tameva sārato gahetvā vicarāma, kāyenapimhā tameva allīnā, nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho.

Upakkilesavaṇṇanā

58.Tapassīti tapanissitako. 『『Acelako』』tiādīni sīhanāde (dī. ni. aṭṭha. 1.393) vitthāritanayeneva veditabbāni. Tapaṃ samādiyatīti acelakabhāvādikaṃ tapaṃ sammā ādiyati, daḷhaṃ gaṇhāti. Attamano hotīti ko añño mayā sadiso imasmiṃ tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappoti alamettāvatāti evaṃ pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacarenāpi pana dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so teneva dhutaṅgena ko añño mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkappo. Tapassino upakkileso hotīti duvidhassāpetassa tapassino ayaṃ upakkileso hoti. Ettāvatāyaṃ tapo upakkileso hotīti vadāmi.

Attānukkaṃsetīti 『『ko mayā sadiso atthī』』ti attānaṃ ukkaṃsati ukkhipati. Paraṃ vambhetīti 『『ayaṃ na mādiso』』ti paraṃ saṃhāreti avakkhipati.

Majjatīti mānamadakaraṇena majjati. Mucchatīti mucchito hoti gadhito ajjhāpanno. Pamādamāpajjatīti etadeva sāranti pamādamāpajjati. Sāsane pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭṭhānasuddhiko. Dhutaṅgameva arahattaṃ viya sārato pacceti.

59.Lābhasakkārasilokanti ettha cattāro paccayā labbhantīti lābhā, teyeva suṭṭhu katvā paṭisaṅkharitvā laddhā sakkāro, vaṇṇabhaṇanaṃ siloko. Abhinibbattetīti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya mahālābho uppajjati, tasmā 『『abhinibbattetī』』ti vutto. Sesamettha purimavāranayeneva duvidhassāpi tapassino vasena veditabbaṃ.

60.Vodāsaṃ āpajjatīti dvebhāgaṃ āpajjati, dve bhāge karoti. Khamatīti ruccati. Nakkhamatīti na ruccati. Sāpekkho pajahatīti sataṇho pajahati. Kathaṃ? Pātova khīrabhattaṃ bhutto hoti. Athassa maṃsabhojanaṃ upaneti. Tassa evaṃ hoti 『『idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā』』ti jīvitaṃ pariccajanto viya sāpekkho pajahati. Gadhitoti gedhajāto. Mucchitoti balavataṇhāya mucchito saṃmuṭṭhassatī hutvā. Ajjhāpannoti āmise atilaggo, 『『bhuñjissatha, āvuso』』ti dhammanimantanamattampi akatvā mahante mahante kabaḷe karoti. Anādīnavadassāvītiādīnavamattampi na passati. Anissaraṇapaññoti idha mattaññutānissaraṇapaccavekkhaṇaparibhogamattampi na karoti. Lābhasakkārasilokanikantihetūti lābhādīsu taṇhāhetu.

61.Saṃbhakkhetīti saṃkhādati. Asanivicakkanti vicakkasaṇṭhānā asaniyeva. Idaṃ vuttaṃ hoti 『『asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī』』ti. Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena panettha ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti 『『kiṃ samaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni pariyesantā paccayabāhullikā vicarantī』』ti. Lūkhājīvinti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ. Issāmacchariyanti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ, sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca.

62.Āpāthakanisādīhotīti manussānaṃ āpāthe dassanaṭṭhāne nisīdati. Yattha te passanti, tattha ṭhito vaggulivataṃ carati, pañcātapaṃ tappati, ekapādena tiṭṭhati, sūriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, mahāsāyanheyeva cīvarakuṭiṃ karoti, sūriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā ghaṇḍiṃ paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammuñjaniṃ gahetvā vihāraṅgaṇaṃ sammajjati.

Attānanti attano guṇaṃ adassayamānoti ettha a-kāro nipātamattaṃ, dassayamānoti attho. Idampi me tapasminti idampi kammaṃ mameva tapasmiṃ, paccatte vā bhummaṃ, idampi mama tapoti attho. So hi asukasmiṃ ṭhāne acelako atthi muttācārotiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu atthītiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati.

Kiñcidevāti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatīti yathā aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatīti aruccamānaṃyeva ruccati meti vadati. Attanā kataṃ atimahantampi vajjaṃ appamattakaṃ katvā paññapeti, parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyanti anujānitabbaṃ anumoditabbaṃ.

63.Kodhanohoti upanāhīti kujjhanalakkhaṇena kodhena, veraappaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsīti paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena paḷāsena ca samannāgato.

Issukī hoti maccharīti parasakkārādīsu usūyanalakkhaṇāya issāya, āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccherena ca samannāgato hoti. Saṭho hoti māyāvīti kerāṭikalakkhaṇena sāṭheyyena, katappaṭicchādanalakkhaṇāya māyāya ca samannāgato hoti. Thaddhohoti atimānīti nissinehanikkaruṇathaddhalakkhaṇena thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato hoti. Pāpiccho hotīti asantasambhāvanapatthanalakkhaṇāya pāpicchatāya samannāgato hoti. Pāpikānanti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhikoti natthi dinnantiādinayappavattāya ayāthāvadiṭṭhiyā upeto. Antaggāhikāyāti sāyeva diṭṭhi ucchedantassa gahitattā 『『antaggāhikā』』ti vuccati, tāya samannāgatoti attho. Sandiṭṭhiparāmāsītiādīsu sayaṃ diṭṭhi sandiṭṭhi, sandiṭṭhimeva parāmasati gahetvā vadatīti sandiṭṭhiparāmāsī. Ādhānaṃ vuccati daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadimeti yadi ime.

Parisuddhapapaṭikappattakathāvaṇṇanā

64.Idha, nigrodha, tapassīti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ tesaṃ rakkhitaṃ tapaṃ sabbameva saṃkiliṭṭhanti upakkilesapāḷiṃ dassetvā idāni parisuddhapāḷidassanatthaṃ desanamārabhanto idha, nigrodhātiādimāha. Tattha 『『na attamano』』tiādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā. Evaṃ so tasmiṃ ṭhāne parisuddho hotīti evaṃ so tena na attamanatā na paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttari vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena sabbavāresu attho veditabbo.

69.Addhā kho, bhanteti bhante evaṃ sante ekaṃseneva vīriyena pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā sārabhāvaṃ vā ajānanto aggappattā sārappattā cāti āha. Athassa bhagavā sārappattabhāvaṃ paṭisedhento na kho nigrodhātiādimāha . Papaṭikappattā hotīti sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahipapaṭikasadisā hotīti dasseti.

Parisuddhatacappattādikathāvaṇṇanā

70.Aggaṃpāpetūti desanāvasena aggaṃ pāpetvā desetu, sāraṃ pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvutoti catubbidhena saṃvarena pihito. Na pāṇaṃ atipātetīti pāṇaṃ na hanati. Na bhāvitamāsīsatīti bhāvitaṃ nāma tesaṃ saññāya pañca kāmaguṇā, te na āsīsati na sevatīti attho.

Aduṃ cassa hotīti etañcassa idāni vuccamānaṃ 『『so abhiharatī』』tiādilakkhaṇaṃ. Tapassitāyāti tapassibhāvena hoti. Tattha so abhiharatīti so taṃ sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho, alamettāvatāti na vīriyaṃ vissajjeti. No hīnāyāvattatīti hīnāya gihibhāvatthāya na āvattati. Sīlato uttari visesādhigamatthāya vīriyaṃ karotiyeva, evaṃ karonto so vivittaṃ senāsanaṃ bhajati. 『『Arañña』』ntiādīni sāmaññaphale (dī. ni. aṭṭha. 1.216) vitthāritāneva. 『『Mettāsahagatenā』』tiādīni visuddhimagge vaṇṇitāni. Tacappattāti papaṭikato abbhantaraṃ tacaṃ pattā. Phegguppattāti tacato abbhantaraṃ phegguṃ pattā, pheggusadisā hotīti attho.

  1. 『『Ettāvatā, kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā cā』』ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ. Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānā abhiññā pheggusadisā. Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesaṃ taṃ rukkhassa sārasadisaṃ. Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā. Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So desanākusalatāya tato tacasārasampattito mama sāsanaṃ uttaritarañceva paṇītatarañca, taṃ tuvaṃ kadā jānissasīti attanodesanāya visesabhāvaṃ dassetuṃ 『『iti kho nigrodhā』』ti desanaṃ ārabhi . Te paribbājakāti te tassa parivārā tiṃsasatasaṅkhyā paribbājakā. Ettha mayaṃ anassāmāti ettha acelakapāḷiādīsu, idaṃ vuttaṃ hoti 『『amhākaṃ acelakapāḷimattampi natthi , kuto parisuddhapāḷi. Amhākaṃ parisuddhapāḷimattampi natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni. Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvaraṇappahānampi natthi, kuto brahmavihārādīni. Brahmavihāramattampi natthi, kuto pubbenivāsādīni. Pubbenivāsañāṇamattampi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ saācariyakā naṭṭhā』』ti. Ito bhiyyo uttaritaranti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ uttaritaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti.

Nigrodhassapajjhāyanavaṇṇanā

75.Atha nigrodhaṃ paribbājakanti evaṃ kirassa ahosi 『『ime paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigrodhena bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayampi sotukāmo jāto, kālo dāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitu』』nti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparampissa ahosi 『『ayaṃ mayi akathente satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā』』ti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothāti ettha panāti nipāto, atha naṃ aparisāvacaraṃ karothāti attho. 『『Aparisāvacareta』』ntipi pāṭho, aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho.

Gokāṇanti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho.

76.Buddhoso bhagavā bodhāyāti sayaṃ buddho sattānampi catusaccabodhatthāya dhammaṃ deseti. Dantoti cakkhutopi danto…pe… manatopi danto. Damathāyāti aññesampi damanatthāya eva, na vādatthāya. Santoti rāgasantatāya santo, dosamohasantatāya sabba akusalasabbābhisaṅkhārasantatāya santo. Samathāyāti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇoti cattāro oghe tiṇṇo. Taraṇāyāti mahājanassa oghanittharaṇatthāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti mahājanassāpi sabbakilesaparinibbānatthāya dhammaṃ deseti.

Brahmacariyapariyosānādivaṇṇanā

77.Accayotiādīni sāmaññaphale (dī. ni. aṭṭha. 1.250) vuttāni. Ujujātikoti kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmīti ahaṃ tādisaṃ puggalaṃ anusāsāmi, dhammaṃ assa desemi. Sattāhanti sattadivasāni, idaṃ sabbampi bhagavā dandhapaññaṃ puggalaṃ sandhāyāha asaṭho pana amāyāvī ujujātiko taṃmuhutteneva arahattaṃ pattuṃ sakkhissati. Iti bhagavā 『『asaṭha』』ntiādivacanena saṭho hi vaṅkavaṅko, mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā mahāmerupādatale viya khipittha. Kasmā? Ayañhi atisaṭho, kuṭilacitto satthari evaṃ kathentepi buddhadhammasaṅghesu nādhimuccati, adhimuccanatthāya sotaṃ na odahati, kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassajjhāsayaṃ viditvā 『『etu viññū puriso asaṭho』』tiādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti.

78.Antevāsikamyatāti antevāsikamyatāya, amhe antevāsike icchanto. Evamāhāti 『『etu viññupuriso』』tiādimāha. Yo eva vo ācariyoti yo eva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmoti attano anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. Soeva vo uddeso hotūti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu , na mayaṃ tumhākaṃ uddesena atthikā. Ājīvāti ājīvato. Akusalasaṅkhātāti akusalāti koṭṭhāsaṃ pattā. Akusalā dhammāti dvādasa akusalacittuppādadhammā taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato 『『ponobbhavikā』』ti vuttā. Sadarathāti kilesadarathasampayuttā. Jātijarāmaraṇiyāti jātijarāmaraṇānaṃ paccayabhūtā. Saṃkilesikā dhammāti dvādasa akusalacittuppādā. Vodāniyāti, samathavipassanā dhammā. Te hi satte vodāpenti, tasmā 『『vodāniyā』』ti vuccanti. Paññāpāripūrinti maggapaññāpāripūriṃ. Vepullattañcāti phalapaññāvepullataṃ, ubhopi vā etāni aññamaññavevacanāneva. Idaṃ vuttaṃ hoti 『『tato tumhe maggapaññañceva phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』』ti. Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā phalaṃ dassento arahattanikūṭena desanaṃ niṭṭhapesi.

79.Yathā taṃ mārenāti yathā mārena pariyuṭṭhitacittā nisīdanti evameva tuṇhībhūtā…pe… appaṭibhānā nisinnā.

Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ pariyuṭṭhāmīti so tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā viya tuṇhī appaṭibhānā nisīdiṃsu. Atha satthā ime paribbājakā ativiya niravā hutvā nisinnā, kiṃ nu khoti āvajjanto mārena pariyuṭṭhitabhāvaṃ aññāsi. Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ deseyya, so pana tesaṃ natthi. 『『Sabbepi me tucchapurisā』』ti aññāsi. Tena vuttaṃ 『『atha kho bhagavato etadahosi sabbepi me moghapurisā』』tiādi.

Tattha phuṭṭhā pāpimatāti pāpimatā mārena phuṭṭhā. Yatra hi nāmāti yesu nāma. Aññāṇatthampīti jānanatthampi. Kiṃ karissati sattāhoti samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti 『『samaṇena gotamena 『sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāha』nti vuttaṃ, so sattāho amhākaṃ kiṃ apphāsukaṃ karissati. Handa mayaṃ sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi brahmacariyaṃ carissāmā』』ti. Atha vā jānāma tāvassa dhammanti ekadivase ekavāraṃ aññāṇatthampi etesaṃ cittaṃ nuppannaṃ, sattāho pana etesaṃ kusītānaṃ kiṃ karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo. Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ naditvā. Paccupaṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiññeva khaṇe. Rājagahaṃ pāvisīti rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi idaṃ suttantaṃ sutvā viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ sabbattha uttānamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Udumbarikasuttavaṇṇanā niṭṭhitā.

  1. Cakkavattisuttavaṇṇanā

Attadīpasaraṇatāvaṇṇanā

80.Evaṃme sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. 『『Tatra kho bhagavā bhikkhū āmantesī』』ti ettha ayamanupubbikathā –

Bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā 『『bhagavā āgato』』ti sutvā paccuggamma dasabalaṃ nimantetvā mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ niṭṭhāpetvā cintesi – 『『sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso na bhavissati, mahatā kho pana samāgamena bhavitabba』』nti.

Atha rājakulānaṃ bhattānumodanaṃ akatvāva pattaṃ gahetvā nagarato nikkhami. Manussā cintayiṃsu – 『『satthā amhākaṃ anumodanampi akatvā gacchati, addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ, buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāya gahaṇasadisaṃ hoti; etha bho, tathāgataṃ khamāpessāmā』』ti. Sakalanagaravāsino bhagavatā saheva nikkhantā. Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ sandacchāyaṃ karīsamattabhūmipatthaṭaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle nisīditvā dhamme desiyamāne 『『mahājanassa ṭhānanisajjanokāso bhavissatī』』ti. Nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ ānandattheraṃ olokesi. Thero olokitasaññāya eva 『『satthā nisīditukāmo』』ti ñatvā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Athassa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṅgho, ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū āmantesi.

Te bhikkhūti tatra upaviṭṭhā dhammappaṭiggāhakā bhikkhū. Attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññasaraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa asujjhanato. Vuttampi cetaṃ 『『attā hi attano nātho, ko hi nātho paro siyā』』ti (dha. pa. 160). Tenāha 『『anaññasaraṇā』』ti. Ko panettha attā nāma, lokiyalokuttaro dhammo. Tenāha – 『『dhammadīpā dhammasaraṇā anaññasaraṇā』』ti. 『『Kāye kāyānupassī』』tiādīni mahāsatipaṭṭhāne vitthāritāni.

Gocareti carituṃ yuttaṭṭhāne. Saketi attano santake. Pettike visayeti pitito āgatavisaye. Caratanti carantānaṃ. 『『Caranta』』ntipi pāṭho, ayamevattho. Na lacchatīti na labhissati na passissati. Māroti devaputtamāropi, maccumāropi, kilesamāropi. Otāranti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā. Pakkhandasenasakuṇavatthunā dīpetabbo. Vuttañhetaṃ –

『『Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi 『mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā』ti. Ko pana te lāpa gocaro sako pettiko visayoti? Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci gaccha kho tvaṃ lāpa, tatrapi gantvā na mokkhasīti.

Atha kho , bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi 『『ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghī』』ti. Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo bahuāgatā kho myāyaṃ sakuṇagghīti, atha kho tasseva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha, bhikkhave, mā agocare carittha paravisaye, agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.

Gocare, bhikkhave, caratha…pe… na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayoti (saṃ. ni. 5.371).

Kusalānanti anavajjalakkhaṇānaṃ. Samādānahetūti samādāya vattanahetu. Evamidaṃ puññaṃ pavaḍḍhatīti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ vaḍḍhati, puññaphalanti ca uparūpari puññampi puññavipākopi veditabbo.

Daḷhanemicakkavattirājakathāvaṇṇanā

  1. Tattha duvidhaṃ kusalaṃ vaṭṭagāmī ca vivaṭṭagāmī ca. Tattha vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītāsu puttadhītānañca mātāpitūsu sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma 『『cattāro satipaṭṭhānā』』tiādibhedā sattatiṃsa bodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ manussaloke cakkavattisirīvibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati.

Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ, bhikkhave, yadā puttadhītaro mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena 『『bhūtapubbaṃ, bhikkhave』』ti desanaṃ ārabhi. Tattha cakkavattītiādīni mahāpadāne (dī. ni. aṭṭha. 2.33) vitthāritāneva.

82.Osakkitanti īsakampi avasakkitaṃ. Ṭhānā cutanti sabbaso ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ aṭṭhāsi. Athassa ubhosu passesu dve khadiratthambhe nikhaṇitvā cakkaratanamatthake nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu. Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti, heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti, tadetaṃ atibalavadose sati evaṃ hoti. Suttamattampi ekaṅguladvaṅgulamattaṃ vā bhaṭṭhaṃ ṭhānā cutameva hoti. Taṃ sandhāyetaṃ vuttaṃ 『『osakkitaṃ ṭhānā cuta』』nti.

Atha me āroceyyāsīti tāta, tvaṃ ajja ādiṃ katvā divasassa tikkhattuṃ cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ gacchanto yadā cakkaratanaṃ īsakampi osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava hatthe nikkhittanti. Addasāti appamatto divasassa tikkhattuṃ gantvā olokento ekadivasaṃ addasa.

83.Athakho, bhikkhaveti bhikkhave, atha rājā daḷhanemi 『『cakkaratanaṃ osakkita』』nti sutvā uppannabalavadomanasso 『『na dāni mayā ciraṃ jīvitabbaṃ bhavissati, appāvasesaṃ me āyu, na me dāni kāme paribhuñjanakālo, pabbajjākālo me idānī』』ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca. Samuddapariyantanti parikkhittaekasamuddapariyantameva. Idaṃ hissa kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā dātuṃ. Kulasantakaṃ pana niyyātento 『『samuddapariyanta』』nti āha. Kesamassunti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya parūḷhakese bandhitvā vicaranti. Tena vuttaṃ – 『『kesamassuṃ ohāretvā』』ti.

Kāsāyānīti kasāyarasapītāni. Ādito evaṃ katvā pacchā vakkalānipi dhārenti. Pabbajīti pabbajito. Pabbajitvā ca attano maṅgalavanuyyāneyeva vasi. Rājisimhīti rājaīsimhi. Brāhmaṇapabbajitā hi 『『brāhmaṇisayo』』ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājisayoti. Antaradhāyīti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ. Paṭisaṃvedesīti kandanto paridevanto jānāpesi. Pettikanti pitito āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnavīriyena dasa akusalakammapathe samādāya vattantena pāpuṇituṃ. Attano pana sukataṃ kammaṃ nissāya dasavidhaṃ dvādasavidhaṃ vā cakkavattivattaṃ pūrentenevetaṃ pattabbanti dīpeti. Atha naṃ vattapaṭipattiyaṃ codento 『『iṅgha tva』』ntiādimāha. Tattha ariyeti niddose. Cakkavattivatteti cakkavattīnaṃ vatte.

Cakkavattiariyavattavaṇṇanā

84.Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti . Tattha 『『paraṃ rakkhanto attānaṃ rakkhatī』』ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. Vuttañhetaṃ 『『kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatā anuddayatā』』ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.

Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi. Balakāyādīsupi eseva nayo. Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo. Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā. Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena. Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā. Migapakkhino abhayadānena samassāsetabbā.

Vijiteti attano āṇāpavattiṭṭhāne. Adhammakāroti adhammakiriyā. Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇāti samitapāpabāhitapāpā. Madappamādāpaṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. Kālena kālanti kāle kāle . Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.

Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. Vattamānassāti pūretvā vattamānassa. Tadahuposathetiādi mahāsudassane vuttaṃ.

90.Samatenāti attano matiyā. Sudanti nipātamattaṃ. Pasāsatīti anusāsati. Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti. Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantīti na vaḍḍhanti. Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti. Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho.

Amaccā pārisajjāti amaccā ceva parisāvacarā ca. Gaṇakamahāmattāti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhāti hatthiācariyādayo. Dovārikāti dvārarakkhino. Mantassājīvinoti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.

Āyuvaṇṇādiparihānikathāvaṇṇanā

91.Noca kho adhanānanti balavalobhattā pana adhanānaṃ daliddamanussānaṃ dhanaṃ nānuppadāsi. Nānuppadiyamāneti ananuppadiyamāne, ayameva vā pāṭho. Dāliddiyanti daliddabhāvo. Attanā ca jīvāhīti sayañca jīvaṃ yāpehīti attho. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapetīti attho.

92.Pavaḍḍhissatīti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyanti suṭṭhu nisiddhaṃ nisedheyyaṃ. Mūlaghaccanti mūlahataṃ. Kharassarenāti pharusasaddena. Paṇavenāti vajjhabheriyā.

93.Sīsāninesaṃ chindissāmāti yesaṃ antamaso mūlakamuṭṭhimpi harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci haṭabhāvampi na jānissati, amhākaṃ dāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo. Upakkamiṃsūti ārabhiṃsu. Panthaduhananti panthaghātaṃ, panthe ṭhatvā corakammaṃ.

94.Na hi, devāti so kira cintesi – 『『ayaṃ rājā saccaṃ devāti mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī』』ti, maraṇabhayā 『『na hi devā』』ti avoca.

96.Ekidanti ettha idanti nipātamattaṃ, eke sattāti attho. Cārittanti micchācāraṃ. Abhijjhābyāpādāti abhijjhā ca byāpādo ca. Micchādiṭṭhīti natthi dinnantiādikā antaggāhikā paccanīkadiṭṭhi.

101.Adhammarāgoti mātā mātucchā pitucchā mātulānītiādike ayuttaṭṭhāne rāgo. Visamalobhoti paribhogayuttesupi ṭhānesu atibalavalobho. Micchādhammoti purisānaṃ purisesu itthīnañca itthīsu chandarāgo.

Amatteyyatātiādīsu mātu hito matteyyo, tassa bhāvo matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā. Apetteyyatādīsupi eseva nayo. Na kule jeṭṭhāpacāyitāti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo.

Dasavassāyukasamayavaṇṇanā

103.Yaṃ imesanti yasmiṃ samaye imesaṃ. Alaṃpateyyāti patino dātuṃ yuttā. Imāni rasānīti imāni loke aggarasāni. Atibyādippissantīti ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatīti kusalanti nāmampi na bhavissati, paññattimattampi na paññāyissatīti attho. Pujjā ca bhavissanti pāsaṃsā cāti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā 『『asukena nāma mātā pahatā, pitā pahato, samaṇabrāhmaṇā jīvitā voropitā, kule jeṭṭhānaṃ atthibhāvampi na jānāti, aho puriso』』ti tameva pūjessanti ceva pasaṃsissanti ca.

Nabhavissati mātāti vāti ayaṃ mayhaṃ mātāti garucittaṃ na bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravupacārena upasaṅkamissanti. Mātucchādīsupi eseva nayo. Ettha ca mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Ācariyabhariyāti sippāyatanāni sikkhāpakassa ācariyassa bhariyā. Garūnaṃ dārāti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedanti missībhāvaṃ, mariyādabhedaṃ vā.

Tibbo āghāto paccupaṭṭhito bhavissatīti balavakopo punappunaṃ uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni. Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ byāpādetīti byāpādo. Manopadūsanato manopadosoti vuccati. Tibbaṃ vadhakacittanti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ mātupi puttamhītiādi vuttaṃ. Māgavikassāti migaluddakassa.

104.Satthantarakappoti satthena antarakappo. Saṃvaṭṭakappaṃ appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya dubbhikkhantarakappo hoti. Mohussadāya rogantarakappo. Dosussadāya satthantarakappo. Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pettivisaye upapajjanti. Kasmā? Āhāranikantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge nibbattanti kasmā? Tesañhi 『『aho vataññesaṃ sattānaṃ evarūpo rogo na bhaveyyā』』ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena niraye upapajjanti. Kasmā? Aññamaññaṃ balavāghātatāya.

Migasaññanti 『『ayaṃ migo, ayaṃ migo』』ti saññaṃ. Tiṇhāni satthāni hatthesu pātubhavissantīti tesaṃ kira hatthena phuṭṭhamattaṃ yaṃkiñci antamaso tiṇapaṇṇaṃ upādāya āvudhameva bhavissati. Mā ca mayaṃ kañcīti mayaṃ kañci ekapurisampi jīvitā mā voropayimha. Mā ca amhe kocīti amhepi koci ekapuriso jīvitā mā voropayittha. Yaṃnūna mayanti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayiṃsu. Vanagahananti vanasaṅkhātehi tiṇagumbalatādīhi gahanaṃ duppavesaṭṭhānaṃ. Rukkhagahananti rukkhehi gahanaṃ duppavesaṭṭhānaṃ. Nadīvidugganti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ. Pabbatavisamanti pabbatehi visamaṃ, pabbatesupi vā visamaṭṭhānaṃ. Sabhāgāyissantīti yathā ahaṃ jīvāmi diṭṭhā bho sattā, tvampi tathā jīvasīti evaṃ sammodanakathāya attanā sabhāge karissanti.

Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

105.Āyatanti mahantaṃ. Pāṇātipātā virameyyāmāti pāṇātipātato osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ pajaheyyāmāti attho. Vīsativassāyukāti mātāpitaro pāṇātipātā paṭiviratā, puttā kasmā vīsativassāyukā ahesunti khettavisuddhiyā. Tesañhi mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā dīghāyukā ahesuṃ. Ye panettha kālaṃ katvā tattheva nibbattā, te attanova sīlasampattiyā dīghāyukā ahesuṃ.

Assāmāti bhaveyyāma. Cattārīsavassāyukātiādayo koṭṭhāsā adinnādānādīhi paṭiviratānaṃ vasena veditabbā.

Saṅkharājauppattivaṇṇanā

106.Icchāti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā. Anasananti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā nipajjitukāmatājanako kāyadubbalabhāvoti attho. Jarāti pākaṭajarā. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhato uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto. Etāsu atthīti kukkuṭasampātikā. 『『Kukkuṭasampādikā』』tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Avīci maññe phuṭo bhavissatīti avīcimahānirayo viya nirantarapūrito bhavissati.

  1. 『『Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissatī』』ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna hāyamānaṃ asītivassasahassakāle ṭhassati, tadā uppajjissatīti attho. Pariharissatīti idaṃ pana parivāretvā vicarantānaṃ vasena vuttaṃ. Yūpoti pāsādo. Raññā mahāpanādena kārāpitoti raññā hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ pesetvā kārāpito. Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ nibbatto. Mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā mahāpanādo nāma rājā jāto. Athassa puññānubhāvena sakko devarājā vissakammadevaputtaṃ rañño pāsādaṃ karohīti pahiṇi so tassa pāsādaṃ nimmini pañcavīsatiyojanubbedhaṃ sattaratanamayaṃ satabhūmakaṃ. Yaṃ sandhāya jātake vuttaṃ –

『『Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.

Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā』』ti. (jā. 5.3.42);

So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ pati. Tassa dhurasopānasammukhaṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ. Thupikāsammukhaṭṭhāne koṭigāmo nāma. Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato cavitvā manussapathe bhaddajiseṭṭhi nāma hutvā satthu santike pabbajitvā arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṅghassa taṃ pāsādaṃ dassetīti vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti? Itarassa ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati, tasmā na antarahitoti.

108.Ussāpetvāti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvāti tattha vasitvā. Taṃ datvā vissajjitvāti taṃ pāsādaṃ dānavasena datvā nirapekkho pariccāgavasena ca vissajjitvā. Kassa ca evaṃ datvāti? Samaṇādīnaṃ. Tenāha – 『『samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ dānaṃ datvā』』ti. Kathaṃ pana so ekaṃ pāsādaṃ bahūnaṃ dassatīti? Evaṃ kirassa cittaṃ uppajjissati 『『ayaṃ pāsādo vippakiriyatū』』ti. So khaṇḍakhaṇḍaso vippakirissati. So taṃ alaggamānova hutvā 『『yo yattakaṃ icchati, so tattakaṃ gaṇhatū』』ti dānavasena vissajjissati. Tena vuttaṃ – 『『dānaṃ datvā metteyyassa bhagavato…pe… viharissatī』』ti. Ettakena bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti.

  1. Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna attadīpā, bhikkhave, viharathātiādimāha.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

110.Idaṃ kho, bhikkhave, bhikkhuno āyusminti bhikkhave yaṃ vo ahaṃ āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā bhāvetabbāti dasseti.

Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi bhavitabbanti dasseti.

Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vivekajaṃ pītisukhādinānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi imāni cattāri jhānāni bhāvetabbāni.

Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so appamāṇānaṃ sattānaṃ appaṭikūlatāvaho sukhasayanādi ekādasānisaṃso sabbadisāvipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi ime brahmavihārā bhāvetabbā.

Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.

Yathayidaṃ, bhikkhave, mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalampi na samanupassāmi. Tampi balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva yogo karaṇīyoti dasseti.

Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññampi yāva āsavakkhayā pavaḍḍhatīti vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi. Suttapariyosāne vīsati bhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsīti pāṇasahassāni amatapānaṃ piviṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Cakkavattisuttavaṇṇanā niṭṭhitā.

  1. Aggaññasuttavaṇṇanā

Vāseṭṭhabhāradvājavaṇṇanā

111.Evaṃme sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle nipajjitvā 『『anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī』』ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ āgamāsi, tadā pañcadāsisatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi.

Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca sattahi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi . Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā 『『suddhapāsādova na sobhatī』』ti taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni , pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya aññassāti. So hi catupaṇṇāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttaradeviyā vihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena vuttaṃ 『『pubbārāme migāramātupāsāde』』ti.

Vāseṭṭhabhāradvājāti vāseṭṭho ca sāmaṇero bhāradvājo ca. Bhikkhūsu parivasantīti te neva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ. Aparipuṇṇavassattā pana bhikkhubhāvaṃ patthayamānā vasanti. Tenevāha 『『bhikkhubhāvaṃ ākaṅkhamānā』』ti. Ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā, cattālīsa cattālīsa koṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ ākaṅkhamānā parivasanti. Abbhokāse caṅkamatīti uttaradakkhiṇena āyatassa pāsādassa puratthimadisābhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi sobhamāno aparāparaṃ caṅkamati.

113.Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho attha. Brāhmaṇajaccāti, brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti attho. Iti bhagavā 『『brāhmaṇā ime sāmaṇere akkosanti paribhāsantī』』ti jānamānova pucchati. Kasmā? Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghāti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya. Paripuṇṇāyāti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya.

Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti? Appatiṭṭhatāya. Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe brāhmaṇānaṃ antare pākaṭā sambhāvitā tesaṃ pabbajitattā aññe brāhmaṇaputtā pabbajiṃsu. Atha kho brāhmaṇā 『『apatiṭṭhā mayaṃ jātā』』ti imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā 『『tumhehi brāhmaṇasamayo bhinno, muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā』』tiādīni ceva pāḷiyaṃ āgatāni 『『brāhmaṇova seṭṭho vaṇṇo』』tiādīni ca vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā akatvā kevalaṃ bhagavatā puṭṭhā 『『taggha no, bhante, brāhmaṇā akkosanti paribhāsantī』』ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathā kathaṃ pana voti pucchati. Te ācikkhantā brāhmaṇā bhantetiādimāhaṃsu.

Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamattha vaṇṇaṃ ajjhupagatāti hīnaṃ vaṇṇaṃ ajjhupagatā attha. Muṇḍakesamaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike. Pādāpacceti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.

  1. 『『Taggha vo, vāseṭṭha, brāhmaṇā porāṇaṃ assarantā evamāhaṃsū』』ti ettha voti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti attho. Porāṇanti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Assarantāti assaramānā. Idaṃ vuttaṃ hoti, ekaṃsena vo, vāseṭṭha, brāhmaṇā porāṇaṃ lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. 『『Dissanti kho panā』』ti evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttappaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? 『『Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādā』』ti. Yadi pana nesaṃ taṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmassa uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha 『『te ca brahmūnañceva abbhācikkhantī』』tiādi.

Catuvaṇṇasuddhivaṇṇanā

Ettāvatā 『『mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantāti vattuṃ mā labhantū』』ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome, vāseṭṭha, vaṇṇātiādimāha. Akusalasaṅkhātāti akusalāti saṅkhātā akusalakoṭṭhāsabhūtā vā. Esa nayo sabbattha. Na alamariyāti ariyabhāve asamatthā. Kaṇhāti pakatikāḷakā. Kaṇhavipākāti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi teti khattiyamhipi te. Ekacceti ekasmiṃ. Esa nayo sabbattha.

Sukkāti nikkilesabhāvena paṇḍarā. Sukkavipākāti vipākopi nesaṃ sukko sukhoti attho.

116.Ubhayavokiṇṇesu vattamānesūti ubhayesu vokiṇṇesu missībhūtesu hutvā vattamānesu. Katamesu ubhayesūti? Kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsūti ettha etesu kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti 『『brāhmaṇova seṭṭho vaṇṇo』』tiādi. Taṃ nesaṃ viññū nānujānantīti ye loke paṇḍitā, te nānumodanti, na pasaṃsantīti attho. Taṃ kissa hetu? Imesañhi vāseṭṭhātiādimhi ayaṃ saṅkhepattho. Yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce? Yasmā imesaṃ catunnaṃ vaṇṇānaṃ yo bhikkhu arahaṃ…pe… sammadaññā vimutto, so tesaṃ aggamakkhāyati, te ca na evarūpā. Tasmā nesaṃ viññū nānujānanti.

Arahantiādipadesu cettha kilesānaṃ ārakattādīhi kāraṇehi arahaṃ. Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vutthavāsoti vusitavā. Catūhi maggehi catūsu saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro ca ohito assāti ohitabhāro. Ohitoti ohārito. Sundaro attho, sako vā attho sadattho, anuppatto sadattho etenāti anuppattasadattho. Bhavasaṃyojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Janetasminti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme abhisamparāyañcāti idhattabhāve ca parattabhāve.

117.Anantarāti antaravirahitā, attano kulena sadisāti attho. Anuyuttāti vasavattino. Nipaccakāranti mahallakatarā nipaccakāraṃ dassenti. Daharatarā abhivādanādīni karonti. Tattha sāmīcikammanti taṃtaṃvattakaraṇādi anucchavikakammaṃ.

118.Niviṭṭhāti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā hotīti? Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chejjamānepi buddho abuddhoti vā, dhammo adhammoti vā, saṅgho asaṅghoti vā na vadati. Patiṭṭhitasaddho hoti sūrambaṭṭho viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā 『『satthā āgato』』ti sāsanaṃ pahiṇi. Sūrambaṭṭho cintesi 『『ahaṃ idāneva satthu santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī』』ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – 『『ambaṭṭha, yaṃ te mayā 『rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā evaṃ vuttaṃ. Tasmā tvaṃ 『rūpaṃ niccaṃ…pe… viññāṇaṃ nicca』nti gaṇhāhī』』ti. So cintesi – 『『aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vicchindajananatthaṃ māro āgato』』ti. Tato naṃ 『『tvaṃ mārosī』』ti āha. So musāvādaṃ kātuṃ nāsakkhi. 『『Āma mārosmī』』ti paṭijānāti. 『『Kasmā āgatosī』』ti? Tava saddhācālanatthanti āha. 『『Kaṇha pāpima, tvaṃ tāva eko tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi satasahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthā』』ti accharaṃ pahari. So ṭhātuṃ asakkonto tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ 『『niviṭṭhā』』ti.

Mūlajātāpatiṭṭhitāti maggamūlassa sañjātattā tena maggamūlena patiṭṭhitā. Daḷhāti thirā. Asaṃhāriyāti sunikhātaindakhīlo viya kenaci cāletuṃ asakkuṇeyyā. Tassetaṃ kallaṃ vacanāyāti tassa ariyasāvakassa yuttametaṃ vattuṃ. Kinti? 『『Bhagavatomhi putto oraso』』ti evamādi. So hi bhagavantaṃ nissāya ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ arahatīti dhammadāyādo. Taṃ kissa hetūti yadetaṃ 『『bhagavatomhi putto』』ti vatvā 『『dhammajo dhammanimmito』』ti vuttaṃ, taṃ kasmāti ce? Idānissa atthaṃ dassento tathāgatassa hetantiādimāha. Tattha 『『dhammakāyo itipī』』ti kasmā tathāgato 『『dhammakāyo』』ti vutto? Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari. Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo. Dhammakāyattā eva brahmakāyo. Dhammo hi seṭṭhatthena brahmāti vuccati. Dhammabhūtoti dhammasabhāvo. Dhammabhūtattā eva brahmabhūto.

  1. Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so, vāseṭṭha, samayotiādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ āgacchantīti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayāti te idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti manomayā. Brahmaloke viya idhāpi nesaṃ pītiyeva āhārakiccaṃ sādhetīti pītibhakkhā. Eteneva nayena sayaṃpabhādīnipi veditabbānīti.

Rasapathavipātubhāvavaṇṇanā

120.Ekodakībhūtanti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ. Andhakāroti tamo. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ bahalatamaṃ. Samatanīti patiṭṭhahi samantato patthari. Payasotattassāti tattassa khīrassa. Vaṇṇasampannāti vaṇṇena sampannā. Kaṇikārapupphasadiso hissā vaṇṇo ahosi. Gandhasampannāti gandhena sampannā dibbagandhaṃ vāyati. Rasasampannāti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhunti khuddakamakkhikāhi katamadhuṃ. Aneḷakanti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātikoti lolasabhāvo. Atītānantarepi kappe loloyeva. Ambhoti acchariyajāto āha. Kimevidaṃ bhavissatīti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso bhavissatīti attho. Yo tattha uppannalobho, so rasapathaviṃ aṅguliyā sāyi, aṅguliyā gahetvā jivhagge ṭhapesi.

Acchādesīti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā manāpā hutvā tiṭṭhati. Taṇhā cassa okkamīti tattha cassa taṇhā uppajji.

Candimasūriyādipātubhāvavaṇṇanā

121.Āluppakārakaṃ upakkamiṃsu paribhuñjitunti ālopaṃ katvā piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasūriyāti candimā ca sūriyo ca. Pāturahesunti pātubhaviṃsu.

Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ, ko upari, ko sīghaṃ gacchati, kati nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne ālokaṃ karontīti? Ubho ekato pātubhavanti. Sūriyo paṭhamataraṃ paññāyati. Tesañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā 『『bhaddakaṃ vatassa sace āloko pātubhaveyyā』』ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi. Tenevassa sūriyoti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te 『『bhaddakaṃ vatassa sace añño āloko uppajjeyyā』』ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi.

Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ . Ubhayampi sītalameva ahosi. Sūriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ hoti. Ubhayampi uṇhameva.

Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi yojanehi ūnadiyaḍḍhasatayojano. Sūriyo ujukaṃ paññāsayojano, parimaṇḍalato diyaḍḍhasatayojano.

Cando heṭṭhā, sūriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantato yojanasataṃ hoti.

Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni pana attano ṭhānaṃ na vijahanti. Sūriyassa ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya paññāyati. Pakkhassa dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati. Majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.

Kati nesaṃ vīthiyoti ettha pana ajavīthi, nāgavīthi, govīthīti tisso vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati. Candimasūriyā chamāse sineruto bahi nikkhamanti, chamāse anto vicaranti. Te hi āsāḷhamāse sinerusamīpena vicaranti. Tato pare dve māse nikkhamitvā bahi vicarantā paṭhamakattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā citramāse majjhena gantvā tato dve māse sinerubhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti.

Kittake ṭhāne ālokaṃ karontīti? Ekappahārena tīsu dīpesu ālokaṃ karonti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo. Uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo. Aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehe atthaṅgamanakālo, uttarakurūsu majjhimayāmoti.

Nakkhattānitārakarūpānīti kattikādinakkhattāni ceva sesatārakarūpāni ca candimasūriyehi saddhiṃyeva pāturahesuṃ. Rattindivāti tato sūriyatthaṅgamanato yāva aruṇuggamanā ratti, aruṇuggamanato yāva sūriyatthaṅgamanā divāti evaṃ rattindivā paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvaccharoti evaṃ utusaṃvaccharā paññāyiṃsu.

122.Vaṇṇavevaṇṇatā cāti vaṇṇassa vivaṇṇabhāvo. Tesaṃ vaṇṇātimānapaccayāti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā. Mānātimānajātikānanti punappunaṃ uppajjamānātimānasabhāvānaṃ. Rasāya pathaviyāti sampannarasattā rasāti laddhanāmāya pathaviyā. Anutthuniṃsūti anubhāsiṃsu. Aho rasanti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharanti lokuppattivaṃsakathaṃ. Anusarantīti anugacchanti.

Bhūmipappaṭakapātubhāvādivaṇṇanā

123.Evameva pāturahosīti ediso hutvā uṭṭhahi, antovāpiyaṃ udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi.

124.Padālatāti ekā madhurarasā bhaddālatā. Kalambukāti nāḷikā. Ahu vata noti madhurarasā vata no padālatā ahosi. Ahāyi vata noti sā no etarahi antarahitāti.

125.Akaṭṭhapākoti akaṭṭheyeva bhūmibhāge uppanno. Akaṇoti nikkuṇḍako. Athusoti nitthuso. Sugandhoti dibbagandhaṃ vāyati. Taṇḍulapphaloti suparisuddhaṃ paṇḍaraṃ taṇḍulameva phalati. Pakkaṃ paṭivirūḷhanti sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hoti, puna virūḷhaṃ paṭipākatikameva gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ paññāyatīti alāyitaṃ hutvā anūnameva paññāyati.

Itthipurisaliṅgādipātubhāvavaṇṇanā

126.Itthiyā cāti yā pubbe manussakāle itthī, tassa itthiliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo nāma hi purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhati. Tadā pana pakatiyā mātugāmassa itthiliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatanti upanijjhāyantānaṃ olokentānaṃ. Pariḷāhoti rāgapariḷāho. Seṭṭhinti chārikaṃ. Nibbuyhamānāyāti niyyamānāya.

127.Adhammasammatanti taṃ paṃsukhipanādi adhammoti sammataṃ. Tadetarahi dhammasammatanti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā hi ekaccesu jānapadesu kalahaṃ kurumānā itthiyo 『『tvaṃ kasmā kathesi? Yā gomayapiṇḍamattampi nālatthā』』ti vadanti. Pātabyatanti sevitabbataṃ. Sannidhikārakanti sannidhiṃ katvā. Apadānaṃ paññāyitthāti chinnaṭṭhānaṃ ūnameva hutvā paññāyittha. Saṇḍasaṇḍāti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā.

128.Mariyādaṃṭhapeyyāmāti sīmaṃ ṭhapeyyāma. Yatra hi nāmāti yo hi nāma. Pāṇinā pahariṃsūti tayo vāre vacanaṃ agaṇhantaṃ pāṇinā pahariṃsu. Tadagge khoti taṃ aggaṃ katvā.

Mahāsammatarājavaṇṇanā

130.Khīyitabbaṃ khīyeyyāti pakāsetabbaṃ pakāseyya khipitabbaṃ khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yo nesaṃ sattoti yo tesaṃ satto. Ko pana soti? Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anupadassāmāti mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti.

131.Akkharaṃ upanibbattanti saṅkhā samaññā paññatti vohāro uppanno. Khattiyo khattiyotveva dutiyaṃ akkharanti na kevalaṃ akkharameva, te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsu. Rañjetīti sukheti pineti. Aggaññenāti agganti ñātena, agge vā ñātena lokuppattisamaye uppannena abhinibbatti ahosīti.

Brāhmaṇamaṇḍalādivaṇṇanā

132.Vītaṅgārāvītadhūmāti pacitvā khāditabbābhāvato vigatadhūmaṅgārā. Pannamusalāti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānāti bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvāti te ete manussā passitvā. Anabhisambhuṇamānāti asahamānā asakkontā. Ganthe karontāti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantīti vasanti, 『『acchentī』』tipi pāṭho. Esevattho. Hīnasammatanti 『『mante dhārenti mante vācentī』』ti kho, vāseṭṭha, idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatanti taṃ idāni 『『ettake mante dhārenti ettake mante vācentī』』ti seṭṭhasammataṃ jātaṃ. Brāhmaṇamaṇḍalassāti brāhmaṇagaṇassa.

133.Methunaṃ dhammaṃ samādāyāti methunadhammaṃ samādiyitvā. Visukammantepayojesunti gorakkha vāṇijakammādike vissute uggate kammante payojesuṃ.

134.Suddā suddāti tena luddācārakammakhuddācārakammunā suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho. Ahu khoti hoti kho.

135.Sakaṃdhammaṃ garahamānoti na setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ nindamāno. Esa nayo sabbattha. 『『Imehi kho, vāseṭṭha, catūhi maṇḍalehī』』ti iminā imaṃ dasseti 『『samaṇamaṇḍalaṃ nāma visuṃ natthi, yasmā pana na sakkā jātiyā sujjhituṃ, attano attano sammāpaṭipattiyā visuddhi hoti. Tasmā imehi catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattanti, no adhammena. Samaṇamaṇḍalañhi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī』』ti.

Duccaritādikathāvaṇṇanā

  1. Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho, vāseṭṭhāti desanaṃ ārabhi. Tattha micchādiṭṭhikammasamādānahetūti micchādiṭṭhivasena samādinnakammahetu, micchādiṭṭhikammassa vā samādānahetu.

