B01010407saṅghabhedakakkhandhakaṃ(僧團分裂經)c3.5s

  1. Saṅghabhedakakkhandhakaṃ

  2. Paṭhamabhāṇavāro

Chasakyapabbajjākathā

以下是您要求的直譯: 破僧犍度 第一誦分 六釋迦出家的故事

  1. Tena samayena buddho bhagavā anupiyāyaṃ viharati, anupiyaṃ nāma mallānaṃ nigamo. Tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dvebhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa tayo pāsādā honti – eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde cattāro māse [vassike pāsāde vassike cattāro māse (sī.)] nippurisehi tūriyehi paricārayamāno [paricāriyamāno (ka.)] na heṭṭhāpāsādaṃ orohati. Atha kho mahānāmassa sakkassa etadahosi – 『『etarahi kho abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca pana kulā natthi koci agārasmā anagāriyaṃ pabbajito. Yaṃnūnāhaṃ vā pabbajeyyaṃ, anuruddho vā』』ti. Atha kho mahānāmo sakko yena anuruddho sakko tenupasaṅkami, upasaṅkamitvā anuruddhaṃ sakkaṃ etadavoca – 『『etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca pana kulā natthi koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī』』ti. 『『Ahaṃ kho sukhumālo, nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ. Tvaṃ pabbajāhī』』ti. 『『Ehi kho te, tāta anuruddha, gharāvāsatthaṃ anusāsissāmi. Paṭhamaṃ khettaṃ kasāpetabbaṃ. Kasāpetvā vapāpetabbaṃ. Vapāpetvā udakaṃ abhinetabbaṃ. Udakaṃ abhinetvā udakaṃ ninnetabbaṃ. Udakaṃ ninnetvā niddhāpetabbaṃ. Niddhāpetvā [niḍḍahetabbaṃ, niḍḍahetvā (sī.)] lavāpetabbaṃ. Lavāpetvā ubbāhāpetabbaṃ. Ubbāhāpetvā puñjaṃ kārāpetabbaṃ. Puñjaṃ kārāpetvā maddāpetabbaṃ. Maddāpetvā palālāni uddharāpetabbāni. Palālāni uddharāpetvā bhusikā uddharāpetabbā. Bhusikaṃ uddharāpetvā opunāpetabbaṃ [ophunāpetabbaṃ (syā. ka.), ophuṇāpetabbaṃ (yojanā)]. Opunāpetvā atiharāpetabbaṃ. Atiharāpetvā āyatimpi vassaṃ evameva kātabbaṃ, āyatimpi vassaṃ evameva kātabba』』nti. 『『Na kammā khīyanti? Na kammānaṃ anto paññāyati? Kadā kammā khīyissanti? Kadā kammānaṃ anto paññāyissati? Kadā mayaṃ appossukkā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressāmā』』ti? 『『Na hi, tāta anuruddha, kammā khīyanti. Na kammānaṃ anto paññāyati. Akhīṇeva kamme pitaro ca pitāmahā ca kālaṅkatā』』ti. 『『Tena hi tvaññeva gharāvāsatthena upajānāhi. Ahaṃ agārasmā anagāriyaṃ pabbajissāmī』』ti.

這是您要求的直譯: 那時,佛陀世尊住在阿努皮耶。阿努皮耶是摩羅族的一個市鎮。當時,許多著名的釋迦族王子追隨已出家的世尊而出家。那時,釋迦族的摩訶男和阿那律是兄弟倆。釋迦族的阿那律生活奢侈。他有三座宮殿——一座冬季用,一座夏季用,一座雨季用。在雨季宮殿里,他四個月都由無男性的樂師侍奉,不下到下層宮殿。 這時,釋迦族的摩訶男想道:"現在許多著名的釋迦族王子都追隨已出家的世尊而出家。但我們家族中還沒有人從在家生活出家成為無家者。我或阿那律應該出家。" 於是,釋迦族的摩訶男走近釋迦族的阿那律,走近后對阿那律說:"親愛的阿那律,現在許多著名的釋迦族王子都追隨已出家的世尊而出家。但我們家族中還沒有人從在家生活出家成為無家者。那麼你出家吧,或者我將出家。" "我生活奢侈,我無法從在家生活出家成為無家者。你出家吧。" "來吧,親愛的阿那律,我將教你在家生活的事。首先要耕田。耕完后要播種。播種后要引水。引水后要排水。排水后要除草。除草后要收割。收割后要搬運。搬運后要堆積。堆積后要打穀。打穀后要除去稻草。除去稻草后要除去穀糠。除去穀糠后要簸揚。簸揚后要運送。運送后明年雨季還要這樣做,明年雨季還要這樣做。" "工作永無止境嗎?看不到工作的盡頭嗎?工作何時才能結束?何時才能看到工作的盡頭?何時我們才能無憂無慮,沉浸在五種欲樂中享受?" "親愛的阿那律啊,工作確實永無止境。看不到工作的盡頭。我們的父親和祖父都在工作未盡時就去世了。" "那麼你就繼續過在家生活吧。我將從在家生活出家成為無家者。"

Atha kho anuruddho sakko yena mātā tenupasaṅkami, upasaṅkamitvā mātaraṃ etadavoca – 『『icchāmahaṃ, amma, agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Evaṃ vutte anuruddhassa sakkassa mātā anuruddhaṃ sakkaṃ etadavoca – 『『tumhe kho me, tāta anuruddha, dve puttā piyā manāpā appaṭikūlā. Maraṇenapi vo akāmakā vinā bhavissāmi. Kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyā』』ti? Dutiyampi kho…pe… tatiyampi kho anuruddho sakko mātaraṃ etadavoca – 『『icchāmahaṃ, amma, agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti [imassa anantaraṃ kesuci potthakesu evampi pāṭho dissati –- 『『evaṃ vutte anuruddhassa sakkassa mātā evamāha 『sace tāta anuruddha bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti agārasmā anagāriyaṃ pabbajati, evaṃ tvampi pabbajāhī』』』ti]. Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti. So ca anuruddhassa sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā – 『ayaṃ kho bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti; anuruddhassa sakkassa sahāyo; so na ussahati agārasmā anagāriyaṃ pabbajitu』nti – anuruddhaṃ sakkaṃ etadavoca – 『『sace, tāta anuruddha, bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati, evaṃ tvampi pabbajāhī』』ti. Atha kho anuruddho sakko yena bhaddiyo sakyarājā tenupasaṅkami, upasaṅkamitvā bhaddiyaṃ sakyarājānaṃ etadavoca – 『『mama kho, samma, pabbajjā tava paṭibaddhā』』ti. 『『Sace te, samma, pabbajjā mama paṭibaddhā vā appaṭibaddhā vā sā hotu, ahaṃ tayā; yathā sukhaṃ pabbajāhī』』ti. 『『Ehi, samma, ubho agārasmā anagāriyaṃ pabbajissāmā』』ti. 『『Nāhaṃ, samma, sakkomi agārasmā anagāriyaṃ pabbajitunti . Yaṃ te sakkā aññaṃ mayā kātuṃ, kyāhaṃ [tyāhaṃ (sī. syā.)] karissāmi. Tvaṃ pabbajāhī』』ti. 『『Mātā kho maṃ, samma, evamāha – 『sace, tāta anuruddha, bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati, evaṃ tvampi pabbajāhī』』』ti. 『『Bhāsitā kho pana te, samma, esā vācā. Sace te, samma, pabbajjā mama paṭibaddhā vā, appaṭibaddhā vā sā hotu, ahaṃ tayā; yathā sukhaṃ pabbajāhī』』ti. 『『Ehi, samma, ubho agārasmā anagāriyaṃ pabbajissāmā』』ti.

Tena kho pana samayena manussā saccavādino honti, saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca – 『『āgamehi, samma, sattavassāni. Sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā』』ti. 『『Aticiraṃ, samma, sattavassāni. Nāhaṃ sakkomi sattavassāni āgametu』』nti. 『『Āgamehi, samma, chavassāni…pe… pañcavassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ. Ekassa vassassa accayena ubho agārasmā anagāriyaṃ pabbajissāmā』』ti. 『『Aticiraṃ, samma, ekavassaṃ. Nāhaṃ sakkomi ekaṃ vassaṃ āgametu』』nti. 『『Āgamehi, samma, sattamāse. Sattannaṃ māsānaṃ accayena ubhopi agārasmā anagāriyaṃ pabbajissāmā』』ti. 『『Aticiraṃ, samma, sattamāsā. Nāhaṃ sakkomi sattamāse āgametu』』nti. 『『Āgamehi, samma, cha māse…pe… pañca māse… cattāro māse… tayo māse… dve māse… ekaṃ māsaṃ… aḍḍhamāsaṃ. Aḍḍhamāsassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmā』』ti. 『『Aticiraṃ, samma, aḍḍhamāso. Nāhaṃ sakkomi aḍḍhamāsaṃ āgametu』』nti. 『『Āgamehi, samma, sattāhaṃ yāvāhaṃ putte ca bhātaro ca rajjaṃ niyyādemī』』ti. 『『Na ciraṃ, samma, sattāho, āgamessāmī』』ti.

以下是您要求的直譯: 於是釋迦族的阿那律走近母親,走近后對母親說:"母親,我想從在家生活出家成為無家者。請允許我從在家生活出家。" 聽到這話,釋迦族阿那律的母親對阿那律說:"親愛的阿那律,你們兩個兒子對我來說都是可愛的、令人喜悅的、不令人反感的。即使是死亡,我也不願與你們分離。我怎麼可能在你們還活著的時候允許你們從在家生活出家呢?" 第二次...第三次,阿那律對母親說:"母親,我想從在家生活出家成為無家者。請允許我從在家生活出家。" [一些手稿在這裡還有以下內容:"聽到這話,阿那律的母親說:'親愛的阿那律,如果釋迦族國王跋提耶放棄對釋迦族的統治從在家生活出家,那麼你也可以出家。'"] 那時,釋迦族國王跋提耶正在統治釋迦族。他是阿那律的朋友。於是阿那律的母親想:"這位釋迦族國王跋提耶正在統治釋迦族;他是阿那律的朋友;他不會願意從在家生活出家。"她對阿那律說:"親愛的阿那律,如果釋迦族國王跋提耶從在家生活出家,那麼你也可以出家。" 於是阿那律走近釋迦族國王跋提耶,走近后對跋提耶說:"朋友,我的出家取決於你。" "朋友,如果你的出家取決於我,那就不取決於我吧。我與你同在。你隨意出家吧。" "來吧,朋友,我們倆一起從在家生活出家吧。" "朋友,我無法從在家生活出家。除此之外,我能為你做的,我都會做。你出家吧。" "朋友,我母親是這樣對我說的:'親愛的阿那律,如果釋迦族國王跋提耶從在家生活出家,那麼你也可以出家。'" "朋友,你確實說過這樣的話:'如果你的出家取決於我,那就不取決於我吧。我與你同在。你隨意出家吧。'" "來吧,朋友,我們倆一起從在家生活出家吧。" 那時,人們是誠實的,信守諾言的。於是釋迦族國王跋提耶對阿那律說:"朋友,等七年吧。七年過後,我們倆一起從在家生活出家。" "朋友,七年太長了。我無法等七年。" "那就等六年吧...五年...四年...三年...兩年...一年。一年過後,我們倆一起從在家生活出家。" "朋友,一年也太長了。我無法等一年。" "那就等七個月吧。七個月過後,我們倆一起從在家生活出家。" "朋友,七個月也太長了。我無法等七個月。" "那就等六個月吧...五個月...四個月...三個月...兩個月...一個月...半個月。半個月過後,我們倆一起從在家生活出家。" "朋友,半個月也太長了。我無法等半個月。" "那就等七天吧,讓我把王位交給兒子和兄弟們。" "朋友,七天不長,我可以等。"

  1. Atha kho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhagu ca kimilo ca devadatto ca, upālikappakena sattamā, yathā pure caturaṅginiyā senāya uyyānabhūmiṃ niyyanti, evameva caturaṅginiyā senāya niyyiṃsu. Te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā upāliṃ kappakaṃ etadavocuṃ – 『『handa, bhaṇe upāli, nivattassu; alaṃ te ettakaṃ jīvikāyā』』ti. Atha kho upālissa kappakassa nivattantassa etadahosi – 『『caṇḍā kho sākiyā; iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti. Kimaṅga [kimaṅga (sī.)] panāha』』nti. Bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā 『yo passati, dinnaṃyeva haratū』ti vatvā yena te sakyakumārā tenupasaṅkami. Addasāsuṃ kho te sakyakumārā upāliṃ kappakaṃ dūratova āgacchantaṃ. Disvāna upāliṃ kappakaṃ etadavocuṃ – 『『kissa, bhaṇe upāli, nivattesī』』ti? 『『Idha me, ayyaputtā, nivattantassa etadahosi – 『caṇḍā kho sākiyā; iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti. Kimaṅga panāha』nti. So kho ahaṃ, ayyaputtā, bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā 『yo passati, dinnaññeva haratū』ti vatvā tatomhi paṭinivatto』』ti. 『『Suṭṭhu, bhaṇe upāli, akāsi yampi na nivatto [yaṃ nivatto (sī.), yaṃ pana nivatto (syā.)]. Caṇḍā kho sākiyā; iminā kumārā nippātitāti ghātāpeyyumpi ta』』nti.

