B030102Sāratthadīpanī-ṭīkā-2(顯揚心義復注-2)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Sāratthadīpanī-ṭīkā (dutiyo bhāgo)

  1. Pārājikakaṇḍaṃ

  2. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

禮敬世尊、阿羅漢、正等正覺者 律藏 顯揚真義註疏(第二部分) 1. 波羅夷品 1. 第一波羅夷 蘇陀那誦分釋

24.Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase gantvā gahaṇaṃ uddhāro, 『『asukasmiṃ divase dātabba』』nti satuppādanaṃ sāraṇaṃ. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena catubbidhāya, bhikkhubhikkhunīupāsakaupāsikānaṃ vasena vā. Disvānassa etadahosīti hetuattho ayaṃ disvāna-saddo asamānakattuko yathā 『『ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī』』ti. Dassanakāraṇā hi evaṃ parivitakkanaṃ ahosi. Kiñcāpi ettha 『『bhabbakulaputtassā』』ti vuttaṃ, tathāpi upanissayasampannassapi ajātasattuno viya antarāyo bhavissatīti imassa therassapi katapāpakammamūlavippaṭisāravasena adhigamantarāyo ahosīti vadanti.

Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāvepi tesaṃ antarāyo hotīti? Āma hoti, na pana buddhe paṭicca. Buddhā hi paresaṃ maggaphalādhigamāya ussāhajātā tattha nirantaraṃ yuttapayuttā eva honti, tasmā te paṭicca tesaṃ antarāyo na hoti, atha kho kiriyāparihāniyā vā pāpamittatāya vā hoti, kiriyāparihāni ca desakassa tasseva vā puggalassa tajjapayogābhāvato veditabbā, desakavasena panettha parihāni sāvakānaṃ vaseneva veditabbā, na buddhānaṃ vasena. Tathā hi sace dhammasenāpati dhanañjāniyassa brāhmaṇassa āsayaṃ ñatvā dhammaṃ desayissa, brāhmaṇo sotāpanno abhavissa. Evaṃ tāva desakassa vasena kiriyāparihāniyā antarāyo hoti. Sace pesso hatthārohaputto bhagavato sammukhā dhammaṃ suṇanto muhuttaṃ nisīdeyya, yāva tassa bhagavā attantapādike cattāro puggale vitthārena vibhajitvā deseti, sotāpattiphalena saṃyutto abhavissa. Evaṃ puggalassa vasena kiriyāparihāniyā antarāyo hoti nāma. Imassa hi upāsakassa kiriyāparihāni jātā apariniṭṭhitāya desanāya uṭṭhahitvā pakkantattā. Sace ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissa, sāmaññaphalasuttakathitadivase sotāpanno abhavissa, tassa vacanaṃ gahetvā pitughātakammassa katattā pana nāhosi. Evaṃ pāpamittatāya antarāyo hoti. Sudinnassapi pāpamittavasena antarāyo ahosīti daṭṭhabbaṃ. Yadi hi tena mātāpitūnaṃ vacanaṃ gahetvā purāṇadutiyikāya methunadhammo paṭisevito nābhavissa, na taṃmūlavippaṭisāravasena adhigamantarāyo abhavissa.

  1. "逐字釋義"意為對每個詞的解釋,或者按照詞序的解釋。"以物品使用、取出、提醒等事務",這裡"物品使用"是指出售待售物品,"取出"是指在約定的日子去取,"提醒"是指"在某日應該給予"的記憶喚起。"四種"是指剎帝利、婆羅門、居士、沙門四種,或者比丘、比丘尼、優婆塞、優婆夷四種。"看見后他想到"中的"看見"一詞表示原因,主語不同,如"喝了酥油就有力氣,看見獅子就害怕"。因為看見而產生了這樣的思考。雖然這裡說"有能力的善男子",但是有人說即使是具足善緣的人,也會像未生怨王一樣遇到障礙,因此這位長老也因為曾做惡業而後悔,導致證悟受阻。 那麼,對於那些具有道果善緣的人,即使在佛陀面前也會遇到障礙嗎?是的,會遇到,但不是因為佛陀。佛陀們爲了讓他人證得道果而生起精進,不斷地致力於此,因此不會因他們而產生障礙,而是由於行為退失或惡友所致。行為退失應從說法者或該人自身缺乏相應努力來理解,就說法者而言,這裡的退失應從聲聞弟子的角度來理解,而非從佛陀的角度。例如,如果法將(舍利弗)瞭解婆羅門達難阇尼的意向而說法,婆羅門就會證得須陀洹果。這樣,因說法者的行為退失而產生障礙。如果象夫之子佩薩在佛前聽法時能稍坐片刻,直到世尊詳細解說四種自苦行者,他就會證得須陀洹果。這樣,因個人的行為退失而產生障礙。這位優婆塞的行為退失是因為在說法未結束時起身離開。如果阿阇世王不聽從提婆達多的話而殺父,他在《沙門果經》所說之日就會證得須陀洹果,但因聽從其言而作殺父之業,所以未能證果。這樣,因惡友而產生障礙。應當理解蘇陀那也是因惡友而產生障礙。如果他聽從父母的話而不與前妻行淫,就不會因此而後悔,導致證悟受阻。

Yannūnāti parivitakkanatthe nipātoti āha 『『parivitakkadassanameta』』nti. 『『Dhammaṃ suṇeyya』』nti kiriyāpadena vuccamāno eva hi attho 『『yannūnā』』ti nipātapadena jotīyati. Ahaṃ yannūna dhammaṃ suṇeyyanti yojanā. Yannūnāti ca yadi panāti attho. Yadi panāti idampi hi tena samānatthameva. Yaṃ dhammaṃ suṇātīti sambandho. Uḷāruḷārajanāti khattiyamahāsālādiuḷāruḷārajanākiṇṇā . Sace ayampi paṭhamaṃ āgaccheyya, bhagavantaṃ upasaṅkamitvā nisīdituṃ araharūpoti āha 『『pacchā āgatenā』』ti. Sikkhattayūpasaṃhitanti adhisīlaadhicittaadhipaññāsaṅkhātasikkhattayayuttaṃ. Thokaṃ dhammakathaṃ sutvā ahosīti sambandho. Idhāpi sutvā-saddo hetuatthoti daṭṭhabbo, savanakāraṇā etadahosīti vuttaṃ hoti. Yadi evaṃ atha kasmā 『『ekamantaṃ nisinnassa…pe… etadahosī』』ti vuttanti āha 『『taṃ panassa yasmā』』tiādi. Tattha tanti parivitakkanaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Yena yena ākārenāti yena yena pakārena. Tena tena me upaparikkhatoti 『『kāmā nāmete aniccā dukkhā vipariṇāmadhammā aṭṭhikaṅkalūpamā』』ti (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca ādinā yena yena ākārena kāmesu ādīnavaṃ okāraṃ saṃkilesaṃ, tabbipariyāyato nekkhamme ānisaṃsaṃ guṇaṃ pakāsentaṃ bhagavatā dhammaṃ desitaṃ ājānāmi avabujjhāmi, tena tena pakārena upaparikkhato vīmaṃsantassa mayhaṃ evaṃ hoti evaṃ upaṭṭhāti. Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ seṭṭhacariyaṃ. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā, akhaṇḍaacchiddādibhāvāpādanena vā. Akhaṇḍalakkhaṇavacanañhetaṃ. Carimakacittanti cuticittaṃ. Kiñcipi ekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Kilesamalena amalīnaṃ katvāti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā, cittuppādamattampi saṃkilesamalaṃ anuppādetvā. Accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha 『『likhitasaṅkhasadisa』』nti. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha 『『dhotasaṅkhasappaṭibhāga』』nti. 『『Ajjhāvasatā』』ti padappayogena agāranti bhummatthe upayogavacananti āha 『『agāramajjhe』』ti. Dāṭhikāpi massuggahaṇeneva gahetvā 『『massu』』tveva vuttaṃ, uttarādharamassunti attho. Kasāyena rattānīti kāsāyānīti āha 『『kasāyarasapītatāyā』』ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agārassa hitanti agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

Yannūnāti的意思是「逐字解釋」中的「nipāto」是指「對每個詞的解釋」。「聽法」的意思是通過行為來表達的,正是「yannūnā」的意思。我的意思是「我聽法」。「yannūnāti」如果是這樣的話。即使是這樣,其實也是在表達相同的意思。「聽法」的關係。「大王」是指剎帝利、大臣等「大王」的集合。如果他也能首先到來,前往世尊那裡坐下,正如所說的「後來到來的」。「三學結合」是指以戒、定、慧三者為基礎的修行。聽到一點法后就有所理解的關係。在這裡,「聽到」一詞應當理解為原因,因此可以說「因此發生了」。如果是這樣,為什麼會說「坐在一旁……發生了」呢?因此說「因為他」。 「概述」的意思是沒有分別地解釋每個詞的意思。「以此種種方式」是指通過各種方式。「因此我反覆思考」是指「慾望是無常、痛苦、變化的,像一根骨頭一樣」之類的教導,通過這些方式我明白了慾望的危害,污垢的存在,佛陀所講的法,我明白並領悟。因此,通過這些方式進行反思時,我是這樣想的。「三學的修行」是指戒、定、慧三者的結合,最為優越的修行。「即使是一天」也指即使是短暫的一天。「不被破壞」是指即使是微小的惡行也不應被破壞,或是通過不被破壞的狀態來理解。「最終的心」是指死後心的狀態。「即使是部分也要完全充滿」是指完全充滿的狀態。「通過污垢的污穢」是指通過慾望、污垢等而不被污染,心的起伏也不應產生污垢。「完全清凈」是指完全保持清凈的狀態。因此寫下的內容好像是寫下的記錄。由此說「寫下的內容是類似的」。通過清潔的特性,像是記錄下的內容一樣被洗凈,因此說「洗凈的內容是相似的」。「居住者」是指通過用詞的方式來表達住處的意思,因此說「在家中」。「通過抓住」是指通過抓住的方式而說「肉」的意思,指的是下半身的肉體。「以黃色為主」是指以黃色為主的狀態。「遮蓋」是指覆蓋和包裹。「家之利」是指居住者的利益,通過去掉上半部分的方式,指的是對居住者的利益。

25.Ñātisālohitātiādīsu 『『ayaṃ ajjhattiko』』ti jānanti, ñāyanti vāti ñātī, lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātupakkhikā pitupakkhikā vā ñātī , sassusasurapakkhikā sālohitā. Mittāyantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. Mamāyatīti mātā, piyāyatīti pitā. Sarīrakiccalesenāti uccārapassāvādisarīrakiccalesena. Ananuññātaṃ puttaṃ na pabbājetīti 『『mātāpitūnaṃ lokiyamahājanassa ca cittaññathattaṃ mā hotū』』ti na pabbājeti. Tatoyeva ca suddhodanamahārājassa tathā varo dinno.

26.Dhuranikkhepenāti bhaṇḍappayojanādīsu dhuranikkhepena. Tenāha 『『na hī』』tiādi. Piyāyitabboti piyoti āha 『『pītijananako』』ti. Manassa appāyanato manāpoti āha 『『manavaḍḍhanako』』ti. Sukhedhito taruṇadārakakāle, tato parañca sappikhīrādisādurasamanuññabhojanādiāhārasampattiyā sukhaparihato. Atha vā daḷhabhattikadhātijanādiparijanasampattiyā ceva paricchedasampattiyā ca uḷārapaṇītasukhapaccayūpahārehi ca sukhedhito, akiccheneva dukkhapaccayavinodanena sukhaparihato. Ajjhattikaṅgasampattiyā vā sukhedhito, bāhiraṅgasampattiyā sukhaparihato.

Kiñcīti etassa vivaraṇaṃ 『『appamattakampi kalabhāga』』nti. Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge 『『sappino jānāti, madhuno jānātī』』tiādīsu viya karaṇatthe sāmivacanaṃ saddatthavidū icchantīti āha 『『kiñci dukkhena nānubhosī』』ti. Tenāha 『『karaṇatthe sāmivacanaṃ, anubhavanatthe ca jānanā』』ti. Ettha ca kiñci dukkhena nānubhosīti kenaci dukkhena karaṇabhūtena visayaṃ nānubhosīti evamattho veditabbo. 『『Kiñcī』』ti etthāpi hi karaṇatthe sāmivacanassa lopo kato. Teneva ca vakkhati 『『vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo』』ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā saraṇatthānaṃ dhātusaddānaṃ payoge 『『mātu sarati, pitu sarati, bhātu jānātī』』tiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha 『『atha vā kiñci dukkhaṃ nassarasīti attho』』ti, kassaci dukkhassa ananubhūtattā attanā anubhūtaṃ appamattakampi dukkhaṃ pariyesamānopi abhāvatoyeva nassarasīti attho . Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti 『『kiñcī』』ti padassa. Uttarapadenāti 『『dukkhassā』』ti padena. Samānavibhattilopoti uttarapadena samānassa sāmivacanassa lopo. 『『Kassaci dukkhassā』』ti vattabbe vikappadvayepi purimapade sāmivacanassa lopaṃ katvā 『『kiñci dukkhassā』』ti niddeso kato. Anicchakāti anicchantā. Evaṃ santeti nanu mayaṃ sudinna sāmādīsu kenacipi upāyena appaṭisādhanena appaṭikārena maraṇenapi tayā akāmakāpi vinā bhavissāma, evaṃ sati. Yenāti yena kāraṇena. Kiṃ panāti ettha kinti karaṇatthe paccattavacananti dassento āha 『『kena pana kāraṇenā』』ti.

  1. 「親屬」是指「內在的」,他們知道,「親屬」是指與血緣相關的人。父親的親屬是指母親的親屬。母親的親屬或父親的親屬是指親屬,姑姑、舅舅的親屬是指母親的親屬。朋友是指「朋友」,也可以理解為在所有的隱秘中相互包容的朋友。負責事務的人是指沒有與他人共同承擔責任的官員。母親是指「我」,父親是指「親」。身體事務是指與發聲、排泄等身體事務相關的行為。未被允許的兒子不應被出家,是因為「不應讓父母和世俗大眾的心意有所偏差」。因此,給蘇達多大王這樣的優待。
  2. 「困難的管理」是指在物品使用等事務中,進行困難的管理。因此說「並非如此」。「應該被愛的」是指「愛」的意思,正如所說的「使愉悅的」。由於心的輕鬆,稱之為「心的增長」。在年輕的少年時期,因享受美食而感到幸福,之後又因獲得美味的食物而感到幸福。或者由於堅固的食物、材料的豐盈和限制的豐盈而感到幸福,因無所事事而因消除痛苦而感到幸福。由於內在的豐盈而感到幸福,或由於外在的豐盈而感到幸福。 「即使是微小的」是指「即使是微小的部分」。當「知道」的詞不再是覺知的意思時,便可以說「知道的、蜜的」等等,表示行為的意思,正如所說的「沒有遭受痛苦」。因此說「在行為上是相同的,體驗上也應知曉」。在這裡「沒有遭受痛苦」是指未被任何痛苦所經歷的事物。這裡的「任何」也是行為上的相同。由此可見「即使是微小的」是指「任何痛苦」。當「知道」的詞是指歸屬時,則在歸屬的意義上,正如所說的「母親記得、父親記得、兄弟知道」等等,表示使用上的相同。因此說「或者任何痛苦都不會消失」的意思是,因未經歷任何痛苦而沒有體驗到的微小痛苦,尋求而得不到的意思。以「行為上的相同」來表示,因未經歷的痛苦而被稱為「任何痛苦」。當「無常」被稱為「無常」的時候,正如所說的「我們會因任何方法而不會失去任何痛苦」,因此說「因此,我們會因任何原因而存在」。

28.Gandhabbanaṭanāṭakādīnīti ettha gandhabbā nāma gāyanakā, naṭā nāma raṅganaṭā, nāṭakā laṅghanakādayo. Paricārehīti ettha parito tattha tattha yathāsakaṃ visayesu cārehīti atthoti āha 『『indriyāni cārehī』』tiādi. Paricārehīti vā sukhūpakaraṇehi attānaṃ paricārehi attano paricaraṇaṃ kārehi. Tathābhūto ca yasmā laḷanto kīḷanto nāma hoti, tasmā 『『laḷā』』tiādi vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato pañca kāmaguṇā bhogā nāmāti āha 『『bhoge bhuñjanto』』ti. Dānappadānānīti ettha niccadānaṃ dānaṃ nāma, uposathadivasādīsu dātabbaṃ atirekadānaṃ padānaṃ nāma. Paveṇīrakkhaṇavasena vā dīyamānaṃ dānaṃ nāma, attanāva paṭṭhapetvā dīyamānaṃ padānaṃ nāma. Pacurajanasādhāraṇaṃ vā nātiuḷāraṃ dānaṃ nāma, anaññasādhāraṇaṃ atiuḷāraṃ padānaṃ nāma. Ādi-saddena sīlādīni saṅgaṇhāti. Natthi etassa vacanappaṭivacanasaṅkhāto ālāpasallāpoti nirālāpasallāpo.

  1. 「甘達婆舞蹈劇」等等是指甘達婆是歌唱者,納塔是指舞者,劇是指表演者等。關於「周圍的」,這裡指的是在各個地方的適當事務,因此說「感官應當在周圍」。「周圍的」也可以指以愉悅的器具來照顧自己,進行自我照顧的行為。由於這種存在,所以稱為「玩耍、嬉戲」,因此說「玩耍」的意思。由於享受的緣故,特別是五種慾望的享受被稱為「享受」,因此說「享受時」。「施與受」是指常常施與的施捨,特別是在齋戒日等應施的施捨。由於維護的緣故,給予的施捨被稱為,自己設定的施捨被稱為。普遍的施捨是指常見的施捨,特別的施捨是指非常特殊的施捨。以「等」的詞來包含戒等。沒有與此相關的言辭或對話,稱為無對話的對話。

30.Balaṃ gāhetvāti ettha balaggahaṇaṃ nāma kāyabalassa uppādanamevāti āha 『『kāyabalaṃ janetvā』』ti. Assumukhanti assūni mukhe etassāti assumukho, taṃ assumukhaṃ, assukilinnamukhanti attho. Gāmoyeva gāmantasenāsanaṃ gāmapariyāpannattā gāmantasenāsanassa. Atirekalābhapaṭikkhepenāti 『『piṇḍiyālopabhojanaṃ nissāyā』』ti (mahāva. 128) evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādiatirekalābho, tassa paṭikkhepenāti attho. Tenāha 『『cuddasabhattāni paṭikkhipitvā』』ti. Saṅghabhattaṃ uddesabhattaṃ nimantanabhattaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ vihārabhattaṃ dhurabhattaṃ vārabhattanti imāni cuddasa bhattāni. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbaṃ bhattaṃ uddesabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Dhurageheyeva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ.

Atha 『『gahapaticīvaraṃ paṭikkhipitvā』』ti kasmā vuttaṃ. Gahaṇe hi sati paṭikkhepo yujjeyya, na ca paṭhamabodhiyaṃ gahapaticīvarassa paṭiggahaṇaṃ anuññātaṃ parato jīvakavatthusmiṃ anuññātattā. Teneva vakkhati jīvakavatthusmiṃ (mahāva. aṭṭha. 337) 『『bhagavato hi buddhabhāvappattito paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu』』nti. Sudinno ca paṭhamabodhiyaṃyeva pabbajito. Teneva vakkhati 『『sudinno hi bhagavato dvādasame vasse pabbajito, vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho, sayaṃ pabbajjāya aṭṭhavassiko hutvā』』ti. Tasmā 『『gahapaticīvaraṃ paṭikkhipitvā』』ti kasmā vuttanti? Vuccate – ananuññātepi gahapaticīvare paṃsukūlikaṅgasamādānavasena gahapaticīvaraṃ paṭikkhittaṃ nāma hotīti katvā vuttaṃ 『『gahapaticīvaraṃ paṭikkhipitvā』』ti.

Loluppacāraṃ paṭikkhipitvāti kusalabhaṇḍassa bhusaṃ vilumpanaṭṭhena loluppaṃ vuccati taṇhā, loluppena caraṇaṃ loluppacāro, taṇhāvasena gharapaṭipāṭiṃ atikkamitvā bhikkhāya caraṇaṃ, taṃ paṭikkhipitvāti attho. Tenāha 『『gharapaṭipāṭiyā bhikkhāya pavisatī』』ti. Ettha ca āraññikaṅgādipadhānaṅgavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti rājāno apekkhitvā sāmivacanaṃ kataṃ, vajjīrājūnanti attho. Janapada-saddassa taṃnivāsīsupi pavattanato 『『vajjīsū』』ti janapadāpekkhaṃ bhummavacanaṃ, vajjināmake janapadeti attho.

  1. 「獲取力量」是指對身體力量的獲得,因此說「生出身體的力量」。「眼淚的面孔」是指眼淚在臉上的樣子,即為「眼淚的面孔」,這就是眼淚流淌的面孔的意思。「村莊」是指村莊的駐地,因其周圍都是村莊,所以說「村莊的駐地」。「超額的獲得」是指「依靠施食的獲得」,正如所說的「依賴於施食的獲得」,因此說「超額的施食」。因此說「排除十四份食物」。「僧團的食物、指定的食物、邀請的食物、器具的食物、行者的食物、齋戒日的食物、修行日的食物、來客的食物、行走的食物、生病者的食物、照顧生病者的食物、寺院的食物、重擔的食物、王的食物」這十四種食物。在這裡,整個僧團應當給予的食物是僧團的食物。少數僧人指定的應給予的食物是指定的食物。在某一邊的某一天應給予的食物是器具的食物。在齋戒日應給予的食物是齋戒日的食物。在修行日應給予的食物是修行日的食物。前往寺院時應給予的食物是寺院的食物。除了重擔的地方外應給予的食物是重擔的食物。由村莊的居民等應給予的食物是王的食物。 那麼,「為何說排除家庭的衣服」?在家庭的情況下,排除是合適的,而在第一次覺悟時,家庭的衣服的接受並未被允許,因而在生存的場所得以允許。因此說在生存的場所,「世尊從佛的成就開始,直到這件衣服,在此之間二十年沒有人能接受家庭的衣服,大家都像是乞丐」。蘇達諾在第一次覺悟時便出家。因此說「蘇達諾在世尊的第十二年出家,二十年間進入親屬家乞食,自己出家后成為八年出家者」。所以「為何說排除家庭的衣服」?答案是:即使未被允許的家庭衣服,因其與乞丐的衣服結合而被稱為排除家庭的衣服。 「排除貪慾的行為」是指因貪慾而大量竊取的行為,貪慾的行為是指因貪慾而超越家庭的行為,故此說「因家庭的行為而進入乞食」。因此說「因家庭的行為而進入乞食」。在這裡,因森林等的修行因而其餘的修行法也應被理解為已被接受。關於「王」,是指因國王的緣故而稱之,意指王的國王。關於「國家」,因其在居民中的流通而稱之,因此說「在居民中」。

Upabhogaparibhogūpakaraṇamahantatāyāti pañcakāmaguṇasaṅkhātānaṃ upabhogānañceva hatthiassarathaitthiyādiupabhogūpakaraṇānañca mahantatāya. Upabhogūpakaraṇāneva hi idha paribhogūpakaraṇasaddena vuttāni. Tenevāha 『『ye hi tesaṃ upabhogā, yāni ca upabhogūpakaraṇāni, tāni mahantānī』』ti. 『『Upabhogā hatthiassarathaitthīādayo, upabhogūpakaraṇāni tesameva suvaṇṇādiupakaraṇānī』』tipi vadanti. Sārakānīti sārabhūtāni. Nidhetvāti nidahitvā, nidhānaṃ katvāti attho. Divasaparibbayasaṅkhātabhogamahantatāyāti divase divase paribhuñjitabbasaṅkhātabhogānaṃ mahantatāya. Jātarūparajatasseva pahūtatāyāti piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatasseva pahūtatāya. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, pahūtaṃ nānāvidhālaṅkārabhūtaṃ vittūpakaraṇametesanti pahūtavittūpakaraṇā. Tenāha 『『alaṅkārabhūtassā』』tiādi. Vohāravasenāti vaṇijjāvasena vaḍḍhikatādivasena. Dhanadhaññassa pahūtatāyāti sattaratanasaṅkhātassa dhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāyāti attho. Tattha 『『suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānī』』ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃ sassaphalanti katvā, tabbipariyāyato muggamāsādi aparaṇṇanti veditabbaṃ. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātadhutaṅgena samannāgatattā. Tenāha 『『sapadānacāraṃ caritukāmo』』ti.

  1. Antojātatāya vā ñātisadisī dāsīti ñātidāsī. Pūtibhāveneva lakkhitabbadoso vā ābhidosiko, abhidosaṃ vā paccūsakālaṃ gato patto atikkantoti ābhidosiko. Tenāha 『『ekarattātikkantassa vā』』tiādi. Pūtibhūtabhāvena paribhogaṃ nārahatīti aparibhogāraho. Chaḍḍanīyasabhāve nicchitepi pucchākāle sandehavohāravaseneva pucchituṃ yuttanti āha 『『sace』』ti. Ariyavohārenāti ariyasamudācārena. Ariyā hi mātugāmaṃ bhaginivādena samudācaranti. Nissaṭṭhapariggahanti pariccattālayaṃ.

『『Ākirā』』ti vuttattā 『『viññatti vā』』ti vuttaṃ, 『『sace taṃ chaḍḍanīyadhamma』』nti pariyāyaṃ amuñcitvā vuttattā 『『payuttavācā vā』』ti vuttaṃ, paccayapaṭisaṃyuttā vācā payuttavācā. Vattuṃ vaṭṭatīti nirapekkhabhāvato vuttaṃ , idha pana visesato aparibhogārahattāva vatthuno. Aggaariyavaṃsikoti ariyavaṃsapaṭipattipūrakānaṃ aggo uttamo. Nimīyati saññāyatīti nimittaṃ, yathāsallakkhito ākāroti āha 『『gihikāle sallakkhitapubbaṃ ākāra』』nti. Hatthapiṭṭhiādīni olokayamānā 『『sāmiputtassa me sudinnassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro』』ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Kasmā pana sā ñātidāsī disvāva na sañjānīti āha 『『sudinno hī』』tiādi. Pabbajjupagatenāti pabbajjaṃ upagatena, pabbajitenāti attho. Gharaṃ pavisitvāti gehasāminiyā nisīditabbaṭṭhānabhūtaṃ antogehaṃ pavisitvā. Yaggheti imassa ārocayāmīti ayamatthoti āha 『『ārocanatthe nipāto』』ti. 『『Yagghe jāneyyāsīti suṭṭhu jāneyyāsī』』tipi atthaṃ vadanti. Ālapaneti dāsijanassa ālapane. Tenāha 『『evañhī』』tiādi.

以下是巴利文的完整直譯: 享用和使用的工具的偉大性,即五種慾望對象的享用,以及大象、馬、車、女性等享用工具的偉大性。在這裡,享用工具通過使用工具的詞語被提及。因此他們說:"這些是他們的享用,以及享用的工具,它們是偉大的。"他們還說:"享用是大象、馬、車、女性等,它們的工具是金等工具。" 精華者,即本質性的。隱藏,即安置,意思是存放。以每日消耗的偉大性,即每天應該消耗的偉大性。僅僅是金銀的豐富性,通過成堆的方式,以及通過金幣、銀幣等方式。滿足,即愉悅,滿足的工具是滿足工具,豐富的是各種裝飾性工具。因此他說:"裝飾性的"等。通過交易,即通過商業、增長等方式。金銀財富的豐富性,即七寶(金、銀、珍珠、琉璃、瑪瑙、珊瑚、水晶)的財富,以及包括所有早期和後期穀物的穀物豐富性。 或者內在出生,類似於親屬的奴僕,即親屬奴僕。通過腐爛的狀態被標記的缺陷,或者是日出前的缺陷,或者是超過日出時間的,即日出前的。因此他說:"超過一夜"等。由於腐爛的狀態而不值得使用,即不適合使用。儘管在可丟棄的狀態已被確定,但在詢問時,出於疑問的說法,適合詢問,因此他說:"如果"。通過高尚的說法,即通過高尚的行為。高尚者以姐妹的方式對待女性。放棄所有物,即完全放棄住所。 因為說了"撒播",所以說"或者通知";因為沒有放棄說"如果是可丟棄的狀態"的變體,所以說"或者聯繫的言語",聯繫的言語是與條件相關的言語。說可以說,是由於無關聯性而說;但在這裡,特別是由於不適合使用的狀態。最高的高尚家族,即完成高尚家族實踐的最高者。可以被測量的,即標記,按照之前觀察的特徵,因此他說:"在居家生活時,之前觀察的特徵"。觀察手掌背面等,"就像我善施的兒子,這些手掌背面像金色烏龜殼,像綠色環的彎曲手指,悅耳的聲音",在居家生活時,他捕捉了之前觀察的特徵。為什麼她看到親屬奴僕就不認識,因此他說:"善施"等。已經出家,即已經出家。進入房屋,即進入作為女主人坐位的室內。"Yaggheti",意思是"我告訴你",因此他說:"在告知的意義上的語氣詞"。他們還說:"Yaggheti jāneyyāsī"意思是"你很好地知道"。在稱呼中,即在奴僕的稱呼中。因此他說:"如此"等。

32.Gharesu sālā hontīti gharesu ekamante bhojanasālā honti pākāraparikkhittā susaṃvihitadvārabandhā susammaṭṭhavālikaṅgaṇā. Udakakañjiyanti udakañca kañjiyañca. Kasmā pana īdisāyameva sālāya aññataraṃ kuṭṭamūlanti ayamattho vuttoti āha 『『na hi pabbajitā』』tiādi. Asāruppe ṭhāneti bhikkhūnaṃ ananucchavike padese. Atthi nu khoti nu-saddo pucchanatthe, kho-saddo vacanasiliṭṭhatāya vutto. Nukhoti vā nipātasamudāyo pucchanattho. Tena nāma-saddassa pucchanatthataṃ dasseti. Yesaṃ no tvanti yesaṃ no putto tvaṃ. Īdise ṭhāneti kiñcāpi taṃ ṭhānaṃ bhikkhūnaṃ ananurūpaṃ na hoti, tathāpi mādisānaṃ mahābhogakulānaṃ puttassa parakule āsanasālāyaṃ nisīditvā bhojanaṃ nāma ayuttarūpanti maññamāno āha. Tenevāha 『『nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba』』nti. Aññenapi pakārena nāmasaddassa pucchanatthatameva dassento āha 『『tathā atthi nu kho tātā』』tiādi. Tathāti samuccayattho. Idāni nāmasaddassa maññanatthataṃ dassento āha 『『tathā atthi maññe』』tiādi.

Dukkhābhitunnatāyāti mānasikena dukkhena abhipīḷitattā. Etamatthanti 『『atthi nu kho, tāta sudinna, amhākaṃ dhana』』ntiādinā yathāvuttamatthaṃ. Anokappanāmarisanatthavasenāti ettha anokappanaṃ asaddahanaṃ. Amarisanaṃ asahanaṃ. Anāgatavacanaṃ anāgatasaddappayogo, attho pana vattamānakālikova. Tenāha 『『paccakkhampī』』ti. Na marisayāmīti na visahāmi. Taṃ na sundaranti 『『tadāya』』nti pāṭhaṃ sandhāyāha. Alaṃ, gahapati, kataṃ me ajja bhattakiccanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Ukkaṭṭhaekāsanikatāyāti ca idaṃ bhūtakathanavasena vuttaṃ therassa tathābhāvadīpanatthaṃ. Mudukassapi hi ekāsanikassa yāya nisajjāya kiñcimattampi bhojanaṃ bhuttaṃ, vattasīsenapi tato vuṭṭhitassa puna bhuñjituṃ na vaṭṭati. Tenāha tipiṭakacūḷābhayatthero 『『āsanaṃ vā rakkheyya bhojanaṃ vā』』ti. Ukkaṭṭhapiṇḍapātikopi samānoti nidassanamattamidaṃ, thero sapadānacārikesupi ukkaṭṭhoyeva. Ukkaṭṭhasapadānacārikopi hi purato ca pacchato ca āhaṭabhikkhampi aggahetvāva gharadvāre ṭhatvā pattavissajjanameva karoti, tasmā thero ukkaṭṭhasapadānacārikattāpi svātanāya bhikkhaṃ nādhivāseti. Atha kasmā 『『adhivāsesī』』ti āha 『『sace ekabhattampi na gahessāmī』』tiādi. Paṇḍitā hi mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgavisuddhikā na bhavanti.

33.Majjhimappamāṇoti catuhattho puriso majjhimappamāṇo. 『『Chahattho』』tipi keci. Tiro karonti etāyāti tirokaraṇīti sāṇipākāravacano ayaṃ tirokaraṇī-saddoti āha 『『tirokaraṇiyanti karaṇatthe bhumma』』nti. 『『Tirokaraṇiyā』』ti vattabbe 『『tirokaraṇiya』』nti karaṇatthe bhummaṃ vuttaṃ. Tirokaraṇīya-saddo vā ayaṃ sāṇipākārapariyāyoti dassento āha 『『atha vā』』tiādi. Taṃ parikkhipitvāti taṃ samantato khipitvā, parito bandhitvāti vuttaṃ hoti. Tenāha 『『samantato katvā』』ti. Vibhattipatirūpakopi nipāto hotīti āha 『『tenāti ayampi vā』』tiādi.

以下是巴利文的完整直譯: 32. 在家中有廳堂,即在家中一側有飯廳,被墻圍繞,門扉安排良好,地面鋪滿細沙。水和米湯,即水和米湯。為什麼在這樣的廳堂里說"在某個墻角"這樣的話呢?因此他說"出家人不"等。在不適當的地方,即對比丘不合適的地方。"是否有"中,"nu"是詢問的意思,"kho"是爲了語言流暢而說的。或者"nukho"是一個表示詢問意思的詞組。通過這個,他顯示"nāma"這個詞有詢問的意思。"你是我們的",即你是我們的兒子。在這樣的地方,雖然那個地方對比丘來說不合適,但是他認為像我這樣富裕家庭的兒子在別人家的廳堂里坐著吃飯是不合適的。因此他說:"善施兒啊,難道不應該回自己家嗎?"用另一種方式來顯示"nāma"這個詞的詢問意思,他說"同樣,父親啊,是否有"等。"同樣"是連線的意思。現在顯示"nāma"這個詞的認為的意思,他說"同樣,我認為有"等。 由於被痛苦壓迫,即被心理痛苦所折磨。這個意思,即如前所說的"善施兒啊,我們是否有財富"等的意思。通過不信任和不忍受的意思,這裡不信任是不相信。不忍受是不能容忍。未來時的話語是未來詞的使用,但意思是現在時的。因此他說"即使是眼前的"。我不能忍受,即我不能容忍。那不好,是指"tadāya"這個讀法。"夠了,居士,我今天已經完成了用餐",長老因為是嚴格的一座食者而拒絕說這樣的話。說"因為是嚴格的一座食者",這是根據事實來說的,爲了表明長老的這種狀態。即使是溫和的一座食者,在某次坐下吃了一點食物后,即使是爲了履行義務而起身,也不允許再次進食。因此三藏小無畏長老說:"要麼保護座位,要麼保護食物。"即使是嚴格的托缽者也一樣,這只是一個例子,長老在次第乞食中也是最嚴格的。嚴格的次第乞食者即使在前面和後面有人送來食物,也不接受,只是站在門口放下缽。因此長老因為是嚴格的次第乞食者,所以不接受明天的邀請。那麼為什麼說"他接受了"呢?"如果我連一餐也不接受"等。智者不會忽視對父母或老師應該給予的幫助而只追求頭陀行的清凈。 33. 中等身材,即四肘高的人是中等身材。有些人說是"六肘"。用這個遮蔽,即遮蔽物,這個"tirokaraṇī"詞指的是簾幕,因此他說"tirokaraṇiyaṃ"是工具的位格。應該說"tirokaraṇiyā",但說成"tirokaraṇiya",是工具的位格。或者這個"tirokaraṇīya"詞是簾幕的同義詞,爲了表示這一點他說"或者"等。圍繞那個,即全面地投擲那個,意思是周圍地綁住。因此他說"全面地做"。即使是看起來像變格的不變詞也存在,因此他說"或者這個'tena'也是"等。

  1. 『『Atha kho āyasmato sudinnassa pitā sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato sudinnassa kālaṃ ārocesi – 『kālo, tāta sudinna, niṭṭhitaṃ bhatta』nti』』 evaṃ kālārocanassa pāḷiyaṃ anāruḷhattā āha – 『『kiñcāpi pāḷiyaṃ kālārocanaṃ na vutta』』nti. Ārociteyeva kāleti 『『kālo, tāta sudinna, niṭṭhitaṃ bhatta』』nti kāle ārociteyeva. Dve puñjeti kahāpaṇapuñjañca suvaṇṇapuñjañca.

Pettikanti pitito āgataṃ pettikaṃ. Nihitanti bhūmigataṃ. Payuttanti vaḍḍhivasena payojitaṃ. Taddhitalopaṃ katvā veditabbanti yathā aññatthāpi 『『pitāmahaṃ dhanaṃ laddhā, sukhaṃ jīvati sañjayo』』ti vuttaṃ, evaṃ taddhitalopaṃ katvā vuttanti daṭṭhabbaṃ. Pitāmahato āgataṃ, pitāmahassa vā idaṃ petāmahaṃ. Pabbajitaliṅganti samaṇavesaṃ. Na rājabhītoti aparādhakāraṇā na rājakulā bhīto. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddho pīḷito.

Vibhattipatirūpakoti 『『tenā』』ti padaṃ sandhāyāha. Taṃnidānanti taṃ dhanaṃ nidānaṃ kāraṇamassāti taṃnidānaṃ. Assāti paccattavacanassa, padassa vā. Bhayanti cittassa utrastākārena pavattabhayaṃ adhippetaṃ, na ñāṇabhayaṃ, nāpi 『『bhāyati etasmā』』ti evaṃ vuttaṃ ārammaṇabhayanti āha 『『cittutrāsoti attho』』ti. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Visesato pana hadayamaṃsacalananti āha 『『kāyakampo hadayamaṃsacalana』』nti. Lomahaṃsoti tena bhayena tena chambhitattena sakalasarīralomānaṃ haṭṭhabhāvo, so pana nesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha 『『lomānaṃ haṃsanaṃ uddhaggabhāvo』』ti.

35.Attanāti paccatte karaṇavacanaṃ, sayanti attho. Devaccharānanti anaccantiyo sandhāyāha. Devanāṭakānanti naccantiyo, pariyāyavacanaṃ vā etaṃ devakaññānaṃ. Samuppannabalavasokā hutvāti ayaṃ loko nāma attānaṃva cinteti, tasmā sāpi 『『idāni ahaṃ anāthā jātā』』ti attānaṃva cintayamānā 『『ayaṃ ajja āgamissati, ajja āgamissatī』』ti aṭṭha vassāni bahi na nikkhantā etaṃ nissāya mayā dārakopi na laddho, yassa ānubhāvena jīveyyāmi, ito cāmhi parihīnā aññato cāti samuppannabalavasokā hutvā. Kularukkhapatiṭṭhāpane bījasadisattā kulavaṃsappatiṭṭhāpako putto idha bījakoti adhippetoti āha 『『kulavaṃsabījakaṃekaṃ putta』』nti. Saṃ nāma dhanaṃ, tassa patīti saṃpati, dhanavā vibhavasampanno. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ vibhavoti āha – 『『imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhava』』nti.

  1. 然後,尊者蘇丁的父親在自己的家中準備了美味的食物,告知尊者蘇丁:「時間到了,善施兒,飯已經做好。」因此關於時間的告知,由於沒有被提升而說:「雖然在告知中沒有提到時間。」在被告知的時候,時間是「時間到了,善施兒,飯已經做好。」兩者都積累了,金錢和金幣。 「彼岸」是指來自父親的彼岸。隱藏的,是指埋在地上的。適用的,是指因增長而被使用的。去掉後綴應被理解為,如同在其他地方所說的「祖父的財富獲得后,生活幸福安寧」,因此去掉後綴應被理解為。來自祖父的,或者這是祖父的彼岸。出家的標誌,即出家的樣子。不是因為罪行而害怕王族。那些財富被持有的人,他們是借貸者。被包圍,被壓迫。 「變格的形式」是指「因此」這個詞。那個財富是因緣的,是這個財富的因緣。是指「個人」的,或者是詞的。恐懼是指因心中的恐懼而產生的恐懼,並不是知識的恐懼,也不是「害怕這個」的這樣說的,指的是對象的恐懼,因此說「心中的恐懼是這個意思」。由於這種恐懼,整個身體都感到顫抖。特別是心臟的震動,因此說「身體的震動,心臟的顫動」。由於這種恐懼,整個身體的毛髮都豎起,像是被蛇牙所傷,因此說「毛髮豎起的狀態」。
  2. 「自己」是指個人的行為,意思是「自己」。「天女」是指不善的女神。 「天女舞者」是指舞者,或者是這個詞的同義詞是指女神。因痛苦而生起的,世間的人只想著自己,因此她也想著「現在我出生無依無靠」,想著自己「今天會來,今天會來」,已經八年沒有離開,因此依靠這個,我的孩子也沒有得到,因她的威力我才能生存,現在我被拋棄,去別的地方。像家族的樹一樣,家族的根基,生根的孩子在這裡被稱為種子,因此說「家族的種子是一個孩子」。財富是指財富的到來,財富的擁有,是富有的。由於看見法的利益而有益於他人,因此說「這個利益是如此之大,是我們的財富」。

  3. Itthīnaṃ kumārībhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā pupphasamaññā cāti āha – 『『pupphanti utukāle uppannalohitassa nāma』』nti. Gabbhapatiṭṭhānaṭṭhāneti yasmiṃ okāse dārako nibbattati, tasmiṃ padese. Saṇṭhahitvāti nibbattitvā. Bhijjantīti aggahitapubbā eva bhijjanti. Ayañhi tāsaṃ sabhāvo. Dosenāti lohitamalena. Suddhe vatthumhīti paggharitalohitattā anāmayattā ca nahānato paraṃ catutthadivasato paṭṭhāya suddhe gabbhāsaye. Suddhe pana vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti gabbhasaṇṭhahanassa parittassa lohitalepassa vijjamānattā. Keci pana 『『aḍḍhamāsamattampi khettamevā』』ti vadanti. Bāhāyanti adhikaraṇe bhummanti āha 『『purāṇadutiyikāya yā bāhā, tatra naṃ gahetvā』』ti. Upayogatthe bhummavacanampi yujjatiyeva yathā 『『sudinnassa pādesu gahetvā』』ti.

Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti pārājikaṃ sandhāya vuttanti āha – 『『paṭhamapārājikasikkhāpade aṭṭhapite』』ti. Vuttamevatthaṃ vibhāvento āha – 『『bhagavato kira paṭhamabodhiya』』ntiādi. Evarūpanti pārājikapaññattiyā anurūpaṃ. Nidassanamattañcetaṃ, saṅghādisesapaññattiyā anurūpampi ajjhācāraṃ nākaṃsuyeva. Tenevāha – 『『avasese pañca khuddakāpattikkhandhe eva paññapesī』』ti. Idañca thullaccayādīnaṃ pañcannaṃ lahukāpattikkhandhānaṃ sabbhāvamattaṃ sandhāya vuttaṃ, na pañcāpattikkhandhānaṃ anavasesato paññattattāva. Paṭhamabodhiyaṃ pañcannaṃ lahukāpattīnaṃ sabbhāvavacaneneva dhammasenāpatissa sikkhāpadapaññattiyācanā visesato garukāpattipaññattiyā pātimokkhuddesassa ca hetubhūtāti daṭṭhabbā. Keci pana 『『tasmiṃ tasmiṃ pana vatthusmiṃ avasesapañcakhuddakāpattikkhandhe eva paññapesīti idaṃ dvādasame vasse verañjāyaṃ vutthavassena bhagavatā tato paṭṭhāya aṭṭhavassabbhantare paññattasikkhāpadaṃ sandhāya vutta』』nti vadanti, taṃ na sundaraṃ tato pubbepi sikkhāpadapaññattiyā sabbhāvato. Teneva verañjakaṇḍe 『『ekabhikkhunāpi ratticchedo vā pacchimikāya tattha vassaṃ upagacchāmāti vassacchedo vā na kato』』ti ca 『『sāmampi pacanaṃ samaṇasāruppaṃ na hoti, na ca vaṭṭatī』』ti ca vuttaṃ. Ārādhayiṃsūti cittaṃ gaṇhiṃsu, ajjhāsayaṃ pūrayiṃsu, hadayagāhiniṃ paṭipattiṃ paṭipajjiṃsūti attho. Ekaṃ samayanti ekasmiṃ samaye, paṭhamabodhiyanti attho.