137.Dvayakārīti kālena kusalaṃ karoti, kālena akusalanti evaṃ ubhayakārī. Sukhadukkhappaṭisaṃvedī hotīti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi. Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbattati. Atha naṃ akusalakammaṃ kāṇampi karoti khujjampi pīṭhasappimpi. So rajjassa vā anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalaṃ balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karonti maṅgalaassaṃ vā maṅgalausabhaṃ vā. So sampattiṃ anubhavati . Idaṃ sandhāya vuttaṃ 『『sukhadukkhappaṭisaṃvedī hotī』』ti.

Bodhipakkhiyabhāvanāvaṇṇanā

138.Sattannaṃ bodhipakkhiyānanti 『『cattāro satipaṭṭhānā』』ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyānaṃ dhammānaṃ . Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti kilesaparinibbānena parinibbāyati. Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dassesi.

  1. Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesañhi vāseṭṭha catunnaṃ vaṇṇānantiādimāha. 『『Brahmunāpesā』』tiādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanā vāseṭṭhabhāradvājāti vāseṭṭhabhāradvāja sāmaṇerāpi hi sakamanā tuṭṭhamanā 『『sādhu, sādhū』』ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Aggaññasuttavaṇṇanā niṭṭhitā.

  1. Sampasādanīyasuttavaṇṇanā

Sāriputtasīhanādavaṇṇanā

141.Evaṃme sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya 『『pāvārikambavana』』ntveva saṅkhyaṃ gato, tasmiṃ pāvārikambavane viharatīti attho. Bhagavantaṃ etadavoca – 『『evaṃpasanno ahaṃ, bhante, bhagavatī』』ti. Kasmā evaṃ avoca? Attano uppannasomanassapavedanatthaṃ.

Tatrāyamanupubbikathā – thero kira taṃdivasaṃ kālasseva sarīrappaṭijagganaṃ katvā sunivatthanivāsano pattacīvaramādāya pāsādikehi abhikkantādīhi devamanussānaṃ pasādaṃ āvahanto nāḷandavāsīnaṃ hitasukhamanubrūhayanto piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ gantvā satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ agamāsi. Tattha saddhivihārikantevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā tisandhipallaṅkaṃ ābhujitvā kālaparicchedaṃ katvā phalasamāpattiṃ samāpajji.

So yathāparicchinnakālavasena samāpattito vuṭṭhāya attano guṇe anussaritumāraddho. Athassa guṇe anussarato sīlaṃ āpāthamāgataṃ. Tato paṭipāṭiyāva samādhi paññā vimutti vimuttiñāṇadassanaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ ākāsānañcāyatanasamāpatti viññānañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti vipassanāñāṇaṃ manomayiddhiñāṇaṃ iddhividhañāṇaṃ dibbasotañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ…pe… sotāpattimaggo sotāpattiphalaṃ…pe… arahattamaggo arahattaphalaṃ atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā sāvakapāramīñāṇaṃ. Ito paṭṭhāya kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassībuddhassa pādamūle kataṃ abhinīhāraṃ ādiṃ katvā attano guṇe anussarato yāva nisinnapallaṅkā guṇā upaṭṭhahiṃsu.

Evaṃ thero attano guṇe anussaramāno guṇānaṃ pamāṇaṃ vā paricchedaṃ vā daṭṭhuṃ nāsakkhi. So cintesi – 『『mayhaṃ tāva padesañāṇe ṭhitassa sāvakassa guṇānaṃ pamāṇaṃ vā paricchedo vā natthi. Ahaṃ pana yaṃ satthāraṃ uddissa pabbajito, kīdisā nu kho tassa guṇā』』ti dasabalassa guṇe anussarituṃ āraddho. So bhagavato sīlaṃ nissāya, samādhiṃ paññaṃ vimuttiṃ vimuttiñāṇadassanaṃ nissāya, cattāro satipaṭṭhāne nissāya, cattāro sammappadhāne cattāro iddhipāde cattāro magge cattāri phalāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ cattāro ariyavaṃse nissāya dasabalassa guṇe anussaritumāraddho.

Tathā pañca padhāniyaṅgāni, pañcaṅgikaṃsammāsamādhiṃ, pañcindriyāni, pañca balāni, pañca nissaraṇiyā dhātuyo, pañca vimuttāyatanāni, pañca vimuttiparipācaniyā paññā, cha sāraṇīye dhamme, cha anussatiṭṭhānāni, cha gārave, cha nissaraṇiyā dhātuyo, cha satatavihāre, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniye dhamme, satta ariyadhanāni, satta bojjhaṅge, satta sappurisadhamme, satta nijjaravatthūni, satta paññā, satta dakkhiṇeyyapuggale, satta khīṇāsavabalāni, aṭṭha paññāpaṭilābhahetū, aṭṭha sammattāni, aṭṭha lokadhammātikkame, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakke, aṭṭha abhibhāyatanāni, aṭṭha vimokkhe, nava yonisomanasikāramūlake dhamme, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinaye, nava paññā, nava nānattāni, nava anupubbavihāre, dasa nāthakaraṇe dhamme, dasa kasiṇāyatanāni, dasa kusalakammapathe, dasa tathāgatabalāni, dasa sammattāni, dasa ariyavāse, dasa asekkhadhamme, ekādasa mettānisaṃse, dvādasa dhammacakkākāre, terasa dhutaṅgaguṇe , cuddasa buddhañāṇāni, pañcadasa vimuttiparipācaniye dhamme, soḷasavidhaṃ ānāpānassatiṃ, aṭṭhārasa buddhadhamme, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paropaṇṇāsa kusaladhamme, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcaramahāvajirañāṇaṃ nissāya dasabalassa guṇe anussarituṃ ārabhi.

Tasmiṃyeva ca divāṭṭhāne nisinnoyeva upari 『『aparaṃ pana, bhante, etadānuttariya』』nti āgamissanti soḷasa aparampariyadhammā, tepi nissāya anussarituṃ ārabhi. So 『『kusalapaññattiyaṃ anuttaro mayhaṃ satthā, āyatanapaññattiyaṃ anuttaro, gabbhāvakkantiyaṃ anuttaro, ādesanāvidhāsu anuttaro, dassanasamāpattiyaṃ anuttaro, puggalapaññattiyaṃ anuttaro, padhāne anuttaro, paṭipadāsu anuttaro, bhassasamācāre anuttaro, purisasīlasamācāre anuttaro, anusāsanīvidhāsu anuttaro, parapuggalavimuttiñāṇe anuttaro, sassatavādesu anuttaro, pubbenivāsañāṇe anuttaro, dibbacakkhuñāṇe anuttaro, iddhividhe anuttaro, iminā ca iminā ca anuttaro』』ti evaṃ dasabalassa guṇe anussaranto bhagavato guṇānaṃ neva antaṃ, na pamāṇaṃ passi. Thero attanopi tāva guṇānaṃ antaṃ vā pamāṇaṃ vā nāddasa, bhagavato guṇānaṃ kiṃ passissati? Yassa yassa hi paññā mahatī ñāṇaṃ visadaṃ, so so buddhaguṇe mahantato saddahati. Lokiyamahājano ukkāsitvāpi khipitvāpi 『『namo buddhāna』』nti attano attano upanissaye ṭhatvā buddhānaṃ guṇe anussarati. Sabbalokiyamahājanato eko sotāpanno buddhaguṇe mahantato saddahati. Sotāpannānaṃ satatopi sahassatopi eko sakadāgāmī. Sakadāgāmīnaṃ satatopi sahassatopi eko anāgāmī. Anāgāmīnaṃ satatopi sahassatopi eko arahā buddhaguṇe mahantato saddahati. Avasesaarahantehi asīti mahātherā buddhaguṇe mahantato saddahanti. Asītimahātherehi cattāro mahātherā. Catūhi mahātherehi dve aggasāvakā. Tesupi sāriputtatthero, sāriputtattheratopi eko paccekabuddho buddhaguṇe mahantato saddahati. Sace pana sakalacakkavāḷagabbhe saṅghāṭikaṇṇena saṅghāṭikaṇṇaṃ pahariyamānā nisinnā paccekabuddhā buddhaguṇe anussareyyuṃ, tehi sabbehipi eko sabbaññubuddhova buddhaguṇe mahantato saddahati.

Seyyathāpi nāma mahājano 『『mahāsamuddo gambhīro uttāno』』ti jānanatthaṃ yottāni vaṭṭeyya, tattha koci byāmappamāṇaṃ yottaṃ vaṭṭeyya, koci dve byāmaṃ, koci dasabyāmaṃ, koci vīsatibyāmaṃ, koci tiṃsabyāmaṃ, koci cattālīsabyāmaṃ, koci paññāsabyāmaṃ, koci satabyāmaṃ, koci sahassabyāmaṃ , koci caturāsītibyāmasahassaṃ. Te nāvaṃ āruyha, samuddamajjhe uggatapabbatādimhi vā ṭhatvā attano attano yottaṃ otāreyyuṃ, tesu yassa yottaṃ byāmamattaṃ, so byāmamattaṭṭhāneyeva udakaṃ jānāti…pe… yassa caturāsītibyāmasahassaṃ, so caturāsītibyāmasahassaṭṭhāneyeva udakaṃ jānāti. Parato udakaṃ ettakanti na jānāti. Mahāsamudde pana na tattakaṃyeva udakaṃ, atha kho anantamaparimāṇaṃ. Caturāsītiyojanasahassaṃ gambhīro hi mahāsamuddo, evameva ekabyāmayottato paṭṭhāya navabyāmayottena ñātaudakaṃ viya lokiyamahājanena diṭṭhabuddhaguṇā veditabbā. Dasabyāmayottena dasabyāmaṭṭhāne ñātaudakaṃ viya sotāpannena diṭṭhabuddhaguṇā. Vīsatibyāmayottena vīsatibyāmaṭṭhāne ñātaudakaṃ viya sakadāgāminā diṭṭhabuddhaguṇā. Tiṃsabyāmayottena tiṃsabyāmaṭṭhāne ñātaudakaṃ viya anāgāminā diṭṭhabuddhaguṇā. Cattālīsabyāmayottena cattālīsabyāmaṭṭhāne ñātaudakaṃ viya arahatā diṭṭhabuddhaguṇā. Paññāsabyāmayottena paññāsabyāmaṭṭhāne ñātaudakaṃ viya asītimahātherehi diṭṭhabuddhaguṇā. Satabyāmayottena satabyāmaṭṭhāne ñātaudakaṃ viya catūhi mahātherehi diṭṭhabuddhaguṇā. Sahassabyāmayottena sahassabyāmaṭṭhāne ñātaudakaṃ viya mahāmoggallānattherena diṭṭhabuddhaguṇā. Caturāsītibyāmasahassayottena caturāsītibyāmasahassaṭṭhāne ñātaudakaṃ viya dhammasenāpatinā sāriputtattherena diṭṭhabuddhaguṇā. Tattha yathā so puriso mahāsamudde udakaṃ nāma na ettakaṃyeva, anantamaparimāṇanti gaṇhāti, evameva āyasmā sāriputto dhammanvayena anvayabuddhiyā anumānena nayaggāhena sāvakapāramīñāṇe ṭhatvā dasabalassa guṇe anussaranto 『『buddhaguṇā anantā aparimāṇā』』ti saddahi.

Therena hi diṭṭhabuddhaguṇehi dhammanvayena gahetabbabuddhaguṇāyeva bahutarā. Yathā kathaṃ viya? Yathā ito nava ito navāti aṭṭhārasa yojanāni avattharitvā gacchantiyā candabhāgāya mahānadiyā puriso sūcipāsena udakaṃ gaṇheyya, sūcipāsena gahitaudakato aggahitameva bahu hoti. Yathā vā pana puriso mahāpathavito aṅguliyā paṃsuṃ gaṇheyya, aṅguliyā gahitapaṃsuto avasesapaṃsuyeva bahu hoti. Yathā vā pana puriso mahāsamuddābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaudakato avasesaṃ udakaṃyeva bahu hoti. Yathā ca puriso ākāsābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaākāsato sesaākāsappadesova bahu hoti. Evaṃ therena diṭṭhabuddhaguṇehi adiṭṭhā guṇāva bahūti veditabbā. Vuttampi cetaṃ –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā』』ti.

Evaṃ therassa attano ca satthu ca guṇe anussarato yamakamahānadīmahogho viya abbhantare pītisomanassaṃ avattharamānaṃ vāto viya bhastaṃ, ubbhijjitvā uggataudakaṃ viya mahārahadaṃ sakalasarīraṃ pūreti. Tato therassa 『『supatthitā vata me patthanā, suladdhā me pabbajjā, yvāhaṃ evaṃvidhassa satthu santike pabbajito』』ti āvajjantassa balavataraṃ pītisomanassaṃ uppajji.

Atha thero 『『kassāhaṃ imaṃ pītisomanassaṃ āroceyya』』nti cintento añño koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā mama imaṃ pasādaṃ anucchavikaṃ katvā paṭiggahetuṃ na sakkhissati, ahaṃ imaṃ somanassaṃ satthunoyeva pavedeyyāmi, satthāva me paṭiggaṇhituṃ sakkhissati, so hi tiṭṭhatu mama pītisomanassaṃ, mādisassa samaṇasatassa vā samaṇasahassassa vā samaṇasatasahassassa vā somanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Seyyathāpi nāma aṭṭhārasa yojanāni avattharamānaṃ gacchantiṃ candabhāgamahānadiṃ kusumbhā vā kandarā vā sampaṭicchituṃ na sakkonti, mahāsamuddova taṃ sampaṭicchati. Mahāsamuddo hi tiṭṭhatu candabhāgā, evarūpānaṃ nadīnaṃ satampi sahassampi satasahassampi sampaṭicchati, na cassa tena ūnattaṃ vā pūrattaṃ vā paññāyati, evameva satthā mādisassa samaṇasatassa samaṇasahassassa samaṇasatasahassassa vā pītisomanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Sesā samaṇabrāhmaṇādayo candabhāgaṃ kusumbhakandarā viya mama somanassaṃ sampaṭicchituṃ na sakkonti . Handāhaṃ mama pītisomanassaṃ satthunova ārocemīti pallaṅkaṃ vinibbhujitvā cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye pupphānaṃ vaṇṭato chijjitvā paggharaṇakāle satthāraṃ upasaṅkamitvā attano somanassaṃ pavedento evaṃpasanno ahaṃ, bhantetiādimāha. Tattha evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto, bhiyyatarābhiñño vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā, arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti. Dve hi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti. Paccekabuddhā paccekabodhiñāṇaṃ. Buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbañhi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro bhagavatā natthi. Tenāha 『『bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya』』nti.

142.Uḷārāti seṭṭhā. Ayañhi uḷārasaddo 『『uḷārāni khādanīyāni khādantī』』tiādīsu (ma. ni. 1.366) madhure āgacchati. 『『Uḷārāya khalu bhavaṃ, vacchāyano , samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī』』tiādīsu (ma. ni. 3.280) seṭṭhe. 『『Appamāṇo uḷāro obhāso』』tiādīsu (dī. ni. 2.32) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ – 『『uḷārāti seṭṭhā』』ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho.

Sīhanādoti seṭṭhanādo, neva dandhāyantena na gaggarāyantena sīhena viya uttamanādo naditoti attho. Kiṃ te sāriputtāti imaṃ desanaṃ kasmā ārabhīti? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ nakkhamati, lepe patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhalohaṃ jhāyitvā jhāmaaṅgāro hoti, evaṃ jhāmaṅgāro viya hoti . Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā 『『anuyogakkhamo aya』』nti ñatvā sīhanāde anuyogadāpanatthaṃ imampi desanaṃ ārabhi.

Tattha sabbe teti sabbe te tayā. Evaṃsīlātiādīsu lokiyalokuttaravasena sīlādīni pucchati. Tesaṃ vitthārakathā mahāpadāne kathitāva.

Kiṃ pana te, sāriputta, ye te bhavissantīti atītā ca tāva niruddhā, apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kinti tayā attano cittena paricchinditvā viditāti pucchanto evamāha. Kiṃ pana te, sāriputta, ahaṃ etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, tepi kathaṃ tvaṃ jānissasi? Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha.

Thero pana pucchite pucchite 『『no hetaṃ, bhante』』ti paṭikkhipati. Therassa ca viditampi atthi aviditampi atthi, kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karotīti. Thero kira anuyoge āraddheyeva aññāsi. Na ayaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe ayaṃ anuyogoti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvā aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti 『『bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthī』』ti.

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.

143.Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito. Sāvakapāramīñāṇe ṭhatvāva imināva ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so 『『iminā evaṃvidho, iminā anuttaro satthā』』ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva. Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamāya dassento seyyathāpi, bhantetiādimāha. Tattha yasmā majjhimapadese nagarassa uddhāpapākārādīni thirāni vā hontu, dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti, tasmā taṃ aggahetvā paccantimanagaranti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ. Ekadvāre ekova vaṭṭati. Therassa ca paññāya sadiso añño natthi. Tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ekadvāra』』nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ.

Cetaso upakkileseti pañca nīvaraṇāni cittaṃ upakkilesenti kiliṭṭhaṃ karonti upatāpenti vibādhenti, tasmā 『『cetaso upakkilesā』』ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, uppannāya paññāya vaḍḍhituṃ na denti, tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ vā paṭivijjhiṃsūti dasseti.

Apicettha satipaṭṭhānāti vipassanā. Sambojjhaṅgā maggo. Anuttarāsammāsambodhi arahattaṃ. Satipaṭṭhānāti vā maggāti vā bojjhaṅgamissakā. Sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha 『『satipaṭṭhāne vipassanāti gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita』』nti. Iti thero sabbaññubuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, pariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavesanakanikkhamanake oḷārike pāṇe dassesi, paṇḍitadovārikassa tesaṃ pāṇānaṃ pākaṭabhāvañca dassesi. Tattha kiṃ kena sadisanti ce. Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, pariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagarappavisanakanikkhamanakaoḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannabuddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavā evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmīti attano sīhanādassa anuyogo dinno hoti.

144.Idhāhaṃ, bhante, yena bhagavāti imaṃ desanaṃ kasmā ārabhi ? Sāvakapāramīñāṇassa nipphattidassanatthaṃ. Ayañhettha adhippāyo, bhagavā ahaṃ sāvakapāramīñāṇaṃ paṭilabhanto pañcanavutipāsaṇḍe na aññaṃ ekampi samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā sāvakapāramīñāṇampi paṭilabhiṃ, tumheyeva upasaṅkamitvā tumhe payirupāsanto paṭilabhinti. Tattha idhāti nipātamattaṃ. Upasaṅkamiṃ dhammasavanāyāti tumhe upasaṅkamanto panāhaṃ na cīvarādihetu upasaṅkamanto, dhammasavanatthāya upasaṅkamanto. Evaṃ upasaṅkamitvā sāvakapāramīñāṇaṃ paṭilabhiṃ. Kadā pana thero dhammasavanatthāya upasaṅkamantoti. Sūkarakhataleṇe bhāgineyyadīghanakhaparibbājakassa vedanāpariggahasuttantakathanadivase (ma. ni. 2.205) upasaṅkamanto, tadāyeva sāvakapāramīñāṇaṃ paṭilabhīti. Taṃdivasañhi thero tālavaṇṭaṃ gahetvā bhagavantaṃ bījamāno ṭhito taṃ desanaṃ sutvā tattheva sāvakapāramīñāṇaṃ hatthagataṃ akāsi. Uttaruttaraṃ paṇītapaṇītanti uttaruttarañceva paṇītapaṇītañca katvā desesi. Kaṇhasukkasappaṭibhāganti kaṇhañceva sukkañca. Tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā. Kaṇhaṃ paṭibāhitvā sukkaṃ, sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ desesi, kaṇhaṃ desentopi ca saussāhaṃ savipākaṃ desesi, sukkaṃ desentopi saussāhaṃ savipākaṃ desesi.

Tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamanti tasmiṃ desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramīñāṇaṃ sañjānitvā dhammesu niṭṭhamagamaṃ. Katamesu dhammesūti? Catusaccadhammesu. Etthāyaṃ therasallāpo, kāḷavallavāsī sumatthero tāva vadati 『『catusaccadhammesu idāni niṭṭhagamanakāraṇaṃ natthi. Assajimahāsāvakassa hi diṭṭhadivaseyeva so paṭhamamaggena catusaccadhammesu niṭṭhaṃ gato, aparabhāge sūkarakhataleṇadvāre upari tīhi maggehi catusaccadhammesu niṭṭhaṃ gato, imasmiṃ pana ṭhāne 『dhammesū』ti buddhaguṇesu niṭṭhaṃ gato』』ti. Lokantaravāsī cūḷasīvatthero pana 『『sabbaṃ tatheva vatvā imasmiṃ pana ṭhāne 『dhammesū』ti arahatte niṭṭhaṃ gato』』ti āha. Dīghabhāṇakatipiṭakamahāsīvatthero pana 『『tatheva purimavādaṃ vatvā imasmiṃ pana ṭhāne 『dhammesū』ti sāvakapāramīñāṇe niṭṭhaṃ gato』』ti vatvā 『『buddhaguṇā pana nayato āgatā』』ti āha.

Satthari pasīdinti evaṃ sāvakapāramīñāṇadhammesu niṭṭhaṃ gantvā bhiyyosomattāya 『『sammāsambuddho vata so bhagavā』』ti satthari pasīdiṃ. Svākkhāto bhagavatā dhammoti suṭṭhu akkhāto sukathito niyyāniko maggo phalatthāya niyyāti rāgadosamohanimmadanasamattho.

Suppaṭipanno saṅghoti buddhassa bhagavato sāvakasaṅghopi vaṅkādidosavirahitaṃ sammāpaṭipadaṃ paṭipannattā suppaṭipannoti pasannomhi bhagavatīti dasseti.

Kusaladhammadesanāvaṇṇanā

  1. Idāni divāṭṭhāne nisīditvā samāpajjite soḷasa aparāpariyadhamme dassetuṃ aparaṃ pana bhante etadānuttariyanti desanaṃ ārabhi. Tattha anuttariyanti anuttarabhāvo. Yathā bhagavādhammaṃ desetīti yathā yenākārena yāya desanāya bhagavā dhammaṃ deseti, sā tumhākaṃ desanā anuttarāti vadati. Kusalesu dhammesūti tāya desanāya desitesu kusalesu dhammesupi bhagavāva anuttaroti dīpeti. Yā vā sā desanā, tassā bhūmiṃ dassentopi 『『kusalesu dhammesū』』ti āha. Tatrime kusalā dhammāti tatra kusalesu dhammesūti vuttapade ime kusalā dhammā nāmāti veditabbā. Tattha ārogyaṭṭhena, anavajjaṭṭhena, kosallasambhūtaṭṭhena, niddarathaṭṭhena, sukhavipākaṭṭhenāti pañcadhā kusalaṃ veditabbaṃ. Tesu jātakapariyāyaṃ patvā ārogyaṭṭhena kusalaṃ vaṭṭati. Suttantapariyāyaṃ patvā anavajjaṭṭhena. Abhidhammapariyāyaṃ patvā kosallasambhūtaniddarathasukhavipākaṭṭhena. Imasmiṃ pana ṭhāne bāhitikasuttantapariyāyena (ma. ni. 2.358) anavajjaṭṭhena kusalaṃ daṭṭhabbaṃ.

Cattāro satipaṭṭhānāti cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanānupassanāsatipaṭṭhānaṃ , soḷasavidhena cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhammānupassanāsatipaṭṭhānanti evaṃ nānānayehi vibhajitvā samathavipassanāmaggavasena lokiyalokuttaramissakā cattāro satipaṭṭhānā desitā. Phalasatipaṭṭhānaṃ pana idha anadhippetaṃ. Cattāro sammappadhānāti paggahaṭṭhena ekalakkhaṇā, kiccavasena nānākiccā. 『『Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādinā nayena samathavipassanāmaggavasena lokiyalokuttaramissakāva cattāro sammappadhānā desitā. Cattāro iddhipādāti ijjhanaṭṭhena ekasaṅgahā, chandādivasena nānāsabhāvā. 『『Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī』』tiādinā nayena samathavipassanāmaggavasena lokiyalokuttaramissakāva cattāro iddhipādā desitā.

Pañcindriyānīti ādhipateyyaṭṭhena ekalakkhaṇāni, adhimokkhādisabhāvavasena nānāsabhāvāni. Samathavipassanāmaggavaseneva ca lokiyalokuttaramissakāni saddhādīni pañcindriyāni desitāni. Pañca balānīti upatthambhanaṭṭhena akampiyaṭṭhena vā ekasaṅgahāni, salakkhaṇena nānāsabhāvāni . Samathavipassanāmaggavaseneva lokiyalokuttaramissakāni saddhādīni pañca balāni desitāni. Satta bojjhaṅgāti niyyānaṭṭhena ekasaṅgahā, upaṭṭhānādinā salakkhaṇena nānāsabhāvā. Samathavipassanā maggavaseneva lokiyalokuttaramissakā satta bojjhaṅgā desitā.

Ariyo aṭṭhaṅgiko maggoti hetuṭṭhena ekasaṅgaho, dassanādinā salakkhaṇena nānāsabhāvo. Samathavipassanāmaggavaseneva lokiyalokuttaramissako ariyo aṭṭhaṅgiko maggo desitoti attho.

Idha, bhante, bhikkhu āsavānaṃ khayāti idaṃ kimatthaṃ āraddhaṃ? Sāsanassa pariyosānadassanatthaṃ. Sāsanassa hi na kevalaṃ maggeneva pariyosānaṃ hoti, arahattaphalena pana hoti. Tasmā taṃ dassetuṃ idamāraddhanti veditabbaṃ. Etadānuttariyaṃ, bhante, kusalesu dhammesūti bhante yā ayaṃ kusalesu dhammesu evaṃdesanā, etadānuttariyaṃ. Taṃbhagavāti taṃ desanaṃ bhagavā asesaṃ sakalaṃ abhijānāti. Taṃ bhagavatoti taṃ desanaṃ bhagavato asesaṃ abhijānato. Uttari abhiññeyyaṃ natthīti taduttari abhijānitabbaṃ natthi, ayaṃ nāma ito añño dhammo vā puggalo vā yaṃ bhagavā na jānātīti idaṃ natthi. Yadabhijānaṃ añño samaṇo vāti yaṃ tumhehi anabhiññātaṃ, taṃ añño samaṇo vā brāhmaṇo vā abhijānanto bhagavatā bhiyyobhiññataro assa, adhikatarapañño bhaveyya. Yadidaṃ kusalesu dhammesūti ettha yadidanti nipātamattaṃ, kusalesu dhammesu bhagavatā uttaritaro natthīti ayametthattho. Iti bhagavāva kusalesu dhammesu anuttaroti dassento 『『imināpi kāraṇena evaṃpasanno ahaṃ, bhante, bhagavatī』』ti dīpeti. Ito paresu aparaṃ panātiādīsu visesamattameva vaṇṇayissāma. Purimavārasadisaṃ pana vuttanayeneva veditabbaṃ.

Āyatanapaṇṇattidesanāvaṇṇanā

146.Āyatanapaṇṇattīsūti āyatanapaññāpanāsu. Idāni tā āyatanapaññattiyo dassento chayimāni, bhantetiādimāha. Āyatanakathā panesā visuddhimagge vitthārena kathitā, tena na taṃ vitthārayissāma, tasmā tattha vuttanayeneva sā vitthārato veditabbā.

Etadānuttariyaṃ, bhante, āyatanapaṇṇattīsūti yāyaṃ āyatanapaṇṇattīsu ajjhattikabāhiravavatthānādivasena evaṃ desanā, etadānuttariyaṃ. Sesaṃ vuttanayameva.

Gabbhāvakkantidesanāvaṇṇanā

147.Gabbhāvakkantīsūti gabbhokkamanesu. Tā gabbhāvakkantiyo dassento catasso imā, bhantetiādimāha. Tattha asampajānoti ajānanto sammūḷho hutvā. Mātukucchiṃ okkamatīti paṭisandhivasena pavisati. Ṭhātīti vasati. Nikkhamatīti nikkhamantopi asampajāno sammūḷhova nikkhamati. Ayaṃ paṭhamāti ayaṃ pakatilokiyamanussānaṃ paṭhamā gabbhāvakkanti.

Sampajāno mātukucchiṃ okkamatīti okkamanto sampajāno asammūḷho hutvā okkamati.

Ayaṃdutiyāti ayaṃ asītimahātherānaṃ sāvakānaṃ dutiyā gabbhāvakkanti. Te hi pavisantāva jānanti, vasantā ca nikkhamantā ca na jānanti.

Ayaṃ tatiyāti ayaṃ dvinnañca aggasāvakānaṃ paccekabodhisattānañca tatiyā gabbhāvakkanti. Te kira kammajehi vātehi adhosirā uddhaṃpādā anekasataporise papāte viya yonimukhe khittā tāḷacchiggaḷena hatthī viya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena nesaṃ 『『mayaṃ nikkhamamhā』』ti sampajānatā na hoti. Evaṃ pūritapāramīnampi ca sattānaṃ evarūpe ṭhāne mahantaṃ dukkhaṃ uppajjatīti alameva gabbhāvāse nibbindituṃ alaṃ virajjituṃ.

Ayaṃ catutthāti ayaṃ sabbaññubodhisattānaṃ vasena catutthā gabbhāvakkanti. Sabbaññubodhisattā hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti, nikkhamantāpi jānanti, nikkhamanakālepi ca te kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti. Bhavaggaṃ upādāya avīciantare añño tīsu kālesu sampajāno nāma natthi ṭhapetvā sabbaññubodhisatte. Teneva nesaṃ mātukucchiṃ okkamanakāle ca nikkhamanakāle ca dasasahassilokadhātu kampatīti. Sesamettha vuttanayeneva veditabbaṃ.

Ādesanavidhādesanāvaṇṇanā

148.Ādesanavidhāsūti ādesanakoṭṭhāsesu. Idāni tā ādesanavidhā dassento catasso imātiādimāha. Nimittena ādisatīti āgatanimittena gatanimittena ṭhitanimittena vā idaṃ nāma bhavissatīti katheti.

Tatridaṃ vatthu – eko rājā tisso muttā gahetvā purohitaṃ pucchi 『『kiṃ me, ācariya, hatthe』』ti? So ito cito ca olokesi. Tena ca samayena ekā sarabū 『『makkhikaṃ gahessāmī』』ti pakkhandi, gahaṇakāle makkhikā palātā, so makkhikāya muttattā 『『muttā mahārājā』』ti āha. Muttā tāva hotu, kati muttāti? So puna nimittaṃ olokesi. Atha avidūre kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo 『『tisso mahārājā』』ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭhitani mittehipi kathanaṃ veditabbaṃ.

Amanussānanti yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ saddaṃ sutvā. Vitakkavipphārasaddanti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttapamattādīnaṃ saddaṃ. Sutvāti taṃ saddaṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena 『『evampi te mano』』ti ādisati. Manosaṅkhārā paṇihitāti cittasaṅkhārā suṭṭhapitā. Vitakkessatīti vitakkayissati pavattessatīti pajānāti. Jānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ oloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva yenākārena esa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā…pe… catutthajjhānaṃ vā aṭṭhasamāpattiyo vā nibbattessatīti jānāti. Pubbabhāgena jānāti nāma samathavipassanāya āraddhāyeva jānāti, yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati, sakadāgāmimaggaṃ vā nibbattessati, anāgāmimaggaṃ vā nibbattessati, arahattamaggaṃ vā nibbattessatīti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati. Ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati, ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā abhiññāyo vā nibbattessatīti jānāti.

Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo heṭṭhimo uparimassa uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati. Sakadāgāmī, anāgāmī, arahā, arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatrupapattiyeva hoti. Tatheva taṃ hotīti idaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvī nāma natthi. Sesaṃ purimanayeneva yojetabbaṃ.

Dassanasamāpattidesanāvaṇṇanā

149.Ātappamanvāyātiādi brahmajāle vitthāritameva. Ayaṃ panettha saṅkhepo, ātappanti vīriyaṃ. Tadeva padahitabbato padhānaṃ. Anuyuñjitabbato anuyogo.Appamādanti satiavippavāsaṃ. Sammāmanasikāranti anicce aniccantiādivasena pavattaṃ upāyamanasikāraṃ. Cetosamādhinti paṭhamajjhānasamādhiṃ. Ayaṃ paṭhamā dassanasamāpattīti ayaṃ dvattiṃ sākāraṃ paṭikūlato manasikatvā paṭikūladassanavasena uppāditā paṭhamajjhānasamāpatti paṭhamā dassanasamāpatti nāma, sace pana taṃ jhānaṃ pādakaṃ katvā sotāpanno hoti, ayaṃ nippariyāyeneva paṭhamā dassanasamāpatti.

Atikkamma cāti atikkamitvā ca. Chavimaṃsalohitanti chaviñca maṃsañca lohitañca. Aṭṭhiṃ paccavekkhatīti aṭṭhi aṭṭhīti paccavekkhati. Aṭṭhi aṭṭhīti paccavekkhitvā uppāditā aṭṭhiārammaṇā dibbacakkhupādakajjhānasamāpatti dutiyā dassanasamāpatti nāma. Sace pana taṃ jhānaṃ pādakaṃ katvā sakadāgāmimaggaṃ nibbatteti. Ayaṃ nippariyāyena dutiyā dassanasamāpatti. Kāḷavallavāsī sumatthero pana 『『yāva tatiyamaggā vaṭṭatī』』ti āha.

Viññāṇasotanti viññāṇameva. Ubhayato abbocchinnanti dvīhipi bhāgehi acchinnaṃ. Idha loke patiṭṭhitañcāti chandarāgavasena imasmiñca loke patiṭṭhitaṃ. Dutiyapadepi eseva nayo. Kammaṃ vā kammato upagacchantaṃ idha loke patiṭṭhitaṃ nāma. Kammabhavaṃ ākaḍḍhantaṃ paraloke patiṭṭhitaṃ nāma. Iminā kiṃ kathitaṃ? Sekkhaputhujjanānaṃ cetopariyañāṇaṃ kathitaṃ. Sekkhaputhujjanānañhi cetopariyañāṇaṃ tatiyā dassanasamāpatti nāma.

Idha loke appatiṭṭhitañcāti nicchandarāgattā idhaloke ca appatiṭṭhitaṃ. Dutiyapadepi eseva nayo. Kammaṃ vā kammato na upagacchantaṃ idha loke appatiṭṭhitaṃ nāma. Kammabhavaṃ anākaḍḍhantaṃ paraloke appatiṭṭhitaṃ nāma. Iminā kiṃ kathitaṃ? Khīṇāsavassa cetopariyañāṇaṃ kathitaṃ. Khīṇāsavassa hi cetopariyañāṇaṃ catutthā dassanasamāpatti nāma.

Apica dvattiṃsākāre āraddhavipassanāpi paṭhamā dassanasamāpatti. Aṭṭhiārammaṇe āraddhavipassanā dutiyā dassanasamāpatti. Sekkhaputhujjanānaṃ cetopariyañāṇaṃ khīṇāsavassa cetopariyañāṇanti idaṃ padadvayaṃ niccalameva. Aparo nayo paṭhamajjhānaṃ paṭhamā dassanasamāpatti . Dutiyajjhānaṃ dutiyā. Tatiyajjhānaṃ tatiyā. Catutthajjhānaṃ catutthā dassanasamāpatti. Tathā paṭhamamaggo paṭhamā dassanasamāpatti. Dutiyamaggo dutiyā. Tatiyamaggo tatiyā. Catutthamaggo catutthā dassanasamāpattīti. Sesamettha purimanayeneva yojetabbaṃ.

Puggalapaṇṇattidesanāvaṇṇanā

150.Puggalapaṇṇattīsūti lokavohāravasena 『『satto puggalo naro poso』』ti evaṃ paññāpetabbāsu lokapaññattīsu. Buddhānañhi dve kathā sammutikathā, paramatthakathāti poṭṭhapādasutte (dī. ni. aṭṭha. 1.439-443) vitthāritā.

Tattha puggalapaṇṇattīsūti ayaṃ sammutikathā. Idāni ye puggale paññapento puggalapaṇṇattīsu bhagavā anuttaro hoti, te dassento sattime bhante puggalā. Ubhatobhāgavimuttotiādimāha. Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ, catunnaṃ, nirodhā vuṭṭhāya arahattappattaanāgāmino ca vasena pañcavidho hoti.

Pāḷi panettha 『『katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī』』ti (dhātu. 24) evaṃ aṭṭhavimokkhalābhino vasena āgatā. Paññāya vimuttoti paññāvimutto. So sukkhavipassako ca, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti.

Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha 『『na heva kho aṭṭha vimokkhe kāyena phusitvā viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto』』ti (dhātu. 25).

Phuṭṭhantaṃ sacchi karotīti kāyasakkhi. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hotīti veditabbo. Tenevāha 『『idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī』』ti (dhātu. 26).

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ, dukkhā saṅkhārā sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhi viya chabbidho hoti. Tenevāha – 『『idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo diṭṭhippatto』』ti (dhātu. 27).

Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – 『『idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto』』ti (dhātu. 28). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya, okappentassa viya, adhimuccantassa viya ca kilesakkhayo hoti. Diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakaṃ ñāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana atinisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavataraṃ vāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo, ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ 『『yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī』』ti.

Tathā 『『yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti , saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī』』ti. Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva yojetabbaṃ.

Padhānadesanāvaṇṇanā

151.Padhānesūti idha padahanavasena 『『satta bojjhaṅgā padhānā』』ti vuttā. Tesaṃ vitthārakathā mahāsatipaṭṭhāne vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva yojetabbaṃ.

Paṭipadādesanāvaṇṇanā

152.Dukkhapaṭipadādīsu ayaṃ vitthāranayo – 『『tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Dukkhena kasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā dandhābhiññā paññā. Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Dukkhena kasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā khippābhiññā paññā. Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā dandhābhiññā paññā. Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā khippābhiññā paññā』』ti (vibha. 801). Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto. Sesamidhāpi purimanayeneva yojetabbaṃ.

Bhassasamācārādivaṇṇanā

153.Na ceva musāvādūpasañhitanti bhassasamācāre ṭhitopi kathāmaggaṃ anupacchinditvā kathentopi idhekacco bhikkhu na ceva musāvādūpasañhitaṃ bhāsati. Aṭṭha anariyavohāre vajjetvā aṭṭha ariyavohārayuttameva bhāsati. Naca vebhūtiyanti bhassasamācāre ṭhitopi bhedakaravācaṃ na bhāsati. Na ca pesuṇiyanti tassāyevetaṃ vevacanaṃ. Vebhūtiyavācā hi piyabhāvassa suññakaraṇato 『『pesuṇiya』』nti vuccati. Nāmamevassā etanti mahāsīvatthero avoca. Na ca sārambhajanti sārambhajā ca yā vācā, tañca na bhāsati. 『『Tvaṃ dussīlo』』ti vutte, 『『tvaṃ dussīlo tavācariyo dussīlo』』ti vā, 『『tuyhaṃ āpattī』』ti vutte, 『『ahaṃ piṇḍāya caritvā pāṭaliputtaṃ gato』』tiādinā nayena bahiddhā vikkhepakathāpavattaṃ vā karaṇuttariyavācaṃ na bhāsati. Jayāpekkhoti jayapurekkhāro hutvā, yathā hatthako sakyaputto titthiyā nāma dhammenapi adhammenapi jetabbāti saccālikaṃ yaṃkiñci bhāsati, evaṃ jayāpekkho jayapurekkhāro hutvā na bhāsatīti attho. Mantā mantā ca vācaṃ bhāsatīti ettha mantāti vuccati paññā, mantāya paññāya. Puna mantāti upaparikkhitvā. Idaṃ vuttaṃ hoti, bhassasamācāre ṭhito divasabhāgampi kathento paññāya upaparikkhitvā yuttakathameva kathetīti. Nidhānavatinti hadayepi nidahitabbayuttaṃ. Kālenāti yuttapattakālena.

Evaṃ bhāsitā hi vācā amusā ceva hoti apisuṇā ca apharusā ca asaṭhā ca asamphappalāpā ca. Evarūpā ca ayaṃ vācā catusaccanissitātipi sikkhattayanissitātipi dasakathāvatthunissitātipi terasadhutaṅganissitātipi sattattiṃsabodhipakkhiyadhammanissitātipi magganissitātipi vuccati. Tenāha etadānuttariyaṃ, bhante, bhassasamācāreti taṃ purimanayeneva yojetabbaṃ.

Sacco cassa saddho cāti sīlācāre ṭhito bhikkhu sacco ca bhaveyya saccakatho saddho ca saddhāsampanno. Nanu heṭṭhā saccaṃ kathitameva, idha kasmā puna vuttanti? Heṭṭhā vācāsaccaṃ kathitaṃ. Sīlācāre ṭhito pana bhikkhu antamaso hasanakathāyapi musāvādaṃ na karotīti dassetuṃ idha vuttaṃ. Idāni so dhammena samena jīvitaṃ kappetīti dassanatthaṃ na ca kuhakotiādi vuttaṃ. Tattha 『『kuhako』』tiādīni brahmajāle vitthāritāni.

Indriyesu guttadvāro, bhojane mattaññūti chasu indriyesu guttadvāro bhojanepi pamāṇaññū. Samakārīti samacārī, kāyena vācāya manasā ca kāyavaṅkādīni pahāya samaṃ caratīti attho. Jāgariyānuyogamanuyuttoti rattindivaṃ cha koṭṭhāse katvā 『『divasaṃ caṅkamena nisajjāyā』』ti vuttanayeneva jāgariyānuyogaṃ yuttappayutto viharati. Atanditoti nittandī kāyālasiyavirahito. Āraddhavīriyoti kāyikavīriyenāpi āraddhavīriyo hoti, gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekavihārī. Cetasikavīriyenāpi āraddhavīriyo hoti, kilesasaṅgaṇikaṃ pahāya vinodetvā aṭṭhasamāpattivasena ekavihārī. Api ca yathā tathā kilesuppattiṃ nivārento cetasikavīriyena āraddhavīriyo hoti. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Satimāti cirakatādianussaraṇasamatthāya satiyā samannāgato.

Kalyāṇapaṭibhānoti vākkaraṇasampanno ceva hoti paṭibhānasampanno ca. Yuttapaṭibhāno kho pana hoti no muttapaṭibhāno. Sīlasamācārasmiñhi ṭhitabhikkhu muttapaṭibhāno na hoti, yuttapaṭibhāno pana hoti vaṅgīsatthero viya. Gatimāti gamanasamatthāya paññāya samannāgato. Dhitimāti dhāraṇasamatthāya paññāya samannāgato. Matimāti ettha pana matīti paññāya nāmameva, tasmā paññavāti attho. Iti tīhipi imehi padehi paññāva kathitā. Tattha heṭṭhā samaṇadhammakaraṇavīriyaṃ kathitaṃ, idha buddhavacanagaṇhanavīriyaṃ. Tathā heṭṭhā vipassanāpaññā kathitā, idha buddhavacanagaṇhanapaññā. Na ca kāmesu giddhoti vatthukāmakilesakāmesu agiddho. Sato ca nipako cāti abhikkantapaṭikkantādīsu sattasu ṭhānesu satiyā ceva ñāṇena ca samannāgato caratīti attho. Nepakkanti paññā, tāya samannāgatattā nipakoti vutto. Sesamidhāpi purimanayeneva yojetabbaṃ.

Anusāsanavidhādivaṇṇanā

154.Paccattaṃ yoniso manasikārāti attano upāyamanasikārena. Yathānusiṭṭhaṃ tathā paṭipajjamānoti yathā mayā anusiṭṭhaṃ anusāsanī dinnā, tathā paṭipajjamāno. Tiṇṇaṃsaṃyojanānaṃ parikkhayātiādi vuttatthameva. Sesamidhāpi purimanayeneva yojetabbaṃ.

155.Parapuggalavimuttiñāṇeti sotāpannādīnaṃ parapuggalānaṃ tena tena maggena kilesavimuttiñāṇe. Sesamidhāpi purimanayeneva yojetabbaṃ.

156.Amutrāsiṃ evaṃnāmoti eko pubbenivāsaṃ anussaranto nāmagottaṃ pariyādiyamāno gacchati. Eko suddhakhandheyeva anussarati, eko hi sakkoti, eko na sakkoti. Tattha yo sakkoti, tassa vasena aggahetvā asakkontassa vasena gahitaṃ. Asakkonto pana kiṃ karoti? Suddhakhandheyeva anussaranto gantvā anekajātisatasahassamatthake ṭhatvā nāmagottaṃ pariyādiyamāno otarati. Taṃ dassento evaṃnāmotiādimāha . So evamāhāti so diṭṭhigatiko evamāha. Tattha kiñcāpi sassatoti vatvā 『『te ca sattā saṃsarantī』』ti vadantassa vacanaṃ pubbāparaviruddhaṃ hoti. Diṭṭhigatikattā panesa etaṃ na sallakkhesi. Diṭṭhigatikassa hi ṭhānaṃ vā niyamo vā natthi. Imaṃ gahetvā imaṃ vissajjeti, imaṃ vissajjetvā imaṃ gaṇhātīti brahmajāle vitthāritamevetaṃ. Ayaṃ tatiyo sassatavādoti thero lābhisseva vasena tayo sassatavāde āha. Bhagavatā pana takkīvādampi gahetvā brahmajāle cattāro vuttā. Etesaṃ pana tiṇṇaṃ vādānaṃ vitthārakathā brahmajāle (dī. ni. aṭṭha. 1.30) vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva vitthāretabbaṃ.

157.Gaṇanāya vāti piṇḍagaṇanāya. Saṅkhānenāti acchiddakavasena manogaṇanāya. Ubhayathāpi piṇḍagaṇanameva dasseti. Idaṃ vuttaṃ hoti, vassānaṃ satavasena sahassavasena satasahassavasena koṭivasena piṇḍaṃ katvāpi ettakāni vassasatānīti vā ettakā vassakoṭiyoti vā evaṃ saṅkhātuṃ na sakkā. Tumhe pana attano dasannaṃ pāramīnaṃ pūritattā sabbaññutaññāṇassa suppaṭividdhattā yasmā vo anāvaraṇañāṇaṃ sūraṃ vahati. Tasmā desanāñāṇakusalataṃ purakkhatvā vassagaṇanāyapi pariyantikaṃ katvā kappagaṇanāyapi paricchinditvā ettakanti dassethāti dīpeti. Pāḷiyattho panettha vuttanayoyeva. Sesamidhāpi purimanayeneva yojetabbaṃ.

158.Etadānuttariyaṃ, bhante, sattānaṃ cutūpapātañāṇeti bhante yāpi ayaṃ sattānaṃ cutipaṭisandhivasena ñāṇadesanā, sāpi tumhākaṃyeva anuttarā. Atītabuddhāpi evameva desesuṃ. Anāgatāpi evameva desessanti. Tumhe tesaṃ atītānāgatabuddhānaṃ ñāṇena saṃsanditvāva desayittha. 『『Imināpi kāraṇena evaṃpasanno ahaṃ bhante bhagavatī』』ti dīpeti. Pāḷiyattho panettha vitthāritoyeva.