Atha kho sakyakumārā upāliṃ kappakaṃ ādāya yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te sakyakumārā bhagavantaṃ etadavocuṃ – 『『mayaṃ, bhante, sākiyā nāma mānassino. Ayaṃ , bhante, upāli kappako amhākaṃ dīgharattaṃ paricārako. Imaṃ bhagavā paṭhamaṃ pabbājetu. Imassa mayaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ karissāma. Evaṃ amhākaṃ sākiyānaṃ sākiyamāno nimmānāyissatī』』ti [nimmādayissatīti (sī.), nimmāniyissatīti (syā.)].

Atha kho bhagavā upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre. Atha kho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho dibbacakkhuṃ uppādesi. Āyasmā ānando sotāpattiphalaṃ sacchākāsi. Devadatto pothujjanikaṃ iddhiṃ abhinipphādesi.

以下是您要求的直譯: 然後,釋迦族國王跋提耶、阿那律、阿難、跋古、金毗羅、提婆達多,以及第七位理髮師優波離,就像以前帶著四種軍隊出遊一樣,帶著四種軍隊出發了。他們走了很遠后,讓軍隊返回,進入他國領土,摘下裝飾品,用上衣包裹成包袱,對理髮師優波離說:"來吧,優波離,你回去吧;這些足夠你維持生計了。" 當優波離理髮師返回時,他想:"釋迦族人很兇暴;他們可能會認為'這些王子被殺害了'而殺死我。這些釋迦族王子都要從在家生活出家,何況是我呢?"他解開包袱,把那些物品掛在樹上,說:"誰看到了,就當是給他的,拿走吧。"然後走向那些釋迦族王子。 那些釋迦族王子遠遠地看到優波離理髮師走來。看到后,他們對優波離理髮師說:"優波離,你為什麼回來了?" "尊貴的王子們,當我返回時,我想:'釋迦族人很兇暴;他們可能會認為"這些王子被殺害了"而殺死我。這些釋迦族王子都要從在家生活出家,何況是我呢?'所以,尊貴的王子們,我解開包袱,把那些物品掛在樹上,說'誰看到了,就當是給他的,拿走吧',然後我就回來了。" "優波離,你做得很好,沒有回去。釋迦族人確實很兇暴;他們可能會認為'這些王子被殺害了'而殺死你。" 然後,釋迦族王子們帶著優波離理髮師走向世尊。走近后,向世尊致敬,然後坐在一旁。坐在一旁后,那些釋迦族王子對世尊說:"尊者,我們釋迦族人很驕傲。尊者,這位優波離理髮師長期服侍我們。請世尊先讓他出家。我們將向他行禮、起立迎接、合掌致敬、恭敬有禮。這樣我們釋迦族人的驕傲就會消除。" 於是世尊先讓優波離理髮師出家,然後才讓那些釋迦族王子出家。然後,尊者跋提耶在那個雨季期間就證得了三明。尊者阿那律獲得了天眼。尊者阿難證得了須陀洹果。提婆達多獲得了凡夫神通。

  1. Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『『aho sukhaṃ, aho sukha』』nti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『āyasmā, bhante, bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』nti. Nissaṃsayaṃ kho, bhante, āyasmā bhaddiyo anabhiratova brahmacariyaṃ carati. Taṃyeva vā purimaṃ rajjasukhaṃ samanussaranto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi – 『satthā taṃ, āvuso bhaddiya, āmantetī』』』ti . 『『Evaṃ bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etadavoca – 『『satthā taṃ, āvuso bhaddiya, āmantetī』』ti. 『『Evamāvuso』』ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti? 『『Evaṃ bhante』』ti. 『『Kiṃ pana tvaṃ, bhaddiya, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ aho sukha』』』nti? 『『Pubbe me, bhante, rañño satopi antopi antepure rakkhā susaṃvihitā hoti, bahipi antepure rakkhā susaṃvihitā hoti, antopi nagare rakkhā susaṃvihitā hoti, bahipi nagare rakkhā susaṃvihitā hoti, antopi janapade rakkhā susaṃvihitā hoti, bahipi janapade rakkhā susaṃvihitā hoti. So kho ahaṃ, bhante, evaṃ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. Etarahi kho pana ahaṃ eko, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo paradattavutto migabhūtena cetasā viharāmīti. Imaṃ kho ahaṃ, bhante, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānemi – 『aho sukhaṃ, aho sukha』』』nti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

[udā. 20] 『『Yassantarato na santi kopā, iti bhavābhavatañca vītivatto;

Taṃ vigatabhayaṃ sukhiṃ asokaṃ, devā nānubhavanti dassanāyā』』ti.

Devadattavatthu

以下是您要求的直譯: 那時,尊者跋提耶無論是在林中、樹下還是空屋中,經常發出感嘆:"啊,快樂啊!啊,快樂啊!"於是許多比丘走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁后,那些比丘對世尊說:"尊者,跋提耶尊者無論是在林中、樹下還是空屋中,經常發出感嘆:'啊,快樂啊!啊,快樂啊!'毫無疑問,尊者,跋提耶尊者對梵行生活不滿意。或者他是在回憶以前的王位之樂,所以無論是在林中、樹下還是空屋中,經常發出感嘆:'啊,快樂啊!啊,快樂啊!'" 於是世尊對一位比丘說:"比丘,你去。以我的名義告訴跋提耶比丘:'朋友跋提耶,導師召喚你。'" "是的,尊者。"那位比丘回答世尊后,走向尊者跋提耶,走近后對尊者跋提耶說:"朋友跋提耶,導師召喚你。" "是的,朋友。"尊者跋提耶回答那位比丘后,走向世尊,走近後向世尊致敬,然後坐在一旁。世尊對坐在一旁的尊者跋提耶說:"跋提耶,據說你無論是在林中、樹下還是空屋中,經常發出感嘆:'啊,快樂啊!啊,快樂啊!'是這樣嗎?" "是的,尊者。" "跋提耶,你看到什麼理由,無論是在林中、樹下還是空屋中,經常發出感嘆:'啊,快樂啊!啊,快樂啊!'呢?" "尊者,以前我做國王時,宮殿內外、城內城外、國內國外都有嚴密的警衛。尊者,儘管如此受到保護和守衛,我仍然恐懼、驚慌、懷疑、害怕地生活。但現在,尊者,我獨自一人,無論是在林中、樹下還是空屋中,都不恐懼、不驚慌、不懷疑、不害怕,無憂無慮,毛髮平順,依靠他人施捨而活,心如野鹿般自在。尊者,我看到這個理由,所以無論是在林中、樹下還是空屋中,經常發出感嘆:'啊,快樂啊!啊,快樂啊!'" 於是世尊瞭解這個意思后,在那時發出這個感嘆: "內心沒有憤怒,超越了有無, 無懼、快樂、無憂,諸天也難見。" 提婆達多的故事

  1. Atha kho bhagavā anupiyāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kosambī tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『kaṃ nu kho ahaṃ pasādeyyaṃ, yasmiṃ me pasanne bahulābhasakkāro uppajjeyyā』』ti? Atha kho devadattassa etadahosi – 『『ayaṃ kho ajātasattu kumāro taruṇo ceva āyatiṃ bhaddo ca. Yaṃnūnāhaṃ ajātasattuṃ kumāraṃ pasādeyyaṃ. Tasmiṃ me pasanne bahulābhasakkāro uppajjissatī』』ti.

Atha kho devadatto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ tadavasari. Atha kho devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa ucchaṅge [uccaṅke (syā.)] pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi, ubbiggo ussaṅkī utrasto. Atha kho devadatto ajātasattuṃ kumāraṃ etadavoca – 『『bhāyasi maṃ tvaṃ kumārā』』ti? 『『Āma, bhāyāmi. Kosi tva』』nti? 『『Ahaṃ devadatto』』ti. 『『Sace kho tvaṃ, bhante, ayyo devadatto, iṅgha sakeneva vaṇṇena pātubhavassū』』ti. Atha kho devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji – 『『ahaṃ bhikkhusaṅghaṃ pariharissāmī』』ti . Saha cittuppādāva devadatto tassā iddhiyā parihāyi.

[a. ni.

以下是您要求的直譯: 然後,世尊在阿努皮耶隨心所欲地住了一段時間后,向拘睒彌出發遊行。他逐步遊行,最後到達了拘睒彌。在那裡,世尊住在拘睒彌的瞿師多園。 這時,提婆達多獨自靜坐時,心中生起這樣的想法:"我應該使誰信服呢?使誰信服后,我就能獲得大量的利養和尊敬呢?"然後提婆達多想:"這位阿阇世王子年輕且前途光明。我不如使阿阇世王子信服。使他信服后,我就能獲得大量的利養和尊敬。" 於是提婆達多收拾住處,拿起缽和衣,向王舍城出發。他逐步前進,最後到達了王舍城。然後提婆達多隱去自己的本相,變化成一個小男孩的樣子,身上纏著小蛇,出現在阿阇世王子的膝上。這時,阿阇世王子感到恐懼、驚慌、懷疑、害怕。 於是提婆達多對阿阇世王子說:"王子,你害怕我嗎?" "是的,我害怕。你是誰?" "我是提婆達多。" "尊者,如果你真的是尊者提婆達多,請以你本來的相貌出現。" 於是提婆達多隱去小男孩的樣子,穿著僧袍、拿著缽和衣,站在阿阇世王子麵前。這時,阿阇世王子因為提婆達多的這個神通變化而深信不疑,每天早晚都帶著五百輛馬車去拜見他,並送去五百份熟食作為供養。 然後,提婆達多被利養、恭敬和名聲所征服,心被矇蔽,生起了這樣的慾望:"我要領導比丘僧團。"就在這個念

5.100] Tena kho pana samayena kakudho nāma koḷiyaputto, āyasmato mahāmoggallānassa upaṭṭhāko, adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvappaṭilābho hoti – seyyathāpi nāma dve vā tīṇi vā māgadhakāni [māgadhikāni (syā.)] gāmakkhettāni. So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa [pariyādiṇṇacittassa (ka.)] evarūpaṃ icchāgataṃ uppajji – 『ahaṃ bhikkhusaṅghaṃ pariharissāmī』ti. Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno』』ti. Idamavoca kakudho devaputto. Idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – 『『kakudho nāma, bhante, koḷiyaputto mama upaṭṭhāko adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvappaṭilābho – seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Atha kho, bhante, kakudho devaputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etadavoca – 『devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji – ahaṃ bhikkhusaṅghaṃ pariharissāmīti. Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno』ti. Idamavoca, bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyī』』ti.

『『Kiṃ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito? Yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā』』ti? 『『Cetasā ceto paricca vidito ca me, bhante, kakudho devaputto. Yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā』』ti. 『『Rakkhassetaṃ, moggallāna, vācaṃ. Rakkhassetaṃ, moggallāna, vācaṃ. Idāni so moghapuriso attanāva attānaṃ pātukarissati.

Pañcasatthukathā

334.[a. ni.

以下是您要求的直譯: 那時,有一位名叫迦俱陀的拘利族子,是尊者大目犍連的侍者,剛剛去世,投生到某個意生身天界。他獲得了這樣的身體:就像兩三個摩揭陀村莊的田地那麼大。他以這種身體既不傷害自己也不傷害他人。 然後,天子迦俱陀走向尊者大目犍連,走近後向尊者大目犍連致敬,然後站在一旁。站在一旁的天子迦俱陀對尊者大目犍連說:"尊者,提婆達多被利養、恭敬和名聲所征服,心被矇蔽,生起了這樣的慾望:'我要領導比丘僧團。'尊者,就在這個念頭生起的同時,提婆達多失去了那種神通。"天子迦俱陀說了這些。說完后,他向尊者大目犍連致敬,右繞后就在那裡消失了。 然後,尊者大目犍連走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的尊者大目犍連對世尊說:"尊者,我的侍者,名叫迦俱陀的拘利族子剛剛去世,投生到某個意生身天界。他獲得了這樣的身體:就像兩三個摩揭陀村莊的田地那麼大。他以這種身體既不傷害自己也不傷害他人。然後,尊者,天子迦俱陀走向我,走近後向我致敬,然後站在一旁。站在一旁的天子迦俱陀對我說:'尊者,提婆達多被利養、恭敬和名聲所征服,心被矇蔽,生起了這樣的慾望:我要領導比丘僧團。尊者,就在這個念頭生起的同時,提婆達多失去了那種神通。'尊者,天子迦俱陀說了這些。說完后,他向我致敬,右繞后就在那裡消失了。" "目犍連,你是否以心識了知天子迦俱陀的心?天子迦俱陀所說的一切是否都如實,不會有誤?" "尊者,我確實以心識了知天子迦俱陀的心。天子迦俱陀所說的一切都如實,不會有誤。" "目犍連,保守這個秘密。目犍連,保守這個秘密。現在那個愚人將自己暴露出來。" 五種導師的故事

5.100] 『『Pañcime , moggallāna, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? 『『Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati [paccāsiṃsati (sī. syā.)].