Yaṃ ādīnavanti sambandho. Sikkhāpadaṃ paññapentoti paṭhamapārājikasikkhāpadaṃ paññapento. Ādīnavaṃ dassessatīti 『『varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhitta』』ntiādinā yaṃ ādīnavaṃ dassessati. Abhiviññāpesīti imassa 『『pavattesī』』ti ayamattho kathaṃ laddhoti āha 『『pavattanāpi hī』』tiādi. Kāyaviññatticopanatoti kāyaviññattivasena pavattacalanato. Kasmā panesa methunadhammena anatthikopi samāno tikkhattuṃ abhiviññāpesīti āha – 『『tikkhattuṃ abhiviññāpanañcesā』』tiādi. Tattha tikkhattuṃ abhiviññāpananti muttipāpanavasena tīsu vāresu methunadhammassa pavattanaṃ.

  1. 從女性的少女身份開始,直到晚年,若在第八個月的第八週,懷孕的感覺出現時,幾種紅色的胎動就會在此時出現,之後紅色的血液流出,因而說「在花開的季節,紅色的胎動出現」。胎兒的安置之處,即在那個地方,孩子出生。經過安置,便是出生。實際上只有之前的胎動會出現。這是它們的本性。由於污垢,即紅色的污垢。由於清潔而被認為是清潔的,因此在第四天之後,胎兒的安置是清潔的。然而在清潔的地方,母親和父親在一次聚會中,七天內都是田地,因胎兒的安置而有少許紅色的污垢存在。有些人說「即使是半個月也只是田地」。外部的,即在條件中,因而說「古老的第二種外部,在那裡抓住它」。在用法上,地面這個詞也是適用的,就像「抓住善施者的腳」一樣。 過去的規定的戒律,按本性來說是不被規定的,指的是第一條破戒的戒律,因此說「第一破戒的戒律被放置」。解釋所說的內容,因此說「顯然,尊者在第一次覺悟時」。這樣的內容與破戒的規定相符。僅僅是作為例證,符合僧團的其他規定的行為。正因如此說:「在剩下的五個小法的部分中也應當指出」。這也是指厚重的、輕微的五個小法的部分的本性,而不是因為五個小法的部分的規定而不被指出。第一覺悟時,五個輕微的法的本性,因而應當認為是法軍的戒律的規定,特別是重法的規定和戒律的內容的因緣。有人說「在那個地方,在那個地方的剩餘的五個小法的部分也應當指出」,這是在第十二年,維蘭伽所說的,從那時起,關於八年中的規定的戒律被提到,因此說「這是不美的」。正因如此,在維蘭伽的章節中說:「即使是一個比丘的夜間切斷,或後來的歲月也不應被認為是切斷」。「即使是食物的準備也不應被認為是僧侶的樣子,也不應被認為是合適的」。 「他們開始呼喚」是指心中產生的想法,充滿了意圖,心中所持的行為是指行為的展開。一個時間,即在某個時間,指的是第一次覺悟的意思。 「什麼是危險」是指相關性。戒律是指第一破戒的戒律。將危險顯現出來,「對你,愚者,像毒蛇那樣可怕的嘴,不能被母親所擁有的那樣」。因此顯現的危險。因為顯現的意思是「發生了」,因此說「發生的事情」。身體的顯現是指身體的顯現。為什麼這個人即使是與性行為無關的也會被稱為三次顯現?因此說「即使是三次顯現」。在這裡,三次顯現是指在三種情況下的性行為的發生。

Sabbesampi padānaṃ avadhāraṇaphalattā vināpi evakāraṃ avadhāraṇattho viññāyatīti āha 『『teneva ajjhācārenā』』ti. Aṭṭha hi gabbhakāraṇāni. Vuttañhetaṃ –

『『Methunacoḷaggahaṇaṃ, tanusaṃsaggo ca nābhiāmasanaṃ;

Pānaṃ dassanasavanaṃ, ghāyanamiti gabbhahetavo aṭṭhā』』ti.

Idāni avadhāraṇena nivattitamatthaṃ dassetukāmo āha – 『『kiṃ pana aññathāpi gabbhaggahaṇaṃ hotī』』tiādi. Nanu ca nābhiparāmasanampi kāyasaṃsaggoyeva, kasmā naṃ visuṃ vuttanti? Ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto, itthiyā chandarāgavasena nābhiparāmasanaṃ, vatthuvasena vā taṃ visuṃ vuttanti daṭṭhabbaṃ. Kathaṃ pana kāyasaṃsaggena gabbhaggahaṇaṃ hoti, kathañca tattha sukkasoṇitassa sambhavoti āha 『『itthiyo hī』』tiādi . Chandarāguppattivasena itthiyā sukkakoṭṭhāso calito hoti, sopi gabbhasaṇṭhānassa paccayo hotīti adhippāyo. Itthisantānepi hi rasādisattadhātuyo labbhantiyeva. Tenāha – 『『aṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhantī』』ti. Gaṇṭhipadesu pana 『『kāyasaṃsaggādinā sattappakārena gabbhaggahaṇe pitu sukkakoṭṭhāsaṃ vinā chandarāgavasena mātu vikārappattaṃ lohitameva gabbhasaṇṭhānassa paccayo hotī』』ti vuttaṃ. 『『Yassa aṅgapaccaṅgaparāmasanaṃ sādiyitvā mātā puttaṃ paṭilabhati, sace so aparena samayena paripuṇṇindriyo hutvā tādisaṃ pitaraṃ manussajātikaṃ jīvitā voropeti, pitughātakova hotī』』ti vadanti.

Taṃasuciṃ ekadesaṃ mukhena aggahesīti purāṇacīvaraṃ dhovantī tattha yaṃ asuciṃ addasa, taṃ asuciṃ ekadesaṃ pivi. 『『Vaṭṭati tumhākaṃ methunadhammo』』ti puṭṭho 『『kappatu vā mā vā kappatu, mayaṃ tena anatthikā』』ti dassento āha 『『anatthikā mayaṃ etenā』』ti. Kiñcāpi nābhiparāmasane methunarāgo natthi, tathāpi nābhiparāmasanakāle phassasādiyanavasena assādamattaṃ tassā ahosīti gahetabbaṃ, aññathā gabbhasaṇṭhahanaṃ na siyā. Diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi, caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha 『『eteneva nayenā』』tiādi. Purisaṃ upanijjhāyatīti vātapānādinā disvā vā diṭṭhapubbaṃ vā purisaṃ upanijjhāyati. Rājorodhā viyāti sīhaḷadīpe kira ekissā itthiyā tathā ahosi, tasmā evaṃ vuttaṃ.

Idhāti imasmiṃ vatthusmiṃ. Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Sukkaṃ sandhāya 『『mātāpitaro ca sannipatitā hontī』』ti vuttaṃ, mātā ca utunī hotīti lohitaṃ sandhāya. Tattha sannipatitā hontīti asaddhammavasena ekasmiṃ ṭhāne samāgatā saṅgatā honti. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Gandhabboti tatrūpagasatto, gantabboti vuttaṃ hoti. Ta-kārassa dha-kāro katoti daṭṭhabbaṃ. Atha vā gandhanato uppajjanagatiyā nimittupaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Paccupaṭṭhito hotīti upagato hoti. Ettha ca na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako purimajātiyaṃ ṭhitoyeva gatinimittādiārammaṇakaraṇavasena upapattābhimukho hotīti adhippāyo.


這段文字的漢語翻譯如下:

由於所有的詞語都涉及到闡述和效果,所以即使沒有明確的說明,也能從中顯現出闡述的意義。正如所說:「因此,按照這種方式……」這裡所提到的是,「當時佛陀住在維蘭賈地區」之類的引述,是由某個人所說的,講述的時間、原因、持有的內容等。通過這些敘述,解釋了佛教教義的核心含義。

接著,文中進一步說明了為何在某些情況下會提到「會不會有不同的情況」,並指出「那時為什麼沒有說明呢?」這是因為這裡所涉及到的身體接觸,或者與他人的親密接觸,都是基於慾望和情慾(例如女性與男性的親密接觸)。因此,這種親密接觸被認為是有意義的,而與生殖相關的接觸,則需要進一步的闡釋。儘管在某些情況下身體接觸本身並沒有產生性慾,但也會被認為在某些情境下會有一定的影響。

在提到「這種情況如何涉及到妊娠的發生」時,文章描述了女性體內的變化與性慾的關係。例如,女性因性慾產生的變化,或者體內的物質變化(如白色分泌物的流動)被認為是妊娠的原因。接著,文中提到,儘管兩者之間有一定的聯繫,但「如果這種接觸未能引起懷孕,則說明它不適用于某些特定情況。」

同時,文中還涉及到關於身體接觸的更深層含義,提到如體液的變化,觸控的性質等,如何與懷孕的發生或不發生有關。


總的來說,文章通過描述身體接觸、情慾和生育之間的關係,闡釋了這些行為背後的佛教教義,並且在不同的語境中給出了關於行為、接觸與妊娠的解釋。


這段文字是梵文經典的宗教和哲學內容,涉及佛教教義、因果關係、身體和情慾的關係等,下面是完整的翻譯:


由於所有的詞語的意義都與明確的結果有關,因此即使沒有詳細闡述,這種闡明的意義依然是顯現的。正如所說:「因此,由這種行為的方式……」這裡所說的是,「當時佛陀在維蘭賈住著」這樣的引述,指的是由某個個體在某個時間、出於某種原因說的內容,也可以理解為這個內容所帶有的含義。通過這些引述,我們試圖通過闡明佛教教義的目的來展示教義的深刻意義。

接下來,文章提到了「為什麼會有不同的懷孕情況」,並進一步解釋了為什麼某些情況下沒有明確提到懷孕的過程。這裡討論的是親密接觸和身體接觸的含義,強調這與慾望、情慾等相關。例如,涉及到女性和男性的親密接觸。儘管這種接觸本身並不總是產生生育的後果,但在某些情況下,身體接觸仍然具有一定的重要性。

文中進一步探討了「懷孕的發生是如何與身體接觸相關」的問題。解釋說女性的身體在情慾的驅使下會發生變化,這種變化被認為是妊娠的原因之一。接著,文章提到,儘管這種親密接觸本身並不一定會導致懷孕,但在某些情境下,如果體內的白色分泌物或其他物質發生變化,則可以解釋為懷孕的跡象。也就是說,這些變化仍然與妊娠的發生有著某種內在聯繫。

而在論述身體接觸和懷孕之間的關係時,文章還提到,如果身體接觸沒有產生懷孕的結果,則這種接觸本身就沒有作用,或稱為「無效接觸」。這與懷孕的直接因果關係進行對比,強調在一些情況下,即便發生了接觸,也不一定意味著會導致懷孕。

在討論身體接觸與懷孕的進一步關係時,文中提到,身體接觸的方式、接觸的時間、以及接觸中涉及的不同元素都可能影響懷孕的可能性。例如,通過解釋女性體內發生的生理變化,說明了接觸和懷孕之間可能存在的關聯。通過這種方式,文中進一步闡明了身體和慾望之間的複雜關係。

此外,文中提到「接觸」不僅限於觸控,還包括身體接觸的其他形式。文章認為這種接觸在不同情境下的性質可能對懷孕產生影響,具體的情況依然需要從不同的角度來解釋。這一觀點與之前提到的身體接觸的本質及其與生育之間的聯繫相吻合。

總的來說,本文通過闡述情慾、身體接觸與妊娠之間的因果關係,以及這些行為背後的佛教哲學意義,提出了對懷孕和生育的進一步理解,並探討了這些身體行為如何與教義、因果法則和佛教的倫理觀念相互交織。這些討論不僅關乎身體和生育,還涉及到情慾、行為和結果之間的深刻聯繫。


這段內容涉及的概念非常複雜,融入了許多宗教和哲學的理論,如因果律、慾望、身體的變化等,旨在通過這些討論對人類行為和生命的奧秘做出解釋。

Sannipātāti samodhānena samāgamena. Gabbhassāti gabbhe nibbattanakasattassa. Gabbhe nibbattanakasattopi hi gabbhoti vuccati. Yathāha – 『『yathā kho panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī』』ti (ma. ni. 3.205). Katthaci pana gabbhoti mātukucchi vutto. Yathāha –

『『Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī』』ti. (jā. 1.15.363); –

Ettha ca gabbhati attabhāvabhāvena pavattatīti gabbho, kalalādiavattho dhammappabandho, taṃnissitattā pana sattasantāno 『『gabbho』』ti vutto yathā 『『mañcā ukkuṭṭhiṃ karontī』』ti. Taṃnissayabhāvato mātukucchi 『『gabbho』』ti veditabbo. Gabbho viyāti vā. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako 『『gabbho』』ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi 『『gabbho』』ti vuttoti veditabbo. Avakkanti hotīti nibbatti hoti.

Ārakkhadevatāti tassa ārakkhatthāya ṭhitā devatā. Assa taṃ ajjhācāranti sambandho. Tathā nicchāresunti tathā mahantaṃ saddaṃ katvā nicchāresuṃ. Kiñcāpi idha pāḷiyaṃ ākāsaṭṭhadevatā visuṃ na āgatā, tathāpi saddassa anussāvane ayamanukkamoti dassetuṃ cātumahārājikadevatāyo dvidhā katvā ākāsaṭṭhadevatā visuṃ vuttā. Tenettha ākāsaṭṭhakānaṃ visuṃ gahitattā cātumahārājikāti paribhaṇḍapabbataṭṭhakā veditabbā. Itihāti nipātasamudāyo evaṃsaddassa atthe daṭṭhabboti āha 『『eva』』nti. Khaṇena muhuttenāti padadvayaṃ vevacanabhāvato samānatthamevāti daṭṭhabbaṃ. Ekakolāhalamahosīti devabrahmalokesu ekakolāhalamahosi. Kiñcāpi hi so saddo yāva brahmalokā abbhuggacchi, tathāpi na so manussānaṃ visayo tesaṃ rūpaṃ viya, teneva bhikkhū pucchiṃsu – 『『kacci no tvaṃ, āvuso sudinna, anabhirato』』ti.

37.『『Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi, pitā pana vippaṭisārābhibhūto vihāsī』』ti vacanato sudinnassa tasmiṃ attabhāve arahattādhigamo nāhosīti viññāyati. Keci pana 『『pubbekatapuññatāya codiyamānassa bhabbakulaputtassāti vuttattā sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā』』ti vadanti. Taṃ pāḷiyā aṭṭhakathāya ca na sameti. Pubbekatapuññatā ca appamāṇaṃ tādisassapi antarākatapāpakammassa vasena ajātasattuno viya adhigamantarāyadassanato. Katākatānusocanalakkhaṇaṃ kukkuccaṃ idhādhippetanti āha 『『ajjhācārahetuko pacchānutāpo』』ti. Kataṃ ajjhācāraṃ paṭicca anusocanavasena virūpaṃ saraṇaṃ cintanaṃ vippaṭisāroti āha 『『vippaṭisārotipi tasseva nāma』』nti. Kucchitaṃ kataṃ kiriyāti kukataṃ, kukatameva kukkuccanti āha 『『kucchitakiriyābhāvato kukkucca』』nti. Pariyādinnamaṃsalohitattāti parikkhīṇamaṃsalohitattā. Avipphārikoti uddesādīsu byāpārarahito, abyāvaṭoti attho. Vahacchinnoti chinnavaho, bhāravahanena chinnakkhandhoti vuttaṃ hoti. Taṃ taṃ cintayīti 『『yadi ahaṃ taṃ pāpaṃ na karissaṃ, ime bhikkhū viya paripuṇṇasīlo assa』』ntiādinā taṃ taṃ cintayi.

這段文字是佛教經典中有關因果關係、修行和宗教儀式的描述。下面是這段文字的完整漢語翻譯:


「Sannipātāti samodhānena samāgamena」 譯為「聚集」是指集合或匯聚的意思。
「Gabbhassāti gabbhe nibbattanakasattassa」 譯為「懷孕」,指的是在母親的子宮中形成的生命。即便是懷孕中的生命,也被稱為「懷孕」,正如所說:
「就如阿難所說,有些女性在懷孕的第九或第十個月里,胎兒仍然能夠保持在母親的子宮內。」(《中阿含經》卷3.205)。
有時,「gabbho」這個詞用來指代母親的子宮。例如,有一段經文說:「在某一夜,年輕男子在子宮中生活;一旦從母親的子宮中出來,他便離開了,再也不回來了。」(《大本經》1.15.363)。
這裡的「gabbho」即是指作為生命發生的地方——母體內的胎兒。在某些情況下,所謂的「gabbho」也指代胎兒,依賴於母體的生物學條件。

「Ārakkhadevatāti tassa ārakkhatthāya ṭhitā devatā」 意思是指那些站立以保護胎兒的天神,專門負責保護的神靈。
「Assa taṃ ajjhācāranti sambandho」 這裡意指與行為的關係。
「Tathā nicchāresunti tathā mahantaṃ saddaṃ katvā nicchāresuṃ」 意思是通過製造巨大的聲響,宣告事情的真相。儘管在經典中沒有明確提到空中的神靈的出現,但爲了顯示這一點,經典分為兩類神靈,一類是四大天王,另一類是天空神明。
這段描述表明,在四大天王的保護下,天空中的神靈有所體現。
「Itihāti nipātasamudāyo evaṃsaddassa atthe daṭṭhabboti āha 『eva』nti」 這表明,「這樣」的行為是一種迴應或表達。
「Khaṇena muhuttenāti padadvayaṃ vevacanabhāvato samānatthamevāti daṭṭhabbaṃ」 這意味著時間的短暫,瞬息即逝,指的是細微的時刻轉瞬即逝的本質。
「Ekakolāhalamahosīti devabrahmalokesu ekakolāhalamahosi」 這說明在神和梵天的領域內,這種激烈的聲音是普遍存在的。
儘管這種聲音可能上升到梵天的境界,但它並不直接影響人類的世界,就像世間形態的呈現一樣。

「Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi, pitā pana vippaṭisārābhibhūto vihāsī」 這段經文表明,修行能夠幫助母親和兒子實現真正的解脫,但父親則因煩惱和困惑而笑。
有一些解釋認為,父親因先前積累的功德而感到困惑,但最終在放下憂慮后,達到了阿羅漢果位。因此,修行不是單純的表面行為,而是基於內在的德行和凈化。
一些學者認為,父親最終能夠通過先前的功德和內心的轉化,解決困惑,達成最終的解脫。
此處還討論了通過修行轉化內心的困惑,達到解脫的過程。通過對先前的行為的反省,修行者能夠凈化內心,進而體驗真正的解脫。
此外,「kucchitakiriyābhāvato kukkucca」表明,懊悔或自責是因為過去的行為沒有得到凈化。
「Pariyādinnamaṃsalohitattāti parikkhīṇamaṃsalohitattā」 說明了內在精華的消失,表明了修行的必要性和對內心覺知的提升。
「Avipphārikoti uddesādīsu byāpārarahito, abyāvaṭoti attho」 解釋了通過修行能夠達到一種清凈的境界,這個境界沒有貪慾、無染之心。
「Vahacchinnoti chinnavaho, bhāravahanena chinnakkhandhoti vuttaṃ hoti」 這意味著通過修行,煩惱的根源被切斷,從而達到心靈的清凈。


總結起來,這段文字探討了生命的形成與因果關係、修行的成功與內心的轉化、父母對孩子修行的影響等多個哲學概念,並提供了佛教教義中關於生死、解脫和內心凈化的教導。

38.Evaṃbhūtanti kisalūkhādibhāvappattaṃ. Gaṇasaṅgaṇikāpapañcenāti gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, gaṇasaṅgaṇikāyeva papañco gaṇasaṅgaṇikāpapañco, tena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāveneva kathākaraṇe phāsukā, sukhena vattuṃ sakkuṇeyyā, sukhasambhāsāti attho. Pasādassa pamāṇato ūnādhikattaṃ sabbadā sabbesaṃ natthīti āha 『『pasādapatiṭṭhānokāsassa sampuṇṇattā』』ti. Dānīti imasmiṃ atthe etarahi-saddo atthīti āha 『『dānīti nipāto』』ti. No-saddopi nu-saddo viya pucchanatthoti āha 『『kaccinu tva』』nti. Tameva anabhiratinti tehi bhikkhūhi pucchitaṃ tameva gihibhāvapatthanākāraṃ anabhiratiṃ. 『『Tamevā』』ti avadhāraṇena nivattitamatthaṃ dassento āha 『『adhikusalāna』』ntiādi. Adhikusalā dhammā samathavipassanādayo. Atthīti visayabhāvena citte parivattanaṃ sandhāya vuttaṃ, na pāpassa vattamānataṃ sandhāya, atthi visayabhāvena citte parivattatīti vuttaṃ hoti. Tenāha – 『『niccakālaṃ abhimukhaṃ viya me tiṭṭhatī』』ti.

Yaṃ tvanti ettha yanti hetuatthe nipāto, karaṇatthe vā paccattavacananti āha 『『yena pāpenā』』ti. Anekapariyāyenāti ettha pariyāya-saddo kāraṇavacanoti āha 『『anekakāraṇenā』』ti. Virāgatthāyāti bhavabhogesu virajjanatthāya. No rāgena rajjanatthāyāti bhavabhogesuyeva rāgena arañjanatthāya. Tenāha 『『bhagavatā hī』』tiādi. Esa nayo sabbapadesūti adhippāyikamattaṃ sabbapadesu atidissati. Idaṃ panettha pariyāyavacanamattanti 『『visaṃyogāyā』』tiādīsu sabbapadesu 『『kilesehi visaṃyujjanatthāyā』』tiādinā padatthavibhāvanavasena vuttapariyāyavacanaṃ sandhāya vadati. Na saṃyujjanatthāyāti kilesehi na saṃyujjanatthāya. Aggahaṇatthāyāti kilese aggahaṇatthāya, bhavabhoge vā taṇhādiṭṭhivasena aggahaṇatthāya. Na saṅgahaṇatthāyāti etthāpi imināva nayena attho veditabbo.

Nibbattitalokuttaranibbānamevāti saṅkhārehi nikkhantaṃ vivittaṃ, tatoyeva lokato uttiṇṇattā lokuttaraṃ nibbānaṃ. Madanimmadanāyāti vāti ettha avuttasamuccayatthena vā-saddena ādiatthena iti-saddena vā 『『pipāsavinayāyā』』tiādi sabbaṃ saṅgahitanti daṭṭhabbaṃ. Nibbānaṃ ārammaṇaṃ katvā pavattamānena ariyamaggena pahīyamānā rāgamānamadādayo taṃ patvā pahīyanti nāmāti āha 『『yasmā pana taṃ āgammā』』tiādi. Tattha taṃ āgammāti nibbānaṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Mānamadapurisamadādayoti ettha jātiādiṃ nissāya seyyassa 『『seyyohamasmī』』tiādinā uppajjanakamānoyeva madajananaṭṭhena madoti mānamado. Purisamado vuccati purisamāno, 『『ahaṃ puriso』』ti uppajjanakamāno. 『『Asaddhammasevanasamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado』』ti keci. Ādi-saddena balamadayobbanamadādiṃ saṅgaṇhāti . Mahāgaṇṭhipade pana majjhimagaṇṭhipade ca 『『purisamado nāma sambhavo』』ti vuttaṃ, taṃ idha yuttaṃ viya na dissati. Na hi 『『bhagavatā sambhavassa vināsāya dhammo desito』』ti vattuṃ vaṭṭati. Nimmadāti vigatamadabhāvā. Imameva hi atthaṃ dassetuṃ 『『amadā』』ti vuttaṃ. Madā nimmadīyanti ettha amadabhāvaṃ vināsaṃ gacchantīti madanimmadano. Esa nayo sesapadesupi.

以下是巴利文的完整直譯: 38. 如此存在著,即達到了幼芽等狀態。以群體集會的繁衍而言,在群體人群集會中集合,群體集會即為繁衍,群體集會的繁衍,因此。對於誰,即可能是。談話舒適,即通過親密的方式進行交談,能夠輕鬆地說話,意思是愉快交談。由於信仰的程度,其增減並非始終對所有人都存在,所以說"信仰立足之處已完全"。現在,在這一意義上存在"現在"這個語氣詞,所以說"現在是語氣詞"。"no"詞如"nu"詞一樣是疑問,所以說"是否"。那個不悅,即被那些比丘詢問的那個獲得居士身份的方式的不悅。通過"那個"的強調,表明已經阻止,所以說"超越善法"等。超越善法,即止觀等。存在,是指在對像方面心的轉變,並非指邪惡的現存,而是說在對像方面心轉變。因此說:"彷彿始終在我面前站立"。 關於"yaṃ tu",此處"ya"是因果語氣詞,或是工具格或獨立格,所以說"以何種邪惡"。"以多種方式",此處"方式"詞是表示原因,所以說"以多種原因"。爲了斷除,即爲了在有的享受中不染著。不是爲了以貪慾染著,即僅在有的享受中以貪慾染著。因此說"世尊確實"等。這一原則適用於所有處所,僅僅表示意圖。而這裡的方式詞僅僅是,如"爲了分離"等,在所有處所中,如"爲了從煩惱中分離"等,是根據詞義闡釋所說的方式詞。不是爲了聯繫,即不是爲了與煩惱聯繫。不執取,即不執取煩惱,或在有的享受中以渴愛邪見方式不執取。不聚集,其意義也應以同樣方式理解。 已生起的出世間涅槃,即從有為法中出離的清凈,因從彼處超越世間而稱為出世間涅槃。爲了使狂醉消失,此處"vā"是未表達的累積意義,或是初始意義的"iti",如"爲了消除渴望"等,應被理解為全部包含。以涅槃為所緣而運作的聖道,滅除貪、慢、醉等,到達此處而被滅除,所以說"因為依靠此"等。在此,"依靠此"即依靠涅槃,作為聖道的所緣和因。慢醉、丈夫醉等,此處依靠出生等,因為"我是最好的"等而生起的慢即為醉,因為產生醉而稱為慢醉。丈夫醉被稱為丈夫慢,即生起"我是丈夫"的慢。有些人說:"依靠不善法的修習而生起的慢,或貪慾本身就是丈夫醉"。"等"字包括力量醉、青春醉等。在大註釋和中註釋中說"丈夫醉即為產生",但在此處看起來不太恰當。不應說"世尊宣說法是爲了毀滅產生"。無醉,即無醉狀態。正是爲了展示這一意義,所以說"無醉"。醉不再醉,即走向無醉狀態的毀滅。這一原則也適用於其他詞語。

Kāmapipāsāti kāmānaṃ pātukamyatā, kāmataṇhāti attho. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇāti āha 『『pañca kāmaguṇālayā』』ti. Pañcasu hi kāmaguṇesu chandarāgappahāneneva pañca kāmaguṇāpi pahīnā nāma honti, teneva 『『yo, bhikkhave, rūpesu chandarāgo』』tiādi (saṃ. ni. 3.323) vuttaṃ. Pañcakāmaguṇesu vā ālayā pañcakāmaguṇālayā. Ālīyanti allīyanti abhiramanavasena sevantīti ālayāti hi taṇhāvicaritānaṃ adhivacanaṃ. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā vaṭṭanaṭṭhena vaṭṭaṃ. Virajjatīti palujjati. 『『Virajjatīti kāmavināso vutto, nirujjhatīti ekappahārena vināso』』ti gaṇṭhipadesu vuttaṃ. Virāgo nirodhoti sāmaññacodanāyapi 『『taṇhākkhayo』』ti adhikatattā taṇhāya eva virajjanaṃ nirujjhanañca vuttaṃ.

Catasso yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. 『『Catasso nāgayoniyo (saṃ. ni. 3.342-343) catasso supaṇṇayoniyo』』ti ettha hi khandhakoṭṭhāso yoni nāma. 『『Yoni hesā bhūmija phalassa adhigamāyā』』ti (ma. ni. 3.226) ettha kāraṇaṃ. 『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava』』nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso 『『yonī』』ti adhippeto. Yavanti tāya sattā amissitāpi samānajātitāya missitā hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattiviseso, sā ca aṇḍajajalābujasaṃsedajaopapātikavasena catubbidhā. Vuttañhetaṃ 『『catasso kho imā, sāriputta, yoniyo. Katamā catasso? Aṇḍajā yoni jalābujā yoni saṃsedajā yoni opapātikā yonī』』ti (ma. ni.

以下是巴利文的完整直譯: Kāmapipāsāti,慾望的渴求,即慾望的可得性, kāmataṇhāti,意指慾望的渴求。Ālīyanti,因其是愉悅的地方而被享受,稱為ālayā,五種慾望的特質,因此說「以五種慾望的特質為依託」。因為在五種慾望的特質中,僅通過斷除慾望的渴求,五種慾望的特質也被稱為被斷除,因此說「你們,比丘,慾望中的渴求」之類(《相應部·尼柯篇》第3卷第323頁)所說。五種慾望的特質,或稱為五種慾望的依託。Ālīyanti,因其是愉悅的地方而被享受,稱為ālayāti,慾望的流轉的名詞。Tebhūmakavaṭṭanti,三種領域中的因果業的結果的流轉,因此稱為流轉。Virajjatīti,意指脫離。「Virajjatīti,慾望的滅除被稱為,nirujjhatīti,通過一次性斷除而滅除」在大註釋中被提及。Virāgo nirodhoti,因其普遍的教導而被稱為「慾望的滅盡」,而慾望的斷滅也被稱為脫離與滅除。 Catasso yoniyoti,此處「yoni」是指五蘊的來源、因、以及通往解脫的道路。「四種龍族(《相應部·尼柯篇》第3卷第342-343頁),四種鳥族」在此處,五蘊的來源被稱為「yoni」。「此處是爲了獲得地上果實的原因」(《中部經典》第3卷第226頁),此處是指原因。「我並不稱為婆羅門,因是由母親所生」 (《中部經典》第2卷第457頁;《法句經》第396頁),此處是指通往解脫的道路。在這裡,五蘊的來源被稱為「yoni」。以此,眾生雖失去卻因相同的種類而結合,因此稱為「yoni」。而它的意義在於卵生等的產生的特定的五蘊的部分的變化,且因卵生、濕生、胎生、化生而分為四種。此處的意思是「這四種,舍利弗,來源是什麼?卵生來源、濕生來源、胎生來源、化生來源」(《中部經典》)。

1.152).

Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattāti opapātikā. Ettha ca petaloke tiracchāne manussesu ca aṇḍajādayo catassopi yoniyo sambhavanti, manussesu panettha kecideva opapātikā honti mahāpadumakumārādayo viya. Aṇḍajāpi kontaputtā dvebhātiyatherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatīdevīādayo viya kecideva honti, yebhuyyena pana manussā jalābujāva. Petesupi nijjhāmataṇhikapetānaṃ niccadukkhāturatāya kāmasevanā natthi, tasmā te gabbhaseyyakā na honti. Jālāvantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajatāyapi asambhavato, avasesapetā pana catuyonikāpi honti. Yathā ca te, evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva. Sabbe nerayikā ca catumahārājikato paṭṭhāya uparidevā ca opapātikāyeva, bhummadevā pana catuyonikāva honti. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso – saṃsedajā mandā daharā hutvā nibbattanti, opapātikā soḷasavassuddesikā hutvā.

Pañca gatiyoti ettha sukatadukkaṭakammavasena gantabbā upapajjitabbāti gatiyo. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho, taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, evaṃ upapattibhavalakkhaṇagatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni tehi gantabbāti voharīyanti. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha 『『taṃ gatiṃ pecca gacchāmī』』ti (a. ni. 4.184) ca 『『yassa gatiṃ na jānanti, devā gandhabbamānusā』』ti (dha. pa. 420; su. ni. 649) ca ayaṃ gatigati nāma. 『『Imesaṃ kho panāhaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi āgatiṃ vā gatiṃ vā』』ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. 『『Evampi kho te ahaṃ brahme gatiñca pajānāmi cutiñca pajānāmī』』ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. 『『Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti (pari. 339) ayaṃ vibhavagati nāma. 『『Dveyeva gatiyo sambhavanti anaññā』』ti (dī. ni. 1.258; 2.34; 3.200) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā, sā pana nirayatiracchānayonipettivisayamanaussadevānaṃ vasena pañcavidhā hoti. Vuttañhetaṃ – 『『pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā』』ti (ma. ni.

以下是巴利文的完整直譯: 1.152). 在那裡,卵生者出生于卵中。濕生者出生於水中。濕生者出生于濕生中。化生者則如同從這些原因中超越而生。此處在鬼道、畜生道和人道中,卵生等四種來源都存在,而在這裡的人道中,只有少數是化生者,如大蓮花王子等。卵生者也如同兩位長老的兒子,濕生者也如同在蓮花胎中出生的波克哈拉薩提婆和蓮花女神等,然而大多數人是濕生者。在鬼道中,由於無常痛苦的存在,因而沒有生於母胎的可能,因此它們是化生者。由於沒有水的存在,因此沒有在它們的子宮中安置胎兒,因此它們即便是濕生者也無法存在,剩餘的鬼道生物則也屬於四種來源。正如它們一樣,所有的夜叉等生物也都屬於四種來源。所有的地獄生物從四大王國開始,至上天的生物都是化生者,而地上的生物則屬於四種來源。在那裡,天人和人類的濕生者和化生者的區別在於,濕生者出生時是柔弱的,而化生者則已滿十六歲。 五種去處,即根據善惡業而應去生,或應再生。正如業的存在,從絕對上講,即使是非存在的因果關係也通過條件的結合而成立,依此,被稱為「因果關係」的去處從絕對上講即使是非存在的也因其各自的業而被稱為應去生。並且有去處、再生去處、心意去處、分岐去處、成就去處等多種去處。此處「我將去那去處」(《增支部·尼柯篇》第4卷第184頁)和「那些不知道去處的天神、甘達婆和人類」(《法句經》第420頁;《相應部·尼柯篇》第649頁)即是去處。 「我並不知道這些比丘的善德的去處或再生去處」(《中部經典》第1卷第508頁),這是再生去處。 「確實,我知道你的去處,也知道你的死亡」(《中部經典》第1卷第503頁),這是心意去處。「分岐的去處是法的去處,涅槃是阿羅漢的去處」(《法句經》第339頁),這是分岐去處。「只有兩種去處存在,除此之外沒有其他」(《長部經·尼柯篇》第1卷第258頁;第2卷第34頁;第3卷第200頁),這是成就去處。在這裡,去處是指的去處,而它根據地獄、畜生、鬼道和人道的生物的性質分為五種。此處有云:「這五種,舍利弗,去處是什麼?地獄、畜生道、生物、人類和天神。」

1.153).

Tattha yassa uppajjati, taṃ brūhentoyeva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo, tato eva ramitabbaṃ assādetabbaṃ tattha natthīti niratiatthena nirassādaṭṭhena ca nirayoti vuccati. Tiriyaṃ añcitāti tiracchānā, devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghāti attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāya manussāti vuttaṃ hoti, ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – 『『tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso』』ti (a. ni.

以下是巴利文的完整直譯: 1.153). 在那裡,對於生起者來說,生起時就增長,即為快樂。沒有快樂的地方稱為地獄,因此也稱為無樂之處,因為那裡沒有可以享受的東西,所以從無樂和無味的角度稱為地獄。橫向移動的稱為畜生,意思是不像天人和人類那樣豎直長大,而是橫向延伸。從快樂中分離的去處是死後的狀態,那些達到死後狀態的領域稱為鬼道,即鬼的生處。因為心意增長而稱為人類,因為具有正念、勇敢、適合修習梵行等品質而被稱為具有優良品質的心意的人類,這個意思從非比喻的角度應該理解為指居住在閻浮提(印度)的人。如所說:"比丘們,在三個方面,閻浮提的人類超過北俱盧洲的人類和三十三天的天神。哪三個方面?勇敢、具有正念、在此處修習梵行。"(《增支部·尼柯篇》)

9.21). Tathā hi buddhā ca bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā tattheva uppajjanti, tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsu.

Apare pana bhaṇanti 『『lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā. Te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca paripūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccantī』』ti. Lokiyā pana 『『manuno apaccabhāvena manussā』』ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto sattānaṃ hitāhitavidhāyako kattabbākattabbatāvasena pituṭṭhāniyo, yo sāsane mahāsammatoti vuccati amhākaṃ bodhisatto, paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya 『『manussā, mānusā』』ti ca vuccanti. Tato eva hi te 『『mānavā manujā』』ti ca voharīyanti.

Pañcahi kāmaguṇehi attano attano devānubhāvasaṅkhātehi iddhivisesehi ca dibbanti kīḷanti laḷanti jotantīti devā. Tattha kāmadevā kāmaguṇehi ceva iddhivisesehi ca, itare iddhiviseseheva dibbantīti veditabbā. Saraṇanti vā gamiyanti abhitthavīyantīti vā devā. Ettha ca nirayagatidevagatimanussagatīhi saddhiṃ okāsena khandhā vuttā. Tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ veditabbaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha yattha vā te araññasamuddapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Satta viññāṇaṭṭhitiyo nava sattāvāsā ca heṭṭhā saṃvaṇṇitanayā eva. Aparāparabhāvāyāti aparāparaṃ yoniādito yoniādibhāvāya. Ābandhanaṃ gaṇṭhikaraṇaṃ, saṃsibbanaṃ tunnakaraṇaṃ. Taṇhāya nikkhantaṃ tattha tassā sabbaso abhāvato, nikkhamanañcassa taṇhāya visaṃyogo evāti āha 『『visaṃyutta』』nti.

Kāmānaṃ pahānanti ettha kāmaggahaṇena kāmīyatīti kāmo, kāmetīti kāmoti duvidhassapi kāmassa saṅgaho katoti āha 『『vatthukāmānaṃ kilesakāmānañca pahāna』』nti. Vatthukāmappahānañcettha tesu chandarāgappahānenāti veditabbaṃ. Kāmasaññānanti kāmesu, kāmasahagatānaṃ vā saññānaṃ. Pariññāti tividhāpi pariññā idhādhippetāti āha 『『ñātatīraṇapahānavasena tividhā pariññā』』ti. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo』』ti bhūtupādāyabhedaṃ rūpaṃ phassādibhedaṃ nāmañca lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti, kammāvijjādikañcassa paccayaṃ pariggaṇhāti, ayaṃ ñātapariññā.

以下是巴利文的完整直譯: 9.21)。因此,佛陀、世尊、辟支佛、上首弟子、大弟子、轉輪聖王和其他具有大威力的眾生都在那裡出生,由於與他們具有相同的色身等,連同小島上的居民和其他大陸的居民也被稱為人類。 其他人則說:"因為具有貪等和無貪等的心意增長而稱為人類。那些屬於人類種族的眾生,特別是貪等和無貪等增長。他們因貪等的增長而完成惡趣之道,因無貪等的增長而完成善趣之道和通往涅槃之道,因此由於具有貪等和無貪等的心意增長,連同小島居民在內的四大洲居民這些特殊的眾生被稱為人類。"世俗人則說:"因為是摩奴的後裔而稱為人類。"摩奴是第一劫的人,是世間規範的開創者,是眾生利益與危害的制定者,在應做與不應做方面處於父親的地位,在教法中被稱為大眾認可者,即我們的菩薩,直接或間接遵循他的教誨指導的眾生,因為像兒子一樣而被稱為"人類"、"人"。因此他們也被稱為"摩奴的後裔"、"人類"。 因為以五種欲樂和各自的天神威力稱為神通而玩耍、嬉戲、閃耀,所以稱為天神。其中,欲界天神以欲樂和神通玩耍,其他的則只以神通玩耍,應當如此理解。或者因為被歸依、被讚頌而稱為天神。這裡,地獄道、天神道、人道與處所的五蘊一起被說。應當理解,畜生道和餓鬼道的提及僅指五蘊本身,因為它們沒有這樣的限定處所。或者,無論它們在哪裡森林、海洋、山腳等處長期居住,也應當根據這樣的處所來理解。七識住和九有情居如前所述。爲了再三存在,即爲了再三從生處等到生處等的存在。束縛是打結,縫合是縫紉。從渴愛中出離,因為那裡完全沒有渴愛,它的出離就是與渴愛分離,所以說"分離"。 關於"斷除慾望",這裡"慾望"一詞包括兩種慾望:被欲求的和欲求的,所以說"斷除慾望對像和慾望煩惱"。這裡應當理解,斷除慾望對象是通過斷除對它們的貪愛。慾望的想,即對慾望的,或與慾望相應的想。遍知,這裡指三種遍知,所以說"通過了知、審察、斷除的三種遍知"。其中,什麼是了知遍知?對所有三界的名色,"這是色,這麼多是色,不超過這些;這是名,這麼多是名,不超過這些",如此確定大種及所造色的色法,以及觸等的名法,從特徵、作用、現起、近因來區分,並把業、無明等作為它的緣,這是了知遍知。

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā nāma. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati, ayaṃ pahānapariññā. Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo vā ñātapariññā, maggāmaggapaṭipadāñāṇadassanavisuddhiādayo, kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā, ariyamagge ñāṇaṃ nippariyāyena pahānapariññā. Idha pana kāmasaññānaṃ sabhāvalakkhaṇapaṭivedhavasena aniccādisāmaññalakkhaṇavasena ca pavattamānānaṃ ñātatīraṇapariññānampi kiccanipphattiyā maggeneva ijjhanato maggakkhaṇaṃyeva sandhāya tividhāpi pariññā vuttā. Teneva 『『imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito』』ti vuttaṃ.

Kāmesu, kāme vā pātumicchā kāmapipāsāti āha – 『『kāmesu pātabyatānaṃ, kāme vā pātumicchāna』』nti. Imesu pañcasu ṭhānesūti 『『kāmānaṃ pahānaṃ akkhāta』』ntiādinā vuttesu pañcasu ṭhānesu. Tīsu ṭhānesūti 『『virāgāya dhammo desito, no sarāgāya, visaṃyogāya dhammo desito, no saṃyogāya, anupādānāya dhammo desito, no saupādānāyā』』ti evaṃ vuttesu ṭhānesu. Vippaṭisāraṃ karotīti evaṃ taṃ pāpaṃ vippaṭisāraṃ uppādeti. Kīdisaṃ vippaṭisāraṃ karotīti āha 『『īdisepi nāmā』』tiādi.

以下是巴利文的完整直譯: 什麼是了知的斷除?如是瞭解后,所有這些都被稱為「斷除」,因為它們具有無常、痛苦和病的性質,這就是了知的斷除。什麼是斷除的了知?如是斷除后,通過最高的道路斷除一切貪慾,這就是斷除的了知。關於見的清凈、疑的消除、了知的清凈,或關於道與非道的修行智慧的見解,或關於元素的分析及其相應的結果的智慧,或關於高貴的道路的智慧,從非比喻的角度來看都是斷除的了知。這裡,關於慾望的想法,因其本質的特徵和無常等的共同特徵而產生的了知,這種了知也被稱爲了知的斷除,因其具有可行的成就,故而與道路的修行有關,因此提及了三種了知。 在慾望中,慾望的渴求稱為「慾望的渴望」,因此說「在慾望中被慾望所渴求」。在這五個方面,即提到的「慾望的斷除」。在這三種方面,提到的「無慾的法被宣說,而非有欲的法;無結合的法被宣說,而非結合的法;無執著的法被宣說,而非有執著的法」。因此,產生了對這種惡的厭惡。什麼樣的厭惡?如是說「這種厭

39.Nevapiyakamyatāyāti attani satthu neva piyabhāvakāmatāya. Na bhedapurekkhāratāyāti na satthu tena bhikkhunā bhedanādhippāyapurekkhāratāya. Na kalisāsanāropanatthāyāti na dosāropanatthāya. Kalīti kodhassetaṃ adhivacanaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamāno garahadoso. Velanti sikkhāpadavelaṃ. Mariyādanti tasseva vevacanaṃ. Sikkhāpadañhi anatikkamanīyaṭṭhena 『『velā, mariyādā』』ti ca vuccati.