159.Sāsavā saupadhikāti sadosā saupārambhā. No ariyāti vuccatīti ariyiddhīti na vuccati. Anāsavā anupadhikāti niddosā anupārambhā. Ariyāti vuccatīti ariyiddhīti vuccati. Appaṭikūlasaññītattha viharatīti kathaṃ appaṭikūlasaññī tattha viharatīti? Paṭikūle satte mettaṃ pharati, saṅkhāre dhātusaññaṃ upasaṃharati. Yathāha 『『kathaṃ paṭikūle appaṭikūlasaññī viharati (paṭi. ma. 3.97)? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī』』ti. Paṭikūlasaññī tattha viharatīti appaṭikūle satte asubhasaññaṃ pharati, saṅkhāre aniccasaññaṃ upasaṃharati. Yathāha 『『kathaṃ appaṭikūle paṭikūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī』』ti. Evaṃ sesapadesupi attho veditabbo.

Upekkhako tattha viharatīti iṭṭhe arajjanto aniṭṭhe adussanto yathā aññe asamapekkhanena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako viharati. Etadānuttariyaṃ, bhante, iddhividhāsūti, bhante, yā ayaṃ dvīsu iddhīsu evaṃdesanā, etadānuttariyaṃ. Taṃ bhagavāti taṃ desanaṃ bhagavā asesaṃ sakalaṃ abhijānāti. Taṃ bhagavatoti taṃ desanaṃ bhagavato asesaṃ abhijānato. Uttari abhiññeyyaṃ natthīti uttari abhijānitabbaṃ natthi. Ayaṃ nāma ito añño dhammo vā puggalo vā yaṃ bhagavā na jānāti idaṃ natthi. Yadabhijānaṃ añño samaṇo vā brāhmaṇo vāti yaṃ tumhehi anabhiññātaṃ añño samaṇo vā brāhmaṇo vā abhijānanto bhagavatā bhiyyobhiññataro assa, adhikatarapañño bhaveyya. Yadidaṃ iddhividhāsūti ettha yadidanti nipātamattaṃ. Iddhividhāsu bhagavatā uttaritaro natthi. Atītabuddhāpi hi imā dve iddhiyo desesuṃ, anāgatāpi imāva desessanti. Tumhepi tesaṃ ñāṇena saṃsanditvā imāva desayittha. Iti bhagavā iddhividhāsu anuttaroti dassento 『『imināpi kāraṇena evaṃpasanno ahaṃ, bhante, bhagavatī』』ti dīpeti. Ettāvatā ye dhammasenāpati divāṭṭhāne nisīditvā soḷasa aparampariyadhamme sammasi, teva dassitā honti.

Aññathāsatthuguṇadassanādivaṇṇanā

  1. Idāni aparenapi ākārena bhagavato guṇe dassento yaṃ taṃ bhantetiādimāha. Tattha saddhena kulaputtenāti saddhā kulaputtā nāma atītānāgatapaccuppannā bodhisattā. Tasmā yaṃ sabbaññubodhisattena pattabbanti vuttaṃ hoti. Kiṃ pana tena pattabbaṃ? Nava lokuttaradhammā. Āraddhavīriyenātiādīsu 『『vīriyaṃ thāmo』』tiādīni sabbāneva vīriyavevacanāni. Tattha āraddhavīriyenāti paggahitavīriyena. Thāmavatāti thāmasampannena thiravīriyena. Purisathāmenāti tena thāmavatā yaṃ purisathāmena pattabbanti vuttaṃ hoti. Anantarapadadvayepi eseva nayo. Purisadhorayhenāti yā asamadhurehi buddhehi vahitabbā dhurā, taṃ dhuraṃ vahanasamatthena mahāpurisena. Anuppattaṃ taṃ bhagavatāti taṃ sabbaṃ atītānāgatabuddhehi pattabbaṃ, sabbameva anuppattaṃ, bhagavato ekaguṇopi ūno natthīti dasseti. Kāmesu kāmasukhallikānuyoganti vatthukāmesu kāmasukhallikānuyogaṃ. Yathā aññe keṇiyajaṭilādayo samaṇabrāhmaṇā 『『ko jānāti paralokaṃ . Sukho imissā paribbājikāya mudukāya lomasāya bāhāya samphasso』』ti moḷibandhāhi paribbājikāhi paricārenti sampattaṃ sampattaṃ rūpādiārammaṇaṃ anubhavamānā kāmasukhamanuyuttā, na evamanuyuttoti dasseti.

Hīnanti lāmakaṃ. Gammanti gāmavāsīnaṃ dhammaṃ. Pothujjanikanti puthujjanehi sevitabbaṃ. Anariyanti na niddosaṃ. Na vā ariyehi sevitabbaṃ. Anatthasañhitanti anatthasaṃyuttaṃ. Attakilamathānuyoganti attano ātāpanaparitāpanānuyogaṃ. Dukkhanti dukkhayuttaṃ, dukkhamaṃ vā. Yathā eke samaṇabrāhmaṇā kāmasukhallikānuyogaṃ parivajjessāmāti kāyakilamathaṃ anudhāvanti, tato muñcissāmāti kāmasukhaṃ anudhāvanti, na evaṃ bhagavā. Bhagavā pana ubho ete ante vajjetvā yā sā 『『atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī』』ti evaṃ vuttā sammāpaṭipatti, tameva paṭipanno. Tasmā 『『na ca attakilamathānuyoga』』ntiādimāha.

Ābhicetasikānanti abhicetasikānaṃ, kāmāvacaracittāni atikkamitvā ṭhitānanti attho. Diṭṭhadhammasukhavihārānanti imasmiṃyeva attabhāve sukhavihārānaṃ. Poṭṭhapādasuttantasmiñhi sappītikadutiyajjhānaphalasamāpatti kathitā (dī. ni. 1.432). Pāsādikasuttante saha maggena vipassanāpādakajjhānaṃ. Dasuttarasuttante catutthajjhānikaphalasamāpatti. Imasmiṃ sampasādanīye diṭṭhadhammasukhavihārajjhānāni kathitāni. Nikāmalābhīti yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī.

Anuyogadānappakāravaṇṇanā

161.Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni – jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiṃ okkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi, buddhānañhi 『『yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa』』nti (mahāni. 55) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, nuppañjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ, suttantapiṭakaṃ abhidhammapiṭakaṃ. Tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane 『『imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantī』』ti suttaṃ natthi, nuppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā ekato nuppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke 『『bodhiṃ apatvā na uṭṭhahissāmī』』ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe dasasahassacakkavāḷakampaneneva khettapariggaho kato. Aññassa buddhassa uppattipi nivāritā hoti. Parinibbānato paṭṭhāya ca yāva sāsapamattāpi dhātuyo tiṭṭhanti, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhāpi ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tipiṭakaantaradhānakathā

Tīṇi antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccappaṭivedho. Paṭipattīti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, esa bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti.

Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ jhānaṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati. Anukkamena pacchā dhammasaṅgaho , tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesupi sāsanaṃ ṭhitameva hoti.

Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati. Tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati. Tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti, sabhiyapucchā āḷavakapucchā viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati. Parivārakkhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāyapi ṭhitāya ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati. Setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Paṭisambhidāpattehi vassasahassaṃ aṭṭhāsi. Chaḷabhiññehi vassasahassaṃ. Tevijjehi vassasahassaṃ. Sukkhavipassakehi vassasahassaṃ. Pātimokkhehi vassasahassaṃ aṭṭhāsi. Pacchimakassa pana saccappaṭivedhato pacchimakassa sīlabhedato paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na nivāritā.

Sāsanaantarahitavaṇṇanā

Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi. Khandhaparinibbānaṃ kusinārāyaṃ. Dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti. Mahācetiyato nāgadīpe rājāyatanacetiyaṃ. Tato mahābodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātuyo na antarā nassissanti. Sabbadhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti.

Tā dasasahassilokadhātuṃ pharissanti, tato dasasahassacakkavāḷadevatā sannipatitvā 『『ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka』』nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena sandhāretuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālā bhavissati. Dhātūsu pariyādānaṃ gatāsu upacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti.

Yāva na evaṃ antaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Kasmā pana apubbaṃ acarimaṃ nuppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti. Bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ, tasmā nuppajjanti. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti. Aññena uppajjitvāpi sova desetabbo siyā, tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti, vivādabhāvato ca. Bahūsu hi buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavāti vivadeyyuṃ. Tasmāpi evaṃ nuppajjanti. Api cetaṃ kāraṇaṃ milindaraññāpi puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha –

Bhante, nāgasena, bhāsitampi hetaṃ bhagavatā 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī』』ti. Desayantā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiye dhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādappaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekasikkhā ekānusāsanī, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ desehi, yathāhaṃ nissaṃsayo bhaveyya』』nti.

Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya, kampeyya, nameyya, oṇameyya, vinameyya, vikireyya, vidhameyya, viddhaṃseyya, na ṭhānamupagaccheyya.

Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya, ekapurise abhirūḷhe sā nāvā samupādikā bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, api nu sā, mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya, kampeyya, nameyya, oṇameyya, vinameyya, vikireyya, vidhameyya, viddhaṃseyya, na ṭhānamupagaccheyya osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya…pe… na ṭhānamupagaccheyya.

Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandīkato anoṇamitadaṇḍajāto punadeva tāvatakaṃ bhojanaṃ bhuñjeyya, api nu kho so, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante , sakiṃ bhuttova mareyyāti; evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī …pe… na ṭhānamupagaccheyyāti.

Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatīti? Idha, mahārāja, dve sakaṭā ratanapūritā bhaveyyuṃ yāva mukhasamā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti? Āma, bhante,ti. Evameva kho, mahārāja, atidhammabhārena pathavī calati.

Apica, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ aññampi tattha atirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya 『『tumhākaṃ buddho amhākaṃ buddho』』ti, ubhato pakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya 『『tumhākaṃ amacco amhākaṃ amacco』』ti, ubhato pakkhajātā honti; evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya 『『tumhākaṃ buddho, amhākaṃ buddho』』ti, ubhato pakkhajātā bhaveyyuṃ, idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, 『『aggo buddho』』ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 『『jeṭṭho buddho』』ti, seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti , asamasamo buddhoti, appaṭimo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Apica kho, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ, yaṃ aññampi, mahārāja, mahantaṃ hoti, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto , so ekoyeva. Mahābrahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññesaṃ okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehīti (mi. pa. 5.1.1).

Dhammassa cānudhammanti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgappaṭipadaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti vādoyeva.

Acchariyaabbhutavaṇṇanā

162.Āyasmā udāyīti tayo therā udāyī nāma – lāḷudāyī, kāḷudāyī, mahāudāyīti. Idha mahāudāyī adhippeto. Tassa kira imaṃ suttaṃ ādito paṭṭhāya yāva pariyosānā suṇantassa abbhantare pañcavaṇṇā pīti uppajjitvā pādapiṭṭhito sīsamatthakaṃ gacchati, sīsamatthakato pādapiṭṭhiṃ āgacchati, ubhato paṭṭhāya majjhaṃ otarati, majjhato paṭṭhāya ubhato gacchati. So nirantaraṃ pītiyā phuṭasarīro balavasomanassena dasabalassa guṇaṃ kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallikhitabhāvo. Yatra hi nāmāti yo nāma. Na attānaṃ pātukarissatīti attano guṇe na āvi karissati. Paṭākaṃ parihareyyunti 『『ko amhehi sadiso atthī』』ti vadantā paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ.

Passakho tvaṃ, udāyi, tathāgatassa appicchatāti passa udāyi yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce? Na, na katheti. Appicchatādīhi kathetabbaṃ, cīvarādihetuṃ na katheti. Tenevāha – 『『passa kho tvaṃ, udāyi, tathāgatassa appicchatā』』tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena katheti. Yathāha –

『『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo』』ti. (mahāva. 11);

Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā.

163.Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhasamaye me kathitanti mā majjhanhikādīsu na kathayittha. Ajja vā me kathitanti mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti niggāthakattā idaṃ suttaṃ 『『veyyākaraṇa』』nti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ pana 『『iti hida』』nti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Sampasādanīyasuttavaṇṇanā niṭṭhitā.

  1. Pāsādikasuttavaṇṇanā

Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā

164.Evaṃme sutanti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ uggaṇhatthāya kato dīghapāsādo atthi, tattha viharati. Adhunā kālaṅkatoti sampati kālaṅkato. Dvedhikajātāti dvejjhajātā, dvebhāgā jātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho. 『『Na tvaṃ imaṃ dhammavinayaṃ ājānāsī』』tiādinā nayena viruddhavacanaṃ vivādo. Vitudantāti vijjhantā. Sahitaṃ meti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālāsevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva. Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā abhivādanādīnipi na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ sakkaccakiriyato nivattanasabhāvā. Yathā tanti yathā durakkhātādisabhāve dhammavinaye nibbinnavirattappaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamatthe. Bhinnathūpeti bhindappatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena thūpo. So pana bhinno mato. Tena vuttaṃ 『『bhinnathūpe』』ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṅkatoti? So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu. So tattha kālamakāsi. Kālaṃ kurumāno ca cintesi – 『『mama laddhi aniyyānikā sāravirahitā, mayaṃ tāva naṭṭhā, avasesajanopi mā apāyapūrako ahosi, sace panāhaṃ 『mama sāsanaṃ aniyyānika』nti vakkhāmi, na saddahissanti, yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti, satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jānissantī』』ti.

Atha naṃ eko antevāsiko upasaṅkamitvā āha – 『『bhante tumhe dubbalā, mayhampi imasmiṃ dhamme sāraṃ ācikkhatha, ācariyappamāṇa』』nti. 『『Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsī』』ti. Aparopi upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu – 『『kassāvuso, ācariyo sāraṃ ācikkhī』』ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā 『『mayhaṃ sāraṃ ācikkhī』』ti āha. Evaṃ sabbe 『『mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako』』ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu.

165.Atha kho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle 『『cundo samaṇuddeso』』ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ – 『『cundo samaṇuddeso』』ti.

『『Pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo, yenāyasmā ānando tenupasaṅkamī』』ti kasmā upasaṅkami? Nāṭaputte kira kālaṅkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu 『『nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālaṅkiriyāya sāvakānaṃ evarūpo vivādo jāto. Samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭo, sāvakāpissa pākaṭāyeva. Kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī』』ti . Thero taṃ kathaṃ sutvā cintesi – 『『imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā etaṃ aṭṭhuppattiṃ katvā ekaṃ desanaṃ kathessatī』』ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami.

Sāmagāmoti sāmākānaṃ ussannattā tassa gāmassa nāmaṃ. Yenāyasmā ānandoti ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkami.

Buddhakāle kira sāriputtatthero ca ānandatthero ca aññamaññaṃ mamāyiṃsu. Sāriputtatthero 『『mayā kātabbaṃ satthu upaṭṭhānaṃ karotī』』ti ānandattheraṃ mamāyi. Ānandatthero 『『bhagavato sāvakānaṃ aggo』』ti sāriputtattheraṃ mamāyi. Kuladārake ca pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therassa adāsi.

Dhammaratanapūjā

Eko kira brāhmaṇo cintesi – 『『buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ hotī』』ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – 『『sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī』』ti. Bahussutaṃ, bhante, ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhusaṅghaṃ upasaṅkamitvā 『『bahussutaṃ, bhante, ācikkhathā』』ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā 『『kuto, ānanda, laddha』』nti āha? Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti, sikkhāpadaṃ bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena bhanteti. 『『Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitu』』nti sikkhāpadaṃ paññāpesi.

Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. So imampi attano kaniṭṭhabhātikaṃ therasseva saddhivihārikaṃ adāsi. Tena vuttaṃ – 『『yenassa upajjhāyo āyasmā ānando tenupasaṅkamī』』ti. Evaṃ kirassa ahosi – 『『upajjhāyo me mahāpañño, so imaṃ kathaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī』』ti. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi 『『pābhata』』nti vuccati. Yathāha –

『『Appakenāpi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);

Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ panānena bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃ divasaṃ tena kathāpābhatena gantukāmo evamāha.

Asammāsambuddhappaveditadhammavinayavaṇṇanā

166.Evañhetaṃ, cunda, hotīti bhagavā ānandattherena ārocitepi yasmā na ānandatthero imissā kathāya sāmiko, cundatthero pana sāmiko. Sova tassā ādimajjhapariyosānaṃ jānāti. Tasmā bhagavā tena saddhiṃ kathento 『『evañhetaṃ, cunda, hotī』』tiādimāha . Tassattho – cunda evañhetaṃ hoti durakkhātādisabhāve dhammavinaye sāvakā dvedhikajātā bhaṇḍanādīni katvā mukhasattīhi vitudantā viharanti.

Idāni yasmā aniyyānikasāsaneneva niyyānikasāsanaṃ pākaṭaṃ hoti, tasmā ādito aniyyānikasāsanameva dassento idha cunda satthā ca hoti asammāsambuddhotiādimāha. Tattha vokkamma ca tamhā dhammā vattatīti na nirantaraṃ pūreti, okkamitvā okkamitvā antarantaraṃ katvā vattatīti attho. Tassa te, āvuso, lābhāti tassa tuyhaṃ ete dhammānudhammappaṭipattiādayo lābhā. Suladdhanti manussattampi te suladdhaṃ. Tathā paṭipajjatūti evaṃ paṭipajjatu. Yathā te satthārā dhammo desitoti yena te ākārena satthārā dhammo kathito. Yo ca samādapetīti yo ca ācariyo samādapeti. Yañca samādapetīti yaṃ antevāsiṃ samādapeti. Yo ca samādapitoti yo ca evaṃ samādapito antevāsiko. Yathā ācariyena samādapitaṃ, tathatthāya paṭipajjati. Sabbe teti tayopi te. Ettha hi ācariyo samādapitattā apuññaṃ pasavati, samādinnantevāsiko samādinnattā, paṭipannako paṭipannattā. Tena vuttaṃ – 『『sabbe te bahuṃ apuññaṃ pasavantī』』ti. Etenupāyena sabbavāresu attho veditabbo.

  1. Apicettha ñāyappaṭipannoti kāraṇappaṭipanno. Ñāyamārādhessatīti kāraṇaṃ nipphādessati. Vīriyaṃ ārabhatīti attano dukkhanibbattakaṃ vīriyaṃ karoti. Vuttañhetaṃ 『『durakkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so dukkhaṃ viharati. Yo kusīto, so sukhaṃ viharatī』』ti (a. ni. 1.318).

Sammāsambuddhappaveditadhammavinayādivaṇṇanā

  1. Evaṃ aniyyānikasāsanaṃ dassetvā idāni niyyānikasāsanaṃ dassento idha pana, cunda, satthā ca hoti sammāsambuddhotiādimāha. Tattha niyyānikoti maggatthāya phalatthāya ca niyyāti.

169.Vīriyaṃ ārabhatīti attano sukhanipphādakaṃ vīriyaṃ ārabhati. Vuttañhetaṃ 『『svākkhāte, bhikkhave, dhammavinaye yo kusīto, so dukkhaṃ viharati. Yo āraddhavīriyo, so sukhaṃ viharatī』』ti (a. ni. 1.319).

  1. Iti bhagavā niyyānikasāsane sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā puna desanaṃ vaḍḍhento idha, cunda, satthā ca loke udapādītiādimāha. Tattha aviññāpitatthāti abodhitatthā. Sabbasaṅgāhapadakatanti sabbasaṅgahapadehi kataṃ, sabbasaṅgāhikaṃ kataṃ na hotīti attho. 『『Sabbasaṅgāhapadagata』』ntipi pāṭho, na sabbasaṅgāhapadesu gataṃ, na ekasaṅgahajātanti attho. Sappāṭihīrakatanti niyyānikaṃ. Yāvadevamanussehīti devalokato yāva manussalokā suppakāsitaṃ. Anutappo hotīti anutāpakaro hoti. Satthā ca no loketi idaṃ tesaṃ anutāpakāradassanatthaṃ vuttaṃ. Nānutappo hotīti satthāraṃ āgamma sāvakehi yaṃ pattabbaṃ, tassa pattattā anutāpakaro na hoti.

172.Theroti thiro therakārakehi dhammehi samannāgato. 『『Rattaññū』』tiādīni vuttatthāneva. Etehi ce pīti etehi heṭṭhā vuttehi.

173.Pattayogakkhemāti catūhi yogehi khemattā arahattaṃ idha yogakkhemaṃ nāma, taṃ pattāti attho. Alaṃ samakkhātuṃ saddhammassāti sammukhā gahitattā assa saddhammaṃ sammā ācikkhituṃ samatthā.

174.Brahmacārinoti brahmacariyavāsaṃ vasamānā ariyasāvakā. Kāmabhoginoti gihisotāpannā. 『『Iddhañcevā』』tiādīni mahāparinibbāne vitthāritāneva. Lābhaggayasaggapattanti lābhaggañceva yasaggañca pattaṃ.

175.Santi kho pana me, cunda, etarahi therā bhikkhū sāvakāti sāriputtamoggallānādayo therā. Bhikkhuniyoti khemātherīuppalavaṇṇatherīādayo. Upāsakā sāvakā gihī odātavatthavasanā brahmacārinoti cittagahapatihatthakaāḷavakādayo. Kāmabhoginoti cūḷaanāthapiṇḍikamahāanāthapiṇḍikādayo. Brahmacāriniyoti nandamātādayo. Kāmabhoginiyoti khujjuttarādayo.

176.Sabbākārasampannanti sabbakāraṇasampannaṃ. Idamevatanti idameva brahmacariyaṃ, imameva dhammaṃ sammā hetunā nayena vadamāno vadeyya. Udakāssudanti udako sudaṃ. Passaṃ na passatīti passanto na passati. So kira imaṃ pañhaṃ mahājanaṃ pucchi. Tehi 『『na jānāma, ācariya, kathehi no』』ti vutto so āha – 『『gambhīro ayaṃ pañho āhārasappāye sati thokaṃ cintetvā sakkā kathetu』』nti. Tato tehi cattāro māse mahāsakkāre kate taṃ pañhaṃ kathento kiñca passaṃ na passatītiādimāha. Tattha sādhunisitassāti suṭṭhunisitassa tikhiṇassa, sunisitakhurassa kira talaṃ paññāyati, dhārā na paññāyatīti ayamettha attho.

Saṅgāyitabbadhammādivaṇṇanā

177.Saṅgamma samāgammāti saṅgantvā samāgantvā. Atthena atthaṃ, byañjanena byañjananti atthena saha atthaṃ, byañjanenapi saha byañjanaṃ samānentehīti attho. Saṅgāyitabbanti vācetabbaṃ sajjhāyitabbaṃ. Yathayidaṃ brahmacariyanti yathā idaṃ sakalaṃ sāsanabrahmacariyaṃ.

178.Tatra ceti tatra saṅghamajjhe, tassa vā bhāsite. Atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetīti 『『cattāro satipaṭṭhānā』』ti ettha ārammaṇaṃ 『『satipaṭṭhāna』』nti atthaṃ gaṇhāti. 『『Satipaṭṭhānānī』』ti byañjanaṃ ropeti. Imassa nu kho, āvuso, atthassāti 『『satiyeva satipaṭṭhāna』』nti. Atthassa 『『cattāro satipaṭṭhānā』』ti kiṃ nu kho imāni byañjanāni, udāhu cattāri satipaṭṭhānānī』』ti etāni vā byañjanāni. Katamāni opāyikatarānīti imassa atthassa katamāni byañjanāni upapannatarāni allīnatarāni. Imesañcabyañjanānanti 『『cattāro satipaṭṭhānā』』ti byañjanānaṃ 『『satiyeva satipaṭṭhāna』』nti kiṃ nu kho ayaṃ attho, udāhu 『『ārammaṇaṃ satipaṭṭhāna』』nti eso atthoti? Imassa kho, āvuso, atthassāti 『『ārammaṇaṃ satipaṭṭhāna』』nti imassa atthassa. Yā ceva etānīti yāni ceva etāni mayā vuttāni. Yā ceva esoti yo ceva esa mayā vutto. So neva ussādetabboti tumhehi tāva sammā atthe ca sammā byañjane ca ṭhātabbaṃ. So pana neva ussādetabbo, na apasādetabbo. Saññāpetabboti jānāpetabbo. Tassa ca atthassāti 『『satiyeva satipaṭṭhāna』』nti atthassa ca. Tesañca byañjanānanti 『『satipaṭṭhānā』』ti byañjanānaṃ. Nisantiyāti nisāmanatthaṃ dhāraṇatthaṃ. Iminā nayena sabbavāresu attho veditabbo.

181.Tādisanti tumhādisaṃ. Atthupetanti atthena upetaṃ atthassa viññātāraṃ. Byañjanupetanti byañjanehi upetaṃ byañjanānaṃ viññātāraṃ. Evaṃ etaṃ bhikkhuṃ pasaṃsatha. Eso hi bhikkhu na tumhākaṃ sāvako nāma, buddho nāma esa cundāti. Iti bhagavā bahussutaṃ bhikkhuṃ attano ṭhāne ṭhapesi.

Paccayānuññātakāraṇādivaṇṇanā

  1. Idāni tatopi uttaritaraṃ desanaṃ vaḍḍhento na vo ahaṃ, cundātiādimāha. Tattha diṭṭhadhammikā āsavā nāma idhaloke paccayahetu uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya. Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na anuññātaṃ, taṃ pana pārupitvā sītappaṭighātādīni katvā sukhaṃ samaṇadhammaṃ yoniso manasikāraṃ karissathāti anuññātaṃ. Yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi. Anupadasaṃvaṇṇanā panettha visuddhimagge vuttanayeneva veditabbā.

Sukhallikānuyogādivaṇṇanā

183.Sukhallikānuyoganti sukhalliyanānuyogaṃ, sukhasevanādhimuttanti attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti.

186.Aṭṭhitadhammāti naṭṭhitasabhāvā. Jivhā no atthīti yaṃ yaṃ icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti adhippāyo. Jānatāti sabbaññutaññāṇena jānantena. Passatāti pañcahi cakkhūhi passantena. Gambhīranemoti gambhīrabhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto. Evameva kho, āvusoti evaṃ khīṇāsavo abhabbo nava ṭhānāni ajjhācarituṃ. Tasmiṃ anajjhācāro acalo asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe agārikabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo.

Pañhabyākaraṇavaṇṇanā

  1. Agāramajjhe vasantā hi sotāpannādayo yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāti vā pabbajati vā. Cātumahārājikādīsu kāmāvacaradevesu muhuttampi na tiṭṭhati. Kasmā? Vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati. Tassa vasena ayaṃ pañho āgato. Bhinnadosattā panassa bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte aḍḍhachaṭṭhasatajātakānussaraṇaṃ paññāyati. Anāgate evaṃ bahuṃ anussaraṇaṃ na paññāyatīti imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃ nu kho? Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati, ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena aññaṃ ārabbha pavattena, aññavihitakaṃ aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgāhetabbaṃ paññāpetabbaṃ maññanti. Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā abyattā, evaṃ maññantīti veditabbo.

Satānusārīti pubbenivāsānussatisampayuttakaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ pesesi. Athassa dubbalapattapuṭe pakkhandanārāco viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna ayamantimā jāti. Natthidāni punabbhavoti aparampi ñāṇaṃ uppajjati. Anatthasaṃhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasaṃhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva katheti.

188.Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti mutvā patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. 『『Tathāgatena abhisambuddha』』nti iminā etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthamāgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ . Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthamāgacchati. Mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthamāgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthamāgacchati. Kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgacchati. 『『Ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthamāgacchati, 『『ayaṃ satto imasmiṃ khaṇe idaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Yañhi , cunda, imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa mahājanassa pariyesitvā pattampi atthi, pariyesitvā appattampi atthi. Apariyesitvā pattampi atthi, apariyesitvā appattampi atthi. Sabbampi taṃ tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. 『『Tasmā tathāgatoti vuccatī』』ti. Yaṃ yathā lokena gataṃ tassa tatheva gatattā 『『tathāgato』』ti vuccati. Pāḷiyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu 『『tathāgato』』ti nigamanassa attho veditabbo, tassa yutti brahmajāle tathāgatasaddavitthāre vuttāyeva.

Abyākataṭṭhānavaṇṇanā

  1. Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ kathetvā idāni 『『puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma natthi, sabbaṃ mama ñāṇassa antoyeva parivattatī』』ti sīhanādaṃ nadanto ṭhānaṃ kho panetaṃ, cunda, vijjatītiādimāha. Tattha tathāgatoti satto. Na hetaṃ, āvuso, atthasaṃhitanti idhalokaparalokaatthasaṃhitaṃ na hoti. Na ca dhammasaṃhitanti navalokuttaradhammanissitaṃ na hoti. Naādibrahmacariyakanti sikkhattayasaṅgahitassa sakalasāsanabrahmacariyassa ādibhūtaṃ na hoti.

190.Idaṃ dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhummakā dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā dukkhasamudayoti byākataṃ. Ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminī paṭipadāti byākataṃ. 『『Etañhi, āvuso, atthasaṃhita』』ntiādīsu etaṃ idhalokaparalokaatthanissitaṃ navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti ayamattho.

Pubbantasahagatadiṭṭhinissayavaṇṇanā

  1. Idāni yaṃ taṃ mayā na byākataṃ, taṃ ajānantena na byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ 『『etasmiṃ byākatepi attho natthī』』ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti sīhanādaṃ nadanto puna yepi te, cundātiādimāha. Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho. Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ. Asayaṃkāroti asayaṃ kato.

192.Tatrāti tesu samaṇabrāhmaṇesu. Atthi nu kho idaṃ āvuso vuccatīti, āvuso, yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi nu kho udāhu natthīti evamahaṃ te pucchāmīti attho. Yañca kho te evamāhaṃsūti yaṃ pana te 『『idameva saccaṃ moghamañña』』nti vadanti, taṃ tesaṃ nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ. Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ 『『paññattiyāti yañca adhipaññattī』』ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma khandhapaññatti dhātupaññatti āyatanapaññatti indriyapaññatti saccapaññatti puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha – 『『ahameva tattha bhiyyo yadidaṃ adhipaññattī』』ti.

196.Pahānāyāti pajahanatthaṃ. Samatikkamāyāti tasseva vevacanaṃ. Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ katvā sabbadhammesu yāthāvato diṭṭhesu 『『suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī』』ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ. Diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā』』ti. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Pāsādikasuttavaṇṇanā niṭṭhitā.

  1. Lakkhaṇasuttavaṇṇanā

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

199.Evaṃme sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni mahāpurisanimittāni 『『ayaṃ mahāpuriso』』ti sañjānanakāraṇāni. 『『Yehi samannāgatassa mahāpurisassā』』tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

『『Bāhirakāpi isayo dhārenti, no ca kho jānanti 『imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī』ti』』 kasmā āha? Aṭṭhuppattiyā anurūpattā. Idañhi suttaṃ saaṭṭhuppattikaṃ. Sā panassa aṭṭhuppatti kattha samuṭṭhitā? Antogāme manussānaṃ antare. Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu ca santhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ – 『『bhagavato asītianubyañjanāni byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ, tārāmaricivirocamiva gaganatalaṃ, ito cito ca vidhāvamānā vipphandamānā chabbaṇṇarasmiyo muñcanto ativiya sobhati. Bhagavato ca iminā nāma kammena idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ vā pubbe dinnapaccayā evaṃ uppajjatīti bhagavatā vuttaṃ. Kiṃ nu kho satthā kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī』』ti.

Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito 『『mayā, bhante, antogāme ekā kathā sutā』』ti āha. Tato bhagavatā 『『kiṃ te, ānanda, suta』』nti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā parivāretvā nisinne bhikkhū āmantetvā 『『dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇānī』』ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ nibbattaṃ, tassa dassanatthaṃ evamāha.

Suppatiṭṭhitapādatālakkhaṇavaṇṇanā

201.Purimaṃjātintiādīsu pubbe nivutthakkhandhā jātavasena 『『jātī』』ti vuttā. Tathā bhavanavasena 『『bhavo』』ti, nivutthavasena ālayaṭṭhena vā 『『niketo』』ti. Tiṇṇampi padānaṃ pubbe nivutthakkhandhasantāne ṭhitoti attho. Idāni yasmā taṃ khandhasantānaṃ devalokādīsupi vattati. Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva sukaraṃ. Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samānoti āha. Akāraṇaṃ vā etaṃ. Hatthiassamigamahiṃsavānarādibhūtopi mahāpuriso pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ, manussabhāve ṭhitena katakammaṃ pana sakkā sukhena dīpetuṃ. Tasmā 『『pubbe manussabhūto samāno』』ti āha.

Daḷhasamādānoti thiragahaṇo. Kusalesu dhammesūti dasakusalakammapathesu. Avatthitasamādānoti niccalagahaṇo anivattitagahaṇo. Mahāsattassa hi akusalakammato aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭati, kusalaṃ patvā vitānaṃ viya pasāriyati. Tasmā daḷhasamādāno hoti avatthitasamādāno. Na sakkā kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kusalasamādānaṃ vissajjāpetuṃ.

Tatrimāni vatthūni – pubbe kira mahāpuriso kalandakayoniyaṃ nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva pavesesi. Mahāpuriso 『『puttake nīharissāmī』』ti naṅguṭṭhaṃ temetvā temetvā samuddato udakaṃ bahi khipi. Sattame divase sakko āvajjitvā tattha āgamma 『『kiṃ karosī』』ti pucchi? So tassa ārocesi. Sakko mahāsamuddato udakassa dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetumpi na vaṭṭati. 『『Mā idha tiṭṭhā』』ti apasāresi. Sakko 『『anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu』』nti tuṭṭho tassa puttake ānetvā adāsi. Mahājanakakālepi mahāsamuddaṃ taramāno 『『kasmā mahāsamuddaṃ tarasī』』ti devatāya puṭṭho 『『pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī』』ti āha. Tato devatāya – 『『ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ tarissatī』』ti vutte so āha 『『taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā samuddapārato dhanaṃ āharitvā kulasantakaṃ rajjaṃ gahetvā dānaṃ dadamāna』』nti. Devatā 『『anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu』』nti bodhisattaṃ āliṅgetvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā divase divase pañcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito. Evaṃ mahāsatto na sakkā kenaci samaṇena vā…pe… brahmunā vā kusalasamādānaṃ vissajjāpetuṃ. Tena vuttaṃ – 『『daḷhasamādāno ahosi kusalesu dhammesu avatthitasamādāno』』ti.

Idāni yesu kusalesu dhammesu avatthitasamādāno ahosi, te dassetuṃ kāyasucaritetiādimāha. Dānasaṃvibhāgeti ettha ca dānameva diyyanavasena dānaṃ, saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāneti pañcasīladasasīlacatupārisuddhisīlapūraṇakāle. Uposathūpavāseti cātuddasikādibhedassa uposathassa upavasanakāle. Matteyyatāyāti mātukātabbavatte. Sesapadesupi eseva nayo. Aññataraññataresu cāti aññesu ca evarūpesu. Adhikusalesūti ettha atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarā kusalā kusalā nāma, rūpāvacarā adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā nāma. Tepi kusalā nāma, paccekabodhipaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbaññutaññāṇappaṭilābhapaccayā pana kusalā idha 『『adhikusalā』』ti adhippetā. Tesu adhikusalesu dhammesu daḷhasamādāno ahosi avatthitasamādāno.

Kaṭattā upacitattāti ettha sakimpi kataṃ katameva, abhiṇhakaraṇena pana upacitaṃ hoti. Ussannattāti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati. Tasmā 『『ussannattā』』ti vadanto mayā katakammassa cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattāti appamāṇattā. Iminā 『『anantaṃ aparimāṇaṃ mayā kataṃ kamma』』nti dasseti. Adhiggaṇhātīti adhibhavati, aññehi devehi atirekaṃ labhatīti attho. Paṭilabhatīti adhigacchati.

Sabbāvantehi pādatalehīti idaṃ 『『samaṃ pādaṃ bhūmiyaṃ nikkhipatī』』ti etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati, samaṃ uddharati. Sacepi hi tathāgato 『『anekasataporisaṃ narakaṃ akkamissāmī』』ti pādaṃ abhinīharati. Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā unnamitvā pathavisamaṃ hoti. Unnataṭṭhānampi anto pavisati. 『『Dūre akkamissāmī』』ti abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya onamitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā 『『yugandharapabbataṃ akkamissāmī』』ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti, tattha tattheva vā pathaviṃ pavisanti. Tathāgatassa hi sīlatejena puññatejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī sammā mudupupphābhikiṇṇā hoti.

202.Sāgarapariyantanti sāgarasīmaṃ. Na hi tassa rajjaṃ karontassa antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā. Tena vuttaṃ 『『sāgarapariyanta』』nti. Akhilamanimittamakaṇṭakanti niccoraṃ. Corā hi kharasamphassaṭṭhena khilā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti vuccanti. Iddhanti samiddhaṃ. Phītanti sabbasampattiphāliphullaṃ. Khemanti nibbhayaṃ. Sivanti nirupaddavaṃ. Nirabbudanti abbudavirahitaṃ, gumbaṃ gumbaṃ hutvā carantehi corehi virahitanti attho. Akkhambhiyoti avikkhambhanīyo. Na naṃ koci ṭhānato cāletuṃ sakkoti. Paccatthikenāti paṭipakkhaṃ icchantena. Paccāmittenāti paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehīti anto uṭṭhitehi rāgādīhi.

Bāhirehīti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhetuṃ nāsakkhiṃsu.

Ettāvatā bhagavatā kammañca kammasarikkhakañca lakkhaṇañca lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkhyeyyāni daḷhavīriyena hutvā kataṃ kammaṃ. Kammasarikkhakaṃ nāma daḷhena hutvā katabhāvaṃ sadevako loko jānātūti suppatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ nāma suppatiṭṭhitapādatā. Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā.

203.Tatthetaṃvuccatīti tattha vutte kammādibhede aparampi idaṃ vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā 『『ānandattherena ṭhapitā vaṇṇanāgāthā』』ti vatvā gatā. Aparabhāge therā 『『ekapadiko atthuddhāro』』ti āhaṃsu.

Tattha sacceti vacīsacce. Dhammeti dasakusalakammapathadhamme. Dameti indriyadamane. Saṃyameti sīlasaṃyame. 『『Soceyyasīlālayuposathesu cā』』ti ettha kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃ uposatho. Ahiṃsāyāti avihiṃsāya. Samattamācarīti sakalaṃ acari.

Anvabhīti anubhavi. Veyyañjanikāti lakkhaṇapāṭhakā. Parābhibhūti pare abhibhavanasamattho. Sattubhīti sapattehi akkhambhiyo hoti.

Na so gacchati jātu khambhananti so ekaṃseneva aggapuggalo vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatāti tassa hi esā dhammatā ayaṃ sabhāvo.

Pādatalacakkalakkhaṇavaṇṇanā

204.Ubbegauttāsabhayanti ubbegabhayañceva uttāsabhayañca. Tattha corato vā rājato vā paccatthikato vā vilopanabandhanādinissayaṃ bhayaṃ ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasametā. Saṃvidhātāti saṃvidahitā. Kathaṃ saṃvidahati? Aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha āgate bhojetvā manusse datvā ativāheti, taṃ ṭhānaṃ pavisituṃ asakkontānaṃ manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti, evaṃ saṃvidahati. Saparivārañca dānaṃ adāsīti annaṃ pānanti dasavidhaṃ dānavatthuṃ.

Tattha annanti yāgubhattaṃ. Taṃ dadanto na dvāre ṭhapetvā adāsi, atha kho antonivesane haritupalittaṭṭhāne lājā ceva pupphāni ca vikiritvā āsanaṃ paññapetvā vitānaṃ bandhitvā gandhadhūmādīhi sakkāraṃ katvā bhikkhusaṅghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyañjanaṃ adāsi. Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyañjanaṃ paṇītabhojanaṃ adāsi . Pānaṃ dento ambapānādiaṭṭhavidhaṃ pānaṃ adāsi, tampi yāgubhattaṃ datvā. Vatthaṃ dento na suddhavatthameva adāsi, ekapaṭṭadupaṭṭādipahonakaṃ pana datvā sucimpi adāsi, suttampi adāsi, suttaṃ vaṭṭesi, sūcikammakaraṇaṭṭhāne bhikkhūnaṃ āsanāni, yāgubhattaṃ, pādamakkhanaṃ, piṭṭhimakkhanaṃ, rajanaṃ, paṇḍupalāsaṃ, rajanadoṇikaṃ, antamaso cīvararajanakaṃ kappiyakārakampi adāsi.

Yānanti upāhanaṃ. Taṃ dadantopi upāhanatthavikaṃ upāhanadaṇḍakaṃ makkhanatelaṃ heṭṭhā vuttāni ca annādīni tasseva parivāraṃ katvā adāsi. Mālaṃ dentopi na suddhamālameva adāsi, atha kho naṃ gandhehi missetvā heṭṭhimāni cattāri tasseva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi, gandhapisanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pañca tassa parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādivilepanaṃ dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha tassa parivāraṃ katvā adāsi. Seyyāti mañcapīṭhaṃ. Taṃ dentopi na suddhakameva adāsi, kojavakambalapaccattharaṇamañcappaṭipādakehi saddhiṃ antamaso maṅgulasodhanadaṇḍakaṃ heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ dentopi na gehamattameva adāsi, atha kho naṃ mālākammalatākammapaṭimaṇḍitaṃ supaññattaṃ mañcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi. Padīpeyyanti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge vasanagehe potthakavācanaṭṭhāne iminā dīpaṃ jālāpethāti na suddhatelameva adāsi, vaṭṭi kapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tassa parivāraṃ katvā adāsi. Suvibhattantarānīti suvibhattaantarāni.

Rājānoti abhisittā. Bhogiyāti bhojakā kumārāti rājakumārā. Idha kammaṃ nāma saparivāraṃ dānaṃ. Kammasarikkhakaṃ nāma saparivāraṃ katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā.

205.Tatthetaṃ vuccatīti imā tadatthaparidīpanā gāthā vuccanti. Duvidhā hi gāthā honti – tadatthaparidīpanā ca visesatthaparidīpanā ca. Tattha pāḷiāgatameva atthaṃ paridīpanā tadatthaparidīpanā nāma. Pāḷiyaṃ anāgataṃ paridīpanā visesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pureti pubbe. Puratthāti tasseva vevacanaṃ. Purimāsu jātīsūti imissā jātiyā pubbekatakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdanoti ubbegabhayassa ca uttāsabhayassa ca apanūdano. Ussukoti adhimutto.

Satapuññalakkhaṇanti satena satena puññakammena nibbattaṃ ekekaṃ lakkhaṇaṃ. Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi kataṃ kammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā 『『satapuññalakkhaṇo』』ti imamatthaṃ rocayiṃsu. Manussāsurasakkarakkhasāti manussā ca asurā ca sakkā ca rakkhasā ca.

Āyatapaṇhitāditilakkhaṇavaṇṇanā

206.Antarāti paṭisandhito sarasacutiyā antare. Idha kammaṃ nāma pāṇātipātā virati. Kammasarikkhakaṃ nāma pāṇātipātaṃ karonto padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ pātenti. Atha te iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā vā ukkuṭikapādā vā aggakoṇḍā vā paṇhikoṇḍā vā bhavanti. Aggapādehi gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā kāraṇena jānātūti āyatapaṇhi mahāpurisalakkhaṇaṃ nibbattati . Tathā paraṃ ghātentā unnatakāyena gacchantā aññe passissantīti onatā gantvā paraṃ ghātenti. Atha te evamime gantvā paraṃ ghātayiṃsūti nesaṃ taṃ kammaṃ iminā kāraṇena paro jānātūti khujjā vā vāmanā vā pīṭhasappi vā bhavanti. Tathāgatassa pana evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti brahmujugattamahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako loko iminā kāraṇena jānātūti dīghaṅgulimahāpurisalakkhaṇaṃ nibbattati. Idamettha kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo lakkhaṇānisaṃso.

207.Maraṇavadhabhayattanoti ettha maraṇasaṅkhāto vadho maraṇavadho, maraṇavadhato bhayaṃ maraṇavadhabhayaṃ, taṃ attano jānitvā. Paṭivirato paraṃmāraṇāyāti yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ñatvā paraṃ māraṇato paṭivirato ahosi. Sucaritenāti suciṇṇena. Saggamagamāti saggaṃ gato.

Caviya punaridhāgatoti cavitvā puna idhāgato. Dīghapāsaṇhikoti dīghapaṇhiko. Brahmāva sujūti brahmā viya suṭṭhu uju.

Subhujoti sundarabhujo. Susūti mahallakakālepi taruṇarūpo. Susaṇṭhitoti susaṇṭhānasampanno. Mudutalunaṅguliyassāti mudū ca talunā ca aṅguliyo assa. Tībhīti tīhi. Purisavaraggalakkhaṇehīti purisavarassa aggalakkhaṇehi. Cirayapanāyāti ciraṃ yāpanāya, dīghāyukabhāvāya.

Ciraṃ yapetīti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tatoti tato cirataraṃ yāpeti, yadi pabbajatīti attho. Yāpayatica vasiddhibhāvanāyāti vasippatto hutvā iddhibhāvanāya yāpeti.

Sattussadatālakkhaṇavaṇṇanā

208.Rasitānanti rasasampannānaṃ. 『『Khādanīyāna』』ntiādīsu khādanīyāni nāma piṭṭhakhajjakādīni. Bhojanīyānīti pañca bhojanāni. Sāyanīyānīti sāyitabbāni sappinavanītādīni. Lehanīyānīti nillehitabbāni piṭṭhapāyāsādīni. Pānānīti aṭṭha pānakāni.

Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnaṃ idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃ nāma lūkhabhojane kucchigate lohitaṃ sussati, maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena nesaṃ lūkhabhojanassa dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā pāsādikā abhirūpadassanā honti. Tasmā tathāgatassa dīgharattaṃ paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā ānisaṃso.

209.Khajjabhojjamathaleyyasāyitanti khajjakañca bhojanañca lehanīyañca sāyanīyañca. Uttamaggarasadāyakoti uttamo aggarasadāyako, uttamānaṃ vā aggarasānaṃ dāyako.

Satta cussadeti satta ca ussade. Tadatthajotakanti khajjabhojjādijotakaṃ, tesaṃ lābhasaṃvattanikanti attho. Pabbajampi cāti pabbajamānopi ca. Tadādhigacchatīti taṃ adhigacchati. Lābhiruttamanti lābhi uttamaṃ.

Karacaraṇādilakkhaṇavaṇṇanā

210.Dānenātiādīsu ekacco dāneneva saṅgaṇhitabbo hoti, taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ adāsi.

Peyyavajjenāti ekacco hi 『『ayaṃ dātabbaṃ nāma deti, ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dāna』』nti vattā hoti. Ekacco 『『ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī』』ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Taṃ piyavacanena saṅgahesi.