『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhājīvo samāno 『parisuddhājīvomhī』ti paṭijānāti 『parisuddho me ājīvo pariyodāto asaṃkiliṭṭho』ti ca. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno 『parisuddhājīvomhī』ti paṭijānāti 『parisuddho me ājīvo pariyodāto asaṃkiliṭṭho』ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ na mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ājīvato rakkhanti; evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsīsati.

『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno 『parisuddhadhammadesanomhī』ti paṭijānāti 『parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā』ti ca . Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno 『parisuddhadhammadesanomhī』ti paṭijānāti 『parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā』ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā dhammadesanato rakkhanti; evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsīsati.

『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno 『parisuddhaveyyākaraṇomhī』ti paṭijānāti 『parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno 『parisuddhaveyyākaraṇomhī』ti paṭijānāti 『parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā veyyākaraṇato rakkhanti; evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsīsati.

『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsatīti. Ime kho, moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.

以下是您要求的直譯: "目犍連,這世上存在著五種導師。哪五種? "目犍連,這裡有一種導師,他的戒行不清凈,卻聲稱'我的戒行清凈','我的戒行純潔無染'。他的弟子們知道:'這位尊敬的導師戒行不清凈,卻聲稱"我的戒行清凈","我的戒行純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能那樣對待他呢?他接受衣服、食物、住處、醫藥等必需品的供養 - 他做什麼,他自己會因此而為人所知。'目犍連,這樣的導師,弟子們在戒行方面保護他;這樣的導師也期望弟子們在戒行方面保護他。 "再者,目犍連,這裡有一種導師,他的生活方式不清凈,卻聲稱'我的生活方式清凈','我的生活方式純潔無染'。他的弟子們知道:'這位尊敬的導師生活方式不清凈,卻聲稱"我的生活方式清凈","我的生活方式純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能那樣對待他呢?他接受衣服、食物、住處、醫藥等必需品的供養 - 他做什麼,他自己會因此而為人所知。'目犍連,這樣的導師,弟子們在生活方式方面保護他;這樣的導師也期望弟子們在生活方式方面保護他。 "再者,目犍連,這裡有一種導師,他的說法不清凈,卻聲稱'我的說法清凈','我的說法純潔無染'。他的弟子們知道:'這位尊敬的導師說法不清凈,卻聲稱"我的說法清凈","我的說法純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能那樣對待他呢?他接受衣服、食物、住處、醫藥等必需品的供養 - 他做什麼,他自己會因此而為人所知。'目犍連,這樣的導師,弟子們在說法方面保護他;這樣的導師也期望弟子們在說法方面保護他。 "再者,目犍連,這裡有一種導師,他的解答不清凈,卻聲稱'我的解答清凈','我的解答純潔無染'。他的弟子們知道:'這位尊敬的導師解答不清凈,卻聲稱"我的解答清凈","我的解答純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能那樣對待他呢?他接受衣服、食物、住處、醫藥等必需品的供養 - 他做什麼,他自己會因此而為人所知。'目犍連,這樣的導師,弟子們在解答方面保護他;這樣的導師也期望弟子們在解答方面保護他。 "再者,目犍連,這裡有一種導師,他的知見不清凈,卻聲稱'我的知見清凈','我的知見純潔無染'。他的弟子們知道:'這位尊敬的導師知見不清凈,卻聲稱"我的知見清凈","我的知見純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能那樣對待他呢?他接受衣服、食物、住處、醫藥等必需品的供養 - 他做什麼,他自己會因此而為人所知。'目犍連,這樣的導師,弟子們在知見方面保護他;這樣的導師也期望弟子們在知見方面保護他。 "目犍連,這就是世上存在的五種導師。"

『『Ahaṃ kho pana, moggallāna, parisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāmi 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Na ca maṃ sāvakā sīlato rakkhanti; na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Parisuddhājīvo samāno…pe… parisuddhadhammadesano samāno…pe… parisuddhaveyyākaraṇo samāno…pe… parisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāmi 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Na ca maṃ sāvakā ñāṇadassanato rakkhanti; na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmī』』ti.

  1. Atha kho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『devadattassa, bhante, ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati; pañca ca thālipākasatāni bhattābhihāro abhiharīyatī』』ti. 『『Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave , devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati , pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.

『『Seyyathāpi , bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evañhi so, bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa, evameva kho, bhikkhave, yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.

[saṃ. ni. 2.184; a. ni. 4.68] 『『Attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

『『Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

『『Seyyathāpi , bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

『『Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi .

『『Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti, evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī』』ti.

[saṃ. ni. 1.183, 1.2.184, netti. 90] 『『Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā』』ti.

Paṭhamabhāṇavāro niṭṭhito.

  1. Dutiyabhāṇavāro

Pakāsanīyakammaṃ

以下是您要求的直譯: "但是,目犍連,我的戒行清凈,我聲稱'我的戒行清凈','我的戒行純潔無染'。我的弟子們不需要在戒行方面保護我;我也不期望弟子們在戒行方面保護我。我的生活方式清凈...我的說法清凈...我的解答清凈...我的知見清凈,我聲稱'我的知見清凈','我的知見純潔無染'。我的弟子們不需要在知見方面保護我;我也不期望弟子們在知見方面保護我。" 然後,世尊在拘睒彌隨心所欲地住了一段時間后,向王舍城出發遊行。他逐步遊行,最後到達了王舍城。在那裡,世尊住在王舍城的竹林栗鼠feeding ground。 這時,許多比丘走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁后,那些比丘對世尊說:"尊者,阿阇世王子每天早晚都帶著五百輛馬車去拜見提婆達多,並送去五百份熟食作為供養。" "比丘們,不要羨慕提婆達多的利養、恭敬和名聲。比丘們,只要阿阇世王子每天早晚都帶著五百輛馬車去拜見提婆達多,並送去五百份熟食作為供養,提婆達多在善法上就只能期待衰退,不會增長。 "比丘們,就像有人在兇惡的狗的鼻子上涂膽汁,這樣那隻狗會變得更加兇惡。同樣地,比丘們,只要阿阇世王子每天早晚都帶著五百輛馬車去拜見提婆達多,並送去五百份熟食作為供養,提婆達多在善法上就只能期待衰退,不會增長。 "比丘們,提婆達多的利養、恭敬和名聲導致了他的自我毀滅,導致了他的衰敗。 "比丘們,就像芭蕉結果會導致自我毀滅,會導致衰敗,同樣地,提婆達多的利養、恭敬和名聲導致了他的自我毀滅,導致了他的衰敗。 "比丘們,就像竹子結果會導致自我毀滅,會導致衰敗,同樣地,提婆達多的利養、恭敬和名聲導致了他的自我毀滅,導致了他的衰敗。 "比丘們,就像蘆葦結果會導致自我毀滅,會導致衰敗,同樣地,提婆達多的利養、恭敬和名聲導致了他的自我毀滅,導致了他的衰敗。 "比丘們,就像騾子懷孕會導致自我毀滅,會導致衰敗,同樣地,提婆達多的利養、恭敬和名聲導致了他的自我毀滅,導致了他的衰敗。" "果實毀滅芭蕉,果實毀滅竹子和蘆葦; 恭敬毀滅惡人,如同胎兒毀滅騾子。" 第一誦品結束。 第二誦品 公開譴責的羯磨

  1. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya parisāya. Atha kho devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『jiṇṇo dāni, bhante, bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu. Ahaṃ bhikkhusaṅghaṃ pariharissāmī』』ti. 『『Alaṃ, devadatta, mā te rucci bhikkhusaṅghaṃ pariharitu』』nti. Dutiyampi kho devadatto…pe… tatiyampi kho devadatto bhagavantaṃ etadavoca – 『『jiṇṇo dāni, bhante, bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu. Ahaṃ bhikkhusaṅghaṃ pariharissāmī』』ti. 『『Sāriputtamoggallānānampi kho ahaṃ, devadatta, bhikkhusaṅghaṃ na nissajjeyyaṃ , kiṃ pana tuyhaṃ chavassa kheḷāsakassā』』ti! Atha kho devadatto – sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatīti – kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Ayañcarahi devadattassa bhagavati paṭhamo āghāto ahosi.

Atha kho bhagavā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho devadattassa rājagahe pakāsanīyaṃ kammaṃ karotu – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Evañca pana, bhikkhave, kātabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

  1. 『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho devadattassa rājagahe pakāsanīyaṃ kammaṃ kareyya – 『『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho devadattassa rājagahe pakāsanīyaṃ kammaṃ karoti – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Yassāyasmato khamati devadattassa rājagahe pakāsanīyaṃ kammassa karaṇaṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti – so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Kataṃ saṅghena devadattassa rājagahe pakāsanīyaṃ kammaṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

以下是您要求的直譯: 那時,世尊坐在一大群人中說法,包括國王在內的眾人都在場。這時,提婆達多從座位上站起來,整理上衣搭在一肩,向世尊合掌,對世尊說:"尊者,世尊現在已經衰老,年邁,高齡,已到晚年。尊者,愿世尊現在無憂無慮,專注于現法樂住,把比丘僧團交給我。我將領導比丘僧團。" "夠了,提婆達多,不要想要領導比丘僧團。" 提婆達多第二次...第三次對世尊說:"尊者,世尊現在已經衰老,年邁,高齡,已到晚年。尊者,愿世尊現在無憂無慮,專注于現法樂住,把比丘僧團交給我。我將領導比丘僧團。" "提婆達多,即使是舍利弗和目犍連,我也不會把比丘僧團交給他們,更何況是你這個應該被吐棄的愚人!" 這時,提婆達多想:"世尊在國王和眾人面前用'應該被吐棄'這樣的話貶低我,卻讚揚舍利弗和目犍連。"他生氣不悅,向世尊致敬,右繞后離開。這就是提婆達多對世尊的第一次怨恨。 然後世尊對比丘們說:"那麼,比丘們,僧團應該在王舍城對提婆達多作公開譴責的羯磨:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'比丘們,應該這樣做。由一位有能力的、有經驗的比丘向僧團宣佈: "尊者們,請僧團聽我說。如果僧團認為時機適當,僧團應該在王舍城對提婆達多作公開譴責的羯磨:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'這是動議。 "尊者們,請僧團聽我說。僧團在王舍城對提婆達多作公開譴責的羯磨:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'如果尊者們同意在王舍城對提婆達多作公開譴責的羯磨:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為',請保持沉默。如果不同意,請說出來。 "僧團已經在王舍城對提婆達多作了公開譴責的羯磨:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'僧團同意,所以保持沉默。我如此記住這件事。"

  1. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – 『『tena hi tvaṃ, sāriputta, devadattaṃ rājagahe pakāsehī』』ti. 『『Pubbe mayā, bhante, devadattassa rājagahe vaṇṇo bhāsito – 『mahiddhiko godhiputto, mahānubhāvo godhiputto』ti. Kathāhaṃ, bhante, devadattaṃ rājagahe pakāsemī』』ti? 『『Nanu tayā, sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito – 『mahiddhiko godhiputto, mahānubhāvo godhiputto』』』 ti? 『『Evaṃ bhante』』ti. 『『Evameva kho tvaṃ, sāriputta, bhūtaṃyeva devadattaṃ rājagahe pakāsehī』』ti. 『『Evaṃ bhante』』ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho sāriputtaṃ sammannatu devadattaṃ rājagahe pakāsetuṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ sāriputto yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho āyasmantaṃ sāriputtaṃ sammanneyya devadattaṃ rājagahe pakāsetuṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Saṅgho āyasmantaṃ sāriputtaṃ sammannati devadattaṃ rājagahe pakāsetuṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Yassāyasmato khamati, āyasmato sāriputtassa sammuti devadattaṃ rājagahe pakāsetuṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti – so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Sammato saṅghena āyasmā sāriputto devadattaṃ rājagahe pakāsetuṃ – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』ti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Sammato ca āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ rājagahaṃ pavisitvā devadattaṃ rājagahe pakāsesi – 『『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』』ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu – 『『usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṃ usūyantī』』ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te evamāhaṃsu – 『『na kho idaṃ orakaṃ bhavissati yathā bhagavā devadattaṃ rājagahe pakāsāpetī』』ti.

Ajātasattukumāravatthu

以下是您要求的直譯: 然後世尊對尊者舍利弗說:"舍利弗,那麼你去在王舍城公開譴責提婆達多。" "尊者,以前我在王舍城讚美過提婆達多,說'瞿提子有大神通,瞿提子有大威力'。尊者,我現在怎麼能在王舍城公開譴責提婆達多呢?" "舍利弗,你以前在王舍城說的關於提婆達多的話不是事實嗎?'瞿提子有大神通,瞿提子有大威力'?" "是的,尊者。" "那麼,舍利弗,你現在也只需如實地在王舍城公開譴責提婆達多。" "是的,尊者。"尊者舍利弗回答世尊。 然後世尊對比丘們說:"那麼,比丘們,僧團應該指派舍利弗在王舍城公開譴責提婆達多:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'比丘們,應該這樣指派。首先應該請求舍利弗。請求后,由一位有能力的、有經驗的比丘向僧團宣佈: "尊者們,請僧團聽我說。如果僧團認為時機適當,僧團應該指派尊者舍利弗在王舍城公開譴責提婆達多:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'這是動議。 "尊者們,請僧團聽我說。僧團指派尊者舍利弗在王舍城公開譴責提婆達多:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'如果尊者們同意指派尊者舍利弗在王舍城公開譴責提婆達多:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為',請保持沉默。如果不同意,請說出來。 "僧團已經指派尊者舍利弗在王舍城公開譴責提婆達多:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。'僧團同意,所以保持沉默。我如此記住這件事。" 尊者舍利弗被指派后,與許多比丘一起進入王舍城,在王舍城公開譴責提婆達多:"以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為。"在那裡,那些沒有信仰、不虔誠、愚笨的人這樣說:"這些釋迦子沙門嫉妒,他們嫉妒提婆達多的利養和恭敬。"但那些有信仰、虔誠、聰明、有智慧的人這樣說:"這肯定不是小事,世尊讓人在王舍城公開譴責提婆達多。" 阿阇世王子的故事

  1. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami, upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca – 『『pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. Ṭhānaṃ kho panetaṃ vijjati yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi. Tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi. Ahaṃ bhagavantaṃ hantvā buddho bhavissāmī』』ti.