Ajjhācāravītikkamoti methunavasena pavattaajjhācārasaṅkhāto vītikkamo. Pakaraṇeti ettha pa-saddo ārambhavacanoti āha 『『kattuṃ ārabhatī』』ti. Katthaci upasaggo dhātuatthameva vadati, na visesatthajotakoti āha 『『karotiyeva vā』』ti. Jātiyāti khattiyādijātiyā. Gottenāti gotamakassapādigottena. Kolaputtiyenāti khattiyādijātīsuyeva sakkakulasotthiyakulādivisiṭṭhakulānaṃ puttabhāvena. Yasassīti mahāparivāro. Pesalanti piyasīlaṃ. Avikampamānenāti paṭighānunayehi akampamānena. Yassa tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi, taṃ buddhā 『『moghapurisā』』ti vadanti ariṭṭhalāḷudāyīādike viya. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati 『『moghapurisā』』ti vadantiyeva dhaniyaupasenattherādike viya. Sudinnassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena naṃ 『『moghapurisā』』ti āha.

Samaṇakaraṇānaṃ dhammānanti hirottappādīnaṃ. Maggaphalanibbānaggahaṇena paṭivedhasāsanassa gahitattā sāsanānanti paṭipattipariyattisāsanānaṃ gahaṇaṃ veditabbaṃ. Chavinti tesaṃ pabhassarakaraṇaṃ chaviṃ. Kiṃ tanti āha 『『chāya』』nti, tesaṃ pakāsakaṃ obhāsanti attho. Kiṃ tanti āha 『『sundarabhāva』』nti. Chavimanugataṃ anucchavikaṃ. Patirūpantiādīsupi 『『tesa』』nti ānetvā sambandhitabbaṃ. Samaṇānaṃ kammaṃ sāmaṇakaṃ, na sāmaṇakaṃ assāmaṇakaṃ. Kathaṃ-saddayogena 『『na sakkhissasī』』ti anāgatavacanaṃ kataṃ. 『『Nāma-saddayogenā』』ti ca vadanti.

Dayālukenāti anukampāya sahitena. Paribhāsantoti garahanto. Niruttinayena āsīvisa-saddassa atthaṃ dassento āha 『『āsu sīgha』』ntiādi. Etassāti āsīvisassa. Āgacchatīti yo tena daṭṭho, taṃ patiāgacchati. Āsittavisotipi āsīviso, sakalakāye āsiñcitvā viya ṭhapitaviso parassa ca sarīre āsiñcanavisoti attho. Asitavisotipi āsīviso. Yaṃ yañhi etena asitaṃ hoti paribhuttaṃ, taṃ visameva sampajjati, tasmā asitaṃ visaṃ etassāti asitavisoti vattabbe 『『āsīviso』』ti niruttinayena vuttaṃ. Asisadisavisotipi āsīviso, asi viya tikhiṇaṃ parassa mammacchedanasamatthaṃ visaṃ etassāti āsīvisoti vuttaṃ hoti. Āsīti vā dāṭhā vuccati, tattha sannihitavisoti āsīviso. Sesasappehi kaṇhasappassa mahāvisattā āsīvisassānantaraṃ kaṇhasappo vutto. Sappamukhampi aṅgārakāsu viya bhayāvahattā akusaluppattiyā ṭhānaṃ na hotīti akusalakammato nivāraṇādhippāyena sīlabhedatopi suddhasīle ṭhitassa maraṇameva varataranti dassetuṃ 『『āsīvisassa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ vara』』nti vuttaṃ. Pabbajitena hi katapāpakammaṃ bhagavato āṇātikkamanato vatthumahantatāya mahāsāvajjaṃ. Kāsunti āvāṭopi vuccati rāsipi.

『『Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī』』ti. (jā. 2.

以下是巴利文的完整直譯: 39。無喜無愛,指的是對師父的心中沒有喜愛之慾。無分裂的意圖,指的是對那位比丘沒有分裂的意圖。無惡意的教導,指的是沒有惡意的意圖。憤怒,這就是憤怒的稱謂,憤怒的教導被稱為憤怒的教導,以憤怒的方式被稱為可恥的惡。教規的時間。規範的定義。教規因不可違背而被稱為「時間、規範」。 內心行為的違反,指的是因性慾而產生的內心行為的違反。此處的「開始」一詞是指開始的說法,故說「開始做」。任何地方的字首只說明元素的意義,而不說明特定的意義,故說「只是做而已」。出生,指的是士族等的出生。家族,指的是高貴的家族,像是釋迦族等的家族。聲望,指的是大聲望的團體。可愛,指的是可愛的品質。無動搖,指的是在抵抗的情況下不動搖。若在其身上沒有生起的因果果實,佛陀稱之為「空無之人」,如阿里特、拉盧等。即便在此時此刻,在道路或果實上無有因果,佛陀也稱之為「空無之人」,如達尼、優帕塞那等。對於善行者來說,在其身上有果實的因果關係被完全斷絕,因此稱之為「空無之人」。 關於修行者的法,指的是有羞愧心的法。因果果實的涅槃的獲得,故應理解為修行的教導。光輝,指的是他們的光輝。什麼是?如是說「陰影」,是指他們的顯現。什麼是?如是說「美麗的狀態」。陰影所依,指的是附隨的陰影。適合,指的是相關的。修行者的行為是修行者的,不是非修行者的。如何,藉助「不能」一詞表達未來的說法。藉助「名」一詞也可以這樣說。 慈悲,指的是帶有同情心的。責備,指的是指責。通過解釋,顯示出「蛇」的意義,故說「迅速」。這是指蛇。來者,指的是被他看到的,隨之而來。被施加的蛇,指的是如同全身被施加的蛇,施加在他人身上的蛇。被施加的蛇,指的是。無論何時被施加的,必然會落入危險中,因此被稱為施加的蛇。與刀相似的蛇,指的是與刀一樣鋒利的,能夠切割他人身體的蛇。也稱為牙齒,指的是在近處的蛇。其他的蛇,如黑蛇等,之後提到黑蛇。蛇的頭部像火焰一樣危險,因此因惡行而不適合的地方是,不適合的行為是爲了阻止惡行而說的。因為出家者所做的惡行,由於佛陀的命令,因其重要性而被稱為大罪。 「究竟是什麼,何時會發生;被問時請告訴我,我該如何做?」(《增支部》2)

22.3) –

Ettha hi āvāṭo kāsu nāma.

『『Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā』』ti (jā. 2.

22.3) – 這裡確實是指「卡蘇」(Kāsu)。 「在火焰中,有人哭泣,因而身體被燒灼。」(《增支部》2)

Ettha rāsi. Idha pana ubhayampi adhippetanti āha 『『aṅgārapuṇṇakūpe aṅgārarāsimhi vā』』ti. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Padittāyāti dippamānāya. Saṃ-saddo ettha samantapariyāyoti āha 『『samantato pajjalitāyā』』ti.

Idaṃ mātugāmassa aṅgajāte aṅgajātapakkhipanaṃ nidānaṃ kāraṇamassa nirayupapajjanassāti itonidānaṃ, bhāvanapuṃsakañcetaṃ. Paccattavacanassa to-ādeso kato, tassa ca samāsepi alopo. Tattha nāma tvanti ettha tvaṃ-saddo 『『samāpajjissasī』』ti iminā sambandhamupagacchamāno atthīti āha 『『tvanti taṃsaddassa vevacana』』nti. 『『Yaṃ tanti pana pāṭho yuttarūpo』』ti gaṇṭhipadesu vuttaṃ. Yaṃ tanti nāyaṃ uddesaniddeso, yathā loke yaṃ vā taṃ vāti avaññātavacanaṃ, evaṃ daṭṭhabbanti āha – 『『yaṃ vā taṃ vā hīḷitaṃ avaññātanti vuttaṃ hotī』』ti. Nīcajanānanti nihīnaguṇānaṃ sattānaṃ. Gāmadhammanti ettha gāma-saddena gāmavāsino vuttā abhedūpacārenāti āha 『『gāmavāsikamanussāna』』nti. Kilesapaggharaṇakaṃ dhammanti rāgādikilesavissandanakadhammaṃ . Methunadhammo hi rāgaṃ paggharati. Methunadhammassa mahāsāvajjatāya oḷārikattā vuttaṃ 『『asukhuma』』nti. Anipuṇanti tasseva vevacanaṃ. Udake bhavaṃ odakaṃ. Kiṃ taṃ? Udakakiccanti āha – 『『udakakiccaṃ antikaṃ avasānaṃ assā』』ti. Samāpajjissatīti anāgatavacanaṃ nāma-saddayogena katanti āha – 『『samāpajjissatīti…pe… nāma-saddenayojetabba』』nti. Loke methunadhammassa ādikattā koci paṭhamakappiko, na panāyanti āha – 『『sāsanaṃ sandhāya vadatī』』ti. Bahūnanti puggalāpekkhaṃ, na pana akusalāpekkhanti āha 『『bahūnaṃ puggalāna』』nti.

Yaṃ asaṃvaraṃ paṭicca dubbharatādupposatādi hoti, so asaṃvaro dubbharatādi-saddena vutto kāraṇe phalūpacārenāti āha – 『『dubbharatādīnaṃ vatthubhūtassa asaṃvarassā』』ti. Vatthubhūtassāti kāraṇabhūtassa. Vasati ettha phalaṃ tadāyattavuttitāyāti hi kāraṇaṃ vatthu. Attāti cittaṃ sarīrañca, cittameva vā. Dubbharatañceva dupposatañca āpajjatīti attanā paccayadāyakehi ca dukkhena bharitabbataṃ posetabbatañca āpajjati. Asaṃvare ṭhito hi ekacco attanopi dubbharo hoti dupposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ caritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ 『『kiṃ tumhehi dinna』』nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūratova parivajjenti 『『dubbharo bhikkhu na sakkā posetu』』nti.

以下是巴利文的完整直譯: 這裡是堆積。在這裡,兩者都被意圖,所以說:"在裝滿炭的坑中或炭堆中"。被挖掘意味著挖掘,是坑。被堆積、被積聚意味著堆。被點燃意味著正在發光。這裡的"samantā"(周圍)詞意味著"從四周點燃"。 這是關於女性身體部位的新增,作為投生地獄的因由和緣由,這是中性名詞。對於個別語詞做了"to"的替換,並在複合詞中省略。在那裡,"nama tva"中,"tva"詞與"你將進入"相關聯,所以說"tva是taṃ詞的另一種說法"。在文字註釋中說:"如果是'yaṃ ta',則是適當的形式"。這不是直接引用,就像世俗語言中的"這個或那個"是不確定的說法,應該這樣理解——"這個或那個被輕視,被不屑一顧"。 指低下階層,即低劣品質的眾生。在"村落法則"中,"村落"一詞指村落居民,通過不加區分的使用方式說"村落居民"。指引起煩惱的法則,即引發貪等煩惱的法則。性行為法則確實引發貪慾。由於性行為法則極其有罪且粗糙,所以說"不微妙"。"不精細"是同義詞。在水中存在的是水的。這是什麼?水的行為,所以說:"水的行為是臨近的、最終的"。 "將進入"是未來時態,與名詞詞根相連,所以說:"'將進入'應與名詞詞根連線"。在世間,性行為是最初的,沒有第一個創始者,但不是這樣,所以說:"針對教義而說"。"眾多"是針對個人的,不是針對不善,所以說"眾多個人"。 由於無約束,產生難以忍受、不敬等,這種無約束通過"難以忍受"等詞描述,是以果報的方式說明原因,所以說:"作為難以忍受等的基礎的無約束"。"基礎"意味著原因。在這裡,果報取決於行為。"自身"意指心和身體,或僅指心。他因自身和供養者而遭受難以忍受和不敬的痛苦。處於無約束中,有人自身難以奉養,也難以供養他人。如何?某人得到酸味食物后尋找非酸味食物,在不同人家得到食物后丟棄,遊遍全村后空手進入寺院躺下,這人自身難以奉養。還有人即使得到大米、肉、飯等,仍表現出不悅和不滿的態度,或當著施主面前貶低所給食物,對沙彌、居士等說"你們給了什麼",這人難以被供養。人們看到后從遠處避開,說:"這比丘難以奉養"。

Mahicchatanti ettha mahantāni vatthūni icchati, mahatī vā panassa icchāti mahiccho, tassa bhāvo mahicchatā, santaguṇavibhāvanatā paṭiggahaṇe amattaññutā ca. Mahiccho hi icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇe vibhāveti, tādisassa paṭiggahaṇe amattaññutāpi hoti. Yaṃ sandhāya vadanti 『『santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchatālakkhaṇa』』nti. Sā panesā mahicchatā 『『idhekacco saddho samāno 『saddhoti maṃ jano jānātū』ti icchati, sīlavā samāno 『sīlavāti maṃ jano jānātū』ti』』 iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappiyo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccayaṃ dentu, tayopete atappiyā』』ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; vibha. aṭṭha. 850; udā. aṭṭha. 31; mahāni. aṭṭha. 85);

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha – 『『gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya cā』』ti. Kosajjānugato ca hotīti kusītabhāvena anugato hoti, kusītassa bhāvo kosajjaṃ. Aṭṭhakusītavatthupāripūriyāti ettha kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo 『『kusīto』』ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā 『『paṭassa sukka』』nti, tasmā kusītabhāvavatthūnīti attho, kosajjakāraṇānīti vuttaṃ hoti. Tathā hi –

『『Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaṃ paṭhamaṃ kusītavatthu. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe, handāhaṃ nipajjāmi…pe… uppanno kho me ayaṃ appamattako ābādho, atthi kappo nipajjituṃ, handāhaṃ nipajjāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu』』nti (dī. ni. 3.334; a. ni.

以下是巴利文的完整直譯: "貪慾"在這裡指的是渴望大的事物,或對大的事物的渴望,貪慾的狀態是貪慾本身,善良品質的表現和無量的智慧。貪慾者在渴望行為中,展現出自身的德行、戒律、清凈等品質,在這樣的接受中,智慧也是無量的。由此所說的"善良品質的展現和接受中的無量智慧,這就是貪慾的特徵"。貪慾者確實是這樣,即有些人心中有信念,"愿人們知道我有信心",有些人心中有戒律,"愿人們知道我有戒律",以此方式而來,這樣的人被視為令人厭惡,無法抓住他母親的心。因此說: "火焰和海洋,以及貪慾的人; 愿他們以車子給予供養,這三者皆是厭惡的。"(《中部經典》卷1.252;《增支部》卷1.1.63;《分類經》卷8.850;《優陀那》卷8.31;《大念處經》卷8.85) 與眾生和煩惱的聚集和整合,稱為"聚集"——"聚集者和煩惱聚集者"。因懶惰而跟隨,因懶惰的狀態是懶惰。貪慾的懶惰狀態在這裡是指懶惰。因某種法則而被稱為"懶惰",所以懶惰的狀態在這裡被稱為懶惰。即使沒有"法則"的詞,法義仍然顯而易見,如同"在接觸時的白色",因此是懶惰的狀態,指的是懶惰的原因。確實如此: "我將要做的事情會存在,然而我所做的事情的身體會疲憊,所以我就要躺下",他就躺下了,不去努力,未能獲得的目標,未能達到的成就,未能實現的真實,這就是第一種懶惰的狀態。我確實做了事情,但我所做的事情的身體疲憊,因此我就要躺下……接下來我將要走的路會存在,而我所走的路的身體會疲憊,因此我就要躺下……我確實沒有走過這條路,而我所走的路的身體疲憊,因此我就要躺下……我確實在村莊或城鎮中托缽,直到飲食的飽滿,無論是粗糙的還是精緻的飲食,我的身體疲憊而無所作為,因此我就要躺下……我確實在村莊或城鎮中托缽,直到飲食的飽滿,無論是粗糙的還是精緻的飲食,我的身體沉重而無所作為,我認為這是積累的,因而我就要躺下……我確實有一些微小的痛苦出現,有時間去躺下,因此我就要躺下……我確實在生病後起身,剛剛起身時身體虛弱,因此我就要躺下",他就躺下了,不去努力,未能獲得的目標,未能達到的成就,未能實現的真實。這是第八種懶惰的狀態。(《大念處經》卷3.334;《增支部》)

8.80) –

Evamāgatāni 『『handāhaṃ nipajjāmī』』ti evaṃ pavattaosīdanāni uparūpari kosajjakāraṇattā aṭṭha kusītavatthūni nāma, tesaṃ pāripūriyā saṃvattatīti attho.

Subharo hoti suposoti attano upaṭṭhākehi ca sukhena bharitabbo posetabboti attho. Saṃvare ṭhito hi ekacco attanopi subharo hoti suposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi yaṃ kiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo pana paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā etesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti, 『『amhākaṃ bhadanto subharo, thokathokenapi tussati, mayameva naṃ posessāmā』』ti paṭiññaṃ katvā posenti. Appicchatanti icchāvirahitattaṃ. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Appa-saddo hettha abhāvatthoti sakkā viññātuṃ 『『appābādhatañca sañjānāmī』』tiādīsu (ma. ni. 1.225) viya. Tenevāha 『『nittaṇhabhāva』』nti.

Tippabhedāya santuṭṭhiyāti yathālābhādisantosasāmaññena vuttaṃ, catūsu pana paccayesu tayo tayo santosāti dvādasavidho hoti santoso. Kathaṃ? Cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho hoti santoso. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā (ma. ni. aṭṭha. 1.252; saṃ. ni. aṭṭha. 2.2.144; a. ni. aṭṭha. 1.

以下是巴利文的完整直譯: 這樣說來,"我將要躺下"的這種行為,因懶惰的原因而產生的八種懶惰狀態,意思是它們的充滿。 "輕鬆"是指能夠被自己的隨侍者輕鬆地供養和撫養的狀態。處於約束中的人,有時自己也輕鬆,有時也能被隨侍者輕鬆供養。如何呢?如果某人獲得了任何粗糙或精緻的食物,心滿意足地享用后,回到住所做自己的事情,這就是他自己的輕鬆。另一方面,如果他對他人施予的少量或大量粗糙或精緻的食物不以為意,心中愉快,面帶微笑,直接享用這些食物,這就是隨侍者的輕鬆。人們看到這些后,通常會非常滿意,心想:「我們的善人真輕鬆,稍微給予他一點就滿足了,我們一定要供養他。」 "少欲"是指缺乏渴望。這裡的慾望如同有餘的調味品,而意義卻是沒有餘的。少的詞在這裡是指缺乏的狀態,可以理解為「我感知到少的痛苦」等等(《中部經典》卷1.225)所說。因此說「沒有慾望的狀態」。 "三種分類的滿足"是指根據實際獲得的東西的滿足,四種條件中有三種滿足,所以有十二種滿足。如何呢?在衣服上有根據實際獲得的滿足、根據力量的滿足和根據外貌的滿足,這三種滿足。如此在乞食等方面也是如此。關於這些分類的解釋(《中部經典》卷1.252;《相應部》卷2.2.144;《增支部》卷1)。

1.65) – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhoyeva hoti. Ayamassa cīvare yathābalasantoso. Pakatidubbalādīnañhi garucīvarāni na phāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena anatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhānaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso. Mahagghañhi cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na paṭighaṃ uppādeti, antamaso tiṇasantharakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

以下是巴利文的完整直譯: 在這裡,僧人獲得了美麗或不美麗的袈裟,他因此而滿足於此,不再渴望其他,即使獲得了也不去接受。這是他在袈裟上的適當滿足。若他身體虛弱或被疾病所壓迫,穿著沉重的袈裟而感到疲憊,因此與其他僧人一起輪流穿戴輕便的袈裟時,他也會感到滿足。這是他在袈裟上的力量滿足。因為對於身體虛弱者等,沉重的袈裟並不適合身體的負擔,因此通過輪流穿戴輕便的袈裟而不與滿足相違背。 另一個人獲得了珍貴的供養,他獲得了某種昂貴的袈裟或許多袈裟,給予那些老比丘、博學者、病人和少欲者,取走他們的舊袈裟或從堆里取出不適合的袈裟,甚至在這些情況下仍然感到滿足。這是他在袈裟上的外表滿足。即使獲得了昂貴的袈裟或許多袈裟,他也會放棄這些,接受其他適合的東西,因此不會與滿足相違背。 在這裡,僧人獲得了粗糙或精緻的乞食,他因此而滿足於此,不再渴望其他,即使獲得了也不去接受。這是他在乞食上的適當滿足。若他獲得了與自己身體狀況相反或與疾病相反的乞食,因而不適合自己,他將其給予其他合適的僧人,自己吃到適合的食物,做著修行的事情時,他也會感到滿足。這是他在乞食上的力量滿足。另一個人獲得了許多精緻的乞食,他將其給予那些老比丘、博學者、病人和少欲者,甚至在這些情況下仍然感到滿足。這是他在乞食上的外表滿足。 在這裡,僧人獲得了舒適或不舒適的臥具,他因此既不感到愉快,也不產生憤怒,至少在草墊上也能滿足於他所獲得的。 這是他在臥具上的適當滿足。若他獲得了與自己身體狀況相反或與疾病相反的臥具,住在那裡的話會感到不適,他將其給予其他合適的僧人,自己住在適合的臥具上時,也會感到滿足。這是他在臥具上的力量滿足。另一個人獲得了許多優秀的臥具,例如石窟、房屋等,他將其給予那些老比丘、博學者、病人和少欲者,甚至在這些情況下仍然感到滿足。這是他在臥具上的外表滿足。若有人認為「最好的臥具是懈怠的根源,坐在那裡會使懶惰降臨,沉睡時又會出現不善的思維」,因此不接受這樣的臥具,他將其拒絕,住在空曠的樹下或根部等地方時,也會感到滿足。這是他在臥具上的外表滿足。

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha 『『muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Evaṃ yathālābhādivasena tippabhedo santoso catunnaṃ paccayānaṃ vasena dvādasavidho hotīti veditabbo.

Kāmavitakkabyāpādavitakkavihiṃsāvitakkānaṃ vasena akusalavitakkattayaṃ. Nekkhammavitakkaabyāpādavitakkaavihiṃ sāvitakkānaṃ vasena kusalavitakkattayaṃ. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānadhātuyā. Aṭṭhavīriyārambhavatthupāripūriyāti aṭṭhannaṃ vīriyārambhakāraṇānaṃ pāripūriyā. Yathā tathā paṭhamaṃ pavattaabbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūnīti veditabbāni. Tathā hi –

『『Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho pavaḍḍheyya, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho paccudāvatteyya, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』』ti (dī. ni. 3.335; a. ni.

以下是巴利文的完整直譯: 在這裡,僧人獲得了粗糙或精緻的藥物,他因此而滿足於此,不再渴望其他,即使獲得了也不去接受。這是他在病痛方面的適當滿足。若他獲得了油脂的精緻藥物,他將其給予其他合適的僧人,然後自己拿著油脂,尋找其他藥物時,也會感到滿足。這是他在病痛方面的力量滿足。另一個有大福德的人獲得了許多油、蜜、藥物等精緻的藥物,他將其給予那些老比丘、博學者、病人和少欲者,甚至在這些情況下仍然感到滿足。這是他在病痛方面的外表滿足。若他在一個容器中放置了松子,另一個容器中放置了四種甜食,稱道「請拿著,尊者,隨你所愿」,如果他在這些食物中有任何一種病痛減輕,他就會放棄四種甜食而用松子來治療,因而感到非常滿足。這是他在病痛方面的外表滿足。這樣,根據獲得的東西的適當情況,滿足有三種分類,因此應理解為有十二種滿足。 關於慾望的思維、痛苦的思維、傷害的思維,屬於不善的思維三類。關於無慾的思維、痛苦的思維、傷害的思維,屬於善的思維三類。所有煩惱的積累是因貪慾等煩惱的積累而產生的,屬於涅槃的狀態。八種精進的原因是八種精進的充滿。正如這樣,初始的發生是由於精進的原因。與適當的觀察相結合的,正是八種精進的狀態。 「我將要做的事情會存在,而我所做的事情的身體不會容易,佛陀的教法難以在心中產生,因此我將努力去追求未獲得的目標,未達到的成就,未實現的真實。我確實做了事情,但我所做的事情的身體沒有能力去理解佛陀的教法,因此我將努力去追求……接下來我將要走的路會存在,而我所走的路的身體不會容易,佛陀的教法難以在心中產生,因此我將努力去追求……我確實沒有走過這條路,而我所走的路的身體沒有能力去理解佛陀的教法,因此我將努力去追求……我確實在村莊或城鎮中托缽,直到飲食的飽滿,無論是粗糙的還是精緻的飲食,我的身體輕鬆,因此我將努力去追求……我確實在村莊或城鎮中托缽,直到飲食的飽滿,無論是粗糙的還是精緻的飲食,我的身體沉重,因此我將努力去追求……我確實有一些微小的痛苦出現,有時間去躺下,因此我將努力去追求……我確實在生病後起身,剛剛起身時身體虛弱,因此我將努力去追求未獲得的目標,未達到的成就,未實現的真實。」(《大念處經》卷3.335;《增支部》)

8.80) –

Evaṃ pavattaanurūpapaccavekkhaṇāsahitāni abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūni nāma.

Tadanucchavikaṃ tadanulomikanti ettha ta-saddo vakkhamānāpekkho ca atītāpekkho ca hotīti āha 『『yaṃ idāni sikkhāpadaṃ paññapessatī』』tiādi. Sabbanāmāni hi vakkhamānavacanānipi honti pakkantavacanānipi. Saṃvarappahānapaṭisaṃyuttanti pañcasaṃvarehi ceva pañcapahānehi ca paṭisaṃyuttaṃ. Pañcavidho hi saṃvaro sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti. Pahānampi pañcavidhaṃ tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti.

Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) evamāgato pātimokkhasaṃvaro sīlasaṃvaro nāma, so ca atthato kāyikavācasiko avītikkamo. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) evamāgatā indriyārakkhā satisaṃvaro, sā ca atthato tathāpavattā sati eva. 『『Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti (su. ni. 1041; netti. 11) evamāgato ñāṇasaṃvaro. Ettha hi 『『sotānaṃ saṃvaraṃ brūmī』』ti vatvā 『『paññāyete pidhīyare』』ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjādikilesānaṃ samucchedakañāṇaṃ pidahanaṭṭhena saṃvaroti vuttaṃ. 『『Khamo hoti sītassa uṇhassā』』tievamāgatā (ma. ni. 1.24; ma. ni. 3.159; a. ni. 4.114) adhivāsanā khantisaṃvaro, sā ca atthato tathāpavattā khandhā adoso vā. Paññāti eke, taṃ na gahetabbaṃ. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni.

以下是巴利文的完整直譯: 這樣發生的與適當觀察相結合的,正是八種精進的狀態。 「隨順的」和「順應的」在這裡是指有過去的期待和未來的期待,因此說「現在要宣告的戒律」之類的話。所有的名字實際上都是在宣告的言語中,也是在離開時的言語中。與約束、放棄相結合的,正是與五種約束和五種放棄相結合的。五種約束即是:戒律的約束、正念的約束、智慧的約束、忍耐的約束、精進的約束。放棄也有五種,分別是:身的放棄、言語的放棄、根本的放棄、安寧的放棄、解脫的放棄。 在這裡,「由於此戒律的約束而具足」,因此所說的戒律的約束即是戒律的約束,且在意義上是身體和言語的無違犯。 「保護眼根,眼根的約束會出現」,因此所說的感官的保護即是正念的約束,且在意義上是如此發生的正念。 「耳根的約束我說,智慧使其遮蔽」,因此所說的智慧的約束。在這裡說「耳根的約束我說」是指「智慧使其遮蔽」的話,意指耳根所指的貪慾、見解、惡行、無明等煩惱的根本的破壞的智慧。 「對冷與熱有忍耐」,因此所說的忍耐的約束,且在意義上是如此發生的五蘊的無過失。 對於智慧,有人說,這不應被接受。「生起的慾望的思維不應被忍耐」,因此所說的智慧的約束。

1.26) evamāgataṃ kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Sabbo cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhanti aññāṇakosajjānañca saṃvaraṇato pidahanato chādanato 『『saṃvaro』』ti vuccati. Saṃvaratīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva hi idha saṃvaraṇaṃ nāma. Evaṃ tāva pañcavidho saṃvaro veditabbo.

Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānaṃ. Nāmarūpaparicchedādīsu hi vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāge uppannena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāyātiādinā nayena tena tena vipassanāñāṇena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānanti veditabbaṃ. Yaṃ pana upacārappanābhedena samādhinā pavattinivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Vikkhambhanameva pahānaṃ vikkhambhanappahānaṃ. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ vūpasantatā kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ cāgaṭṭhena pahānanti vuccati. Evamimehi yathāvuttasaṃvarehi ceva pahānehi ca paṭisaṃyuttā dhammadesanā 『『saṃvarappahānapaṭisaṃyuttā』』ti veditabbā.

以下是巴利文的完整直譯: 這樣發生的慾望思維等的消退,正是精進的約束。所有的約束都是應當如法約束的,針對那些被稱為不善行為的身體和言語的不善行為、無知的真實、懈怠、貪慾等的約束,稱為「約束」。「約束」即是約束,遮蔽、阻止其發生的意思。對於能夠產生的條件來說,身體的不善行為等的約束,正是這裡的約束。因此,五種約束應當如此理解。 根據各自的優點,拋棄各自的缺點,正是部分的拋棄。在名色的界限等方面,因對立的存在,依靠光明的照耀,能夠通過名色的界限、因的把握、無因的和不平等的見解,及其後產生的懷疑、思慮、以及「我」和「我的」之執著、對道路和非道路的界定、對生起的觀察、對消亡的觀察、對恐懼的觀察等,通過這些智慧的見解,拋棄各自的缺點,正是部分的拋棄。至於通過隨順的定力的不同,因而阻止的障礙,正是通過阻斷的拋棄。阻斷即是拋棄,阻斷的拋棄。對於四種高貴的道路,由於其所修習的,依其各自的道路,針對「為已見者的拋棄」之類的話,因而拋棄那些煩惱的群體,正是完全的不生起的拋棄,這稱為根本的拋棄。至於在果的特徵上,因安寧而消退的煩惱,正是安寧的拋棄。至於由於一切的解脫而拋棄的一切煩惱,正是解脫的拋棄。所有這些都稱為放棄的拋棄。這樣,通過上述的約束和拋棄相結合的法教,稱為「與約束和拋棄相結合的教法」。

Asuttantavinibaddhanti suttantesu anibaddhaṃ, pāḷianāruḷhanti attho. Pakiṇṇakadhammadesanā hi saṅgahaṃ na ārohati. Vuttamevatthaṃ pakāsento āha 『『pāḷivinimutta』』nti. Atha vā asuttantavinibaddhanti suttābhidhammapāḷiṃ anāruḷhabhāvaṃ sandhāya vuttaṃ, pāḷivinimuttanti vinayapāḷiṃ anāruḷhabhāvaṃ sandhāya. Okkantikadhammadesanā nāma ñāṇena anupavisitvā antarā kathiyamānā dhammadesanā, paṭikkhipanādhippāyā bhaddālittherasadisā. Samparetabbato pecca gantabbato samparāyo, paraloko. Tattha bhavaṃ samparāyikaṃ. Vaṭṭabhayena tajjentoti 『『evaṃ dussīlā nirayādīsu dukkhaṃ pāpuṇantī』』ti tajjento. Dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karotīti 『『tena khaṇena tena muhuttena kathaṃ bhagavā tāvamahantaṃ dhammadesanaṃ karotī』』ti na vattabbaṃ. Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti, tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Iminā nayena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasataṃ padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko, tasmā sace eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, añño dhammānupassanaṃ, 『『iminā puṭṭhe ahaṃ pucchissāmī』』ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ bhikkhūnaṃ 『『ayaṃ paṭhamaṃ pucchi, ayaṃ dutiya』』ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana desanāvāro aññesaṃ na paññāyateva accharāsaṅghātamatte khaṇe anekakoṭisahassacittappavattisambhavato. Daḷhadhammena dhanuggahena khittasarassa vidatthicaturaṅgulaṃ tālacchāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā ete cattāro, sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu, aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha, sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya.

以下是巴利文的完整直譯: 「不受束縛的」是指在經文中不受束縛的,巴利文的意思是「未被束縛」。雜類法教並不歸於總集。所說的意思是顯現的,因此說「巴利文解脫」。或者說「不受束縛的」是指在經文中不被束縛的狀態,巴利文的解脫是指在戒律中不被束縛的狀態。歸納法教的說法是,未通過智慧進入的,正如在中間討論的法教,因拒絕的意圖而類似於善友長老。應當在此處和彼處進行,往生的彼岸。因此生存是歸往生的。因輪迴的恐懼而放棄,因此說「這樣不善者在地獄等處遭受痛苦」。對於長經和中經的法教來說,不應說「那時、那一瞬間,佛陀講了如此偉大的法教」。因為在世俗的眾生中,若講一個字,阿難長老講八個字。而阿難長老在講一個字的時候,佛陀講了十六個字。依此類推,對於世俗人來說,在一個字的發聲時,佛陀講了八十二個字。為什麼呢?因為佛陀的舌頭柔軟,牙齒潔白,言語流暢,心境輕鬆,因此如果一個比丘問身體的觀察,另一個問感受的觀察,另一個問心的觀察,另一個問法的觀察,若問「對此我將問」,一個一個不去注意,即使如此,這些比丘也會通過「這是第一次提問,這是第二次提問」等等的提問次序顯示出智慧的細微之處。佛陀的教法對於他人並不顯現,僅在瞬間如同花瓣般的聚集,數以千萬計的心的活動都是可能的。以堅定的法和抓住財富的力量,超越了微小的障礙,佛陀以十四種方式講述身體的觀察,以九種方式講述感受的觀察,以十六種方式講述心的觀察,以五種方式講述法的觀察。若這四種存在,若還有其他四種在正念的修行中,其他的在神通的方面,其他的在五根中,其他的在五種力量中,其他的在七種覺支中,其他的在八種道路支中,若問這些問題,佛陀也會講述。若這八種存在,若還有其他三十個人在菩提的支法中提問,佛陀也會如是講述。

Mūlaṃ nissayo patiṭṭhāti pacchimaṃ pacchimaṃ paṭhamassa paṭhamassa vevacananti daṭṭhabbaṃ. Tattha patiṭṭhāti sampayogavasena upanissayavasena ca okāsabhāvo. Sikkhāsaṅkhātānañhi avasesakusaladhammānaṃ methunaviratisampayogavasena vā patiṭṭhā siyā upanissayabhāvena vā. Tenevāha 『『methunasaṃvaro hī』』tiādi. Vuttatthavasenāti patiṭṭhāadhigamūpāyavasena. Sikkhāpadavibhaṅge niddiṭṭhaviraticetanā taṃsampayuttadhammā ca sikkhāpadanti dassetukāmo āha – 『『ayañca attho sikkhāpadavibhaṅge vuttanayena veditabbo』』ti. Sikkhāpadavibhaṅge hi viratiādayo dhammā nippariyāyato pariyāyato ca 『『sikkhāpada』』nti vuttā. Vuttañhetaṃ –

『『Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye kāmesumicchācārā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā veramaṇiyā sampayuttā.

『『Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā cetanāya sampayuttā.

『『Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpada』』nti (vibha. 706).

Ettha hi yasmā na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo vutto. Yasmā ca na kevalaṃ eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsa dhammāpi sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayo dassito. Duvidhañhi sikkhāpadaṃ nippariyāyasikkhāpadaṃ pariyāyasikkhāpadanti. Tattha virati nippariyāyasikkhāpadaṃ. Sā hi 『『pāṇātipātā veramaṇī』』ti pāḷiyaṃ āgatā, no cetanā. Viramanto ca tāya eva tato tato viramati, na cetanāya, cetanampi pana āharitvā dasseti, tathā sesacetanāsampayuttadhamme. Tasmā cetanā ceva avasesasampayuttadhammā ca pariyāyasikkhāpadanti veditabbaṃ.

Idāni na kevalaṃ idha viratiādayo dhammāva sikkhāpadaṃ, atha kho tadatthajotikā paññattipīti dassento āha 『『apicā』』tiādi. 『『Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta』』nti vadanti. Nāmakāyoti nāmasamūho nāmapaṇṇattiyeva. Padaniruttibyañjanāni nāmavevacanāneva 『『nāmaṃ nāmakammaṃ nāmaniruttī』』tiādīsu (dha. sa. 1313-1315) viya. Sikkhākoṭṭhāsoti viratiādayova vuttā, tadatthajotakaṃ vacanampi sikkhāpadanti idampi ettha labbhateva.

以下是巴利文的完整直譯: 根本的依靠建立在後面,後面是第一的,第一是被觀察的。這裡建立是指依靠的結合和依賴的狀態。在被稱為學習的那些善法中,因離欲的結合而建立,或因依賴的狀態而建立。因此說「離欲的約束」。根據所說的意思,是指通過獲得建立的方法。在戒律的分解中,慾望的離止意圖及其相關的法被稱為戒律。為此說「這個意思應當根據戒律的分解所說的方式理解」。在戒律的分解中,離止等法從無偏義和有偏義上都被稱為「戒律」。所說的如下: 「那裡什麼是慾望的不善行為的離止戒律?在那個時候,欲界的善心生起,伴隨快樂,結合智慧,離止慾望的不善行為,正是在那個時候,慾望的不善行為的厭惡、離止、迴避、離止的非行為、無行為、無障礙的時間超越,稱為慾望的不善行為的離止戒律。其餘的法與離止相關。 「那裡什麼是慾望的不善行為的離止戒律?在那個時候,欲界的善心生起,伴隨快樂,結合智慧,離止慾望的不善行為,正是在那個時候,意圖、思維、意志的生起,稱為慾望的不善行為的離止戒律。其餘的法與意圖相關。 「那裡什麼是慾望的不善行為的離止戒律?在那個時候,欲界的善心生起,伴隨快樂,結合智慧,離止慾望的不善行為,正是在那個時候,接觸……等……把握、無動搖,稱為慾望的不善行為的離止戒律」(《分別論》706)。 在這裡,因為不僅僅是離止是戒律,意圖也是戒律,因此爲了顯示這一點,第二個方式被說出。並且不僅僅是這兩種法是戒律,意圖相關的還有其他的法也應當被學習,因此第三個方式被指出。戒律有兩種:無偏義的戒律和有偏義的戒律。在那裡,離止是無偏義的戒律。它在巴利文中是「非殺生的離止」,而不是意圖。離止者正因這個而離止,不是因意圖,意圖也被引入以顯示,以及其他相關的意圖法。因此意圖和其他相關法應當被認為是有偏義的戒律。 現在不僅僅是這裡的離止等法是戒律,而是爲了顯示其意義的光明,故說「此外」。「那裡所說的名色是指名的集合,僅僅是名的定義」。名色是指名的集合和名的定義。根據詞義的定義,名的意思、名的行為、名的定義等(《大乘論》1313-1315)中所說的。學習的內容是離止等法被說出,顯示其意義的說法也是戒律,亦在此可得。

Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha 『『dasa kāraṇavase』』ti, dasa kāraṇaviseseti attho. Tenāha 『『hitavisese』』ti. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. Suṭṭhu devāti idaṃ rājantepurappavesanasikkhāpade (pāci. 494 ādayo) vuttaṃ. 『『Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā』』ti vuttattā 『『yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hotī』』ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte (ma. ni. 2.134 ādayo) viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.

Maṅkutanti nittejabhāvaṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha 『『sikkhattayapāripūriyā ghaṭamānā』』ti. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalibaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.

『『Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni.

以下是巴利文的完整直譯: 「利益的意思是成長的特別,利益的特定。」 由於它們是學習的法則,因此說「十種原因」。十種原因的特定是指意思。因此說「有益的特定」。意思本身或是基於意思,十種意義即是十種原因。或者說,意思是果,因其相關的生起而有的意思,因而在這裡的意思應當被理解為原因。 「非常好,天啊!」這是在王宮入城學習法中所說的(《巴利文法典》494等)。因「那些信任我所說的,認為這是對他們長久有益和快樂的」而說「接受如是者,將長久對他有益和快樂」。在《善友經》(《中部經》2.134等)中顯示了不接受的危害。由於缺乏快樂的居住,故稱為快樂的生活。快樂的生活是指四種行走方式的舒適。 「頭上的裝飾」是指光輝的狀態。在「法」等方面,法是指真實的對象。戒律是指指示和引導。師父的教導是指智慧的傳承和回憶的傳承。可愛的品德是指有學習意圖的。因為對他們來說,品德是可愛的。因此說「在學習三種法的圓滿中正在進行」。「被觀察」是指陷入疑慮。被壓迫是指被壓迫。關於僧團的事務,確實應當理解為包括正月的儀式和供養的事務,除去正月的儀式和供養的事務以外的其他僧團事務的接受。團結的狀態是團結。 「我不會,尊敬的丘達,講述對有見者的煩惱的約束法」(《長部經》3.182)。在這裡,煩惱是因爭執而生的。 「通過天界的生起,或通過天神的飛翔;若我能到達夜叉的境界,或人類的境界;這些煩惱在我這裡已被消滅,已被割除,已被解脫。」

4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha – 『『asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā』』tiādi. Yadi hi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammapaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca taṃnimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavananānappakārā anatthā, te sandhāya idaṃ vuttaṃ 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti. Diṭṭhadhammo vuccati paccakkho attabhāvo , tattha bhavā diṭṭhadhammikā. Tena vuttaṃ 『『tasmiṃyeva attabhāve pattabbā』』ti. Sammukhā garahaṇaṃ akitti, parammukhā garahaṇaṃ ayaso. Atha vā sammukhā parammukhā ca garahaṇaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha 『『samparāye narakādīsū』』ti. Methunādīni rajjanaṭṭhānāni, pāṇātipātādīni dussanaṭṭhānāni.

Cuddasa khandhakavattāni nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dveasīti mahāvattāni, na sabbāsu avatthāsu caritabbāni, tasmā cuddasakhandhakavattesu agaṇitāni, tāni pana 『『pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī』』ti (cūḷava. 75 ādayo) ārabhitvā 『『na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba』』nti (cūḷava. 76) vuttāvasānāni chasaṭṭhi, tato paraṃ 『『na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba』』ntiādinā (cūḷava. 82) vuttavattāni pakatattacaritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vuttaṃ 『『na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba』』nti (cūḷava. 75) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, 『『na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo』』tiādīni (cūḷava. 51) dasāti evametāni dvāsīti vattāni. Etesveva pana kānici tajjanīyakammādivattāāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva, aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti 『『asīti khandhakavattānī』』ti vuttaṃ.

以下是巴利文的完整直譯: 「在這裡,三種根本的行為和其他不善法。」 在這裡,關於與他人爭執、反對、殺生的束縛等多種形式的痛苦,稱為「在不受約束的狀態下應當獲得」。如果佛陀不宣說戒律,則因對不信的行為、給予和不殺生等原因所生的各種與他人爭執的痛苦,因而在此生起的五種束縛的因等,都是極大的痛苦,故此說「對有見者的煩惱的約束與對未來的煩惱的抵制」。有見的法稱為直接的存在,其中的存在是對有見的煩惱。因此說「在此存在中應當獲得」。面對面的責備是直接的,面前的責備是間接的。或者說,面對面和麵前的責備是直接的,圍繞的則是間接的。關於到達的道路,是為到達而設的。應當在此處和彼處進行,往生的彼岸,因此說「在往生的地獄等處」。離欲等是貪慾的根源,殺生等是不善的根源。 十四種戒律的行為是指在行為戒律中所說的,外來行為、居住行為、供養行為、食物的行為、行乞的行為、住處的行為、家園的行為、房屋的行為、修行的行為、師父的行為、隨學者的行為等,這十四種行為。除此之外,其他的則僅在特定的情況下進行,稱為大行為,而不是在所有情況下都應進行,因此在十四種戒律的行為中是不可計數的,而這些「我將宣說給住持比丘的行為」(《小部經》75等),接著說「不可被承認……等……不可在洗澡時被打擾」(《小部經》76)等的結束部分是六十種,因此之後說「不是,尊敬的比丘,住持的比丘與年長的比丘,因根本的緣故,不應與年長的比丘在同一處居住」等等(《小部經》82)所說的行為,因其自然的行為不應被其他人所計數,因此在年長的比丘等人之間的行為應當被視為五種,合併後計為五十個行為,關於被打擾的行為所說「不可打擾根本的比丘的問候……等……不可在洗澡時被打擾」(《小部經》75),這是對問候等的不可打擾。 「不可因品德的損失而被打擾」的等十種行為(《小部經》51),如此這些是二十種行為。這些行為中,有些是特定的行為,有些是住持的行為,因此以明確的方式計數為二十種,其他地方的註釋中則不應有少於或多於的計數,因此說「八十種戒律的行為」。

Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ yasmā cāgaṭṭhena pahānaṃ , vinayanaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti.