Atthacariyāyāti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati. Attano hitakathaṃ vaḍḍhitakathameva paccāsīsati. Evarūpaṃ puggalaṃ 『『idaṃ te kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo puggalo na sevitabbo』』ti evaṃ atthacariyāya saṅgahesi.

Samānattatāyāti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekampi na paccāsīsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca so kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi 『『ahaṃ jātimā』』ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva. Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi adīyamānepi akariyamānepi na kujjhati. Aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi.

Susaṅgahitāssa hontīti susaṅgahitā assa honti. Detu vā mā vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti. 『『Yadāssa dātabbaṃ hoti, tadā deti. Idāni maññe natthi, tena na deti. Kiṃ mayaṃ dadamānameva upaṭṭhahāma? Adentaṃ akarontaṃ na upaṭṭhahāmā』』ti evaṃ cintenti.

Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ jano jānātūti thaddhahatthapādo ceva hoti, visamaṭṭhitāvayavalakkhaṇo ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso.

211.Kariyāti karitvā. Cariyāti caritvā. Anavamatenāti anavaññātena. 『『Anapamodenā』』tipi pāṭho, na appamodena, na dīnena na gabbhitenāti attho.

Caviyāti cavitvā. Atirucira suvaggu dassaneyyanti atirucirañca supāsādikaṃ suvaggu ca suṭṭhu chekaṃ dassaneyyañca daṭṭhabbayuttaṃ. Susu kumāroti suṭṭhu sukumāro.

Parijanassavoti parijano assavo vacanakaro. Vidheyyoti kattabbākattabbesu yathāruci vidhātabbo. Mahimanti mahiṃ imaṃ. Piyavadū hitasukhataṃ jigīsamānoti piyavado hutvā hitañca sukhañca pariyesamāno. Vacanapaṭikarassā bhippasannāti vacanapaṭikarā assa abhippasannā. Dhammānudhammanti dhammañca anudhammañca.

Ussaṅkhapādādilakkhaṇavaṇṇanā

212.Atthūpasaṃhitanti idhalokaparalokatthanissitaṃ. Dhammūpasaṃhitanti dasakusalakammapathanissitaṃ. Bahujanaṃ nidaṃsesīti bahujanassa nidaṃsanakathaṃ kathesi. Pāṇīnanti sattānaṃ. 『『Aggo』』tiādīni sabbāni aññamaññavevacanāni. Idha kammaṃ nāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasaṃhitā vācā. Kammasarikkhakaṃ nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya abhāsanaṃ jano jānātūti adhosaṅkhapādo ca hoti adhonatalomo ca. Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇañca uddhaggalomalakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso.

213.Erayanti bhaṇanto. Bahujanaṃ nidaṃsayīti bahujanassa hitaṃ dasseti. Dhammayāganti dhammadānayaññaṃ.

Ubbhamuppatitalomavā sasoti so esa uddhaggatalomavā hoti. Pādagaṇṭhirahūti pādagopphakā ahesuṃ. Sādhusaṇṭhitāti suṭṭhu saṇṭhitā. Maṃsalohitācitāti maṃsena ca lohitena ca ācitā. Tacotthatāti tacena pariyonaddhā niguḷhā. Vajatīti gacchati. Anomanikkamoti anomavihārī seṭṭhavihārī.

Eṇijaṅghalakkhaṇavaṇṇanā

214.Sippaṃ vātiādīsu sippaṃ nāma dve sippāni – hīnañca sippaṃ, ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ, kumbhakārasippaṃ pesakārasippaṃ nahāpitasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddā gaṇanā. Vijjāti ahivijjādianekavidhā. Caraṇanti pañcasīlaṃ dasasīlaṃ pātimokkhasaṃvarasīlaṃ. Kammanti kammassakatājānanapaññā. Kilisseyyunti kilameyyuṃ. Antevāsikavattaṃ nāma dukkhaṃ, taṃ nesaṃ mā ciramahosīti cintesi.

Rājārahānīti rañño anurūpāni hatthiassādīni, tāniyeva rañño senāya aṅgabhūtattā rājaṅgānīti vuccanti. Rājūpabhogānīti rañño upabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānīti rañño anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānīti samaṇānaṃ anurūpāni cīvarādīni. Samaṇaṅgānīti samaṇānaṃ koṭṭhāsabhūtā catasso parisā. Samaṇūpabhogānīti samaṇānaṃ upabhogaparikkhārā. Samaṇānucchavikānīti tesaṃyeva adhivacanaṃ.

Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ eṇijaṅghalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā ānisaṃso.

215.Yadūpaghātāyāti yaṃ sippaṃ kassaci upaghātāya na hoti. Kilissatīti kilamissati. Sukhumattacotthatāti sukhumattacena pariyonaddhā. Kiṃ pana aññena kammena aññaṃ lakkhaṇaṃ nibbattatīti? Na nibbattati. Yaṃ pana nibbattati, taṃ anubyañjanaṃ hoti, tasmā idha vuttaṃ.

Sukhumacchavilakkhaṇavaṇṇanā

216.Samaṇaṃ vāti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vāti bāhitapāpaṭṭhena brāhmaṇaṃ.

Mahāpaññotiādīsu mahāpaññādīhi samannāgato hotīti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ.

Tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe paññākkhandhe vimuttikkhandhe vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni mahantā vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne iddhipāde mahantāni indriyāni balāni mahante bojjhaṅge mahante ariyamagge mahantāni sāmaññaphalāni mahantā abhiññāyo mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu puthunānāāyatanesu puthunānāpaṭiccasamuppādesu puthunānāsuññatamanupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhānesu. Puthunānāsīlakkhandhesu puthunānāsamādhipaññāvimuttivimuttiñādassanakkhandhesu puthunānāṭhānāṭhānesu puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu sāmaññaphalesu abhiññāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattaññutaṃ jāgariyānuyogaṃ sīlakkhandhaṃ samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā. Abhiññāyo paṭivijjhatīti hāsapaññā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ, sabbaṃ taṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā saṅkhārā viññāṇaṃ cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ . Cakkhuṃ…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ mohakkhandhaṃ kodhaṃ upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññāti (paṭi. ma. 3.3).

217.Pabbajitaṃ upāsitāti paṇḍitaṃ pabbajitaṃ upasaṅkamitvā payirupāsitā. Atthantaroti yathā eke randhagavesino upārambhacittatāya dosaṃ abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā atthayuttaṃ kathaṃ nisāmayi upadhārayi.

Paṭilābhagatenāti paṭilābhatthāya gatena. Uppādanimittakovidāti uppāde ca nimitte ca chekā. Avecca dakkhitīti ñatvā passissati.

Atthānusiṭṭhīsu pariggahesu cāti ye atthānusāsanesu pariggahā atthānatthaṃ pariggāhakāni ñāṇāni, tesūti attho.

Suvaṇṇavaṇṇalakkhaṇavaṇṇanā

218.Akkodhanoti na anāgāmimaggena kodhassa pahīnattā, atha kho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ akkodhavasikattā. Nābhisajjīti kuṭilakaṇṭako viya tattha tattha mammaṃ tudanto viya na laggi. Na kuppi na byāpajjītiādīsu pubbuppattiko kopo. Tato balavataro byāpādo. Tato balavatarā patitthiyanā. Taṃ sabbaṃ akaronto na kuppi na byāpajji na patitthiyi. Appaccayanti domanassaṃ. Na pātvākāsīti na kāyavikārena vā vacīvikārena vā pākaṭamakāsi.

Idha kammaṃ nāma dīgharattaṃ akkodhanatā ceva sukhumattharaṇādidānañca. Kammasarikkhakaṃ nāma kodhanassa chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ vatthacchādanasadisañca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva vatthacchādanānañca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akkodhanassa pana mukhaṃ virocati, chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena vā vatthadānena vā sammajjanena vā akkodhanatāya vā. Imāni cattāripi kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitā ānisaṃso.

219.Abhivissajīti abhivissajjesi. Mahimiva suro abhivassanti suro vuccati devo, mahāpathaviṃ abhivassanto devo viya.

Suravarataroriva indoti surānaṃ varataro indo viya.

Apabbajjamicchanti apabbajjaṃ gihibhāvaṃ icchanto. Mahatimahinti mahantiṃ pathaviṃ.

Acchādanavatthamokkhapāvuraṇānanti acchādanānañceva vatthānañca uttamapāvuraṇānañca. Panāsoti vināso.

Kosohitavatthaguyhalakkhaṇavaṇṇanā

220.Mātarampiputtena samānetā ahosīti imaṃ kammaṃ rajje patiṭṭhitena sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ pariyesamānaṃ disvā ehi, amma, puttaṃ dakkhasīti taṃ ādāya gantvā nahāpetvā bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha.

Idha kammaṃ nāma dīgharattaṃ ñātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ nāma ñātayo hi samaṅgībhūtā aññamaññassa vajjaṃ paṭicchādenti. Kiñcāpi hi te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne aññaṃ jānāpetuṃ na icchanti. Ayaṃ nāma etassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ kena sutaṃ, amhākaṃ ñātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena ca taṃ ñātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjappaṭicchādanakammaṃ nāma kataṃ hoti. Athassa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Pahūtaputtatā ānisaṃso.

221.Vatthachādiyanti vatthena chādetabbaṃ vatthaguyhaṃ.

Amittatāpanāti amittānaṃ patāpanā. Gihissa pītiṃ jananāti gihibhūtassa sato pītijananā.

Parimaṇḍalādilakkhaṇavaṇṇanā

222.Samaṃ jānātīti 『『ayaṃ tārukkhasamo ayaṃ pokkharasātisamo』』ti evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātīti sayaṃ jānāti. Purisaṃ jānātīti 『『ayaṃ seṭṭhasammato』』ti purisaṃ jānāti. Purisavisesaṃ jānātīti muggaṃ māsena samaṃ akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatīti ayaṃ puriso idaṃ nāma dānasakkāraṃ arahati . Purisavisesakaro ahosīti purisavisesaṃ ñatvā kārako ahosi. Yo yaṃ arahati, tasseva taṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti, so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ nāseti. Tasmā idaṃ ubhayampi akatvā yo yaṃ arahati, tassa tadeva adāsi. Saddhādhanantiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo.

Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ñatvā kataṃ samasaṅgahakammaṃ. Kammasarikkhakaṃ nāma tadassa kammaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Dhanasampatti ānisaṃso.

223.Tuliyāti tulayitvā. Paṭivicayāti paṭivicinitvā. Mahājanasaṅgāhakanti mahājanasaṅgahaṇaṃ. Samekkhamānoti samaṃ pekkhamāno. Atinipuṇāmanujāti atinipuṇā sukhumapaññā lakkhaṇapāṭhakamanussā. Bahuvividhā gihīnaṃ arahānīti bahū vividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāro 『『ayaṃ daharo kumāro paṭilabhissatī』』ti byākaṃsu mahīpatissāti rañño.

Sīhapubbaddhakāyādilakkhaṇavaṇṇanā

224.Yogakkhemakāmoti yogato khemakāmo. Paññāyāti kammassakatapaññāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ mahājanassa atthakāmatāya vaḍḍhimeva paccāsīsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca aparihāni ānisaṃso.

225.Saddhāyāti okappanasaddhāya pasādasaddhāya. Sīlenāti pañcasīlena dasasīlena. Sutenāti pariyattisavanena. Buddhiyāti etesaṃ buddhiyā , 『『kinti etehi vaḍḍheyyu』』nti evaṃ cintesīti attho. Dhammenāti lokiyadhammena. Bahūhi sādhūhīti aññehipi bahūhi uttamaguṇehi. Asahānadhammatanti aparihīnadhammaṃ.

Rasaggasaggitālakkhaṇavaṇṇanā

226.Samābhivāhiniyoti yathā tilaphalamattampi jivhagge ṭhapitaṃ sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃ nāma aviheṭhanakammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraṃ laddhassa tattha tattha lohitaṃ saṇṭhāti, gaṇṭhi gaṇṭhi hutvā antova pubbaṃ gaṇhāti, antova bhijjati, evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṃ rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā ānisaṃso.

227.Maraṇavadhenāti 『『etaṃ māretha etaṃ ghātethā』』ti evaṃ āṇattena maraṇavadhena. Ubbādhanāyāti bandhanāgārappavesanena.

Abhinīlanettādilakkhaṇavaṇṇanā

228.Na ca visaṭanti kakkaṭako viya akkhīni nīharitvā na kodhavasena pekkhitā ahosi. Na ca visācīti vaṅkakkhikoṭiyā pekkhitāpi nāhosi. Na ca pana viceyya pekkhitāti viceyya pekkhitā nāma yo kujjhitvā yadā naṃ paro oloketi, tadā nimmīleti na oloketi, puna gacchantaṃ kujjhitvā oloketi, evarūpo nāhosi. 『『Vineyyapekkhitā』』tipi pāṭho, ayamevattho. Ujuṃ tathā pasaṭamujumanoti ujumano hutvā uju pekkhitā hoti, yathā ca ujuṃ, tathā pasaṭaṃ vipulaṃ vitthataṃ pekkhitā hoti. Piyadassanoti piyāyamānehi passitabbo.

Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ. Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti, vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ pañcavaṇṇo pasādo paññāyati. Tathāgato ca tathā olokesi. Athassa taṃ dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Piyadassanatā ānisaṃso. Abhiyoginoti lakkhaṇasatthe yuttā.

Uṇhīsasīsalakkhaṇavaṇṇanā

230.Bahujanapubbaṅgamo ahosīti bahujanassa pubbaṅgamo ahosi gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ aññe āpajjiṃsu. Idha kammaṃ nāma pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso vicarati, mahāpuriso ca hoti. Tathāgato ca tathā akāsi. Athassa sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā ānisaṃso.

231.Bahujanaṃhessatīti bahujanassa bhavissati. Paṭibhogiyāti veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho. Abhiharanti tadāti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakanti veyyāvaccakarabhāvaṃ. Visavīti ciṇṇavasī.

Ekekalomatādilakkhaṇavaṇṇanā

232.Upavattatīti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇañca uṇṇālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa ajjhāsayānukūlena anuvattanatā ānisaṃso. Ekekalomūpacitaṅgavāti ekekehi lomehi upacitasarīro.

Cattālīsādilakkhaṇavaṇṇanā

234.Abhejjaparisoti abhinditabbapariso. Idha kammaṃ nāma dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃ nāma pisuṇavācassa kira samaggabhāvaṃ bhindanato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso. Caturo dasāti cattāro dasa cattālīsaṃ.

Pahūtajivhādilakkhaṇavaṇṇanā

236.Ādeyyavāco hotīti gahetabbavacano hoti. Idha kammaṃ nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ jano jānātūti baddhajivhā vā honti, gūḷhajivhā vā dvijivhā vā mammanā vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te baddhajivhā gūḷhajivhā dvijivhā na honti. Mudu nesaṃ jivhā hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānañca saddo bhijjati. Te saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti, tesaṃ saddo madhuro ca hoti pemanīyo. Tasmā tathāgatassa dīgharattaṃ sarabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Ādeyyavacanatā ānisaṃso.

237.Ubbādhikanti akkosayuttattā ābādhakariṃ bahujanappamaddananti bahujanānaṃ pamaddaniṃ abāḷhaṃ giraṃ so na bhaṇi pharusanti ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhanti balavaṃ atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇīti ayamettha attho. Susaṃhitanti suṭṭhu pemasañhitaṃ. Sakhilanti mudukaṃ. Vācāti vācāyo. Kaṇṇasukhāti kaṇṇasukhāyo. 『『Kaṇṇasukha』』ntipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho. Vedayathāti vedayittha. Brahmassarattanti brahmassarataṃ. Bahuno bahunti bahujanassa bahuṃ. 『『Bahūnaṃ bahunti』』pi pāṭho, bahujanānaṃ bahunti attho.

Sīhahanulakkhaṇavaṇṇanā

238.Appadhaṃsiko hotīti guṇato vā ṭhānato vā padhaṃsetuṃ cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appadhaṃsikatā ānisaṃso.

239.Avikiṇṇavacanabyappatho cāti avikiṇṇavacanānaṃ viya purimabodhisattānaṃ vacanapatho assāti avikiṇṇavacanabyappatho. Dvidugamavaratarahanuttamalatthāti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatīti manujānaṃ adhipati. Tathattoti tathasabhāvo.

Samadantādilakkhaṇavaṇṇanā

240.Suciparivāroti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇañca susukkadāṭhālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Suciparivāratā ānisaṃso.

241.Avassajīti pahāsi tidivapuravarasamoti tidivapuravarena sakkena samo. Lapanajanti mukhajaṃ, dantanti attho. Dijasamasukkasucisobhanadantoti dve vāre jātattā dijanāmakā sukkā suci sobhanā ca dantā assāti dijasamasukkasucisobhanadanto. Na ca janapadatudananti yo tassa cakkavāḷaparicchinno janapado, tassa aññena tudanaṃ pīḷā vā ābādho vā natthi. Hitamapi ca bahujana sukhañca carantīti bahujanā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa hitañceva sukhañca caranti. Vipāpoti vigatapāpo. Vigatadarathakilamathoti vigatakāyikadarathakilamatho. Malakhilakalikilese panudehīti rāgādimalānañceva rāgādikhilānañca dosakalīnañca sabbakilesānañca apanudehi. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Lakkhaṇasuttavaṇṇanā niṭṭhitā.

  1. Siṅgālasuttavaṇṇanā

Nidānavaṇṇanā

242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.

Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divā niddaṃ okkami. Parijanopissa 『『sutto rājā』』ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā 『『rañño jīvitaṃ dammī』』ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi. Kaṇhasappo nivatto. So taṃ disvā 『『imāya kāḷakāya mama jīvitaṃ dinna』』nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā taṃ tato pabhuti 『『kalandakanivāpo』』ti saṅkhyaṃ gataṃ. Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ.

Tena kho pana samayenāti yasmiṃ samaye bhagavā rājagahaṃ gocaragāmaṃ katvā veḷuvane kalandakanivāpe viharati, tena samayena. Siṅgālako gahapatiputtoti siṅgālakoti tassa nāmaṃ. Gahapatiputtoti gahapatissa putto gahapatiputto. Tassa kira pitā gahapatimahāsālo, nidahitvā ṭhapitā cassa gehe cattālīsa dhanakoṭiyo atthi. So bhagavati niṭṭhaṅgato upāsako sotāpanno, bhariyāpissa sotāpannāyeva. Putto panassa assaddho appasanno. Atha naṃ mātāpitaro abhikkhaṇaṃ evaṃ ovadanti – 『『tāta satthāraṃ upasaṅkama, dhammasenāpatiṃ mahāmoggallānaṃ mahākassapaṃ asītimahāsāvake upasaṅkamā』』ti. So evamāha – 『『natthi mama tumhākaṃ samaṇānaṃ upasaṅkamanakiccaṃ, samaṇānaṃ santikaṃ gantvā vanditabbaṃ hoti, onamitvā vandantassa piṭṭhi rujjati, jāṇukāni kharāni honti, bhūmiyaṃ nisīditabbaṃ hoti, tattha nisinnassa vatthāni kilissanti jīranti, samīpe nisinnakālato paṭṭhāya kathāsallāpo hoti, tasmiṃ sati vissāso uppajjati, tato nimantetvā cīvarapiṇḍapātādīni dātabbāni honti. Evaṃ sante attho parihāyati, natthi mayhaṃ tumhākaṃ samaṇānaṃ upasaṅkamanakicca』』nti. Iti naṃ yāvajīvaṃ ovadantāpi mātāpitaro sāsane upanetuṃ nāsakkhiṃsu.

Athassa pitā maraṇamañce nipanno 『『mama puttassa ovādaṃ dātuṃ vaṭṭatī』』ti cintetvā puna cintesi – 『『disā tāta namassāhī』』ti evamassa ovādaṃ dassāmi, so atthaṃ ajānanto disā namassissati, atha naṃ satthā vā sāvakā vā passitvā 『『kiṃ karosī』』ti pucchissanti. Tato 『『mayhaṃ pitā disā namassanaṃ karohīti maṃ ovadī』』ti vakkhati. Athassa te 『『na tuyhaṃ pitā etā disā namassāpeti, imā pana disā namassāpetī』』ti dhammaṃ desessanti. So buddhasāsane guṇaṃ ñatvā 『『puññakammaṃ karissatī』』ti. Atha naṃ āmantāpetvā 『『tāta, pātova uṭṭhāya cha disā namasseyyāsī』』ti āha. Maraṇamañce nipannassa kathā nāma yāvajīvaṃ anussaraṇīyā hoti. Tasmā so gahapatiputto taṃ pituvacanaṃ anussaranto tathā akāsi. Tasmā 『『kālasseva uṭṭhāya rājagahā nikkhamitvā』』tiādi vuttaṃ.

243.Puthudisāti bahudisā. Idāni tā dassento puratthimaṃ disantiādimāha. Pāvisīti na tāva paviṭṭho, pavisissāmīti nikkhantattā pana antarāmagge vattamānopi evaṃ vuccati. Addasā kho bhagavāti na idāneva addasa, paccūsasamayepi buddhacakkhunā lokaṃ volokento etaṃ disā namassamānaṃ disvā 『『ajja ahaṃ siṅgālassa gahapatiputtassa gihivinayaṃ siṅgālasuttantaṃ kathessāmi, mahājanassa sā kathā saphalā bhavissati, gantabbaṃ mayā etthā』』ti. Tasmā pātova nikkhamitvā rājagahaṃ piṇḍāya pāvisi, pavisanto ca naṃ tatheva addasa. Tena vuttaṃ – 『『addasā kho bhagavā』』ti. Etadavocāti so kira avidūre ṭhitampi satthāraṃ na passati, disāyeva namassati. Athaṃ naṃ bhagavā sūriyarasmisamphassena vikasamānaṃ mahāpadumaṃ viya mukhaṃ vivaritvā 『『kiṃ nu kho tvaṃ, gahapatiputtā』』tiādikaṃ etadavoca.

Chadisādivaṇṇanā

244.Yathākathaṃ pana, bhanteti so kira taṃ bhagavato vacanaṃ sutvāva cintesi 『『yā kira mama pitarā cha disā namassitabbā』』ti vuttā, na kira tā etā, aññā kira ariyasāvakena cha disā namassitabbā. Handāhaṃ ariyasāvakena namassitabbā disāyeva pucchitvā namassāmīti. So tā pucchanto yathā kathaṃ pana, bhantetiādimāha. Tattha yathāti nipātamattaṃ. Kathaṃ panāti idameva pucchāpadaṃ. Kammakilesāti tehi kammehi sattā kilissanti, tasmā kammakilesāti vuccanti. Ṭhānehīti kāraṇehi. Apāyamukhānīti vināsamukhāni. Soti so sotāpanno ariyasāvako. Cuddasa pāpakāpagatoti etehi cuddasahi pāpakehi lāmakehi apagato. Chaddisāpaṭicchādīti cha disā paṭicchādento. Ubholokavijayāyāti ubhinnaṃ idhalokaparalokānaṃ vijinanatthāya. Ayañceva loko āraddho hotīti evarūpassa hi idha loke pañca verāni na honti, tenassa ayañceva loko āraddho hoti paritosito ceva nipphādito ca. Paralokepi pañca verāni na honti, tenassa paro ca loko ārādhito hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

  1. Iti bhagavā saṅkhepena mātikaṃ ṭhapetvā idāni tameva vitthārento katamassa cattāro kammakilesātiādimāha. Kammakilesoti kammañca taṃ kilesasampayuttattā kileso cāti kammakileso. Sakilesoyeva hi pāṇaṃ hanati, nikkileso na hanati, tasmā pāṇātipāto 『『kammakileso』』ti vutto. Adinnādānādīsupi eseva nayo. Athāparanti aparampi etadatthaparidīpakameva gāthābandhaṃ avocāti attho.

Catuṭhānādivaṇṇanā

246.Pāpakammaṃkarotīti idaṃ bhagavā yasmā kārake dassite akārako pākaṭo hoti, tasmā 『『pāpakammaṃ na karotī』』ti mātikaṃ ṭhapetvāpi desanākusalatāya paṭhamataraṃ kārakaṃ dassento āha . Tattha chandāgatiṃ gacchantoti chandena pemena agatiṃ gacchanto akattabbaṃ karonto. Parapadesupi eseva nayo. Tattha yo 『『ayaṃ me mitto vā sambhatto vā sandiṭṭho vā ñātako vā lañjaṃ vā pana me detī』』ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo 『『ayaṃ me verī』』ti pakativeravasena taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana 『『ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyā』』ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana yaṃkiñci bhājento 『『ayaṃ me sandiṭṭho vā sambhatto vā』』ti pemavasena atirekaṃ deti, 『『ayaṃ me verī』』ti dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnaṃ kassaci adhikaṃ deti, 『『ayaṃ imasmiṃ adiyyamāne mayhaṃ anatthampi kareyyā』』ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto pāpakammaṃ karoti nāma.

Ariyasāvako pana jīvitakkhayaṃ pāpuṇantopi chandāgatiādīni na gacchati. Tena vuttaṃ – 『『imehi catūhi ṭhānehi pāpakammaṃ na karotī』』ti.

Nihīyati yaso tassāti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati.

Chaapāyamukhādivaṇṇanā

247.Surāmerayamajjappamādaṭṭhānānuyogoti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivati, tassa etaṃ adhivacanaṃ. Anuyogoti tassa surāmerayamajjappamādaṭṭhānassa anuanuyogo punappunaṃ karaṇaṃ. Yasmā panetaṃ anuyuttassa uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā 『『bhogānaṃ apāyamukha』』nti vuttaṃ. Vikālavisikhācariyānuyogoti avelāya visikhāsu cariyānuyuttatā.

Samajjābhicaraṇanti naccādidassanavasena samajjāgamanaṃ. Ālasyānuyogoti kāyālasiyatāya yuttappayuttatā.

Surāmerayassa chaādīnavādivaṇṇanā

  1. Evaṃ channaṃ apāyamukhānaṃ mātikaṃ ṭhapetvā idāni tāni vibhajanto cha kho me, gahapatiputta ādīnavātiādimāha. Tattha sandiṭṭhikāti sāmaṃ passitabbā, idhalokabhāvinī. Dhanajānīti dhanahāni. Kalahappavaḍḍhanīti vācākalahassa ceva hatthaparāmāsādikāyakalahassa ca vaḍḍhanī. Rogānaṃ āyatananti tesaṃ tesaṃ akkhirogādīnaṃ khettaṃ. Akittisañjananīti suraṃ pivitvā hi mātarampi paharanti pitarampi, aññaṃ bahumpi avattabbaṃ vadanti, akattabbaṃ karonti. Tena garahampi daṇḍampi hatthapādādichedampi pāpuṇanti, idhalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti. Kopīnanidaṃsanīti guyhaṭṭhānañhi vivariyamānaṃ hiriṃ kopeti vināseti, tasmā 『『kopīna』』nti vuccati, surāmadamattā ca taṃ taṃ aṅgaṃ vivaritvā vicaranti, tena nesaṃ sā surā kopīnassa nidaṃsanato 『『kopīnanidaṃsanī』』ti vuccati. Paññāya dubbalikaraṇīti sāgatattherassa viya kammassakatapaññaṃ dubbalaṃ karoti, tasmā 『『paññāya dubbalikaraṇī』』ti vuccati. Maggapaññaṃ pana dubbalaṃ kātuṃ na sakkoti. Adhigatamaggānañhi sā antomukhameva na pavisati. Chaṭṭhaṃ padanti chaṭṭhaṃ kāraṇaṃ.

249.Attāpissa agutto arakkhito hotīti avelāya caranto hi khāṇukaṇṭakādīnipi akkamati, ahināpi yakkhādīhipi samāgacchati, taṃ taṃ ṭhānaṃ gacchatīti ñatvā verinopi naṃ nilīyitvā gaṇhanti vā hananti vā. Evaṃ attāpissa agutto hoti arakkhito. Puttadārāpi 『『amhākaṃ pitā amhākaṃ sāmi rattiṃ vicarati, kimaṅgaṃ pana maya』』nti itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayabyasanaṃ pāpuṇanti. Evaṃ puttadāropissa agutto arakkhito hoti. Sāpateyyanti tassa puttadāraparijanassa rattiṃ caraṇakabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchanti, taṃ haranti. Evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotīti aññehi katapāpakammesupi 『『iminā kataṃ bhavissatī』』ti saṅkitabbo hoti. Yassa yassa gharadvārena yāti, tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ, taṃ 『『iminā kata』』nti vutte abhūtaṃ asantampi tasmiṃ rūhati patiṭṭhāti. Bahūnañca dukkhadhammānanti ettakaṃ dukkhaṃ, ettakaṃ domanassanti vattuṃ na sakkā, aññasmiṃ puggale asati sabbaṃ vikālacārimhi āharitabbaṃ hoti, iti so bahūnaṃ dukkhadhammānaṃ purakkhato puregāmī hoti.

250.Kvanaccanti 『『kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthī』』ti pucchitvā yasmiṃ gāme vā nigame vā taṃ atthi, tattha gantabbaṃ hoti, tassa 『『sve naccadassanaṃ gamissāmī』』ti ajja vatthagandhamālādīni paṭiyādentasseva sakaladivasampi kammacchedo hoti, naccadassanena ekāhampi dvīhampi tīhampi tattheva hoti, atha vuṭṭhisampattiyādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannā bhogā nuppajjanti, tassa bahi gatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti, taṃ karonti, tenassa uppannāpi bhogā vinassanti. Kva gītantiādīsupi eseva nayo. Tesaṃ nānākaraṇaṃ brahmajāle vuttameva.

251.Jayaṃ veranti 『『jitaṃ mayā』』ti parisamajjhe parassa sāṭakaṃ vā veṭhanaṃ vā gaṇhāti, so 『『parisamajjhe me avamānaṃ karosi, hotu, sikkhāpessāmi na』』nti tattha veraṃ bandhati, evaṃ jinanto sayaṃ veraṃ pasavati. Jinoti aññena jito samāno yaṃ tena tassa veṭhanaṃ vā sāṭako vā aññaṃ vā pana hiraññasuvaṇṇādivittaṃ gahitaṃ, taṃ anusocati 『『ahosi vata me, taṃ taṃ vata me natthī』』ti tappaccayā socati. Evaṃ so jino vittaṃ anusocati. Sabhāgatassa vacanaṃ na rūhatīti vinicchayaṭṭhāne sakkhipuṭṭhassa sato vacanaṃ na rūhati, na patiṭṭhāti, 『『ayaṃ akkhasoṇḍo jūtakaro, mā tassa vacanaṃ gaṇhitthā』』ti vattāro bhavanti. Mittāmaccānaṃparibhūto hotīti tañhi mitāmaccā evaṃ vadanti – 『『samma, tvampi nāma kulaputto jūtakaro chinnabhinnako hutvā vicarasi, na te idaṃ jātigottānaṃ anurūpaṃ, ito paṭṭhāya mā evaṃ kareyyāsī』』ti. So evaṃ vuttopi tesaṃ vacanaṃ na karoti. Tato tena saddhiṃ ekato na tiṭṭhanti na nisīdanti. Tassa kāraṇā sakkhipuṭṭhāpi na kathenti. Evaṃ mittāmaccānaṃ paribhūto hoti.

Āvāhavivāhakānanti āvāhakā nāma ye tassa gharato dārikaṃ gahetukāmā. Vivāhakā nāma ye tassa gehe dārikaṃ dātukāmā. Apatthito hotīti anicchito hoti. Nālaṃ dārabharaṇāyāti dārabharaṇāya na samattho. Etassa gehe dārikā dinnāpi etassa gehato āgatāpi amhehi eva positabbā bhavissatiyeva.

Pāpamittatāya chaādīnavādivaṇṇanā

252.Dhuttāti akkhadhuttā. Soṇḍāti itthisoṇḍā bhattasoṇḍā pūvasoṇḍā mūlakasoṇḍā. Pipāsāti pānasoṇḍā. Nekatikāti patirūpakena vañcanakā. Vañcanikāti sammukhāvañcanāhi vañcanikā. Sāhasikāti ekāgārikādisāhasikakammakārino. Tyāssa mittā hontīti te assa mittā honti. Aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā varasayanaṃ āropitasūkaro gūthakūpamiva, te pāpamitteyeva upasaṅkamati. Tasmā diṭṭhe ceva dhamme samparāyañca bahuṃ anatthaṃ nigacchati.

253.Atisītanti kammaṃ na karotīti manussehi kālasseva vuṭṭhāya 『『etha bho kammantaṃ gacchāmā』』ti vutto 『『atisītaṃ tāva, aṭṭhīni bhijjanti viya, gacchatha tumhe pacchā jānissāmī』』ti aggiṃ tapanto nisīdati. Te gantvā kammaṃ karonti. Itarassa kammaṃ parihāyati. Atiuṇhantiādīsupi eseva nayo.

Hoti pānasakhā nāmāti ekacco pānaṭṭhāne surāgeheyeva sahāyo hoti. 『『Pannasakhā』』tipi pāṭho, ayamevattho. Sammiyasammiyoti samma sammāti vadanto sammukheyeva sahāyo hoti, parammukhe verīsadiso otārameva gavesati. Atthesujātesūti tathārūpesu kiccesu samuppannesu. Verappasavoti verabahulatā. Anatthatāti anatthakāritā. Sukadariyatāti suṭṭhu kadariyatā thaddhamacchariyabhāvo . Udakamiva iṇaṃ vigāhatīti pāsāṇo udakaṃ viya saṃsīdanto iṇaṃ vigāhati.

Rattinuṭṭhānadessināti rattiṃ anuṭṭhānasīlena. Atisāyamidaṃ ahūti idaṃ atisāyaṃ jātanti ye evaṃ vatvā kammaṃ na karonti. Iti vissaṭṭhakammanteti evaṃ vatvā pariccattakammante. Atthā accenti māṇaveti evarūpe puggale atthā atikkamanti, tesu na tiṭṭhanti.

Tiṇā bhiyyoti tiṇatopi uttari. So sukhaṃ na vihāyatīti so puriso sukhaṃ na jahāti, sukhasamaṅgīyeva hoti. Iminā kathāmaggena imamatthaṃ dasseti 『『gihibhūtena satā ettakaṃ kammaṃ na kātabbaṃ, karontassa vaḍḍhi nāma natthi. Idhaloke paraloke garahameva pāpuṇātī』』ti.

Mittapatirūpakādivaṇṇanā

  1. Idāni yo evaṃ karoto anattho uppajjati, aññāni vā pana yāni kānici bhayāni yekeci upaddavā yekeci upasaggā, sabbe te bālaṃ nissāya uppajjanti. Tasmā 『『evarūpā bālā na sevitabbā』』ti bāle mittapatirūpake amitte dassetuṃ cattārome, gahapatiputta amittātiādimāha. Tattha aññadatthuharoti sayaṃ tucchahattho āgantvā ekaṃsena yaṃkiñci haratiyeva. Vacīparamoti vacanaparamo vacanamatteneva dāyako kārako viya hoti. Anuppiyabhāṇīti anuppiyaṃ bhaṇati. Apāyasahāyoti bhogānaṃ apāyesu sahāyo hoti.

  2. Evaṃ cattāro amitte dassetvā puna tattha ekekaṃ catūhi kāraṇehi vibhajanto catūhi kho, gahapatiputtātiādimāha. Tattha aññadatthuharo hotīti ekaṃsena hārakoyeva hoti. Sahāyassa gehaṃ rittahattho āgantvā nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati, so 『『ativiya tvaṃ samma imassa vaṇṇaṃ bhāsasī』』ti aññaṃ nivāsetvā taṃ deti. Appena bahumicchatīti yaṃkiñci appakaṃ datvā tassa santikā bahuṃ pattheti. Bhayassakiccaṃ karotīti attano bhaye uppanne tassa dāso viya hutvā taṃ taṃ kiccaṃ karoti, ayaṃ sabbadā na karoti, bhaye uppanne karoti, na pemenāti amitto nāma jāto. Sevati atthakāraṇāti mittasanthavavasena na sevati, attano atthameva paccāsīsanto sevati.

256.Atītena paṭisantharatīti sahāye āgate 『『hiyyo vā pare vā na āgatosi, amhākaṃ imasmiṃ vāre sassaṃ ativiya nipphannaṃ, bahūni sāliyavabījādīni ṭhapetvā maggaṃ olokentā nisīdimha, ajja pana sabbaṃ khīṇa』』nti evaṃ atītena saṅgaṇhāti. Anāgatenāti 『『imasmiṃ vāre amhākaṃ sassaṃ manāpaṃ bhavissati, phalabhārabharitā sāliādayo, sassasaṅgahe kate tumhākaṃ saṅgahaṃ kātuṃ samatthā bhavissāmā』』ti evaṃ anāgatena saṅgaṇhāti. Niratthakenāti hatthikkhandhe vā assapiṭṭhe vā nisinno sahāyaṃ disvā 『『ehi, bho, idha nisīdā』』ti vadati. Manāpaṃ sāṭakaṃ nivāsetvā 『『sahāyakassa vata me anucchaviko añño pana mayhaṃ natthī』』ti vadati, evaṃ niratthakena saṅgaṇhāti nāma. Paccuppannesu kiccesu byasanaṃ dassetīti 『『sakaṭena me attho』』ti vutte 『『cakkamassa bhinnaṃ, akkho chinno』』tiādīni vadati.

257.Pāpakampissa anujānātīti pāṇātipātādīsu yaṃkiñci karomāti vutte 『『sādhu samma karomā』』ti anujānāti. Kalyāṇepi eseva nayo. Sahāyo hotīti 『『asukaṭṭhāne suraṃ pivanti, ehi tattha gacchāmā』』ti vutte sādhūti gacchati. Esa nayo sabbattha. Iti viññāyāti 『『mittapatirūpakā ete』』ti evaṃ jānitvā.

Suhadamittādivaṇṇanā

  1. Evaṃ na sevitabbe pāpamitte dassetvā idāni sevitabbe kalyāṇamitte dassento puna cattārome, gahapatiputtātiādimāha. Tattha suhadāti sundarahadayā.

261.Pamattaṃ rakkhatīti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā magge vā nipannaṃ disvā 『『evaṃnipannassa kocideva nivāsanapārupanampi hareyyā』』ti samīpe nisīditvā pabuddhakāle gahetvā gacchati. Pamattassasāpateyyanti sahāyo bahigato vā hoti suraṃ pivitvā vā pamatto, gehaṃ anārakkhaṃ 『『kocideva yaṃkiñci hareyyā』』ti gehaṃ pavisitvā tassa dhanaṃ rakkhati. Bhītassāti kismiñcideva bhaye uppanne 『『mā bhāyi, mādise sahāye ṭhite kiṃ bhāyasī』』ti taṃ bhayaṃ haranto paṭisaraṇaṃ hoti. Taddiguṇaṃ bhoganti kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati 『『kasmā āgatosī』』ti? Rājakule kammaṃ atthīti. Kiṃ laddhuṃ vaṭṭatīti? Eko kahāpaṇoti. 『『Nagare kammaṃ nāma na ekakahāpaṇena nipphajjati, dve gaṇhāhī』』ti evaṃ yattakaṃ vadati, tato diguṇaṃ deti.

262.Guyhamassa ācikkhatīti attano guyhaṃ nigūhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Guyhamassa parigūhatīti tena kathitaṃ guyhaṃ yathā añño na jānāti, evaṃ rakkhati. Āpadāsu na vijahatīti uppanne bhaye na pariccajati. Jīvitampissa atthāyāti attano jīvitampi tassa sahāyassa atthāya pariccattameva hoti, attano jīvitaṃ agaṇetvāpi tassa kammaṃ karotiyeva.

263.Pāpā nivāretīti amhesu passantesu passantesu tvaṃ evaṃ kātuṃ na labhasi, pañca verāni dasa akusalakammapathe mā karohīti nivāreti. Kalyāṇe nivesetīti kalyāṇakamme tīsu saraṇesu pañcasīlesu dasakusalakammapathesu vattassu, dānaṃ dehi puññaṃ karohi dhammaṃ suṇāhīti evaṃ kalyāṇe niyojeti. Assutaṃ sāvetīti assutapubbaṃ sukhumaṃ nipuṇaṃ kāraṇaṃ sāveti. Saggassa magganti idaṃ kammaṃ katvā sagge nibbattantīti evaṃ saggassa maggaṃ ācikkhati.

264.Abhavenassa na nandatīti tassa abhavena avuḍḍhiyā puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati, anattamano hoti. Bhavenāti vuḍḍhiyā tathārūpassa sampattiṃ vā issariyappaṭilābhaṃ vā disvā vā sutvā vā nandati, attamano hoti. Avaṇṇaṃ bhaṇamānaṃ nivāretīti 『『asuko virūpo na pāsādiko dujjātiko dussīlo』』ti vā vutte 『『evaṃ mā bhaṇi, rūpavā ca so pāsādiko ca sujāto ca sīlasampanno cā』』tiādīhi vacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃ nivāreti. Vaṇṇaṃ bhaṇamānaṃ pasaṃsatīti 『『asuko rūpavā pāsādiko sujāto sīlasampanno』』ti vutte 『『aho suṭṭhu vadasi, subhāsitaṃ tayā, evametaṃ, esa puriso rūpavā pāsādiko sujāto sīlasampanno』』ti evaṃ attano sahāyakassa paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati.

265.Jalaṃ aggīva bhāsatīti rattiṃ pabbatamatthake jalamāno aggi viya virocati.

Bhoge saṃharamānassāti attānampi parampi apīḷetvā dhammena samena bhoge sampiṇḍentassa rāsiṃ karontassa. Bhamarasseva irīyatoti yathā bhamaro pupphānaṃ vaṇṇagandhaṃ apothayaṃ tuṇḍenapi pakkhehipi rasaṃ āharitvā anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti, evaṃ anupubbena mahantaṃ bhogarāsiṃ karontassa. Bhogā sannicayaṃ yantīti tassa bhogā nicayaṃ gacchanti. Kathaṃ? Anupubbena upacikāhi saṃvaḍḍhiyamāno vammiko viya. Tenāha 『『vammikovupacīyatī』』ti. Yathā vammiko upaciyati, evaṃ nicayaṃ yantīti attho.

Samāhatvāti samāharitvā. Alamatthoti yuttasabhāvo samattho vā pariyattarūpo gharāvāsaṃ saṇṭhāpetuṃ.

Idāni yathā vā gharāvāso saṇṭhapetabbo, tathā ovadanto catudhā vibhaje bhogetiādimāha. Tattha sa ve mittāni ganthatīti so evaṃ vibhajanto mittāni ganthati nāma abhejjamānāni ṭhapeti. Yassa hi bhogā santi, so eva mitte ṭhapetuṃ sakkoti, na itaro.

Ekenabhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya. Dvīhi kammaṃ payojayeti dvīhi koṭṭhāsehi kasivāṇijjādikammaṃ payojeyya. Catutthañca nidhāpeyyāti catutthaṃ koṭṭhāsaṃ nidhāpetvā ṭhapeyya. Āpadāsu bhavissatīti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti 『『ekaṃ koṭṭhāsaṃ nidhāpeyyā』』ti āha . Imesu pana catūsu koṭṭhāsesu katarakoṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? 『『Bhoge bhuñjeyyā』』ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā bhikkhūnampi kapaṇaddhikādīnampi dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ.

Chaddisāpaṭicchādanakaṇḍavaṇṇanā

  1. Iti bhagavā ettakena kathāmaggena evaṃ gahapatiputtassa ariyasāvako catūhi kāraṇehi akusalaṃ pahāya chahi kāraṇehi bhogānaṃ apāyamukhaṃ vajjetvā soḷasa mittāni sevanto gharāvāsaṃ saṇṭhapetvā dārabharaṇaṃ karonto dhammikena ājīvena jīvati, devamanussānañca antare aggikkhandho viya virocatīti vajjanīyadhammavajjanatthaṃ sevitabbadhammasevanatthañca ovādaṃ datvā idāni namassitabbā cha disā dassento kathañca gahapatiputtātiādimāha.

Tattha chaddisāpaṭicchādīti yathā chahi disāhi āgamanabhayaṃ na āgacchati, khemaṃ hoti nibbhayaṃ evaṃ viharanto 『『chaddisāpaṭicchādī』』ti vuccati. 『『Puratthimā disā mātāpitaro veditabbā』』tiādīsu mātāpitaro pubbupakāritāya puratthimā disāti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇā disāti. Puttadārā piṭṭhito anubandhanavasena pacchimā disāti. Mittāmaccā yasmā so mittāmacce nissāya te te dukkhavisese uttarati, tasmā uttarā disāti. Dāsakammakarā pādamūle patiṭṭhānavasena heṭṭhimā disāti. Samaṇabrāhmaṇā guṇehi upari ṭhitabhāvena uparimā disāti veditabbā.

267.Bhato ne bharissāmīti ahaṃ mātāpitūhi thaññaṃ pāyetvā hatthapāde vaḍḍhetvā mukhena siṅghāṇikaṃ apanetvā nahāpetvā maṇḍetvā bhato bharito jaggito, svāhaṃ ajja te mahallake pādadhovananhāpanayāgubhattadānādīhi bharissāmi.

Kiccaṃ nesaṃ karissāmīti attano kammaṃ ṭhapetvā mātāpitūnaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissāmi. Kulavaṃsaṃ saṇṭhapessāmīti mātāpitūnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhantopi kulavaṃsaṃ saṇṭhapeti nāma. Mātāpitaro adhammikavaṃsato hāretvā dhammikavaṃse ṭhapentopi, kulavaṃsena āgatāni salākabhattādīni anupacchinditvā pavattentopi kulavaṃsaṃ saṇṭhapeti nāma. Idaṃ sandhāya vuttaṃ – 『『kulavaṃsaṃ saṇṭhapessāmī』』ti.

Dāyajjaṃ paṭipajjāmīti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ patvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti, ahaṃ evaṃ vattissāmīti adhippāyena 『『dāyajjaṃ paṭipajjāmī』』ti vuttaṃ.

Dakkhiṇaṃ anuppadassāmīti tesaṃ pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassāmi. Pāpā nivārentīti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā, 『『tāta, mā evarūpaṃ karī』』ti nivārenti, katampi garahanti. Kalyāṇe nivesentīti anāthapiṇḍiko viya lañjaṃ datvāpi sīlasamādānādīsu nivesenti. Sippaṃ sikkhāpentīti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsānugataṃ muddāgaṇanādisippaṃ sikkhāpenti. Patirūpenāti kulasīlarūpādīhi anurūpena.