Atha kho ajātasattu kumāro – ayyo kho devadatto mahiddhiko mahānubhāvo, jāneyyāsi ayyo devadattoti – ūruyā potthanikaṃ bandhitvā divā divassa [divā divasassa (ka.)] bhīto ubbiggo ussaṅkī utrasto sahasā antepuraṃ pāvisi. Addasāsuṃ kho antepure upacārakā mahāmattā ajātasattuṃ kumāraṃ divā divassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ; disvāna aggahesuṃ. Te vicinantā ūruyā potthanikaṃ baddhaṃ [bandhaṃ (ka.)] disvāna ajātasattuṃ kumāraṃ etadavocuṃ – 『『kiṃ tvaṃ, kumāra, kattukāmosī』』ti? 『『Pitaramhi hantukāmo』』ti. 『『Kenāsi ussāhito』』ti? 『『Ayyena devadattenā』』ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu – 『『kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā』』ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu – 『『na bhikkhū hantabbā. Na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo, devadatto cā』』ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu – 『『na kumāro ca hantabbo, na devadatto. Na bhikkhū hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā』』ti.

Atha kho te mahāmattā ajātasattuṃ kumāraṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkamiṃsu , upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . 『『Kathaṃ, bhaṇe, mahāmattehi mati katā』』ti? 『『Ekacce, deva, mahāmattā evaṃ matiṃ akaṃsu – 『kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā』ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu – 『na bhikkhū hantabbā. Na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo, devadatto cā』ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu – 『na kumāro ca hantabbo, na devadatto. Na bhikkhū hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā』』』ti. 『『Kiṃ, bhaṇe, karissati buddho vā dhammo vā saṅgho vā? Nanu bhagavatā paṭikacceva devadatto rājagahe pakāsāpito – 『pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo』』ti? Tattha ye te mahāmattā evaṃ matiṃ akaṃsu – 『kumāro ca hantabbo devadatto ca; sabbe ca bhikkhū hantabbā』ti; te aṭṭhāne akāsi. Ye te mahāmattā evaṃ matiṃ akaṃsu – 『na bhikkhū hantabbā; na bhikkhū kiñci aparajjhanti; kumāro ca hantabbo devadatto cā』ti; te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaṃ matiṃ akaṃsu – 『na kumāro ca hantabbo, na devadatto; na bhikkhū hantabbā; rañño ārocetabbaṃ; yathā rājā vakkhati tathā karissāmā』ti; te ucce ṭhāne ṭhapesi. Atha kho rājā māgadho seniyo bimbisāro ajātasattuṃ kumāraṃ etadavoca – 『『kissa maṃ tvaṃ, kumāra, hantukāmosī』』ti? 『『Rajjenāmhi, deva, atthiko』』ti. 『『Sace kho tvaṃ, kumāra, rajjena atthiko, etaṃ te rajja』』nti ajātasattussa kumārassa rajjaṃ niyyādesi.

Abhimārapesanaṃ

以下是您要求的直譯: 然後提婆達多走向阿阇世王子,走近后對阿阇世王子說:"王子,以前人的壽命很長,現在壽命很短。很可能你還是王子就會死去。所以,王子,你殺了你父親成為國王吧。我會殺了世尊成為佛陀。" 然後阿阇世王子想:"尊者提婆達多有大神通,有大威力,尊者提婆達多肯定知道。"他在大腿上綁了一把匕首,白天就驚恐、害怕、懷疑、恐懼地突然進入內宮。內宮的侍從大臣們看到阿阇世王子白天就驚恐、害怕、懷疑、恐懼地突然進入內宮;看到后抓住了他。他們搜查時發現大腿上綁著匕首,就對阿阇世王子說:"王子,你想做什麼?""我想殺我父親。""是誰慫恿你的?""是尊者提婆達多。"一些大臣這樣決定:"應該殺王子、提婆達多和所有比丘。"一些大臣這樣決定:"不應該殺比丘。比丘們沒有過錯。應該殺王子和提婆達多。"一些大臣這樣決定:"不應該殺王子和提婆達多。不應該殺比丘。應該報告國王。我們會按國王的吩咐行事。" 然後那些大臣帶著阿阇世王子走向摩揭陀國王頻毗娑羅,走近後向摩揭陀國王頻毗娑羅報告了這件事。"大臣們是怎麼決定的?""大王,一些大臣這樣決定:'應該殺王子、提婆達多和所有比丘。'一些大臣這樣決定:'不應該殺比丘。比丘們沒有過錯。應該殺王子和提婆達多。'一些大臣這樣決定:'不應該殺王子和提婆達多。不應該殺比丘。應該報告國王。我們會按國王的吩咐行事。'" "佛陀、法、僧能做什麼呢?世尊不是已經提前在王舍城公開宣佈:'以前提婆達多有一種性格,現在有另一種性格。提婆達多用身體或語言所做的任何事,不應視為佛、法、僧所為,只應視為提婆達多自己所為'嗎?"在那裡,那些大臣決定'應該殺王子、提婆達多和所有比丘'的,他解除了他們的職務。那些大臣決定'不應該殺比丘。比丘們沒有過錯。應該殺王子和提婆達多'的,他把他們降職。那些大臣決定'不應該殺王子和提婆達多。不應該殺比丘。應該報告國王。我們會按國王的吩咐行事'的,他把他們升職。然後摩揭陀國王頻毗娑羅對阿阇世王子說:"王子,你為什麼想殺我?""大王,我想要王位。""王子,如果你想要王位,這王位就給你。"他把王位讓給了阿阇世王子。 派人殺害

  1. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami, upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca – 『『purise, mahārāja, āṇāpehi, ye samaṇaṃ gotamaṃ jīvitā voropessantī』』ti. Atha kho ajātasattu kumāro manusse āṇāpesi – 『『yathā, bhaṇe, ayyo devadatto āha tathā kareyyāthā』』ti. Atha kho devadatto ekaṃ purisaṃ āṇāpesi – 『『gacchāvuso, amukasmiṃ okāse samaṇo gotamo viharati. Taṃ jīvitā voropetvā iminā maggena āgacchā』』ti. Tasmiṃ magge dve purise ṭhapesi – 『『yo iminā maggena eko puriso āgacchati, taṃ jīvitā voropetvā iminā maggena āgacchathā』』ti. Tasmiṃ magge cattāro purise ṭhapesi – 『『ye iminā maggena dve purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā』』ti. Tasmiṃ magge aṭṭha purise ṭhapesi – 『『ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā』』ti. Tasmiṃ magge soḷasa purise ṭhapesi – 『『ye iminā maggena aṭṭha purisā āgacchanti, te jīvitā voropetvā āgacchathā』』ti.

Atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. Addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ. Disvāna taṃ purisaṃ etadavoca – 『『ehāvuso, mā bhāyī』』ti. Atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā』』ti. 『『Taggha tvaṃ, āvuso, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ tvaṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaṃ, āvuso , accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuḍḍhi hesā, āvuso, ariyassa vinaye – yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī』』ti.

Atha kho bhagavā tassa purisassa anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā taṃ bhagavā aññāsi kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaheyya, evameva tassa purisassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Atha kho bhagavā taṃ purisaṃ etadavoca – 『『mā kho tvaṃ, āvuso, iminā maggena gaccha, iminā maggena gacchāhī』』ti aññena maggena uyyojesi.

以下是您要求的直譯: 然後提婆達多走向阿阇世王子,走近后對阿阇世王子說:"大王,派人去殺死沙門喬達摩。"然後阿阇世王子命令手下:"按照尊者提婆達多所說的去做。"然後提婆達多命令一個人:"朋友,去吧,沙門喬達摩住在某處。殺了他后從這條路回來。"他在那條路上安排了兩個人:"如果有一個人從這條路來,殺了他后從這條路回來。"他在那條路上安排了四個人:"如果有兩個人從這條路來,殺了他們后從這條路回來。"他在那條路上安排了八個人:"如果有四個人從這條路來,殺了他們后從這條路回來。"他在那條路上安排了十六個人:"如果有八個人從這條路來,殺了他們后回來。" 然後那個人拿著劍和盾,揹著弓箭走向世尊,走近后在離世尊不遠處站著,恐懼、害怕、懷疑、恐慌,身體僵硬。世尊看到那個人恐懼、害怕、懷疑、恐慌,身體僵硬地站著。看到后對那個人說:"來吧,朋友,不要害怕。"然後那個人把劍和盾放在一邊,放下弓箭,走向世尊,走近后以頭面禮拜世尊的雙腳,對世尊說:"尊者,我犯了過錯,像個愚人、迷惑者、不善者那樣,我懷著惡意、殺意來到這裡。尊者,愿世尊接受我的懺悔,爲了將來的約束。" "朋友,你確實犯了過錯,像個愚人、迷惑者、不善者那樣,你懷著惡意、殺意來到這裡。但是,朋友,既然你看到自己的過錯並如法懺悔,我們接受你的懺悔。朋友,這在聖者的戒律中是一種進步 - 看到自己的過錯並如法懺悔,爲了將來的約束。" 然後世尊對那個人循序漸進地說法,即:佈施的話、持戒的話、天界的話,闡明慾望的過患、卑劣、污穢,闡明出離的功德。當世尊知道那個人的心已經準備好、柔軟、沒有障礙、高昂、明凈,就開示諸佛特有的法門 - 苦、集、滅、道。就像一塊乾淨的、沒有污點的布能很好地吸收染料,同樣地,那個人就在那個座位上生起了遠塵離垢的法眼 - 凡是有生起的性質的,都是有滅盡的性質。然後那個人已見法、得法、知法、深入法,度疑、離惑,得無所畏,不依賴他人而於大師教法,對世尊說:"殊勝啊,尊者!殊勝啊,尊者!就像有人扶起倒下的東西,揭開遮蔽的東西,給迷路者指路,在黑暗中舉著油燈,讓有眼之人能看見形色。同樣地,世尊以種種方便說法。尊者,我歸依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今天起終生歸依。"然後世尊對那個人說:"朋友,不要走這條路,走那條路。"派他從另一條路離開。

Atha kho te dve purisā – kiṃ nu kho so eko puriso cirena āgacchatīti – paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi…pe… aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bhante…pe… upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate』』ti. Atha kho bhagavā te purise etadavoca – 『『mā kho tumhe, āvuso, iminā maggena gacchittha, iminā maggena gacchathā』』ti aññena maggena uyyojesi.

Atha kho te cattāro purisā…pe… atha kho te aṭṭha purisā…pe… atha kho te soḷasa purisā – kiṃ nu kho te aṭṭha purisā cirena āgacchantīti – paṭipathaṃ gacchantā addasāsuṃ bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bhante…pe… upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate』』ti. Atha kho bhagavā te purise etadavoca – 『『mā kho tumhe, āvuso, iminā maggena gacchittha, iminā maggena gacchathā』』ti aññena maggena uyyojesi.

Atha kho so eko puriso yena devadatto tenupasaṅkami, upasaṅkamitvā devadattaṃ etadavoca – 『『nāhaṃ, bhante, sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ; mahiddhiko so bhagavā, mahānubhāvo』』ti. 『『Alaṃ, āvuso; mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropesi. Ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī』』ti.

Lohituppādakakammaṃ

  1. Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa chāyāyaṃ caṅkamati. Atha kho devadatto gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi – imāya samaṇaṃ gotamaṃ jīvitā voropessāmīti. Dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. Atha kho bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca – 『『bahuṃ tayā, moghapurisa, apuññaṃ pasutaṃ, yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesī』』ti. Atha kho bhagavā bhikkhū āmantesi – 『『idaṃ, bhikkhave, devadattena paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ, yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppādita』』nti.

Assosuṃ kho bhikkhū – 『『devadattena kira bhagavato vadho payutto』』ti. Te ca bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā, bhagavato rakkhāvaraṇaguttiyā. Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo sajjhāyasaddo』』ti? 『『Assosuṃ kho, bhante, bhikkhū – 『devadattena kira bhagavato vadho payutto』ti. Te ca [tedha (sī.)], bhante, bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā, bhagavato rakkhāvaraṇaguttiyā. So eso, bhagavā, uccāsaddo mahāsaddo sajjhāyasaddo』』ti. 『『Tena hānanda, mama vacanena te bhikkhū āmantehi – satthā āyasmante āmantetī』』ti. 『『Evaṃ bhante』』ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – 『『satthā āyasmante āmantetī』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

『『Aṭṭhānametaṃ , bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti.