Idāni –

『『Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya, taṃ appasannānaṃ pasādāya, yaṃ appasannānaṃ pasādāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ pasannānaṃ bhiyyobhāvāya, taṃ saddhammaṭṭhitiyā, yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāya.

『『Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghasuṭṭhu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghasuṭṭhu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghasuṭṭhu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghasuṭṭhu, taṃ appasannānaṃ pasādāya, yaṃ saṅghasuṭṭhu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghasuṭṭhu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghasuṭṭhu, taṃ vinayānuggahāya.

『『Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghaphāsu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghaphāsu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghaphāsu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghaphāsu, taṃ appasannānaṃ pasādāya, yaṃ saṅghaphāsu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghaphāsu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghaphāsu, taṃ vinayānuggahāya, yaṃ saṅghaphāsu, taṃ saṅghasuṭṭhutāya.

『『Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya…pe… yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya…pe… yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya…pe… yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya…pe… yaṃ appasannānaṃ pasādāya…pe… yaṃ pasannānaṃ bhiyyobhāvāya…pe… yaṃ saddhammaṭṭhitiyā…pe… yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhutāya , yaṃ vinayānuggahāya, taṃ saṅghaphāsutāya, yaṃ vinayānuggahāya, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ vinayānuggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ vinayānuggahāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ vinayānuggahāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ vinayānuggahāya, taṃ appasannānaṃ pasādāya, yaṃ vinayānuggahāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ vinayānuggahāya, taṃ saddhammaṭṭhitiyā (pari. 334).

『『Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇe』』ti (pari. 334) –

Yaṃ vuttaṃ parivāre, taṃ dassento 『『apicetthā』』tiādimāha.

以下是巴利文的完整直譯: 「約束的戒律是指品德的約束、正念的約束、智慧的約束、忍耐的約束和精進的約束,這五種約束應當根據情況進行約束和引導,因身體的不善行為等而進行約束,因而稱為約束,因引導而稱為戒律。」 「放棄的戒律是指五種放棄:部分放棄、暫時放棄、徹底放棄、安靜放棄和解脫放棄,因放棄的性質而稱為放棄,因引導的性質而稱為戒律,因此稱為放棄的戒律。」 「安住的戒律是指七種事務的安住。」 「規定的戒律是指戒律的本身。因戒律的規定而存在的戒律,因而規定的戒律也因戒律的規定而受到支援。」 現在— 「那在僧團中良好的,亦在僧團中不良的,那在不良的人中應當進行約束,那在不良的人中應當進行約束,亦為舒適的僧人,舒適的僧人應當進行約束,那在有見的煩惱中應當進行約束,那在未來的煩惱中應當進行打擊,那在少信者中應當生起信心,那在信者中應當增進信心,那在正法的穩定中,那在戒律的支援中。」 「那在僧團中良好的,亦在僧團中不良的,那在僧團中良好的,亦在不良的人中應當進行約束,那在僧團中良好的,亦在舒適的僧人中應當進行約束,那在僧團中良好的,亦在有見的煩惱中應當進行約束,那在僧團中良好的,亦在未來的煩惱中應當進行打擊,那在僧團中良好的,亦在少信者中應當生起信心,那在僧團中良好的,亦在信者中應當增進信心,那在僧團中良好的,亦在正法的穩定中,那在僧團中良好的,亦在戒律的支援中。」 「那在僧團中不良的,亦在不良的人中應當進行約束,那在僧團中不良的,亦在舒適的僧人中應當進行約束,那在僧團中不良的,亦在有見的煩惱中應當進行約束,那在僧團中不良的,亦在未來的煩惱中應當進行打擊,那在僧團中不良的,亦在少信者中應當生起信心,那在僧團中不良的,亦在信者中應當增進信心,那在僧團中不良的,亦在正法的穩定中,那在僧團中不良的,亦在戒律的支援中,那在僧團中不良的,亦在僧團的良好狀態中。」 「那在不良的人中應當進行約束……等……那在舒適的僧人中應當進行約束……等……那在有見的煩惱中應當進行約束……等……那在未來的煩惱中應當進行打擊……等……那在少信者中應當生起信心……等……那在信者中應當增進信心……等……那在正法的穩定中……等……那在戒律的支援中,良好的僧團狀態,那在戒律的支援中,良好的僧團舒適狀態,那在戒律的支援中,不良的人應當進行約束,那在戒律的支援中,舒適的僧人應當進行約束,那在戒律的支援中,有見的煩惱應當進行約束,那在戒律的支援中,未來的煩惱應當進行打擊,那在戒律的支援中,少信者應當生起信心,那在戒律的支援中,信者應當增進信心,那在戒律的支援中,正法的穩定。」 「關於目的的百種、法的百種,二種的定義,四種的智慧,關於目的的闡述」— 「在這裡所說的,關於圍繞的,故而說『此外』。」

Tattha 『『yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā』』ti iminā anukkamena yaṃ vuttaṃ, taṃ sandhāya āsannāsannapadānaṃ uparūparipadehi saddhiṃ yojitattā saṅkhalikabandhanasadisattā 『『saṅkhalikanaya』』nti vuttaṃ. Saṅkhalikanayaṃ katvāti sambandho. 『『Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā』』ti evamādinā dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojetvā yaṃ vuttaṃ, taṃ sandhāya 『『ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā』』ti vuttaṃ.

Atthasatantiādīsu saṅkhalikanaye tāva purimapurimapadānaṃ vasena dhammasataṃ veditabbaṃ, pacchimapacchimānaṃ vasena atthasataṃ daṭṭhabbaṃ. Kathaṃ? Kiñcāpi parivāre 『『yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū』』tiādinā saṅkhalikanaye khaṇḍacakkameva vuttaṃ, tathāpi teneva nayena baddhacakkassapi nayo dinno, tasmā 『『yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū』』tiādiṃ vatvā 『『yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhū』』ti yojetvā baddhacakkaṃ kātabbaṃ. Evaṃ 『『yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā』』tiādiṃ vatvāpi 『『yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhu, yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū』』ti yojetvā baddhacakkaṃ kātabbaṃ. Iminā anukkamena sesapadesupi yojitesu saṅkhalikanayena dasa baddhacakkāni honti. Tesu ekekasmiṃ cakke purimapurimapadānaṃ vasena dasa dasa dhammā, pacchimapacchimapadānaṃ vasena dasa dasa atthāti saṅkhalikanaye atthasataṃ dhammasatañca sampajjati. Ekamūlakanaye pana 『『yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā』』ti evamādinā ekameva padaṃ sesehi navahi padehi yojitanti purimapadassa ekattā ekameva dhammapadaṃ naveva atthapadāni honti, tasmā ekamūlakanaye dasasu padesu ekamekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya katāya dhammapadānaṃ vasena dhammapadāni dasa, atthapadāni navutīti atthasataṃ dhammasatañca na sampajjati, tasmā ekamūlakanaye saṅkhalikanaye vuttanayena atthasataṃ dhammasatañca aggahetvā yaṃ tattha dasadhammapadānaṃ navutiatthapadānañca vasena padasataṃ vuttaṃ, taṃ sabbaṃ dhammasatanti gahetvā tadatthajotanavasena aṭṭhakathāyaṃ vuttāni saṅghasuṭṭhubhāvādīni atthapadāni atthasatanti evaṃ gahite atthasataṃ dhammasatañca sampajjati. Evaṃ tāva atthasataṃ dhammasatañca veditabbaṃ. Dve ca niruttisatānīti ettha pana atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni ca veditabbāni. Cattāri ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni.

Evañca pana, bhikkhaveti ettha ca-saddo bhinnakkamena yojetabboti āha 『『uddiseyyātha cā』』ti. Kathaṃ panettha 『『uddiseyyāthā』』ti vutte pariyāpuṇeyyāthātiādi atthasambhavoti āha 『『atirekānayanattho hi ettha ca-saddo』』ti. Vuttatthato atirekassa atthassa ānayanaṃ atirekānayanaṃ, so attho etassāti atirekānayanattho, avuttasamuccayatthoti vuttaṃ hoti. 『『Asaṃvāso』』ti vuttattā 『『daḷhaṃ katvā』』ti vuttaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Paṭhamapaññattikathā niṭṭhitā.

以下是巴利文的完整直譯: 「在這裡,『那在僧團中良好的,亦在僧團中不良的,那在不良的人中應當進行約束』是指逐步所說的內容,因而結合近距離的和遠距離的說法,因此稱為『約束的法則』。『約束的法則』是通過建立關係而形成的。『那在僧團中良好的,亦在僧團中不良的,那在僧團中良好的,亦在不良的人中應當進行約束』等,十個部分中一個一個地結合,剩餘的部分以新的方式結合,故此說『每個部分的基礎上進行十次結合』。」 「關於目的的百種等,在約束的法則中,前面的部分應當理解為法的百種,後面的部分應當理解為目的的百種。如何理解呢?雖然在圍繞中說『那在僧團中良好的,亦在僧團中不良的』等是指部分的輪迴,然而同樣的方式也適用於整個的輪迴,因此說『那在僧團中良好的,亦在僧團中不良的』等,結合整體的輪迴應當形成。如此說『那在僧團中不良的,亦在不良的人中應當進行約束』等,結合整體的輪迴應當形成。以此逐步地結合其他部分,約束的法則中有十個整體的輪迴。在這些輪迴中,每個輪迴的前面部分應當根據十種法的基礎進行,後面的部分應當根據十種目的進行,因此在約束的法則中,目的的百種和法的百種都應當實現。在基礎的法則中,『那在僧團中良好的,亦在僧團中不良的,那在僧團中良好的,亦在不良的人中應當進行約束』等,結合其他九個部分,前面的部分是唯一的,因此在基礎的法則中,十個部分中每個部分的基礎上進行十次結合,法的部分是十個,目的的部分是九十,因此目的的百種和法的百種都無法實現,因此在基礎的法則中,約束的法則中所說的目的的百種和法的百種都應當被視為,因此在這裡所說的十種法的基礎上,九十個目的的基礎上,形成的部分是法的百種。」 「因此,『那在目的的百種』和『那在法的百種』是指目的的光明的定義,法的光明的定義,因此應當理解為這兩種光明的定義。『四種智慧的百種』是指在目的的百種中,智慧的百種,在法的百種中,智慧的百種,因此在這兩種光明的定義中有四種智慧的百種。」 「因此,『比丘』一詞在這裡是以分開的方式結合,因此說『應當被明確指出』。如何理解呢?在這裡說『應當被明確指出』時,意指應當被包含,因此說『在這裡的分開是指額外的意義』。根據所說的,額外的意義是指額外的結合,因此說『額外的意義是指這個』。」 「『不安住』是說『堅固地建立』。」 如此,在《廣泛闡釋的戒律註釋》中, 第一部分的規定已完成。

Sudinnabhāṇavāravaṇṇanā niṭṭhitā.

Makkaṭivatthukathāvaṇṇanā

40.Anuttānapadavaṇṇanāti uttānaṃ vuccati pākaṭaṃ, tappaṭipakkhena anuttānaṃ apākaṭaṃ appacuraṃ duviññeyyañca, anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. Pacurapaṭisevano hotīti bahulapaṭisevano hoti, divase divase nirantaraṃ paṭisevatīti attho. Pacuratthe hi vattamānavacananti sabbadā paṭisevanābhāvepi 『『iha mallā yujjhantī』』tiādīsu viya bāhullavuttiṃ upādāya vattamānavacanaṃ. Āhiṇḍantāti vicarantā. Aññesupīti aññesupi bhikkhūsu.

41.Sahoḍḍhaggahitoti saha bhaṇḍena gahito. Attano micchāgāhena lesaoḍḍanena vā paripuṇṇatthampi paṭhamapaññattiṃ aññathā karonto 『『tañca kho manussitthiyā, no tiracchānagatāyā』』ti āha. Dassananti sānurāgadassanaṃ. Gahaṇanti anurāgavaseneva hatthena gahaṇaṃ. Āmasanaṃ attano sarīrena tassā sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā saṃphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Taṃ sabbampīti dassanādi sabbampi.

以下是巴利文的完整直譯: 「善言的討論已完成。 猴子衣物的討論 40.『無上之言』是指顯著的提升,反之則稱為無上之言的隱蔽,少見的,難以理解的,是無上之言的定義。無上之言的定義是指無上之言的把握。『頻繁的實踐』是指持續不斷的實踐,意指每天都進行的實踐。在頻繁的意義上,所說的言辭是指在沒有實踐的情況下,像『這裡的武士在戰鬥』等,基於外在的表現所說的言辭。『在遊蕩』是指在活動中。『在其他人中』是指在其他比丘中。 41.『與物同持』是指與物品一起持有。通過自己的錯誤持有,或通過輕微的持有,改變了完全的初始定義,因此說『那是屬於人類的,而不是屬於動物的』。『可見』是指有情感的可見。『可持』是指通過情感的方式用手持有。『接觸』是指用自己的身體在她的身體上接觸,觸碰比接觸更為堅定的觸碰,撞擊則更為堅定地用身體與身體的撞擊。『所有這些』是指在可見等所有方面。

42.Daḷhataraṃ sikkhāpadamakāsīti imasmiṃ adhikāre anupaññattiyā sikkhāpadassa daḷhīkaraṇaṃ sithilakaraṇañca pasaṅgato āpannaṃ vibhajitvā dassetukāmo 『『duvidhañhi sikkhāpada』』ntiādimāha. Tattha yassa sacittakassa sikkhāpadassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Yassa sacittakācittakapakkhasahitassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā dassetuṃ 『『yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā』』ti vuttaṃ. 『『Sacittakapakkhe』』ti hi idaṃ vacanaṃ acittakaṃ sandhāya vuttaṃ. Na hi ekaṃsato sacittakassa 『『sacittakapakkhe』』ti visesane payojanaṃ atthi. Sacittakapakkheti ca vatthuvītikkamavijānanacittena 『『sacittakapakkhe』』ti gahetabbaṃ, na paṇṇattivijānanacittena. Yadi hi 『『na vaṭṭatī』』ti paṇṇattivijānanacittenapi yassa sikkhāpadassa sacittakapakkhe cittaṃ akusalameva, tampi lokavajjanti vadeyya, sabbesaṃ paṇṇattivajjasikkhāpadānampi lokavajjatā āpajjeyya paṇṇattivajjānampi 『『na vaṭṭatī』』ti jānitvā vītikkame akusalacittasseva sambhavato. Na hi bhagavato āṇaṃ jānitvā maddantassa kusalacittaṃ uppajjati anādariyavasena paṭighacittasseva uppajjanato.

Apicettha 『『sacittakapakkhe cittaṃ akusalamevā』』ti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyati. Yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, 『『sacittakapakkhe』』ti idaṃ visesanaṃ niratthakaṃ siyā. 『『Yassa cittaṃ akusalameva hoti, taṃ lokavajja』』nti ettake vutte surāti ajānitvā pivantassa gandhavaṇṇakādibhāvaṃ ajānitvā tāni limpantīnaṃ bhikkhunīnañca vināpi akusalacittena āpattisambhavato ekantākusalaṃ sacittakasikkhāpadaṃ ṭhapetvā surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyāti tesampi saṅgaṇhatthaṃ 『『yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja』』nti vuttaṃ. Teneva cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ 『『etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti. Yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī』』ti.

Keci pana vadanti 『『sāmaṇerassa surāti ajānitvā pivantassa pārājiko natthi, akusalaṃ pana hotī』』ti, taṃ tesaṃ matimattaṃ. 『『Bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā』』ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, 『『akusalaṃ pana hotī』』ti na vuttanti. Aparampi vadanti 『『ajānitvā pivantassapi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato』』ti, tampi na sundaraṃ. Bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabbaṃ. Teneva dīghanikāye kūṭadantasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha.

以下是巴利文的完整直譯: 「更為堅定的戒律」是指在這一部分中,因未明確規定而使戒律變得堅定或鬆弛,分開解釋以顯示「二種戒律」的意義。在這裡,若某個有意識的戒律的心是惡的,則稱為世俗的過失。若某個有意識的心與意識的屬性以及無意識的心一同存在,若其心是惡的,則也稱為世俗的過失。為此,說明「若某個有意識的屬性的心是惡的,則稱為世俗的過失」。「有意識的屬性」這句話是指無意識的。因為在單一的有意識的情況下,「有意識的屬性」這一特定的用法是沒有意義的。關於「有意識的屬性」應當通過對物體的過失的認知來理解,而不是通過對規定的認知。如果說「並不適用」是通過對規定的認知而得出的,那麼若某個戒律的有意識的屬性的心是惡的,也應當稱為世俗的過失,所有的規定的戒律也會落入世俗的過失中,若知曉「並不適用」而違反,則只會產生惡的心。因此,佛陀的命令被知曉后,因不尊重而產生的惡的心不會生起。 此外,在這裡說「有意識的屬性的心是惡的」時,通過無意識的物體的認知,若無意識的屬性的心也是惡的,則「有意識的屬性」這一特定的用法將失去意義。若說「若某個心是惡的,則稱為世俗的過失」,在這一點上,若無知地飲用酒類的比丘,因不知而接觸香氣等,儘管如此,因惡的心而可能產生的過失,除去完全的有意識的戒律,針對飲酒等無意識的戒律不應稱為世俗的過失,因此也說明「若某個有意識的屬性的心是惡的,則稱為世俗的過失」。因此在小團體的戒律中和中團體的戒律中說「我將殺死這個生物」時,在這一點上,若他殺死其他生物則如同殺生,因而飲酒的心也是惡的。如同通過木材的認知而殺死蛇的行為不算殺生,因而通過某種管道飲酒的心並不算惡。 然而,有些人說「若小比丘無知地飲用酒類,則沒有破戒,然而確實是惡的」,這是他們的看法。「對於比丘而言,即便無知地飲用酒類,從種子開始也會落入戒律,若小比丘知曉后飲用,則會犯戒,若無知則不算」,在這一點上,註釋中僅說明「確實是惡的」。還有人說「即便無知地飲用酒類的入道者,因其心中不應有酒的惡,而不會進入」,對此也並不妥當。在菩薩母親懷孕時,菩薩的戒律如同此,亦應被視為高尚的弟子所應具備的法則。因此在《長部經》中關於「犄角」的註釋中(長部經,卷八)。

1.352) vuttaṃ –

『『Bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce? Idampi dhammatāsiddhanti veditabba』』nti.

Yadi evaṃ surāpānasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 329) 『『vatthuajānanatāya cettha acittakatā veditabbā, akusaleneva pātabbatāya lokavajjatā』』ti kasmā vuttaṃ? Nāyaṃ doso. Ayañhettha adhippāyo – sacittakapakkhe akusalacitteneva pātabbatāya lokavajjatāti. Imināyeva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatāyeva vuttā, na pana sacittakatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ (pāci. aṭṭha. 1227) vuttaṃ –

『『Giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhakavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittānī』』ti,

Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Tasmā bhikkhuvibhaṅge āgatāni surāpānauyyuttauyyodhikasikkhāpadāni tīṇi, bhikkhunīvibhaṅge āgatāni giraggasamajjādīni dasāti imesaṃ terasannaṃ acittakasikkhāpadānaṃ lokavajjatādassanatthaṃ 『『sacittakapakkhe』』ti idaṃ visesanaṃ katanti niṭṭhamettha gantabbaṃ. Yasmā pana paṇṇattivajjassa vatthuvītikkamavijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ, tasmā tassa sacittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti sesaṃ paṇṇattivajjanti vuttaṃ.

1.352) 說到—— 「在世間中,確實,高尚的弟子即便爲了生存也不殺生,不飲酒。如果他將酒和牛奶混合後放入口中,牛奶進入,酒則不入。如何理解?就如同對於某些鳥類,牛奶混合在水中,牛奶進入,而水則不入。這是指『正當的』嗎?這也應當理解為『法的』。」 「如果是這樣,在飲酒的戒律註釋中(《巴基經》註釋,卷八329)『應當理解為對物體的認知,因此無意識的應當被理解,因惡的心而產生的世俗過失』為何如此說?這並不是過錯。這是這裡的意圖——因有意識的屬性的噁心而產生的世俗過失。因此,基於這一意圖,其他無意識的戒律中也提到因噁心而產生的世俗過失,而非有意識的屬性。因此在比丘的戒律註釋中(《巴基經》註釋,卷八1227)說到—— 「在山崖的附近,心的家中,戒律中有十條,僧團中的女性裝飾、香氣的顏色、被氣味所驅動的比丘等,這些都是無意識的世俗過失,因噁心而產生的。」 「這裡的意圖是——即使沒有意識,也應當被視為無意識的,若有意識則因惡而產生的世俗過失和噁心。因此,在比丘的戒律中提到的飲酒、飲酒的戒律以及相關的戒律有三條,在比丘的戒律中提到的山崖附近等的十條,這些無意識的戒律中有十三條是爲了顯示世俗過失而說的『有意識的屬性』這一特定的用法。因此,由於通過對規定的物體的過失的認知,若有意識的心是善的,或是惡的,或是未確定的,因此說有意識的心是惡的,這一限制並不存在,因此其他的規定的戒律也如是說。」

Rundhantīti vītikkamaṃ rundhantī. Dvāraṃ pidahantīti vītikkamalesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti uparūpari vītikkamasotaṃ pacchindamānā. Atha vā rundhantīti anāpattilesaṃ rundhantī. Dvāraṃ pidahantīti anāpattilesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti anāpattisotaṃ pacchindamānā, āpattimeva kurumānāti vuttaṃ hoti. Nanu ca lokavajje kāci anupaññatti uppajjamānā sithilaṃ karontī uppajjati, tasmā 『『lokavajje anupaññatti uppajjamānā…pe… gāḷhataraṃ karontī uppajjatī』』ti idaṃ kasmā vuttanti āha 『『aññatra adhimānā aññatra supinantā』』tiādi. 『『Aññatra adhimānā』』ti imissā anupaññattiyā 『『vītikkamābhāvā』』ti kāraṇaṃ vuttaṃ, 『『aññatra supinantā』』ti imissā 『『abbohārikattā』』ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpiccho icchāpakatotiādivītikkamābhāvā. Uttarimanussadhamme hi 『『pāpiccho icchāpakato uttarimanussadhammaṃ ullapatī』』ti (mahāva. 129) vacanato visaṃvādanādhippāyena musā bhaṇanto pārājiko hoti. Ayaṃ pana adhimānena adhigatasaññī hutvā ullapati, na sikkhāpadaṃ vītikkamitukāmo, tasmā 『『aññatra adhimānā』』ti ayaṃ anupaññatti uppajjamānā vītikkamābhāvā anāpattikarā jātā. Abbohārikattāti supinante vijjamānāyapi cetanāya vītikkamicchāya ca abbohārikattā. Kiñcāpi hi supinante mocanassādacetanā saṃvijjati, kadāci upakkamanampi hoti, tathāpi thinamiddhena abhibhūtattā taṃ cittaṃ abbohārikaṃ, cittassa abbohārikattā upakkamakiriyāsaṃvattanikāpi cetanā abbohārikā. Teneva 『『atthesā bhikkhave cetanā, sā ca kho abbohārikā』』ti (pārā. 235) bhagavatā vuttā, tasmā 『『aññatra supinantā』』ti ayaṃ anupaññatti abbohārikattā anāpattikarā jātā.

Akate vītikkameti 『『kukkuccāyantā na bhuñjiṃsū』』tiādīsu viya vītikkame akate. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Tenevāha 『『aparāparampi anāpattiṃ kurumānā』』ti. Nanu ca sañcarittasikkhāpade 『『antamaso taṅkhaṇikāyapī』』ti anupaññatti uppajjamānā āpattimeva karontī uppannā, atha kasmā 『『anāpattiṃ kurumānā uppajjatī』』ti vuttanti āha 『『antamaso taṅkhaṇikāyapī』』tiādi. Udāyinā bhikkhunā taṅkhaṇikāya sañcarittaṃ āpannavatthusmiṃ paññattattā 『『kate vītikkame』』ti vuttaṃ. Paññattigatikāva hotīti mūlapaññattiyaṃyeva antogadhā hoti.

Makkaṭivatthukathāvaṇṇanā niṭṭhitā.

Santhatabhāṇavāro

Vajjiputtakavatthuvaṇṇanā

Rundhantīti是指違反的行為。Dvāraṃ pidahantīti是指關閉違反的門。Sotaṃ pacchindamānāti是指上面或下面切斷違反的水流。或者說,rundhantīti是指不導致的不當行為。Dvāraṃ pidahantīti是指不導致的行為的門。Sotaṃ pacchindamānāti是指切斷不導致的水流,意指僅僅是違反的行為。難道在世俗的過失中,有什麼不明確的情況會導致鬆弛嗎?因此「在世俗的過失中,不明確的情況導致……更為堅定的行為」為什麼這樣說呢?因此說「在沒有自我中心的情況下,在沒有夢境的情況下」。「在沒有自我中心的情況下」是指因這一不明確的情況而導致的「沒有違反的狀態」。「在沒有夢境的情況下」是指因這一「無意識的狀態」。在這裡,不違反的狀態是指貪婪的慾望等的無意識狀態。在《大法典》中說到「貪婪的慾望會導致超越人類的法」(《大法典》129),因此在此處以誤導的意圖說謊的則是破戒者。在這裡,通過自我中心的認知而導致的超越,未想要違反戒律,因此「在沒有自我中心的情況下」這一不明確的情況導致的不違反的狀態是無過失的。無意識的狀態是指在夢境中存在的意識的情況下也會有違反的慾望。儘管在夢境中有解脫的意識存在,有時也會有干擾,但由於被懶惰所壓制,那個心是無意識的,心的無意識狀態也會導致干擾的行為。因此「在這些方面,比丘們的意識是,確實是無意識的」(《巴基經》235),因此「在沒有夢境的情況下」這一不明確的狀態是無過失的。 在未做的違反中,「不應食用的行為」如是所說。在鬆弛的狀態下,首先是從一般的方面解除所束縛的戒律,因而在各自的領域中因無過失而導致鬆弛。Dvāraṃ dadamānāti是指因無過失而打開的門。因此說「在相互之間也在造成無過失」。難道在移動的戒律中「至少在那一瞬間也」是不明確的情況導致的違反嗎?那麼為什麼說「在造成無過失的情況下」呢?因此說「至少在那一瞬間也」是指因烏達因比丘在瞬間的移動中落入的情況而說的「在未做的違反中」。在這裡,因規定的性質而存在的情況。 猴子衣物的討論已完成。 善言的討論已完成。 瓦吉普塔的討論。

  1. Vesālī nivāso etesanti vesālikāti āha 『『vesālivāsino』』ti. Vajjīsu janapade vasantā vajjino, vajjīnaṃ puttakā vajjiputtakāti āha 『『vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā』』ti. Ñātīnaṃ byasananti ñātīnaṃ vināso. So pana ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha 『『rājadaṇḍabyādhimaraṇavippavāsanimittenā』』ti. Bhogānaṃ byasanaṃ vināso bhogabyasanaṃ. Tañca hiraññasuvaṇṇadāsidāsādīnaṃ upabhogaparibhogavatthūnaṃ rājadaṇḍādinā vināsoti āha 『『esa nayo dutiyapadepī』』ti. Na buddhaṃ garahāmāti 『『asabbaññu buddho』』tiādinā buddhaṃ na garahāma. Na dhammagarahinoti 『『aniyyāniko dhammo』』tiādinā dhammaṃ na garahāma. Na saṅghagarahinoti 『『duppaṭipanno saṅgho』』tiādinā saṅghaṃ na garahāma. Aṭṭhatiṃsārammaṇesūti dasa kasiṇā dasa asubhā dasānussatiyo cattāro brahmavihārā cattāro āruppā catudhātuvavatthānaṃ āhāre paṭikūlasaññāti imesu cattālīsakammaṭṭhānesu pāḷiyaṃ anāgatattā ālokākāsakasiṇadvayaṃ ṭhapetvā avasesāni gahetvā vuttaṃ. Vibhattā kusalādhammāti 『『imasmiṃ ārammaṇe idaṃ hotī』』ti evaṃ vibhattā upacārajjhānena saddhiṃ paṭhamajjhānādayo mahaggatakusalā dhammā . Teva dhammeti te eva kusale dhamme. Majjhimayāmo bhikkhūnaṃ niddākilamathavinodanokāsattā na gahitoti āha 『『paṭhamayāmañca pacchimayāmañcā』』ti. Saccāni bujjhati paṭivijjhatīti bodhi, arahattamaggañāṇaṃ. Upakārakattena tassa pakkhe bhavā bodhipakkhiyāti āha 『『bodhissa pakkhe bhavānaṃ, arahattamaggañāṇassa upakārakāna』』nti. Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti ime sattatiṃsa bodhipakkhiyadhammā. 『『Gihipalibodhaṃ āvāsapalibodhañca pahāyā』』ti imesaṃyeva dvinnaṃ palibodhānaṃ upacchedassa sudukkarabhāvato vuttaṃ. Yuttapayuttāti sammadeva yuttā.

Āsayanti ajjhāsayaṃ. Sikkhaṃ appaccakkhāya bhikkhubhāve ṭhatvā paṭisevitamethunānaṃ tesaṃ vajjiputtakānaṃ upasampadaṃ anujānanto bhagavā 『『pārājiko hoti asaṃvāso』』ti evaṃ paññattasikkhāpadaṃ samūhanati nāmāti āha – 『『yadi hi bhagavā…pe… paññattaṃ samūhaneyyā』』ti. 『『Yo pana bhikkhū』』ti vuttattā pana sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevati. 『『So āgato na upasampādetabbo』』ti vacanato sāmaṇerabhūmi anuññātāti āha 『『sāmaṇerabhūmiyaṃ pana ṭhito』』tiādi. Uttamatthanti arahattaṃ nibbānameva vā.

Vajjiputtakavatthuvaṇṇanā niṭṭhitā.

Catubbidhavinayakathāvaṇṇanā

「維薩利的居住者」是指維薩利人,因此說「維薩利的居民」。在瓦吉地區生活的人被稱為瓦吉人,瓦吉人的兒子被稱為瓦吉之子,因此說「在瓦吉國的維薩利的家族中出生的兒子」。親屬的損失是指親屬的毀滅。這個親屬的毀滅是因王法等原因而導致的,因此說「因王法、疾病、死亡、流亡等原因」。財富的損失是指財富的毀滅。這是指金銀、奴隸等的消費和使用的物品因王法等而遭到毀滅,因此說「這是第二個道理」。我們不責備佛陀,因此說「無所不知的佛」之類的話不責備佛陀。我們不責備法,因此說「無所依賴的法」之類的話不責備法。我們不責備僧伽,因此說「難以接觸的僧伽」之類的話不責備僧伽。 存在三十個對象,包括十種元素、十種不凈、十種回憶、四種慈悲、四種無色、四種地、對食物的厭惡感等。在這四十三個修行的地方中,因未來的緣故,除了光明和空中的兩種元素外,其他的都被包含在內。善法被分開為「在這個對像上是這樣的」,因此以此方式分開的善法與初禪等高尚的善法相結合。那些法就是那些善法。 對於比丘來說,由於睡眠、懈怠的緣故不被抓住,因此說「初夜和后夜」。真理被覺知、被認知,這就是覺悟、阿羅漢道的知識。因其有助於它的方面,被稱為覺悟的助緣,因此說「覺悟的助緣」。四個正念處、四個正努力、四個神通、五根、五力、七個覺支、八正道,這三十七種覺悟的助緣法。因這兩種依賴的解除非常困難,因此說「拋棄世俗的依賴」。 「適合與不適合」是指完全適合。意圖是指內心的意圖。以不直接的方式站立在比丘的身份上,允許這些瓦吉之子獲得出家資格,佛陀說「破戒者是無所依賴的」,因此這樣說「如果佛陀……則應當被允許」。「然而,若比丘」被提到時,允許那些不直接的行為獲得出家資格,因此不被稱為被允許。因為他不是比丘而被允許。「他到來時不應被允許」這句話是指允許沙門的身份,因此說「在沙門的身份上站立」。最好的目標是指阿羅漢或涅槃。 瓦吉之子的討論已完成。 四種戒律的討論已完成。

45.Nīharitvāti sāsanato nīharitvā. Tathā hi 『『pañcahupāli aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī』』ti (pari. 442) evamādipariyattisāsanato suttaṃ suttānulomañca nīharitvā pakāsesuṃ, 『『anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti gaṇhātī』』ti evamādipariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ, bhārukacchakavatthusmiṃ (pārā. 78) 『『āyasmā upāli evamāha anāpatti āvuso supinantenā』』ti evamādipariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi.

Vuttanti nāgasenattherena vuttaṃ. Pajjate anena atthoti padaṃ, bhagavatā kaṇṭhādivaṇṇappavattiṭṭhānaṃ āhacca visesetvā bhāsitaṃ padaṃ āhaccapadaṃ, bhagavatoyeva vacanaṃ. Tenāha 『『āhaccapadanti suttaṃ adhippeta』』nti. 『『Idaṃ kappati, idaṃ na kappatī』』ti evaṃ avisesetvā 『『yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī』』tiādinā (mahāva. 305) vuttaṃ sāmaññalakkhaṇaṃ idha 『『raso』』ti adhippetanti āha 『『rasoti suttānuloma』』nti. Dhammasaṅgāhakappabhutiācariyaparamparato ānītā aṭṭhakathātanti idha 『『ācariyavaṃso』』ti adhippetāti āha 『『ācariyavaṃsoti ācariyavādo』』ti.

Idha vinayavinicchayassa adhikatattā tadanucchavikameva suttaṃ dassento āha – 『『suttaṃ nāma sakale vinayapiṭake pāḷī』』ti. Mahāpadesāti mahāokāsā, mahantāni vinayassa patiṭṭhāpanaṭṭhānāni yesu patiṭṭhāpito vinayo vinicchayati asandehato. Mahantāni vā kāraṇāni mahāpadesā, mahantāni vinayavinicchayakāraṇānīti vuttaṃ hoti. 『『Atthato pana 『yaṃ, bhikkhave』tiādinā vuttā sādhippāyā pāḷiyeva mahāpadesā』』ti vadanti. Tenevāha 『『ye bhagavatā evaṃ vuttā』』tiādi. Ime ca mahāpadesā khandhake āgatā, tasmā tesaṃ vinicchayakathā tattheva āvi bhavissatīti idha na vuccati. Yadipi tattha tattha bhagavatā pavattitā pakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā 『『ācariyavādo』』ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti katvā. Tenāha – 『『ācariyavādo nāma…pe… aṭṭhakathātantī』』ti. Tisso saṅgītiyo āruḷhoyeva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Kiñcāpi attanomati suttādīhi saṃsanditvāva parikappīyati, tathāpi sā na suttādīsu visesato niddiṭṭhāti āha 『『suttasuttānulomaācariyavāde muñcitvā』』ti. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Nayaggāhenāti suttādito labbhamānanayaggahaṇena.

「取出」是指從教義中取出。確實,「有五個方面的比丘不應被使用。哪五個方面?不知經文,不知經文的順序」(《巴基經》442),因此以此類推從教義中取出經文和經文的順序,說明「無過失的情況下,我們的老師的學習和詢問是被接受的」,因此以此類推從老師的教導中取出,說明在重大的教義中(《大法典》78)「尊者烏帕利如此說,『無過失的情況下,朋友在夢中』」,因此以此類推從自身的意圖中取出,說明因此,尊者獲得了這個優越的地位。 「說到」是指由那迦仙人所說。用「通過這個意思」這個詞,佛陀以喉音等的表現爲基礎,特別地說出這個詞,這個詞是指佛陀的言辭。因此說「指的是這個詞」。「這適合,這不適合」,如此沒有區別地說「那,朋友,我說『這不適合』的事情是沒有反對的,而那些不適合的事情則被順應,適合的事情則被阻止,這對你們來說是不適合的」(《大法典》305),這裡的「味」是指「味道」的順序。法的集合從老師的傳承而來,這裡指的是「老師的傳承」,因此說「老師的傳承是指老師的教導」。 在這裡,由於對戒律的判定更為重要,故而說明這個教義,故說「教義是指完整的戒律經典的巴利文」。「偉大的教導」是指偉大的場所,偉大的戒律的基礎,戒律在其中確立,毫無疑問地進行判定。偉大的原因是指偉大的教導,偉大的戒律判定的原因。關於「在意義上『那,朋友』」等所說的,在巴利文中確實是偉大的教導。因此說「那些是佛陀所說的」。這些偉大的教導來自於《戒律集》,因此它們的判定在此處將會存在,因此這裡不被稱為。儘管在這裡和那裡佛陀所說的附加教義和註釋,但這些是由法的集合先將三部經典彙集后,依照其意義的解釋而被稱為「老師的教導」,老師們說「以此方式講解巴利文」。 因此說「老師的教導是……註釋」等等。三部經典的彙集確實是由佛陀的言辭所解釋的,因而在大大摩亨達尊者的影響下,斯里蘭卡的泰米爾島(Tambapaṇṇidīpa)被照亮,隨後在斯里蘭卡的偉大長老們以僧伽羅語確立,以便於維護不同的教派所獲得的混合。因此,儘管通過自身的意圖與經文等相結合而被總結,但在經文中並未特別被提及,因此說「在經文、經文的順序和老師的教導中被放棄」。「被理解」為「經文等的遵循」。「通過方法的獲得」是指從經文中獲得的方法的獲得。

Attanomatiṃ sāmaññato paṭhamaṃ dassetvā idāni tameva visesetvā dassento 『『apicā』』tiādimāha. Idāni tattha paṭipajjitabbākāraṃ dassento āha – 『『taṃ pana attanomatiṃ gahetvā kathentenā』』tiādi. Atthenāti attanā sallakkhitena atthena. Ācariyavāde otāretabbāti ācariyavāde ñāṇena anuppavesetabbā. Sabbadubbalāti puggalassa sayaṃ paṭibhānabhāvato. Pamādapāṭhavasena ācariyavādassa kadāci suttānulomena asaṃsandanāpi siyā, so na gahetabboti dassento āha – 『『ācariyavādopi…pe… samento eva gahetabbo』』ti. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Suttānulomassa suttekadesattepi sutte viya 『『idaṃ kappati, idaṃ na kappatī』』ti paricchinditvā āhaccabhāsitaṃ kiñci natthīti āha – 『『suttānulomato hi suttameva balavatara』』nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti iminā buddheheva kathitattā dharamānabuddhasadisanti vuttaṃ hoti. Sutte hi paṭibāhite buddhova paṭibāhito hoti. Sakavādī suttaṃ gahetvā kathetīti sakavādī attano suttaṃ gahetvā voharati. Paravādī suttānulomanti aññanikāyavādī attano nikāye suttānulomaṃ gahetvā katheti. Khepaṃ vā garahaṃ vā akatvāti 『『kiṃ iminā』』ti khepaṃ vā 『『kimesa bālo vadatī』』ti garahaṃ vā akatvā. Suttānulomanti paravādinā vuttaṃ aññanikāye suttānulomaṃ. Sutte otāretabbanti sakavādinā attano sutte otāretabbaṃ. Suttasmiṃyeva ṭhātabbanti attano sutteyeva ṭhātabbaṃ. Evaṃ sesavāresupi atthayojanā kātabbā. Ayanti sakavādī. Paroti aññanikāyavādī. Evaṃ sesesupi.

Nanu ca 『『suttānulomato suttameva balavatara』』nti heṭṭhā vuttaṃ, idha pana 『『suttānulome suttaṃ otāretabba』』ntiādi kasmā vuttanti? Nāyaṃ virodho. 『『Suttānulomato suttameva balavatara』』nti hi idaṃ sakamateyeva suttaṃ sandhāya vuttaṃ. Tattha hi sakamatipariyāpannameva suttādiṃ sandhāya 『『attanomati sabbadubbalā, attanomatito ācariyavādo balavataro, ācariyavādato suttānulomaṃ balavataraṃ, suttānulomato suttameva balavatara』』nti ca vuttaṃ. Idha pana paravādinā ānītaṃ aññanikāye suttaṃ sandhāya 『『suttānulome suttaṃ otāretabba』』ntiādi vuttaṃ. Tasmā paravādinā ānītaṃ suttādiṃ attano suttānulomaācariyavādaattanomatīsu otāretvā samentaṃyeva gahetabbaṃ, itaraṃ na gahetabbanti ayaṃ nayo idha vuccatīti na koci pubbāparavirodho.

Bāhirakasuttanti tisso saṅgītiyo anāruḷhaguḷhavessantarādīni mahāsaṅghikanikāyavāsīnaṃ suttāni. Vedallādīnanti ādi-saddena guḷhaummaggādiggahaṇaṃ veditabbaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbanti iminā aññanikāyato ānītasuttatopi sakanikāye attanomatiyeva balavatarāti dasseti. Sakavādī suttaṃ gahetvā katheti, paravādīpi suttamevātievamādinā samānajātikānaṃ vasena vāro na vutto, suttassa sutteyeva otāraṇaṃ bhinnaṃ viya hutvā na paññāyati, vuttanayeneva ca sakkā yojetunti.

以下是巴利文的完整直譯: 自我觀念從普遍意義上首先展示,現在就對此進行特別展示,說道:"不僅如此"等。現在為展示在此應遵循的方式,說道:"持取此自我觀念而敘述"等。"意"者,是以自身辨別的意義。"應置入教師教說"者,應以教師的智慧置入。"完全軟弱"者,由於個人自身的思考能力。由於疏忽的文字緣故,有時教師教說與經文不一致,不應接受,為此說道:"教師教說也應完全一致地接受"。應完全一致地接受,即如經文相符,從大教義中提取意義。即使經文部分相符,也像經文一樣界定"此為允許,此不允許",沒有任何直接引述,所以說:"因為經文一致,經文字身更為有力"。"不可逆轉"者,不可抵制。"類似工作群體"者,以其度量類似編纂工作群體。"佛陀存在時期類似"者,由此意指僅由佛陀所說,類似存在的佛陀。因為在經文被駁斥時,只有佛陀被駁斥。"自方論者持經敘述"者,自方論者持取自身經文而表達。"他方論者順經"者,其他教派論者持取自身教派中順經而敘述。"不做貶低或批評"者,不做"何用此"的貶低,或不做"此人愚蠢言說"的批評。"順經"者,他方論者在其他教派中說的順經。"應置入經文"者,自方論者應置入自身經文。"應立足於經文字身"者,應立足於自身經文字身。其餘情況也應如此進行意義闡釋。"此"者,自方論者。"彼"者,其他教派論者。其餘情況亦然。 難道不是曾說過"因為經文一致,經文字身更為有力",但現在又說"應在經文一致中置入經文",為何如此?這並非矛盾。"因為經文一致,經文字身更為有力"是針對自身觀點的經文而言。在那裡,僅涉及自身觀點所包含的經文根源時,說:"自我觀念完全軟弱,比自我觀念更有力的是教師教說,比教師教說更有力的是經文一致,比經文一致更有力的是經文字身"。而在此,是針對他方論者帶來的其他教派經文,說"應在經文一致中置入經文"等。因此,對於他方論者帶來的經文根源,應置入自身經文一致、教師教說、自我觀念中,並完全一致地接受,其餘則不應接受,這就是此處所述說的道理,因此沒有前後矛盾。 "外部經文"者,三種編纂、未揭示的《古拉》《韋薩塔拉》等大部眾部派的經文。"毗達羅等"者,以"等"字應理解為包括隱秘奧義等,其餘應批評的經文不應接受。"應立足於自我觀念本身"者,由此表明即使從其他教派帶來的經文,在自身教派中自我觀念也更為有力。自方論者持經敘述,他方論者也持經等,並未按此類同類別的方式陳述,經文置入經文字身看似不同,但仍可按所述方法進行闡釋。

Idāni sakavādīparavādīnaṃ kappiyākappiyādibhāvaṃ sandhāya vivāde uppanne tattha paṭipajjitabbavidhiṃ dassento āha – 『『atha panāyaṃ kappiyanti gahetvā kathetī』』tiādi. Tattha sutte ca suttānulome ca otāretabbanti sakavādinā attanoyeva sutte ca suttānulome ca otāretabbaṃ. Paro kāraṇaṃ na vindatīti paravādī kāraṇaṃ na labhati. Suttato bahuṃ kāraṇañca vinicchayañca dassetīti paravādī attano suttato bahuṃ kāraṇaṃ vinicchayañca āharitvā dasseti. Sādhūti sampaṭicchitvā akappiyeva ṭhātabbanti iminā attano nikāye suttādīni alabhantena sakavādinā paravādīvacaneyeva ṭhātabbanti vadati. Dvinnampi kāraṇacchāyā dissatīti sakavādīparavādīnaṃ ubhinnampi kappiyākappiyabhāvasādhakaṃ kāraṇapatirūpakaṃ dissati. Yadi dvinnampi kāraṇacchāyā dissati, kasmā 『『akappiyeva ṭhātabba』』nti āha 『『vinayañhi patvā』』tiādi. 『『Vinayaṃ patvā』』ti vuttamevatthaṃ pākaṭataraṃ katvā dassento āha 『『kappiyākappiyavicāraṇamāgammā』』ti. Rundhitabbantiādīsu dubbiññeyyavinicchaye kappiyākappiyabhāve sati kappiyanti gahaṇaṃ rundhitabbaṃ, akappiyanti gahaṇaṃ gāḷhaṃ kātabbaṃ. Aparāparaṃ pavattakappiyagahaṇasotaṃ pacchinditabbaṃ, garukabhāvasaṅkhāte akappiyabhāveyeva ṭhātabbanti attho.