Samaye dāyajjaṃ niyyādentīti samaye dhanaṃ denti. Tattha niccasamayo kālasamayoti dve samayā. Niccasamaye denti nāma 『『uṭṭhāya samuṭṭhāya imaṃ gaṇhitabbaṃ gaṇha, ayaṃ te paribbayo hotu, iminā kusalaṃ karohī』』ti denti. Kālasamaye denti nāma sikhāṭhapanaāvāhavivāhādisamaye denti. Apica pacchime kāle maraṇamañce nipannassa 『『iminā kusalaṃ karohī』』ti dentāpi samaye denti nāma. Paṭicchannā hotīti yaṃ puratthimadisato bhayaṃ āgaccheyya, yathā taṃ nāgacchati, evaṃ pihitā hoti. Sace hi puttā vippaṭipannā, assu, mātāpitaro daharakālato paṭṭhāya jagganādīhi sammā paṭipannā, ete dārakā, mātāpitūnaṃ appatirūpāti etaṃ bhayaṃ āgaccheyya. Puttā sammā paṭipannā, mātāpitaro vippaṭipannā, mātāpitaro puttānaṃ nānurūpāti etaṃ bhayaṃ āgaccheyya. Ubhosu vippaṭipannesu duvidhampi taṃ bhayaṃ hoti. Sammā paṭipannesu sabbaṃ na hoti. Tena vuttaṃ – 『『paṭicchannā hoti khemā appaṭibhayā』』ti.

Evañca pana vatvā bhagavā siṅgālakaṃ etadavoca – 『『na kho te, gahapatiputta, pitā lokasammataṃ puratthimaṃ disaṃ namassāpeti. Mātāpitaro pana puratthimadisāsadise katvā namassāpeti. Ayañhi te pitarā puratthimā disā akkhātā, no aññā』』ti.

268.Uṭṭhānenāti āsanā uṭṭhānena. Antevāsikena hi ācariyaṃ dūratova āgacchantaṃ disvā āsanā vuṭṭhāya paccuggamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ paññapetvā nisīdāpetvā bījanapādadhovanapādamakkhanāni kātabbāni. Taṃ sandhāya vuttaṃ 『『uṭṭhānenā』』ti. Upaṭṭhānenāti divasassa tikkhattuṃ upaṭṭhānagamanena. Sippuggahaṇakāle pana avassakameva gantabbaṃ hoti. Sussūsāyāti saddahitvā savanena. Asaddahitvā suṇanto hi visesaṃ nādhigacchati. Pāricariyāyāti avasesakhuddakapāricariyāya. Antevāsikena hi ācariyassa pātova vuṭṭhāya mukhodakadantakaṭṭhaṃ datvā bhattakiccakālepi pānīyaṃ gahetvā paccupaṭṭhānādīni katvā vanditvā gantabbaṃ. Kiliṭṭhavatthādīni dhovitabbāni, sāyaṃ nahānodakaṃ paccupaṭṭhapetabbaṃ. Aphāsukāle upaṭṭhātabbaṃ. Pabbajitenapi sabbaṃ antevāsikavattaṃ kātabbaṃ. Idaṃ sandhāya vuttaṃ – 『『pāricariyāyā』』ti. Sakkaccaṃ sippapaṭiggahaṇenāti sakkaccaṃ paṭiggahaṇaṃ nāma thokaṃ gahetvā bahuvāre sajjhāyakaraṇaṃ, ekapadampi visuddhameva gahetabbaṃ.

Suvinītaṃ vinentīti 『『evaṃ te nisīditabbaṃ, evaṃ ṭhātabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabbaṃ, pāpamittā vajjetabbā, kalyāṇamittā sevitabbā』』ti evaṃ ācāraṃ sikkhāpenti vinenti. Suggahitaṃ gāhāpentīti yathā suggahitaṃ gaṇhāti, evaṃ atthañca byañjanañca sodhetvā payogaṃ dassetvā gaṇhāpenti. Mittāmaccesu paṭiyādentīti 『『ayaṃ amhākaṃ antevāsiko byatto bahussuto mayā samasamo, etaṃ sallakkheyyāthā』』ti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhapenti.

Disāsu parittāṇaṃ karontīti sippasikkhāpanenevassa sabbadisāsu rakkhaṃ karonti. Uggahitasippo hi yaṃ yaṃ disaṃ gantvā sippaṃ dasseti, tattha tatthassa lābhasakkāro uppajjati. So ācariyena kato nāma hoti, guṇaṃ kathentopissa mahājano ācariyapāde dhovitvā vasitaantevāsiko vata ayanti paṭhamaṃ ācariyasseva guṇaṃ kathenti, brahmalokappamāṇopissa lābho uppajjamāno ācariyasantakova hoti. Apica yaṃ vijjaṃ parijappitvā gacchantaṃ aṭaviyaṃ corā na passanti, amanussā vā dīghajātiādayo vā na viheṭhenti, taṃ sikkhāpentāpi disāsu parittāṇaṃ karonti. Yaṃ vā so disaṃ gato hoti, tato kaṅkhaṃ uppādetvā attano santikaṃ āgatamanusse 『『etissaṃ disāyaṃ amhākaṃ antevāsiko vasati, tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi, gacchatha tameva pucchathā』』ti evaṃ antevāsikaṃ paggaṇhantāpi tassa tattha lābhasakkāruppattiyā parittāṇaṃ karonti nāma, patiṭṭhaṃ karontīti attho. Sesamettha purimanayeneva yojetabbaṃ.

  1. Tatiyadisāvāre sammānanāyāti devamāte tissamāteti evaṃ sambhāvitakathākathanena. Anavamānanāyāti yathā dāsakammakarādayo pothetvā viheṭhetvā kathenti, evaṃ hīḷetvā vimānetvā akathanena. Anaticariyāyāti taṃ atikkamitvā bahi aññāya itthiyā saddhiṃ paricaranto taṃ aticarati nāma, tathā akaraṇena. Issariyavossaggenāti itthiyo hi mahālatāsadisampi ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā kujjhanti, kaṭacchuṃ hatthe ṭhapetvā tava ruciyā karohīti bhattagehe vissaṭṭhe sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hoti, evaṃ karaṇenāti attho. Alaṅkārānuppadānenāti attano vibhavānurūpena alaṅkāradānena. Susaṃvihitakammantāti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammantā. Saṅgahitaparijanāti sammānanādīhi ceva paheṇakapesanādīhi ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Anaticārinīti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. Sambhatanti kasivāṇijjādīni katvā ābhatadhanaṃ. Dakkhāca hotīti yāgubhattasampādanādīsu chekā nipuṇā hoti. Analasāti nikkosajjā. Yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphāritena cittena sabbakiccāni nipphādeti. Sesamidhāpi purimanayeneva yojetabbaṃ.

  2. Catutthadisāvāre avisaṃvādanatāyāti yassa yassa nāmaṃ gaṇhāti, taṃ taṃ avisaṃvādetvā idampi amhākaṃ gehe atthi, idampi atthi, gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. Aparapajā cassa paṭipūjentīti sahāyassa puttadhītaro pajā nāma, tesaṃ pana puttadhītaro ca nattupanattakā ca aparapajā nāma. Te paṭipūjenti keḷāyanti mamāyanti maṅgalakālādīsu tesaṃ maṅgalādīni karonti. Sesamidhāpi purimanayeneva veditabbaṃ.

271.Yathābalaṃ kammantasaṃvidhānenāti daharehi kātabbaṃ mahallakehi, mahallakehi vā kātabbaṃ daharehi, itthīhi kātabbaṃ purisehi, purisehi vā kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena. Bhattavetanānuppadānenāti ayaṃ khuddakaputto, ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattadānena ceva paribbayadānena ca. Gilānupaṭṭhānenāti aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. Acchariyānaṃ rasānaṃ saṃvibhāgenāti acchariye madhurarase labhitvā sayameva akhāditvā tesampi tato saṃvibhāgakaraṇena. Samaye vossaggenāti niccasamaye ca kālasamaye ca vossajjanena. Niccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti. Tasmā yathā na kilamanti, evaṃ velaṃ ñatvā vissajjanaṃ. Kālasamaye vossaggo nāma chaṇanakkhattakīḷādīsu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā vissajjanaṃ. Dinnādāyinoti corikāya kiñci agahetvā sāmikehi dinnasseva ādāyino. Sukatakammakarāti 『『kiṃ etassa kammena katena, na mayaṃ kiñci labhāmā』』ti anujjhāyitvā tuṭṭhahadayā yathā taṃ kammaṃ sukataṃ hoti, evaṃ kārakā. Kittivaṇṇaharāti parisamajjhe kathāya sampattāya 『『ko amhākaṃ sāmikehi sadiso atthi, mayaṃ attano dāsabhāvampi na jānāma, tesaṃ sāmikabhāvampi na jānāma, evaṃ no anukampantī』』ti guṇakathāhārakā. Sesamidhāpi purimanayeneva yojetabbaṃ.

272.Mettena kāyakammenātiādīsu mettacittaṃ paccupaṭṭhapetvā katāni kāyakammādīni mettāni nāma vuccanti. Tattha bhikkhū nimantessāmīti vihāragamanaṃ , dhamakaraṇaṃ gahetvā udakaparissāvanaṃ, piṭṭhiparikammapādaparikammādikaraṇañca mettaṃ kāyakammaṃ nāma. Bhikkhū piṇḍāya paviṭṭhe disvā 『『sakkaccaṃ yāguṃ detha, bhattaṃ dethā』』tiādivacanañceva, sādhukāraṃ datvā dhammasavanañca sakkaccaṃ paṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma. 『『Amhākaṃ kulūpakattherā averā hontu abyāpajjā』』ti evaṃ cintanaṃ mettaṃ manokammaṃ nāma. Anāvaṭadvāratāyāti apihitadvāratāya. Tattha sabbadvārāni vivaritvāpi sīlavantānaṃ adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaṃyeva natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti.

Āmisānuppadānenāti purebhattaṃ paribhuñjitabbakaṃ āmisaṃ nāma, tasmā sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantīti 『『sabbe sattā sukhitā hontu averā arogā abyāpajjā』』ti evaṃ hitapharaṇena. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārī gahetvā pavisantāpi kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodāpentīti yaṃ tesaṃ pakatiyā sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti, tathattāya vā paṭipajjāpenti. Sesamidhāpi purimanayeneva yojetabbaṃ.

273.Alamattoti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho. Paṇḍitoti disānamassanaṭṭhāne paṇḍito hutvā. Saṇhoti sukhumatthadassanena saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhānavāti disānamassanaṭṭhāne paṭibhānavā hutvā nivātavuttīti nīcavutti. Atthaddhoti thambharahito. Uṭṭhānakoti uṭṭhānavīriyasampanno. Analasoti nikkosajjo. Acchinnavuttīti nirantarakaraṇavasena akhaṇḍavutti. Medhāvīti ṭhānuppattiyā paññāya samannāgato.

Saṅgāhakoti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaroti mittagavesano. Vadaññūti pubbakārinā, vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle 『『mayhaṃ sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavetanaṃ dethā』』ti vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ vā paṭikattāti attho. Apica sahāyakassa gharaṃ gantvā imaṃ nāma gaṇhissāmīti āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anicchāritampi tassa vācaṃ ñatvā yena atthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana sahāyakassa ūnaṃ hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netāti taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti vinetā. Punappunaṃ netīti anunetā.

Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva loko vattati, asati na vattati. Tena vuttaṃ – 『『ete kho saṅgahā loke, rathassāṇīva yāyato』』ti.

Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.

Saṅgahā eteti upayogavacane paccattaṃ. 『『Saṅgahe ete』』ti vā pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti.

  1. Iti bhagavā yā disā sandhāya te gahapatiputta pitā āha 『『disā namasseyyāsī』』ti, imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi, imā disā namassāti dassento siṅgālassa pucchāya ṭhatvā desanaṃ matthakaṃ pāpetvā rājagahaṃ piṇḍāya pāvisi . Siṅgālakopi saraṇesu patiṭṭhāya cattālīsakoṭidhanaṃ buddhasāsane vikiritvā puññakammaṃ katvā saggaparāyaṇo ahosi. Imasmiñca pana sutte yaṃ gihīhi kattabbaṃ kammaṃ nāma, taṃ akathitaṃ natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ paṭipajjamānassa vuddhiyeva pāṭikaṅkhā, no parihānīti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Siṅgālasuttavaṇṇanā niṭṭhitā.

  1. Āṭānāṭiyasuttavaṇṇanā

Paṭhamabhāṇavāravaṇṇanā

275.Evaṃme sutanti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti catūsu disāsu ārakkhake ṭhapetvā. Evaṃ sakkassa devānamindassa ārakkhaṃ susaṃvihitaṃ katvā āṭānāṭanagare nisinnā satta buddhe ārabbha imaṃ parittaṃ bandhitvā 『『ye satthu dhammaāṇaṃ amhākañca rājaāṇaṃ na suṇanti, tesaṃ idañcidañca karissāmā』』ti sāvanaṃ katvā attanopi catūsu disāsu mahatiyā ca yakkhasenāyātiādīhi catūhi senāhi ārakkhaṃ saṃvidahitvā abhikkantāya rattiyā…pe… ekamantaṃ nisīdiṃsu.

Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha 『『abhikkantā, bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti (a. ni. 8.20) evamādīsu khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro paṇītataro cā』』ti (a. ni. 4.100) evamādīsu sundare.

『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857);

Evamādīsu abhirūpe. 『『Abhikkantaṃ, bho gotamāti (pārā. 15) evamādīsu abbhanumodane . Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.

Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti (ma. ni. 2.399) evamādīsu chaviyaṃ. 『『Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā』』ti (ma. ni. 2.77) evamādīsu thutiyaṃ. 『『Cattārome , bho gotama, vaṇṇā』』ti (dī. ni. 1.266) evamādīsu kulavagge. 『『Atha kena nu vaṇṇena gandhathenoti vuccatī』』tiādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti (saṃ. ni. 1.138) evamādīsu saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti (pārā. 602) evamādīsu pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena 『『abhikkantavaṇṇā abhirūpacchavī』』ti vuttaṃ hoti.

Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti (pārā. 1) evamādīsu anavasesatā attho. 『『Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā hontī』』ti (mahāva. 43) evamādīsu yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti (mahāva. 1) evamādīsu abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti (a. ni. 6.55) evamādīsu anatirekatā. 『『Āyasmato, bhante, anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti (a. ni. 4.243) evamādīsu daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti (a. ni. 10.12) evamādīsu visaṃyogo. Idha panassa anavasesattho adhippeto.

Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa 『『okappaniyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā』』ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti (cūḷava. 250) evamādīsu vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti (ma. ni. 1.387) evamādīsu kālo. 『『Iccāyasmā kappo』』ti (su. ni. 1098) evamādīsu paññatti. 『『Alaṅkato kappitakesamassū』』ti (vi. va. 1094) evamādīsu chedanaṃ. 『『Kappati dvaṅgulakappo』』ti (cūḷava. 446) evamādīsu vikappo, atthi kappo nipajjitu』』nti (a. ni. 8.80) evamādīsu leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha pana samantabhāvo attho adhippeto. Tasmā 『『kevalakappaṃ gijjhakūṭa』』nti ettha anavasesaṃ samantato gijjhakūṭanti evamattho daṭṭhabbo.

Obhāsetvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ nisīdiṃsūti devatānaṃ dasabalassa santike nisinnaṭṭhānaṃ nāma na bahu, imasmiṃ pana sutte parittagāravavasena nisīdiṃsu.

276.Vessavaṇoti kiñcāpi cattāro mahārājāno āgatā, vessavaṇo pana dasabalassa vissāsiko kathāpavattane byatto susikkhito, tasmā vessavaṇo mahārājā bhagavantaṃ etadavoca. Uḷārāti mahesakkhānubhāvasampannā. Pāṇātipātā veramaṇiyāti pāṇātipāte diṭṭhadhammikasamparāyikaṃ ādīnavaṃ dassetvā tato veramaṇiyā dhammaṃ deseti. Sesesupi eseva nayo. Tattha santi uḷārā yakkhā nivāsinoti tesu senāsanesu santi uḷārā yakkhā nibaddhavāsino. Āṭānāṭiyanti āṭānāṭanagare baddhattā evaṃnāmaṃ. Kiṃ pana bhagavato apaccakkhadhammo nāma atthīti, natthi. Atha kasmā vessavaṇo 『『uggaṇhātu, bhante, bhagavā』』tiādimāha? Okāsakaraṇatthaṃ. So hi bhagavantaṃ imaṃ parittaṃ sāvetuṃ okāsaṃ kārento evamāha. Satthu kathite imaṃ parittaṃ garu bhavissatītipi āha. Phāsuvihārāyāti gamanaṭṭhānādīsu catūsu iriyāpathesu sukhavihārāya.

277.Cakkhumantassāti na vipassīyeva cakkhumā, sattapi buddhā cakkhumanto, tasmā ekekassa buddhassa etāni satta satta nāmāni honti. Sabbepi buddhā cakkhumanto, sabbe sabbabhūtānukampino, sabbe nhātakilesattā nhātakā. Sabbe mārasenāpamaddino, sabbe vusitavanto, sabbe vimuttā, sabbe aṅgato rasmīnaṃ nikkhantattā aṅgīrasā. Na kevalañca buddhānaṃ etāneva satta nāmāni asaṅkhyeyyāni nāmāni saguṇena mahesinoti vuttaṃ.

Vessavaṇo pana attano pākaṭanāmavasena evamāha. Te janāti idha khīṇāsavā janāti adhippetā. Apisuṇāthāti desanāsīsamattametaṃ, amusā apisuṇā apharusā mantabhāṇinoti attho . Mahattāti mahantabhāvaṃ pattā. 『『Mahantā』』tipi pāṭho, mahantāti attho. Vītasāradāti nissāradā vigatalomahaṃsā.

Hitanti mettāpharaṇena hitaṃ. Yaṃ namassantīti ettha yanti nipātamattaṃ. Mahattanti mahantaṃ. Ayameva vā pāṭho, idaṃ vuttaṃ hoti 『『ye cāpi loke kilesanibbānena nibbutā yathābhūtaṃ vipassisuṃ, vijjādiguṇasampannañca hitaṃ devamanussānaṃ gotamaṃ namassanti, te janā apisuṇā, tesampi namatthū』』ti. Aṭṭhakathāyaṃ pana te janā apisuṇāti te buddhā apisuṇāti evaṃ paṭhamagāthāya buddhānaṃyeva vaṇṇo kathito, tasmā paṭhamagāthā sattannaṃ buddhānaṃ vasena vuttā. Dutiyagāthāya 『『gotama』』nti desanāmukhamattametaṃ. Ayampi hi sattannaṃyeva vasena vuttāti veditabbā. Ayañhettha attho – loke paṇḍitā devamanussā yaṃ namassanti gotamaṃ, tassa ca tato purimānañca buddhānaṃ namatthūti.

278.Yato uggacchatīti yato ṭhānato udeti. Ādiccoti aditiyā putto, vevacanamattaṃ vā etaṃ sūriyasaddassa. Mahantaṃ maṇḍalaṃ assāti maṇḍalīmahā. Yassa cuggacchamānassāti yamhi uggacchamāne. Saṃvarīpi nirujjhatīti ratti antaradhāyati. Yassa cuggateti yasmiṃ uggate.

Rahadoti udakarahado. Tatthāti yato uggacchati sūriyo, tasmiṃ ṭhāne. Samuddoti yo so rahadoti vutto, so na añño, atha kho samuddo. Saritodakoti visaṭodako, saritā nānappakārā nadiyo assa udake paviṭṭhāti vā saritodako. Evaṃ taṃ tattha jānantīti taṃ rahadaṃ tattha evaṃ jānanti . Kinti jānanti? Samuddo saritodakoti evaṃ jānanti.

Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Janoti ayaṃ mahājano. Ekanāmāti indanāmena ekanāmā. Sabbesaṃ kira tesaṃ sakkassa devarañño nāmameva nāmamakaṃsu. Asīti dasa eko cāti ekanavutijanā. Indanāmāti indoti evaṃnāmā. Buddhaṃ ādiccabandhunanti kilesaniddāpagamanenāpi buddhaṃ. Ādiccena samānagottatāyapi ādiccabandhunaṃ. Kusalena samekkhasīti anavajjena nipuṇena vā sabbaññutaññāṇena mahājanaṃ olokesi. Amanussāpi taṃ vandantīti amanussāpi taṃ 『『sabbaññutaññāṇena mahājanaṃ olokesī』』ti vatvā vandanti. Sutaṃ netaṃ abhiṇhasoti etaṃ amhehi abhikkhaṇaṃ sutaṃ. Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamanti amhehi puṭṭhā jinaṃ vandāma gotamanti vadanti.

279.Yenapetā pavuccantīti petā nāma kālaṅkatā, te yena disābhāgena nīhariyantūti vuccanti. Pisuṇā piṭṭhimaṃsikāti pisuṇāvācā ceva piṭṭhimaṃsaṃ khādantā viya parammukhā garahakā ca. Ete ca yena nīhariyantūti vuccanti, sabbepi hete dakkhiṇadvārena nīharitvā dakkhiṇato nagarassa ḍayhantu vā chijjantu vā haññantu vāti evaṃ vuccanti. Ito sā dakkhiṇā disāti yena disābhāgena te petā ca pisuṇādikā ca nīhariyantūti vuccanti, ito sā dakkhiṇā disā. Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Kumbhaṇḍānanti te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti. Tasmā kumbhaṇḍāti vuccanti.

280.Yattha coggacchati sūriyoti yasmiṃ disābhāge sūriyo atthaṃ gacchati.

281.Yenāti yena disābhāgena. Mahānerūti mahāsineru pabbatarājā. Sudassanoti sovaṇṇamayattā sundaradassano. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ , pacchimapassaṃ phalikamayaṃ, uttarapassaṃ sovaṇṇamayaṃ, taṃ manuññadassanaṃ hoti. Tasmā yena disābhāgena sineru sudassanoti ayametthattho. Manussā tattha jāyantīti tattha uttarakurumhi manussā jāyanti. Amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira 『『ayaṃ mayhaṃ bhariyā』』ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo nuppajjati.

Napi nīyanti naṅgalāti naṅgalānipi tattha 『『kasikammaṃ karissāmā』』ti na khettaṃ nīyanti. Akaṭṭhapākimanti akaṭṭhe bhūmibhāge araññe sayameva jātaṃ. Taṇḍulapphalanti taṇḍulāva tassa phalaṃ hoti.

Tuṇḍikīre pacitvānāti ukkhaliyaṃ ākiritvā niddhumaṅgārena agginā pacitvā. Tattha kira jotikapāsāṇā nāma honti. Atha kho te tayo pāsāṇe ṭhapetvā taṃ ukkhaliṃ āropenti. Pāsāṇehi tejo samuṭṭhahitvā taṃ pacati. Tato bhuñjanti bhojananti tato ukkhalito bhojanameva bhuñjanti, añño sūpo vā byañjanaṃ vā na hoti, bhuñjantānaṃ cittānukūloyevassa raso hoti. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma na hoti. Buddhapaccekabuddhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti.

Gāviṃekakhuraṃ katvāti gāviṃ gahetvā ekakhuraṃ vāhanameva katvā. Taṃ abhiruyha vessavaṇassa paricārakā yakkhā. Anuyanti disodisanti tāya tāya disāya caranti. Pasuṃ ekakhuraṃ katvāti ṭhapetvā gāviṃ avasesacatuppadajātikaṃ pasuṃ ekakhuraṃ vāhanameva katvā disodisaṃ anuyanti.

Itthiṃ vā vāhanaṃ katvāti yebhuyyena gabbhiniṃ mātugāmaṃ vāhanaṃ karitvā. Tassā piṭṭhiyā nisīditvā caranti. Tassā kira piṭṭhi onamituṃ sahati. Itarā pana itthiyo yāne yojenti. Purisaṃ vāhanaṃ katvāti purise gahetvā yāne yojenti. Gaṇhantā ca sammādiṭṭhike gahetuṃ na sakkonti. Yebhuyyena paccantimamilakkhuvāsike gaṇhanti. Aññataro kirettha jānapado ekassa therassa samīpe nisīditvā niddāyati, thero 『『upāsaka ativiya niddāyasī』』ti pucchi. 『『Ajja, bhante, sabbarattiṃ vessavaṇadāsehi kilamitomhī』』ti āha.

Kumāriṃ vāhanaṃ katvāti kumāriyo gahetvā ekakhuraṃ vāhanaṃ katvā rathe yojenti. Kumāravāhanepi eseva nayo. Pacārā tassa rājinoti tassa rañño paricārikā. Hatthiyānaṃ assayānanti na kevalaṃ goyānādīniyeva, hatthiassayānādīnipi abhiruhitvā vicaranti. Dibbaṃ yānanti aññampi nesaṃ bahuvidhaṃ dibbayānaṃ upaṭṭhitameva hoti, etāni tāva nesaṃ upakappanayānāni. Te pana pāsāde varasayanamhi nipannāpi pīṭhasivikādīsu ca nisinnāpi vicaranti. Tena vuttaṃ 『『pāsādā sivikā cevā』』ti. Mahārājassa yasassinoti evaṃ ānubhāvasampannassa yasassino mahārājassa etāni yānāni nibbattanti.

Tassaca nagarā ahu antalikkhe sumāpitāti tassa rañño ākāse suṭṭhu māpitā ete āṭānāṭādikā nagarā ahesuṃ, nagarāni bhaviṃsūti attho. Ekañhissa nagaraṃ āṭānāṭā nāma āsi, ekaṃ kusināṭā nāma, ekaṃ parakusināṭā nāma, ekaṃ nāṭasūriyā nāma, ekaṃ parakusiṭanāṭā nāma.

Uttarena kasivantoti tasmiṃ ṭhatvā ujuṃ uttaradisāya kasivanto nāma aññaṃ nagaraṃ. Janoghamaparena cāti etassa aparabhāge janoghaṃ nāma aññaṃ nagaraṃ. Navanavatiyoti aññampi navanavatiyo nāma ekaṃ nagaraṃ. Aparaṃ ambaraambaravatiyo nāma. Āḷakamandāti aparampi āḷakamandā nāma rājadhānī.

Tasmākuvero mahārājāti ayaṃ kira anuppanne buddhe kuvero nāma brāhmaṇo hutvā ucchuvappaṃ kāretvā satta yantāni yojesi. Ekissāya yantasālāya uṭṭhitaṃ āyaṃ āgatāgatassa mahājanassa datvā puññaṃ akāsi. Avasesasālāhi tattheva bahutaro āyo uṭṭhāsi, so tena pasīditvā avasesasālāsupi uppajjanakaṃ gahetvā vīsati vassasahassāni dānaṃ adāsi. So kālaṃ katvā cātumahārājikesu kuvero nāma devaputto jāto. Aparabhāge visāṇāya rājadhāniyā rajjaṃ kāresi. Tato paṭṭhāya vessavaṇoti vuccati.

Paccesanto pakāsentīti paṭiesanto visuṃ visuṃ atthe upaparikkhamānā anusāsamānā aññe dvādasa yakkharaṭṭhikā pakāsenti. Te kira yakkharaṭṭhikā sāsanaṃ gahetvā dvādasannaṃ yakkhadovārikānaṃ nivedenti. Yakkhadovārikā taṃ sāsanaṃ mahārājassa nivedenti. Idāni tesaṃ yakkharaṭṭhikānaṃ nāmaṃ dassento tatolātiādimāha. Tesu kira eko tatolā nāma, eko tattalā nāma, eko tatotalā nāma, eko ojasi nāma, eko tejasi nāma, eko tatojasī nāma. Sūro rājāti eko sūro nāma, eko rājā nāma, eko sūrorājā nāma, ariṭṭho nemīti eko ariṭṭho nāma, eko nemi nāma, eko ariṭṭhanemi nāma.

Rahadopitattha dharaṇī nāmāti tattha paneko nāmena dharaṇī nāma udakarahado atthi, paṇṇāsayojanā mahāpokkharaṇī atthīti vuttaṃ hoti. Yato meghā pavassantīti yato pokkharaṇito udakaṃ gahetvā meghā pavassanti. Vassā yato patāyantīti yato vuṭṭhiyo avattharamānā nigacchanti. Meghesu kira uṭṭhitesu tato pokkharaṇito purāṇaudakaṃ bhassati. Upari megho uṭṭhahitvā taṃ pokkharaṇiṃ navodakena pūreti. Purāṇodakaṃ heṭṭhimaṃ hutvā nikkhamati. Paripuṇṇāya pokkharaṇiyā valāhakā vigacchanti. Sabhāpīti sabhā. Tassā kira pokkharaṇiyā tīre sālavatiyā nāma latāya parikkhitto dvādasayojaniko ratanamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ.

Payirupāsantīti nisīdanti. Tattha niccaphalā rukkhāti tasmiṃ ṭhāne taṃ maṇḍapaṃ parivāretvā sadā phalitā ambajambuādayo rukkhā niccapupphitā ca campakamālādayoti dasseti. Nānādijagaṇāyutāti vividhapakkhisaṅghasamākulā. Mayūrakoñcābhirudāti mayūrehi koñcasakuṇehi ca abhirudā upagītā.

Jīvañjīvakasaddetthāti 『『jīva jīvā』』ti evaṃ viravantānaṃ jīvañjīvakasakuṇānampi ettha saddo atthi. Oṭṭhavacittakāti 『『uṭṭhehi, citta, uṭṭhehi cittā』』ti evaṃ vassamānā uṭṭhavacittakasakuṇāpi tattha vicaranti. Kukkuṭakāti vanakukkuṭakā. Kuḷīrakāti suvaṇṇakakkaṭakā. Vaneti padumavane. Pokkharasātakāti pokkharasātakā nāma sakuṇā.

Sukasāḷikasaddetthāti sukānañca sāḷikānañca saddo ettha. Daṇḍamāṇavakāni cāti manussamukhasakuṇā. Te kira dvīhi hatthehi suvaṇṇadaṇḍaṃ gahetvā ekaṃ pokkharapattaṃ akkamitvā anantare pokkharapatte suvaṇṇadaṇḍaṃ nikkhipantā vicaranti. Sobhati sabbakālaṃ sāti sā pokkharaṇī sabbakālaṃ sobhati. Kuveranaḷinīti kuverassa naḷinī padumasarabhūtā, sā dharaṇī nāma pokkharaṇī sadā nirantaraṃ sobhati.

282.Yassa kassacīti idaṃ vessavaṇo āṭānāṭiyaṃ rakkhaṃ niṭṭhapetvā tassā parikammaṃ dassento āha. Tattha suggahitāti atthañca byañjanañca parisodhetvā suṭṭhu uggahitā. Samattā pariyāputāti padabyañjanāni ahāpetvā paripuṇṇaṃ uggahitā. Atthampi pāḷimpi visaṃvādetvā sabbaso vā pana appaguṇaṃ katvā bhaṇantassa hi parittaṃ tejavantaṃ na hoti, sabbaso paguṇaṃ katvā bhaṇantasseva tejavantaṃ hoti. Lābhahetu uggahetvā bhaṇantassāpi atthaṃ na sādheti, nissaraṇapakkhe ṭhatvā mettaṃ purecārikaṃ katvā bhaṇantasseva atthāya hotīti dasseti. Yakkhapacāroti yakkhaparicārako.

Vatthuṃ vāti gharavatthuṃ vā. Vāsaṃ vāti tattha nibaddhavāsaṃ vā. Samitinti samāgamaṃ. Anāvayhanti na āvāhayuttaṃ. Avivayhanti na vivāhayuttaṃ. Tena saha āvāhavivāhaṃ na kareyyunti attho. Attāhipi paripuṇṇāhīti 『『kaḷārakkhi kaḷāradantā』』ti evaṃ etesaṃ attabhāvaṃ upanetvā vuttāhi paripuṇṇabyañjanāhi paribhāsāhi paribhāseyyuṃ yakkhaakkosehi nāma akkoseyyunti attho. Rittampissa pattanti bhikkhūnaṃ pattasadisameva lohapattaṃ hoti. Taṃ sīse nikkujjitaṃ yāva galavāṭakā bhassati. Atha naṃ majjhe ayokhīlena ākoṭenti.

Caṇḍāti kodhanā. Ruddhāti viruddhā. Rabhasāti karaṇuttariyā. Neva mahārājānaṃ ādiyantīti vacanaṃ na gaṇhanti, āṇaṃ na karonti. Mahārājānaṃ purisakānanti aṭṭhavīsatiyakkhasenāpatīnaṃ. Purisakānanti yakkhasenāpatīnaṃ ye manassā tesaṃ. Avaruddhā nāmāti paccāmittā verino. Ujjhāpetabbanti parittaṃ vatvā amanusse paṭikkamāpetuṃ asakkontena etesaṃ yakkhānaṃ ujjhāpetabbaṃ, ete jānāpetabbāti attho.

Parittaparikammakathā

Idha pana ṭhatvā parittassa parikammaṃ kathetabbaṃ. Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ, taṃ bhaṇantena bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā okāsaṃ labhanti. Parittakaraṇaṭṭhānaṃ haritupalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ.

Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi saṃparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ. Paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evampi mocetuṃ asakkontena vihāraṃ ānetvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā. Sabbasannipāto ghosetabbo. Vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha bhikkhusaṅgho tumhākaṃ āgamanaṃ paṭimānetīti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labbhati. Tato amanussagahitako 『『tvaṃ ko nāmā』』ti pucchitabbo. Nāme kathite nāmeneva ālapitabbo. Itthannāma tuyhaṃ mālāgandhādīsu patti āsanapūjāya patti piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhīti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ 『『tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā』』ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ. Idaṃ bhikkhūnaṃ parikammaṃ.

Vikkanditabbanti sabbasannipātaṃ ghosāpetvā aṭṭhavīsati yakkhasenāpatayo kanditabbā. Viravitabbanti 『『ayaṃ yakkho gaṇhātī』』tiādīni bhaṇantena tehi saddhiṃ kathetabbaṃ. Tattha gaṇhātīti sarīre adhimuccati. Āvisatīti tasseva vevacanaṃ. Atha vā laggati na apetīti vuttaṃ hoti. Heṭhetīti uppannaṃ rogaṃ vaḍḍhento bādhati. Viheṭhetīti tasseva vevacanaṃ. Hiṃsatīti appamaṃsalohitaṃ karonto dukkhāpeti. Vihiṃsatīti tasseva vevacanaṃ. Na muñcatīti appamādagāho hutvā muñcituṃ na icchati, evaṃ etesaṃ viravitabbaṃ.

  1. Idāni yesaṃ evaṃ viravitabbaṃ, te dassetuṃ katamesaṃ yakkhānantiādimāha. Tattha indo somotiādīni tesaṃ nāmāni. Tesu vessāmittoti vessāmittapabbatavāsī eko yakkho. Yugandharopi yugandharapabbatavāsīyeva. Hiri netti ca mandiyoti hiri ca netti ca mandiyo ca. Maṇi māṇi varo dīghoti maṇi ca māṇi ca varo ca dīgho ca. Atho serīsako sahāti tehi saha añño serīsako nāma. 『『Imesaṃ yakkhānaṃ…pe… ujjhāpetabba』』nti ayaṃ yakkho imaṃ heṭheti viheṭheti na muñcatīti evaṃ etesaṃ yakkhasenāpatīnaṃ ārocetabbaṃ. Tato te bhikkhusaṅgho attano dhammaāṇaṃ karoti, mayampi amhākaṃ yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na bhavissati, buddhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento 『『ayaṃ kho sā, mārisa, āṭānāṭiyā rakkhā』』tiādimāha. Taṃ sabbaṃ, tato parañca uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Āṭānāṭiyasuttavaṇṇanā niṭṭhitā.

  1. Saṅgītisuttavaṇṇanā

296.Evaṃme sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno disvā ime rājāno mayhaṃ sabbaññutaññāṇajālassa anto paññāyanti, kiṃ nu khoti āvajjanto 『『rājāno ekaṃ sandhāgāraṃ kāresuṃ, mayi gate maṅgalaṃ bhaṇāpessanti, ahaṃ tesaṃ maṅgalaṃ vatvā uyyojetvā 『bhikkhusaṅghassa dhammakathaṃ kathehī』ti sāriputtaṃ vakkhāmi, sāriputto tīhi piṭakehi sammasitvā cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā bhikkhusaṅghassa saṅgītisuttaṃ nāma kathessati, suttantaṃ āvajjetvā pañca bhikkhusatāni saha paṭisambhidāhi arahattaṃ pāpuṇissantī』』ti imamatthaṃ disvā cārikaṃ pakkanto. Tena vuttaṃ – 『『mallesu cārikaṃ caramāno』』ti.

Ubbhatakanavasandhāgāravaṇṇanā

297.Ubbhatakanti tassa nāmaṃ, uccattā vā evaṃ vuttaṃ. Sandhāgāranti nagaramajjhe sandhāgārasālā. Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti. Tasmā devena vāti avatvā 『『samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā』』ti vuttaṃ. Yena bhagavā tenupasaṅkamiṃsūti bhagavato āgamanaṃ sutvā 『『amhehi gantvāpi na bhagavā ānīto, dūtaṃ pesetvāpi na pakkosāpito, sayameva pana mahābhikkhusaṅghaparivāro amhākaṃ vasanaṭṭhānaṃ sampatto, amhehi ca sandhāgārasālā kāritā, ettha mayaṃ dasabalaṃ ānetvā maṅgalaṃ bhaṇāpessāmā』』ti cintetvā upasaṅkamiṃsu.

298.Yena sandhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira sandhāgāre cittakammaṃ niṭṭhapetvā aṭṭakā muttamattā honti, buddhā ca nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā. Tasmā bhagavato manaṃ jānitvāva paṭijaggissāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paṭijaggitukāmā yena sandhāgāraṃ tenupasaṅkamiṃsu . Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te mallarājāno sandhāgāraṃ paṭijaggitvā nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā khīrapāyake dārake khīraṃ pāyyetha, dahare kumāre lahuṃ lahuṃ bhojāpetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontīti bheriṃ carāpetvā sayaṃ daṇḍadīpikaṃ ādāya yena bhagavā tenupasaṅkamiṃsu.

299.Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno ativiya virocati, samantapāsādiko suvaṇṇavaṇṇo abhirūpo dassanīyo. Purimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Pacchimakāyato. Dakkhiṇahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti. Evaṃ samantā asīti hatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvanti. Sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya pasāritasuvaṇṇapaṭaparikkhittā viya verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamākiṇṇā viya ca vippakāsanti.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ , sabbapāliphullo viya yojanasatiko pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattirājānaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocati. Parivāretvā nisinnā bhikkhūpi sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimutti vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho , rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha.

Asītimahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, asamena buddhavesena aparimāṇena buddhavilāsena tassaṃ parisati nisinno pāveyyake malle bahudeva rattiṃ dhammiyā kathāya sandassetvā uyyojesi.

Ettha ca dhammikathā nāma sandhāgāraanumodanappaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojaniyamadhugaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya ca pāveyyakānaṃ mallānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi.

300.Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti maṃsacakkhunā dibbacakkhunāti dvīhi cakkhūhi tato tato viloketvā. Maṃsacakkhunā hi nesaṃ bahiddhā iriyāpathaṃ pariggahesi. Tattha ekabhikkhussāpi neva hatthakukkuccaṃ na pādakukkuccaṃ ahosi, na koci sīsamukkhipi, na kathaṃ kathesi, na niddāyanto nisīdi. Sabbepi tīhi sikkhāhi sikkhitā nivāte padīpasikhā viya niccalā nisīdiṃsu. Iti nesaṃ imaṃ iriyāpathaṃ maṃsacakkhunā pariggahesi. Ālokaṃ pana vaḍḍhayitvā dibbacakkhunā hadayarūpaṃ disvā abbhantaragataṃ sīlaṃ olokesi. So anekasatānaṃ bhikkhūnaṃ antokumbhiyaṃ jalamānaṃ padīpaṃ viya arahattupagaṃ sīlaṃ addasa. Āraddhavipassakā hi te bhikkhū. Iti nesaṃ sīlaṃ disvā 『『imepi bhikkhū mayhaṃ anucchavikā, ahampi imesaṃ anucchaviko』』ti cakkhutalesu nimittaṃ ṭhapetvā bhikkhusaṅghaṃ oloketvā āyasmantaṃ sāriputtaṃ āmantesi 『『piṭṭhi me āgilāyatī』』ti. Kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi. Athassa aparabhāge mahallakakāle piṭṭhivāto uppajji.

Saṅghāṭiṃ paññāpetvāti sandhāgārassa kira ekapasse te rājāno kappiyamañcakaṃ paññapesuṃ 『『appeva nāma satthā nipajjeyyā』』ti. Satthāpi catūhi iriyāpathehi paribhuttaṃ imesaṃ mahapphalaṃ bhavissatīti tattha saṅghāṭiṃ paññāpetvā nipajji.

Bhinnanigaṇṭhavatthuvaṇṇanā

301.Tassa kālaṅkiriyāyātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ heṭṭhā vuttameva.

302.Āmantesīti bhaṇḍanādivūpasamakaraṃ svākhyātaṃ dhammaṃ desetukāmo āmantesi.

Ekakavaṇṇanā

303.Tatthāti tasmiṃ dhamme. Saṅgāyitabbanti samaggehi gāyitabbaṃ, ekavacanehi aviruddhavacanehi bhaṇitabbaṃ. Na vivaditabbanti atthe vā byañjane vā vivādo na kātabbo. Eko dhammoti ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo paṭhamaṃ tāva 『『eko dhammo』』ti āha. Sabbe sattāti kāmabhavādīsu saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānaṃ ṭhiti hetu āhāro nāma eko dhammo amhākaṃ satthārā yāthāvato ñatvā sammadakkhāto āvusoti dīpeti.

Nanu ca evaṃ sante yaṃ vuttaṃ 『『asaññasattā devā ahetukā anāhārā aphassakā』』tiādi, (vibha. 1017) taṃ vacanaṃ virujjhatīti, na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi 『『cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catuttha』』nti (saṃ. ni. 2.11) idampi virujjhatīti, idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā. Idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma, tasmā āhāroti vuccati. Tenevāha 『『avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañcanīvaraṇātissa vacanīyaṃ. Pañcanīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko ca, bhikkhave, pañcannaṃ nīvaraṇānaṃ āhāro? Ayonisomanasikārotissa vacanīya』』nti (a. ni. 10.61). Ayaṃ idha adhippeto.

Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti. Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya dhī cittaṃ, dhibbatetaṃ cittaṃ cittassa nāma abhāvoyeva sādhu, cittañhi nissāyeva vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetanti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṅkatvā asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni ṭhito vā nisinno vā nipanno vā hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego saro viya patanti. Ye pana te nerayikā neva uṭṭhānaphalūpajīvī na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti ? Tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti ce. Pañca, na pañcāti idaṃ na vattabbaṃ. Nanu paccayo āhāroti vuttametaṃ. Tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ 『『na ca tāva kālaṅkaroti, yāva na taṃ pāpakammaṃ byantī hotī』』ti (ma. ni. 3.250).

Kabaḷīkāraṃ āhāraṃ ārabbha cettha vivādo na kātabbo. Mukhe uppanno kheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷopi hi niraye dukkhavedaniyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā. Rūpārūpabhavesu ṭhapetvā asaññaṃ sesānaṃ tayo. Asaññānañceva avasesānañca paccayāhāroti iminā āhārena 『『sabbe sattā āhāraṭṭhitikā』』ti etaṃ pañhaṃ kathetvā 『『ayaṃ kho āvuso』』ti evaṃ niyyātanampi 『『atthi kho āvuso』』ti puna uddharaṇampi akatvā 『『sabbe sattā saṅkhāraṭṭhitikā』』ti dutiyapañhaṃ vissajjesi.

Kasmā pana na niyyātesi na uddharittha? Tattha tattha niyyātiyamānepi uddhariyamānepi pariyāpuṇituṃ vācetuṃ dukkhaṃ hoti, tasmā dve ekābaddhe katvā vissajjesi. Imasmimpi vissajjane heṭṭhā vuttapaccayova attano phalassa saṅkharaṇato saṅkhāroti vutto. Iti heṭṭhā āhārapaccayo kathito, idha saṅkhārapaccayoti ayamettha heṭṭhimato viseso. 『『Heṭṭhā nippariyāyāhāro gahito, idha pariyāyāhāroti evaṃ gahite viseso pākaṭo bhaveyya, no ca gaṇhiṃsū』ti mahāsīvatthero āha. Indriyabaddhassapi hi anindriyabaddhassapi paccayo laddhuṃ vaṭṭati. Vinā paccayena dhammo nāma natthi. Tattha anindriyabaddhassa tiṇarukkhalatādino pathavīraso āporaso ca paccayo hoti. Deve avassante hi tiṇādīni milāyanti, vassante ca pana haritāni honti. Iti tesaṃ pathavīraso āporaso ca paccayo hoti. Indriyabaddhassa avijjā taṇhā kammaṃ āhāroti evamādayo paccayā, iti heṭṭhā paccayoyeva āhāroti kathito, idha saṅkhāroti. Ayamevettha viseso.

Ayaṃkho, āvusoti āvuso amhākaṃ satthārā mahābodhimaṇḍe nisīditvā sayaṃ sabbaññutaññāṇena sacchikatvā ayaṃ ekadhammo desito. Tattha ekadhamme tumhehi sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacariyanti yathā saṅgāyamānānaṃ tumhākaṃ idaṃ sāsanabrahmacariyaṃ addhaniyaṃ assa. Ekena hi bhikkhunā 『『atthi, kho āvuso, eko dhammo sammadakkhāto. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā』』ti kathite tassa kathaṃ sutvā añño kathessati. Tassapi aññoti evaṃ paramparakathāniyamena idaṃ brahmacariyaṃ ciraṃ tiṭṭhamānaṃ sadevakassa lokassa atthāya hitāya bhavissatīti ekakavasena dhammasenāpati sāriputtatthero sāmaggirasaṃ dassesīti.

Ekakavaṇṇanā niṭṭhitā.

Dukavaṇṇanā

  1. Iti ekakavasena sāmaggirasaṃ dassetvā idāni dukavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāmarūpaduke nāmanti cattāro arūpino khandhā nibbānañca. Tattha cattāro khandhā nāmanaṭṭhena nāmaṃ. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Yathā hi mahājanasammatattā mahāsammatassa 『『mahāsammato』』ti nāmaṃ ahosi, yathā mātāpitaro 『『ayaṃ tisso nāma hotu, phusso nāma hotū』』ti evaṃ puttassa kittimanāmaṃ karonti, yathā vā 『『dhammakathiko vinayadharo』』ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ. Vedanādayo hi mahāpathavīādayo viya attano nāmaṃ karontāva uppajjanti. Tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ 『『tvaṃ vedanā nāma hohī』』ti, koci bhaṇati, na cassā yena kenaci kāraṇena nāmaggahaṇakiccaṃ atthi, yathā pathaviyā uppannāya 『『tvaṃ pathavī nāma hohī』』ti nāmaggahaṇakiccaṃ natthi, cakkavāḷasinerumhi candimasūriyanakkhattesu uppannesu 『『tvaṃ cakkavāḷaṃ nāma, tvaṃ nakkhattaṃ nāma hohī』』ti nāmaggahaṇakiccaṃ natthi, nāmaṃ uppannameva hoti, opapātikā paññatti nipatati, evaṃ vedanāya uppannāya 『『tvaṃ vedanā nāma hohī』』ti nāmaggahaṇakiccaṃ natthi, tāya uppannāya vedanāti nāmaṃ uppannameva hoti. Saññādīsupi eseva nayo atītepi hi vedanā vedanāyeva. Saññā. Saṅkhārā. Viññāṇaṃ viññāṇameva. Anāgatepi. Paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti. Nāmanaṭṭhena nāmaṃ. Namanaṭṭhenāpi cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhaṃ namanti. Nāmanaṭṭhena sabbampi nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti , nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.

Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, taṃ sabbampi ruppanaṭṭhena rūpaṃ. Tassa vitthārakathā visuddhimagge vuttanayeneva veditabbā.

Avijjāti dukkhādīsu aññāṇaṃ. Ayampi vitthārato visuddhimagge kathitāyeva. Bhavataṇhāti bhavapatthanā. Yathāha 『『tattha katamā bhavataṇhā? Yo bhavesu bhavacchando』』tiādi (dha. sa. 1319).

Bhavadiṭṭhīti bhavo vuccati sassataṃ, sassatavasena uppajjanakadiṭṭhi. Sā 『『tattha katamā bhavadiṭṭhi? 『Bhavissati attā ca loko cā』ti yā evarūpā diṭṭhi diṭṭhigata』』ntiādinā (dha. sa. 1320) nayena abhidhamme vitthāritā. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ, ucchedavasena uppajjanakadiṭṭhi. Sāpi 『『tattha katamā vibhavadiṭṭhi? 『Na bhavissati attā ca loko cā』ti (dha. sa. 285). Yā evarūpā diṭṭhi diṭṭhigata』』ntiādinā (dha. sa. 1321) nayena tattheva vitthāritā.

Ahirikanti 『『yaṃ na hirīyati hirīyitabbenā』』ti (dha. sa. 1328) evaṃ vitthāritā nillajjatā. Anottappanti 『『yaṃ na ottappati ottappitabbenā』』ti (dha. sa. 1329) evaṃ vitthārito abhāyanakaākāro.

Hirī ca ottappañcāti 『『yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā』』ti (dha. sa. 1330-31) evaṃ vitthāritāni hiriottappāni. Api cettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Vitthārakathā panettha sabbākārena visuddhimagge vuttā.

Dovacassatāti dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā. Vitthārato panesā 『『tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya』』nti (dha. sa. 1332) abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. 『『Catunnañca khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacana』』nti vadanti. Pāpamittatāti pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā – 『『tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā saṃbhajanā bhatti saṃbhatti taṃsampavaṅkatā』』ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā.

Sovacassatā ca kalyāṇamittatā ca vuttappaṭipakkhanayena veditabbā. Ubhopi panetā idha lokiyalokuttaramissakā kathitā.

Āpattikusalatāti 『『pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā』』ti (dha. sa. 1336) evaṃ vutto āpattikusalabhāvo.

Āpattivuṭṭhānakusalatāti 『『yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā』』ti (dha. sa. 1337) evaṃ vuttā saha kammavācāya āpattīhi vuṭṭhānaparicchedajānanā paññā.

Samāpattikusalatāti 『『atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti. Yā tāsaṃ samāpattīnaṃ kusalatā paññā pajānanā』』ti (dha. sa. 1338) evaṃ vuttā saha parikammena appanāparicchedajānanā paññā. Samāpattivuṭṭhānakusalatāti 『『yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā』』ti (dha. sa. 1339) evaṃ vuttā yathāparicchinnasamayavaseneva samāpattito vuṭṭhānasamatthā 『『ettakaṃ gate sūriye uṭṭhahissāmī』』ti vuṭṭhānakālaparicchedakā paññā.

Dhātukusalatāti 『『aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātu. Yā tāsaṃ dhātūnaṃ kusalatā paññā pajānanā』』ti (dha. sa. 1340) evaṃ vuttā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā savanadhāraṇasammasanapaṭivedhapaññā. Manasikārakusalatāti 『『yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā』』ti (dha. sa. 1341) evaṃ vuttā tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā.

Āyatanakusalatāti 『『dvādasāyatanāni cakkhāyatanaṃ…pe… dhammāyatanaṃ. Yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā』』ti (dha. sa. 1342) evaṃ vuttā dvādasannaṃ āyatanānaṃ uggahamanasikārapajānanā paññā. Apica dhātukusalatāpi uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇesu vattati manasikārakusalatāpi āyatanakusalatāpi. Ayaṃ panettha viseso, savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro, sammasanamanasikārā lokiyalokuttaramissakā. Paṭiccasamuppādakusalatāti 『『avijjāpaccayā saṅkhārā…pe… samudayo hotīti yā tattha paññā pajānanā』』ti (dha. sa. 1343) evaṃ vuttā dvādasannaṃ paccayākārānaṃ uggahādivasena pavattā paññā.

Ṭhānakusalatāti 『『ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetupaccayā uppādāya taṃ taṃ ṭhānanti yā tattha paññā pajānanā』』ti (dha. sa. 1344) evaṃ vuttā 『『cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā uppannassa cakkhuviññāṇassa cakkhurūpaṃ (dha. sa. aṭṭha. 1344) ṭhānañceva kāraṇañcā』』ti evaṃ ṭhānaparicchindanasamatthā paññā. Aṭṭhānakusalatāti 『『ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā』』ti (dha. sa. 1345) evaṃ vuttā 『『cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā sotaviññāṇādīni nuppajjanti, tasmā tesaṃ cakkhurūpaṃ na ṭhānaṃ na kāraṇa』』nti evaṃ aṭṭhānaparicchindanasamatthā paññā apica etasmiṃ duke 『『kittāvatā pana, bhante, ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti. Idhānanda, bhikkhu aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatīti pajānāti. Ṭhānañca kho etaṃ vijjati, yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyyā』』ti (ma. ni. 3.127) imināpi suttena attho veditabbo.

Ajjavanti gomuttavaṅkatā candavaṅkatā naṅgalakoṭivaṅkatāti tayo anajjavā. Ekacco hi bhikkhu paṭhamavaye ekavīsatiyā anesanāsu chasu ca agocaresu carati, majjhimapacchimavayesu lajjī kukkuccako sikkhākāmo hoti, ayaṃ gomuttavaṅkatā nāma. Eko paṭhamavayepi pacchimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavaye purimasadiso, ayaṃ candavaṅkatā nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso ayaṃ naṅgalakoṭivaṅkatā nāma. Eko sabbametaṃ vaṅkataṃ pahāya tīsupi vayesu pesalo lajjī kukkuccako sikkhākāmo hoti. Tassa yo so ujubhāvo, idaṃ ajjavaṃ nāma. Abhidhammepi vuttaṃ – 『『tattha katamo ajjavo. Yā ajjavatā ajimhatā avaṅkatā akuṭilatā, ayaṃ vuccati ajjavo』』ti (dha. sa. 1346). Lajjavanti 『『tattha katamo lajjavo? Yo hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ vuccati lajjavo』』ti evaṃ vutto lajjībhāvo.

Khantīti 『『tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anassuropo attamanatā cittassā』』ti (dha. sa. 1348) evaṃ vuttā adhivāsanakhanti. Soraccanti 『『tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo. Idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca』』nti (dha. sa. 1349) evaṃ vutto suratabhāvo.

Sākhalyanti 『『tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā. Idaṃ vuccati sākhalya』』nti (dha. sa. 1350) evaṃ vutto sammodakamudukabhāvo. Paṭisanthāroti ayaṃ lokasannivāso āmisena dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena dhammena ca paṭisantharaṇaṃ. Abhidhammepi vuttaṃ 『『tattha katamo paṭisanthāro ? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā. Ayaṃ vuccati paṭisanthāro』』ti (dha. sa. 1351). Ettha ca āmisena saṅgaho āmisapaṭisanthāro nāma. Taṃ karontena mātāpitūnaṃ bhikkhugatikassa veyyāvaccakarassa rañño corānañca aggaṃ aggahetvāpi dātuṃ vaṭṭati. Āmasitvā dinne hi rājāno ca corā ca anatthampi karonti jīvitakkhayampi pāpenti, anāmasitvā dinne attamanā honti. Coranāgavatthuādīni cettha vatthūni kathetabbāni. Tāni samantapāsādikāya vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 185-7) vitthāritāni. Sakkaccaṃ uddesadānaṃ pāḷivaṇṇanā dhammakathākathananti evaṃ dhammena saṅgaho dhammapaṭisanthāro nāma.

Avihiṃsāti karuṇāpi karuṇāpubbabhāgopi. Vuttampi cetaṃ – 『『tattha katamā avihiṃsā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsā』』ti. Soceyyanti mettāya ca mettāpubbabhāgassa ca vasena sucibhāvo. Vuttampi cetaṃ – 『『tattha katamaṃ soceyyaṃ? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, idaṃ vuccati soceyya』』nti.

Muṭṭhassaccanti sativippavāso, yathāha 『『tattha katamaṃ muṭṭhassaccaṃ? Yā asati ananussati appaṭissati assaraṇatā adhāraṇatā pilāpanatā sammussanatā, idaṃ vuccati muṭṭhassaccaṃ』』 (dha. sa. 1356). Asampajaññanti, 『『tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ avijjālaṅgī moho akusalamūla』』nti evaṃ vuttā avijjāyeva. Sati satiyeva. Sampajaññaṃ ñāṇaṃ.

Indriyesu aguttadvāratāti 『『tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hotī』』tiādinā (dha. sa. 1352) nayena vitthārito indriyasaṃvarabhedo. Bhojane amattaññutāti 『『tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane』』ti evaṃ āgato bhojane amattaññubhāvo. Anantaraduko vuttappaṭipakkhanayena veditabbo.

Paṭisaṅkhānabalanti 『『tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā』』ti evaṃ vitthāritaṃ appaṭisaṅkhāya akampanañāṇaṃ. Bhāvanābalanti bhāventassa uppannaṃ balaṃ. Atthato vīriyasambojjhaṅgasīsena satta bojjhaṅgā honti. Vuttampi cetaṃ – 『『tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattabojjhaṅgā bhāvanābala』』nti.

Satibalanti assatiyā akampanavasena satiyeva. Samādhibalanti uddhacce akampanavasena samādhiyeva. Samatho samādhi. Vipassanā paññā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ paggāhanimittepi eseva nayo. Paggāho vīriyaṃ. Avikkhepo ekaggatā. Imehi pana sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca satibalañca samādhibalañca samatho ca vippassanā ca samathanimittañca paggāhanimittañca paggāho ca avikkhepo cāti chahi dukehi parato sīladiṭṭhisampadādukena ca lokiyalokuttaramissakā dhammā kathitā.

Sīlavipattīti 『『tattha katamā sīlavipatti? Kāyiko vītikkamo…pe… sabbampi dussīlyaṃ sīlavipattī』』ti evaṃ vutto sīlavināsako asaṃvaro. Diṭṭhivipattīti 『『tattha katamā diṭṭhivipatti? Natthi dinnaṃ natthi yiṭṭha』』nti evaṃ āgatā sammādiṭṭhivināsikā micchādiṭṭhi.

Sīlasampadāti 『『tattha katamā sīlasampadā? Kāyiko avītikkamo』』ti evaṃ pubbe vuttasoraccameva sīlassa sampādanato paripūraṇato 『『sīlasampadā』』ti vuttaṃ. Ettha ca 『『sabbopi sīlasaṃvaro sīlasampadā』』ti idaṃ mānasikapariyādānatthaṃ vuttaṃ. Diṭṭhisampadāti 『『tattha katamā diṭṭhisampadā? Atthi dinnaṃ atthi yiṭṭhaṃ…pe… sacchikatvā pavedentīti yā evarūpā paññā pajānanā』』ti evaṃ āgataṃ diṭṭhipāripūribhūtaṃ ñāṇaṃ.

Sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ sīlaṃ. Abhidhamme panāyaṃ 『『tattha katamā sīlavisuddhi? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhī』』ti evaṃ vibhattā. Diṭṭhivisuddhīti visuddhiṃ pāpetuṃ samatthaṃ dassanaṃ. Abhidhamme panāyaṃ 『『tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissañāṇaṃ phalasamaṅgissañāṇa』』nti evaṃ vuttā. Ettha ca tividhaṃ duccaritaṃ attanā katampi parena katampi sakaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakaṃ nāma atthajananatoti evaṃ jānanaṃ kammassakatañāṇaṃ nāma. Tasmiṃ ṭhatvā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhato sukheneva arahattaṃ pattā gaṇanapathaṃ vītivattā. Vipassanāñāṇaṃ pana vacīsaccañca anulometi, paramatthasaccañca na vilometīti saccānulomikaṃ ñāṇanti vuttaṃ.

『『Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhāna』』nti ettha diṭṭhivisuddhīti ñāṇadassanaṃ kathitaṃ. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Api ca purimapadena catumaggañāṇaṃ. Pacchimapadena taṃsampayuttaṃ vīriyaṃ. Abhidhamme pana 『『diṭṭhivisuddhi kho panāti yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho sammāvāyāmo』』ti evaṃ ayaṃ duko vibhatto.

『『Saṃvego ca saṃvejanīyesu ṭhānesū』』ti ettha 『『saṃvegoti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya』』nti evaṃ jātiādīni bhayato dassanañāṇaṃ. Saṃvejanīyaṃ ṭhānanti jātijarābyādhimaraṇaṃ. Etāni hi cattāri jāti dukkhā, jarā dukkhā, byādhi dukkho, maraṇaṃ dukkhanti evaṃ saṃveguppattikāraṇattā saṃvejanīyaṃ ṭhānanti vuttāni. Saṃviggassa ca yoniso padhānanti evaṃ saṃvegajātassa upāyapadhānaṃ. 『『Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janetī』』ti evaṃ āgatavīriyassetaṃ adhivacanaṃ.

Asantuṭṭhitā ca kusalesu dhammesūti yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā, tāya hi samaṅgībhūto puggalo sīlaṃ pūretvā jhānaṃ uppādeti. Jhānaṃ labhitvā vipassanaṃ ārabhati. Āraddhavipassako arahattaṃ agahetvā antarā vosānaṃ nāpajjati. Appaṭivānitā ca padhānasminti 『『kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkamma』』nti evaṃ vuttā rattindivaṃ cha koṭṭhāse katvā jāgariyānuyogavasena āraddhe padhānasmiṃ arahattaṃ apatvā anivattanatā.

Vijjāti tisso vijjā. Vimuttīti dve vimuttiyo, cittassa ca adhimutti, nibbānañca. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu muttattā adhimutti nāma. Nibbānaṃ sabbasaṅkhatato muttattā vimuttīti veditabbaṃ.

Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ vā anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Tenevāha 『『khaye ñāṇanti maggasamaṅgissa ñāṇaṃ. Anuppāde ñāṇanti phalasamaṅgissa ñāṇa』』nti. Ime kho, āvusotiādi ekake vuttanayeneva yojetabbaṃ. Iti pañcatiṃsāya dukānaṃ vasena thero sāmaggirasaṃ dassesīti.

Dukavaṇṇanā niṭṭhitā.

Tikavaṇṇanā

  1. Iti dukavasena sāmaggirasaṃ dassetvā idāni tikavasena dassetuṃ puna ārabhi. Tattha lubbhatīti lobho. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Dussatīti doso. Muyhatīti moho. Tesaṃ paṭipakkhanayena alobhādayo veditabbā.

Duṭṭhu caritāni, virūpāni vā caritānīti duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritanti kāyaduccaritaṃ. Sesesupi eseva nayo. Suṭṭhu caritāni, sundarāni vā caritānīti sucaritāni. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ. Avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattassa sikkhāpadassa vītikkamova manoduccaritaṃ, avītikkamo manosucaritaṃ. Ayaṃ paṇṇattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi vacīdvārepi uppannā kāyaduccaritaṃ. Catasso musāvādādicetanā vacīduccaritaṃ. Abhijjhā byāpādo micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritaṃ. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

Kāmapaṭisaṃyutto vitakko kāmavitakko. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāvitakko saṅkhāresu nuppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. Ime sattā haññantu vā ucchijjantu vā vinassantu vā mā vā ahesunti cintanakāle pana sattesu uppajjati.

Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti. Asubhajjhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti. Mettājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro. Karuṇājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavantīti. Kāmasaṅkappādayo vuttanayeneva veditabbā. Desanāmattameva hetaṃ. Atthato pana kāmavitakkādīnañca kāmasaṅkappādīnañca nānākaraṇaṃ natthi.

Kāmapaṭisaṃyuttā saññā kāmasaññā. Byāpādapaṭisaṃyuttā saññā byāpādasaññā. Vihiṃsāpaṭisaṃyuttā saññā vihiṃsāsaññā. Tāsampi kāmavitakkādīnaṃ viya uppajjanākāro veditabbo. Taṃsampayuttāyeva hi etā. Nekkhammasaññādayopi nekkhammavitakkādisampayuttāyeva. Tasmā tāsampi tatheva kāmāvacarādibhāvo veditabbo.

Kāmadhātuādīsu 『『kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū』』ti ayaṃ kāmadhātu. 『『Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto anattamanatā cittassā』』ti ayaṃ byāpādadhātu. 『『Vihiṃsā paṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭhetī』』ti ayaṃ vihiṃsādhātu. Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dve gahitāva honti, tato pana nīharitvā ayaṃ byāpādadhātu ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikakathā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne , vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvā avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.

Nekkhammadhātuādīsu 『『nekkhammapaṭisaṃyutto takko vitakko sammāsaṅkappo. Ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātū』』ti ayaṃ nekkhammadhātu. 『『Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti…pe… mettācetovimuttī』』ti ayaṃ abyāpādadhātu. 『『Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā…pe… karuṇācetovimuttī』』ti ayaṃ avihiṃsādhātu. Idhāpi vuttanayeneva dve kathā veditabbā.

Aparāpi tisso dhātuyoti aññāpi suññataṭṭhena tisso dhātuyo. Tāsu 『『tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā』』ti evaṃ vitthārito kāmabhavo kāmadhātu nāma. 『『Heṭṭhato brahmalokaṃ pariyantaṃ karitvā ākāsānañcāyatanupage deve pariyantaṃ karitvā』』ti evaṃ vitthāritā pana rūpārūpabhavā itarā dve dhātuyo. Dhātuyā āgataṭṭhānamhi hi bhavena paricchinditabbā. Bhavassa āgataṭṭhāne dhātuyā paricchinditabbā. Idha bhavena paricchedo kathito. Rūpadhātuādīsu rūpārūpadhātuyo rūpārūpabhavāyeva. Nirodhadhātuyā nibbānaṃ kathitaṃ.

Hīnādīsu hīnā dhātūti dvādasa akusalacittuppādā. Avasesā tebhūmakadhammā majjhimadhātu. Nava lokuttaradhammā paṇītadhātu.

Kāmataṇhāti pañcakāmaguṇiko rāgo. Rūpārūpabhavesu pana rāgo jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica ṭhapetvā pacchimaṃ taṇhādvayaṃ sesataṇhā kāmataṇhā nāma. Yathāha 『『tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā』』ti. Puna kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo itarā dve taṇhā. Abhidhamme panetā 『『kāmadhātupaṭisaṃyutto…pe… arūpadhātupaṭisaṃyutto』』ti evaṃ vitthāritā. Iminā vārena kiṃ dasseti? Sabbepi tebhūmakā dhammā rajanīyaṭṭhena taṇhāvatthukāti sabbataṇhā kāmataṇhāya pariyādiyitvā tato nīharitvā itarā dve taṇhā dasseti. Rūpataṇhādīsu rūpabhave chandarāgo rūpataṇhā. Arūpabhave chandarāgo arūpataṇhā. Ucchedadiṭṭhisahagato rāgo nirodhataṇhā.

Saṃyojanattike vaṭṭasmiṃ saṃyojayanti bandhantīti saṃyojanāni. Sati rūpādibhede kāye diṭṭhi, vijjamānā vā kāye diṭṭhīti sakkāyadiṭṭhi. Vicinanto etāya kicchati, na sakkoti sanniṭṭhānaṃ kātunti vicikicchā. Sīlañca vatañca parāmasatīti sīlabbataparāmāso. Atthato pana 『『rūpaṃ attato samanupassatī』』tiādinā nayena āgatā vīsativatthukā diṭṭhi sakkāyadiṭṭhi nāma. 『『Satthari kaṅkhatī』』tiādinā nayena āgatā aṭṭhavatthukā vimati vicikicchā nāma. 『『Idhekacco sīlena suddhi vatena suddhi sīlabbatena suddhīti sīlaṃ parāmasati, vataṃ parāmasati, sīlabbataṃ parāmasati. Yā evarūpā diṭṭhi diṭṭhigata』』ntiādinā nayena āgato vipariyesaggāho sīlabbataparāmāso nāma.

Tayoāsavāti ettha cirapārivāsiyaṭṭhena vā āsavanaṭṭhena vā āsavā. Tattha 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi, atha pacchā samabhavī』』ti, 『『purimā , bhikkhave, koṭi na paññāyati bhavataṇhāya bhavadiṭṭhiyā, ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī』』ti evaṃ tāva cirapārivāsiyaṭṭhena āsavā veditabbā. Cakkhuto rūpe savati āsavati sandati pavattati. Sotato sadde. Ghānato gandhe. Jivhāto rase. Kāyato phoṭṭhabbe. Manato dhamme savati āsavati sandati pavattatīti evaṃ āsavanaṭṭhena āsavāti veditabbā.

Pāḷiyaṃ pana katthaci dve āsavā āgatā 『『diṭṭhadhammikā ca āsavā samparāyikā ca āsavā』』ti, katthaci 『『tayome, bhikkhave, āsavā. Kāmāsavo bhavāsavo avijjāsavo』』ti tayo. Abhidhamme teyeva diṭṭhāsavena saddhiṃ cattāro. Nibbedhikapariyāye 『『atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā atthi āsavā devalokagāminiyā』』ti evaṃ pañca. Chakkanipāte āhuneyyasutte 『『atthi, bhikkhave, āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā』』ti evaṃ cha. Sabbāsavapariyāye teyeva dassanāpahātabbehi saddhiṃ satta. Imasmiṃ pana saṅgītisutte tayo. Tattha 『『yo kāmesu kāmacchando』』ti evaṃ vutto pañcakāmaguṇiko rāgo kāmāsavo nāma. 『『Yo bhavesu bhavacchando』』ti evaṃ vutto sassatadiṭṭhisahagato rāgo, bhavavasena vā patthanā bhavāsavo nāma. 『『Dukkhe aññāṇa』』ntiādinā nayena āgatā avijjā avijjāsavo nāmāti. Kāmabhavādayo kāmadhātuādivasena vuttāyeva.

Kāmesanādīsu 『『tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmajjhosānaṃ, ayaṃ vuccati kāmesanā』』ti evaṃ vutto kāmagavesanarāgo kāmesanā nāma. 『『Tattha katamā bhavesanā? Yo bhavesu bhavacchando bhavajjhosānaṃ, ayaṃ vuccati bhavesanā』』ti evaṃ vutto bhavagavesanarāgo bhavesanā nāma. 『『Tattha katamā brahmacariyesanā? Sassato lokoti vā…pe… neva hoti na nahoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ vipariyesaggāho , ayaṃ vuccati brahmacariyesanā』』ti evaṃ vuttā diṭṭhigatikasammatassa brahmacariyassa gavesanadiṭṭhi brahmacariyesanā nāma. Na kevalañca bhavarāgadiṭṭhiyova, tadekaṭṭhaṃ kammampi esanāyeva. Vuttañhetaṃ 『『tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā』』ti.

Vidhāsu 『『kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī』』tiādīsu (saṃ. ni. 1.95) ākārasaṇṭhānaṃ vidhā nāma. 『『Ekavidhena ñāṇavatthu duvidhena ñāṇavatthū』』tiādīsu (vibha. 751) koṭṭhāso. 『『Seyyohamasmīti vidhā』』tiādīsu (vibha. 920) māno vidhā nāma. Idha so adhippeto. Māno hi seyyādivasena vidahanato vidhāti vuccati. Seyyohamasmīti iminā seyyasadisahīnānaṃ vasena tayo mānā vuttā. Sadisahīnesupi eseva nayo.

Ayañhi māno nāma seyyassa tividho, sadisassa tividho, hīnassa tividhoti navavidho hoti. Tattha 『『seyyassa seyyohamasmī』』ti māno rājūnañceva pabbajitānañca uppajjati.

Rājā hi raṭṭhena vā dhanavāhanehi vā 『『ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti . Pabbajitopi sīladhutaṅgādīhi 『『ko mayā sadiso atthī』』ti etaṃ mānaṃ karoti. 『『Seyyassa sadisohamasmī』』ti mānopi etesaṃyeva uppajjati. Rājā hi raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. Pabbajitopi sīladhutaṅgādīhipi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. 『『Seyyassa hīnohamasmī』』ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so mayhaṃ rājāti vohāramukhamattameva, kiṃ rājā nāma ahanti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro ahaṃ dhammakathiko bahussuto mahātheroti kathāmattakameva, kiṃ dhammakathiko nāmāhaṃ kiṃ bahussuto kiṃ mahāthero yassa me lābhasakkāro natthīti etaṃ mānaṃ karoti.

『『Sadisassa seyyohamasmī』』ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthīti vā mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇanti vā amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhanti vā ete māne karoti.

『『Hīnassa seyyohamasmī』』ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā jātā, ahaṃ pana paveṇīāgatattā seyyoti vā paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇanti vā kucchivasenāhaṃ dāsabya upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma ahanti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa seyyohamasmīti, ca sadisassa sadisohamasmīti ca hīnassa hīnohamasmīti ca ime tayo mānā yāthāvamānā nāma arahattamaggavajjhā. Sesā cha mānā ayāthāvamānā nāma paṭhamamaggavajjhā.

Tayo addhāti tayo kālā. Atīto addhātiādīsu dvepariyāyā suttantapariyāyo ca abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma. Cutito pacchā anāgato addhā nāma. Saha cutipaṭisandhīhi tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu bhaṅgato uddhaṃ atīto addhā nāma. Uppādato pubbe anāgatoaddhā nāma. Khaṇattaye paccuppanno addhā nāma. Atītādibhedo ca nāma ayaṃ dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya idha paramatthato avijjamānopi kālo teneva vohārena vuttoti veditabbo.

Tayo antāti tayo koṭṭhāsā. 『『Kāyabandhanassa anto jīratī』』tiādīsu (cūḷava. 278) hi antoyeva anto. 『『Esevanto dukkhassā』』tiādīsu (saṃ. ni. 2.51) parabhāgo anto. 『『Antamidaṃ, bhikkhave, jīvikāna』』nti (saṃ. ni. 3.80) ettha lāmakabhāvo anto. 『『Sakkāyo kho, āvuso, paṭhamo anto』』tiādīsu (a. ni. 6.61) koṭṭhāso anto. Idha koṭṭhāso adhippeto. Sakkāyoti pañcupādānakkhandhā. Sakkāyasamudayoti tesaṃ nibbattikā purimataṇhā. Sakkāyanirodhoti ubhinnaṃ appavattibhūtaṃ nibbānaṃ. Maggo pana nirodhādhigamassa upāyattā nirodhe gahite gahitovāti veditabbo.

Dukkhadukkhatāti dukkhabhūtā dukkhatā. Dukkhavedanāyetaṃ nāmaṃ. Saṅkhāradukkhatāti saṅkhārabhāvena dukkhatā. Adukkhamasukhāvedanāyetaṃ nāmaṃ. Sā hi saṅkhatattā uppādajarābhaṅgapīḷitā, tasmā aññadukkhasabhāvavirahato saṅkhāradukkhatāti vuttā. Vipariṇāmadukkhatāti vipariṇāme dukkhatā. Sukhavedanāyetaṃ nāmaṃ. Sukhassa hi vipariṇāme dukkhaṃ uppajjati, tasmā sukhaṃ vipariṇāmadukkhatāti vuttaṃ. Apica ṭhapetvā dukkhavedanaṃ sukhavedanañca sabbepi tebhūmakā dhammā 『『sabbe saṅkhārā dukkhā』』ti vacanato saṅkhāradukkhatāti veditabbā.

Micchattaniyatoti micchāsabhāvo hutvā niyato. Niyatamicchādiṭṭhiyā saddhiṃ ānantariyakammassetaṃ nāmaṃ. Sammāsabhāve niyato sammattaniyato. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Na niyatoti aniyato. Avasesānaṃ dhammānametaṃ nāmaṃ.

Tayo tamāti 『『tamandhakāro sammoho avijjogho mahābhayo』』ti vacanato avijjā tamo nāma. Idha pana avijjāsīsena vicikicchā vuttā. Ārabbhāti āgamma. Kaṅkhatīti kaṅkhaṃ uppādeti. Vicikicchatīti vicinanto kicchaṃ āpajjati, sanniṭṭhātuṃ na sakkoti. Nādhimucchatīti tattha adhimucchituṃ na sakkoti. Na sampasīdatīti taṃ ārabbha pasādaṃ āropetuṃ na sakkoti.

Arakkheyyānīti na rakkhitabbāni. Tīsu dvāresu paccekaṃ rakkhaṇakiccaṃ natthi, sabbāni satiyā eva rakkhitānīti dīpeti. Natthi tathāgatassāti. 『『Idaṃ nāma me sahasā uppannaṃ kāyaduccaritaṃ, imāhaṃ yathā me paro na jānāti , tathā rakkhāmi, paṭicchādemī』』ti evaṃ rakkhitabbaṃ natthi tathāgatassa kāyaduccaritaṃ. Sesesupi eseva nayo. Kiṃ pana sesakhīṇāsavānaṃ kāyasamācārādayo aparisuddhāti? No aparisuddhā. Na pana tathāgatassa viya parisuddhā. Appassutakhīṇāsavo hi kiñcāpi lokavajjaṃ nāpajjati, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahagāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjati. Sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjati. Upanikkhittasādiyanavasena manodvāre rūpiyappaṭiggāhaṇāpattiṃ āpajjati, dhammasenāpatisadisassāpi hi khīṇāsavassa manodvāre saupārambhavasena manoduccaritaṃ uppajjati eva.

Cātumavatthusmiñhi pañcahi bhikkhusatehi saddhiṃ sāriputtamoggallānānaṃ paṇāmitakāle tesaṃ atthāya cātumeyyakehi sakyehi bhagavati khamāpite thero bhagavatā 『『kinti te sāriputta ahosi mayā bhikkhusaṅghe paṇāmite』』ti puṭṭho ahaṃ parisāya abyattabhāvena satthārā paṇāmito. Ito dāni paṭṭhāya paraṃ na ovadissāmīti cittaṃ uppādetvā āha 『『evaṃ kho me, bhante, ahosi bhagavatā bhikkhusaṅgho paṇāmito, appossukko dāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayampi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmā』』ti.

Athassa tasmiṃ manoduccarite upārambhaṃ āropento satthā āha – 『『āgamehi tvaṃ, sāriputta na kho te, sāriputta, punapi evarūpaṃ cittaṃ uppādetabba』』nti. Evaṃ paraṃ na ovadissāmi nānusāsissāmīti vitakkitamattampi therassa manoduccaritaṃ nāma jātaṃ. Bhagavato pana ettakaṃ nāma natthi, anacchariyañcetaṃ. Sabbaññutaṃ pattassa duccaritaṃ na bhaveyya. Bodhisattabhūmiyaṃ ṭhitassa chabbassāni padhānaṃ anuyuñjantassāpi panassa nāhosi. Udaracchaviyā piṭṭhikaṇṭakaṃ allīnāya 『『kālaṅkato samaṇo gotamo』』ti devatānaṃ vimatiyā uppajjamānāyapi 『『siddhattha kasmā kilamasi? Sakkā bhoge ca bhuñjituṃ puññāni ca kātu』』nti mārena pāpimatā vuccamānassa 『『bhoge bhuñjissāmī』』ti vitakkamattampi nuppajjati. Atha naṃ māro bodhisattakāle chabbassāni buddhakāle ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassitvā idaṃ vatvā pakkāmi –

『『Sattavassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);

Apica aṭṭhārasannaṃ buddhadhammānaṃ vasenāpi bhagavato duccaritābhāvo veditabbo. Aṭṭhārasa buddhadhammā nāma natthi tathāgatassa kāyaduccaritaṃ, natthi vacīduccaritaṃ, natthi manoduccaritaṃ, atīte buddhassa appaṭihatañāṇaṃ, anāgate, paccuppanne buddhassa appaṭihatañāṇaṃ, sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti, natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā hāni, natthi davā, natthi ravā, natthi calitaṃ natthi sahasā, natthi abyāvaṭo mano, natthi akusalacittanti.

Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno satte bandhati palibundhati tasmā kiñcananti vuccati. Itaresupi dvīsu eseva nayo.

Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte anudahati jhāpeti, tasmā aggīti vuccati. Itaresupi eseva nayo. Tattha vatthūni ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpakaṃ olokayamānā ṭhitā. Athassā anto rāgo uppanno. Sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā 『『ayaṃ daharā ṭhitā, pakkosatha, na』』nti āhaṃsu. Ekā gantvā kasmā ṭhitāsīti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tāsaṃ satisammoso hoti. Tasmā khiḍḍāvasena āhārakālaṃ ativattitvā kālaṅkaronti.

Āhuneyyaggītiādīsu āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahūpakāratāya āhunaṃ arahanti. Tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kiñcāpi mātāpitaro nānudahanti, anudahanassa pana paccayā honti. Iti anudahanaṭṭhena āhuneyyaggīti vuccanti. Svāyamattho mittavindakavatthunā dīpetabbo –

Mittavindako hi mātarā 『『tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇa, sahassaṃ te dassāmī』』ti vutto dhanalobhena uposathaṃ samādāya vihāraṃ gantvā idaṃ ṭhānaṃ akutobhayanti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva pivi. Athassa etadahosi – 『『dhanaṃ saṃharissāmī』』ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā 『『tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi, alaṃ gamanenā』』ti nivāresi. So tassā vacanaṃ anādiyitvā gacchati eva. Mātā purato aṭṭhāsi. Atha naṃ kujjhitvā 『『ayaṃ mayhaṃ purato tiṭṭhatī』』ti pādena paharitvā patitaṃ antaraṃ katvā agamāsi.

Mātā uṭṭhahitvā 『『mādisāya mātari evarūpaṃ kammaṃ katvā gatassa te gataṭṭhāne sukhaṃ bhavissatīti evaṃsaññī nāma tvaṃ puttā』』ti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā 『『addhā ettha pāpapuriso atthi salākaṃ dethā』』ti āhaṃsu. Salākā diyyamānā tasseva tikkhattuṃ pāpuṇāti. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi 『『purato purato mā agamāsī』』ti vuccamānopi taddiguṇaṃ taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ addasa. Tassa taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāsi. So taṃ āha – 『『ambho, idaṃ tayā piḷandhitaṃ padumaṃ mayhaṃ dehī』』ti. 『『Na idaṃ sāmi padumaṃ, khuracakkaṃ eta』』nti. So 『『vañcesi maṃ, tvaṃ kiṃ mayā padumaṃ adiṭṭhapubba』』nti vatvā tvaṃ lohitacandanaṃ vilimpitvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmoti āha. So cintesi 『『ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo』』ti. Atha naṃ 『『handa re』』ti vatvā tassa matthake cakkaṃ pakkhipi. Tena vuttaṃ –

『『Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti. (jā. 1.1.104).

Gahapatīti pana gehasāmiko vuccati. So mātugāmassa sayanavatthālaṅkārādianuppadānena bahūpakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena gahapataggīti vutto.

Tattha vatthu – kassapabuddhassa kāle sotāpannassa upāsakassa bhariyā aticārinī ahosi . So taṃ paccakkhato disvā 『『kasmā tvaṃ evaṃ karosī』』ti āha. Sā 『『sacāhaṃ evarūpaṃ karomi, ayaṃ me sunakho viluppamāno khādatū』』ti vatvā kālaṅkatvā kaṇṇamuṇḍakadahe vemānikapetī hutvā nibbattā. Divā sampattiṃ anubhavati, rattiṃ dukkhaṃ. Tadā bārāṇasīrājā migavaṃ caranto araññaṃ pavisitvā anupubbena kaṇṇamuṇḍakadahaṃ sampatto tāya saddhiṃ sampattiṃ anubhavati. Sā taṃ vañcetvā rattiṃ dukkhaṃ anubhavati. So ñatvā 『『kattha nu kho gacchatī』』ti piṭṭhito piṭṭhito gantvā avidūre ṭhito kaṇṇamuṇḍakadahato nikkhamitvā taṃ 『『paṭapaṭa』』nti khādamānaṃ ekaṃ sunakhaṃ disvā asinā dvidhā chindi. Dve ahesuṃ. Puna chinne cattāro. Puna chinne aṭṭha. Puna chinne soḷasa ahesuṃ. Sā 『『kiṃ karosi sāmī』』ti āha. So 『『kiṃ ida』』nti āha. Sā 『『evaṃ akatvā kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsāhī』』ti āha. So tathā akāsi. Sunakhā antaradhāyiṃsu. Taṃ divasaṃ tassā kammaṃ khīṇaṃ. Rājā vippaṭisārī hutvā gantuṃ āraddho. Sā 『『mayhaṃ, sāmi, kammaṃ khīṇaṃ mā agamā』』ti āha. Rājā asutvāva gato.

Dakkhiṇeyyaggīti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So gihīnaṃ tīsu saraṇesu pañcasu sīlesu dasasu sīlesu mātāpituupaṭṭhāne dhammikasamaṇabrāhmaṇaupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahūpakāro, tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti, tasmā sopi purimanayeneva anudahanaṭṭhena dakkhiṇeyyaggīti vutto. Imassa panatthassa vibhāvanatthaṃ vimānavatthusmiṃ revatīvatthu vitthāretabbaṃ.

『『Tividhena rūpasaṅgaho』』ti ettha tividhenāti tīhi koṭṭhāsehi. Saṅgahoti jātisañjātikiriyagaṇanavasena catubbidho saṅgaho. Tattha sabbe khattiyā āgacchantūtiādiko (ma. ni. 1.462) jātisaṅgaho. Sabbe kosalakātiādiko sañjātisaṅgaho. Sabbe hatthārohātiādiko kiriyasaṅgaho. Cakkhāyatanaṃ katamaṃ khandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhena saṅgahitanti ayaṃ gaṇanasaṅgaho, so idha adhippeto. Tasmā tividhena rūpasaṅgahoti tīhi koṭṭhāsehi rūpagaṇanāti attho.

Sanidassanādīsu attānaṃ ārabbha pavattena cakkhuviññāṇasaṅkhātena saha nidassanenāti sanidassanaṃ. Cakkhupaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato rūpāyatanameva. Cakkhuviññāṇasaṅkhātaṃ nāssa nidassananti anidassanaṃ. Sotādipaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato cakkhāyatanādīni nava āyatanāni. Vuttappakāraṃ nāssa nidassananti anidassanaṃ. Nāssa paṭighoti appaṭighaṃ. Taṃ atthato ṭhapetvā dasāyatanāni avasesaṃ sukhumarūpaṃ.

Tayo saṅkhārāti sahajātadhamme ceva samparāye phaladhamme ca saṅkharonti rāsī karontīti saṅkhārā. Abhisaṅkharotīti abhisaṅkhāro. Puñño abhisaṅkhāro puññābhisaṅkhāro.

『『Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā』』ti evaṃ vuttānaṃ aṭṭhannaṃ kāmāvacarakusalamahācittacetanānaṃ, pañcannaṃ rūpāvacarakusalacetanānañcetaṃ adhivacanaṃ. Ettha ca dānasīlamayā aṭṭheva cetanā honti. Bhāvanāmayā terasāpi. Yathā hi paguṇaṃ dhammaṃ sajjhāyamāno ekaṃ dve anusandhiṃ gatopi na jānāti, pacchā āvajjanto jānāti, evameva kasiṇaparikammaṃ karontassa paguṇajjhānaṃ paccavekkhantassa ñāṇavippayuttāpi bhāvanā hoti. Tena vuttaṃ 『『bhāvanāmayā terasāpī』』ti.

Tattha dānamayādīsu 『『dānaṃ ārabbha dānamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati dānamayo puññābhisaṅkhāro. Sīlaṃ ārabbha, bhāvanaṃ ārabbha, bhāvanamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati bhāvanāmayo puññābhisaṅkhāro』』ti ayaṃ saṅkhepadesanā.

Cīvarādīsu pana catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattā cetanā dānamayā nāma. Sīlapūraṇatthāya pana pabbajissāmīti vihāraṃ gacchantassa, pabbajantassa manorathaṃ matthakaṃ pāpetvā pabbajito vatamhi sādhu sādhūti āvajjantassa, pātimokkhaṃ saṃvarantassa, cīvarādayo paccaye paccavekkhantassa, āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa, ājīvaṃ sodhentassa ca pavattā cetanā sīlamayā nāma.

Paṭisambhidāyaṃ vuttena vipassanāmaggena 『『cakkhuṃ aniccato dukkhato anattato bhāventassa…pe… manaṃ. Rūpe. Dhamme. Cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ. Cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ , jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā bhāvanāmayā nāmā』』ti ayaṃ vitthārakathā.

Apuñño ca so abhisaṅkhāro cāti apuññābhisaṅkhāro. Dvādasaakusalacittasampayuttānaṃ cetanānaṃ etaṃ adhivacanaṃ. Vuttampi cetaṃ 『『tattha katamo apuññābhisaṅkhāro? Akusalacetanā kāmāvacarā, ayaṃ vuccati apuññābhisaṅkhāro』』ti. Āneñjaṃ niccalaṃ santaṃ vipākabhūtaṃ arūpameva abhisaṅkharotīti āneñjābhisaṅkhāro. Catunnaṃ arūpāvacarakusalacetanānaṃ etaṃ adhivacanaṃ. Yathāha 『『tattha katamo āneñjābhisaṅkhāro? Kusalacetanā arūpāvacarā, ayaṃ vuccati āneñjābhisaṅkhāro』』ti.

Puggalattike sattavidho purisapuggalo, tisso sikkhā sikkhatīti sekkho. Khīṇāsavo sikkhitasikkhattā puna na sikkhissatīti asekkho. Puthujjano sikkhāhi paribāhiyattā nevasekkho nāsekkho.

Therattike jātimahallako gihī jātitthero nāma. 『『Cattārome, bhikkhave, therakaraṇā dhammā. Idha, bhikkhave, thero sīlavā hoti, bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā』』ti (a. ni. 4.22). Evaṃ vuttesu dhammesu ekena vā anekehi vā samannāgato dhammathero nāma. Aññataro theranāmako bhikkhūti evaṃ theranāmako vā, yaṃ vā pana mahallakakāle pabbajitaṃ sāmaṇerādayo disvā thero theroti vadanti, ayaṃ sammutithero nāma.

Puññakiriyavatthūsu dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyavatthu. Itaresupi dvīsu eseva nayo. Atthato pana pubbe vuttadānamayacetanādivaseneva saddhiṃ pubbabhāgaaparabhāgacetanāhi imāni tīṇi puññakiriyavatthūni veditabbāni. Ekamekañcettha pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti. Tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ. Kāyaṅgavācaṅgaṃ acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi annadānādīni demīti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ. Khayato vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.

Aparānipi satta puññakiriyavatthūni apacitisahagataṃ puññakiriyavatthu, veyyāvaccasahagataṃ, pattānuppadānaṃ, pattabbhanumodanaṃ, desanāmayaṃ, savanamayaṃ, diṭṭhijugataṃ puññakiriyavatthūti. Tattha mahallakaṃ disvā paccuggamanapattacīvarappaṭiggahaṇaabhivādanamaggasampadānādivasena apacitisahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattappaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena, 『『gaccha bhikkhūnaṃ pattaṃ āharā』』ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā sabbasattānaṃ patti hotūti pavattanavasena pattānuppadānaṃ veditabbaṃ. Parehi dinnāya pattiyā sādhu suṭṭhūti anumodanāvasena pattabbhanumodanaṃ veditabbaṃ. Eko 『『evaṃ maṃ 『dhammakathiko』ti jānissantī』』ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ. Eko attano paguṇadhammaṃ apaccāsīsamāno paresaṃ deseti, idaṃ desanāmayaṃ puññakiriyavatthu nāma. Eko suṇanto 『『iti maṃ 『saddho』ti jānissantī』』ti suṇāti, taṃ na mahapphalaṃ. Eko 『『evaṃ me mahapphalaṃ bhavissatī』』ti hitappharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu. Diṭṭhijugataṃ pana sabbesaṃ niyamalakkhaṇaṃ. Yaṃkiñci puññaṃ karontassa hi diṭṭhiyā ujubhāveneva mahapphalaṃ hoti.

Iti imesaṃ sattannaṃ puññakiriyavatthūnaṃ purimeheva tīhi saṅgaho veditabbo. Ettha hi apacitiveyyāvaccāni sīlamaye. Pattidānapattabbhanumodanāni dānamaye. Desanāsavanāni bhāvanāmaye. Diṭṭhijugataṃ tīsupi saṅgahaṃ gacchati.

Codanāvatthūnīti codanākāraṇāni. Diṭṭhenāti maṃsacakkhunā vā dibbacakkhunā vā vītikkamaṃ disvā codeti. Sutenāti pakatisotena vā dibbasotena vā parassa saddaṃ sutvā codeti. Parisaṅkāya vāti diṭṭhaparisaṅkitena vā sutaparisaṅkitena vā mutaparisaṅkitena vā codeti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vuttanayeneva veditabbo.