[cūḷava. 334; a. ni.

以下是您要求的直譯: 然後那兩個人想:"為什麼那一個人這麼久還不回來?"就往回走,看到世尊坐在一棵樹下。看到後走向世尊,走近後向世尊致敬,然後坐在一旁。世尊對他們循序漸進地說法...不依賴他人而於師教,對世尊說:"殊勝啊,尊者...愿世尊接受我們為優婆塞,從今天起終生歸依。"然後世尊對那些人說:"朋友們,不要走這條路,走那條路。"派他們從另一條路離開。 然後那四個人...然後那八個人...然後那十六個人想:"為什麼那八個人這麼久還不回來?"就往回走,看到世尊坐在一棵樹下。看到後走向世尊,走近後向世尊致敬,然後坐在一旁。世尊對他們循序漸進地說法,即:佈施的話...不依賴他人而於師教,對世尊說:"殊勝啊,尊者...愿世尊接受我們為優婆塞,從今天起終生歸依。"然後世尊對那些人說:"朋友們,不要走這條路,走那條路。"派他們從另一條路離開。 然後那一個人走向提婆達多,走近后對提婆達多說:"尊者,我無法殺死那位世尊;那位世尊有大神通,有大威力。""夠了,朋友;你不要殺沙門喬達摩。我自己會殺沙門喬達摩。" 出佛身血的行為 那時,世尊在靈鷲山的陰影下經行。然後提婆達多爬上靈鷲山,推下一塊大石頭,想:"我要用這個殺死沙門喬達摩。"兩個山峰相遇擋住了那塊石頭。但是一塊碎片飛起來,傷到了世尊的腳,流出了血。然後世尊抬頭看著提婆達多說:"愚人,你造了大惡業,你懷著惡意、殺意讓如來流血。"然後世尊對比丘們說:"比丘們,這是提婆達多造的第一個無間業,他懷著惡意、殺意讓如來流血。" 比丘們聽說:"據說提婆達多企圖殺害世尊。"那些比丘在世尊住處周圍經行,高聲大聲誦經,爲了保護、守衛世尊。世尊聽到高聲大聲的誦經聲。聽到后對尊者阿難說:"阿難,這是什麼高聲大聲的誦經聲?""尊者,比丘們聽說:'據說提婆達多企圖殺害世尊。'那些比丘,尊者,在世尊住處周圍經行,高聲大聲誦經,爲了保護、守衛世尊。這就是那高聲大聲的誦經聲,世尊。""那麼,阿難,以我的名義告訴那些比丘:師父召喚你們。""是的,尊者。"尊者阿難回答世尊后,走向那些比丘,走近后對那些比丘說:"師父召喚你們。""是的,朋友。"那些比丘回答尊者阿難后,走向世尊,走近後向世尊致敬,然後坐在一旁。世尊對坐在一旁的那些比丘說: "比丘們,這是不可能的,沒有機會,他人的攻擊能奪走如來的生命。比丘們,如來們是自然般涅槃的。

5.100] 『『Pañcime, bhikkhave, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? 『『Idha, bhikkhave, ekacco satthā aparisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti . Evarūpaṃ kho, bhikkhave, satthāraṃ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati.

『『Puna caparaṃ, bhikkhave, idhekacco satthā aparisuddhaājīvo samāno…pe… aparisuddhadhammadesano samāno…pe… aparisuddhaveyyākaraṇo samāno…pe… aparisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ na mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena – yaṃ tumo karissati, tumova tena paññāyissatī』ti. Evarūpaṃ kho, bhikkhave, satthāraṃ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsati. Ime kho, bhikkhave, pañca satthāro santo saṃvijjamānā lokasmiṃ. 『『Ahaṃ kho pana, bhikkhave, parisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāmi 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti ca. Na ca maṃ sāvakā sīlato rakkhanti; na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Ahaṃ kho pana bhikkhave parisuddhājīvo samāno…pe… parisuddhadhammadesano samāno…pe… parisuddhaveyyākaraṇo samāno…pe… parisuddhañāṇadassano samāno 『『parisuddhañāṇadassanomhī』』ti paṭijānāmi 『『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』』nti ca, na ca maṃ sāvakā ñāṇadassanato rakkhanti, na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmi. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha tumhe, bhikkhave, yathāvihāraṃ. Arakkhiyā, bhikkhave, tathāgatā』』ti.

Nāḷāgiripesanaṃ

以下是您要求的直譯: "比丘們,有這五種師尊存在於世間。哪五種? "在這裡,比丘們,有一種師尊戒行不清凈卻聲稱'我的戒行清凈','我的戒行純潔無染'。他的弟子們知道:'這位尊敬的師尊戒行不清凈卻聲稱"我的戒行清凈","我的戒行純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能對他那樣做呢?他接受衣服、食物、住處、醫藥用品的供養 - 他做什麼,他自己會因此而為人所知。'比丘們,這樣的師尊被弟子們在戒行方面保護;這樣的師尊期望弟子們在戒行方面保護他。 "再者,比丘們,在這裡有一種師尊生活方式不清凈...說法不清凈...解答不清凈...知見不清凈卻聲稱'我的知見清凈','我的知見純潔無染'。他的弟子們知道:'這位尊敬的師尊知見不清凈卻聲稱"我的知見清凈","我的知見純潔無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能對他那樣做呢?他接受衣服、食物、住處、醫藥用品的供養 - 他做什麼,他自己會因此而為人所知。'比丘們,這樣的師尊被弟子們在知見方面保護;這樣的師尊期望弟子們在知見方面保護他。比丘們,這就是存在於世間的五種師尊。 "但是,比丘們,我的戒行清凈,我聲稱'我的戒行清凈','我的戒行純潔無染'。我的弟子們不需要在戒行方面保護我;我也不期望弟子們在戒行方面保護我。我的生活方式清凈...我的說法清凈...我的解答清凈...我的知見清凈,我聲稱'我的知見清凈','我的知見純潔無染'。我的弟子們不需要在知見方面保護我;我也不期望弟子們在知見方面保護我。 "比丘們,這是不可能的,沒有機會,他人的攻擊能奪走如來的生命。比丘們,如來們是自然般涅槃的。比丘們,你們回各自的住處去吧。比丘們,如來是不需要保護的。" 派遣那拉吉利

  1. Tena kho pana samayena rājagahe nāḷāgiri nāma hatthī caṇḍo hoti, manussaghātako. Atha kho devadatto rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etadavoca – 『『mayaṃ kho, bhaṇe, rājañātakā nāma paṭibalā nīcaṭṭhāniyaṃ uccaṭṭhāne ṭhapetuṃ, bhattampi vetanampi vaḍḍhāpetuṃ. Tena hi, bhaṇe, yadā samaṇo gotamo imaṃ racchaṃ paṭipanno hoti, tadā imaṃ nāḷāgiriṃ hatthiṃ muñcetvā imaṃ racchaṃ paṭipādethā』』ti. 『『Evaṃ bhante』』ti kho te hatthibhaṇḍā devadattassa paccassosuṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavā taṃ racchaṃ paṭipajji. Addasāsuṃ kho te hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ. Disvāna nāḷāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ. Addasā kho nāḷāgiri hatthī bhagavantaṃ dūratova āgacchantaṃ. Disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. Addasāsuṃ kho te bhikkhū nāḷāgiriṃ hatthiṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavocuṃ – 『『ayaṃ, bhante, nāḷāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu, bhante, bhagavā; paṭikkamatu sugato』』ti. 『『Āgacchatha, bhikkhave, mā bhāyittha. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyantī』』ti. Dutiyampi kho te bhikkhū…pe… tatiyampi kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『ayaṃ, bhante, nāḷāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu, bhante, bhagavā; paṭikkamatu sugato』』ti. 『『Āgacchatha, bhikkhave, mā bhāyittha. Aṭṭhānametaṃ , bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyantī』』ti.

Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi āruḷhā acchanti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu – 『『abhirūpo vata, bho [abhirūpo vata bho gotamo (syā. kaṃ.)], mahāsamaṇo nāgena viheṭhīyissatī』』ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te evamāhaṃsu – 『『nacirassaṃ vata, bho, nāgo nāgena saṅgāmessatī』』ti. Atha kho bhagavā nāḷāgiriṃ hatthiṃ mettena cittena phari. Atha kho nāḷāgiri hatthī bhagavato [bhagavatā (sī.)] mettena cittena phuṭṭho [phuṭo (ka.)] soṇḍaṃ oropetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato purato aṭṭhāsi. Atha kho bhagavā dakkhiṇena hatthena nāḷāgirissa hatthissa kumbhaṃ parāmasanto nāḷāgiriṃ hatthiṃ imāhi gāthāhi ajjhabhāsi –

『『Mā kuñjara nāgamāsado, dukkhañhi kuñjara nāgamāsado;

Na hi nāgahatassa kuñjara sugati, hoti ito paraṃ yato.

『『Mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te;

Tvaññeva tathā karissasi, yena tvaṃ sugatiṃ gamissasī』』ti.

Atha kho nāḷāgiri hatthī soṇḍāya bhagavato pādapaṃsūni gahetvā uparimuddhani ākiritvā paṭikuṭiyova [paṭikuṭito paṭisakki (sī. syā.)] osakki, yāva bhagavantaṃ addakkhi. Atha kho nāḷāgiri hatthī hatthisālaṃ gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca pana nāḷāgiri hatthī ahosi. Tena kho pana samayena manussā imaṃ gāthaṃ gāyanti –

[ma. ni. 2.352; theragā. 878] 『『Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā』』ti.

Manussā ujjhāyanti khiyyanti vipācenti – 『『yāva pāpo ayaṃ devadatto, alakkhiko, yatra hi nāma samaṇassa gotamassa evaṃmahiddhikassa evaṃ mahānubhāvassa vadhāya parakkamissatī』』ti. Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

Pañcavatthuyācanakathā

以下是您要求的直譯: 那時,在王舍城有一頭名叫那拉吉利的大象,它兇猛,殺人。然後提婆達多進入王舍城,去到象舍,對像夫們說:"朋友們,我們是王族,能夠把地位低的人提升到高位,增加他們的食物和工資。所以,朋友們,當沙門喬達摩走在這條街上時,你們就放出這頭那拉吉利大象,讓它走上這條街。""是的,尊者。"那些像夫回答提婆達多。然後世尊在上午穿好衣服,拿著缽和外衣,與許多比丘一起進入王舍城乞食。然後世尊走上那條街。那些像夫看到世尊走在那條街上。看到后,他們放出那拉吉利大象,讓它走上那條街。那拉吉利大象遠遠地看到世尊走來。看到后,它舉起鼻子,耳朵豎起,向世尊衝過去。那些比丘遠遠地看到那拉吉利大象走來。看到后對世尊說:"尊者,這頭那拉吉利大象兇猛,殺人,正走在這條街上。尊者,請世尊退回;善逝,請退回。""來吧,比丘們,不要害怕。比丘們,這是不可能的,沒有機會,他人的攻擊能奪走如來的生命。比丘們,如來們是自然般涅槃的。"第二次...第三次那些比丘對世尊說:"尊者,這頭那拉吉利大象兇猛,殺人,正走在這條街上。尊者,請世尊退回;善逝,請退回。""來吧,比丘們,不要害怕。比丘們,這是不可能的,沒有機會,他人的攻擊能奪走如來的生命。比丘們,如來們是自然般涅槃的。" 那時,人們站在高樓、閣樓和屋頂上。在那裡,那些沒有信仰、不虔誠、愚笨的人這樣說:"哎呀,這位英俊的大沙門將被大象傷害。"但那些有信仰、虔誠、聰明、有智慧的人這樣說:"哎呀,不久大象將與大象交戰。"然後世尊以慈心遍滿那拉吉利大象。然後那拉吉利大象被世尊的慈心所觸,放下鼻子,走向世尊,走近後站在世尊面前。然後世尊用右手撫摸那拉吉利大象的頭,對那拉吉利大象說這些偈頌: "大象啊,不要攻擊大象,攻擊大象是痛苦的; 大象啊,攻擊大象者死後不會有好去處。 不要驕傲,不要放逸,放逸者不會有好去處; 你應該這樣做,以便你能去好的地方。" 然後那拉吉利大象用鼻子拿起世尊腳下的塵土,撒在自己頭上,然後退後,一直退到能看到世尊為止。然後那拉吉利大象回到象舍,站在自己的位置上。那拉吉利大象就這樣被馴服了。那時,人們唱這首偈頌: "有些人用棍棒馴服,用鉤子和鞭子, 大仙人不用棍棒不用刀,馴服了大象。" 人們抱怨、批評、責備:"這個提婆達多多麼邪惡,多麼不幸,居然企圖殺害有如此大神通、如此大威力的沙門喬達摩!"提婆達多的利養和尊敬減少了。世尊的利養和尊敬增加了。 請求五件事的故事

343.[pāci. 209] Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī』』ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī』』ti! Bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, bhikkhūnaṃ kulesu tikabhojanaṃ paññapessāmi tayo atthavase paṭicca – dummaṅkūnaṃ puggalāna niggahāya ; pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti; kulānuddayāya [kulānudayatāya (sī. syā.)] ca. Gaṇabhojane yathādhammo kāretabbo』』ti.