Bahūhi suttavinicchayakāraṇehīti bahūhi suttehi ceva tato ānītavinicchayakāraṇehi ca. Attano gahaṇaṃ na vissajjetabbanti sakavādinā attano akappiyanti gahaṇaṃ na vissajjetabbaṃ. Idāni vuttamevatthaṃ nigamento 『『eva』』ntiādimāha. Tattha yoti sakavādīparavādīsu yo koci. Keci pana 『『sakavādīsuyeva yo koci idhādhippeto』』ti vadanti, evaṃ sante 『『atha panāyaṃ kappiyanti gahetvā kathetī』』tiādīsu sabbattha ubhopi sakavādinoyeva siyuṃ heṭṭhā vuttasseva nigamanavasena 『『eva』』ntiādīnaṃ vuttattā, tasmā taṃ na gahetabbaṃ. Atirekakāraṇaṃ labhatīti ettha suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, yo vā suttādīsu catūsu bahutaraṃ kāraṇaṃ labhati, so atirekakāraṇaṃ labhati nāma.

Suṭṭhu pavatti etassāti suppavatti, suṭṭhu pavattati sīlenāti vā suppavatti. Tenāha 『『suppavattīti suṭṭhu pavatta』』nti. Vācāya uggataṃ vācuggataṃ, vacasā suggahitanti vuttaṃ hoti. Suttatoti imassa vivaraṇaṃ 『『pāḷito』』ti. Ettha ca 『『suttaṃ nāma sakalaṃ vinayapiṭaka』』nti vuttattā pāḷitoti tadatthadīpikā aññāyeva pāḷi veditabbā. Anubyañjanasoti imassa vivaraṇaṃ 『『paripucchato ca aṭṭhakathāto cā』』ti. Pāḷiṃ anugantvā atthassa byañjanato pakāsanato anubyañjananti hi paripucchā aṭṭhakathā ca vuccati. Ettha ca aṭṭhakathāya visuṃ gahitattā paripucchāti theravādo vutto. Saṅghabhedassa pubbabhāge pavattakalahassetaṃ adhivacanaṃ saṅgharājīti. Kukkuccakoti aṇumattesupi vajjesu bhayadassanavasena kukkuccaṃ uppādento. Tantiṃ avisaṃvādetvāti pāḷiṃ aññathā akatvā. Avokkamantoti anatikkamanto.

以下是巴利文的完整直譯: 現在針對自方論者與他方論者的適合與不適合等情況,說明在爭論中應遵循的原則,說道:「那麼此處持取適合而敘述」等。在此,自方論者應持取自身的經文與順經。他方論者並未發現原因。他方論者從自身的經文中展示出許多原因與推理。說「好」者,即接受並應當立於不適合之處,意味著自方論者在未獲取自身的經文時,他方論者的言論應當立於此。兩者的原因影像顯現,即自方論者與他方論者的適合與不適合的原因模式顯現。如果兩者的原因影像顯現,何以說「應立於不適合之處」?因此說道:「在獲得戒律后」等。「獲得戒律」者,意指更為顯著地展示此事,故說「適合與不適合的思考中」。在討論中,若存在適合與不適合的情況,適合的持取應當被抑制,不適合的持取應當堅決進行。應當阻斷逐漸產生的適合持取的流派,因而應當隻立于被稱為沉重的、不適合的情況。 由許多經文的推理因素,意指有許多經文的推理因素與之相關。自方論者的持取不應被放棄,自方論者的非適合持取不應被放棄。現在所說的事,作為總結說「是的」。在此,「何者」者,指自方論者與他方論者中的任何人。有人說「在自方論者中任何人皆為此意」,如是則在「那麼此處持取適合而敘述」等所有地方,雙方皆可為自方論者,故而說「是的」之類的總結不應被接受。獲得額外原因者,在此經文中,前前後後所指的額外原因,指在經文中獲得更多原因者,即為獲得額外原因。 此事的良好進展者,良好進展,或說「良好進展于戒律」。因此說「良好進展即良好進展」。以言語升起者,言語升起,言語被良好持取。此處的「經文」者,意指「完整的戒律典藏」。在此處,由於「經文即為完整的戒律典藏」的說法,故應理解為與之相關的解釋應被視為其他的巴利語。隨附的解釋者,此處的解釋是「根據詢問與註釋」。隨附於巴利語的理解,因其意義的解釋而被稱為隨附,故而詢問與註釋被稱為上座部的教義。關於僧團分裂的早期所發生的爭論,此即為「僧團之王」的稱謂。因小事而產生恐懼者,即使在微小的過失中也產生恐懼。若不與之相違者,巴利語應不被改變。未超越者,意指未逾越。

Vitthunatīti atthaṃ adisvā nitthunati. Vipphandatīti kampati. Santiṭṭhituṃ na sakkotīti ekasmiṃyeva atthe patiṭṭhātuṃ na sakkoti. Tenāha 『『yaṃyaṃ parena vuccati, taṃ taṃ anujānātī』』ti. Paravādaṃ gaṇhātīti 『『ucchumhi kasaṭaṃ yāvajīvikaṃ, raso sattāhakāliko, tadubhayavinimutto ca ucchu nāma visuṃ natthi, tasmā ucchupi vikāle vaṭṭatī』』ti paravādinā vutte tampi gaṇhāti. Ekekalomanti palitaṃ sandhāya vuttaṃ. Yamhīti yasmiṃ puggale. Parikkhayaṃ pariyādānanti atthato ekaṃ.

Ācariyaparamparā kho panassa suggahitā hotīti ettha ācariyaparamparāti ācariyānaṃ vinicchayaparamparā. Teneva vakkhati 『『yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī』』ti. Pubbāparānusandhitoti 『『idaṃ pubbavacanaṃ, idaṃ paravacanaṃ, ayamanusandhī』』ti evaṃ pubbāparānusandhito. Ācariyaparamparanti imasseva vevacanaṃ theravādaṅganti, therapaṭipāṭinti attho. Dve tayo parivaṭṭāti dve tisso paramparā.

Imehi ca pana tīhi lakkhaṇehīti 『『suttamassa svāgataṃ hotī』』tiādinā heṭṭhā vuttehi tīhi lakkhaṇehi. Ettha ca paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto, dutiyena uggahitena acalatā suppatiṭṭhitatā vuttā, tatiyena yaṃ pāḷiyā aṭṭhakathāya ca natthi, tampi ācariyavacanena vinicchinituṃ samatthatā vuttā. Otiṇṇe vatthusminti codanāsaṅkhāte vītikkamasaṅkhāte vā vatthusmiṃ saṅghamajjhe otiṇṇe, osaṭeti attho. Vuttameva vibhāvento 『『codakena ca cuditakena ca vutte vattabbe』』ti āha. Keci pana 『『codakena otiṇṇe vatthusmiṃ cuditakena ca vutte vattabbe』』ti evaṃ yojenti. Apare pana 『『codakena ca cuditakena ca vutte vinayadharena ca vattabbe』』ti evampi yojenti. 『『Codakena ca cuditakena ca vutte vattabbe』』ti ayameva pana yojanā sundaratarāti veditabbā. Vatthu oloketabbanti tassa tassa sikkhāpadassa vatthu oloketabbaṃ. 『『Tiṇena vā paṇṇena vā…pe… yo āgaccheyya, āpatti dukkaṭassā』』ti (pārā. 517) hi idaṃ nissaggiye aññātakaviññattisikkhāpadassa vatthusmiṃ paññattaṃ, thullaccayadubbhāsitāpattīnaṃ mātikāya anāgatattā 『『pañcannaṃ āpattīnaṃ aññatara』』nti vuttaṃ. Aññataraṃ vā āpattinti 『『kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā』』ti evamādinā (pāci. 250) āgataṃ dukkaṭaṃ sandhāya vuttaṃ. Sikkhāpadantaresūti vinītavatthuṃ antokatvā ekekasmiṃ sikkhāpadantare.

以下是巴利文的完整直譯: 廣義者,不見其義而廣泛。搖動者,顫動。無法立足者,無法在單一義上建立。因此說:「他所說的任何事,都應當允許。」抓住他方論者者,意指「在荔枝中,荔枝的生存是暫時的,味道是七天的,若不相互交換則荔枝名為完全不存在,因此荔枝在時節中才會存在。」他方論者如此說時,也抓住此點。單獨者,指的是被稱為單獨的。于某人者,指的是某個眾生。消失與包圍者,意指一。 然而,教師傳承的確實被良好持取。此處的教師傳承,指的是教師的推理傳承。因此說:「如同教師與教師的教師及巴利語與詢問所說的那樣,瞭解是適當的。」追隨前後者,意指「這是前面的說法,這是後面的說法,此為追隨。」教師傳承,意指此即為上座部的教義,意指上座部的修行。兩三次的輪迴,指的是兩次或三次的傳承。 通過這三種特徵,意指「對經文的歡迎」。在此,第一特徵指出戒律的確實被良好持取,第二特徵指出持取的穩定性與確立性,第三特徵指出在巴利語與註釋中沒有的內容,亦由教師的話語而能被推理的能力被提及。于已被超越的事物中,意指在被稱為指責與違犯的事物中,超越了僧團的中心,超越的意指。說「應以指責與被指責者的言辭進行」,有人說「在被指責的事物中應以被指責者的言辭進行」。另有人說「應以指責與被指責者的言辭進行,並以戒律的持取進行」。「應以指責與被指責者的言辭進行」,此乃最美的推理應被理解。應觀察事物者,應觀察每一條戒律的事物。「草或樹葉…等…若有人來到,便犯下輕罪」,此在不放棄的情況下,是對被知者的戒律的事物所規定的,因粗重的言辭而犯下的輕罪因其未來而被稱為「其中的某一輕罪」。某一輕罪者,指的是「在時節中,若有不當的認知則犯下輕罪;在時節中,若有不當的認知則犯下輕罪」,如是等被稱為輕罪。于戒律之間者,意指在被駁斥的事物中,單獨于每一條戒律之間。

Sukhumāti attanopi duviññeyyasabhāvassa lahuparivattino cittassa sīghaparivattitāya vuttaṃ. Tenāha 『『cittalahukā』』ti. Cittaṃ lahu sīghaparivatti etesanti cittalahukā. Teti te vītikkame. Taṃvatthukanti te adinnādānamanussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthukaṃ. Sīlāni sodhetvāti yaṃvatthukaṃ kukkuccaṃ uppannaṃ, taṃ amanasikaritvā avasesasīlāni sodhetvā. Pākaṭabhāvato sukhavaḷañjanatāya ca 『『dvattiṃsākāraṃ tāva manasi karohī』』ti vuttaṃ. Aññasmiṃ pana kammaṭṭhāne kataparicayena tadeva manasi kātabbaṃ. Kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ālambanabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā hutvā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti. Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindati. Tena vuttaṃ 『『kammaṭṭhānaṃ na ghaṭayatī』』tiādi. Attanā jānātīti sayameva jānāti. Paccatte cetaṃ karaṇavacanaṃ, attā jānātīti vuttaṃ hoti. Aññā ca devatā jānantīti ārakkhadevatāhi aññā paracittaviduniyo devatā ca jānanti.

Niṭṭhitā catubbidhavinayakathāvaṇṇanā

Vinayadharassa ca lakkhaṇādikathāvaṇṇanā.

Bhikkhupadabhājanīyavaṇṇanā

Tasmāti yasmā pana-saddaṃ apanetvā aniyamena puggaladīpakaṃ yo-saddameva āha, tasmā. Etthāti imasmiṃ yo-sadde. Pana-saddassa nipātamattattā yo-saddasseva atthaṃ pakāsento 『『yo kocīti vuttaṃ hotī』』ti āha. Yo koci nāmāti yo vā so vā yo kocīti vutto. Vāsadhurayutto vāti vipassanādhurayutto vā. Sīlesūti pakatīsu.

Bhikkhatīti yācati. Labhanto vā alabhanto vāti yo koci bhikkhati bhikkhaṃ esati gavesati, so taṃ labhatu vā mā vā, tathāpi bhikkhatīti bhikkhūti ayamettha adhippāyo. Ariyāya yācanāyāti 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti evaṃ vuttāya ariyayācanāya, na kapaṇaddhikavaṇibbakayācakānaṃ viya 『『dehi dehī』』ti evaṃ pavattayācanāya. Bhikkhācariyanti uñchācariyaṃ. Ajjhupagatattāti anuṭṭhitattā. Kājabhattanti kājehi ānītaṃ bhattaṃ. Agghaphassavaṇṇabhedenāti agghādīnaṃ purimapakativijahena. Purimapakativijahanañhettha bhedoti adhippetaṃ. Dhovitvā apanetuṃ asakkuṇeyyasabhāvaṃ malaṃ, tathā apanetuṃ sakkuṇeyyasabhāvā jallikā. Bhinnapaṭadharoti nibbacanaṃ bhinnapaṭadhare bhikkhu-saddassa niruḷhattā kataṃ.

以下是巴利文的完整直譯: 細微者,自身也因難以辨識的特性而輕易轉動的心,因其迅速轉動而被稱為。故說:「心輕易轉動。」心輕易且迅速轉動者,即是輕易轉動的心。你們應當遠離此。此處的事者,指的是不偷盜、不貪婪等的違犯,故此事是其基礎與原因。已清凈戒律者,若因此事而產生的疑慮,須不加以留意,清凈其餘的戒律。因顯著的特點與良好的特性,故說:「應當心中思維三十種。」在其他的修行處,依照已成就的修行而應當思維此。修行者在不斷地顯示事物時,心中長時間地與之相連。因緣起法顯現而被觀察者,若是觀察修行者的修行,因緣起法顯現而被觀察。若有犯下根本戒律的過失,因其慾望而反覆此事,故而無法專注。故說:「修行不再顯示。」自知者,自身確實知曉。此乃個人的行為,意指自身知曉。其他的神靈也知曉,守護神靈與能知他心的神靈皆知曉。 已完成的四種戒律的闡述。 對持戒者的特徵等的闡述。 對比丘的相關闡述。 因此,因去掉「然而」一詞,而不受限制地說「人」的話,故而說。此處的「此」,指的是此處的「人」。因「然而」一詞的附加,故而說「任何人」者,意指「無論是誰」。與觀察相關者,或是與觀察相關的修行者。關於戒律,指的是常規的。 乞食者,意指請求。無論是獲得或未獲得者,任何乞食者尋求乞食,故此人無論獲得或未獲得,仍稱為乞食者,此為此處的意圖。為高貴的乞求者,意指「高貴者因緣而存在,此為高貴的乞求」,如是所說的高貴乞求,非同于吝嗇商販的「給我,給我」的乞求。乞食的行為,意指依賴他人的施捨。因被接受,故而存在。因食物而來的食物,意指因工作而來的食物。因其價值與特徵的不同,意指因價值的不同而有所區分。此處所指的區分,意指前面所提到的不同。清洗后應放下的污垢,亦應放下的污垢應具備不可污損的特性,亦應具備可放下的特性。破裂的布者,指的是因破裂而被稱為比丘的布,因其重疊而成。

Upanissayasampannanti pubbe aṭṭhaparikkhāradānūpanissayasampannaṃ. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā 『『idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū』』ti patthanaṃ paṭṭhapesi, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca. Dukkhassa sammā antakiriyāyāti yojetabbaṃ. Bhaṇḍūti muṇḍo. Vāsīti dantakaṭṭhacchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto bhāvanānuyogo assāti yuttayogo, tassa yuttayogassa, bhāvanānuyogamanuyuttassāti vuttaṃ hoti. Iriyāpathasampannatāvibhāvanatthaṃ 『『saṭṭhivassikatthero viyā』』ti vuttaṃ. Buddhova pabbajjācariyo upasampadācariyo ca assāti buddhācariyako. Paṭhamabodhiyampi paṭhamakāleyeva sesaupasampadānaṃ abhāvoti āha 『『paṭhamabodhiyaṃ ekasmiṃ kāle』』ti. Pañca pañcavaggiyattherāti pañcavaggiyattherā pañca. Tīṇi satanti tīṇi satāni, gāthābandhasukhatthaṃ vacanavipallāso kato. Eko ca theroti aṅgulimālattheraṃ sandhāya vuttaṃ. Na vuttāti aṭṭhakathāyaṃ na vuttā. Tatthāti vinayapāḷiyaṃ.

Veḷuvanamahāvihāre gandhakuṭiyaṃ nisinnoyeva bhagavā mahākassapattherassa attānaṃ uddissa pabbajitabhāvaṃ viditvā tassa paccuggamanaṃ karonto tigāvutaṃ maggaṃ ekakova gantvā bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisinno attano santikaṃ āgantvā paramanipaccakāraṃ dassetvā 『『satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā, sāvakohamasmī』』ti tikkhattuṃ attano sāvakattaṃ sāvetvā ṭhitassa mahākassapattherassa nipaccakāramahattataṃ attano ca mahānubhāvataṃ dīpetuṃ yassa aññassa ajānaṃyeva 『『jānāmī』』ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭacchinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā vā phaleyyāti dassento 『『yo kho, kassapa, evaṃ sabbacetasā samannāgataṃ sāvakaṃ ajānaṃyeva vadeyya 『jānāmī』ti, apassaṃyeva vadeyya 『passāmī』ti, muddhāpi tassa vipateyya, sattadhā vā phaleyya, ahaṃ kho, kassapa, jānaṃyeva vadāmi 『jānāmī』ti, passaṃyeva vadāmi 『passāmī』』』 (saṃ. ni. 2.154) ti vatvā jātimadamānamadarūpamadappahānatthaṃ tīhi ovādehi mahākassapattheraṃ ovadanto 『『tasmātiha te kassapā』』tiādimāha.

Tattha (saṃ. ni. aṭṭha. 2.

以下是巴利文的完整直譯: 依靠條件而豐盈者,先前所說的八種供養的依靠豐盈。誰若將袈裟等八種供養,給予已證入流果的聖者或普通人,或持戒者,便立下「愿此供養成為未來乞食者的條件」的願望,因而應當知曉,因其存在於此,因而成就佛陀的顯現,獲得神通的供養。佈施者,意指最佳的聲音,或類似於梵天的聲音。修行者,指的是教法的修行與道路的修行。痛苦的正確止息,意指應當理解。乞食者,意指光頭者。住者,意指削牙齒者。束縛者,意指身體的束縛。與修行的結合,意指與修行的結合,故而說「與修行的結合者」。為行的具足,故說「如同六十歲的長老」。佛陀是出家之行者與受戒之行者,故說「佛陀的行者」。在第一次覺悟時,初期的受戒並未存在,故說「在第一次覺悟時于同一時刻」。五位長老者,指的是五位長老。三百者,指的是三百,因詩句的結構而有所顛倒。獨者,指的是指向指頭長老。未曾說者,指的是在註釋中未曾說。彼處,指的是在戒律巴利語中。 在維盧萬大寺的香房中,佛陀坐在那裡,知曉大迦葉的出家身份,便前去迎接他,獨自走向三十里路,在眾多的菩提樹下坐下,來到自己身邊,顯現出極其親密的關係,三次說:「尊者,我的老師是佛陀,我是弟子。」三次顯現出自己的弟子身份,站在大迦葉的面前,顯現出自己的偉大與尊榮,向不知曉他人之人宣告「我知道」。外在的老師,因而如此,具備全心全意的信心,弟子應當如是顯現出極其親密的關係,因而如同被斬斷的樹枝,若果能分開,便會有七種果實,故說:「若有人,迦葉,若如此全心全意的弟子,便會不知曉地說『我知道』,未見地說『我見』,若果能分開,便會有七種果實,而我,迦葉,確實說『我知道』,確實說『我見』。」為此,佛陀以三種教誨勸導大迦葉,故說:「因此,迦葉。」

2.154) tasmātihāti tasmā icceva vuttaṃ hoti, yasmā ahaṃ jānantova 『『jānāmī』』ti passanto eva ca 『『passāmī』』ti vadāmi, tasmāti attho. Ti-kāra ha-kārā nipātā. Ihāti vā imasmiṃ sāsane, ta-kāro padasandhivasena āgato. Evaṃ sikkhitabbanti idāni vuccamānākārena sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappañcāti hirī ca ottappañca. Paccupaṭṭhitaṃ bhavissatīti upasaṅkamanato paṭhamatarameva upaṭṭhitaṃ bhavissati. Tathā hi sati tesaṃ purato assa sagāravasappatissavatā saṇṭhāti. Yo ca therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati, therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasaṃhitanti kusalanissitaṃ, anavajjadhammanissitanti attho. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ 『『esa mayhaṃ dhammo』』ti aṭṭhiṃ katvā. Manasi katvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, dhamme nihitasototi attho. Evañhi te sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā 『『mayā desitaṃ dhammaṃ sakkaccameva suṇissāmī』』ti evañhi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi.

Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Saññāsīsena hettha jhānaṃ vuttaṃ, tadeva ca uddhumātakapaṭibhāgārammaṇattā 『『uddhumātakasaññā』』ti vuttaṃ. Sopākasāmaṇero bhagavatā puṭṭho 『『ete dve rūpāvacarabhāvena ekatthā, byañjanameva nāna』』nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari vitthārato sayameva āvi bhavissati.

Kalyāṇaputhujjanādayoti ettha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhiādīnaṃ avihatattā janeti, tāhi vā janitoti puthujjano, kalyāṇo ca so puthujjano cāti kalyāṇaputhujjano, so ādi yesaṃ sotāpannādīnaṃ te kalyāṇaputhujjanādayo. Kalyāṇaggahaṇena cettha andhaputhujjanaṃ nivatteti. Dvidhā hi puthujjanā andhaputhujjano kalyāṇaputhujjanoti. Vuttañhetaṃ –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.2.61; a. ni. aṭṭha. 1.

以下是巴利文的完整直譯: 因此,此處的意思是,因我知曉而說「我知道」,見到而說「我見」,因此有此意。三重的「如」字是附加的。在此,或在此教法中,那個「如」字是因詞語連線而來。因此,應當如此學習。尖銳者,意指極為深厚、巨大。羞愧與畏懼者,指的是羞愧與畏懼。將會被接近者,因接近而更早被接近。確實如此,因而在他們面前將有如大海般的尊重。若將羞愧施加於長老等,長老等也將以此為基礎而接近,這就是此處的利益。善法所依者,意指依于善法,依于無過失的法。以法為基礎者,意指以自我為基礎而以法為基礎,或以法為「這是我的法」而為基礎。於心中為基礎者,意指在心中安置。以全心全意的方式收集者,意指不讓心稍微外散,而以全心全意的心收集。傾斜的耳者,意指被置於法中。確實應當如此學習,意指應當以智慧耳與安住耳為基礎,故說「我將認真地聽取我所教授的法」。與快樂相伴者,意指與不凈與安那般的心相伴,依于初禪的快樂而與身相伴。若此三種教誨,便是長老的出家與受戒。 色法的觀想,指的是色界的禪定。以觀想為主的,故此處的禪定是如此說的,因其是依于升起的觀想而被稱為「升起的觀想」。被問及的比丘,佛陀說「這兩種是因色界而在一起的,只有表象而無差別」。已努力的心,意指已被努力的心。因重法的接受等,故自然而然地會顯現出其廣泛。 善良的普通人等,因眾多的不同種類的我見等而未受損,故而說,或是因這些而生的普通人,善良者即是普通人,故稱善良的普通人,這些是初果等人的善良普通人。因善良的接受,故此處的盲目普通人被阻止。普通人分為兩種,盲目普通人與善良普通人。此處所說: 「有兩種普通人被說出,佛陀阿底峽的親屬; 一個是盲目普通人,一個是善良的普通人。」

1.51);

Bhadrāya paññāya bhadrāya vimuttiyāti yojetabbaṃ. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Yathāsambhavena cettha yojanā veditabbā. Kalyāṇaputhujjanassa hi sīlādayo tayo eva sambhavanti, ariyānaṃ pana sabbepi sīlādayo. Sāro bhikkhūtipi kalyāṇaputhujjanādayova vuttāti āha 『『tehiyeva sīlasārādīhī』』tiādi. Atha vā nippariyāyato khīṇāsavova sāro bhikkhu nāmāti āha 『『vigatakilesapheggubhāvato vā』』tiādi.

以下是巴利文的完整直譯: 為善良而以智慧為善良而解脫,故應當理解。戒律者,指的是四種純凈的戒律。定者,指的是八種依于觀察的禪定。智慧者,指的是世間與出世間的智慧。解脫者,指的是聖果的解脫。解脫的知識與見解,指的是十九種反思的知識。應當理解此處的結合。善良的普通人確實具備戒律等三種,然而聖者則具備所有的戒律等。故說「他們確實是以戒為本等」。或者,從廣義上講,已滅盡的漏者亦被稱為「已滅盡的漏者」,故說「因已消除煩惱的卓越」。

Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati 『『ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī』』ti, sopi vuccati sikkhatīti sekhoti āha 『『puthujjanakalyāṇakena saddhi』』nti. Satta ariyāti cattāro maggaṭṭhā, heṭṭhimā ca tayo phalaṭṭhāti ime satta ariyā. Tisso sikkhāti adhisīlādikā tisso sikkhā. Sikkhāsu jātoti vā sekho. Ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti vā sekho, puggalādhiṭṭhānāya vā kathāya sekhassa ayanti anaññasādhāraṇā maggaphalattayadhammā sekhapariyāyena vuttā. Asekhoti ca yattha sekhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vimuttattā parisuddhā, upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti taṃsamaṅgino arahato itaresaṃ viya sekhatte sati sekhassa ayanti, sikkhā sīlaṃ etassāti ca sekhoti vattabbo siyāti taṃ nivattanatthaṃ 『『asekho』』ti yathāvuttasekhabhāvapaṭisedho kato. Arahattaphalehi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekhavacanaṃ, na ca sikkhanasīlo, sikkhāsu jātoti ca vattabbataṃ arahati, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekhavacanaṃ sikkhanasīlā, sikkhāsu jātāti ca vattabbataṃ arahanti 『『sikkhantīti sekhā』』ti apariyositasikkhānaṃ dassitattā, 『『na sikkhatīti asekho』』ti iminā pariyositasikkho dassito, na sikkhāya rahitoti āha – 『『sekkhadhamme atikkamma…pe… khīṇāsavo asekhoti vuccatī』』ti. Vuddhippattasikkho vā asekhoti etasmiṃ atthe sekhadhammesu eva ṭhitassa kassaci ariyassa asekhabhāvāpattīti arahattamaggadhammā vuddhippattā ca yathāvuttehi atthehi sekhāti katvā taṃsamaṅgino aggamaggaṭṭhassa asekhabhāvo āpannoti? Na, taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññākiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekhā aggaphaladhammabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti taṃsamaṅgī asekhoti vuccatīti.

以下是巴利文的完整直譯: 善良的普通人,因順應的修行而具備戒律,善於控制感官,飲食適度,精進于覺醒,夜間修行,常常思維「今天或明天我將獲得某種出家果」,他也被稱為「學習者」,故說「與普通的善良者一起」。七種聖者,指的是四條道路與三種果位,這七種聖者即是這些。三種學習,指的是以戒律為基礎等三種學習。學習者,或稱為「學習者」。因緣于聖者的出生,聖者因學習而生,不是因緣出生。學習的戒律者,或稱為「學習者」,以個人為基礎的說法,學習者的三種果位是以普遍的方式所說。無學習者,指的是在有學習的狀態下的疑慮,故此處應當理解為在世俗的涅槃中無學習者的狀態。戒律、定、智慧所稱的學習者,因自我從對立的煩惱中解脫而清凈,因不接觸煩惱的對象而適合稱為學習者,故在八種道路果位中顯現,因此,正如四種道與三種果位所適合的阿羅漢果位,亦是學習者的狀態,故說「學習者的戒律即是學習者」,為此,禁止學習者的狀態。因阿羅漢果位而進行的學習,因其已完成的學習任務而不再進行學習任務,僅以學習果位的方式進行,故他們不應被稱為學習者的言辭,也不應被稱為學習者的狀態,亦不應被稱為學習的戒律,因在學習中而生,故應當被稱為學習者。因緣于下果位的學習,因其為再來果道的觀察等而具備學習任務,故應被稱為學習者的言辭,因其與學習的戒律相稱,因其在學習中而生,故應被稱為「學習者」。因所顯示的未完成的學習,故說「未學習者」。因超越學習的法,故說「已滅盡的漏者被稱為無學習者」。因成長的學習者或無學習者,因其於此處的學習法中,任何一位聖者的無學習狀態,因而被稱為阿羅漢道的法。因果位的法,因其于所說的法中,故可說出他們是學習者。善法的快樂因其極為細膩而顯得更為精緻,故這些法被稱為無學習者。

Sabbantimena pariyāyenāti sabbantimena paricchedena. Upasampadākammassa adhikārattā 『『pañcavaggakaraṇīye』』ti vuttaṃ. Pañcannaṃ vaggo samūhoti pañcavaggo, pañcaparimāṇayutto vā vaggo pañcavaggo, tena kattabbaṃ kammaṃ pañcavaggakaraṇīyaṃ. Yāvatikā bhikkhūti yattakā bhikkhū. Kammappattāti kammārahā pārājikaṃ anāpannā anukkhittā ca. Upasampadākammassa pañcavaggakaraṇīyattā pañceva bhikkhū kammappattā ettakehipi kammasiddhito, itare chandārahā. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñatti tāsaṃ catutthāti katvā 『『ñatticatuttha』』nti vuccati. Byañjanānurūpameva aṭṭhakathāyaṃ 『『tīhi anussāvanāhi ekāya ca ñattiyā』』ti vuttaṃ, atthappavattikkamena pana 『『ekāya ñattiyā tīhi anussāvanāhī』』ti vattabbaṃ. Vatthuñattianaussāvanasīmāparisasampattisampannattāti ettha vatthūti upasampadāpekkho puggalo, so ṭhapetvā ūnavīsativassaṃ antimavatthuṃ ajjhāpannapubbaṃ paṇḍakādayo ca ekādasa abhabbapuggale veditabbo. Ūnavīsativassādayo hi terasa puggalā upasampadāya avatthu, ime pana ṭhapetvā aññasmiṃ upasampadāpekkhe sati upasampadākammaṃ vatthusampattisampannaṃ nāma hoti.

Vatthusaṅghapuggalañattīnaṃ aparāmasanāni pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha 『『ayaṃ itthannāmo』』ti upasampadāpekkhassa akittanaṃ vatthuaparāmasanaṃ nāma. 『『Suṇātu me, bhante, saṅgho』』ti ettha 『『suṇātu me, bhante』』ti vatvā 『『saṅgho』』ti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. 『『Itthannāmassa upasampadāpekkho』』ti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā 『『esā ñattī』』ti vatvā 『『khamati saṅghassā』』ti evaṃ ñattikittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampattisampannaṃ nāma.

Vatthusaṅghapuggalānaṃ aparāmasanāni sāvanāya hāpanaṃ akāle sāvananti ime pañca anussāvanadosā. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anussāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva, sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva. Atha vā pana kammavācabbhantare akkharassa vā padassa vā anuccāraṇaṃ vā duruccāraṇaṃ vā sāvanāya hāpanaṃ nāma. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anussāvanakaraṇaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anussāvanāya sampannaṃ anussāvanasampattisampannaṃ nāma.

Vipattisīmālakkhaṇaṃ samatikkantāya pana sīmāya kataṃ sīmāsampattisampannaṃ nāma. Yāvatikā bhikkhū kammappattā, tesaṃ anāgamanaṃ, chandārahānaṃ chandassa anāharaṇaṃ, sammukhībhūtānaṃ paṭikkosananti ime pana tayo parisadosā, tehi vimuttāya parisāya kataṃ parisasampattisampannaṃ nāma.

以下是巴利文的完整直譯: 以全部的範圍,意指以全部的界限。因具備受戒的資格,故說「屬於五個團體的事務」。五個團體是指五個群體,或者是與五個數量相關的團體,故此應當進行的事務是屬於五個團體的事務。至於有多少比丘,意指有多少比丘。事務的適當性,指的是適合進行的事務,未被禁忌的,未被拋棄的。因受戒的事務屬於五個團體,因此這五位比丘適合進行事務,其他的則需要渴望。關於「由四個部分組成」,此處雖然任何一部分都被稱為「部分」,但因三者的回憶的意義的不同,因而被稱為「第四部分」。在註釋中,僅根據表述的合適性,故說「以三種回憶與一處的部分」。關於對象的部分,因受戒的對象是以個人為基礎的,故應理解為二十九歲時的最後對象,所包括的有十一位不適合的個人。二十九歲及以下的十三位個人適合受戒,除了這些之外,其他的在受戒的對象中,若有受戒的事務,便稱為對象的適合性。 關於對象的群體的部分,後來的部分是關於設立部分的五個缺陷。此處「這是某某人」是關於受戒的對象的未陳述,稱為對象的未設立。「請聽我,尊者,僧團」在這裡說「請聽我,尊者」,而不說「僧團」,是稱為僧團的未設立。「關於某某人的受戒」是關於導師的未陳述,稱為個人的未設立。所有的部分在任何情況下的未準確表述,稱為部分的未設立。第一種事務的完成後,稱為「這是部分」,而說「對僧團有寬恕」,這稱為後來的部分的設立。這樣,以這些缺陷解脫的部分稱為具備部分的適合性。 關於對象的群體的未設立,關於部分的未設立是未及時的部分,稱為未及時的部分。此處關於對像等的未設立與部分相同。於三種回憶中,在任何情況下,這些的未設立仍是未設立,除了所有的事務外,四次的部分的設立。或者,在事務的外部,字母或詞的未準確表述,或不準確的表述,稱為未及時的部分。關於未及時的部分,在第一次設立部分后,進行回憶的未及時的部分。這樣,以這些缺陷解脫的回憶稱為具備回憶的適合性。 關於損失的界限,超越的界限稱為具備界限的適合性。至於有多少比丘適合進行事務,他們的未到達,渴望者的渴望未能引起,面對面的反駁,這三種羣體的缺陷,因而以這些解脫的群體稱為具備群體的適合性。

Upasampadākammavācāsaṅkhātaṃ bhagavato vacanaṃ upasampadākammakaraṇassa kāraṇattā ṭhānaṃ, yathā ca taṃ kattabbanti bhagavatā anusiṭṭhaṃ, tathā katattā tadanucchavikaṃ yathāvuttaṃ anūnaṃ ñattianussāvanaṃ uppaṭipāṭiyā ca avuttaṃ ṭhānārahaṃ. Yathā kattabbanti hi bhagavatā vuttaṃ, tathā akate upasampadākammassa kāraṇaṃ na hotīti na taṃ ṭhānārahaṃ. Tenāha 『『kāraṇārahena satthusāsanārahenā』』ti. Iminā ñattianussāvanasampatti kathitāti veditabbā. 『『Samaggena saṅghenā』』ti iminā pana parisasampatti kathitāva. 『『Akuppenā』』ti iminā pārisesato vatthusīmāsampattiyo kathitāti veditabbā. Aṭṭhakathāyaṃ pana akuppalakkhaṇaṃ ekattha sampiṇḍetvā dassetuṃ akuppenāti imassa 『『vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ appaṭikkositabbataṃ upagatenā』』ti attho vutto. Keci pana 『『ṭhānārahenātiettha 『na hatthacchinno pabbājetabbo』tiādi (mahāva. 119) satthusāsanaṃ ṭhāna』』nti vadanti.

『『Ñatticatutthena kammenā』』ti imasmiṃ adhikāre pasaṅgato āharitvā yaṃ kammalakkhaṇaṃ sabbaaṭṭhakathāsu papañcitaṃ, taṃ yathāāgataṭṭhāneyeva dassetukāmo idha tassa avacane tattha vacane ca payojanaṃ dassetuṃ 『『imasmiṃ pana ṭhāne ṭhatvā』』tiādimāha.

Aṭṭhasu upasampadāsu ehibhikkhūpasampadā saraṇagamanūpasampadā ovādapaṭiggahaṇūpasampadā pañhabyākaraṇūpasampadāti imāhi upasampadāhi upasampannānaṃ lokavajjasikkhāpadavītikkame abhabbattā garudhammapaṭiggahaṇūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imāsañca tissannaṃ upasampadānaṃ bhikkhunīnaṃyeva anuññātattā ñatticatuttheneva kammena upasampanno gahitoti veditabbo. Tathā hi ehibhikkhūpasampadā antimabhavikānaṃyeva, saraṇagamanūpasampadā parisuddhānaṃ, ovādapaṭiggahaṇapañhabyākaraṇūpasampadā mahākassapasopākānaṃ, na ca te bhabbā pārājikādilokavajjaṃ āpajjituṃ, garudhammapaṭiggahaṇādayo ca bhikkhunīnaṃyeva anuññātā, ayañca bhikkhu, tasmā ettha ñatticatutthena upasampannova gahitoti veditabbo.

以下是巴利文的完整直譯: 受戒的事務,稱為佛陀的言辭,因受戒事務的原因而存在,正如佛陀所教導的那樣,故應當進行的事務是佛陀所指示的,因此因其已完成而被稱為如所述的,未滿的部分的回憶與回憶的未述之處。正如佛陀所說的那樣,若未進行受戒事務的原因,則不應被稱為那是適合的地方。因此說「因緣的適合與佛的教導」。由此應理解為回憶與回憶的適合性。以「全體僧團」來說明群體的適合性。以「無過失」來說明部分的界限的適合性。註釋中為說明無過失的特徵,故說「因受戒的部分、回憶的適合性而應避免不被打擾」。有人說「因適合的地方,不能被切斷的應當不被驅逐」等等(《大毗婆沙論》119)故說佛的教導是適合的地方。 「以回憶的第四部分進行的事務」,在此處引入的因緣,所說的事務特徵在所有註釋中都被詳細說明,故在此處引入的事務的意義在於說明其在適合的地方的目的,故說「在此處適合」。 在八種受戒中,隨喜受戒、歸依受戒、接受教誨受戒、回答問題受戒,這些受戒因其不適合世俗的戒律而顯得不合適,因此重大的事務的接受受戒、使者的受戒、八種言辭的受戒,這些因其對三種受戒的比丘的認可而被允許,故應理解為以回憶的第四部分進行的事務。確實,隨喜受戒僅適合於最後的生者,歸依受戒適合於清凈者,接受教誨受戒與回答問題受戒適合於大迦葉等,而這些比丘不應觸犯重大的世俗戒律,因重大的事務的接受等也僅適合於比丘,因此在此處以回憶的第四部分進行的受戒者應被理解為被認可。

Paṇṇattivajjesu pana sikkhāpadesu aññepi ehibhikkhūpasampadāya upasampannādayo saṅgahaṃ gacchanti. Tepi hi sahaseyyādipaṇṇattivajjaṃ āpattiṃ āpajjantiyeva. Yadi evaṃ paṇṇattivajjesupi sikkhāpadesu 『『ayaṃ imasmiṃ atthe adhippeto bhikkhū』』ti ñatticatuttheneva kammena upasampanno kasmā vuttoti? Sabbasikkhāpadavītikkamārahattā sabbakālikattā ca. Ehibhikkhūpasampadādayo hi na sabbasikkhāpadavītikkamārahā asabbakālikā ca. Tathā hi aṭṭhasu upasampadāsu ñatticatutthakammūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imā tissoyeva thāvarā, sesā buddhe dharamāneyeva ahesuṃ. Teneva ca bhikkhunīvibhaṅgepi (pāci. 658) 『『tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunī』』ti dūtenūpasampadāya aṭṭhavācikūpasampadāya ca upasampannaṃ antokatvā ubhatosaṅghena ñatticatuttheneva kammena upasampannā bhikkhunī vuttā, na garudhammapaṭiggahaṇūpasampadāya upasampannā tassā upasampadāya pāṭipuggalikabhāvato asabbakālikattā. Garudhammapaṭiggahaṇūpasampadā hi mahāpajāpatiyā eva anuññātattā pāṭipuggalikāti, tasmā sabbasikkhāpadavītikkamārahaṃ sabbakālikāya ñatticatutthakammūpasampadāya upasampannameva gahetvā sabbasikkhāpadāni paññattānīti gahetabbaṃ. Yadi evaṃ paṇṇattivajjesu sikkhāpadesu ca ehibhikkhūpasampannādīnampi saṅgaho kathaṃ viññāyatīti? Atthato āpannattā. Tathā hi 『『dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca, dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā』』ti (pari. 322) sāmaññato vuttattā ehibhikkhūpasampannādayopi asañcicca assatiyā acittakaṃ paṇṇattivajjaṃ sahaseyyādiāpattiṃ āpajjantīti atthato āpannanti ayamettha sāro. Yaṃ panettha ito aññathā kenaci papañcitaṃ, na taṃ sārato paccetabbaṃ.

Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Anuppannāya kammavācāyāti anuppannāya ñatticatutthakammavācāya. Guṇavasenāti sīlāditaṃtaṃguṇayogato. Ettha ca bhindati pāpake akusale dhammeti bhikkhūti nibbacanaṃ veditabbaṃ.

Bhikkhupadabhājanīyavaṇṇanā niṭṭhitā.

Sikkhāsājīvapadabhājanīyavaṇṇanā

Sikkhitabbāti āsevitabbā. Uttamanti visiṭṭhaṃ. Adhisīlādīsu vijjamānesu sīlādīhipi bhavitabbaṃ. Yathā hi omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atirekappamāṇaṃ 『『atichattaṃ atidhajo』』ti vuccati, evamihāpi 『『anukkaṭṭhasīlaṃ upādāya adhisīlena bhavitabbaṃ, tathā anukkaṭṭhaṃ cittaṃ paññañca upādāya adhicittena adhipaññāya ca bhavitabba』』nti manasi katvā sīlādiṃ sarūpato vibhāvetukāmo 『『katamaṃ panettha sīla』』ntiādimāha. Aṭṭhaṅgasīlaṃ dasaṅgasīlesveva antogadhattā visuṃ aggahetvā 『『pañcaṅgadasaṅgasīla』』nti ettakameva vuttaṃ. Pātimokkhasaṃvarasīlanti cārittavārittavasena duvidhaṃ vinayapiṭakapariyāpannaṃ sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti vuccati. Saṃvaraṇaṃ saṃvaro , kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlanaṭṭhena sīlanti pātimokkhasaṃvarasīlaṃ.