Kāmūpapattiyoti kāmūpasevanā kāmappaṭilābhā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā. Seyyathāpi manussāti yathā manussā. Manussā hi nibaddheyeva vatthusmiṃ vasaṃ vattenti . Yattha paṭibaddhacittā honti, satampi sahassampi datvā mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce devā nāma catudevalokavāsino. Tepi nibaddhavatthusmiṃyeva vasaṃ vattenti. Ekacce vinipātikā nāma nerayike ṭhapetvā avasesā macchakacchapādayopi hi nibaddhavatthusmiṃyeva vasaṃ vattenti. Maccho attano macchiyā kacchapo kacchapiyāti . Nimminitvā nimminitvāti nīlapītādivasena yādisaṃ yādisaṃ attano rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā āyasmato anuruddhassa purato manāpakāyikā devatā viya. Nimmānaratīti evaṃ sayaṃ nimmite nimmite nimmāne rati etesanti nimmānaratī. Paranimmitakāmāti parehi nimmitakāmā. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ parassa manaṃ jānantīti? Pakatisevanavasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ so bahuṃ gaṇhāti, taṃ taṃ tassa ruccatīti jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādisakaṃyeva nimminanti. Te tattha vasaṃ vattenti, methunaṃ sevanti. Keci pana therā 『『hasitamattena olokitamattena āliṅgitamattena ca tesaṃ kāmakiccaṃ ijjhatī』』ti vadanti, taṃ aṭṭhakathāyaṃ 『『etaṃ pana natthī』』ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi hi kāmāvacarānaṃ kāmā pākatikā eva. Vuttampi cetaṃ –

『『Cha ete kāmāvacarā, sabbakāmasamiddhino;

Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka』』nti. (vibha. 1023);

Sukhūpapattiyoti sukhappaṭilābhā. Uppādetvā uppādetvā sukhaṃ viharantīti te heṭṭhā paṭhamajjhānasukhaṃ nibbattetvā upari vipākajjhānasukhaṃ anubhavantīti attho. Sukhena abhisannāti dutiyajjhānasukhena tintā. Parisannāti samantato tintā. Paripūrāti paripuṇṇā. Paripphuṭāti tasseva vevacanaṃ. Idampi vipākajjhānasukhameva sandhāya vuttaṃ. Ahosukhaṃ ahosukhanti tesaṃ kira bhavalobho mahā uppajjati. Tasmā kadāci karahaci evaṃ udānaṃ udānenti. Santamevāti paṇītameva. Tusitāti tato uttariṃ sukhassa apatthanato santuṭṭhā hutvā. Sukhaṃ paṭivedentīti tatiyajjhānasukhaṃ anubhavanti.

Sekkhā paññāti satta ariyapaññā. Arahato paññā asekkhā. Avasesā paññā nevasekkhānāsekkhā.

Cintāmayādīsu ayaṃ vitthāro – 『『tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā…pe… viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ muttiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu…pe… dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. (Tattha katamā bhāvanāmayā paññā?) Sabbāpi samāpannassa paññā bhāvanāmayā paññā』』ti (vibha. 768-69).

Sutāvudhanti sutameva āvudhaṃ. Taṃ atthato tepiṭakaṃ buddhavacanaṃ. Tañhi nissāya bhikkhu paññāvudhaṃ nissāya sūro yodho avikampamāno mahākantāraṃ viya saṃsārakantāraṃ atikkamati avihaññamāno. Teneva vuttaṃ – 『『sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni. 7.67).

Pavivekāvudhanti 『『kāyaviveko cittaviveko upadhiviveko』』ti ayaṃ tividhopi vivekova āvudhaṃ. Tassa nānākaraṇaṃ kāyaviveko vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ. Imasmiñhi tividhe viveke abhirato, na kutoci bhāyati. Tasmā ayampi avassayaṭṭhena āvudhanti vutto. Lokiyalokuttarapaññāva āvudhaṃ paññāvudhaṃ. Yassa sā atthi, so na kutoci bhāyati, na cassa koci bhāyati. Tasmā sāpi avassayaṭṭheneva āvudhanti vuttā.

Anaññātaññassāmītindriyanti ito pubbe anaññātaṃ aviditaṃ dhammaṃ jānissāmīti paṭipannassa uppannaṃ indriyaṃ. Sotāpattimaggañāṇassetaṃ adhivacanaṃ. Aññindriyanti aññābhūtaṃ ājānanabhūtaṃ indriyaṃ. Sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvīsu jānanakiccapariyosānappattesu dhammesu indriyaṃ. Arahattaphalañāṇassetaṃ adhivacanaṃ.

Maṃsacakkhu cakkhupasādo. Dibbacakkhu ālokanissitaṃ ñāṇaṃ. Paññācakkhu lokiyalokuttarapaññā.

Adhisīlasikkhādīsu adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Itarasmiṃ dvayepi eseva nayo. Tattha sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ pabhedo veditabbo –

Sīlaṃ nāma pañcasīladasasīlāni, pātimokkhasaṃvaro adhisīlaṃ nāma. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanāpaññā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīladasasīlāni sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbaṃ vā lokiyaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayo.

Bhāvanāsu khīṇāsavassa pañcadvārikakāyo kāyabhāvanā nāma. Aṭṭha samāpattiyo cittabhāvanā nāma. Arahattaphalapaññā paññābhāvanā nāma. Khīṇāsavassa hi ekanteneva pañcadvārikakāyo subhāvito hoti. Aṭṭha samāpattiyo cassa na aññesaṃ viya dubbalā, tasseva ca paññā bhāvitā nāma hoti paññāvepullapattiyā. Tasmā evaṃ vuttaṃ.

Anuttariyesu vipassanā dassanānuttariyaṃ maggo paṭipadānussariyaṃ. Phalaṃ vimuttānuttariyaṃ. Phalaṃ vā dassanānuttariyaṃ. Maggo paṭipadānuttariyaṃ. Nibbānaṃ vimuttānuttariyaṃ. Nibbānaṃ vā dassanānuttariyaṃ, tato uttariñhi daṭṭhabbaṃ nāma natthi. Maggo paṭipadānuttariyaṃ. Phalaṃ vimuttānuttariyaṃ. Anuttariyanti uttamaṃ jeṭṭhakaṃ.

Samādhīsu paṭhamajjhānasamādhi savitakkasavicāro. Pañcakanayena dutiyajjhānasamādhi avitakkavicāramatto. Seso avitakkaavicāro.

Suññatādīsu tividhā kathā āgamanato, saguṇato, ārammaṇatoti. Āgamanato nāma eko bhikkhu anattato abhinivisitvā anattato disvā anattato vuṭṭhāti, tassa vipassanā suññatā nāma hoti. Kasmā? Asuññatattakārakānaṃ kilesānaṃ abhāvā. Vipassanāgamanena maggasamādhi suññato nāma hoti. Maggāgamanena phalasamādhi suññato nāma. Aparo aniccato abhinivisitvā aniccato disvā aniccato vuṭṭhāti. Tassa vipassanā animittā nāma hoti. Kasmā? Nimittakārakakilesābhāvā. Vipassanāgamanena maggasamādhi animitto nāma hoti. Maggāgamanena phalaṃ animittaṃ nāma. Aparo dukkhato abhinivisitvā dukkhato disvā dukkhato vuṭṭhāti, tassa vipassanā appaṇihitā nāma hoti. Kasmā? Paṇidhikārakakilesābhāvā. Vipassanāgamanena maggasamādhi appaṇihito nāma. Maggāgamanena phalaṃ appaṇihitaṃ nāmāti ayaṃ āgamanato kathā. Maggasamādhi pana rāgādīhi suññatattā suññato, rāganimittādīnaṃ abhāvā animitto, rāgapaṇidhiādīnaṃ abhāvā appaṇihitoti ayaṃ saguṇato kathā. Nibbānaṃ rāgādīhi suññatattā rāgādinimittapaṇidhīnañca abhāvā suññatañceva animittañca appaṇihitañca. Tadārammaṇo maggasamādhi suññato animitto appaṇihito. Ayaṃ ārammaṇato kathā.

Soceyyānīti sucibhāvakarā soceyyappaṭipadā dhammā. Vitthāro panettha 『『tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī』』tiādinā nayena vuttānaṃ tiṇṇaṃ sucaritānaṃ vasena veditabbo.

Moneyyānīti munibhāvakarā moneyyappaṭipadā dhammā. Tesaṃ vitthāro 『『tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, kāyapariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ. Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ vācāpariññā vacīmoneyyaṃ pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ. Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ , tividhaṃ manosucaritaṃ manomoneyyaṃ, manārammaṇe ñāṇaṃ manomoneyyaṃ, manopariññā manomoneyyaṃ. Pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ , cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya』』nti (mahāni. 14).

Kosallesu āyoti vuḍḍhi. Apāyoti avuḍḍhi. Tassa tassa kāraṇaṃ upāyo. Tesaṃ pajānanā kosallaṃ. Vitthāro pana vibhaṅge vuttoyeva.

Vuttañhetaṃ – 『『tattha katamaṃ āyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati āyakosallaṃ. Tattha katamaṃ apāyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosalla』』nti (vibha. 771). Idaṃ pana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavaseneva veditabbaṃ.

Madāti majjanākāravasena pavattamānā. Tesu 『『ahaṃ nirogo saṭṭhi vā sattati vā vassāni atikkantāni, na me harītakīkhaṇḍampi khāditapubbaṃ, ime panaññe asukaṃ nāma ṭhānaṃ rujjati, bhesajjaṃ khādāmāti vicaranti, ko añño mādiso nirogo nāmā』』ti evaṃ mānakaraṇaṃ ārogyamado. 『『Mahallakakāle puññaṃ karissāma, daharamha tāvā』』ti yobbane ṭhatvā mānakaraṇaṃ yobbanamado. 『『Ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi; sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī』』ti evaṃ mānakaraṇaṃ jīvitamado.

Ādhipateyyesu adhipatito āgataṃ ādhipateyyaṃ. 『『Ettakomhi sīlena samādhinā paññāya vimuttiyā, na me etaṃ patirūpa』』nti evaṃ attānaṃ adhipattiṃ jeṭṭhakaṃ katvā pāpassa akaraṇaṃ attādhipateyyaṃ nāma. Lokaṃ adhipatiṃ katvā akaraṇaṃ lokādhipateyyaṃ nāma. Lokuttaradhammaṃ adhipatiṃ katvā akaraṇaṃ dhammādhipateyyaṃ nāma.

Kathāvatthūnīti kathākāraṇāni. Atītaṃ vā addhānanti atītaṃ dhammaṃ, atītakkhandheti attho. Apica 『『yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa paññatti 『ahosī』ti tassa samaññā, na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『bhavissatī』ti (saṃ. ni. 3.62) evaṃ āgatena niruttipathasuttenapettha attho dīpetabbo.

Vijjāti tamavijjhanaṭṭhena vijjā. Viditakaraṇaṭṭhenāpi vijjā. Pubbenivāsānussatiñāṇañhi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsañca viditaṃ karotīti vijjā. Cutūpapātañāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, tañca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhammañca viditaṃ karotīti vijjā.

Vihāresu aṭṭha samāpattiyo dibbo vihāro. Catasso appamaññā brahmā vihāro. Phalasamāpatti ariyo vihāro.

Pāṭihāriyāni kevaṭṭasutte vitthāritāneva.

『『Ime kho, āvuso』』tiādīsu vuttanayeneva yojetabbaṃ. Iti samasaṭṭhiyā tikānaṃ vasena asītisatapañhe kathento thero sāmaggirasaṃ dassesīti.

Tikavaṇṇanā niṭṭhitā.

Catukkavaṇṇanā

  1. Iti tikavasena sāmaggirasaṃ dassetvā idāni catukkavasena dassetuṃ puna desanaṃ ārabhi. Tattha 『『satipaṭṭhānacatukkaṃ』』 pubbe vitthāritameva.

Sammappadhānacatukke chandaṃ janetīti 『『yo chando chandikatā kattukamyatā kusalo dhammacchando』』ti evaṃ vuttaṃ kattukamyataṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ janeti. Cittaṃ paggaṇhātīti cittaṃ upatthambheti. Ayamettha saṅkhepo . Vitthāro pana sammappadhānavibhaṅge āgatoyeva.

Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge āgato eva. Visuddhimagge panassa attho dīpito. Jhānakathāpi visuddhimagge vitthāritāva.

307.Diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya. Idha phalasamāpattijhānāni, khīṇāsavassa aparabhāge nibbattitajhānāni ca kathitāni.

Ālokasaññaṃ manasikarotīti divā vā rattiṃ vā sūriyacandapajjotamaṇiādīnaṃ ālokaṃ ālokoti manasikaroti. Divāsaññaṃ adhiṭṭhātīti evaṃ manasi katvā divātisaññaṃ ṭhapeti. Yathā divā tathā rattinti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasikaroti. Yathā rattiṃ tathā divāti yathā rattiṃ āloko diṭṭho, evameva divā manasikaroti. Iti vivaṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato anaddhena. Sappabhāsanti saobhāsaṃ. Ñāṇadassanapaṭilābhāyāti ñāṇadassanapaṭilābhatthāya. Iminā kiṃ kathitaṃ? Middhavinodanaāloko kathito parikammaāloko vā. Iminā kiṃ kathitaṃ hoti? Khīṇāsavassa dibbacakkhuñāṇaṃ. Tasmiṃ vā āgatepi anāgatepi pādakajjhānasamāpattimeva sandhāya 『『sappabhāsaṃ cittaṃ bhāvetī』』ti vuttaṃ.

Satisampajaññāyāti sattaṭṭhānikassa satisampajaññassa atthāya. Viditā vedanā uppajjantītiādīsu khīṇāsavassa vatthu viditaṃ hoti ārammaṇaṃ viditaṃ vatthārammaṇaṃ viditaṃ. Vatthārammaṇaviditatāya evaṃ vedanā uppajjanti, evaṃ tiṭṭhanti, evaṃ nirujjhanti. Na kevalañca vedanā eva idha vuttā saññādayopi , avuttā cetanādayopi, viditā ca uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Api ca vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti. Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāyasamudayo. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatūpaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatūpaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatūpaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti, khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho.…Pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.

Itirūpantiādi vuttanayameva. Ayaṃ āvuso samādhibhāvanāti ayaṃ āsavānaṃ khayañāṇassa pādakajjhānasamādhibhāvanā.

308.Appamaññāti pamāṇaṃ agahetvā anavasesapharaṇavasena appamaññāva. Anupadavaṇṇanā pana bhāvanāsamādhividhānañca etāsaṃ visuddhimagge vitthāritameva. Arūpakathāpi visuddhimagge vitthāritāva.

Apassenānīti apassayāni. Saṅkhāyāti ñāṇena ñatvā. Paṭisevatīti ñāṇena ñatvā sevitabbayuttakameva sevati. Tassa ca vitthāro 『『paṭisaṅkhā yoniso cīvaraṃ paribhuñjatī』』tiādinā nayena veditabbo. Saṅkhāyekaṃ adhivāsetīti ñāṇena ñatvā adhivāsetabbayuttakameva adhivāseti. Vitthāro panettha 『『paṭisaṅkhā yoniso khamo hoti sītassā』』tiādinā nayena veditabbo. Parivajjetīti ñāṇena ñatvā parivajjetuṃ yuttameva parivajjeti. Tassa vitthāro 『『paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī』』tiādinā nayena veditabbo. Vinodetīti ñāṇena ñatvā vinodetabbameva vinodeti, nudati nīharati anto pavisituṃ na deti. Tassa vitthāro 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā nayena veditabbo.

Ariyavaṃsacatukkavaṇṇanā

309.Ariyavaṃsāti ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso, brāhmaṇavaṃso, vessavaṃso, suddavaṃso, samaṇavaṃso, kulavaṃso, rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusāritagandhādayo viya aggamakkhāyati. Ke pana te ariyā yesaṃ ete vaṃsāti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavā gotamoti cattāro buddhā uppannā. Tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Te kho panete aggaññā aggāti jānitabbā. Rattaññā dīgharattaṃ pavattāti jānitabbā. Vaṃsaññā vaṃsāti jānitabbā.

Porāṇāti na adhunuppattikā. Asaṃkiṇṇā avikiṇṇā anapanītā. Asaṃkiṇṇapubbā atītabuddhehi na saṃkiṇṇapubbā. 『『Kiṃ imehī』』ti na apanītapubbā? Na saṅkīyantīti idānipi na apanīyanti. Na saṅkīyissantīti anāgatabuddhehipi na apanīyissanti, ye loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi aninditā agarahitā.

Santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci. Atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā sāmaññaphale vuttanayeneva veditabbā. Ime tayo santose sandhāya 『『santuṭṭho hoti, itarītarena yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī』』ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni. Cīvarakkhettanti 『『saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā』』ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni. Paṃsukūlanti sosānikaṃ, pāpaṇikaṃ, rathiyaṃ saṅkārakūṭakaṃ, sotthiyaṃ, sinānaṃ, titthaṃ, gatapaccāgataṃ, aggidaḍḍhaṃ, gokhāyitaṃ upacikakhāyitaṃ, undūrakhāyitaṃ, antacchinnaṃ, dasācchinnaṃ, dhajāhaṭaṃ, thūpaṃ, samaṇacīvaraṃ, sāmuddiyaṃ, ābhisekiyaṃ, panthikaṃ, vātāhaṭaṃ, iddhimayaṃ, devadattiyanti tevīsati paṃsukūlāni veditabbāni.

Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ . Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā, vitakkasantoso, gamanasantoso, pariyesanasantoso, paṭilābhasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, udakasantoso, dhovanasantoso, karaṇasantoso, parimāṇasantoso, suttasantoso, sibbanasantoso, rajanasantoso, kappasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti.

Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakketuṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko aḍḍhamāseneva karoti. Iti māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso. Vitakkasantosena pana santuṭṭhena bhikkhunā pācīnakkhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.

Thero kira cetiyapabbatavihāre cetiyaṃ vandissāmīti āgato cetiyaṃ vanditvā cintesi 『『mayhaṃ cīvaraṃ jiṇṇaṃ bahūnaṃ vasanaṭṭhāne labhissāmī』』ti. So mahāvihāraṃ gantvā saṅghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ ādāya āgantvā theraṃ vandi. Thero kiṃ āvusoti āha. Gāmadvāraṃ, bhante, gamissāmīti. Ahampāvuso, gamissāmīti. Sādhu, bhanteti gacchanto mahābodhidvārakoṭṭhake ṭhatvā puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmīti cintetvā aparisuddho me vitakkoti tatova paṭinivatti. Punadivase ambaṅgaṇasamīpato, punadivase mahācetiyassa uttaradvārato, tatheva paṭinivattitvā catutthadivase therassa santikaṃ agamāsi. Thero imassa bhikkhuno vitakko na parisuddho bhavissatīti cīvaraṃ gahetvā tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero 『『kiṃ, āvuso, saṅkāraṭṭhānassa añjaliṃ paggaṇhāsī』』ti? 『『Nāhaṃ, bhante, saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi, mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ tumbamatte pāṇake vidhunitvā susānato gaṇhantena dukkaraṃ kataṃ, bhante』』ti. Mahāthero 『『parisuddho vitakko paṃsukūlikassā』』ti cintesi. Paṃsukūlikattheropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā cīvaraṃ katvā pārupitvā pācīnakkhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.

Cīvaratthāya gacchantassa pana 『『kattha labhissāmī』』ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma.

Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma.

Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūrato disvā 『『etaṃ manāpaṃ bhavissati, etaṃ amanāpa』』nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma.

Evaṃ laddhaṃ gaṇhantassāpi 『『ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā』』ti attano pahonakamatteneva santussanaṃ mattappaṭiggahaṇasantoso nāma.

Cīvaraṃ pariyesantassa pana 『『asukassa gharadvāre manāpaṃ labhissāmī』』ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma.

Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma.

Manāpaṃ aññassa datvā attano yena kenaci yāpanaṃ yathāsāruppasantoso nāma.

『『Kattha udakaṃ manāpaṃ, kattha amanāpa』』nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati.

Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati.

Evaṃ dhovitvā karontassa idaṃ thūlaṃ, idaṃ sukhumanti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma.

Timaṇḍalappaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma.

Cīvarakaraṇatthāya pana manāpasuttaṃ pariyesissāmīti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulamatte sattavāre na vijjhitabbaṃ, evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ, evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma.

Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ. Somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ, ayaṃ rajanasantoso nāma.

Nīlakaddamakāḷasāmesu yaṃkiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakapakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma.

Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma.

Vissajjantena pana na mukhaṃ oloketvā dātabbaṃ. Sāraṇīyadhamme ṭhatvā vissajjitabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ vitthārakathā visuddhimaggato veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti, eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti, eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti, eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti, taṃ dassetuṃ 『『itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti vuttaṃ.

Anesananti dūteyyapahinagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti. Puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritasati, santuṭṭho bhikkhu evaṃ aladdhā cīvaraṃ na paritasati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthato apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gedhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti 『『yāvadeva sītassa paṭighātāyā』』ti vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti 『『ahaṃ paṃsukūliko mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī』』ti attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti 『『ime panaññe bhikkhū na paṃsukūlikā』』ti vā 『『paṃsukūlikaṅgamattampi etesaṃ natthī』』ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose, vaṇṇavādādīsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto jānitabbo. Piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti 『『odano, kummāso, sattu, maccho, maṃsaṃ, khīraṃ, dadhi, sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, yāgu, khādanīyaṃ, sāyanīyaṃ, lehanīya』』nti soḷasa piṇḍapātā.

Piṇḍapātakkhettanti saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, dhurabhattaṃ, kuṭibhattaṃ, vārabhattaṃ, vihārabhattanti pannarasa piṇḍapātakkhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso, gamanasantoso, pariyesanasantoso paṭilābhasantoso, paṭiggahaṇasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, upakārasantoso, parimāṇasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti pannarasa santosā.

Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therūpaṭṭhānakāle 『『sve kattha piṇḍāya carissāmāti asukagāme, bhante』』ti, ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma.

Piṇḍāya pavisantena 『『kuhiṃ labhissāmī』』ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma.

Pariyesantena yaṃ vā taṃ vā agahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma.

Dūratova āhariyamānaṃ disvā 『『etaṃ manāpaṃ, etaṃ amanāpa』』nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma.

『『Imaṃ manāpaṃ gaṇhissāmi, imaṃ amanāpaṃ na gaṇhissāmī』』ti acintetvā yaṃkiñci yāpanamattaṃ gahetabbameva, ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ dātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattappaṭiggahaṇasantoso nāma.

Saddhakulāniyeva agantvā dvārappaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā samaṇadhammaṃ anupālessāmīti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma.

Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ, anupasampanne sati tena gāhāpetabbaṃ, asati harāpetvā paṭiggahaṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma.

『『Jighacchāya paṭivinodanaṃ idamettha nissaraṇa』』nti evaṃ paribhuñjanaṃ paribhogasantoso nāma.

Nidahitvā na paribhuñjitabbanti ayaṃ sannidhiparivajjanasantoso nāma.

Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni – piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ , pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento piṇḍapātasantosamahāariyavaṃsena santuṭṭho hoti. 『『Vaṇṇavādī』』tiādīni vuttanayeneva veditabbāni.

Senāsanenāti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco, pīṭhaṃ, bhisi, bimbohanaṃ, vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā, leṇaṃ, aṭṭo, māḷo , veḷugumbo, rukkhamūlaṃ, yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakkhettanti 『『saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā』』ti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni – āraññikaṅgaṃ, rukkhamūlikaṅgaṃ, abbhokāsikaṅgaṃ, sosānikaṅgaṃ, yathāsantatikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento senāsanasantosamahāariyavaṃsena santuṭṭho hoti.

Gilānapaccayo pana piṇḍapāteyeva paviṭṭho. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati. Vuttampi cetaṃ –

『『Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā』』ti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanayappaṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ āvuso bhikkhu pahānārāmo hotīti desanaṃ ārabhi.

Tattha āramanaṃ ārāmo, abhiratīti attho. Pañcavidhe pahāne ārāmo assāti pahānārāmo. Kāmacchandaṃ pajahanto ramati, nekkhammaṃ bhāvento ramati, byāpādaṃ pajahanto ramati…pe… sabbakilese pajahanto ramati, arahattamaggaṃ bhāvento ramatīti evaṃ pahāne ratoti pahānarato. Vuttanayeneva bhāvanāya ārāmo assāti bhāvanārāmo. Bhāvanāya ratoti bhāvanārato.

Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccayasantosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti. Bhāvanārāmena avasesaṃ piṭakadvayaṃ. Imaṃ pana bhāvanārāmataṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāḷiyā kathetabbo. Dīghanikāye dasuttarasuttantapariyāyena kathetabbo. Majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo. Abhidhamme niddesapariyāyena kathetabbo.

Tattha paṭisambhidāmagge nekkhammapāḷiyāti so nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati. Abyāpādaṃ byāpādaṃ. Ālokasaññaṃ, thinamiddhaṃ. Avikkhepaṃ uddhaccaṃ. Dhammavavatthānaṃ, vicikicchaṃ. Ñāṇaṃ, avijjaṃ. Pāmojjaṃ, aratiṃ. Paṭhamaṃ jhānaṃ, pañca nīvaraṇe. Dutiyaṃ jhānaṃ, vitakkavicāre. Tatiyaṃ jhānaṃ, pītiṃ. Catutthaṃ jhānaṃ, sukhadukkhe. Ākāsānañcāyatanasamāpattiṃ bhāvento ramati, rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahanto ramati. Viññāṇañcāyatanasamāpattiṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento ramati, ākiñcaññāyatanasaññaṃ pajahanto ramati.

Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati. Dukkhānupassanaṃ, sukhasaññaṃ. Anattānupassanaṃ, attasaññaṃ. Nibbidānupassanaṃ, nandiṃ. Virāgānupassanaṃ, rāgaṃ. Nirodhānupassanaṃ, samudayaṃ. Paṭinissaggānupassanaṃ, ādānaṃ. Khayānupassanaṃ, ghanasaññaṃ. Vayānupassanaṃ, āyūhanaṃ. Vipariṇāmānupassanaṃ, dhuvasaññaṃ. Animittānupassanaṃ, nimittaṃ. Apaṇihitānupassanaṃ, paṇidhiṃ. Suññatānupassanaṃ abhinivesaṃ. Adhipaññādhammavipassanaṃ, sārādānābhinivesaṃ. Yathābhūtañāṇadassanaṃ, sammohābhinivesaṃ. Ādīnavānupassanaṃ, ālayābhinivesaṃ. Paṭisaṅkhānupassanaṃ, appaṭisaṅkhaṃ. Vivaṭṭānupassanaṃ, saṃyogābhinivesaṃ. Sotāpattimaggaṃ , diṭṭhekaṭṭhe kilese. Sakadāgāmimaggaṃ, oḷārike kilese. Anāgāmimaggaṃ, aṇusahagate kilese. Arahattamaggaṃ bhāvento ramati, sabbakilese pajahanto ramatīti evaṃ paṭisambhidāmagge nekkhammapāḷiyā kathetabbo.

Dīghanikāyedasuttarasuttantapariyāyenāti ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati…pe… dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati. Katamaṃ ekaṃ dhammaṃ bhāvento ramati? Kāyagatāsatiṃ sātasahagataṃ. Imaṃ ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? Asmimānaṃ. Imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme…pe… katame dasa dhamme bhāvento ramati? Dasa kasiṇāyatanāni. Ime dasa dhamme bhāvento ramati. Katame dasa dhamme pajahanto ramati? Dasa micchatte. Ime dasa dhamme pajahanto ramati. Evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.

Majjhimanikāye satipaṭṭhānasuttantapariyāyenāti ekāyano, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati… vedanāsu vedanānupassī… citte cittānupassī… dhammesu dhammānupassī… 『atthi dhammā』ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti…pe… puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ…pe… pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati, ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.

Abhidhamme niddesapariyāyenāti sabbepi saṅkhate aniccato dukkhato rogato gaṇḍato…pe… saṃkilesikadhammato passanto ramati. Ayaṃ, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ niddesapariyāyena kathetabbo.

Nevaattānukkaṃsetīti ajja me saṭṭhi vā sattati vā vassāni aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ karontassa, ko mayā sadiso atthīti evaṃ attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti aniccaṃ dukkhanti vipassanāmattakampi natthi, kiṃ ime vissaṭṭhakammaṭṭhānā carantīti evaṃ paraṃ vambhanaṃ na karoti. Sesaṃ vuttanayameva.

310.Padhānānīti uttamavīriyāni. Saṃvarapadhānanti cakkhādīni saṃvarantassa uppannavīriyaṃ. Pahānapadhānanti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāpadhānanti bojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāpadhānanti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.

Vivekanissitantiādīsu viveko virāgo nirodhoti tīṇipi nibbānassa nāmāni. Nibbānañhi upadhivivekattā viveko. Taṃ āgamma rāgādayo virajjantīti virāgo. Nirujjhantīti nirodho. Tasmā 『『vivekanissita』』ntiādīsu ārammaṇavasena adhigantabbavasena vā nibbānanissitanti attho. Vossaggapariṇāminti ettha dve vossaggā pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo.

Bhadrakanti bhaddakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti samādhiparibandhakadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā. Imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge vuttoyeva.

Dhamme ñāṇanti ekapaṭivedhavasena catusaccadhamme ñāṇaṃ catusaccabbhantare nirodhasacce dhamme ñāṇañca . Yathāha – 『『tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu ñāṇa』』nti (vibha. 796). Anvaye ñāṇanti cattāri saccāni paccakkhato disvā yathā idāni, evaṃ atītepi anāgatepi imeva pañcakkhandhā dukkhasaccaṃ, ayameva taṇhā samudayasaccaṃ, ayameva nirodho nirodhasaccaṃ, ayameva maggo maggasaccanti evaṃ tassa ñāṇassa anugatiyaṃ ñāṇaṃ. Tenāha – 『『so iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ netī』』ti. Pariye ñāṇanti paresaṃ cittaparicchede ñāṇaṃ. Yathāha – 『『tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātī』』ti (vibha. 796) vitthāretabbaṃ. Ṭhapetvā pana imāni tīṇi ñāṇāni avasesaṃ sammutiñāṇaṃ nāma. Yathāha – 『『tattha katamaṃ sammutiñāṇaṃ? Ṭhapetvā dhamme ñāṇaṃ ṭhapetvā anvaye ñāṇaṃ ṭhapetvā paricchede ñāṇaṃ avasesaṃ sammutiñāṇa』』nti (vibha. 796).

Dukkhe ñāṇādīhi arahattaṃ pāpetvā ekassa bhikkhuno niggamanaṃ catusaccakammaṭṭhānaṃ kathitaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe. Dvīsu saccesu ācariyasantike pariyattiṃ uggahetvā kammaṃ karoti, dvīsu saccesu 『『nirodhasaccaṃ nāma iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ nāma iṭṭhaṃ kantaṃ manāpa』』nti savanavasena kammaṃ karoti. Dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho vaṭṭati, dvīsu savanapaṭivedho vaṭṭati. Tīṇi kiccavasena paṭivijjhati, ekaṃ ārammaṇavasena. Dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni.

Sotāpattiyaṅgādicatukkavaṇṇanā

311.Sotāpattiyaṅgānīti sotāpattiyā aṅgāni, sotāpattimaggassa paṭilābhakāraṇānīti attho. Sappurisasaṃsevoti buddhādīnaṃ sappurisānaṃ upasaṅkamitvā sevanaṃ. Saddhammassavananti sappāyassa tepiṭakadhammassa savanaṃ. Yonisomanasikāroti aniccādivasena manasikāro. Dhammānudhammappaṭipattīti lokuttaradhammassa anudhammabhūtāya pubbabhāgapaṭipattiyā paṭipajjanaṃ.

Aveccappasādenāti acalappasādena. 『『Itipi so bhagavā』』tiādīni visuddhimagge vitthāritāni. Phaladhātuāhāracatukkāni uttānatthāneva. Apicettha lūkhapaṇītavatthuvasena oḷārikasukhumatā veditabbā.

Viññāṇaṭṭhitiyoti viññāṇaṃ etāsu tiṭṭhatīti viññāṇaṭṭhitiyo. Ārammaṇaṭṭhitivasenetaṃ vuttaṃ. Rūpūpāyanti rūpaṃ upagataṃ hutvā. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Taṃ sandhāyetaṃ vuttaṃ. Rūpārammaṇanti rūpakkhandhagocaraṃ rūpapatiṭṭhitaṃ hutvā. Nandūpasecananti lobhasahagataṃ sampayuttanandiyāva upasittaṃ hutvā. Itaraṃ upanissayakoṭiyā. Vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti saṭṭhipi sattatipi vassāni evaṃ pavattamānaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpāyādīsupi eseva nayo. Imehi pana tīhi padehi catuvokārabhave abhisaṅkhāraviññāṇaṃ vuttaṃ. Tassa yāvatāyukaṃ pavattanavasena vuddhiṃ virūḷhiṃ vepullaṃ āpajjanā veditabbā. Catukkavasena pana desanāya āgatattā viññāṇūpāyanti na vuttaṃ. Evaṃ vuccamāne ca 『『katamaṃ nu kho ettha kammaviññāṇaṃ, katamaṃ vipākaviññāṇa』』nti sammoho bhaveyya, tasmāpi na vuttaṃ. Agatigamanāni vitthāritāneva.

Cīvarahetūti tattha manāpaṃ cīvaraṃ labhissāmīti cīvarakāraṇā uppajjati. Iti bhavābhavahetūti ettha itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetūpīti attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā. Paṭipadācatukkaṃ heṭṭhā vuttameva. Akkhamādīsu padhānakaraṇakāle sītādīni na khamatīti akkhamā. Khamatīti khamā. Indriyadamanaṃ damā. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā nayena vitakkasamanaṃ samā.

Dhammapadānīti dhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ nāma alobho vā alobhasīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akopo vā mettāsīsena adhigatajjhānādīni vā. Sammāsati dhammapadaṃ nāma suppaṭṭhitasati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma samāpatti vā aṭṭhasamāpattivasena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Dasāsubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati dhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti.

Dhammasamādānesu paṭhamaṃ acelakapaṭipadā. Dutiyaṃ tibbakilesassa arahattaṃ gahetuṃ asakkontassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ. Tatiyaṃ kāmesu pātabyatā. Catutthaṃ cattāro paccaye alabhamānassāpi jhānavipassanāvasena sukhasamaṅgino sāsanabrahmacariyaṃ.

Dhammakkhandhāti ettha guṇaṭṭho khandhaṭṭho. Sīlakkhandhoti sīlaguṇo. Ettha ca phalasīlaṃ adhippetaṃ. Sesapadesupi eseva nayo. Iti catūsupi ṭhānesu phalameva vuttaṃ.

Balānīti upatthambhanaṭṭhena akampiyaṭṭhena ca balāni. Tesaṃ paṭipakkhehi kosajjādīhi akampaniyatā veditabbā. Sabbānipi samathavipassanāmaggavasena lokiyalokuttarāneva kathitāni.

Adhiṭṭhānānīti ettha adhīti upasaggamattaṃ. Atthato pana tena vā tiṭṭhanti, tattha vā tiṭṭhanti, ṭhānameva vā taṃtaṃguṇādhikānaṃ purisānaṃ adhiṭṭhānaṃ, paññāva adhiṭṭhānaṃ paññādhiṭṭhānaṃ. Ettha ca paṭhamena aggaphalapaññā. Dutiyena vacīsaccaṃ. Tatiyena āmisapariccāgo. Catutthena kilesūpasamo kathitoti veditabbo. Paṭhamena ca kammassakatapaññaṃ vipassanāpaññaṃ vā ādiṃ katvā phalapaññā kathitā. Dutiyena vacīsaccaṃ ādiṃ katvā paramatthasaccaṃ nibbānaṃ. Tatiyena āmisapariccāgaṃ ādiṃ katvā aggamaggena kilesapariccāgo. Catutthena samāpattivikkhambhite kilese ādiṃ katvā aggamaggena kilesavūpasamo. Paññādhiṭṭhānena vā ekena arahattaphalapaññā kathitā. Sesehi paramatthasaccaṃ. Saccādhiṭṭhānena vā ekena paramatthasaccaṃ kathitaṃ. Sesehi arahattapaññāti mūsikābhayatthero āha.

Pañhabyākaraṇādicatukkavaṇṇanā

312.Pañhabyākaraṇāni mahāpadesakathāya vitthāritāneva.

Kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ kusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vedayati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vedayati. Akaṇhaasukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā akaṇhaṃ asukkanti ayamettha attho.

Sacchikaraṇīyāti paccakkhakaraṇena ceva paṭilābhena ca sacchikātabbā. Cakkhunāti dibbacakkhunā. Kāyenāti sahajātanāmakāyena. Paññāyāti arahattaphalañāṇena.

Oghāti vaṭṭasmiṃ satte ohananti osīdāpentīti oghā. Tattha pañcakāmaguṇiko rāgo kāmogho. Rūpārūpabhavesu chandarāgo bhavogho. Tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho.

Vaṭṭasmiṃ yojentīti yogā. Te oghā viya veditabbā.

Visaṃyojentīti visaññogā. Tattha asubhajjhānaṃ kāmayogavisaṃyogo. Taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaññogo nāma. Arahattamaggo bhavayogavisaññogo nāma. Sotāpattimaggo diṭṭhiyogavisaññogo nāma. Arahattamaggo avijjāyogavisaññogo nāma.

Ganthanavasena ganthā. Vaṭṭasmiṃ nāmakāyañceva rūpakāyañca ganthati bandhati palibundhatīti kāyagantho.Idaṃsaccābhinivesoti idameva saccaṃ, moghamaññanti evaṃ pavatto diṭṭhābhiniveso.

Upādānānīti ādānaggahaṇāni. Kāmoti rāgo, soyeva gahaṇaṭṭhena upādānanti kāmupādānaṃ. Diṭṭhīti micchādiṭṭhi, sāpi gahaṇaṭṭhena upādānanti diṭṭhupādānaṃ. Iminā suddhīti evaṃ sīlavatānaṃ gahaṇaṃ sīlabbatupādānaṃ. Attāti etena vadati ceva upādiyati cāti attavādupādānaṃ.

Yoniyoti koṭṭhāsā. Aṇḍe jātāti aṇḍajā. Jalābumhi jātāti jalābujā. Saṃsede jātāti saṃsedajā. Sayanasmiṃ pūtimacchādīsu ca nibbattānametaṃ adhivacanaṃ. Vegena āgantvā upapatitā viyāti opapātikā. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso. Saṃsedajā mandā daharā hutvā nibbattanti. Opapātikā soḷasavassuddesikā hutvā. Manussesu hi bhummadevesu ca imā catassopi yoniyo labbhanti. Tathā tiracchānesu supaṇṇanāgādīsu. Vuttañhetaṃ – 『『tattha, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje na saṃsedaje na opapātike』』ti (saṃ. ni. 3.393). Cātumahārājikato paṭṭhāya uparidevā opapātikāyeva . Tathā nerayikā. Petesu catassopi labbhanti. Gabbhāvakkantiyo sampasādanīye kathitā eva.

Attabhāvapaṭilābhesu paṭhamo khiḍḍāpadosikavasena veditabbo. Dutiyo orabbhikādīhi ghātiyamānaurabbhādivasena. Tatiyo manopadosikāvasena. Catuttho cātumahārājike upādāya uparisesadevatāvasena. Te hi devā neva attasañcetanāya maranti, na parasañcetanāya.

Dakkhiṇāvisuddhādicatukkavaṇṇanā

313.Dakkhiṇāvisuddhiyoti dānasaṅkhātā dakkhiṇā visujjhanti mahapphalā honti etāhīti dakkhiṇāvisuddhiyo.

Dāyakato visujjhati, no paṭiggāhakatoti yattha dāyako sīlavā hoti, dhammenuppannaṃ deyyadhammaṃ deti, paṭiggāhako dussīlo. Ayaṃ dakkhiṇā vessantaramahārājassa dakkhiṇāsadisā. Paṭiggāhakatovisujjhati, no dāyakatoti yattha paṭiggāhako sīlavā hoti, dāyako dussīlo, adhammenuppannaṃ deti, ayaṃ dakkhiṇā coraghātakassa dakkhiṇāsadisā. Neva dāyakato visujjhati, no paṭiggāhakatoti yattha ubhopi dussīlā deyyadhammopi adhammena nibbatto. Vipariyāyena catutthā veditabbā.

Saṅgahavatthūnīti saṅgahakāraṇāni. Tāni heṭṭhā vibhattāneva.

Anariyavohārāti anariyānaṃ lāmakānaṃ vohārā.

Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā.

Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

Attantapādicatukkavaṇṇanā

314.Attantapādīsu paṭhamo acelako. Dutiyo orabbhikādīsu aññataro. Tatiyo yaññayājako. Catuttho sāsane sammāpaṭipanno.

Attahitāya paṭipannādīsu paṭhamo yo sayaṃ sīlādisampanno, paraṃ sīlādīsu na samādapeti āyasmā vakkalitthero viya. Dutiyo yo attanā na sīlādisampanno, paraṃ sīlādīsu samādapeti āyasmā upanando viya. Tatiyo yo nevattanā sīlādisampanno, paraṃ sīlādīsu na samādapeti devadatto viya. Catuttho yo attanā ca sīlādisampanno parañca sīlādīsu samādapeti āyasmā mahākassapo viya.

Tamādīsu tamoti andhakārabhūto. Tamaparāyaṇoti tamameva paraṃ ayanaṃ gati assāti tamaparāyaṇo. Evaṃ sabbapadesu attho veditabbo. Ettha ca paṭhamo nīce caṇḍālādikule dujjīvite hīnattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Dutiyo tathāvidho hutvā tīṇi sucaritāni paripūreti. Tatiyo uḷāre khattiyakule bahuannapāne sampannattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Catuttho tādisova hutvā tīṇi sucaritāni paripūreti.

Samaṇamacaloti samaṇaacalo. Ma-kāro padasandhimattaṃ. So sotāpanno veditabbo. Sotāpanno hi catūhi vātehi indakhīlo viya parappavādehi akampiyo. Acalasaddhāya samannāgatoti samaṇamacalo. Vuttampi cetaṃ – 『『katamo ca puggalo samaṇamacalo? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā』』ti (pu. pa. 190) vitthāro. Rāgadosānaṃ pana tanubhūtattā sakadāgāmī samaṇapadumo nāma. Tenāha – 『『katamo pana puggalo samaṇapadumo? Idhekacco puggalo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo samaṇapadumo』』ti (pu. pa. 190). Rāgadosānaṃ abhāvā khippameva pupphissatīti anāgāmī samaṇapuṇḍarīko nāma. Tenāha – 『『katamo ca puggalo samaṇapuṇḍarīko? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ…pe… ayaṃ vuccati puggalo samaṇapuṇḍarīko』』ti (pu. pa. 190). Arahā pana sabbesampi ganthakārakilesānaṃ abhāvā samaṇesu samaṇasukhumālo nāma. Tenāha – 『『katamo ca puggalo samaṇesu samaṇasukhumālo? Idhekacco āsavānaṃ khayā…pe… upasampajja viharati. Ayaṃ vuccati puggalo samaṇesu samaṇasukhumālo』』ti.

『『Ime kho , āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti samapaññāsāya catukkānaṃ vasena dvepañhasatāni kathento thero sāmaggirasaṃ dassesīti.

Catukkavaṇṇanā niṭṭhitā.

Pañcakavaṇṇanā

  1. Iti catukkavasena sāmaggirasaṃ dassetvā idāni pañcakavasena dassetuṃ puna desanaṃ ārabhi. Tattha pañcasu khandhesu rūpakkhandho lokiyo. Sesā lokiyalokuttarā. Upādānakkhandhā lokiyāva. Vitthārato pana khandhakathā visuddhimagge vuttā. Kāmaguṇā heṭṭhā vitthāritāva.

Sukatadukkaṭādīhi gantabbāti gatiyo. Nirayoti nirassādo. Sahokāsena khandhā kathitā. Tato paresu tīsu nibbattā khandhāva vuttā. Catutthe okāsopi.

Āvāse macchariyaṃ āvāsamacchariyaṃ. Tena samannāgato bhikkhu āgantukaṃ disvā 『『ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito』』tiādīni vatvā saṅghikampi āvāsaṃ nivāreti. So kālaṅkatvā peto vā ajagaro vā hutvā nibbattati. Kule macchariyaṃ kulamacchariyaṃ. Tena samannāgato bhikkhu tehi kāraṇehi attano upaṭṭhākakule aññesaṃ pavesanampi nivāreti. Lābhe macchariyaṃ lābhamacchariyaṃ. Tena samannāgato bhikkhu saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti. Vaṇṇe macchariyaṃ vaṇṇamacchariyaṃ. Vaṇṇoti cettha sarīravaṇṇopi guṇavaṇṇopi veditabbo. Pariyattidhamme macchariyaṃ dhammamacchariyaṃ. Tena samannāgato bhikkhu 『『imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī』』ti aññassa na deti. Yo pana dhammānuggahena vā puggalānuggahena vā na deti, na taṃ macchariyaṃ.

Cittaṃ nivārenti pariyonandhantīti nīvaraṇāni. Kāmacchando nīvaraṇapatto arahattamaggavajjho. Kāmarāgānusayo kāmarāgasaṃyojanapatto anāgāmimaggavajjho. Thinaṃ cittagelaññaṃ . Middhaṃ khandhattayagelaññaṃ. Ubhayampi arahattamaggavajjhaṃ. Tathā uddhaccaṃ. Kukkuccaṃ anāgāmimaggavajjhaṃ. Vicikicchā paṭhamamaggavajjhā.

Saṃyojanānīti bandhanāni. Tehi pana baddhesu puggalesu rūpārūpabhave nibbattā sotāpannasakadāgāmino antobaddhā bahisayitā nāma. Tesañhi kāmabhave bandhanaṃ. Kāmabhave anāgāmino bahibaddhā antosayitā nāma. Tesañhi rūpārūpabhave bandhanaṃ. Kāmabhave sotāpannasakadāgāmino antobaddhā antosayitā nāma. Rūpārūpabhave anāgāmino bahibaddhā bahisayitā nāma. Khīṇāsavo sabbattha abandhano.

Sikkhitabbaṃ padaṃ sikkhāpadaṃ, sikkhākoṭṭhāsoti attho. Sikkhāya vā padaṃ sikkhāpadaṃ, adhicittaadhipaññāsikkhāya adhigamupāyoti attho. Ayamettha saṅkhepo. Vitthārato pana sikkhāpadakathā vibhaṅgappakaraṇe sikkhāpadavibhaṅge āgatā eva.

Abhabbaṭṭhānādipañcakavaṇṇanā

  1. 『『Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇa』』ntiādi desanāsīsameva, sotāpannādayopi pana abhabbā. Puthujjanakhīṇāsavānaṃ nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gārayho, mātughātādīnipi karoti . Khīṇāsavo pana pāsaṃso, kunthakipillikaghātādīnipi na karotīti.

Byasanesu viyassatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca ñātibyasanādīni tīṇi neva akusalāni na tilakkhaṇāhatāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ tilakkhaṇāhataṃ. Teneva 『『nāvuso, sattā ñātibyasanahetu vā』』tiādimāha.

Ñātisampadāti ñātīnaṃ sampadā pāripūrī bahubhāvo. Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūrī dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo . Idhāpi ñātisampadādayo no kusalā, na tilakkhaṇāhatā. Sīladiṭṭhisampadā kusalā, tilakkhaṇāhatā. Teneva 『『nāvuso, sattā ñātisampadāhetu vā』』tiādimāha.

Sīlavipattisīlasampattikathā mahāparinibbāne vitthāritāva.

Codakenāti vatthusaṃsandassanā, āpattisaṃsandassanā, saṃvāsappaṭikkhepo, sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbaṃ. Divāṭṭhāne nisinnakāle 『『karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo』』ti evaṃ okāsaṃ kāretvā codetabbaṃ. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasañhitenāti atthakāmatāya hitakāmatāya upetena.