[pārā. 409] Atha kho devadatto yena kokāliko kaṭamodakatissako [kaṭamorakatissako (sī. syā.)] khaṇḍadeviyā putto samuddadatto tenupasaṅkami, upasaṅkamitvā kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca – 『『etha, mayaṃ, āvuso, samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabheda』』nti. Evaṃ vutte kokāliko devadattaṃ etadavoca – 『『samaṇo kho, āvuso, gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabheda』』nti? 『『Etha, mayaṃ, āvuso, samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma – 『bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu; yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā』ti. Imāni pañca vatthūni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā』』ti. 『『Sakkā kho, āvuso, imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo. Lūkhappasannā hi, āvuso, manussā』』ti.

以下是您要求的直譯: 那時,提婆達多失去了利養和尊敬,和他的追隨者們在各家乞食而吃。人們抱怨、批評、責備:"為什麼釋迦子沙門們要在各家乞食而吃?誰不喜歡豐盛的食物,誰不喜歡美味?"比丘們聽到那些人抱怨、批評、責備。那些少欲的比丘...他們抱怨、批評、責備:"為什麼提婆達多和他的追隨者們要在各家乞食而吃?"他們把這件事告訴世尊...世尊說:"提婆達多,你真的和你的追隨者們在各家乞食而吃嗎?""是的,世尊。"...世尊呵斥后...作了如法的開示,對比丘們說:"那麼,比丘們,我要為比丘們制定在家庭中的三餐規則,基於三個理由:爲了制止惡人,爲了善良比丘們的安樂生活,爲了防止惡意的人依靠派系分裂僧團,也爲了憐憫在家人。對於團體用餐,應該按法處理。" 然後提婆達多走向俱迦利、迦吒摩勒迦底沙、喬提子和三牟達達多,走近后對俱迦利、迦吒摩勒迦底沙、喬提子和三牟達達多說:"來吧,朋友們,我們去分裂沙門喬達摩的僧團和法輪。"聽到這話,俱迦利對提婆達多說:"朋友,沙門喬達摩有大神通,有大威力。我們怎麼能分裂沙門喬達摩的僧團和法輪呢?""來吧,朋友們,我們去見沙門喬達摩,請求五件事:'尊者,世尊以多種方式讚美少欲、知足、儉樸、頭陀、端莊、減少、精進。尊者,這五件事以多種方式導向少欲、知足、儉樸、頭陀、端莊、減少、精進。尊者,如果比丘們終生住在林野,誰進入村莊,就應受譴責。如果終生行乞食,誰接受邀請,就應受譴責。如果終生穿糞掃衣,誰接受居士供養的衣服,就應受譴責。如果終生住在樹下,誰進入有遮蔽的地方,就應受譴責。如果終生不吃魚肉,誰吃魚肉,就應受譴責。'沙門喬達摩不會允許這五件事。我們將用這五件事來說服人們。""朋友,確實可以用這五件事來分裂沙門喬達摩的僧團和法輪。朋友,因為人們喜歡苦行。"

Atha kho devadatto sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca – 『『bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu; yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā』』ti. 『『Alaṃ, devadatta. Yo icchati, āraññiko hotu; yo icchati, gāmante viharatu. Yo icchati, piṇḍapātiko hotu; yo icchati, nimantanaṃ sādiyatu. Yo icchati, paṃsukūliko hotu; yo icchati, gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā, devadatta, rukkhamūlasenāsanaṃ anuññātaṃ; tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ, assutaṃ, aparisaṅkita』』nti. Atha kho devadatto – na bhagavā imāni pañca vatthūni anujānātīti – haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho devadatto sapariso rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi – 『『mayaṃ, āvuso, samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā – 『bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya…pe… vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya…pe… yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā』ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā』』ti.

Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu – 『『ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino. Samaṇo pana gotamo bāhulliko bāhullāya cetetī』』ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā』』ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā』』ti? 『『Saccaṃ bhagavā』』ti. 『『Alaṃ, devadatta. Mā te rucci saṅghabhedo. Garuko kho, devadatta, saṅghabhedo. Yo kho, devadatta, samaggaṃ saṅghaṃ bhindati, kappaṭṭhikaṃ [kappaṭṭhitikaṃ (syā.)] kibbisaṃ pasavati, kappaṃ nirayamhi paccati. Yo ca kho, devadatta, bhinnaṃ saṅghaṃ samaggaṃ karoti, brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati. Alaṃ, devadatta. Mā te rucci saṅghabhedo. Garuko kho, devadatta, saṅghabhedo』』ti.

[udā. 48] Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – 『『ajjataggedānāhaṃ , āvuso ānanda, aññatreva bhagavatā, aññatreva bhikkhusaṅghā, uposathaṃ karissāmi saṅghakammaṃ karissāmī』』ti.

以下是您要求的直譯: 然後提婆達多和他的追隨者走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的提婆達多對世尊說:"尊者,世尊以多種方式讚美少欲、知足、儉樸、頭陀、端莊、減少、精進。尊者,這五件事以多種方式導向少欲、知足、儉樸、頭陀、端莊、減少、精進。尊者,如果比丘們終生住在林野,誰進入村莊,就應受譴責。如果終生行乞食,誰接受邀請,就應受譴責。如果終生穿糞掃衣,誰接受居士供養的衣服,就應受譴責。如果終生住在樹下,誰進入有遮蔽的地方,就應受譴責。如果終生不吃魚肉,誰吃魚肉,就應受譴責。""夠了,提婆達多。誰願意,就住在林野;誰願意,就住在村莊附近。誰願意,就行乞食;誰願意,就接受邀請。誰願意,就穿糞掃衣;誰願意,就接受居士供養的衣服。提婆達多,我已經允許八個月住在樹下;三種清凈的魚肉 - 未見、未聞、未懷疑。"然後提婆達多想:"世尊不允許這五件事",高興、歡喜地和他的追隨者從座位上起來,向世尊致敬,右繞后離開。 然後提婆達多和他的追隨者進入王舍城,用這五件事說服人們:"朋友們,我們去見沙門喬達摩,請求五件事:'尊者,世尊以多種方式讚美少欲...精進。尊者,這五件事以多種方式導向少欲...精進。尊者,如果比丘們終生住在林野,誰進入村莊,就應受譴責...如果終生不吃魚肉,誰吃魚肉,就應受譴責。'沙門喬達摩不允許這五件事。我們遵守這五件事而生活。" 在那裡,那些沒有信仰、不虔誠、愚笨的人這樣說:"這些釋迦子沙門是苦行者,過著儉樸的生活。但沙門喬達摩是奢侈的,追求奢侈。"但那些有信仰、虔誠、聰明、有智慧的人抱怨、批評、責備:"為什麼提婆達多要企圖分裂世尊的僧團和?"比丘們聽到那些人抱怨、批評、責備。那些少欲的比丘...他們抱怨、批評、責備:"為什麼提婆達多要企圖分裂僧團和?"然後那些比丘把這件事告訴世尊..."提婆達多,你真的企圖分裂僧團和**嗎?""是的,世尊。""夠了,提婆達多。不要喜歡分裂僧團。提婆達多,分裂僧團是嚴重的。提婆達多,誰分裂和合的僧團,會造成持續一劫的罪業,在地獄中受苦一劫。提婆達多,誰使分裂的僧團和合,會造成梵天的功德,在天界中享樂一劫。夠了,提婆達多。不要喜歡分裂僧團。提婆達多,分裂僧團是嚴重的。" 然後尊者阿難在上午穿好衣服,拿著缽和外衣,進入王舍城乞食。提婆達多看到尊者阿難在王舍城乞食。看到後走向尊者阿難,走近后對尊者阿難說:"阿難朋友,從今天開始,我將不與世尊、不與比丘僧團一起舉行布薩,我將自己舉行布薩和僧團羯磨。"

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca – 『ajjataggedānāhaṃ, āvuso ānanda, aññatreva bhagavatā, aññatreva bhikkhusaṅghā, uposathaṃ karissāmi saṅghakammaṃ karissāmī』ti. Ajjatagge, bhante, devadatto saṅghaṃ bhindissatī』』ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

[udā. 48] 『『Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara』』nti.

Dutiyabhāṇavāro niṭṭhito.

  1. Tatiyabhāṇavāro

Saṅghabhedakathā

  1. Atha kho devadatto tadahuposathe uṭṭhāyāsanā salākaṃ gāhesi – 『『mayaṃ, āvuso, samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā – 『bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya…pe… vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya…pe… yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā』ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūni khamanti, so salākaṃ gaṇhātū』』ti.

Tena kho pana samayena vesālikā vajjiputtakā pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca. Te – 『ayaṃ dhammo , ayaṃ vinayo, idaṃ satthusāsana』nti – salākaṃ gaṇhiṃsu. Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – 『『devadatto, bhante, saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkanto』』ti. 『『Na hi nāma tumhākaṃ, sāriputtā, tesu navakesu bhikkhūsu kāruññampi bhavissati? Gacchatha tumhe, sāriputtā, purā te bhikkhū anayabyasanaṃ āpajjantī』』ti. 『『Evaṃ bhante』』ti kho sāriputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu.

Tena kho pana samayena aññataro bhikkhu bhagavato avidūre rodamāno ṭhito hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – 『『kissa tvaṃ, bhikkhu, rodasī』』ti? 『『Yepi te, bhante, bhagavato aggasāvakā sāriputtamoggallānā tepi devadattassa santike gacchanti devadattassa dhammaṃ rocentā』』ti. 『『Aṭṭhānametaṃ, bhikkhu, anavakāso, yaṃ sāriputtamoggallānā devadattassa dhammaṃ roceyyuṃ, api ca te gatā bhikkhūnaṃ saññattiyā』』ti [bhikkhusaññattiyāti (sī. syā.), bhikkhū saññattiyā (ka.)].

以下是您要求的直譯: 然後尊者阿難在王舍城乞食后,飯後返回,走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,我今天上午穿好衣服,拿著缽和外衣,進入王舍城乞食。尊者,提婆達多看到我在王舍城乞食。看到後走向我,走近后對我說:'阿難朋友,從今天開始,我將不與世尊、不與比丘僧團一起舉行布薩,我將自己舉行布薩和僧團羯磨。'尊者,從今天開始,提婆達多將分裂僧團。"然後世尊知道這件事後,在那時說出這個自說: "善人易行善,惡人難行善; 惡人易行惡,聖者難行惡。" 第二誦品結束。 第三誦品 分裂僧團的故事 然後提婆達多在布薩日從座位上起來,拿起投票棒說:"朋友們,我們去見沙門喬達摩,請求五件事:'尊者,世尊以多種方式讚美少欲...精進。尊者,這五件事以多種方式導向少欲...精進。尊者,如果比丘們終生住在林野,誰進入村莊,就應受譴責...如果終生不吃魚肉,誰吃魚肉,就應受譴責。'沙門喬達摩不允許這五件事。我們遵守這五件事而生活。誰同意這五件事,就拿投票棒。" 那時,毗舍離的跋耆子約五百位比丘是新學比丘,不瞭解情況。他們認為"這是法,這是律,這是師教",就拿了投票棒。然後提婆達多分裂了僧團,帶著約五百位比丘向象頭山(伽耶山頂)走去。然後舍利弗和目犍連走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的尊者舍利弗對世尊說:"尊者,提婆達多分裂了僧團,帶著約五百位比丘向象頭山走去。""舍利弗,你們對那些新學比丘難道沒有同情心嗎?去吧,舍利弗,在那些比丘遭遇不幸和災難之前。"舍利弗和目犍連回答世尊:"是的,尊者。"然後從座位上起來,向世尊致敬,右繞後向象頭山走去。 那時,有一位比丘站在離世尊不遠處哭泣。然後世尊對那位比丘說:"比丘,你為什麼哭泣?""尊者,連世尊的首席弟子舍利弗和目犍連也去了提婆達多那裡,喜歡提婆達多的法。""比丘,這是不可能的,沒有機會,舍利弗和目犍連會喜歡提婆達多的法,他們去是爲了勸說那些比丘。"

  1. Tena kho pana samayena devadatto mahatiyā parisāya parivutto dhammaṃ desento nisinno hoti. Addasā kho devadatto sāriputtamoggallāne dūratova āgacchante. Disvāna bhikkhū āmantesi – 『『passatha, bhikkhave, yāva svākkhāto mayā dhammo, yepi te samaṇassa gotamassa aggasāvakā sāriputtamoggallānā tepi mama santike āgacchanti. Mama dhammaṃ rocentā』』ti. Evaṃ vutte kokāliko devadattaṃ etadavoca – 『『mā, āvuso devadatta, sāriputtamoggallāne vissasi . Pāpicchā sāriputtamoggallānā , pāpikānaṃ icchānaṃ vasaṃ gatā』』ti. 『『Alaṃ, āvuso. Svāgataṃ tesaṃ yato me dhammaṃ rocentī』』ti.