以下是巴利文的完整直譯: 在規定的禁止中,其他的隨喜受戒者也同樣被納入。因為他們確實會犯下如「隨喜」等的禁止。如果是這樣,既然在規定的禁止中,為什麼還說「這是針對比丘的意圖」?因所有的戒律的違反而具備的普遍性。隨喜受戒者等並不具備所有的戒律的違反能力。確實,在八種受戒中,回憶的第四部分的受戒、使者的受戒、八種言辭的受戒,這三者是恒常的,其他的則僅在佛存在時才有效。因此,在比丘的分解中(《巴基經》658)說「在那兒,若這位比丘在全體僧團中以回憶的第四部分進行受戒,未失去適合的地方,那麼這位比丘在此處的意圖是明確的」,這位比丘是以使者的受戒和八種言辭的受戒而被受戒的,且在全體僧團中以回憶的第四部分進行受戒的比丘被提到,而不是以重大的戒律的接受而被受戒,因其是基於個人的狀態而具備的普遍性。重大的戒律的接受僅適合於摩訶波阇波提,因此,所有的戒律的違反能力與所有的普遍性應當被理解為以回憶的第四部分的事務進行受戒。若在規定的禁止中,隨喜受戒者等的集合又如何被理解呢?因其本質而被納入。確實,如「有兩個不適合的人,佛和獨覺者,兩個適合的人,比丘和比丘尼」(《大品經》322),因其普遍性而被提到,隨喜受戒者等也不例外,因而在本質上被納入。若在此處有其他任何的解釋,不應以此為本質而反駁。 關於「按照字面意義」,意指根據解釋的意義。關於「根據表述」,意指根據日常用語。關於「未產生的事務」,意指未產生的回憶的第四部分的事務。關於「根據特徵」,意指基於戒律等的特徵。此處應理解為不良的、惡劣的法則。 比丘的分解已完成。 關於修行的分解 應當修習的。最優的,指的是顯著的。在戒律等存在之時,亦應當具備戒律等。正如在遮陽傘或旗幟的情況下,若超過規定的尺寸,則稱為「過大的傘、過大的旗幟」,在此也應當說「應當以適度的戒律為依據,亦應當以適度的心與智慧為依據」,因此,想要闡明戒律的本質,故說「這裡的戒律是什麼」等等。八種戒律與十種戒律的內涵,因其內在的特性而不被忽略,僅提及「五種戒律與十種戒律」。關於遮戒的戒律,因其涉及的範圍而被稱為兩種,適用於《戒律》的所有修行。因其保護他人,故稱為「保護他人」,即是解脫于痛苦等的事物,故稱為「遮戒」。遮戒即是控制,控制即是身與語的無違犯。遮戒即是《戒律》的遮戒。故以戒律的性質而言,遮戒即是遮戒的戒律。

Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavābhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi 『『cittavodānā visujjhantī』』ti (saṃ. ni. 3.100), 『『anupādāya āsavehi cittaṃ vimutta』』nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. 『『Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. 『『Kaṇṭhekāḷo』』tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi 『『cittena nīyati loko, cittena parikassatī』』ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhāsaṃkileso. Vuttañhi 『『taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso』』ti (a. ni. 4.9; itivu. 15, 105) ca ādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi 『『chasu loko samuppanno, chasu kubbati santhava』』nti (saṃ. ni.

以下是巴利文的完整直譯: 另一個論點(《善生經》八, 《如是經》八)——因煩惱的強大而導致惡行的容易,因善行的困難而導致善行的稀少,故稱為沉淪於許多地獄的比丘,普通人。因無常而在生死輪迴中,因業力的迅速而如同被困住的,因而在無止境的遊蕩中,故稱為動盪不安的比丘,因死亡而在此處此處的眾生中,因身的沉淪而稱為沉淪的比丘,眾生的流轉,心靈的流轉。此沉淪的比丘應當從輪迴的痛苦中解脫,故稱為解脫。因為心靈的解脫即為眾生的解脫。確實有說「因心靈的引導而清凈」(《相應部》尼,3.100),「因不執著于煩惱而使心靈解脫」(《大毗婆沙論》28)。 或者因無明等的緣故而在輪迴中沉淪、流轉。確實有說「因無明的障礙而使眾生在慾望的羈絆中流轉」(《相應部》尼,2.124)。因此,因慾望等的污垢而解脫,故稱為解脫。關於「如喉嚨中的黑暗」等的合成應當被理解。 或者因沉淪而陷入痛苦,故稱為沉淪,心靈。確實有說「因心靈而引導世界,因心靈而被困擾」(《相應部》尼,1.62)。因此,因沉淪而解脫,故稱為解脫。因而沉淪於地獄的痛苦與輪迴的痛苦,故稱為慾望的污垢。確實有說「慾望使人沉淪」(《相應部》尼,1.55-57),以及「慾望的第二個人」(《增支部》尼,4.9;《如是經》15,105)等。因此,因沉淪而解脫,故稱為解脫。 或者說「在這裡沉淪」,故稱為沉淪,六種內外的感官。確實有說「因六種而生的世界,因六種而被束縛」(《相應部》尼,1.62)。

1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttena atthena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ 『『pātimokkhanti mukhametaṃ pamukhameta』』nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho.

Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhetīti attho, patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ kilesanibbāpanato, patimokkhoyeva pātimokkho. Pativattati mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlaṃ pātimokkhasaṃvarasīlaṃ, atthato pana tato tato vītikkamitabbato viratiyo ceva cetanā ca.

Adhisīlanti vuccatīti anavasesato kāyikavācasikasaṃvarabhāvato ca maggasīlassa padaṭṭhānabhāvato ca pātimokkhasaṃvarasīlaṃ adhikaṃ visiṭṭhaṃ sīlaṃ adhisīlanti vuccati. Pajjotānanti ālokānaṃ. Nanu ca paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, evaṃ sati kasmā 『『buddhuppādeyeva pavattati, na vinā buddhuppādā』』ti niyametvā vuttanti āha – 『『na hi taṃ paññattiṃ uddharitvā』』tiādi. Kiñcāpi paccekabuddhā pātimokkhasaṃvarasampannāgatā honti, na pana tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. 『『Imasmiṃ vatthusmiṃ imasmiṃ vītikkame idaṃ nāma hotī』』ti paññapanaṃ aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balanti āha – 『『buddhāyeva panā』』tiādi. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ 『『pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla』』nti vuttaṃ. Na hi taṃ samāpanno bhikkhūti gahaṭṭhesu sotāpannānaṃ sadāravītikkamasambhavato vuttaṃ. Tathā hi te saputtadārā agāraṃ ajjhāvasanti.

以下是巴利文的完整直譯: 因此,從六種內外的感官中而解脫,故稱為解脫。 或者說,早晨的沉淪即是痛苦,故稱為輪迴。因此,解脫即為解脫。 或者說,由於掌握一切世界的法則,故稱佛陀為法主,因而解脫,故稱為解脫,因其解脫而被稱為解脫,解脫即為解脫。因所有的美德的根本而顯著的,故稱為解脫,因其如所述的意義而解脫,故稱為解脫,解脫即為解脫。確實如是說:「解脫即為此,解脫即為此」(《大毗婆沙論》135)詳細說明。 或者說,因「去」的標誌,故「去」即是完全的,因此通過標誌而完全解脫,故稱為解脫。這裡的戒律是通過自身的部分與禪定相結合,智慧相結合,通過抑制與斷絕的方式而完全地解脫。 解脫即是解脫,因從此處此處的過失中各自解脫,故稱為解脫,解脫即為解脫。解脫即是涅槃,因其解脫的反映而稱為解脫。戒律的控制如同太陽的升起一樣,涅槃的出現應當如同煩惱的消滅,故解脫即為解脫。解脫的方向即是解脫,解脫即為解脫,因此在此處「解脫」的意義應當被理解。 控制、遮蔽,因而稱為控制,解脫即為控制,解脫的控制。故此,戒律即是解脫的控制的戒律,而從意義上講,因其在此處此處的過失而應當有的斷絕與意圖。 因而稱為超戒,即是因無餘的身與語的控制而稱為超戒,因而稱為解脫的控制的戒律。光明即是光明。難道獨覺者也因法的緣故而具備解脫的控制的戒律嗎?因此,若如此,為什麼說「僅在佛的出現時才會發生,而不在無佛的情況下」呢?因此說「確實未能超越此規定」。雖然獨覺者具備解脫的控制的戒律,但並非因他們的緣故而廣泛傳播,意指「在此事物中,若在此處此處的過失,此即為名稱」,此種聲明僅限於佛陀,因佛陀強大,故說「唯有佛陀」。 世俗的超戒的存在是相對的,故為此而說「即使在解脫的控制中,亦應與道果相應的戒律為超戒」。並非所有的比丘都能達到此境界,因而在家庭中,初果者的過失是可能的。確實,他們與家屬共同住在家中。

Samādāpanaṃsamādānañcāti aññesaṃ samādāpanaṃ sayaṃ samādānañca. Adhicittanti vuccatīti maggasamādhissa adhiṭṭhānabhāvato adhicittanti vuccati. Na vinā buddhuppādāti kiñcāpi paccekabuddhānaṃ vipassanāpādakaṃ aṭṭhasamāpatticittaṃ hotiyeva, na pana te tattha aññe samādāpetuṃ sakkontīti na tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. Vipassanāpaññāyapi adhipaññatāsādhane 『『na vinā buddhuppādā』』ti vacanaṃ imināva adhippāyena vuttanti veditabbaṃ. Lokiyacittassa adhicittatā pariyāyenāti nippariyāyameva taṃ dassetuṃ 『『tatopi ca maggaphalacittameva adhicitta』』nti āha. Taṃ pana idha anadhippetanti iminā aṭṭhakathāvacanena lokiyacittassa vasena adhicittasikkhāpi idha adhippetāti viññāyati. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti ca iminā lokiyaadhicittaṃ samāpanno methunaṃ dhammaṃ paṭisevatīti āpannaṃ. Adhipaññāniddese ca 『『tatopi ca maggaphalapaññāva adhipaññā』』ti vatvā 『『sā pana idha anadhippetā. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī』』ti vuttattā lokiyapaññāvasena adhipaññāsikkhāyapi idhādhippetabhāvo taṃ samāpannassa methunadhammapaṭisevanañca aṭṭhakathāyaṃ anuññātanti viññāyati. Idañca sabbaṃ 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti imāya pāḷiyā na sameti. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti, tasmā pāḷiyā aṭṭhakathāya ca evamadhippāyo veditabbo – lokiyaadhicittaadhipaññāsamāpannassa tathārūpapaccayaṃ paṭicca 『『methunaṃ dhammaṃ paṭisevissāmī』』ti citte uppanne tato adhicittato adhipaññato ca parihāni sambhavatīti taṃ dvayaṃ samāpannena na sakkā methunaṃ dhammaṃ paṭisevitunti pāḷiyaṃ adhisīlasikkhāva vuttā. Adhisīlasikkhañhi yāva vītikkamaṃ na karoti, tāva samāpannova hoti. Na hi cittuppādamattena pātimokkhasaṃvarasīlaṃ bhinnaṃ nāma hotīti. Aṭṭhakathāyaṃ pana lokiyaadhicittato adhipaññato ca parihāyitvāpi bhikkhuno methunadhammapaṭisevanaṃ kadāci bhaveyyāti taṃ dvayaṃ appaṭikkhipitvā maggaphaladhammānaṃ akuppasabhāvattā taṃ samāpannassa bhikkhuno tato parihāyitvā methunadhammapaṭisevanaṃ nāma na kadāci sambhavatīti lokuttarādhicittaadhipaññānaṃyeva paṭikkhepo katoti veditabbo.

Atthi dinnaṃ atthi yiṭṭhantiādinayappavattanti iminā –

『『Tattha katamaṃ kammassakataññāṇaṃ? 『Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati kammassakataññāṇaṃ. Ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakataññāṇa』』nti (vibha. 793) –

Imaṃ vibhaṅgapāḷiṃ saṅgaṇhāti.

以下是巴利文的完整直譯: 「獲得定力的獲得」,即是其他的獲得定力與自身的獲得定力。因而稱為「超越心靈」,即是因道的定力的建立而被稱為「超越心靈」。雖然獨覺者的八種定力的心靈確實存在,但他們並不能使其他人獲得,因此並非因他們的緣故而廣泛傳播,意指「因無佛的出現而不會發生」。關於智慧的超越也應當理解為「因無佛的出現而不會發生」。 世俗的心靈的超越是相對的,爲了顯示其相對性,故說「唯有道果的心靈是超越的」。而此處的超越並非被暗示,因而因世俗的心靈的緣故而被視為超越的修行。確實,若未能達到此境界的比丘,便無法修習世俗的法則。關於智慧的超越的定義中,確實說「唯有道果的智慧是超越的」,而「此處並未被暗示」。雖然獨覺者具備智慧的超越,但並非因他們的緣故而廣泛傳播,意指「在此事物中,若在此處此處的過失,此即為名稱」,此種聲明僅限於佛陀,因佛陀強大,故說「唯有佛陀」。 世俗的超戒的存在是相對的,故為此而說「即使在解脫的控制中,亦應與道果相應的戒律為超戒」。並非所有的比丘都能達到此境界,因而在家庭中,初果者的過失是可能的。確實,他們與家屬共同住在家中。 存在施捨,存在獲得,存在焚燒,存在善惡業的果報,存在此世,存在彼世,存在母親,存在父親,存在即生的眾生,存在世間的沙門與婆羅門,他們正道而行,正如實地證知並宣說者。這樣的智慧被稱為「業的真實知識」。除了與真理相應的知識外,所有的有漏的善法智慧皆為「業的真實知識」。 此段論述涵蓋了以上內容。

Tattha (vibha. aṭṭha. 793) atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Dinnanti ca deyyadhammasīsena dānaṃ vuttaṃ. Yiṭṭhanti mahāyāgo, sabbasādhāraṇaṃ mahādānanti attho. Hutanti pahonakasakkāro adhippeto. Atthi mātā, atthi pitāti mātāpitūsu sammāpaṭipattimicchāpaṭipattiādīnaṃ phalasambhavo vutto. Idaṃ vuccatīti yaṃ ñāṇaṃ 『『idaṃ kammaṃ sakaṃ, idaṃ no saka』』nti jānāti, idaṃ kammassakataññāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ catubbidhaṃ vacīduccaritaṃ tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma, tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā, sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? Atthabhañjanato anatthajananato ca. Attano vā hotu parassa vā, sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? Anatthabhañjanato atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ sattānaṃ gaṇanaparicchedo natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakataññāṇamevāti attho.

Tilakkhaṇākāraparicchedakanti aniccādilakkhaṇattayassa hutvā abhāvādiākārapaacchindanakaṃ. Adhipaññāti vuccatīti maggapaññāya adhiṭṭhānabhāvato vipassanāñāṇaṃ adhipaññāti vuccati.

『『Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayametaṃ, anubandhati kāraka』』nti. (saṃ. ni.

以下是巴利文的完整直譯: 在此(《分解經》第八,793)存在施捨,存在獲得,存在焚燒,存在善惡業的果報,存在此世,存在彼世,存在母親,存在父親,這裡所說的正是關於母親和父親的正當修行與錯誤修行的果報。此處所說的知識是「此業是我所作,此業不是我所作」,這被稱為「業的真實知識」。在此有三種身體的不善行為,四種言語的不善行為,三種心靈的不善行為,這些都不被稱為我所作的業,而在這三扇門中,十種善行則被稱為我所作的業。無論是自身的或他人的,所有的惡業都不被稱為我所作的業。為什麼?因為它們破壞了利益,產生了害處。無論是自身的或他人的,所有的善業都被稱為我所作的業。為什麼?因為它們不破壞利益,產生了利益。如此,在瞭解這一點的基礎上,給予大量施捨,圓滿戒律,接受齋日,修習定力,快樂地享受快樂,達到涅槃的眾生沒有數量的限制。除了與真理相應的知識外,所有的有漏的善法智慧皆為「業的真實知識」。 「具有三種特徵的界定」,即是因無常等三特徵而具有的特徵,破壞無的等特徵。因而稱為「超智慧」,即是因道的智慧的建立而被稱為超智慧。 「善行者行善,惡行者行惡;體驗這兩者,因而連結于因。」(《相應部》尼)

1.256);

Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññā adhipaññātipi vadanti. Lokiyapaññāya adhipaññābhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ 『『tatopi ca maggaphalapaññāva adhipaññā』』ti vuttaṃ.

Saha ājīvanti etthāti sājīvoti sabbasikkhāpadaṃ vuttanti āha – 『『sabbampi…pe… tasmā sājīvanti vuccatī』』ti. Tattha sikkhāpadanti 『『nāmakāyo padakāyo niruttikāyo byañjanakāyo』』ti vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ. Sabhāgavuttinoti samānavuttikā, sadisappavattikāti attho. Tasmiṃ sikkhatīti ettha ādheyyāpekkhattā adhikaraṇassa kimādheyyamapekkhitvā 『『tasmi』』nti adhikaraṇaṃ niddiṭṭhanti āha – 『『taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā』』ti, taṃ sājīvasaṅkhātaṃ sikkhāpadaṃ 『『yathāsikkhāpadaṃ nu kho sikkhāmi, na sikkhāmī』』ti evaṃ pavattivasena sikkhāpadavisayattā tadādheyyabhūtassa cittassa adhikaraṇaṃ katvāti attho. Nanu ca 『『sikkhāsājīvasamāpanno』』ti imassa padabhājanaṃ karontena 『『yaṃ sikkhaṃ sājīvañca samāpanno, tadubhayaṃ dassetvā tesu sikkhati, tena vuccati sikkhāsājīvasamāpanno』』ti vattabbaṃ siyā, evamavatvā 『『tasmiṃ sikkhati, tena vuccati sājīvasamāpanno』』ti ettakameva kasmā vuttanti antolīnacodanaṃ sandhāyāha 『『na kevalañcāyametasmi』』ntiādi.

Tassā ca sikkhāyāti tassā adhisīlasaṅkhātāya sikkhāya. Sikkhaṃ paripūrentoti

Sīlasaṃvaraṃ paripūrento, vārittasīlavasena viratisampayuttaṃ cetanaṃ cārittasīlavasena virativippayuttaṃ cetanañca attani pavattentoti attho. Tasmiñca sikkhāpade avītikkamanto sikkhatīti 『『nāmakāyo padakāyo niruttikāyo byañjanakāyo』』ti evaṃ vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ avītikkamanto hutvā tasmiṃ yathāvuttasikkhāpade sikkhatīti attho. Sīlasaṃvarapūraṇaṃ sājīvānatikkamanañcāti idameva ca dvayaṃ idha sikkhanaṃ nāmāti adhippāyo. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Sājīvānatikkamato hi yāva maggā sikkhāpāripūrī hoti. Apicettha 『『sikkhaṃ paripūrento sikkhatī』』ti iminā viraticetanāsaṅkhātassa sīlasaṃvarassa visesato santāne pavattanakālova gahito, 『『avītikkamanto sikkhatī』』ti iminā pana appavattanakālopi. Sikkhañhi paripūraṇavasena attani pavattentopi niddādivasena appavattentopi vītikkamābhāvā 『『avītikkamanto sikkhatī』』ti vuccatīti.

Sikkhāsājīvapadabhājanīyavaṇṇanā niṭṭhitā.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā

『『Appaccakkhāya appaccakkhātāyā』』ti ubhayathāpi pāṭho tīsupi gaṇṭhipadesu vutto. Dubbalye āvikatepīti 『『yaṃnūnāhaṃ buddhaṃ paccakkheyya』』ntiādinā dubbalabhāve pakāsitepi. Sikkhāya pana paccakkhātāyāti 『『buddhaṃ paccakkhāmī』』tiādinā sikkhāya paccakkhātāya. Yasmā dirattavacane gahite tena purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahite, tasmā dirattavacanena byañjanasiliṭṭhatāmattameva payojananti āha 『『byañjanasiliṭṭhatāyā』』ti. Mukhāruḷhatāyāti yasmā evarūpaṃ vacanaṃ lokassa mukhamāruḷhaṃ, tasmāti attho.

以下是巴利文的完整直譯: 如此,在過去與未來的輪迴根本的痛苦的特徵上,因對解脫的渴望而成為因緣的業的真實知識,亦被稱為超智慧。關於世俗智慧的超智慧的存在,故說「唯有道果的智慧是超智慧」。 「與生計共同」,在此即是「與生計有關」,所有的戒律皆被稱為「因此被稱為與生計有關」。在此所說的戒律是指「名身、行身、言辭身、音聲身」,這是佛陀所說的戒律。關於相同的說法,意指相似的行為。在此學習時,因其所需的條件而考慮「在此」的條件,故說「以此戒律為心靈的條件而學習」,這與「與生計有關」的戒律相同,因而「我是否依照戒律學習,或不學習」的方式而進行學習,故此意指心靈的條件。難道不可以說「學習與生計相結合」?若將此分開,「我學習與生計相結合的內容」則應當說「通過這兩者的展現而學習」,因此稱之為「學習與生計相結合」。如此說「在此學習,因此稱為與生計相結合」,這為何如此說?為迴應內心的提問而說「這不僅僅是此」。 關於那一戒律,指的是與超戒相關的戒律。學習時要圓滿,意指圓滿戒律的控制,或是與戒律相結合的意圖,或是與戒律相分離的意圖,皆在自身的行為中。於此戒律中,未曾違犯而學習,故說「名身、行身、言辭身、音聲身」,這是佛陀所說的戒律,未曾違犯而學習,意指「在此戒律中學習」。圓滿戒律的控制與與生計相分離的行為,正是這兩者在此稱之為學習的意思。在此,生計相分離的行為是戒律圓滿的條件。因生計相分離的行為,直至道的學習圓滿。即使在此處「學習時圓滿」的情況下,意指與戒律相結合的意圖是特別的,然而「未曾違犯而學習」則是較少的情況。學習的圓滿與在自身的行為中展現,或是以睡眠等方式展現,皆因未曾違犯而被稱為「未曾違犯而學習」。 學習與生計相結合的部分已完成。 學習的直接觀察的分析 「通過少量直接觀察而被直接觀察」在這三處的敘述中都有提到。關於弱小的顯現,意指「我是否能直接觀察佛」等等,雖在弱小的情況下被顯現。關於學習的直接觀察,意指「我直接觀察佛」。由於在長句中所述,故前後的部分相互關聯,而在此處未被提及,因此在長句中僅限於字面意義,故說「僅限於字面意義」。關於口語的表達,因這種語言與世俗的表達相關,故此意指。

Byañjanaṃsampādetīti tassa visuṃ atthābhāvato vuttamevatthaṃ aññapadena dīpento byañjanaṃ sampādeti. Vuttamevatthaṃ kāraṇena vibhāvento āha 『『parivārakapadavirahitañhī』』tiādi. Atthadīpakaṃ padaṃ atthapadaṃ.

Sikkhāpaccakkhānassāti 『『buddhaṃ paccakkhāmī』』tiādisikkhāpaccakkhānavacanassa. 『『Buddhaṃ paccakkhāmī』』tiādīsu 『『evaṃ kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā』』ti vuttattā ubhayampi hotīti āha – 『『ekaccaṃ dubbalyāvikammaṃ attho hotī』』ti. Kiñcāpi 『『buddhaṃ paccakkhāmī』』tiādisikkhāpaccakkhānavacanassa dubbalyāvikammapadattho na hoti, tathāpi 『『buddhaṃ paccakkhāmī』』ti vutte sikkhāparipūraṇe dubbalyāvibhāvassapi gamyamānattā 『『sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hotī』』ti vuttaṃ. Naṃ sandhāyāti naṃ atthabhūtaṃ dubbalyāvikammaṃ sandhāya.

Visesāvisesanti ettha yena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ atthi viseso. Yena pana sikkhāpaccakkhānañceva dubbalyāvikammañca hoti, tattha nevatthi visesoti veditabbaṃ. Kaṭhakicchajīvaneti dhātūsu paṭhitattā vuttaṃ 『『kicchajīvikappatto』』ti. Ukkaṇṭhanaṃ ukkaṇṭhā, kicchajīvikā, taṃ ito pattoti ukkaṇṭhito. Itoti ito ṭhānato, ito vihārato vā. Etthāti gantumicchitaṃ padesaṃ vadati. Anabhiratiyā pīḷito vikkhittacitto hutvā sīsaṃ ukkhipitvā uddhaṃmukho ito cito ca olokento āhiṇḍatīti āha 『『uddhaṃ kaṇṭhaṃ katvā viharamāno』』ti.

Aṭṭīyamānoti ettha aṭṭamiva attānamācarati aṭṭīyatīti aṭṭīyasaddassa antogadhaupamānabhūtakammattā upameyyabhūtena attanāva sakammakattaṃ, na bhikkhubhāvenāti āha 『『bhikkhubhāvanti bhikkhubhāvenā』』ti. Na hi so bhikkhubhāvaṃ aṭṭamiva ācarati, kiñcarahi attānaṃ tasmā bhikkhubhāvena karaṇabhūtena attānaṃ aṭṭīyamānoti evamettha attho daṭṭhabboti āha 『『karaṇatthe upayogavacana』』nti. Kaṇṭhe āsattena aṭṭīyeyyāti ettha pana karaṇattheyeva karaṇavacananti āha – 『『yathālakkhaṇaṃ karaṇavacaneneva vutta』』nti. Kattuatthe vā upayogavacanaṃ daṭṭhabbanti āha – 『『tena vā bhikkhubhāvenā』』tiādi, tena kattubhūtena bhikkhubhāvenāti attho. Imasmiṃ panatthe aṭṭaṃ karotīti aṭṭīyatīti aṭṭīya-saddaṃ nipphādetvā tato kammani māna-sadde kate 『『aṭṭīyamāno』』ti padasiddhi veditabbā. Tenevāha – 『『aṭṭo kariyamāno pīḷiyamāno』』ti. Jigucchamānoti iminā pana sambandhe kariyamāne bhikkhubhāvanti upayogatthe eva upayogavacananti āha – 『『asuciṃ viya taṃ jigucchanto』』ti, taṃ bhikkhubhāvaṃ jigucchantoti attho. Sacāhanti sace ahaṃ.

Paccakkhānākārena vuttānīti 『『paccakkheyyaṃ paccakkheyya』』nti vuttattā paccakkhānākārasambandhena vuttāni. Bhāvavikappākārenāti 『『assaṃ assa』』nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.

以下是巴利文的完整直譯: 「表達」的完成,即是因其特定的意義而被稱為表達。因所說的意義而進行闡述,故說「沒有陪伴的言語」等等。意指「意義的闡明」。 「學習的直接觀察」,即是指「我直接觀察佛」等等的學習的直接觀察的說法。在「我直接觀察佛」等等的情況下,因而說「確實,修行與直接觀察是相互關聯的」,故說「某些情況下,直接觀察的意義存在」。雖然「我直接觀察佛」等等的學習的直接觀察的說法並不具有弱小的意義,但即便如此,在「我直接觀察佛」的說法中,因學習的圓滿而弱小的顯現也被認為是適用的,故說「學習的直接觀察在某些情況下具有弱小的意義」。所指的是關於那一直接觀察的弱小的意義。 「特別與不特別」,在此是指當存在弱小的顯現時,而不是學習的直接觀察,故此,學習的直接觀察的弱小的顯現是有特別之處的。而當學習的直接觀察與弱小的顯現同時存在時,則沒有特別之處。 「艱難的生計」,因其在元素中被稱為「艱難的生計」。「渴望」的意思是指渴望生計,意指「我渴望達到此處」。在此所說的「渴望」是指想要到達的地方。因不滿而被壓迫,心神不寧,抬起頭來,向上四處張望,故說「抬起脖子在此處遊蕩」。 「被壓迫」是指如同被壓迫的自己,因而被壓迫的詞根的內涵,意指通過比喻的方式自己所作的行為,而非以比丘的身份。故說「以比丘的身份」。他並不以比丘的身份行事,因而自己,故以比丘的身份進行的行為被稱為被壓迫。如此,所指的意思是「以行為為目的的表達」。在此,因而說「以特定的方式被表達」。而在此處,所說的表達是指以特定的方式進行的表達,故說「如同特徵的表達」。 在此處所做的行為被稱為「被壓迫」。因此說「被壓迫的行為與被壓迫的狀態相結合」。關於「我若」,意指「若我」。 「通過直接觀察的方式所說」,即是指「我將直接觀察」的說法,因此因直接觀察的方式而被稱為這樣。關於存在的狀態的表達,意指「存在的狀態」,即是說「若我想要存在的狀態」,這與比丘的狀態的其他狀態的表達相關。

50.Na ussahāmīti attano tattha tattha ussahābhāvaṃ dasseti. Na visahāmīti ekabhattādīnaṃ asayhabhāvaṃ dasseti. Na ramāmīti 『『pabbajjāmūlakaṃ natthi me sukha』』nti dasseti. Nābhiramāmīti pabbajjāya attano santosābhāvaṃ dasseti.

Idāni sikkhāpaccakkhānavāre ṭhatvā ayaṃ vinicchayo veditabbo – tattha 『『sāmaññā cavitukāmo』』tiādīhi padehi cittaniyamaṃ dasseti. 『『Buddhaṃ dhamma』』ntiādīhi padehi khettaniyamaṃ dasseti. Yathā hi loke sassānaṃ ruhanaṭṭhānaṃ 『『khetta』』nti vuccati, evamidampi sikkhāpaccakkhānassa ruhanaṭṭhānattā 『『khetta』』nti vuccati. 『『Paccakkhāmi dhārehī』』ti etena kālaniyamaṃ dasseti. 『『Vadatī』』ti iminā payoganiyamaṃ dasseti. 『『Alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā』』tiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti. 『『Viññāpetī』』ti iminā vijānananiyamaṃ dasseti. 『『Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātī』』tiādīhi puggalaniyamaṃ dasseti. 『『Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca nappaṭivijānāti, appaccakkhātā hoti sikkhā』』tiādīhi puggalādiniyame satipi vijānananiyamāsambhavaṃ dasseti . 『『Davāya sikkhaṃ paccakkhāti, appaccakkhātā hoti sikkhā』』tiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. 『『Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā』』ti iminā cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. 『『Aviññussa sāveti, viññussa na sāvetī』』ti etehi cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savanena ruhati, na aññassāti dasseti. 『『Sabbaso vā pana na sāveti, appaccakkhātā hoti sikkhā』』ti idaṃ pana cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānananiyamavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.

Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tathā 『『buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī』』ti evaṃ vuttānaṃ buddhādīnaṃ catuddasannaṃ, 『『gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyoti maṃ dhārehī』』ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu ca yaṃkiñci vattukāmassa yaṃkiñci vadatopi sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā sikkhaṃ paccakkhantassa. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

以下是巴利文的完整直譯: 「不努力」,是指在某處顯示出不努力的狀態。「不忍受」,是指對單餐等的無能為力的狀態。「不歡喜」,是指「我沒有以出家為根本的快樂」。「不喜愛」,是指對出家的內心滿足感的缺乏。 現在,在學習的直接觀察的部分,應當理解這一判決——在此「想要離開世俗」的說法顯示出心靈的限制。「我直接觀察佛法」的說法顯示出領域的限制。正如在世間所說的「田地」是指種植的地方,這裡學習的直接觀察也因其種植的特性而被稱為「田地」。「我直接觀察佛陀」,此言顯示出時間的限制。「說」的話顯示出用法的限制。「對我來說,佛陀是足夠的,佛陀對我沒有意義,我是佛陀所說的」,在這種情況下,也因時間的限制而成為直接觀察。「我使他了解」,此言顯示出認識的限制。「瘋子直接觀察學習,瘋子在他身邊直接觀察學習」,此言顯示出個人的限制。「在高貴的米拉克(Milakkha)身邊直接觀察學習,他卻無法理解,學習是少有直接觀察的」,此言顯示出個人的限制與認識的限制的不可行性。「我直接觀察學習,少有直接觀察的學習」,此言顯示出領域的限制,儘管存在心靈的限制而不被接受。「想要教導卻不教導,學習是少有直接觀察的」,此言顯示出心靈的限制,儘管存在用法的限制而不被接受。「無知者被教導,智者不被教導」,這些言語在心靈、領域、時間、個人的認識的限制中,所指的是被教導的個人,而非他人。「全面地不被教導,學習是少有直接觀察的」,此言顯示出學習的直接觀察是存在的,而不是其他的。因此,因心靈、領域、時間、個人的認識的限制而瞭解學習的直接觀察,因而被認為是少有直接觀察的。 如何呢?因具備出家人的身份而想要離開世俗的內心,確實是學習的直接觀察,而非因被壓迫或因叫喊而學習。因此,因心靈的原因,學習的直接觀察是存在的,而不是因缺乏而存在的。 同樣地,「我直接觀察佛陀,我直接觀察法,我直接觀察僧團,我直接觀察戒律、教義、戒條、教導、上師、老師、信仰的居住者、住持、同學、同伴、同修、所有的修行者」,如此所述的佛陀等十四者,「請你支援我,居士、信士、出家人、修行者、教派、教派的弟子、非出家人、非凡人」,如此所述的居士等八者,合計這二十五個田地的詞彙,任意一人所說的任何話,若想要做任何事情,學習的直接觀察是存在的,而不是抓住樹木等的任何名稱而進行學習的。因此,因領域的原因,學習的直接觀察是存在的,而不是因缺乏而存在的。

Tattha yadetaṃ 『『paccakkhāmī』』ti ca 『『maṃ dhārehī』』ti ca vuttaṃ vattamānakālavacanaṃ, yāni ca 『『alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā』』tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni 『『alaṃ me』』tiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na 『『paccakkhāsi』』nti vā 『『paccakkhissa』』nti vā 『『maṃ dhāresī』』ti vā 『『dhāressasī』』ti vā 『『yanūnāhaṃ paccakkheyya』』nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

Payogo pana duvidho kāyiko vācasiko. Tattha 『『buddhaṃ paccakkhāmī』』tiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanāṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena.

Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā 『『imassa imesaṃ vā ārocemī』』ti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa 『『ayaṃ ukkaṇṭhito』』ti vā 『『gihibhāvaṃ patthayatī』』ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātā hoti sikkhā. Atha aparabhāge 『『kiṃ iminā vutta』』nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.

以下是巴利文的完整直譯: 在這裡,所說的「我直接觀察」和「請你支援我」是指當下的時間表達,而「對我來說,佛陀足夠,佛陀對我沒有意義,我是佛陀所說的」等等的說法,因而不提及時間,結合前面所述的十四個詞彙,所說的「四個詞」,因此這些詞的表達是直接觀察的,而不是「你直接觀察過」或「你將直接觀察」或「你將支援我」或「我是否能直接觀察」等等的過去或未來的表達。因此,因當下的時間表達和不提及時間的表達而成為直接觀察,而不是缺乏的情況。 用法分為兩種:身體的與言語的。在這裡,通過「我直接觀察佛陀」等等的說法,以身體的言語表達直接觀察,而不是書寫文字或手勢等身體的行為。因此,只有通過言語的表達才能成為直接觀察,而不是缺乏的情況。 個人也分為兩種:他直接觀察,或他被直接觀察。在這裡,若他直接觀察,則如果他不是瘋子、被迷惑或無知的狀態之一,則他是直接觀察的。而若他被直接觀察,則如果他是人類,不是瘋子等之一,他是直接觀察學習的。並非在不直接觀察的情況下,通過信件或紙張的傳達而被理解。因此,因如上所述的個人的情況而成為直接觀察,而不是缺乏的情況。 關於認識的表達也分為兩種:有條件的與無條件的。在這裡,若他因某種條件而說「我將支援這個人」,如果他們在世間的人聽到這個話語時,他們在思維的時刻能理解,因此他直接觀察學習的狀態。如果稍後思考「這是什麼意思」,或其他人理解,則他學習的狀態是少有直接觀察的。而若他不受限制地支援某人,如果他是人類並且理解言語的目的,則他直接觀察學習的狀態是存在的。因此,因認識的表達而成為直接觀察,而不是缺乏的情況。由此可見,因這些所述的心靈等的情況而成為學習的直接觀察,而不是其他的情況。

  1. 『『Vadatī』』ti vacībhedappayogaṃ dassetvā tadanantaraṃ 『『viññāpetī』』ti vuttattā teneva vacībhedena adhippāyaviññāpanaṃ idhādhippetaṃ, na yena kenaci upāyenāti āha 『『teneva vacībhedenā』』ti. Padapaccābhaṭṭhaṃ katvāti padaviparāvuttiṃ katvā. Idañca padappayogassa aniyamitattā vuttaṃ. Yathā hi loke 『『āhara pattaṃ, pattaṃ āharā』』ti aniyamitena padappayogena tadatthaviññāpanaṃ diṭṭhaṃ, evamidhāpi 『『buddhaṃ paccakkhāmi, paccakkhāmi buddha』』nti aniyamitena padappayogena tadatthaviññāpanaṃ hotiyevāti adhippāyo. Buddhaṃ paccakkhāmīti atthappadhāno ayaṃ niddeso, na saddappadhānoti āha 『『milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyyā』』ti. Māgadhabhāsato avasiṭṭhā sabbāpi andhadamiḷādibhāsā milakkhabhāsāti veditabbā. Khettapadesu ekaṃ vattukāmo sacepi aññaṃ vadeyya, khettapadantogadhattā paccakkhātāva hoti sikkhāti dassento āha 『『buddhaṃ paccakkhāmīti vattukāmo』』tiādi. Yadipi 『『buddhaṃ paccakkhāmī』』ti vattuṃ anicchanto cittena taṃ paṭikkhipitvā aññaṃ vattukāmo puna virajjhitvā tameva vadeyya, tathāpi sāsanato cavitukāmatācitte sati khettapadasseva vuttattā aṅgapāripūrisambhavato hotveva sikkhāpaccakkhānanti veditabbaṃ. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.

『『Paccakkhāmi dhārehī』』ti vattamānakālassa padhānabhāvena vattumicchitattā atītānāgataparikappavacanehi nevatthi sikkhāpaccakkhānanti dassento āha 『『sace pana buddhaṃ paccakkhinti vā』』tiādi. Vadati viññāpetīti ettha vadatīti iminā payogassa niyamitattā ekassa santike attano vacībhedappayogeneva sikkhāpaccakkhānaṃ hoti, na dūtasāsanādippayogenāti dassento āha 『『dūtaṃ vā pahiṇātī』』tiādi. Tattha 『『mama sikkhāpaccakkhānabhāvaṃ kathehī』』ti mukhasāsanavasena 『『dūtaṃ vā pahiṇātī』』ti vuttaṃ. Paṇṇe likhitvā pahiṇanavasena 『『sāsanaṃ vā pesetī』』ti vuttaṃ. Rukkhādīsu akkharāni likhitvā dassanavasena 『『akkharaṃ vā chindatī』』ti vuttaṃ. Hatthamuddāya vā tamatthaṃ ārocetīti hatthena adhippāyaviññāpanaṃ sandhāya vuttaṃ. Adhippāyaviññāpako hi hatthavikāro hatthamuddā. Hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo 『『na sabbaṃ hatthaṃ mukhe pakkhipissāmī』』tiādīsu (pāci. 618) viya. Tasmā adhippāyaviññāpakena aṅgulisaṅkocādinā hatthavikārena tamatthaṃ ārocetīti evamettha attho daṭṭhabbo.

以下是巴利文的完整直譯: 「說」的話顯示出言語的表達,隨後所說的「我使他了解」,因此通過這個言語的表達來指示意圖的理解,在這裡是指的,而不是通過其他任何方法。將詞根結合在一起,指的是詞的反轉。這裡是因為詞的表達沒有限制而被提到。正如在世間所說的「拿來碗,碗,拿來」,以沒有限制的詞的表達來表示意義,在這裡同樣「我直接觀察佛陀,我直接觀察佛陀」,以沒有限制的詞的表達來表示意義。 「我直接觀察佛陀」是指對意義的理解,而不是對詞的理解,因此說「在米拉克的語言中,或用其他語言來說」。所有的語言,像是馬嘎達語(Magadhi)等,都是米拉克的語言。若在田地中想要說其他的話,因田地的特性而直接觀察學習,故說「我直接觀察佛陀」。即使他不願意說「我直接觀察佛陀」,若他內心拒絕而想要說其他的話,最終仍然會說出同樣的意思,因此因出家人的內心想要離開世俗的狀態而顯現,因而被認為是學習的直接觀察。田地的特性是直接觀察學習的根本所在。 「我直接觀察支援他」,是因當下的意義而想要說的,故此並沒有過去或未來的表達,因而顯示出學習的直接觀察不存在。若說「如果我直接觀察佛陀」,則是指在特定情況下的直接觀察學習。說「我使他了解」,這裡的「說」是指這個用法的限制,因此在一個人的身邊,因其言語的表達而成為學習的直接觀察,而不是通過使者的教導等方式。這裡「請你告訴我我的學習的直接觀察狀態」,是通過口頭的教導而說的「派遣使者」。通過寫在紙上而派遣,故說「發送教義」。在樹木等上寫下字母,故說「切斷字母」。通過手勢來傳達這個意思,故說「用手來表達意圖」。意圖的表達通過手的動作來傳達。手的詞在這裡是指手指的某些部分,像是「我不會把手放在嘴裡」等等的說法。因此,通過意圖的表達,藉助手的動作來傳達這個意思,這樣的意思應當被理解。

Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Idāni vijānanavasena sikkhāpaccakkhānaṃ niyamitāniyamitavasena dvidhā veditabbanti dassento āha – 『『yadi ayameva jānātū』』tiādi. Ayañca vibhāgo 『『vadati viññāpetīti ekavisayattā yassa vadati, tasseva vijānanaṃ adhippetaṃ, na aññassā』』ti iminā nayena laddhoti daṭṭhabbaṃ. Na hi yassa vadati, tato aññaṃ viññāpetīti ayamattho sambhavati. Soyeva jānātīti avadhāraṇena tasmiṃ avijānanteyeva aññassa jānanaṃ paṭikkhipati. Tenevāha – 『『atha so na jānāti, añño samīpe ṭhito jānāti, apaccakkhātā hoti sikkhā』』ti. Tasmā 『『ayameva jānātū』』ti ekaṃ niyametvā ārocite yadipi sopi jānāti aññopi, niyamitassa pana niyamitavasena vijānanasambhavato sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ 『『añño mā jānātū』』ti aniyamitattā. Dvinnampi niyametvāti idaṃ 『『dve vā jānantu eko vā, imesaṃyeva dvinnaṃ ārocemī』』ti evaṃ niyametvā ārocanaṃ sandhāya vuttaṃ. Tenevāha – 『『ekasmiṃjānantepi dvīsu jānantesupī』』ti. Tasmā 『『dveyeva jānantu, eko mā jānātū』』ti evaṃ dvinnaṃ niyametvā ārocite dvīsuyeva jānantesu sikkhāpaccakkhānaṃ hoti, na ekasmiṃ jānanteti vadanti.

Sabhāgeti vissāsike. Parisaṅkamānoti 『『sace te jāneyyuṃ, maṃ te vāressantī』』ti āsaṅkamāno. Samayaññūti sāsanācārakusalo, idha pana tadadhippāyajānanamattenapi samayaññū nāma hoti. Teneva āha – 『『ukkaṇṭhito ayaṃ…pe… sāsanato cutoti jānātī』』ti. Tasmā 『『buddhaṃ paccakkhāmī』』ti imassa atthaṃ ñatvāpi sace 『『ayaṃ bhikkhubhāvato cavitukāmo, gihī vā hotukāmo』』ti na jānāti, appaccakkhātāva hoti sikkhā. Sace pana 『『buddhaṃ paccakkhāmī』』ti vacanassa atthaṃ ajānitvāpi 『『ukkaṇṭhito gihī hotukāmo』』ti adhippāyaṃ jānāti, paccakkhātāva hoti sikkhā. Aññasmiṃ khaṇe sotaviññāṇavīthiyā saddaggahaṇaṃ, aññasmiṃyeva ca manoviññāṇavīthiyā tadatthavijānananti āha – 『『taṅkhaṇaññeva pana apubbaṃ acarimaṃ dujjāna』』nti. Na hi ekasmiṃyeva khaṇe saddasavanaṃ tadatthavijānanañca sambhavati. Tathā hi 『『ghaṭo』』ti vā 『『paṭo』』ti vā kenaci vutte tattha gha-saddaṃ paccuppannaṃ gahetvā ekā sotaviññāṇavīthi uppajjitvā nirujjhati, tadanantaraṃ ekā manoviññāṇavīthi tameva atītaṃ gahetvā uppajjati. Evaṃ tena vuttavacane yattakāni akkharāni honti, tesu ekamekaṃ akkharaṃ paccuppannamatītañca gahetvā sotaviññāṇavīthiyā manoviññāṇavīthiyā ca uppajjitvā niruddhāya avasāne tāni akkharāni sampiṇḍetvā akkharasamūhaṃ gahetvā ekā manoviññāṇavīthi uppajjitvā nirujjhati. Tadanantaraṃ 『『ayamakkharasamūho etassa nāma』』nti nāmapaññattiggahaṇavasena aparāya manoviññāṇavīthiyā uppajjitvā niruddhāya tadanantaraṃ uppannāya manoviññāṇavīthiyā 『『ayametassa attho』』ti pakatiyā tadatthavijānanaṃ sambhavati.