Padhāniyaṅgapañcakavaṇṇanā

317.Padhāniyaṅgānīti padhānaṃ vuccati padahanaṃ, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgāni padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamanasaddhā, adhigamanasaddhā, okappanasaddhā, pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamanasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catutthamaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācanīyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū hoti, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha – 『『majjhimāya padhānakkhamāyā』』ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthaṅgamañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ . Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ yaṃ dukkhaṃ khīyati, tassa tassa dukkhassa khayagāminiyā. Iti sabbehi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.

Suddhāvāsādipañcakavaṇṇanā

318.Suddhāvāsāti suddhā idha āvasiṃsu āvasanti āvasissanti vāti suddhāvāsā. Suddhāti kilesamalarahitā anāgāmikhīṇāsavā. Avihātiādīsu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Anāgāmīsu āyuno majjhaṃ anatikkamitvā antarāva kilesaparinibbānaṃ arahattaṃ patto antarāparinibbāyī nāma. Majjhaṃ upahacca atikkamitvā patto upahaccaparinibbāyī nāma. Asaṅkhārena appayogena akilamanto sukhena patto asaṅkhāraparinibbāyī nāma. Sasaṅkhārena sappayogena kilamanto dukkhena patto sasaṅkhāraparinibbāyī nāma. Ime cattāro pañcasupi suddhāvāsesu labbhanti. Uddhaṃsotoakaniṭṭhagāmīti ettha pana catukkaṃ veditabbaṃ. Yo hi avihāto paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo avihāto dutiyaṃ vā tatiyaṃ vā catutthaṃ vā devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo kāmabhavato akaniṭṭhesu nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti.

Cetokhilapañcakavaṇṇanā

319.Cetokhilāti cittassa thaddhabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno 『『dvattiṃsamahāpurisavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī』』ti kaṅkhati. Guṇe kaṅkhamāno 『『atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī』』ti kaṅkhati. Ātappāyāti vīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo. Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno 『『tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī』』ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno 『『vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī』』ti kaṅkhati. Saṅghe kaṅkhatīti 『『ujuppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī』』ti kaṅkhati. Sikkhāya kaṅkhamāno 『『adhisīlasikkhā nāma, adhicittaadhipaññāsikkhā nāmāti vadanti , sā atthi nu kho natthī』』ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

Cetasovinibandhādipañcakavaṇṇanā

320.Cetasovinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato 『『udarāvadehaka』』nti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannaṃ sukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Brahmacariyenāti methunaviratibrahmacariyena. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro.

Indriyesu paṭhamapañcake lokiyāneva kathitāni. Dutiyapañcake paṭhamadutiyacatutthāni lokiyāni, tatiyapañcamāni lokiyalokuttarāni. Tatiyapañcake samathavipassanāmaggavasena lokiyalokuttarāni.

Nissaraṇiyapañcakavaṇṇanā

321.Nissaraṇiyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā. Kāme manasikarototi kāme manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Nasantiṭṭhatīti na patiṭṭhati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati na sampasāriyati; evaṃ patilīyati na pasāriyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma dasasu asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato suṭṭhu vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vedetīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vedayati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyaṃ maggaṃ patvā anāgāmiphalena nibbānaṃ disvā puna kāmā nāma natthīti jānāti, tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.

Ayaṃ pana viseso, dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇe cettha arahattaphalaṃ yojetabbaṃ.

Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyanissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno puna sakkāyo natthīti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ.

Vimuttāyatanapañcakavaṇṇanā

322.Vimuttāyatanānīti vimuccanakāraṇāni. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo paṭipassambhati. Sukhaṃ vedayatīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – 『『cittaṃ samādhiyatī』』ti. Sesesupi eseva nayo . Ayaṃ pana viseso, samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃ hotītiādīsu ācariyasantike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti. Suṭṭhu manasikatanti suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme.

Vimuttiparipācanīyāti vimutti vuccati arahattaṃ, taṃ paripācentīti vimuttiparipācanīyā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe uppannasaññā.

『『Ime kho āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti chabbīsatiyā pañcakānaṃ vasena tiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Pañcakavaṇṇanā niṭṭhitā.

Chakkavaṇṇanā

  1. Iti pañcakavasena sāmaggirasaṃ dassetvā idāni chakkavasena dassetuṃ puna desanaṃ ārabhi. Tattha ajjhattikānīti ajjhattajjhattikāni. Bāhirānīti tato ajjhattajjhattato bahibhūtāni. Vitthārato pana āyatanakathā visuddhimagge kathitāva. Viññāṇakāyāti viññāṇasamūhā. Cakkhuviññāṇanti cakkhupasādanissitaṃ kusalākusalavipākaviññāṇaṃ. Esa nayo sabbattha. Cakkhusamphassoti cakkhunissito samphasso. Sotasamphassādīsupi eseva nayo. Manosamphassoti ime dasa samphasse ṭhapetvā seso sabbo manosamphasso nāma. Vedanāchakkampi eteneva nayena veditabbaṃ. Rūpasaññāti rūpaṃ ārammaṇaṃ katvā uppannā saññā. Etenupāyena sesāpi veditabbā. Cetanāchakkepi eseva nayo. Tathā taṇhāchakke.

Agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti. Satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthudassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahāyati, uccāraṃ vā passāvaṃ vā karoti. Parinibbute pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo nāma. Yo pana dhammassavane saṃghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto nisīdati, sakkaccaṃ na gaṇhāti, na vāceti, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati, pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe agāravo katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhampi paṭisanthāraṃ akaronto paṭisanthāre agāravo nāma. Cha gāravā vuttappaṭipakkhavasena veditabbā.

Somanassūpavicārāti somanassasampayuttā vicārā. Somanassaṭṭhāniyanti somanassakāraṇabhūtaṃ. Upavicaratīti vitakkena vitakketvā vicārena paricchindati. Esa nayo sabbattha. Domanassūpavicārāpi evameva veditabbā. Tathā upekkhūpavicārā. Sāraṇīyadhammā heṭṭhā vitthāritā. Diṭṭhisāmaññagatoti iminā pana padena kosambakasutte paṭhamamaggo kathito. Idha cattāropi maggā.

Vivādamūlachakkavaṇṇanā

325.Vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati. Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti. Tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummā devatā bhijjanti. Evaṃ paramparā yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato 『『yaṃ bahukehi gahitaṃ, taṃ taccha』』nti dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā vadantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti.

Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhā vāti paresaṃ parisāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parasakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ.

Pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu.

Nissaraṇiyachakkavaṇṇanā

326.Nissaraṇiyā dhātuyoti nissaṭadhātuyova. Pariyādāya tiṭṭhatīti pariyādiyitvā hāpetvā tiṭṭhati. 『Mā hevantissa vacanīyo』ti yasmā abhūtaṃ byākaraṇaṃ byākaroti, tasmā mā evaṃ bhaṇīti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā 『『puna byāpādo natthī』』ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantaṃ nissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.

Animittācetovimuttīti arahattaphalasamāpatti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā 『『animittā』』ti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaratīti nimittānusārī.

Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. 『Mā hevantissa vacanīyo』ti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā mā abhūtaṃ bhaṇīti vāretabbo. Asmimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo asmimānasamugghātoti vutto.

Anuttariyādichakkavaṇṇanā

327.Anuttariyānīti anuttarāni jeṭṭhakāni. Dassanesu anuttariyaṃ dassanānuttariyaṃ. Sesapadesupi eseva nayo. Tattha hatthiratanādīnaṃ dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇāsubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādilābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhattayapūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ nānussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma.

Anussatiyova anussatiṭṭhānāni nāma. Buddhānussatīti buddhassa guṇānussaraṇaṃ. Evaṃ anussarato hi pīti uppajjati. So taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati, esa nayo sabbattha. Vitthārakathā panettha visuddhimagge vuttanayeneva veditabbā.

Satatavihārachakkavaṇṇanā

328.Satatavihārāti khīṇāsavassa niccavihārā. Cakkhunā rūpaṃ disvāti cakkhudvārārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā javanakkhaṇe iṭṭhe arajjanto neva sumano hoti, aniṭṭhe adussanto na dummano. Asamapekkhane mohaṃ anuppādento upekkhako viharati majjhatto, satiyā yuttattā sato, sampajaññena yuttattā sampajāno. Sesapadesupi eseva nayo. Iti chasupi dvāresu upekkhako viharatīti iminā chaḷaṅgupekkhā kathitā. Sampajānoti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti. Satatavihārāti vacanato aṭṭhapi mahācittāni labbhanti arajjanto adussantoti vacanato dasapi cittāni labbhanti. Somanassaṃ kathaṃ labbhatīti ce āsevanato labbhati.

Abhijātichakkavaṇṇanā

329.Abhijātiyoti jātiyo. Kaṇhābhijātiko samānoti kaṇhe nīcakule jāto hutvā. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlyadhammaṃ pasavati karoti. So taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti ahaṃ pubbepi puññānaṃ akatattā nīcakule nibbatto. Idāni puññaṃ karomīti puññasaṅkhātaṃ paṇḍaraṃ dhammaṃ abhijāyati. So tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sace sukkaṃ, sukkavipākaṃ dadeyya. Dvinnampi appadānato pana 『『akaṇhaṃ asukka』』nti vuttaṃ. Nibbānañca nāma imasmiṃ atthe arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātiko samānoti sukke uccakule jāto hutvā. Sesaṃ vuttanayeneva veditabbaṃ.

Nibbedhabhāgiyachakkavaṇṇanā

Nibbedhabhāgiyāti nibbedho vuccati nibbānaṃ, taṃ bhajanti upagacchantīti nibbedhabhāgiyā. Aniccasaññādayo pañcake vuttā. Nirodhānupassanāñāṇe saññā nirodhasaññā nāma.

『『Ime kho, āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti dvāvīsatiyā chakkānaṃ vasena bāttiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Chakkavaṇṇanā niṭṭhitā.

Sattakavaṇṇanā

  1. Iti chakkavasena sāmaggirasaṃ dassetvā idāni sattakavasena dassetuṃ puna desanaṃ ārabhi.

Tattha sampattipaṭilābhaṭṭhena saddhāva dhanaṃ saddhādhanaṃ. Esa nayo sabbattha. Paññādhanaṃ panettha sabbaseṭṭhaṃ. Paññāya hi ṭhatvā tīṇi sucaritāni pañcasīlāni dasasīlāni pūretvā saggūpagā honti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, sabbaññutaññāṇañca paṭivijjhanti. Imāsaṃ sampattīnaṃ paṭilābhakāraṇato paññā 『『dhana』』nti vuttā. Sattapi cetāni lokiyalokuttaramissakāneva kathitāni. Bojjhaṅgakathā kathitāva.

Samādhiparikkhārāti samādhiparivārā. Sammādiṭṭhādīni vuttatthāneva. Imepi satta parikkhārā lokiyalokuttarāva kathitā.

Asataṃ dhammā asantā vā dhammā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā. Sesamettha uttānatthameva. Saddhammesu pana saddhādayo sabbepi vipassakasseva kathitā. Tesupi paññā lokiyalokuttarā. Ayaṃ viseso.

Sappurisānaṃ dhammāti sappurisadhammā. Tattha suttageyyādikaṃ dhammaṃ jānātīti dhammaññū. Tassa tasseva bhāsitassa atthaṃ jānātīti atthaññū. 『『Ettakomhi sīlena samādhinā paññāyā』』ti evaṃ attānaṃ jānātīti attaññū. Paṭiggahaṇaparibhogesu mattaṃ jānātīti mattaññū. Ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa adhigamāyāti evaṃ kālaṃ jānātīti kālaññū. Ettha ca pañca vassāni uddesassa kālo. Dasa paripucchāya. Idaṃ atisambādhaṃ. Dasa vassāni pana uddesassa kālo. Vīsati paripucchāya. Tato paraṃ yoge kammaṃ kātabbaṃ. Aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū.

331.Niddasavatthūnīti niddasādivatthūni. Niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso bhikkhūti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova. Navavassopi…pe… ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nibbīso, nittiṃso, niccattālīso, nippaññāsoti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha –

『『Na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, dasamāsikopi…pe… ekamāsikopi. Ekadivasikopi. Ekamuhuttopi na hoti eva. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā mama sāsane khīṇāsavassetaṃ adhivacana』』nti –

Vatvā yehi kāraṇehi so niddaso hoti, tāni dassetuṃ satta niddasavatthūni deseti. Theropi tameva desanaṃ uddharitvā satta niddasavatthūni idhāvuso, bhikkhu, sikkhāsamādānetiādimāha. Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhattayapūraṇe bahalacchando hoti. Āyatiñca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemena samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinayane. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyañceva nepakkabhāve ca. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

Saññāsu asubhānupassanāñāṇe saññā asubhasaññā. Ādīnavānupassanāñāṇe saññā ādīnavasaññā nāma. Sesā heṭṭhā vuttā eva. Balasattakaviññāṇaṭṭhitisattakapuggalasattakāni vuttanayāneva . Appahīnaṭṭhena anusayantīti anusayā. Thāmagato kāmarāgo kāmarāgānusayo. Esa nayo sabbattha. Saṃyojanasattakaṃ uttānatthameva.

Adhikaraṇasamathasattakavaṇṇanā

Adhikaraṇasamathesu adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.

Tatrāyaṃ vinicchayanayo. Adhikaraṇesu tāva dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva vā aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā yattha gantvā saṅghassa niyyātitaṃ tattha saṅghena vā saṅghe vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo nāma.

Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva sammanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū 『『na mayaṃ sakkoma vūpasametu』』nti saṅghasseva niyyātenti, tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannati. Tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhāpetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti.

Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikākammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati. Anuvādādhikaraṇaṃ catūhi samathehi sammati – sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.

Yadā ummattako bhikkhu ummādavasena assāmaṇake ajjhācāre 『『saratāyasmā evarūpiṃ āpatti』』nti bhikkhūhi codiyamāno 『『ummattakena me , āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī』』ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa 『『sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati. Sace chinnamūlo ayamevassa nāsanā bhavissatī』』ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati. Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati.

Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhatā. Sesaṃ vuttanayameva.

Puggalassa gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yā panettha ahaṃ, bhante, itthannāmaṃ āpattiṃ āpannoti ca āma, passāmīti ca paṭiññā, tāya paṭiññāya 『『āyatiṃ saṃvareyyāsī』』ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese hi parivāsādiyācanā paṭiññā. Parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dve pakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācaritvā puna lajjidhamme uppanne sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyāti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati.

Tattha hi yattakā hatthapāsūpagatā 『『na metaṃ khamatī』』ti evaṃ diṭṭhāvikammaṃ akatvā niddampi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ – uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārakoti. Ayamettha vinicchayanayo. Vitthāro pana samathakkhandhake āgatoyeva. Vinicchayopissa samantapāsādikāyaṃ vutto.

『『Ime kho, āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti cuddasannaṃ sattakānaṃ vasena aṭṭhanavuti pañhe kathento thero sāmaggirasaṃ dassesīti.

Sattakavaṇṇanā niṭṭhitā.

Aṭṭhakavaṇṇanā

  1. Iti sattakavasena sāmaggirasaṃ dassetvā idāni aṭṭhakavasena dassetuṃ puna desanaṃ ārabhi. Tattha micchattāti ayāthāvā micchāsabhāvā. Sammattāti yāthāvā sammāsabhāvā.

334.Kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tasseva apaccakkhakatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ handāhaṃ nipajjāmīti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. 『『Māsācitaṃ maññe』』ti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti.

335.Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo.

336.Dānavatthūnīti dānakāraṇāni. Āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvāva muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmi dassāmīti na kilameti. Iti ettha āsādanaṃ dānakāraṇaṃ nāma hoti. Bhayā dānaṃ detītiādīsupi bhayādīni dānakāraṇānīti veditabbāni. Tattha bhayaṃ nāma ayaṃ adāyako akārakoti garahābhayaṃ vā apāyabhayaṃ vā. Adāsi meti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parivāratthañca deti. Dānañhi cittaṃ mudukaṃ karoti. Yena laddhaṃ hoti, sopi laddhaṃ meti muducitto hoti, yena dinnaṃ, sopi dinnaṃ mayāti muducitto hoti, iti ubhinnampi cittaṃ mudukaṃ karoti, teneva 『『adantadamanaṃ dāna』』nti vuccati. Yathāha –

『『Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti cā』』ti.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamaṃ.

337.Dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcakāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttari maggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ patthetvā kusalaṃ kataṃ, tattha tattha nibbattanatthāya saṃvattati.

Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā. Dānaṃ pana samādhivipassanācittassa alaṅkāro parivāro hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ 『『vītarāgassa no sarāgassā』』ti.

Khattiyānaṃ parisā khattiyaparisā, samūhoti attho. Esa nayo sabbattha.

Lokassa dhammā lokadhammā. Etehi mutto nāma natthi, buddhānampi hontiyeva. Vuttampi cetaṃ – 『『aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī』』ti (a. ni. 8.5). Lābho alābhoti lābhe āgate alābho āgato evāti veditabbo. Yasādīsupi eseva nayo.

  1. Abhibhāyatanavimokkhakathā heṭṭhā kathitā eva.

『『Ime kho, āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti ekādasannaṃ aṭṭhakānaṃ vasena aṭṭhāsīti pañhe kathento thero sāmaggirasaṃ dassesīti.

Aṭṭhakavaṇṇanā niṭṭhitā.

Navakavaṇṇanā

  1. Iti aṭṭhakavasena sāmaggirasaṃ dassetvā idāni navakavasena dassetuṃ puna desanaṃ ārabhi. Tattha āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati karoti uppādeti.

Taṃ kutettha labbhāti taṃ anatthacaraṇaṃ mā ahosīti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ ? Paro nāma parassa attano cittaruciyā anatthaṃ karotīti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti.

341.Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvārasadisā. Asaṅkhyeyyakappe buddhesu anibbattantesu taṃ ṭhānaṃ suññaṃ hotīti asabbakālikattā na gahitā. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

  1. Akkhaṇesu dhammo ca desiyatīti catusaccadhammo desiyati. Opasamikoti kilesūpasamakaro. Parinibbānikoti kilesaparinibbānena parinibbānāvaho. Sambodhagāmīti catumaggañāṇapaṭivedhagāmī. Aññataranti asaññabhavaṃ vā arūpabhavaṃ vā.

343.Anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā.

344.Anupubbanirodhāti anupaṭipāṭiyā nirodhā.

『『Ime, kho āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ navakānaṃ vasena catupaṇṇāsa pañhe kathento thero sāmaggirasaṃ dassesīti.

Navakavaṇṇanā niṭṭhitā.

Dasakavaṇṇanā

  1. Iti navakavasena sāmaggirasaṃ dassetvā idāni dasakavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāthakaraṇāti 『『sanāthā, bhikkhave, viharatha mā anāthā, dasa ime, bhikkhave, dhammā nāthakaraṇā』』ti (a. ni. 10.18) evaṃ akkhātā attano patiṭṭhākarā dhammā.

Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā assa mittāti kalyāṇamitto. Te cassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesu eva sampavaṅko onatoti kalyāṇasampavaṅko. Suvacohotīti sukhena vattabbo hoti sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vuccamāno khamati, na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā asuṇanto vā gacchati, evaṃ akatvā 『『ovadatha, bhante , anusāsatha, tumhesu anovadantesu ko añño ovadissatī』』ti padakkhiṇaṃ gaṇhāti.

Uccāvacānīti uccāni ca avacāni ca. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhiyagharesu kattabbanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrupāyāyāti tatrupagamanīyā. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho. 『『Abhidhamme abhivinaye』』ti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgā. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ vinayo. Kilesavūpasamakāraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme abhidhamme vinaye abhivinaye ca. Uḷārapāmojjoti bahulapāmojjo hotīti attho.

Kusalesudhammesūti kāraṇatthe bhummaṃ, catubhūmakakusaladhammakāraṇā, tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

  1. Kasiṇadasake sakalaṭṭhena kasiṇāni. Tadārammaṇānaṃ dhammānaṃ khettaṭṭhena vā adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ 『『pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya』』nti. Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti, na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti , natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, na 『『ayamassa ādi, idaṃ majjha』』nti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃ adho tiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva.

Akusalakammapathadasakavaṇṇanā

  1. Kammapathesu kammāneva sugatiduggatīnaṃ pathabhūtattā kammapathā nāma. Tesu pāṇātipāto adinnādānaṃ musāvādādayo ca cattāro brahmajāle vitthāritā eva. Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu methunavatthūsu vā. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa. Dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo. Sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vata idaṃ mamassā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatīdaṃ mamassā』』ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paraṃ vināsāya manopadosalakkhaṇo pharusāvācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa vināsacintā ca. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatāyaṃ ucchijjheyya vinasseyyā』』ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassūpaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti. Abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ hoti.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. 『『Sattārammaṇo』』tipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『『gacchatha naṃ ghātethā』』ti vadanti, sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano. Tathā pisuṇavācā. Pharusavācā dukkhavedanā. Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā. Tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Kusalakammapathadasakavaṇṇanā

Pāṇātipātā veramaṇiādīni samādānasampattasamucchedavirativasena veditabbāni.

Dhammato pana etesupi paṭipāṭiyā satta cetanāpi vattanti viratiyopi. Ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlāni honti, ñāṇavippayuttacittena viramantassa dvimūlāni. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlā evāti.

Ariyavāsadasakavaṇṇanā

348.Ariyavāsāti ariyā eva vasiṃsu vasanti vasissanti etesūti ariyavāsā. Pañcaṅgavippahīnoti pañcahi aṅgehi vippayuttova hutvā khīṇāsavo avasi vasati vasissatīti tasmā ayaṃ pañcaṅgavippahīnatā, ariyassa vāsattā ariyavāsoti vutto. Esa nayo sabbattha.

Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā nāma keti? Ñāṇādayo. 『『Ñāṇa』』nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti. 『『Satatavihāro』』ti vutte aṭṭha mahācittāni. 『『Rajjanadussanaṃ natthī』』ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati.

Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakālaṃ sati ārakkhakiccaṃ sādheti . Tenevassa 『『carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotī』』ti vuccati.

Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjupagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni, idameva dassanaṃ saccaṃ, idameva dassanaṃ saccanti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nunnānīti nihatāni. Paṇunnānīti suṭṭhu nihatāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ āruhanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā.

Rāgome pahīnotiādīhi paccavekkhaṇāya phalaṃ kathitaṃ.

Asekkhadhammadasakavaṇṇanā

Asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi, sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā padena vuttāvasesā. Phalasamāpattidhammā saṅgahitāti veditabbā.

『『Ime kho, āvuso』』tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ dasakānaṃ vasena samasaṭṭhi pañhe kathento thero sāmaggirasaṃ dassesīti.

Dasakavaṇṇanā niṭṭhitā.

Pañhasamodhānavaṇṇanā

  1. Idha pana ṭhatvā pañhā samodhānetabbā. Imasmiñhi sutte ekakavasena dve pañhā kathitā. Dukavasena sattati. Tikavasena asītisataṃ. Catukkavasena dvesatāni. Pañcakavasena tiṃsasataṃ. Chakkavasena bāttiṃsasataṃ. Sattakavasena aṭṭhanavuti. Aṭṭhakavasena aṭṭhāsīti. Navakavasena catupaṇṇāsa. Dasakavasena samasaṭṭhīti evaṃ sahassaṃ cuddasa pañhā kathitā.

Imañhi suttantaṃ ṭhapetvā tepiṭake buddhavacane añño suttanto evaṃ bahupañhapaṭimaṇḍito natthi. Bhagavā imaṃ suttantaṃ ādito paṭṭhāya sakalaṃ sutvā cintesi – 『『dhammasenāpati sāriputto buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī』』ti. Tato vuṭṭhāya sādhukāraṃ adāsi. Tena vuttaṃ 『『atha kho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi, sādhu, sādhu, sāriputta, sādhu kho tvaṃ sāriputta, bhikkhūnaṃ saṅgītipariyāyaṃ abhāsī』』ti.

Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti – 『『sādhu, kho tvaṃ, sāriputta, mama sabbaññutaññāṇena saṃsanditvā bhikkhūnaṃ sāmaggirasaṃ abhāsī』』ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi. Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Saṅgītisuttavaṇṇanā niṭṭhitā.

  1. Dasuttarasuttavaṇṇanā

350.Evaṃme sutanti dasuttarasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā 『bhikkhave』ti vadanti. Sāvakā satthāraṃ uccaṭṭhāne ṭhapessāmāti satthu ālapanena anālapitvā āvusoti ālapanti. Te bhikkhūti te dhammasenāpatiṃ parivāretvā nisinnā bhikkhū. Ke pana te bhikkhūti? Anibaddhavāsā disāgamanīyā bhikkhū. Buddhakāle dve vāre bhikkhū sannipatanti – upakaṭṭhavassūpanāyikakāle ca pavāraṇakāle ca. Upakaṭṭhavassūpanāyikāya dasapi vīsatipi tiṃsampi cattālīsampi paññāsampi bhikkhū vaggā vaggā kammaṭṭhānatthāya āgacchanti. Bhagavā tehi saddhiṃ sammoditvā kasmā, bhikkhave, upakaṭṭhāya vassūpanāyikāya vicarathāti pucchati. Atha te 『『bhagavā kammaṭṭhānatthaṃ āgatamha, kammaṭṭhānaṃ no dethā』』ti yācanti.

Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti. Dosacaritassa mettākammaṭṭhānaṃ, mohacaritassa uddeso paripucchā – 『kālena dhammassavanaṃ, kālena dhammasākacchā, idaṃ tuyhaṃ sappāya』nti ācikkhati. Vitakkacaritassa ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa pasādanīyasuttante buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiñca pakāseti. Ñāṇacaritassa aniccatādipaṭisaṃyutte gambhīre suttante katheti. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, tattheva vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchitvā gacchanti. Te tattha vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭetvā vāyamantā sotāpannāpi honti sakadāgāminopi anāgāminopi arahantopi.

Tato vutthavassā pavāretvā satthu santikaṃ gantvā 『『bhagavā ahaṃ tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto…pe… ahaṃ aggaphalaṃ arahatta』』nti paṭiladdhaguṇaṃ ārocenti. Tattha ime bhikkhū upakaṭṭhāya vassūpanāyikāya āgatā. Evaṃ āgantvā gacchante pana bhikkhū bhagavā aggasāvakānaṃ santikaṃ peseti, yathāha 『『apaloketha pana, bhikkhave, sāriputtamoggallāne』』ti. Bhikkhū ca vadanti 『『kiṃ nu kho mayaṃ, bhante, apalokema sāriputtamoggallāne』』ti (saṃ. ni. 3.2). Atha ne bhagavā tesaṃ dassane uyyojesi. 『『Sevatha, bhikkhave, sāriputtamoggallāne; bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe』』ti (ma. ni. 3.371).

Tadāpi bhagavā imehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tesaṃ bhikkhūnaṃ āsayaṃ upaparikkhanto 『『ime bhikkhū sāvakavineyyā』』ti addasa. Sāvakavineyyā nāma ye buddhānampi dhammadesanāya bujjhanti sāvakānampi. Buddhavineyyā pana sāvakā bodhetuṃ na sakkonti. Sāvakavineyyabhāvaṃ pana etesaṃ ñatvā katarassa bhikkhuno desanāya bujjhissantīti olokento sāriputtassāti disvā therassa santikaṃ pesesi. Thero te bhikkhū pucchi 『『satthu santikaṃ gatattha āvuso』』ti. 『『Āma, gatamha satthārā pana amhe tumhākaṃ santikaṃ pesitā』』ti. Tato thero 『『ime bhikkhū mayhaṃ desanāya bujjhissanti, kīdisī nu kho tesaṃ desanā vaṭṭatī』』ti cintento 『『ime bhikkhū samaggārāmā, sāmaggirasassa dīpikā nesaṃ desanā vaṭṭatī』』ti sanniṭṭhānaṃ katvā tathārūpaṃ desanaṃ desetukāmo dasuttaraṃ pavakkhāmītiādimāha. Tattha dasadhā mātikaṃ ṭhapetvā vibhattoti dasuttaro, ekakato paṭṭhāya yāva dasakā gatotipi dasuttaro, ekekasmiṃ pabbe dasa dasa pañhā visesitātipi dasuttaro, taṃ dasuttaraṃ. Pavakkhāmīti kathessāmi. Dhammanti suttaṃ. Nibbānapattiyāti nibbānapaṭilābhatthāya. Dukkhassantakiriyāyāti sakalassa vaṭṭadukkhassa pariyantakaraṇatthaṃ. Sabbaganthappamocananti abhijjhākāyaganthādīnaṃ sabbaganthānaṃ pamocanaṃ.

Iti thero desanaṃ uccaṃ karonto bhikkhūnaṃ tattha pemaṃ janento evametaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ maññissantīti catūhi padehi vaṇṇaṃ kathesi, 『『ekāyano ayaṃ, bhikkhave, maggo』』tiādinā nayena tesaṃ tesaṃ suttānaṃ bhagavā viya.

Ekadhammavaṇṇanā

  1. (Ka) tattha bahukāroti bahūpakāro.

(Kha) bhāvetabboti vaḍḍhetabbo.

(Ga) pariññeyyoti tīhi pariññāhi parijānitabbo.

(Gha) pahātabboti pahānānupassanāya pajahitabbo.

(Ṅa) hānabhāgiyoti apāyagāmiparihānāya saṃvattanako.

(Ca) visesabhāgiyoti visesagāmivisesāya saṃvattanako.

(Cha) duppaṭivijjhoti duppaccakkhakaro.

(Ja) uppādetabboti nipphādetabbo.

(Jha) abhiññeyyoti ñātapariññāya abhijānitabbo.

(Ña) sacchikātabboti paccakkhaṃ kātabbo.

Evaṃ sabbattha mātikāsu attho veditabbo. Iti āyasmā sāriputto yathā nāma dakkho veḷukāro sammukhībhūtaṃ veḷuṃ chetvā niggaṇṭhiṃ katvā dasadhā khaṇḍe katvā ekamekaṃ khaṇḍaṃ hīraṃ hīraṃ karonto phāleti, evameva tesaṃ bhikkhūnaṃ sappāyaṃ desanaṃ upaparikkhitvā dasadhā mātikaṃ ṭhapetvā ekekakoṭṭhāse ekekapadaṃ vibhajanto 『『katamo eko dhammo bahukāro, appamādo kusalesu dhammesūti』』tiādinā nayena desanaṃ vitthāretuṃ āraddho.

Tattha appamādo kusalesu dhammesūti sabbatthakaṃ upakārakaṃ appamādaṃ kathesi. Ayañhi appamādo nāma sīlapūraṇe, indriyasaṃvare, bhojane mattaññutāya, jāgariyānuyoge, sattasu saddhammesu, vipassanāgabbhaṃ gaṇhāpane, atthapaṭisambhidādīsu, sīlakkhandhādipañcadhammakkhandhesu, ṭhānāṭṭhānesu, mahāvihārasamāpattiyaṃ, ariyasaccesu, satipaṭṭhānādīsu, bodhipakkhiyesu, vipassanāñāṇādīsu aṭṭhasu vijjāsūti sabbesu anavajjaṭṭhena kusalesu dhammesu bahūpakāro.

Teneva naṃ bhagavā 『『yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyati. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī』』tiādinā (saṃ. ni. 5.139) nayena hatthipadādīhi opammehi opamento saṃyuttanikāyeappamādavagge nānappakāraṃ thometi. Taṃ sabbaṃ ekapadeneva saṅgahetvā thero appamādo kusalesu dhammesūti āha. Dhammapade appamādavaggenāpissa bahūpakāratā dīpetabbā. Asokavatthunāpi dīpetabbā –

(Ka) asokarājā hi nigrodhasāmaṇerassa 『『appamādo amatapada』』nti gāthaṃ sutvā eva 『『tiṭṭha, tāta, mayhaṃ tayā tepiṭakaṃ buddhavacanaṃ kathita』』nti sāmaṇere pasīditvā caturāsītivihārasahassāni kāresi. Iti thāmasampannena bhikkhunā appamādassa bahūpakāratā tīhi piṭakehi dīpetvā kathetabbā. Yaṃkiñci suttaṃ vā gāthaṃ vā appamādadīpanatthaṃ āharanto 『『aṭṭhāne ṭhatvā āharasi, atitthena pakkhando』』ti na vattabbo. Dhammakathikassevettha thāmo ca balañca pamāṇaṃ.

(Kha) kāyagatāsatīti ānāpānaṃ catuiriyāpatho satisampajaññaṃ dvattiṃsākāro catudhātuvavatthānaṃ dasa asubhā nava sivathikā cuṇṇikamanasikāro kesādīsu cattāri rūpajjhānānīti ettha uppannasatiyā etaṃ adhivacanaṃ. Sātasahagatāti ṭhapetvā catutthajjhānaṃ aññattha sātasahagatā hoti sukhasampayuttā, taṃ sandhāyetaṃ vuttaṃ.

(Ga) sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto. Iti tebhūmakadhammameva niyameti.

(Gha) asmimānoti rūpādīsu asmīti māno.

(Ṅa) ayoniso manasikāroti anicce niccantiādinā nayena pavatto uppathamanasikāro.

(Ca) vipariyāyena yoniso manasikāro veditabbo.

(Cha) ānantarikocetosamādhīti aññattha maggānantaraṃ phalaṃ ānantariko cetosamādhi nāma . Idha pana vipassanānantaro maggo vipassanāya vā anantarattā attano vā anantaraṃ phaladāyakattā ānantariko cetosamādhīti adhippeto.

(Ja) akuppaṃ ñāṇanti aññattha phalapaññā akuppañāṇaṃ nāma. Idha paccavekkhaṇapaññā adhippetā.

(Jha) āhāraṭṭhitikāti paccayaṭṭhitikā. Ayaṃ eko dhammoti yena paccayena tiṭṭhanti, ayaṃ eko dhammo ñātapariññāya abhiññeyyo.

(Ña) akuppācetovimuttīti arahattaphalavimutti.

Imasmiṃ vāre abhiññāya ñātapariññā kathitā. Pariññāya tīraṇapariññā. Pahātabbasacchikātabbehi pahānapariññā. Duppaṭivijjhoti ettha pana maggo kathito. Sacchikātabboti phalaṃ kathitaṃ, maggo ekasmiṃyeva pade labbhati. Phalaṃ pana anekesupi labbhatiyeva.

Bhūtāti sabhāvato vijjamānā. Tacchāti yāthāvā. Tathāti yathā vuttā tathāsabhāvā. Avitathāti yathā vuttā na tathā na honti. Anaññathāti vuttappakārato na aññathā. Sammā tathāgatena abhisambuddhāti tathāgatena bodhipallaṅke nisīditvā hetunā kāraṇena sayameva abhisambuddhā ñātā viditā sacchikatā. Iminā thero 『『ime dhammā tathāgatena abhisambuddhā, ahaṃ pana tumhākaṃ rañño lekhavācakasadiso』』ti jinasuttaṃ dassento okappanaṃ janesi.

Ekadhammavaṇṇanā niṭṭhitā.

Dvedhammavaṇṇanā

  1. (Ka) ime dve dhammā bahukārāti ime dve satisampajaññā dhammā sīlapūraṇādīsu appamādo viya sabbattha upakārakā hitāvahā.

(Kha) samathoca vipassanā cāti ime dve saṅgītisutte lokiyalokuttarā kathitā. Imasmiṃ dasuttarasutte pubbabhāgā kathitā.

(Cha) sattānaṃ saṃkilesāya sattānaṃ visuddhiyāti ayoniso manasikāro hetu ceva paccayo ca sattānaṃ saṃkilesāya, yoniso manasikāro visuddhiyā. Tathā dovacassatā pāpamittatā saṃkilesāya; sovacassatā kalyāṇamittatā visuddhiyā. Tathā tīṇi akusalamūlāni; tīṇi kusalamūlāni. Cattāro yogā cattāro visaṃyogā. Pañca cetokhilā pañcindriyāni. Cha agāravā cha gāravā. Satta asaddhammā satta saddhammā. Aṭṭha kusītavatthūni aṭṭha ārambhavatthūni. Nava āghātavatthūni nava āghātappaṭivinayā. Dasa akusalakammapathā dasa kusalakammapathāti evaṃ pabhedā ime dve dhammā duppaṭivijjhāti veditabbā.

(Jha) saṅkhatā dhātūti paccayehi katā pañcakkhandhā. Asaṅkhatā dhātūti paccayehi akataṃ nibbānaṃ.

(Ña) vijjā ca vimutti cāti ettha vijjāti tisso vijjā. Vimuttīti arahattaphalaṃ.

Imasmiṃ vāre abhiññādīni ekakasadisāneva, uppādetabbapade pana maggo kathito, sacchikātabbapade phalaṃ.

Dvedhammavaṇṇanā niṭṭhitā.

Tayodhammavaṇṇanā

  1. (Cha) kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammanti ettha nekkhammanti anāgāmimaggo adhippeto. So hi sabbaso kāmānaṃ nissaraṇaṃ. Rūpānaṃ nissaraṇaṃ yadidaṃ āruppanti ettha āruppepi arahattamaggo. Puna uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Nirodho tassanissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na hontīti arahattaṃ saṅkhatanirodhassa paccayattā nirodhoti vuttaṃ.

(Ja) atītaṃse ñāṇanti atītaṃsārammaṇaṃ ñāṇaṃ itaresupi eseva nayo.

Imasmimpi vāre abhiññādayo ekakasadisāva. Duppaṭivijjhapade pana maggo kathito, sacchikātabbe phalaṃ.

Tayodhammavaṇṇanā niṭṭhitā.

Cattārodhammavaṇṇanā

  1. (Ka) cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha 『『yaṃ panidaṃ samma, rathakāra, cakkaṃ chahi māsehi niṭṭhitaṃ, chārattūnehī』』ti (a. ni. 3.15) idaṃ dārucakkaṃ. 『『Pitarā pavattitaṃ cakkaṃ anuppavattetī』』ti (a. ni. 5.132) idaṃ ratanacakkaṃ. 『『Pavattitaṃ cakka』』nti (ma. ni. 2.399) idaṃ dhammacakkaṃ. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) idaṃ iriyāpathacakkaṃ. 『『Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī』』ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ.

Patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisūpanissayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā ṭhapanaṃ, sace pana pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idamevettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpesi . So eva ca puggalo attānaṃ sammā ṭhapeti. Catūsu āhāresu paṭhamo lokiyova. Sesā pana tayo saṅgītisutte lokiyalokuttaramissakā kathitā. Idha pubbabhāge lokiyā.

(Ca) kāmayogavisaṃyogādayo anāgāmimaggādivasena veditabbā.

(Cha) hānabhāgiyādīsu paṭhamassa jhānassa lābhī kāmasahagatā saññāmanasikārā samudācaranti hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo samādhi. Vitakkasahagatā saññāmanasikārā samudācaranti visesabhāgiyo samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhito nibbedhabhāgiyo samādhīti iminā nayena sabbasamāpattiyo vitthāretvā attho veditabbo. Visuddhimagge panassa vinicchayakathā kathitāva.

Imasmimpi vāre abhiññādīni ekakasadisāneva. Abhiññāpade panettha maggo kathito. Sacchikātabbapade phalaṃ.

Cattārodhammavaṇṇanā niṭṭhitā.

Pañcadhammavaṇṇanā

  1. (Kha) pītipharaṇatādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānaṃ uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ 『『dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā. Paracitte paññā cetopharaṇatā, dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta』』nti (vibha. 804).

Tattha pītipharaṇatā sukhapharaṇatā dve pādā viya. Cetopharaṇatā ālokapharaṇatā dve hatthā viya. Abhiññāpādakajjhānaṃ majjhimakāyo viya . Paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ katvā dassesi.

(Ja) ayaṃ samādhi paccuppannasukho ce vātiādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko.

Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattā paṭippassaddhaladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā nasasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullapattattā. Satova samāpajjati sato vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Esa nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi 『『pañcañāṇiko sammāsamādhī』』ti vutto.

Imasmiṃ vāre visesabhāgiyapade maggo kathito. Sacchikātabbapade phalaṃ. Sesaṃ purimasadisameva.

Chadhammavaṇṇanā

  1. Chakkesu sabbaṃ uttānatthameva. Duppaṭivijjhapade panettha maggo kathito. Sesaṃ purimasadisaṃ.

Sattadhammavaṇṇanā

  1. (Ña) sammappaññāyasudiṭṭhā hontīti hetunā nayena vipassanāñāṇena sudiṭṭhā honti. Kāmāti vatthukāmā ca kilesakāmā ca, dvepi sapariḷāhaṭṭhena aṅgārakāsu viya sudiṭṭhā honti. Vivekaninnanti nibbānaninnaṃ. Poṇaṃ pabbhāranti ninnassetaṃ vevacanaṃ. Byantībhūtanti niyatibhūtaṃ. Nittaṇhanti attho. Kuto? Sabbaso āsavaṭṭhānīyehi dhammehi tebhūmakadhammehīti attho. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.

Aṭṭhadhammavaṇṇanā

  1. (Ka) ādibrahmacariyikāya paññāyāti sikkhattayasaṅgahassa maggabrahmacariyassa ādibhūtāya pubbabhāge taruṇasamathavipassanāpaññāya . Aṭṭhaṅgikassa vā maggassa ādibhūtāya sammādiṭṭhipaññāya. Tibbanti balavaṃ. Hirottappanti hirī ca ottappañca. Pemanti gehassitapemaṃ. Gāravoti garucittabhāvo. Garubhāvanīyañhi upanissāya viharato kilesā nuppajjanti ovādānusāsaniṃ labhati. Tasmā taṃ nissāya vihāro paññāpaṭilābhassa paccayo hoti.

(Cha) akkhaṇesu yasmā petā asurānaṃ āvāhanaṃ gacchanti, vivāhanaṃ gacchanti, tasmā pettivisayeneva asurakāyo gahitoti veditabbo.

(Ja) appicchassāti ettha paccayaappiccho, adhigamaappiccho, pariyattiappiccho, dhutaṅgaappicchoti cattāro appicchā. Tattha paccayaappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ vā gaṇhāti, na vā gaṇhāti, na anavasesagāhī hoti. Adhigamaappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgaappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthu visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇanigūhanena ca paccayapaṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.

Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā aṭṭhaārambhavatthuvasena ekībhāvo. Ekībhāvamattena pana kammaṃ na nipphajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ upadhiviveko nāma. Tenāha bhagavā – 『『kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 49).

Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhavīriyassāti kāyikacetasikavīriyavasena āraddhavīriyassa. Upaṭṭhitasatissāti catusatipaṭṭhānavasena upaṭṭhitasatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato. Nippapañcassāti vigatamānataṇhādiṭṭhipapañcassa.

Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.

Navadhammavaṇṇanā

  1. (Kha) sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā aṭṭha paguṇasamāpattiyo. Diṭṭhivisuddhīti sapaccayanāmarūpadassanaṃ. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Addhattayepi hi paccayavaseneva dhammā pavattantīti passato kaṅkhaṃ vitarati. Maggāmaggañāṇadassanavisuddhīti obhāsādayo na maggo, vīthippaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ. Paṭipadāñāṇadassanavisuddhīti rathavinīte vuṭṭhānagāminivipassanā kathitā, idha taruṇavipassanā. Ñāṇadassanavisuddhīti rathavinīte maggo kathito, idha vuṭṭhānagāminivipassanā. Etā pana sattapi visuddhiyo vitthārena visuddhimagge kathitā. Paññāti arahattaphalapaññā. Vimuttipi arahattaphalavimuttiyeva.

(Cha) dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca . Vedanānānattanti cakkhusamphassajādivedanānānattaṃ. Saññānānattaṃ paṭiccāti kāmasaññādinānattaṃ paṭicca. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjati.

(Ja) saññāsu maraṇasaññāti maraṇānupassanāñāṇe saññā. Āhārepaṭikūlasaññāti āhāraṃ pariggaṇhantassa uppannasaññā. Sabbalokeanabhiratisaññāti sabbasmiṃ vaṭṭe ukkaṇṭhantassa uppannasaññā. Sesā heṭṭhā kathitā eva. Idha bahukārapade maggo kathito. Sesaṃ purimasadisameva.

Dasadhammavaṇṇanā

  1. (Jha) nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti asamucchinnattā. Vipassanāya hi kiñcāpi jiṇṇā, na pana samucchinnā, maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu nayo netabbo.

Ettha ca sammādiṭṭhipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūreti, paggahaṭṭhena vīriyindriyaṃ paripūreti, anussaraṇaṭṭhena satindriyaṃ paripūreti, avikkhepaṭṭhena samādhindriyaṃ paripūreti, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūreti…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ, pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūretīti evaṃ catūsu maggesu catūsu phalesu aṭṭha aṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti. Idha abhiññeyyapade maggo kathito. Sesaṃ purimasadisameva.

Idha ṭhatvā pañhā samodhānetabbā. Dasake sataṃ pañhā kathitā. Ekake ca navake ca sataṃ , duke ca aṭṭhake ca sataṃ, tike ca sattake ca sataṃ, catukke ca chakke ca sataṃ, pañcake paññāsāti aḍḍhachaṭṭhāni pañhasatāni kathitāni honti.

『『Idamavoca āyasmā sāriputto, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandu』』nti sādhu, sādhūti abhinandantā sirasā sampaṭicchiṃsu. Tāya ca pana attamanatāya imameva suttaṃ āvajjamānā pañcasatāpi te bhikkhū saha paṭisambhidāhi aggaphale arahatte patiṭṭhahiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Dasuttarasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca pāthikavaggassa vaṇṇanāti.

Pāthikavaggaṭṭhakathā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Āyācito sumaṅgala, pariveṇanivāsinā thiraguṇena;

Dāṭhānāgasaṅghattherena, theravaṃsanvayena.

Dīghāgamavarassa dasabala, guṇagaṇaparidīpanassa aṭṭhakathaṃ;

Yaṃ ārabhiṃ sumaṅgala, vilāsiniṃ nāma nāmena.

Sā hi mahāṭṭhakathāya, sāramādāya niṭṭhitā;

Esā ekāsītipamāṇāya, pāḷiyā bhāṇavārehi.

Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya, āgamānaṃ kato yasmā.

Tasmā tena sahā』yaṃ, aṭṭhakathā bhāṇavāragaṇanāya;

Suparimitaparicchinnaṃ, cattālīsasataṃ hoti.

Sabbaṃ cattālīsādhikasata, parimāṇaṃ bhāṇavārato evaṃ;

Samayaṃ pakāsayantiṃ, mahāvihāre nivāsinaṃ.

Mūlakaṭṭhakathāsāra, mādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma dīghanikāyaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ diṭṭhivisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Sumaṅgalavilāsinī nāma

Dīghanikāyaṭṭhakathā niṭṭhitā.