Atha kho devadatto āyasmantaṃ sāriputtaṃ upaḍḍhāsanena nimantesi – 『『ehāvuso sāriputta, idha nisīdāhī』』ti. 『『Alaṃ āvuso』』ti kho āyasmā sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Āyasmāpi kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Atha kho devadatto bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ sāriputtaṃ ajjhesi – 『『vigatathinamiddho kho, āvuso sāriputta, bhikkhusaṅgho. Paṭibhātu taṃ, āvuso sāriputta, bhikkhūnaṃ dhammī kathā, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』』ti. 『『Evamāvuso』』ti kho āyasmā sāriputto devadattassa paccassosi. Atha kho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhuttakeneva niddā okkami.

Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. Āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. Atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā ca mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti.

Atha kho āyasmā sāriputto bhikkhū āmantesi – 『『gacchāma mayaṃ, āvuso, bhagavato santike. Yo tassa bhagavato dhammaṃ rocesi so āgacchatū』』ti. Atha kho sāriputtamoggallānā tāni pañcabhikkhusatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Atha kho kokāliko devadattaṃ uṭṭhāpesi – 『『uṭṭhehi, āvuso devadatta, nītā te bhikkhū sāriputtamoggallānehi. Nanu tvaṃ, āvuso devadatta, mayā vutto – 『mā, āvuso devadatta, sāriputtamoggallāne vissāsi. Pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』』ti? Atha kho devadattassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.

Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdisuṃ. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – 『『sādhu, bhante , bhedakānuvattakā bhikkhū puna upasampajjeyyu』』nti. 『『Alaṃ, sāriputta. Mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā. Tena hi tvaṃ, sāriputta, bhedakānuvattake bhikkhū thullaccayaṃ desāpehi. Kathaṃ pana te, sāriputta, devadatto paṭipajjī』』ti? 『『Yatheva, bhante, bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati – 『vigatathinamiddho kho , sāriputta, bhikkhusaṅgho; paṭibhātu taṃ, sāriputta, bhikkhūnaṃ dhammī kathā, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』ti, evameva kho, bhante, devadatto paṭipajjī』』ti.

以下是您要求的直譯: 那時,提婆達多坐著,被大眾圍繞,正在說法。提婆達多遠遠地看到舍利弗和目犍連走來。看到后對比丘們說:"看啊,比丘們,我說的法是多麼善說,連沙門喬達摩的首席**舍利弗和目犍連也來我這裡。他們喜歡我的法。"聽到這話,俱迦利對提婆達多說:"朋友提婆達多,不要相信舍利弗和目犍連。舍利弗和目犍連有惡欲,受惡欲支配。""夠了,朋友。歡迎他們,因為他們喜歡我的法。" 然後提婆達多以半座邀請尊者舍利弗:"來吧,朋友舍利弗,坐在這裡。""夠了,朋友。"尊者舍利弗拿了另一個座位,坐在一旁。尊者大目犍連也拿了另一個座位,坐在一旁。然後提婆達多用法語開示、勸導、鼓勵、令歡喜比丘們幾乎整夜,然後對尊者舍利弗說:"朋友舍利弗,比丘僧團已經沒有昏沉睡眠了。朋友舍利弗,請你為比丘們說法。我背痛了,我要伸展一下。""是的,朋友。"尊者舍利弗回答提婆達多。然後提婆達多把僧伽梨衣摺疊四層,右側臥下。他疲倦、失念、不正知,一會兒就睡著了。 然後尊者舍利弗以心意解說神通教誡比丘們,用法語教導、指導。尊者大目犍連以神變神通教誡比丘們,用法語教導、指導。然後那些比丘在被尊者舍利弗以心意解說神通和尊者大目犍連以神變神通教誡、指導時,生起了遠塵離垢的法眼:凡是有生起的法,都是有滅的法。 然後尊者舍利弗對比丘們說:"朋友們,我們去世尊那裡。誰喜歡世尊的法,就來吧。"然後舍利弗和目犍連帶著那五百位比丘向竹林園走去。然後俱迦利叫醒提婆達多:"朋友提婆達多,起來吧,你的比丘們被舍利弗和目犍連帶走了。朋友提婆達多,我不是告訴過你:'朋友提婆達多,不要相信舍利弗和目犍連。舍利弗和目犍連有惡欲,受惡欲支配'嗎?"然後提婆達多就在那裡吐出熱血。 然後舍利弗和目犍連走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的尊者舍利弗對世尊說:"尊者,如果那些追隨分裂者的比丘能再次受具足戒就好了。""夠了,舍利弗。不要喜歡讓追隨分裂者的比丘再次受具足戒。那麼,舍利弗,你讓那些追隨分裂者的比丘懺悔粗重罪。舍利弗,提婆達多是怎麼對待你的?""尊者,就像世尊用法語開示、勸導、鼓勵、令歡喜比丘們幾乎整夜,然後對我說:'舍利弗,比丘僧團已經沒有昏沉睡眠了。舍利弗,請你為比丘們說法。我背痛了,我要伸展一下。'提婆達多就是這樣對待我的,尊者。"

  1. Atha kho bhagavā bhikkhū āmantesi – 『『bhūtapubbaṃ, bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya vihariṃsu. Te taṃ sarasiṃ ogāhetvā, soṇḍāya bhisamuḷālaṃ abbuhitvā, suvikkhālitaṃ vikkhāletvā, akaddamaṃ saṅkhāditvā, ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti, balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā. Te taṃ sarasiṃ ogāhetvā, soṇḍāya bhisamuḷālaṃ abbuhitvā, na suvikkhālitaṃ vikkhāletvā, sakaddamaṃ saṅkhāditvā, ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti, na balāya. Tatonidānañca maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ. Evameva kho, bhikkhave, devadatto mamānukrubbaṃ [mamānukubbaṃ (sī. syā.)] kapaṇo marissatīti.

『『Mahāvarāhassa mahiṃ vikrubbato [vikubbato (sī. syā.)], bhisaṃ ghasānassa [ghasamānassa (ka.)] nadīsu jaggato;

Bhiṅkova paṅkaṃ abhibhakkhayitvā, mamānukrubbaṃ kapaṇo marissatī』』ti.

347.[a. ni. 8.16] 『『Aṭṭhahi, bhikkhave, aṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati.

[a. ni. 8.16] 『『Aṭṭhahi , bhikkhave, aṅgehi samannāgato sāriputto dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato sāriputto dūteyyaṃ gantumarahatīti.

[a. ni. 8.16] 『『Yo ve na byathati [byādhati (sī. syā.)] patvā, parisaṃ uggavādiniṃ;

Na ca hāpeti vacanaṃ, na ca chādeti sāsanaṃ.

『『Asandiddho ca akkhāti [akkhātā (ka.)], pucchito ca na kuppati;

Sa ve tādisako bhikkhu, dūteyyaṃ gantumarahatī』』ti.

348.[a. ni. 8.7] 『『Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi ? Lābhena, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho; alābhena, bhikkhave…pe… yasena, bhikkhave…pe… ayasena, bhikkhave…pe… sakkārena, bhikkhave…pe… asakkārena, bhikkhave…pe… pāpicchatāya, bhikkhave…pe… pāpamittatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho – imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

以下是您要求的直譯: 然後世尊對比丘們說:"比丘們,從前在荒野中有一個大湖。大象們依靠那裡生活。它們進入那個湖,用鼻子拔出蓮藕,洗得很乾凈,不帶泥巴地咀嚼吞下。這對它們的容色和力量都有好處。它們因此不會死亡,也不會遭受瀕死的痛苦。比丘們,那些大象的幼象學習它們。它們進入那個湖,用鼻子拔出蓮藕,沒洗乾淨,帶著泥巴咀嚼吞下。這對它們的容色和力量都沒有好處。它們因此會死亡,或遭受瀕死的痛苦。同樣,比丘們,提婆達多模仿我,可憐地將會死去。 "大象在地上翻土, 吃著蓮藕,在河中醒覺; 而小象吞食泥巴, 模仿我,可憐地將會死去。" "比丘們,具備八種特質的比丘適合去做使者。哪八種?在這裡,比丘們,比丘是傾聽者,是傳達者,是領悟者,是記憶者,是理解者,是使人理解者,是善於分辨適當與不適當的,不是爭吵製造者 - 比丘們,具備這八種特質的比丘適合去做使者。 "比丘們,具備八種特質的舍利弗適合去做使者。哪八種?在這裡,比丘們,舍利弗是傾聽者,是傳達者,是領悟者,是記憶者,是理解者,是使人理解者,是善於分辨適當與不適當的,不是爭吵製造者 - 比丘們,具備這八種特質的舍利弗適合去做使者。 "誰面對兇猛的集會不動搖, 不減少言語,不隱藏教導。 毫不含糊地解說,被問時不生氣, 這樣的比丘,適合去做使者。" "比丘們,被八種非法征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的。哪八種?比丘們,被利養征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的;比丘們,被無利養...被名聲...被無名聲...被恭敬...被不恭敬...被惡欲...被惡友征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的 - 比丘們,被這八種非法征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的。

  1. 『『Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Kathañca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya? Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Tasmātiha, bhikkhave, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti; evañhi vo, bhikkhave, sikkhitabbanti.

  2. 『『Tīhi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi? Pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarā vosānaṃ āpādi – imehi kho, bhikkhave, tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekicchoti.

『『Mā jātu koci lokasmiṃ, pāpiccho udapajjatha;

Tadamināpi jānātha, pāpicchānaṃ yathāgati.

『『Paṇḍitoti samaññāto, bhāvitattoti sammato;

Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ.

『『So pamādaṃ anuciṇṇo, āsajja naṃ tathāgataṃ;

Avīcinirayaṃ patto, catudvāraṃ bhayānakaṃ.

『『Aduṭṭhassa hi yo dubbhe, pāpakammaṃ akrubbato;

Tameva pāpaṃ phusati, duṭṭhacittaṃ anādaraṃ.

『『Samuddaṃ visakumbhena, yo maññeyya padūsituṃ [padussituṃ (ka.)];

Na so tena padūseyya, bhesmā hi udadhī mahā.

『『Evameva tathāgataṃ, yo vādenupahiṃsati;

Samaggataṃ [sammāgataṃ (sī.), samagataṃ (syā.)] santacittaṃ, vādo tamhi na rūhati.

『『Tādisaṃ mittaṃ krubbetha [kubbetha (sī. syā.)], tañca sevetha paṇḍito;

Yassa maggānugo bhikkhu, khayaṃ dukkhassa pāpuṇe』』ti.

Upālipañhā

以下是您要求的直譯: "比丘們,比丘善哉應該不斷克服已生起的利養而生活,不斷克服已生起的無利養...已生起的名聲...已生起的無名聲...已生起的恭敬...已生起的不恭敬...已生起的惡欲...已生起的惡友而生活。比丘們,比丘如何基於目的不斷克服已生起的利養而生活,不斷克服已生起的無利養...已生起的名聲...已生起的無名聲...已生起的恭敬...已生起的不恭敬...已生起的惡欲...已生起的惡友而生活?比丘們,如果他不克服已生起的利養而生活,會生起煩惱、憂愁和熱惱,如果不斷克服已生起的利養而生活,就不會有這些煩惱、憂愁和熱惱。比丘們,如果他不克服已生起的無利養...已生起的名聲...已生起的無名聲...已生起的恭敬...已生起的不恭敬...已生起的惡欲...已生起的惡友而生活,會生起煩惱、憂愁和熱惱,如果不斷克服已生起的惡友而生活,就不會有這些煩惱、憂愁和熱惱。比丘們,這就是基於目的不斷克服已生起的利養而生活,不斷克服已生起的無利養...已生起的名聲...已生起的無名聲...已生起的恭敬...已生起的不恭敬...已生起的惡欲...已生起的惡友而生活。因此,比丘們,我們將不斷克服已生起的利養而生活,不斷克服已生起的無利養...已生起的名聲...已生起的無名聲...已生起的恭敬...已生起的不恭敬...已生起的惡欲...已生起的惡友而生活;比丘們,你們應當如此學習。" "比丘們,被三種非法征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的。哪三種?惡欲、惡友、因獲得小小殊勝而中途停止 - 比丘們,被這三種非法征服、心被佔據的提婆達多是墮落者、地獄眾生、住一劫、無法治癒的。 "愿世間任何人,都不生起惡欲; 由此你們也知,惡欲者的去處。 被稱為智者,被認為修行者, 以名聲閃耀,我聽說是提婆達多。 他習慣於放逸,冒犯如來, 墮入無間地獄,四門可怕。 誰傷害無害者,不作惡業者, 惡報落其身,心惡不尊重。 誰以毒瓶想污染海洋, 不能污染它,因大海可怕。 同樣誰以言語傷害如來, 心平靜圓滿,言語不能傷。 智者應結交,並親近這樣的朋友, 比丘隨其道,能達苦的盡頭。" 優波離的問題

  1. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – 『『saṅgharāji saṅgharājīti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgharāji hoti, no ca saṅghabhedo? Kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo cā』』ti?