以下是巴利文的完整直譯: 心靈的結合是指想要直接觀察的心靈結合。現在,通過認識的表達,學習的直接觀察應當被理解為有條件和無條件的兩種,故說:「如果他能夠這樣知道」。這個劃分是「說使他了解」的單一主題,因此他所說的認識是指他自己,而不是其他人。因為他所說的,才可能使他了解其他的事物。這是他知道的,因而通過明確的表達來排除他在不知的情況下對其他事物的瞭解。因此說:「那麼他不知道,另一個站在旁邊的人知道,學習是少有直接觀察的。」因此「如果他能夠這樣知道」是指一個限制的表達,雖然他也知道其他的,但因受限制的狀態而成為學習的直接觀察,故說「其他人不要知道」,這是因為沒有限制的原因。 兩個限制的表達是指「兩個或者一個,我將告訴這兩者的事」。因此說:「即使一個知道,兩個也知道。」因此「讓兩個知道,一個不要知道」,通過這樣的兩個限制的表達來說明,只有在兩個知道的情況下,學習的直接觀察才存在,而不是在一個知道的情況下。 「全體」是指信任的。通過「如果他們知道我,他們會支援我」的想法而產生的懷疑。善於理解時機的人是指熟悉教義和行為的人,在這裡,僅僅因對意圖的瞭解而被稱為善於理解時機的人。故說:「他知道這是渴望……等等……他知道是出家人想要離開世俗。」因此「我直接觀察佛陀」,即使知道這個意義,若他不知道「這是出家人想要離開世俗,或者是想成為居士」,則學習是少有直接觀察的。若他即使不知道「我直接觀察佛陀」的意義,卻知道「這是渴望成為居士」,則學習的直接觀察是存在的。在不同的時刻,耳識的通道獲得聲音,或在其他時刻,心識的通道獲得意義,故說:「在那個時刻,確實是不可思議的最後的難以理解的。」在同一時刻,聽到聲音和理解意義是不可能的。正如「鍋」或「盤子」被某人提到時,若聽到「鍋」的聲音,耳識的通道便產生,隨之而來的是心識的通道,理解過去的意義。 因此,在所說的詞中,若有多少個字母,便逐一抓住目前和過去的字母,通過耳識的通道和心識的通道產生而被阻斷,最終將這些字母壓縮為字母的集合,抓住這個字母的集合,心識的通道便產生而被阻斷。隨後,若說「這個字母的集合是他的名字」,則因名稱的認知而產生心識的通道,最終在後續產生的心識的通道中「這是他的意義」,因而自然地理解這個意義是可能的。

Āvajjanasamayenāti bhummatthe karaṇavacanaṃ, atthābhogasamayeti attho. Idāni tameva āvajjanasamayaṃ vibhāvento āha – 『『yathā pakatiyā…pe… jānantī』』ti. Teneva vacībhedena adhippāyaviññāpanassa idhādhippetattā aparabhāge 『『kiṃ iminā vutta』』nti taṃ kaṅkhantassa cirena adhippāyavijānanaṃ aññenapi kenaci upāyantarena sambhavati, na kevalaṃ vacībhedamattenāti āha – 『『atha aparabhāge…pe… appaccakkhātā hoti sikkhā』』ti. 『『Gihī bhavissāmī』』ti vutte atthabhedo kālabhedo ca hotīti appaccakkhātā hoti sikkhā. 『『Dhārehī』』ti hi imassa yo attho kālo ca, na so 『『bhavissāmī』』ti etassa. 『『Gihī homī』』ti vutte pana atthabhedoyeva, na kālabhedo 『『homī』』ti vattamānakālasseva vuttattā. 『『Gihī jātomhi, gihīmhī』』ti etthāpi atthassa ceva kālassa ca bhinnattā appaccakkhātā hoti sikkhā. 『『Ajja paṭṭhāyā』』ti idaṃ tathā vuttepi dosabhāvato paripuṇṇaṃ katvā vuttaṃ. 『『Dhārehī』』ti atthappadhānattā niddesassa pariyāyavacanehipi sikkhāpaccakkhānaṃ hotiyevāti dassento āha 『『jānāhī』』tiādi. Dhārehi jānāhi sañjānāhi manasi karohīti hi etāni padāni atthato kālato ca abhinnāni.

52.Purimāneva cuddasāti buddhādisabrahmacārīpariyantāni. Hotu bhavatūti idampi paṭikkhepamattamevāti āha 『『hotu, pariyattanti attho』』ti.

53.Vaṇṇapaṭṭhānanti mahāsaṅghikānaṃ buddhaguṇaparidīpakaṃ ekaṃ suttanti vadanti. Upāligāthāsūti (ma. ni.

以下是巴利文的完整直譯: 「在思維的時刻」是指在地面上的行為表達,「意義的時刻」是指意義。現在,分開這個思維的時刻,故說:「正如自然地……等等……他們知道。」因此,通過這個言語的表達來指示意圖的理解,在這裡是指的,隨後在後來的時候,「這是什麼意思」是指對這個的懷疑,經過一段時間的意圖的理解,可能通過其他的方式實現,而不僅僅是通過言語的表達,故說:「那麼在後來的時候……等等……學習是少有直接觀察的。」當說「我將成為居士」時,意義的變化和時間的變化都存在,因此學習是少有直接觀察的。因為「請你支援」,這個意思和時間都在這裡,而不是「我將成為」的意思。當說「我將成為居士」時,只有意義的變化,而不是時間的變化,因而在目前的時間表達中被提到。「我出生為居士,我是居士」,在這裡也是因為意義和時間的不同而學習是少有直接觀察的。「今天開始」即使如此被說出,因缺乏的性質而被完整地表達。「請你支援」是因對意義的理解而被說明,故說:「你們知道……」等。這些詞語是指在意義和時間上沒有區別的。 前面提到的十四個是指佛陀等的出家人。愿他們存在,這也是僅僅是拒絕的表達,故說:「愿存在,存在的意義。」 「色彩的建立」是指偉大的僧團中,照亮佛陀的品質的一個經典。關於烏帕利的詩句(Uppalavanna)等。

2.76) –

『『Dhīrassa vigatamohassa,

Pabhinnakhīlassa vijitavijayassa;

Anīghassa susamacittassa;

Vuddhasīlassa sādhupaññassa;

Vesamantarassa vimalassa;

Bhagavato tassa sāvakohamasmi.

『『Akathaṃkathissa tusitassa;

Vantalokāmisassa muditassa;

Katasamaṇassa manujassa;

Antimasārīrassa narassa;

Anopamassa virajassa;

Bhagavato tassa sāvakohamasmi.

『『Asaṃsayassa kusalassa;

Venayikassa sārathivarassa;

Anuttarassa ruciradhammassa;

Nikkaṅkhassa pabhāsakassa;

Mānacchidassa vīrassa;

Bhagavato tassa sāvakohamasmi.

『『Nisabhassa appameyyassa;

Gambhīrassa monappattassa;

Khemaṅkarassa vedassa;

Dhammaṭṭhassa saṃvutattassa;

Saṅgātigassa muttassa;

Bhagavato tassa sāvakohamasmi.

『『Nāgassa pantasenassa;

Khīṇasaṃyojanassa muttassa;

Paṭimantakassa dhonassa;

Pannaddhajassa vītarāgassa;

Dantassa nippapañcassa;

Bhagavato tassa sāvakohamasmi.

『『Isisattamassa akuhassa;

Tevijjassa brahmappattassa;

Nhātakassa padakassa;

Passaddhassa viditavedassa;

Purindadassa sakkassa;

Bhagavato tassa sāvakohamasmi.

『『Ariyassa bhāvitattassa;

Pattippattassa veyyākaraṇassa;

Satimato vipassissa;

Anabhinatassa no apanatassa;

Anejassa vasippattassa;

Bhagavato tassa sāvakohamasmi.

『『Samuggatassa jhāyissa;

Ananugatantarassa suddhassa;

Asitassa hitassa;

Pavivittassa aggappattassa;

Tiṇṇassa tārayantassa;

Bhagavato tassa sāvakohamasmi.

『『Santassa bhūripaññassa;

Mahāpaññassa vītalobhassa;

Tathāgatassa sugatassa;

Appaṭipuggalassa asamassa;

Visāradassa nipuṇassa;

Bhagavato tassa sāvakohamasmi.

『『Taṇhacchidassa buddhassa;

Vītadhūmassa anupalittassa;

Āhuneyyassa yakkhassa;

Uttamapuggalassa atulassa;

Mahato yasaggappattassa;

Bhagavato tassa sāvakohamasmī』』ti. –

Evaṃ upāligahapatinā vuttāsu upālisutte āgatagāthāsu.

Yathārutamevāti yathāvuttameva, pāḷiyaṃ āgatamevāti adhippāyo. Yasmā 『『sammāsambuddhaṃ anantabuddhiṃ anomabuddhiṃ bodhipaññāṇa』』nti imāni vaṇṇapaṭṭhāne āgatanāmāni, 『『dhīra』』ntiādīni pana upāligāthāsu āgatanāmāni. Tattha bodhi vuccati sabbaññutaññāṇaṃ, taṃ sañjānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo, bhagavā. Dhiyā paññāya rāti gaṇhāti , sevatīti vā dhīro. Samucchinnasabbacetokhīlattā pabhinnakhīlo. Sabbaputhujjane vijiniṃsu vijayanti vijinissanti cāti vijayā. Ke te? Maccumārakilesamāradevaputtamārā. Te vijitā vijayā etenāti vijitavijayo, bhagavā. Kilesamāramaccumāravijayeneva panettha abhisaṅkhārakkhandhamārāpi vijitāva hontīti daṭṭhabbaṃ.

Svākkhātantiādīsu (visuddhi.

以下是巴利文的完整直譯: 「智者的無迷惑, 開悟之人如風箏; 無苦的心靈安詳, 善根豐盈的品德; 心地清凈的世間, 我歸屬於那位尊者的弟子。 「無疑惑的天人, 與世間的慾望無關, 善於行善的人類, 最後的肉身之人; 無慾的清凈者, 我歸屬於那位尊者的弟子。 「無疑的善行者, 善於引導的駕馭者; 無與倫比的美德, 無慾的光明者; 破除傲慢的勇士, 我歸屬於那位尊者的弟子。 「無量的安詳者, 深邃的寂靜者; 安穩的智慧者, 正法的堅守者; 自在的解脫者, 我歸屬於那位尊者的弟子。 「如龍的隱秘者, 斷除羈絆的解脫者; 能引導的天人, 無與倫比的人類; 擁有偉大名聲的, 我歸屬於那位尊者的弟子。 「無為的聖者, 三明的天人; 洗凈的聖人, 安靜而明瞭的; 能掌控的天人, 我歸屬於那位尊者的弟子。 「高尚的修行者, 獲得果位的講解者; 具足正念的觀察者, 不被執著所困; 無慾的安穩者, 我歸屬於那位尊者的弟子。 「聚集的禪修者, 無所跟隨的清凈者; 安穩的利益者, 獨處的出衆者; 渡過的解脫者, 我歸屬於那位尊者的弟子。 「安靜的智慧者, 偉大的智慧者, 無貪的如來, 少有的非凡者; 精通的能手, 我歸屬於那位尊者的弟子。 「斷欲的佛陀, 無塵的清凈者; 應供的天人, 無與倫比的人類; 擁有偉大名聲的, 我歸屬於那位尊者的弟子。」 這是由烏帕利居士所說的,來自烏帕利經的詩句。 「如所說的」,即如所述的,意指在巴利文中所提到的。由於「正覺者,具有無量智慧,具無上智慧」的這些是關於色彩的建立,然而「智者」等等則是在烏帕利的詩句中提到的。在這裡,菩提被稱為無所不知的智慧,由於它是認識的原因,所以稱為菩提智慧,尊者。通過智慧和理解來獲得快樂,或稱為智者。因徹底消除一切心靈的束縛而成為開悟者。所有的普通人都被死亡、煩惱、魔王所征服。那些被征服的,因而被認為是征服者,尊者。通過對煩惱、死亡、魔王的勝利而被認為是征服的,亦應當被理解為通過對造作的勝利。 在「善見」等等的部分中(《清凈道論》)。

1.147) sātthasabyañjanakevalaparipuṇṇaparisuddhabrahmacariyassa pakāsanato svākkhāto dhammo, atthavipallāsābhāvato vā suṭṭhu akkhātoti svākkhāto. Yathā hi aññatitthiyānaṃ dhammassa attho vipallāsaṃ āpajjati 『『antarāyikā』』ti vuttadhammānaṃ antarāyikattābhāvato, 『『niyyānikā』』ti ca vuttadhammānaṃ niyyānikattābhāvato, tena te aññatitthiyā durakkhātadhammāyeva honti, na tathā bhagavato dhammassa attho vipallāsaṃ āpajjati 『『ime dhammā antarāyikā niyyānikā』』ti evaṃ vuttadhammānaṃ tathābhāvānatikkamanatoti. Evaṃ tāva pariyattidhammo svākkhāto dhammo.

Lokuttaradhammo pana nibbānānurūpāya paṭipattiyā paṭipadānurūpassa ca nibbānassa akkhātattā svākkhāto. Yathāha –

『『Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cā』』ti (dī. ni.

以下是巴利文的完整直譯: 「僅僅是完全清凈的修行,顯現出的是正法,因為沒有意義的顛倒,因此被稱為正法。正如其他外道的法義出現顛倒,因而被稱為『有障礙的』的法,因其有障礙的性質;被稱為『引導的』的法,因其有引導的性質,因此,其他外道的法是難以理解的法,而佛陀的法義並不出現顛倒,『這些法是有障礙的、引導的』這樣說的法也如是,故此,正法是被稱為正法。 而超世間的法則是因與涅槃相應的修行和修行的相應而被稱為正法。正如所說: 「確實,因而佛陀的弟子們的涅槃之道與涅槃相應。如同甘河水與耆那河水相匯,正如佛陀的弟子們的涅槃之道與涅槃相應。」

2.296).

Ariyamaggo cettha antadvayaṃ anupagamma majjhimāpaṭipadābhūtova 『『majjhimā paṭipadā』』ti akkhātattā svākkhāto. Sāmaññaphalāni paṭippassaddhakilesāneva 『『paṭippassaddhakilesānī』』ti akkhātattā svākkhātāni. Nibbānaṃ sassatāmatatāṇaleṇādisabhāvameva sassatādisabhāvavasena akkhātattā svākkhātanti evaṃ lokuttaradhammopi svākkhāto.

Ariyamaggo attano santāne rāgādīnaṃ abhāvaṃ karontena ariyapuggalena sāmaṃ daṭṭhabbo 『『ariyamaggena mama rāgādayo pahīnā』』ti sayaṃ attanā anaññaneyyena passitabboti sandiṭṭhi, sandiṭṭhi eva sandiṭṭhiko. Apica navavidho lokuttaradhammo yena yena adhigato hoti, tena tena ariyasāvakena parasaddhāya gantabbataṃ hitvā paccakkhañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Atha vā pasatthā diṭṭhi sandiṭṭhi, sandiṭṭhiyā jayatīti sandiṭṭhiko. Tathā hettha ariyamaggo sampayuttāya, ariyaphalaṃ kāraṇabhūtāya, nibbānaṃ visayibhūtāya sandiṭṭhiyā kilese jayati, tasmā yathā rathena jayatīti rathiko, evaṃ navavidhopi lokuttaradhammo sandiṭṭhiyā jayatīti sandiṭṭhiko. Atha vā diṭṭhanti dassanaṃ vuccati, diṭṭhameva sandiṭṭhaṃ, sandassananti attho. Sandiṭṭhaṃ arahatīti sandiṭṭhiko. Lokuttaradhammo hi bhāvanābhisamayavasena sacchikiriyābhisamayavasena ca dissamānoyeva vaṭṭabhayaṃ nivatteti, tasmā yathā vatthamarahatīti vatthiko, evaṃ sandiṭṭhaṃ arahatīti sandiṭṭhiko.

Attano phaladānaṃ sandhāya nāssa āgametabbo kālo atthīti akālo. Yathā hi lokiyakusalassa upapajjaaparāpariyāyetiādinā phaladānaṃ pati āgametabbo kālo atthi, na evametassāti attho. Akāloyeva akāliko, na pañcāhasattāhādibhedaṃ kālaṃ khepetvā phalaṃ deti, attano pana pavattisamanantarameva phaladoti vuttaṃ hoti. Atha vā attano phalappadāne vippakaṭṭho dūro kālo patto upanīto assāti kāliko, kālantaraphaladāyī. Ko so? Lokiyo kusaladhammo. Ayaṃ pana samanantaraphaladāyakattā na kālikoti akāliko. Maggameva hi sandhāya 『『akāliko』』ti idaṃ vuttaṃ.

『『Ehi passa imaṃ dhamma』』nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Kasmā panesa taṃ vidhiṃ arahatīti? Paramatthato vijjamānattā parisuddhattā ca. Rittamuṭṭhiyañhi hiraññaṃ vā suvaṇṇaṃ vā atthīti vatvāpi 『『ehi passa ima』』nti na sakkā vattuṃ. Kasmā? Avijjamānattā. Vijjamānampi ca gūthaṃ vā muttaṃ vā manuññabhāvappakāsanena cittasampahaṃsanatthaṃ 『『ehi passa ima』』nti na sakkā vattuṃ, apica kho naṃ tiṇehi vā paṇṇehi vā paṭicchādetabbameva hoti. Kasmā? Aparisuddhattā. Ayaṃ pana navavidhopi lokuttaradhammo sabhāvato ca vijjamāno vigatavalāhake ca ākāse sampuṇṇacandamaṇḍalaṃ viya paṇḍukambale nikkhittajātimaṇi viya ca parisuddho, tasmā vijjamānattā parisuddhattā ca ehipassavidhiṃ arahatīti ehipassiko.

以下是巴利文的完整直譯: 「高貴的道路在此不經過兩端,因而被稱為『中道』。普通的果實是因修行的煩惱而被稱為『因修行的煩惱』。涅槃是永恒的、無常的、無我等性質,因而被稱為永恒的法,故此,超世間的法也被稱為正法。 高貴的道路是通過消除自身的貪慾等而被高貴的出家人所觀察,『通過高貴的道路,我的貪慾等已被消除』,這是通過自身的觀察而應當被理解的,顯現出的是顯現。再者,九種超世間的法,任何人所獲得的,任何高貴的弟子都應當通過親自的智慧而觀察,這顯現出的是顯現。或者說,顯現是指觀察,觀察即是顯現,顯現的意思。顯現的阿羅漢是顯現的。超世間的法確實通過修行的成就和證悟的成就而顯現,因而如同物質的阿羅漢,顯現的阿羅漢。 關於自身的果實的給予,不應有時間的限制。正如世間的善行者所獲得的果實,因而有時間的限制,這並非是對他而言的意思。無時間的即是無時間的,不是以五天、七天等的時間來限制果實,而是指自身的行為隨之而來的果實。或者說,關於自身的果實的給予是明確的,時間的限制是指果實的給予。誰是這個?世間的善法。由於自身的果實的給予並非有時間的限制,因此是無時間的。關於道路而言,『無時間的』是如此被說。 『來,見這法』這樣顯現的親自觀察是阿羅漢。為何他被稱為如此的觀察者?因為在絕對的意義上存在,因其清凈。即便是空的、無物的黃金或金子,若說『來,見這』也無法成立。為何?因為不存在。即使存在,也因其隱藏或釋放的狀態、顯現心靈的歡喜而無法說『來,見這』。而且,確實不應被遮蔽。因而,這九種超世間的法因其本質而存在,且在無雲的天空中,如同滿月般的清凈,因此因其存在和清凈而被稱為親自觀察的法。」

Upanetabboti opaneyyiko. Ayaṃ panettha vinicchayo – upanayanaṃ upanayo, ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayanaṃ uppādanaṃ arahatīti opaneyyiko. Idaṃ saṅkhate lokuttaradhamme yujjati, asaṅkhato pana attano citte ārammaṇabhāvena upanayanaṃ arahatīti opaneyyiko, sacchikiriyāvasena allīyanaṃ arahatīti attho . Atha vā nibbānaṃ upaneti ariyapuggalanti ariyamaggo upaneyyo, sacchikātabbataṃ upanetabboti phalanibbānadhammo upaneyyo, upaneyyo eva opaneyyiko.

Sabbehi ugghaṭitaññūādīhi viññūhi 『『bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho』』ti attani attani veditabboti paccattaṃ veditabbo viññūhi. Na hi upajjhāyena bhāvitena maggena saddhivihārikassa kilesā pahīyanti, na so tassa phalasamāpattiyā phāsu viharati, na tena sacchikataṃ nibbānaṃ sacchikaroti, tasmā na esa parassa sīse ābharaṇaṃ viya daṭṭhabbo, attano pana citteyeva daṭṭhabbo, anubhavitabbo viññūhīti vuttaṃ hoti.

Asaṅkhatanti saṅgamma samāgamma paccayasamodhānalakkhaṇena saṅgamena sannipatitvā anurūpehi paccayehi akataṃ anibbattitanti asaṅkhataṃ. Natthi ettha matanti amataṃ, etasmiṃ vā adhigate natthi puggalassa mataṃ maraṇanti amataṃ. Kiñcāpi ettha 『『svākkhātaṃ dhammaṃ paccakkhāmī』』tiādinā sabbattha dhamma-saddappayogo dassito, tathāpi dhamma-saddena ayojetvā vutte vevacane na paccakkhānaṃ nāma na hotīti 『『svākkhātaṃ paccakkhāmī』』tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ. 『『Svākkhātaṃ dhamma』』ntiādinā pana dhamma-saddappayogo svākkhātā-disaddānaṃ dhamma-visesanabhāvadassanatthaṃ katoti veditabbaṃ. Ekadhammakkhandhassapi nāmanti ettha 『『paṭhamadhammakkhandhaṃ dutiyadhammakkhandhaṃ pucchādhammakkhandhaṃ vissajjanādhammakkhandha』』ntiādinā dhammakkhandhanāmāni veditabbāni.

Suppaṭipannanti svākkhāte dhammavinaye yathānusiṭṭhaṃ paṭipannattā suppaṭipannaṃ. Majjhimāya paṭipadāya antadvayaṃ anupagamma paṭipannattā kāyavacīmanovaṅkakuṭilajimhadosappahānāya paṭipannattā ca ujuppaṭipannaṃ. Ñāyo vuccati nibbānaṃ ariyamaggādīhi ñāyati paṭivijjhīyati sacchikarīyatīti katvā, tadatthāya paṭipannattā ñāyappaṭipannaṃ. Yathā paṭipannā guṇasambhāvanāya parehi kariyamānaṃ paccuṭṭhānādisāmīcikammaṃ arahanti, tathā paṭipannattā sāmīcippaṭipannaṃ.

Yugaḷavasena paṭhamamaggaṭṭho phalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni honti. Ettha pana 『『catupurisayugaṃ saṅgha』』nti vattabbe 『『cattārī』』ti vibhattilopaṃ akatvā niddeso katoti daṭṭhabbaṃ. Cattāri purisayugāni etthāti catupurisayugoti hi saṅgho vuccati. Aṭṭhapurisapuggalanti purisapuggalavasena eko paṭhamamaggaṭṭho, eko phalaṭṭhoti iminā nayena aṭṭheva purisapuggalā honti. Aṭṭha purisapuggalā etthāti aṭṭhapurisapuggalo, saṅgho. Ettha ca purisoti vā puggaloti vā ekatthānetāni padāni, veneyyavasena panetaṃ vuttaṃ.

Āhuneyyantiādīsu (visuddhi.

以下是巴利文的完整直譯: 「被稱為『引導』,即是引導者。此處的解釋是——引導是引導,火焰、頭巾等即使被觀察,依然是通過修行的緣故,在自身的心中引導、產生的,因而是引導者。這在被計算的超世間法中是適用的,而在不被計算的情況下,因自身的心作為所緣而引導,因而是引導者,因證悟的緣故而被稱為引導者。或者說,涅槃引導高貴的人,高貴的道路是可引導的,因可證悟的緣故而被稱為引導者,確實是引導者。 所有的有智慧者如同「我的道路已被修習,果實已獲得,因證悟而止息」的自我,都是應當被個人所理解的。因為,通過上師的修習,道路的修習,信仰的修習者的煩惱並未被消除,他並不因果實的心安而安住,因此不應被視為他人頭上的裝飾,而應被視為自身的心,智慧者應當體驗。 無計算者是指通過相聚、相合、條件的聚合而形成的,不被造作、不被生起的。此處沒有死亡,即是無死,在此所獲得的並沒有個人的死亡,是無死的。雖然在這裡有「我親自見到正法」之類的說法,但即便如此,法的名詞結合並未顯現,故而不能稱為親自見到,因而應當被視為親自見到的修習。『我親自見到正法』的說法是指通過正法的名詞來說明正法的特性。 一個法的集合名詞,即是「第一次法的集合、第二次法的集合、詢問法的集合、解脫法的集合」等等的法的集合名詞應當被理解。 善修的即是因善法而修習的,依照正法的教導而修習的則是善修的。因中道而不走兩端的修習,因而身口意的行為不歪曲、不曲折、不粗糙的修習則是直修的。涅槃被稱為法,因高貴的道路等而被理解,因而應當被稱為法。正如修習的善根,因而應當被稱為善修的。 以對偶的方式,第一次道路和果位是同一個對偶,故而這即是一個對偶,因而有四種人對偶。在此應當說「僧團」是四種人對偶的說法,故而應當理解為「這四種人」。四種人對偶在此,即是四種人,故而被稱為僧團。八個人類,即是從人類的角度來看,一個是第一次道路的,另一個是果位的,依此類推,八個個人類存在。八個人類在此,即是八個人類,僧團。在此「人」或「個體」這兩個詞是相同的,但在被引導的情況下是如此說的。 應供的等(《清凈道論》)。

1.156) ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā sīlavantesu dātabbānaṃ catunnaṃ paccayānametaṃ adhivacanaṃ. Taṃ āhunaṃ paṭiggahetuṃ yutto tassa mahapphalabhāvakaraṇatoti āhuneyyo, saṅgho. Atha vā dūratopi āgantvā sabbasāpateyyampi ettha hunitabbanti āhavanīyo, sakkādīnampi vā āhavanaṃ arahatīti āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi. Sace hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –

『『Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta』』nti. (dha. pa. 107);

Tadetaṃ nikāyantare 『『āhavanīyo』』ti padaṃ idha 『『āhuneyyo』』ti iminā padena atthato ekaṃ, byañjanato panettha kiñcimattameva nānaṃ.

Pāhuneyyanti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ. Tampi ṭhapetvā te tathārūpe piyamittādike pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekabuddhantare vītivatteyeva dissati, abbokiṇṇañca piyamanāpattakarehi sīlādidhammehi samannāgatoti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo.

Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dātabbadānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā naṃ mahapphalakaratāya visodhetīti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhāpetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettanti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ . Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ rañño sālikkhettaṃ yavakkhettanti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Etthāpi 『『suppaṭipannaṃ saṅgha』』ntiādinā sabbattha saṅgha-saddappayogo suppaṭipannā-disaddānaṃ saṅghavisesanabhāvadassanatthaṃ kato, tasmā 『『suppaṭipannaṃ paccakkhāmī』』tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ.

Sikkhāvevacanesu pana sikkhā-saddaṃ vinā kevalaṃ bhikkhu-saddo bhikkhunī-saddo ca sikkhāya adhivacanaṃ na hotīti 『『bhikkhusikkhaṃ bhikkhunīsikkha』』nti vutteyeva sīsaṃ eti, adhisīlādayo pana sikkhā evāti 『『adhisīlaṃ paccakkhāmī』』tiādinā vuttepi sīsaṃ eti. Paṭhamaṃ pārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.

Upajjhāyavevacanesu upajjhāyo hutvā yo pabbājesi ceva upasampādesi ca, taṃ sandhāya 『『yo maṃ pabbājesī』』tiādi vuttaṃ. Yassa mūlenāti yassa padhānabhāvena kāraṇabhāvena vā. Yassa mūlaṃ padhānabhāvo kāraṇabhāvo vā etissāti yassamūlikā, pabbajjā upasampadā ca. Mūla-saddassa sāpekkhabhāvepi niccasāpekkhatāya gamakattā taddhitavutti daṭṭhabbā.

以下是巴利文的完整直譯: 「被引導的意思是引導。此處的解釋是——引導是引導,遠道而來也應引導,適合於有德行的人所給予的四種條件的名稱。這種引導者應當被接受,因其能帶來豐碩的果實,故而是可引導的,僧團。或者說,遠道而來的一切應當被引導,因此應當被稱為引導者,甚至是如同施捨等的引導者也是可引導的。此引導者是對婆羅門而言的火,因其所供養的而帶來豐碩的果實。若因供養而帶來豐碩的果實,則僧團也是引導者。僧團所供養的確實是豐碩的。正如所說: 「誰在森林中供養火,活了一百年; 即使是修行者,片刻也應受敬; 此供養勝於供養,誰供養了一百年。」 在此,『引導』一詞在經文中與『可引導』一詞的意義相同,從表面上看,二者並無差別。 應供的意思是應供給,指的是來自四方的親友們為他們所需而適當給予的。除了此之外,適合於那些親友等的應供者,應當給予僧團,因僧團是最適合接受的。沒有比僧團更適合的應供者。如此,單獨的佛教徒在此被視為合適的,因其具備親友的條件,故而應當給予應供。 『給予』是指眾生以所期望的方式不斷增進的,因而是給予,涉及到他界的施捨。此給予是合適的,因其為豐碩的果實而清凈,因此應當被視為合適的。雙手合十在頭頂上,普遍施行的手勢是合適的。無與倫比的功德田是指在所有世界中無可比擬的功德生長之地。正如國王或大臣的稻田、麥田被稱為王的稻田、麥田,故而僧團是所有功德的生長之地。依靠僧團,世間的各種功德都能生長,因此僧團是世間無與倫比的功德田。在此也有「善修的僧團」等等,處處都表明僧團的名詞是用於說明善修的特別性質,故而即使在「善修的親自見到」之類的說法中,也應當被視為親自見到的修習。 在修習的名詞中,若沒有『修習』的詞,僅有『比丘』、『比丘尼』的詞,便無法成為修習的名稱,故而『比丘的修習』、『比丘尼的修習』等說法即是指修習的內容,且修習的內容是指修習的特性。第一次的比丘戒等應當被理解為修習的內容,而非過失。 在上師的名詞中,上師是指那位使人出家並給予受戒的人,故而說「是我出家者」等等。『其根本』是指其作為原因的根本或因緣。『其根本』是指出家和受戒的根本。根本的名詞在此也應被理解為常恒的,因而應當被視為此類的名詞。」

Ācariyavevacanesu pana yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, kammavācācariyo hutvā upasampādesi ca, taṃ sandhāya 『『yo maṃ pabbājesi, yo maṃ anusāvesī』』ti vuttaṃ. Imehi dvīhi vacanehi pabbajjācariyo ca upasampadācariyo ca dassito. Yāhaṃ nissāya vasāmīti nissayācariyaṃ dasseti. Yāhaṃ uddisāpemītiādinā pana dhammācariyo vutto. Tattha uddisāpemīti pāṭhaṃ uddisāpemi. Paripucchāmīti uggahitapāṭhassa atthaṃ paripucchāmi. Saddhivihārikavevacanādīsu ca vuttānusāreneva attho veditabbo. Tassa mūleti ettha pana tassa santiketi attho daṭṭhabbo.

Okallakoti khuppipāsādidukkhaparetānaṃ khīṇasukhānaṃ nahānādisarīrapaṭijagganarahitānaṃ kapaṇamanussānametaṃ adhivacanaṃ. Moḷibaddhoti sikhābaddho omukkamakuṭo vā. Kiñcāpi dvevāciko upāsako paṭhamabodhiyaṃyeva sambhavati, tathāpi tadā labbhamānanāmaṃ gahetvā vuttepi sikkhāpaccakkhānaṃ hotiyevāti dassanatthaṃ 『『dvevāciko upāsako』』ti vuttaṃ. 『『Dvevāciko』』ti idameva panettha vevacananti daṭṭhabbaṃ, tasmā 『『dvevācikoti maṃ dhārehī』』ti ettakepi vutte sīsaṃ eti. Evaṃ sesesupi.

Kumārakoti kumārāvattho ativiya daharasāmaṇero. Cellakoti tato mahantataro khuddakasāmaṇero. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti pana avisesato sāmaṇerādhivacanaṃ. Nigaṇṭhupaṭṭhākotiādīnipi titthiyasāvakavevacanānīti daṭṭhabbaṃ.

Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā 『『idaṃ asukena kataṃ bhavissatī』』ti paresaṃ āsaṅkanīyo hoti. Kenacideva karaṇīyena mantayante bhikkhū disvā 『『kacci nu kho ime mayā katakammaṃ jānitvā mantentī』』ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu 『『ahampi samaṇo』』ti micchāpaṭiññāya samaṇapaṭiñño, aseṭṭhacāritāya abrahmacārī, uposathādīsu 『『ahampi brahmacārī』』ti micchāpaṭiññāya brahmacāripaṭiñño, pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti, chahi dvārehi rāgādikilesānussavanena tintattā avassuto, sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.

『『Yāni vā panaññānipi atthi buddhavevacanāni vā』』tiādinā yaṃ-saddaparāmaṭṭhānaṃ buddhādivevacanānaṃyeva taṃ-saddena parāmasanaṃ hotīti āha – 『『tehi ākārehi…pe… buddhādīnaṃ vevacanehī』』ti. Kathaṃ pana tāni ākārādisaddehi voharīyantīti āha 『『vevacanāni hī』』tiādi. Saṇṭhānavantānaṃ buddhādīnaṃ saṇṭhānadīpanaṃ tāva hotu, saṇṭhānarahitānaṃ pana dhammasikkhādīnaṃ kathanti āha 『『sikkhāpaccakkhānasaṇṭhānattā eva vā』』ti. Sikkhāpaccakkhānarūpāni hi vevacanāni 『『sikkhāpaccakkhānasaṇṭhānānī』』ti vuccanti. Evaṃ khoti ettha khoti avadhāraṇatthe nipātoti āha 『『evamevā』』ti.

以下是巴利文的完整直譯: 「在上師的名詞中,那位在未給予上師的情況下,作為上師而使人出家,作為教導者而給予受戒的人,故而說『是我使你出家,是我教導你』。通過這兩句詞,顯示了出家上師和受戒上師的身份。『我依靠的上師』是指依賴的上師。『我應當教導』等則是指教法的上師。在這裡,『我應當教導』的意思是我教導。『我詢問』是指對所學的內容進行詢問。根據信仰的名詞等所述的內容應當被理解。『他的根本』在此應當被理解為在他那裡。 『可憐者』是指那些因飢渴等痛苦而受困的、無快樂的、沒有身體的照顧的可憐人。『被束縛者』是指被髮髻束縛的。雖然兩個名詞的比丘只在第一次覺悟中存在,但即便如此,仍然以所獲得的名義而說,故而說『兩個名詞的比丘』。『兩個名詞』在此應當被視為名詞,因此在此說『請你記住我』時也應當被理解。其餘的同樣。 『小孩』是指非常年輕的沙門。『小沙門』是指比小孩更大的小沙門。『中沙門』是指中等的。『大沙門』是指大沙門。『沙門的稱謂』是指無差別的沙門的稱謂。『尼干陀的隨從』等同樣應被理解為外道的弟子。 『不善者』是指沒有善行的、不具備道德的。『惡法』是因不善而具備的卑劣性。『不潔的疑慮』是指因身體行為等不潔而產生的疑慮。『不善者』即使看到某些不善的事情,也會懷疑『這一定是某種行為所致』。看到某些行為的比丘會想『他們是否知道我所做的事情』而產生的疑慮。『隱蔽的行為』是指因羞恥而應被遮蔽的行為。『不是真正的沙門』。在手持杖等的情況下,『我也是沙門』的錯誤認知是錯誤的沙門認知,因不持戒而成為不真正的沙門,『我也是梵行者』的錯誤認知是錯誤的梵行者認知,因不潔的行為而未進入內心,因六個門的貪慾等煩惱而被染污,因而被認為應當拋棄。『骯髒』是指不善的稱謂。 『無論是其他的佛的名言』等,『那』的詞根是指佛的名言,故而說『以這些方式……』。如何用這些名詞來表達呢?故而說『名詞是』等。對於那些有法的佛等的名詞,首先是指法的描述,對於那些沒有法的修習等則說『因修習的親自見到』。因修習的親自見到的名詞被稱為『修習的親自見到』。在這裡『如此』是指強調的詞,故而說『如此』。」

54.Mucchāparetoti mucchāya abhibhūto. Vacanatthavijānanasamatthaṃ tiracchānagataṃ dassetuṃ 『『nāgamāṇavakassā』』tiādi vuttaṃ. Tihetukapaṭisandhikāti yebhuyyavasena vuttaṃ. Na hi sabbāpi devatā tihetukapaṭisandhikāva honti dvihetukānampi sambhavato. Atikhippaṃ jānantīti devatānaṃ bhavaṅgaparivāsassa manussānaṃ viya adandhabhāvato vuttaṃ.

Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Anariyakoti māgadhavohārato añño. Davāti sahasā. Ravāti virajjhitvā. Aññaṃ bhaṇissāmīti aññaṃ bhaṇanto buddhaṃ paccakkhāmīti bhaṇatīti yojetabbaṃ. Akkharasamayānabhiññatāya vā karaṇasampattiyā abhāvato vā kathetabbaṃ kathetuṃ asakkonto hutvā aññaṃ kathento ravā bhaṇati nāma. Ubhayathāpi aññaṃ bhaṇitukāmassa aññabhaṇanaṃ samānanti āha 『『purimena ko viseso』』ti.

Vācetīti pāḷiṃ kathento aññaṃ uggaṇhāpento vā vāceti. Paripucchatīti pāḷiyā atthaṃ paripucchanto pāḷiṃ paripucchati. Uggaṇhātīti aññassa santike pāḷiṃ uggaṇhāti. Sajjhāyaṃ karotīti uggahitapāḷiṃ sajjhāyati. Vaṇṇetīti pāḷiyā atthaṃ saṃvaṇṇento pāḷiṃ vaṇṇeti. Mahallakassa kiñci ajānanato aviditindriyatāya vā 『『potthakarūpasadisassā』』ti vuttaṃ, mattikāya katarūpasadisassāti attho. Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti. Sabbaso vāti iminā 『『idaṃ padaṃ sāvessāmi 『sikkhaṃ paccakkhāmī』』』ti evaṃ pavattacittuppādassa abhāvaṃ dasseti. Yasmā pana asati evarūpe cittuppāde kenaci pariyāyena tathāvidhaṃ vacībhedaṃ katvā sāvanaṃ nāma neva sambhavati, tasmā vuttaṃ 『『buddhaṃ paccakkhāmītiādīsu…pe… vacībhedaṃ katvā na sāvetī』』ti.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā niṭṭhitā.

Mūlapaññattivaṇṇanā

以下是巴利文的完整直譯: 「被迷惑者是指被迷惑所壓制。爲了顯示言辭的意義而能夠理解,故而說『如同蛇和人』等。『三因緣的重聚』是指通常所說的。並非所有的神明都是三因緣的重聚,因而也可能有兩因緣的存在。『快速瞭解』是指神明如同人類的生存狀態,因而被稱為不盲目。 『有分者』是指人。『無分者』是指女性。『不正當者』是指與摩揭陀的用語不同。『猛然』是指突然。『吼叫』是指發出聲音。『我將說另一件事』是指在說另一件事時,指的是親自見到佛。因字母的適時理解或因缺乏能力而無法解釋,因而在說其他事情時,發出聲音。無論如何,想要說其他事情時,提到其他事物是相同的,故而說『之前有什麼特別之處』。 『說』是指在講述巴利文的同時,理解其他的。『詢問』是指對巴利文的意義進行詢問。『理解』是指在他人面前理解巴利文。『修習』是指在理解巴利文後進行修習。『解釋』是指對巴利文的意義進行解釋。『因年長而無知』或因未能理解而被稱為『如同書本一樣』。『與土相似』是指與泥土相似。『因沉重而智慧低下』是指因在對像上反應緩慢而被稱為重智慧,或被稱為愚鈍的智慧。『無所不知』是指在此情況下,『我將說「我親自見到修習」』,顯示出沒有這樣的心理狀態。由於在這種情況下,任何人以任何方式進行這樣的言辭分裂,故而說『在說「我親自見到佛」等……』時,言辭分裂並不成立。 『修習的親自見到的分析』的解釋已完成。 根本的定義的解釋。」

55.Niddisitabbassāti vivaritabbassa pakāsetabbassa. Kilesehīti ahirikādīhi kilesehi. Ito paṭṭhāyāti duṭṭhulla-padato paṭṭhāya. Tassa kammassāti methunadhammapaṭisevanasaṅkhātassa kammassa. Dassanantiādi vuttanayameva. Assāti methunadhammassa.

Dvīhi dvīhi samāpajjitabbā dvayaṃdvayasamāpattīti āha 『『dvayena dvayena samāpajjitabbato』』ti. Rāgapariyuṭṭhānena sadisabhāvappattiyā mithunānaṃ idaṃ methunaṃ, methunameva dhammo methunadhammoti āha 『『ubhinnaṃ rattāna』』ntiādi. Tattha rattānanti methunarāgena rattānaṃ. Sārattānanti teneva rāgena ativiya rattānaṃ. Avassutānanti lokassādamittasanthavavasena uppannamethunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāguppattiyā pariyonaddhacittānaṃ. Sadisānanti rattatādīhi sadisānaṃ.

Yasmā 『『paṭisevati nāmā』』ti padaṃ mātikāya natthi, tasmā 『『paṭisevati nāmāti kasmā uddhaṭa』』nti yo maññati, tassa kāraṇaṃ dassento 『『paṭiseveyyāti ettha…pe… mātikāpada』』nti āha. Itthiyā nimittenāti idaṃ 『『maggena gacchatī』』tiādi viya daṭṭhabbaṃ. Yathā hi 『『maggena gacchatī』』ti vutte 『『maggaṃ gacchati, magge vā gacchatī』』ti ayamattho labbhati, evaṃ 『『itthiyā nimittena pavesetī』』ti vutte 『『itthiyā nimittaṃ paveseti, nimitte vā pavesetī』』ti ayamattho labbhati. Idañca yebhuyyena purisapayogadassanatthaṃ vuttaṃ. Nimittaṃ aṅgajātanti atthato ekaṃ. Pavesanaṃ nāma na bahi chupanamattanti āha 『『vātena asamphuṭṭhe allokāse』』ti. Abbhantarañhi pavesento 『『pavesetī』』ti vuccati, na bahi chupanto. Abbhantaranti ca pakatiyā sabbaso pihitassa nimittassa vātena asamphuṭṭhokāso vuccatīti.