『『Ekato , upāli, eko hoti, ekato dve, catuttho anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evampi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, dve honti, ekato dve, pañcamo anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evampi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, dve honti, ekato tayo, chaṭṭho anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evampi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo . Ekato, upāli, tayo honti, ekato tayo, sattamo anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evampi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, tayo honti, ekato cattāro, aṭṭhamo anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evampi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti . Evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo ca. Na kho, upāli, bhikkhunī saṅghaṃ bhindati, api ca bhedāya parakkamati, na sikkhamānā saṅghaṃ bhindati…pe… na sāmaṇero saṅghaṃ bhindati, na sāmaṇerī saṅghaṃ bhindati, na upāsako saṅghaṃ bhindati, na upāsikā saṅghaṃ bhindati, api ca bhedāya parakkamati. Bhikkhu kho, upāli, pakatatto, samānasaṃvāsako, samānasīmāyaṃ ṭhito, saṅghaṃ bhindatī』』ti.

352.[a. ni. 10.37] 『『Saṅghabhedo saṅghabhedoti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī』』ti?

『『Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti dīpenti, lahukaṃ āpattiṃ garukā āpattīti dīpenti, garukaṃ āpattiṃ lahukā āpattīti dīpenti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, duṭṭhullaṃ āpattiṃ aduṭṭhulā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ [āveṇi (sī.), āveṇikaṃ (syā.)] uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti. Ettāvatā kho, upāli, saṅgho bhinno hotī』』ti.

353.[ a. ni.

以下是您要求的直譯: 然後尊者優波離走向世尊,走近後向世尊致敬,然後坐在一旁。坐在一旁的尊者優波離對世尊說:"尊者,人們說'僧團分裂,僧團分裂'。尊者,到什麼程度是僧團分裂,但不是僧團破裂?到什麼程度既是僧團分裂又是僧團破裂?" "優波離,一邊一人,一邊兩人,第四人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣是僧團分裂,但不是僧團破裂。優波離,一邊兩人,一邊兩人,第五人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣也是僧團分裂,但不是僧團破裂。優波離,一邊兩人,一邊三人,第六人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣也是僧團分裂,但不是僧團破裂。優波離,一邊三人,一邊三人,第七人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣也是僧團分裂,但不是僧團破裂。優波離,一邊三人,一邊四人,第八人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣也是僧團分裂,但不是僧團破裂。優波離,一邊四人,一邊四人,第九人宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這樣既是僧團分裂又是僧團破裂。優波離,九人或超過九人既是僧團分裂又是僧團破裂。優波離,比丘尼不能破裂僧團,但可以努力破裂,式叉摩那不能破裂僧團...沙彌不能破裂僧團,沙彌尼不能破裂僧團,優婆塞不能破裂僧團,優婆夷不能破裂僧團,但可以努力破裂。優波離,只有正常的比丘,同一羯磨,在同一界內,才能破裂僧團。" "尊者,人們說'僧團破裂,僧團破裂'。尊者,到什麼程度僧團是破裂的?" "在這裡,優波離,比丘們宣稱非法為法,宣稱法為非法,宣稱非律為律,宣稱律為非律,宣稱如來未說未講的為如來已說已講的,宣稱如來已說已講的為如來未說未講的,宣稱如來未行的為如來已行的,宣稱如來已行的為如來未行的,宣稱如來未制定的為如來已制定的,宣稱如來已制定的為如來未制定的,宣稱無罪為有罪,宣稱有罪為無罪,宣稱輕罪為重罪,宣稱重罪為輕罪,宣稱有餘罪為無餘罪,宣稱無餘罪為有餘罪,宣稱粗重罪為非粗重罪,宣稱非粗重罪為粗重罪。他們以這十八事退出,分離,單獨舉行布薩,單獨舉行自恣,單獨舉行僧團羯磨。優波離,到這種程度僧團是破裂的。"

10.37] 『『Saṅghasāmaggī saṅghasāmaggīti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī』』ti? 『『Idhupāli, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, anāpattiṃ anāpattīti dīpenti, āpattiṃ āpattīti dīpenti, lahukaṃ āpattiṃ lahukā āpattīti dīpenti, garukaṃ āpattiṃ garukā āpattīti dīpenti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti , duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti. Ettāvatā kho, upāli, saṅgho samaggo hotī』』ti.

  1. 『『Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī』』ti? 『『Samaggaṃ kho, upāli, saṅghaṃ bhinditvā kappaṭṭhikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccatī』』ti.

[itivu. 18; a. ni. 10.39] 『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhinditvā, kappaṃ nirayamhi paccatī』』ti.

『『Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī』』ti? 『『Bhinnaṃ kho, upāli, saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modatī』』ti.

[ittivu. 18; a. ni. 10.40] 『『Sukhā saṅghassa sāmaggī, samaggānañca anuggaho;

Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;

Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī』』ti.

以下是您要求的直譯: "尊者,人們說'僧團和合,僧團和合'。尊者,到什麼程度僧團是和合的?""在這裡,優波離,比丘們宣稱非法為非法,宣稱法為法,宣稱非律為非律,宣稱律為律,宣稱如來未說未講的為如來未說未講的,宣稱如來已說已講的為如來已說已講的,宣稱如來未行的為如來未行的,宣稱如來已行的為如來已行的,宣稱如來未制定的為如來未制定的,宣稱如來已制定的為如來已制定的,宣稱無罪為無罪,宣稱有罪為有罪,宣稱輕罪為輕罪,宣稱重罪為重罪,宣稱有餘罪為有餘罪,宣稱無餘罪為無餘罪,宣稱粗重罪為粗重罪,宣稱非粗重罪為非粗重罪。他們以這十八事不退出,不分離,不單獨舉行布薩,不單獨舉行自恣,不單獨舉行僧團羯磨。優波離,到這種程度僧團是和合的。" "尊者,破裂和合的僧團,他造什麼業?""優波離,破裂和合的僧團,他造持續一劫的罪業,在地獄中受苦一劫。" "破裂僧團者,墮落地獄中, 住一劫之久,樂於分黨派, 立於非法中,失安穩之道; 破和合僧團,地獄受苦一劫。" "尊者,使破裂的僧團和合,他造什麼業?""優波離,使破裂的僧團和合,他造梵天的功德,在天界中享樂一劫。" "僧團和合樂,扶助和合者, 樂於和合中,立於法之中, 不失安穩道;使僧團和合, 天界享樂一劫。"

355.[pari. 459] 『『Siyā nu kho, bhante, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho』』ti? 『『Siyā, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho』』ti.

[pari. 459] 『『Siyā [siyā nu kho (syā. kaṃ.)] pana, bhante, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho』』ti? 『『Siyā, upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho』』ti.

『『Katamo pana, bhante, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho』』ti? 『『Idhupāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

『『Puna caparaṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

『『Puna caparaṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede vematiko, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

『『Puna caparaṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede adhammadiṭṭhi…pe… (tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi) [( ) syāmapotthake natthi, vimativinodanīṭīkāya sameti]. Tasmiṃ dhammadiṭṭhi bhede vematiko. Tasmiṃ vematiko bhede adhammadiṭṭhi. Tasmiṃ vematiko bhede dhammadiṭṭhi. Tasmiṃ vematiko bhede vematiko vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

『『Puna caparaṃ, upāli, bhikkhu dhammaṃ adhammoti dīpeti…pe… avinayaṃ vinayoti dīpeti… vinayaṃ avinayoti dīpeti… abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti… bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti… anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti… āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti… apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti… anāpattiṃ āpattīti dīpeti… āpattiṃ anāpattīti dīpeti… lahukaṃ āpattiṃ garukā āpattīti dīpeti… garukaṃ āpattiṃ lahukā āpattīti dīpeti… sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti… anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti… aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti… tasmiṃ adhammadiṭṭhi, bhede adhammadiṭṭhi…pe… tasmiṃ adhammadiṭṭhi, bhede dhammadiṭṭhi … tasmiṃ adhammadiṭṭhi, bhede vematiko… tasmiṃ dhammadiṭṭhi, bhede adhammadiṭṭhi… (tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi) [( ) syāmapotthake natthi] … tasmiṃ dhammadiṭṭhi, bhede vematiko… tasmiṃ vematiko, bhede adhammadiṭṭhi… tasmiṃ vematiko, bhede dhammadiṭṭhi… tasmiṃ vematiko, bhede vematiko, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho』』ti.

以下是您要求的直譯: "尊者,破僧者是否可能是墮落者、地獄眾生、住一劫、無法治癒的?""優波離,破僧者可能是墮落者、地獄眾生、住一劫、無法治癒的。" "尊者,破僧者是否可能不是墮落者、不是地獄眾生、不住一劫、不是無法治癒的?""優波離,破僧者可能不是墮落者、不是地獄眾生、不住一劫、不是無法治癒的。" "尊者,哪種破僧者是墮落者、地獄眾生、住一劫、無法治癒的?""在這裡,優波離,比丘宣稱非法為法。他對非法有非法見,對分裂有非法見,改變見解,改變忍受,改變喜好,改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者是墮落者、地獄眾生、住一劫、無法治癒的。 "再者,優波離,比丘宣稱非法為法。他對非法有非法見,對分裂有法見,改變見解,改變忍受,改變喜好,改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者也是墮落者、地獄眾生、住一劫、無法治癒的。 "再者,優波離,比丘宣稱非法為法。他對非法有非法見,對分裂有疑惑,改變見解,改變忍受,改變喜好,改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者也是墮落者、地獄眾生、住一劫、無法治癒的。 "再者,優波離,比丘宣稱非法為法。他對非法有法見,對分裂有非法見...對非法有法見,對分裂有法見。對非法有法見,對分裂有疑惑。對非法有疑惑,對分裂有非法見。對非法有疑惑,對分裂有法見。對非法有疑惑,對分裂有疑惑,改變見解,改變忍受,改變喜好,改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者也是墮落者、地獄眾生、住一劫、無法治癒的。 "再者,優波離,比丘宣稱法為非法...宣稱非律為律...宣稱律為非律...宣稱如來未說未講的為如來已說已講的...宣稱如來已說已講的為如來未說未講的...宣稱如來未行的為如來已行的...宣稱如來已行的為如來未行的...宣稱如來未制定的為如來已制定的...宣稱如來已制定的為如來未制定的...宣稱無罪為有罪...宣稱有罪為無罪...宣稱輕罪為重罪...宣稱重罪為輕罪...宣稱有餘罪為無餘罪...宣稱無餘罪為有餘罪...宣稱粗重罪為非粗重罪...宣稱非粗重罪為粗重罪...他對非法有非法見,對分裂有非法見...對非法有非法見,對分裂有法見...對非法有非法見,對分裂有疑惑...對非法有法見,對分裂有非法見...對非法有法見,對分裂有法見...對非法有法見,對分裂有疑惑...對非法有疑惑,對分裂有非法見...對非法有疑惑,對分裂有法見...對非法有疑惑,對分裂有疑惑,改變見解,改變忍受,改變喜好,改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者也是墮落者、地獄眾生、住一劫、無法治癒的。"

『『Katamo pana, bhante, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho , na atekiccho』』ti? 『『Idhupāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi , avinidhāya diṭṭhiṃ, avinidhāya khantiṃ, avinidhāya ruciṃ, avinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho, upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho.

『『Puna caparaṃ, upāli, bhikkhu dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi, avinidhāya diṭṭhiṃ, avinidhāya khantiṃ, avinidhāya ruciṃ, avinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti – 『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Ayampi kho , upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho』』ti.

Tatiyabhāṇavāro niṭṭhito.

Saṅghabhedakakkhandhako sattamo.

Tassuddānaṃ –

Anupiye abhiññātā, sukhumālo na icchati;

Kasā vapā abhi ninne, niddhā lāve ca ubbahe.

Puñjamaddapalālañca, bhusaophuṇanīhare;

Āyatimpi na khīyanti, pitaro ca pitāmahā.

Bhaddiyo anuruddho ca, ānando bhagu kimilo;

Sakyamāno ca kosambiṃ, parihāyi kakudhena ca.

Pakāsesi pituno ca, purise silaṃ nāḷāgiriṃ;

Tikapañcagaruko kho, bhindi thullaccayena ca;

Tayo aṭṭha puna tīṇi, rāji bhedā siyā nu khoti.

以下是您要求的直譯: "尊者,哪種破僧者不是墮落者、不是地獄眾生、不住一劫、不是無法治癒的?""在這裡,優波離,比丘宣稱非法為法。他對非法有法見,對分裂有法見,不改變見解,不改變忍受,不改變喜好,不改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者不是墮落者、不是地獄眾生、不住一劫、不是無法治癒的。 "再者,優波離,比丘宣稱法為非法...宣稱粗重罪為非粗重罪。他對非法有法見,對分裂有法見,不改變見解,不改變忍受,不改變喜好,不改變意向,宣佈,拿投票棒說:'這是法,這是律,這是師教,你們接受這個,喜歡這個。'優波離,這種破僧者也不是墮落者、不是地獄眾生、不住一劫、不是無法治癒的。" 第三誦分結束。 破僧犍度第七結束。 其摘要如下: 阿努毗耶著名,細膩不願意; 鞭子脂肪傾斜,睡眠割取拔。 堆積壓稻草,糠秕簸揚除; 將來不減少,父親和祖父。 跋提阿努樓陀,阿難跋求金毗羅; 釋迦摩那憍賞彌,衰退以及迦俱陀。 宣說父親和,人們戒那羅耆利; 三五重罪,破裂以粗罪; 三八再三,分裂破裂是否可能。

Saṅghabhedakakkhandhakaṃ niṭṭhitaṃ.

破僧犍度結束。