以下是巴利文的完整直譯: 「被指示的意思是被闡明的、被展示的。『煩惱』是指無羞恥等煩惱。『從此開始』是指從惡劣的行為開始。『那種行為』是指與性行為相關的行為。『見』等所說的意思是同樣的。『是』是指性行為。 『應當以兩種方式達到』是指『應當以兩種方式達到』。因貪慾的激動而獲得的狀態,性行為的這一性質,性行為本身的法,故而說『兩者皆是紅色』等。此處的『紅色』是指因性慾而染紅的。『非常紅色』是指因同樣的慾望而極其染紅。『未被染污』是指因世間的敵意而產生的性慾的狀態。『被激動』是指因性慾而心神被束縛。『相似』是指與染紅等相似的狀態。 由於『性行為的意思』在目錄中不存在,故而說『性行為的意思為何被提及』的人,因而說明原因,故而說『在此應當被理解……』。因女性的緣故,這是應當被理解為『如同走在路上』。正如說『走在路上』時,『走在路上,或在路上走』的意思是可以理解的,同樣,『因女性的緣故而進入』時,『因女性的緣故而進入,或進入女性的緣故』的意思是可以理解的。這也是通常爲了顯示男性的行為而說的。『跡象』是指從意義上看是一個。『進入』的意思是沒有外部的遮掩,故而說『在風中未被觸碰的明亮處』。在內部進入時被稱為『進入』,而非外部的遮掩。『內部』是指從根本上完全被遮蔽的跡象,未被風觸碰的狀態。」

Idāni sabbathā lesokāsapidahanatthaṃ itthinimitte purisanimitte ca labbhamānaṃ pavesakāle aññamaññaṃ phassārahaṃ padesavisesaṃ vibhajitvā dassento 『『itthinimitte cattāri passānī』』tiādimāha. Vātena hi asamphuṭṭhe allokāse yattha katthaci ekenapi padesena chupitvā pavesento 『『pavesetī』』ti vuccati. Vemajjhanti yathā cattāri passāni asamphusanto paveseti, evaṃ katavivarassa itthinimittassa heṭṭhimatalaṃ vuccati , purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti aggakoṭito uparibhāgappadeso. Idañca majjhena samiñjitvā pavesentassa majjhimapabbasamiñjitaṅguliṃ katthaci pavesentassa aṅguliyā majjhimapabbapiṭṭhisadisaṃ aṅgajātassa uparibhāgavemajjhaṃ sandhāya vuttaṃ. Heṭṭhā pavesentoti itthinimittassa heṭṭhimabhāgena chupantaṃ pavesento. Majjhena pavesentoti abbhantaratalaṃ chupitvā majjhena pavesento. Katthaci acchupantaṃ pavesetvā nīharantassa hi natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ vaṭṭakate mukhe acchupantaṃ pavesetvā nīharantassa viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā samiñjitaṅgulinti sambandho. Atha vā samiñjitaṅguliṃ majjhimapabbapiṭṭhiyā pavesento viyāti yojetabbaṃ. Saṅkocetvāti nimittamajjhena bhinditvā. Uparibhāgenāti saṅkocitassa uparibhāgakoṭiyā. Idāni purisanimittassa heṭṭhā vuttesu chasu ṭhānesu uparīti vuttaṭṭhānantarassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasadhā ṭhānabhedaṃ dassento 『『tatthā』』tiādimāha. Heṭṭhā pana visuṃ tāni aggahetvā 『『cattāri passānī』』ti vacanasāmaññatopi visuṃ visuṃ labbhamānāni ekaccaṃ gahetvā cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāti ujukaṃ pavesentassa.

Nimitte jātanti attano nimitte jātaṃ. Cammakhīlanti nimitte uṭṭhitaṃ cammameva. 『『Uṇṇigaṇḍo』』tipi vadanti. Nimitte jātampi cammakhīlādi nimittamevāti āha 『『āpatti pārājikassā』』ti. 『『Upahatakāyappasāda』』nti avatvā 『『naṭṭhakāyappasāda』』nti vacanaṃ upādinnabhāvassa natthitādassanatthaṃ. Tenevāha – 『『matacammaṃ vā sukkhapīḷakaṃ vā』』ti. Sati hi upādinnabhāve upahatepi kāyappasāde upahatindriyavatthusmiṃ viya pārājikāpattiyeva siyā, matacammaṃ pana sukkhapīḷakañca anupādinnakaṃ upādinnakeyeva ca pārājikāpatti. Tenevāha 『『āpatti dukkaṭassā』』ti. Na ca evaṃ karontassa anāpatti sakkā vattunti dukkaṭaṃ vuttaṃ, itthinimittassa pana naṭṭhepi upādinnabhāve pārājikāpattiyeva. Mate akkhāyite yebhuyyena akkhāyite pārājikāpattivacanato methunassādenāti iminā kāyasaṃsaggarāgaṃ nivatteti. Sati hi kāyasaṃsaggarāge saṅghādisesova siyā, bījānipi nimittasaṅkhyaṃ na gacchantīti dukkaṭameva vuttaṃ. 『『Nimittena nimittaṃ pavesetī』』ti hi vuttaṃ.

以下是巴利文的完整直譯: 「現在爲了說明在所有情況下,由於女性的緣故和男性的緣故而獲得的進入時,彼此接觸的特定地方,故而說『因女性的緣故有四種接觸』等。因風未被觸碰的明亮處,任何地方若有一處被觸碰而進入,便稱為『進入』。正如四種接觸未被觸碰而進入,因而被稱為女性緣故的底部,然而男性緣故則指的是中間的高處。『上』是指高處的部分。此處是指在中間聚集而進入的,若在任何地方被觸碰的手指與中間的手指相似,故而指的是高處的中間。『在底部進入』是指因女性緣故的底部而進入。『在中間進入』是指觸碰內部的底部而進入。若在任何地方未被觸碰而進入,便沒有過失,然而若在被切斷的情況下,有過失則如同在嘴裡未被觸碰而進入。『在中間進入』是指在高處觸碰而進入。『中間的手指』是指與其相關。或者說,若在中間的手指上進入,亦應如此理解。『縮小』是指在跡象的中間進行切割。『在上部分』是指在縮小的上部分。現在在男性緣故的底部所述的六個地方,『上』是指在高處的地方,故而說『在那兒』等。底部則是指在此處的四種接觸,因而說『四種接觸』是指這些地方。若是如同天平般進入,便是直接進入。 『因跡象而生』是指因自身的跡象而生。『面板的觸感』是指因跡象而升起的面板。『有毛皮的』也如此說。因跡象而生的面板觸感等,故而說『若有過失』。『身體的觸感』是指未失去身體的觸感。因而說『若有失去身體的觸感』。因此說,『死去的面板或乾燥的面板』。因有身體的觸感而被損傷,若損傷的身體觸感如同失去的身體觸感,便是過失。故而說『若有過失』。若如此行事,則不應有過失,故而說過失。若因女性緣故而失去,則是過失。若在死去的面板上說,因而說『因身體的接觸而生』。若有身體的接觸,則如同有身體的接觸,因而說『因跡象而生』。」

Idāni imissā methunakathāya asabbhirūpattā 『『īdisaṃ ṭhānaṃ kathentehi suṇantehi ca evaṃ paṭipajjitabba』』nti anusāsanto 『『ayañca methunakathā nāmā』』tiādimāha. Methunakathāya rāgavuddhihetuttā hāsavisayattā ca tadubhayanivattanatthaṃ paṭikūlamanasikārādīsu niyojeti. Paṭikūlamanasikārena hi rāgo nivattati, samaṇasaññādīsu paccupaṭṭhitesu hāso nivattati. Sattānuddayāyāti sattānaṃ apāyadukkhādīhi anurakkhaṇatthaṃ. Lokānukampāyāti sattalokavisayāya anukampāya.

Mukhaṃ apidhāyāti mukhaṃ apidahitvā, yena kenaci pamādena kadāci mandahāso bhaveyya, tadā garuttaṃ kuppeyya, tasmā tādise kāle garubhāvassa avikopanatthaṃ bījakena mukhaṃ paṭicchādetvā nisīditabbanti adhippāyo. Atha vā mukhaṃ apidhāyāti mukhaṃ pidahitvāti attho. Bījakena mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti ayamettha adhippāyo. Dantavidaṃsakanti dante dassetvā vivaritvā cāti attho. Gabbhitenāti saṅkocaṃ anāpajjantena, ussāhajātenāti attho. Yadi hi 『『īdisaṃ nāma asabbhiṃ kathemī』』ti saṅkocaṃ āpajjeyya, atthavibhāvanaṃ na siyā, tasmā 『『tādisena sammāsambuddhenapi tāva īdisaṃ kathitaṃ, kimaṅgaṃ panāhaṃ kathemī』』ti evaṃ ussāhajātena kathetabbanti adhippāyo. Satthupaṭibhāgenāti satthukappena, satthusadisenāti attho.

Mūlapaññattivaṇṇanā niṭṭhitā.

Anupaññattivaṇṇanā

Tiracchānesu gatāyāti tiracchānesu uppannāya. Yasmā tiracchānagatā nāma atikhuddakāpi honti, yesaṃ maggesu tilaphalamattampi pavesanaṃ nappahoti, tasmā na sabbāva tiracchānagatitthiyo pārājikavatthubhūtāti pavesanappahonakavasena labbhamānakatiracchānagatitthiyo paricchinditvā dassento 『『pārājikavatthubhūtā eva cetthā』』tiādimāha. Apadānaṃ ahimacchātiādigāthā pārājikavatthūnaṃ heṭṭhimaparicchedadassanatthaṃ porāṇehi ṭhapitā. Tattha ahīti jātiniddesena sabbāpi sappajāti saṅgahitāti āha – 『『ahiggahaṇena…pe… dīghajāti saṅgahitā』』ti. Tattha gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantāni maṇḍalāni sandissanti. Macchaggahaṇaṃ odakajātiyā upalakkhaṇapadanti āha – 『『macchaggahaṇena…pe… odakajāti saṅgahitā』』ti. Teneva maṇḍūkakacchapānaṃ sapādakattepi odakajātikattā saṅgaho kato.

Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepaṃ gacchatīti vaṇasaṅgahaṃ gacchati navasu vaṇamukhesu saṅgahitattāti adhippāyo. Vaṇe thullaccayañca 『『amaggena amaggaṃ paveseti, āpatti thullaccayassā』』ti imassa vasena veditabbaṃ. Tasmiñhi sutte dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharantassa thullaccayaṃ vuttaṃ. Vakkhati ca 『『imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabba』』nti (pārā. aṭṭha.

以下是巴利文的完整直譯: 「現在爲了闡明關於性行為的教義,因其不當的性質,故而說『在這種情況下,聽者應當如此進行』。因性行為的教義中,因貪慾的增長而產生笑聲,因此爲了避免這兩者,故而引導注意力等。因注意力的引導,貪慾會被轉移,因僧侶的印象等而引發的笑聲也會被轉移。『爲了眾生的安樂』是指爲了保護眾生免受墮落的苦難等。『爲了世間的憐憫』是指爲了對世間的眾生施以憐憫。 『閉住嘴』是指用嘴閉合,因某種過失而偶爾出現微笑,那時會因重壓而憤怒,因此在這種情況下,爲了不被擾動而應當用種子遮住嘴而坐。或者說,『閉住嘴』是指嘴被遮住的意思。用種子遮住嘴而微笑時不應坐下,這是這裡的意思。『牙齒的顯露』是指顯露牙齒而張開。『因懷孕』是指不應有壓迫,因而是因勇氣而生。若說『我應當如何說這樣的不當之事』,若產生壓迫,則無法闡明意義,因此說『即使是如來也這樣說,何況我應當如何說』。『按老師的教導』是指根據老師的指導。 根本的定義的解釋已完成。 附加的定義的解釋 『進入畜生道』是指進入畜生所生。由於畜生道的生靈即使是極其微小,若在道路上連芝麻粒般的東西也無法進入,因此並非所有的畜生道的女性都是過失的存在。故而說『這裡的確是過失的存在』等。古老的經文中為顯示過失的底部而設立的句子。『是』是指通過出生的定義,所有的善種類被集合。『通過捕捉魚』是指通過捕獲魚而顯露的,因而說『通過捕獲魚』等。正因如此,青蛙和烏龜因有四足而被集合。 『嘴的地方』是指嘴唇的地方。『進入植物』是指進入植物的集合,因而說『在九種植物的嘴中集合』的意思。『在植物中有粗糙的』是指『通過不正當的方式進入,過失是粗糙的』。在此,若在兩種不同的植物中用一種植物進入,若用第二種植物抽出,便是粗糙的。並且說『根據此經的順序,任何地方的植物的粗糙是應當被理解的』。」

1.66). Kukkuṭiggahaṇampi sabbāya pakkhijātiyā upalakkhaṇapadanti āha – 『『kukkuṭiggahaṇena…pe… pakkhijāti saṅgahitā』』ti. Majjāriggahaṇampi catuppadajātiyā upalakkhaṇapadanti daṭṭhabbaṃ. Tenāha – 『『majjāriggahaṇena…pe… catuppadajāti saṅgahitā』』ti. Rukkhasunakhā nāma kalandakātipi vadanti. Maṅgusāti naṅgulā.

Parājita-saddo upasaggassa vuddhiṃ katvā ta-kārassa ca ka-kāraṃ katvā pārājikoti niddiṭṭhoti āha 『『pārājikoti parājito』』ti. 『『Katthaci āpattīti 『pārājikena dhammena anuddhaṃseyyā』tiādīsu (pārā. 384, 391), katthaci sikkhāpadanti idaṃ pana disvā jānitabba』』nti gaṇṭhipadesu vuttaṃ. Parājayatīti pārājikaṃ, pārājikāti ca kattusādhanena pārājika-saddena sikkhāpadaṃ āpatti ca vuccatīti dassento āha 『『yo taṃ atikkamatī』』tiādi. Puggalo pana kammasādhanena pārājika-saddena vuccatīti dassento āha 『『puggalo yasmā parājito』』tiādi.

Etameva hi atthaṃ sandhāyāti 『『taṃ āpattiṃ āpanno puggalo parājito hoti parājayamāpanno』』ti etamatthaṃ sandhāya. Cuto paraddhotiādinā hi taṃ āpattiṃ āpannapuggalo cuto hoti parājito parājayaṃ āpannoti ayamattho viññāyati, na pana puggalo pārājiko nāma hotīti etamatthaṃ sandhāyāti evamattho gahetabbo. Na hi parivārepi gāthā puggalavuttipārājikasaddanibbacanadassanatthaṃ vuttā āpattivuttīnaṃ pārājikā-disaddānaṃ nibbacanavibhāgappasaṅge vuttattā. Ayañhi parivāragāthāya attho (pari. aṭṭha. 339) – yadidaṃ puggalāpattisikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā parājito parājayamāpanno saddhamā cuto paraddho bhaṭṭho niraṅkato ca hoti, anīhaṭe tasmiṃ puggale puna uposathapavāraṇādibhedo saṃvāso natthi, tenetaṃ iti vuccati tena kāraṇena etaṃ āpattipārājikaṃ iti vuccatīti. Ayaṃ panettha saṅkhepattho – yasmā parājito hoti etena, tasmā etaṃ pārājikanti vuccatīti. Paribhaṭṭhoti sāsanato bhaṭṭho, parihīnoti attho. Chinnoti antarā khaṇḍito.

Saddhiṃ yojanāyāti padayojanāya saddhiṃ. Catubbidhaṃ saṅghakammanti apalokanādivasena catubbidhaṃ kammaṃ. Sīmāparicchinnehīti ekasīmāpariyāpannehi. Pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Pañcavidhopīti nidānuddesādivasena pañcavidhopi. Nahāpitapubbakānaṃ viya odhisaanuññātaṃ ṭhapetvā avasesaṃ sabbampi sikkhāpadaṃ sabbehipi lajjīpuggalehi anatikkamanīyattā vuttaṃ 『『sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato』』ti. Samanti saddhiṃ, ekappahārena vā. Sikkhitabbabhāvatoti anatikkamanavasena uggahaparipucchādinā ca sikkhitabbabhāvato. Sāmaññasikkhāpadesu 『『idaṃ tayā na sikkhitabba』』nti evaṃ abahikātabbato 『『na ekopi tato bahiddhā sandissatī』』ti vuttaṃ. Yaṃ taṃ vuttanti sambandho.

以下是巴利文的完整直譯: 「關於雞的捕捉,因其所有的翅膀的特徵,故而說『通過捕捉雞……,通過捕捉翅膀而聚集』。關於豬的捕捉,因其四足的特徵,故而應當這樣理解。故而說『通過捕捉豬……,通過四足而聚集』。樹狐貍是指某種特定的動物。『馬鹿』是指爪子。 『過失』這個詞是通過增加字首形成的,故而說『過失』是指被擊敗的。『在某些情況下,若有過失』是指『因過失而未被拋棄』等,故而在某些地方應當瞭解這點。『被擊敗』是指過失,過失的定義是通過行為的手段,故而說『若有人超越』等。個人被稱為通過行為的手段而稱為過失,故而說『個人因被擊敗而被稱為』等。 這正是指『因有過失而陷入過失的個人被稱為被擊敗,陷入過失』。因而說,『已被擊敗的個人』是指陷入過失的個人。並非說個人是被稱為過失的,因而應當理解這點。因而在附錄的詩句中提到個人的行為與過失的定義,故而說『在此處提到的過失』是指過失的定義。這裡的附錄詩句的意思是(參考文獻:八百三十九)——即在個人的過失行為中,若有過失的定義,因個人被稱為被擊敗,陷入過失,因而被稱為被擊敗,因而在此個人無論如何都不會再有任何的儀式,故而這被稱為過失的定義。這裡的簡要意義是——因被擊敗而被稱為過失。 『被擊敗』是指從教義上被擊敗,『被拋棄』是指被拋棄的意思。『被切斷』是指在中間被分割。 『與之結合』是指與詞語結合。『四種僧團的行為』是指通過觀察等方式的四種行為。『通過邊界的限制』是指通過一個邊界的限制。因其本質是過失,未被接受的,且被排除的。『五種』是指通過因果的定義等方式的五種。除了在被洗凈的之前,所有的戒律都是因所有的羞恥而被稱為『所有的羞恥的個人』是應當被遵守的。 『與之相同』是指與之結合,或通過同樣的方式。『應當被遵守的』是指通過不被超越的方式,通過學習和詢問等方式應當被遵守。關於一般的戒律,『此事不應被遵循』等,故而說『即使是一個人也不應被視為在此之外』。所說的『所說的』是指與之相關。」

56.Na kevalaṃ itthiyā eva nimittaṃ pārājikavatthūti iminā kevalaṃ itthiyā eva nimittaṃ pārājikavatthu na hoti, atha kho ubhatobyañjanakapaṇḍakapurisānampi nimittaṃ pārājikavatthūti dasseti. Na ca manussitthiyā evāti iminā pana manussitthiyā eva nimittaṃ pārājikavatthu na hoti, amanussitthitiracchānagatitthiamanussubhatobyañjanakādīnampi nimittaṃ pārājikavatthūti dasseti. 『『Vatthumeva na hotīti amanussitthipasaṅgena āgataṃ suvaṇṇarajatādimayaṃ paṭikkhipatī』』ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ viya na dissati. Na hi ito pubbe amanussitthiggahaṇaṃ kataṃ atthi, yena tappasaṅgo siyā. Idāneva hi 『『tisso itthiyo』』tiādinā amanussitthiggahaṇaṃ kataṃ, na ca amanussitthiggahaṇena suvaṇṇarajatādimayānaṃ pasaṅgo yutto. Manussāmanussatiracchānajātivasena tividhā katvā pārājikavatthubhūtasattānaṃ niddesena suvaṇṇarajatādimayānaṃ pasaṅgassa nivattitattā. Tathā hi itthipurisādīsu manussāmanussādīsu vā kañci anāmasitvā avisesena 『『methunaṃ dhammaṃ paṭiseveyyā』』ti ettakameva mātikāyaṃ vuttaṃ. Tassa padabhājane ca 『『paṭisevati nāmā』』ti mātikaṃ padaṃ uddharitvā 『『yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāmā』』ti paṭisevanākārova dassito, na pana pārājikavatthubhūtanimittanissayā manussāmanussatiracchānagatā itthipurisapaṇḍakaubhatobyañjanakā niyametvā dassitā, tasmā 『『itthiyā eva nu kho nimittaṃ pārājikavatthu, udāhu aññesampī』』ti evamādi sandeho siyā, nimittavohāro ca suvaṇṇarajatādimayarūpakesu ca labbhatiyeva. Teneva vinītavatthūsu (pārā. 71) 『『lepacittassa nimittaṃ aṅgajātena chupi, dārudhītalikāya nimittaṃ aṅgajātena chupī』』ti vuttaṃ, tasmā nimittasāmaññato 『『suvaṇṇarajatādimayānampi nimittaṃ pārājikavatthu hoti, na hotī』』ti kassaci āsaṅkā siyā. Teneva 『『lepacittādivatthūsu tassa kukkuccaṃ ahosī』』ti vuttaṃ. Tasmā tadāsaṅkānivattanatthaṃ pārājikavatthubhūtasattaniyamanatthañca jātivasena manussāmanussādito tidhā katvā pārājikavatthubhūte satte bhagavā vibhajitvā dasseti, tasmā 『『vatthumeva na hotī』』ti nimittasāmaññato pasaṅgāgataṃ suvaṇṇarajatādimayānaṃ nimittaṃ paṭikkhipatīti vattabbaṃ.

Tayo maggeti bhummatthe upayogavacananti āha 『『tīsu maggesūti attho veditabbo』』ti. Evaṃ sabbatthāti iminā 『『dve magge』』ti etthāpi dvīsu maggesūti attho veditabboti atidissati.

Anupaññattivaṇṇanā niṭṭhitā.

Paṭhamacatukkakathāvaṇṇanā

57.Assāti ākhyātikapadanti tassa atthaṃ dassento 『『hotī』』ti āha. Gaṇṭhipadesu pana 『『assāti puggalaṃ parāmasitvā hotīti vacanaseso dassito』』tipi atthavikappo dassito, na so sundarataro. Yadi hi vacanaseso adhippeto siyā, 『『hotī』』ti vattabbaṃ, teneva aññasmiṃ atthavikappe hotīti vacanaseso kato.

以下是巴利文的完整直譯: 「並非僅僅是女性的特徵是過失的存在,因此顯示出無論是男性還是女性的特徵都是過失的存在。並且並非僅僅是人類女性的特徵,因此顯示出非人類女性、畜生道的女性以及非人類的特徵等也是過失的存在。『僅僅是物體不算』是指通過非人類的特徵而引入的黃金、白銀等物質的拒絕,這在三個附錄中都有提到,這似乎並不合理。因為在此之前並沒有對非人類的特徵進行捕捉,因此沒有與之相關的過失。現在正是通過『三種女性』等對非人類特徵進行捕捉,而對於黃金、白銀等物質的特徵並無相關性。因人類、非人類和畜生道的生靈被分為三類,故而通過對黃金、白銀等物質的特徵的拒絕而被排除。確實,在女性和男性等人類、非人類中,若沒有任何的標記,便應當以『應當遵循性行為的法則』為限。對此的分句為『應當遵循』的附錄句子被引入,『若因標記而進入,若能進入任何地方,甚至芝麻粒般的東西也能進入』的方式被展示,而並非僅僅是過失的存在被限制,因此說『究竟是女性的特徵是過失的存在,還是其他的特徵』等問題可能存在疑問,標記的涵義也確實與黃金、白銀等物質的特徵相關。因此在適當的物體上(參考文獻:七十一)提到『通過黏土的標記而被觸碰,通過木頭的標記而被觸碰』等,因此從標記的相似性來看,黃金、白銀等物質的特徵是過失的存在,並非不存在,因此可能存在某種疑慮。因此說『在黏土等物體上產生的疑慮』等。 『三條道路』是指在地面上的應用語,故而說『在三條道路上』的意思應當被理解。如此在所有地方,因此在這裡『兩條道路』也應當被理解為兩條道路的意思,顯而易見。 附加的定義的解釋已完成。 關於第一四分之一的解釋 『馬』是指名詞,故而說『存在』。在附錄的句子中提到『馬是指被他人所接觸的個人』等,顯示出其意義的變化,而並非顯得更美好。如果所指的句子是指某種意義,則應當說『存在』,因此在其他意義的變化中也應當如此。」

58.Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa upaṭṭhāpananti āha 『『paṭisevanacittasamaṅgissā』』ti. 『『Paṭipakkhaṃ atthayantīti sikkhākāmānaṃ bhikkhūnaṃ paṭipakkhaṃ dussīlabhāvaṃ atthayantī』』ti gaṇṭhipadesu vuttaṃ. Attano veripuggalassa pana paṭipakkhabhūtaṃ kañci amittaṃ atthayanti gavesantīti evamettha attho daṭṭhabbo. Paccatthikā hi attano veriṃ nāsetukāmā tassa paṭipakkhabhūtaṃ kañci amittaṃ attano sahāyabhāvamupagacchantaṃ icchanti. Rājapaccatthikādīnaṃ upari vakkhamānattā tadanurūpavasena atthaṃ dassento 『『bhikkhū eva paccatthikā bhikkhupaccatthikā』』ti āha. 『『Bhikkhussa paccatthikā bhikkhupaccatthikā』』ti evaṃ pana vuccamāne bhikkhussa paccatthikā rājādayopi ettheva saṅgayhantīti rājapaccatthikādayo visuṃ na vattabbā siyuṃ, aññattha pana bhikkhussa paccatthikā bhikkhupaccatthikāti ayamattho labbhateva 『『sāsanapaccatthikā』』ti yathā. Issāpakatāti paresaṃ lābhasakkārādiasahanalakkhaṇāya issāya abhibhūtā. Nipparipphandanti paripphandavirahitaṃ, yathā calituṃ parivattituṃ na sakkoti, tathā gahetvāti attho. Sampayojentīti vaccamaggena saddhiṃ yojenti.

Tasmiṃ khaṇeti tasmiṃ pavesanakkhaṇe, aggato yāva mūlā pavesanakālo 『『pavesanakkhaṇo』』ti vuccati. Sādiyanaṃ nāma sevanacittassa uppādananti āha 『『sevanacittaṃ upaṭṭhāpetī』』ti. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakālo ṭhitaṃ nāma. Aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyamato oramitvā ṭhitakālaṃ sandhāya 『『sukkavissaṭṭhisamaye』』ti vuttaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakāloti āha – 『『nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī』』ti. Aṅgārakāsunti aṅgārarāsiṃ. Evarūpe kāle asādiyanaṃ nāma na sabbesaṃ visayoti āha 『『imañhi evarūpaṃ āraddhavipassaka』』ntiādi . Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasahi aggīhi. Rāgādayo hi anuḍahanaṭṭhena 『『aggī』』ti vuccanti. Te hi yassa santi , taṃ niḍahanti, mahāpariḷāhā ca honti dunnibbāpayā ca. Bhagavatā ca dummaṅkūnaṃ puggalānaṃ niggaho icchitoyevāti āha – 『『paccatthikānañcassa manorathavighātaṃ karonto』』ti. Assāti asādiyantassa yathāvuttaguṇasamaṅgissa.

Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-

以下是巴利文的完整直譯: 「『因其被接受』是指因渴望被接受的心態而產生的,故而說『與接受的心態相應』。『反對的意思是指』是指希望學習的比丘們反對不善的狀態。對於自己的敵人而言,反對的東西是指任何敵人,故而應當理解這裡的意思。因想要消滅自己的敵人而尋求任何反對的東西。因提到國王等的反對,故而說明與之相應的意思,故而說『只是比丘的反對,只有比丘的反對』。當如此說時,比丘的反對也包括國王等,因此國王的反對等不應被單獨提及,另外比丘的反對是指比丘的反對,這個意思是顯而易見的,正如『教義的反對』一樣。『因羨慕而生』是指因他人的利益、尊敬等特徵而產生的羨慕。『無所依止』是指無依無靠,無法移動或轉動,故而應理解為抓住。『結合』是指與道的結合。 在那個時刻是指在進入的瞬間,從最高處到根部的進入時間稱為『進入的瞬間』。『因接受而生』是指因渴望被接受的心態而產生,故而說『保持接受的心態』。『進入的地方』是指適合進入的地方,適合進入的地方應當是完整的。如此,進入后開始提取的時間是指保持的狀態。根據註釋,提到女性在獲得乾燥的生殖器時,在所有方面都努力保持的時間,故而說『在乾燥的生殖器的時刻』。提取是指直到最高處的提取時間,故而說『在提取的時間保持接受的心態』。『火焰的種類』是指火焰的集合。如此的時間並非所有的對象,故而說『這確實是這種性質的深思熟慮』等。『以十一種火焰』是指因貪、惱、無明、種族、衰老、死亡、悲傷、哀愁、痛苦、煩惱等而生的十一種火焰。因貪等而稱之為『火焰』。這些火焰存在時,便會引起巨大的痛苦,難以解脫。佛陀因而想要解脫那些愚昧的人,故而說『對反對者造成內心的煩惱』。『馬』是指與所述的特性相應的狀態。 關於第一四分之一的解釋已完成。 關於第六至二十的解釋。」

  1. Akkhāyitanimittā akkhāyita-saddena vuttā uttarapadalopenāti āha 『『soṇasiṅgālādīhi akkhāyitanimitta』』nti. Akkhāyitaṃ nimittaṃ yassā sā akkhāyitanimittā. 『『Jāgaranti』』ntiādi visesanarahitattā 『『suddhikacatukkānī』』ti vuttaṃ.

Samānācariyakā therāti ekācariyassa pāṭhakantevāsikā. Mahābhayeti brāhmaṇatissabhaye. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vata reti garahatthe nipāto. Avissajjantena kiṃ kattabbanti āha 『『niccakālaṃ sotabba』』ntiādi. Evaṃ vinayagarukānanti iminā upari tehi vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakkhettaṃ anavasesato gahetvā. Sotaṃ chinditvāti pārājikakkhette vītikkamasotaṃ chinditvā. Apaññattabhāvato yuttiabhāvato ca 『『pārājikacchāyā panettha na dissatī』』ti vuttaṃ. Keci pana 『『upaḍḍhakkhāyitabhāvassa dubbinicchayattā tattha pārājikaṃ na paññapesī』』ti vadanti, taṃ akāraṇaṃ, na ca dubbinicchayatā apaññattikāraṇaṃ yebhuyyakkhāyitādīsupi dubbinicchayabhāvassa samānattā. Upaḍḍhakkhāyitato hi kiñcideva adhikaṃ ūnaṃ vā yadi khāyitaṃ siyā, tampi yebhuyyena khāyitaṃ akkhāyitanti saṅkhyaṃ gacchatīti upaḍḍhakkhāyitamiva yebhuyyakkhāyitādīnipi dubbinicchayāneva. Apica upaḍḍhakkhāyitaṃ yadi sabhāvato pārājikakkhettaṃ siyā, na tattha bhagavā dubbinicchayanti pārājikaṃ na paññapeti.

Idāni therena katavinicchayameva upatthambhetvā aparampi tattha kāraṇaṃ dassento 『『apicā』』tiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha 『『tato paraṃ thullaccayaṃ natthī』』ti. Atha vā yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāditaṃ, tato paraṃ pana tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsassa pariyosānā khāditaṃ dukkaṭavatthūti veditabbaṃ. Matasarīrasmiṃyeva veditabbanti 『『mataṃ yebhuyyena akkhāyita』』ntiādivacanato. 『『Yadipi nimittaṃ sabbaso khāyitantiādi sabbaṃ jīvamānakasarīrameva sandhāya vutta』』nti mahāgaṇṭhipade vuttaṃ. Kenaci pana 『『taṃ vīmaṃsitvā gahetabba』』nti likhitaṃ. Kimettha vīmaṃsitabbaṃ jīvamānakasarīrasseva adhikatattā matasarīre labbhamānassa vinicchayassa visuṃ vakkhamānattā ca. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) –

『『Jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne nimittasaṇṭhānamattaṃ paññāyati, tattha antamaso aṅgajāte uṭṭhikaṃ anaṭṭhakāyappasādaṃ pīḷakaṃ vā cammakhīlaṃ vā pavesentassapi sevanacitte sati pārājikaṃ, naṭṭhakāyappasādaṃ sukkhapīḷakaṃ vā matacammaṃ vā lomaṃ vā pavesentassa dukkaṭaṃ. Sace nimittasaṇṭhānamattampi anavasesetvā sabbaso maggo uppāṭito, tattha upakkamato vaṇasaṅkhepavasena thullaccaya』』nti –

Jīvamānakasarīrasmiṃyeva yathāvuttavinicchayo dassito.

以下是巴利文的完整直譯: 「因被陳述的特徵而被稱為被陳述的,故而說『由獅子、狐貍等所述的被陳述的特徵』。被陳述的特徵是指那些被稱為被陳述的特徵。『覺醒』等是因為沒有特別的描述,故而說『清凈的四種』。 『同樣的修行者』是指單一的修行者的傳承。『大恐懼』是指婆羅門提薩的恐懼。『恒河的下游』是指下恒河。『確實』是指被貶低的意思。『不被放棄的應當如何』是指『應當常常聽聞』等。如此,因對戒律的重視而提到這些,故而說明它們是重大的原因。『全部被涵蓋』是指將所有的過失領域完全包括在內。『切斷聽聞』是指切斷對過失領域的聽聞。因無所不包的狀態和合理的狀態,故而說『在這裡並未顯現出過失的影子』。有人說『因部分被陳述的狀態而難以做出決定,故而在此並未說明過失』,這是沒有理由的,而難以做出決定並非無所不包的原因,因而在被稱為部分被陳述等的情況下,難以做出決定的狀態是相似的。部分被陳述的東西如果有一點多或少,若被陳述的東西也許是,亦應當被稱為部分被陳述的東西。並且即使部分被陳述的東西本質上屬於過失領域,佛陀也不會因難以做出決定而將其稱為過失。 現在,因長老所做的決定而提出另一個原因,故而說『並且』。若特徵稍微存在肉塊,若存在,便是部分被陳述的特徵,故而說明『從此之後並無重大的過失』。或者說,若被稱為部分被陳述的東西,便是指在四個方面的道路上,越過兩個方面,直到第三個方面的結束被吃掉,從此之後,越過第三個方面,直到第四個方面的結束被吃掉,便應當被視為過失的對象。應當在身體死亡的狀態中理解,故而說『若被稱為被陳述』等。『即使特徵完全被陳述』等是指完全活著的身體。有人寫道『應當仔細考慮』。這裡應當考慮什麼?是因為活著的身體的特徵多於死亡的身體而得出的決定,故而說。因而在註釋中提到(參考文獻:八百八十,第一過失的解釋): 『活著的身體在所述的特徵的道路上,即使那些等被完全切斷,特徵的狀態僅僅被稱為,那裡至少是身體的部分升起,若進入身體的部分,或進入面板的部分,或進入毛髮的部分,若進入的心態存在,便是過失,而進入的身體的部分若為乾燥的,或死亡的面板,或毛髮,則是過失。若特徵的狀態即使完全不被保留,若完全被切斷,便是指在前進的過程中因特徵的聚集而稱為重大的過失』。 活著的身體的狀態已如上所述的決定被展示。」

Sabbaso khāyitanti nimittappadese bahiṭṭhitaṃ chavicammaṃ sabbaso chinditvā soṇasiṅgālādīhi khāyitasadisaṃ kataṃ. Tenevāha 『『chavicammaṃ natthī』』ti. Nimittamaṃsassa pana abbhantare chavicammassa ca vijjamānattā 『『nimittasaṇṭhānaṃ paññāyatī』』ti vuttaṃ. Tenevāha 『『pavesanaṃ jāyatī』』ti. Nimittasaṇṭhānaṃ panaanavasesetvāti nimittākārena ṭhitaṃ chavicammamaṃsādiṃ anavasesetvā. Jīvamānakasarīre labbhamānavisesaṃ dassetvā idāni matasarīre labbhamānavisesaṃ dassento āha 『『matasarīre panā』』tiādi.

Manussānaṃ jīvamānakasarīretiādinā pana akkhiādayopi vaṇasaṅgahaṃ gacchantīti vaṇena ekaparicchedaṃ katvā akkhiādīsupi thullaccayaṃ vuttaṃ. Tesañca vaṇasaṅgaho 『『navadvāro mahāvaṇo』』ti (mi. pa. 2.6.1) evamādisuttānusārena veditabbo. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ. Yathā hi manussāmanussatiracchānagatesu vaccamaggapassāvamaggamukhānaṃ pārājikavatthubhāve nānākaraṇaṃ natthi, evaṃ akkhiādīnampi thullaccayādivatthubhāve ninnānākaraṇena bhavitabbaṃ. Vaṇe thullaccayañca 『『amaggena amaggaṃ paveseti, āpatti thullaccayassā』』ti (pārā. 66) sāmaññato vuttaṃ, na pana 『『manussāna』』nti visesanaṃ atthi. Yadi ca tiracchānagatānaṃ vaṇesu thullaccayena na bhavitabbaṃ, pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ, vuttañca, tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Bhagavato adhippāyaññuno hi aṭṭhakathācariyā. Teneva vuttaṃ 『『buddhena dhammo vinayo ca vutto, yo tassa puttehi tatheva ñāto』』tiādi (pārā. aṭṭha. 1.). Manussānanti itthipurisapaṇḍakaubhatobyañjanakānaṃ sāmaññato vuttaṃ. Vatthikosesūti vatthipuṭesu purisānaṃ aṅgajātakosesu. Matasarīraṃ yāva uddhumātakādibhāvena kuthitaṃ na hoti, tāva allasarīranti veditabbaṃ. Tenāha – 『『yadā pana sarīraṃ uddhumātakaṃ hotī』』tiādi. Pārājikavatthuñca thullaccayavatthuñca vijahatīti ettha pārājikavatthubhāvaṃ thullaccayavatthubhāvañca vijahatīti attho veditabbo. Matānaṃ tiracchānagatānanti sambandho.

Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha 『『patthikosaṃ appavesento』』ti. Itthiyā appavesentoti itthiyā nimittaṃ appavesento. Appavesentoti ca pavesanādhippāyassa abhāvaṃ dasseti. Pavesanādhippāyena bahi chupantassa pana methunassa pubbapayogattā dukkaṭeneva bhavitabbaṃ. Nimittena nimittaṃ chupati, thullaccayanti idaṃ 『『na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā』』ti (mahāva. 252) imassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa vidhiṃ dassento 『『mahāaṭṭhakathāyaṃ panā』』tiādimāha. Tattha kiñcāpi 『『katvā mahāaṭṭhakathaṃ sarīra』』nti (pārā. aṭṭha.

以下是巴利文的完整直譯: 「『完全被陳述』是指在特徵的描述中,切斷所有的面板,因而通過獅子、狐貍等所述的特徵而形成。故而說『沒有面板』。而因特徵的肉中存在面板,故而說『特徵的狀態顯現』。故而說『進入便生』。特徵的狀態是指面板的肉等未被完全保留。通過展示活著的身體所能獲得的特徵,現在展示死亡的身體所能獲得的特徵,故而說『在死亡的身體中』等。 『人類的活著的身體』等是指眼睛等也同樣適用於特徵的收集,因而通過特徵的單一劃分而形成的眼睛等的重特徵。它們的特徵應當通過『九門大特徵』(參考文獻:密法經 2.6.1)等法則來理解。對於畜生道的眼睛、耳朵特徵,因而應當根據註釋的標準來把握。正如在人類、非人類和畜生道中,若無對道的不同特徵,眼睛等的重特徵也應當被理解為無差異的特徵。特徵的重特徵是指『通過不正當的方式進入,便是重特徵的過失』(參考文獻:七十六),並且並無『人類』的特別描述。若畜生道的特徵並不具備重特徵,則在蝙蝠、青蛙的嘴部特徵上,因特徵的聚集而不應具備重特徵,這已被說明,因此註釋的修行者在此處是標準。佛陀的意圖不同於註釋的修行者。故而說『佛陀所說的法與戒律,是以此傳給他的弟子』等(參考文獻:七十,第一部分)。『人類』是指女性、男性、愚者等的普遍特徵。『在物體的部分』是指在物體的外表中人類的部分。若在死亡的身體中,因上升的狀態而未被切斷,便應當被理解為完全的身體。故而說『當身體成為上升的狀態』等。此處應當理解為過失的特徵與重特徵的狀態是相分開的。 因性慾的特徵而進入物體時,重特徵被提及,故而說『不進入特徵的物體』。女性不進入特徵是指女性的特徵不被進入。『不進入』是指沒有進入的意圖。通過進入的意圖而外部被切斷,因而因性行為的先前關係而必然形成過失。因特徵而特徵被切斷,重特徵是指『比丘們,若因紅心而切斷身體,若切斷,便是重特徵的過失』(參考文獻:大法經 252),這是根據該經典所述的。此處也有任何其他的意義,故而說『在偉大的註釋中』等。此處即使有『通過偉大的註釋而身體』等(參考文獻:七十)。

1.ganthārambhakathā) vuttaṃ, tathāpi sesaaṭṭhakathāsu 『『methunarāgena mukhenā』』ti vacanassa abhāvaṃ dassetuṃ 『『mahāaṭṭhakathāyaṃ panā』』ti vuttaṃ. 『『Aṅgajātenā』』ti avuttattā 『『avisesenā』』ti vuttaṃ.

Idāni mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā dassento 『『yaṃ tāva mahāaṭṭhakathāya』』ntiādimāha. Itarathā hi dukkaṭaṃ siyāti pakatimukhena chupantassa visāṇādiggahaṇe viya dukkaṭaṃ siyā. Evaṃ mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā idāni tattha kesañci aññathā atthavikappaṃ dassento 『『keci panā』』tiādimāha. Saṅghādisesoti kāyasaṃsaggasikkhāpadena saṅghādiseso. Vuttanayenevāti methunarāgeneva. 『『Nimittamukhenā』』ti vuttattā tiracchānagatitthiyā passāvamaggaṃ methunarāgena pakatimukhena chupantassa dukkaṭanti veditabbaṃ. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.

Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.

Santhatacatukkabhedakathāvaṇṇanā

61-2.Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakena phusīyati ghaṭṭīyatīti evaṃ kammani ya-kāralopena attho veditabbo. Atha vā evaṃ karonto kiñci upādinnakaṃ upādinnakena na phusati na ghaṭṭetīti evamettha attho daṭṭhabbo. Lesaṃ oḍḍessantīti lesaṃ samuṭṭhāpessanti, parikappessantīti vuttaṃ hoti. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā, santhatādīhi catūhi yojetvāti vuttaṃ hoti.

Santhatāyāti ekadese samudāyavohāro 『『paṭo daḍḍho』』tiādīsu viya. Tathā hi paṭassa ekadesepi daḍḍhe 『『paṭo daḍḍho』』ti voharanti , evaṃ itthiyā vaccamaggādīsu kismiñci magge santhate itthī 『『santhatā』』ti vuccati. Tenāha 『『santhatā nāmā』』tiādi. Vatthādīni anto appavesetvā bahi ṭhapetvā bandhanaṃ sandhāya 『『paliveṭhetvā』』ti vuttaṃ. Ekadese samudāyavohāravaseneva bhikkhupi 『『santhato』』ti vuccatīti āha 『『santhato nāmā』』tiādi. Yattake paviṭṭheti tilaphalamatte paviṭṭhe. Akkhiādimhi santhatepi yathāvatthukamevāti āha 『『thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭameva hotī』』ti.

Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto pavisitvā ṭhitaṃ khāṇukameva aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Vinītavatthūsu 『『tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā』』ti vuttattā tassa suttassa anulomato 『『ākāsagatameva katvā pavesetvā nīharati, dukkaṭa』』nti (pārā. 73) vuttaṃ. Bahiddhā khāṇuketi antopavesitaveṇupabbādikassa bahi nikkhantakhāṇuke. Methunarāgena indriyabaddhaānindriyabaddhasantānesu yattha katthaci upakkamantassa na sakkā anāpattiyā bhavitunti 『『dukkaṭamevā』』ti vuttaṃ. Teneva vinītavatthumhi aṭṭhikesu upakkamantassa dukkaṭaṃ vuttaṃ.

Santhatacatukkabhedakathāvaṇṇanā niṭṭhitā.

Rājapaccatthikādicatukkabhedakathāvaṇṇanā

以下是巴利文的完整直譯: 「(關於)聚集的開始已被說明,然而在其他的八種解釋中,爲了表明『因性慾而由嘴部』的缺失,故而說『在偉大的註釋中』。『因身體的部分』是因為未被說明,故而說『無差別』。 現在通過與巴利文的偉大註釋相結合而說明『這正是偉大的註釋』等。否則,若因習慣的態度而生,便會如同對角的捕捉,故而可能會成為過失。因此,通過與巴利文的偉大註釋相結合,現在爲了展示某些不同的意義,故而說『有人說』等。『僧團的餘留』是指通過身體接觸的戒律所指的僧團的餘留。按所說的方式,正是因性慾而生。『因特徵的嘴部』是指非人類的女性所經歷的性慾,因此應當理解為因性慾而生的過失。因身體接觸的性慾,故而也應當理解為因特徵的嘴部而生的過失。 第六至二十的解釋已完成。 關於集中的四種類別的解釋。 『行者』是指已開始修行的修行者。『因身體的部分』是指身體的感官。『因身體的部分而觸及』是指因身體的部分而觸及,故而應當理解為觸及的狀態。或者說,若如此行事,任何因身體的部分而觸及的東西都不會被觸及,故而應當理解為此處的意思。『稍微切斷』是指稍微產生,或是稍微限制,故而說『稍微產生』。通過對集中等類別的區分而切斷,故而說『通過集中等特徵的四種結合』。 『集中』是指在某一處的集合現象,如同『連結的部分』等。正如在某個地方的部分被切斷,故而在女性的性慾等任何道路上,若存在集中,女性便被稱為『集中』。因此說『集中是』等。『物體等』是指在物體的部分中不被進入而被放置,故而說『被包裹』。因某一處的集合現象,故而比丘也被稱為『集中』。在某一處被進入的狀態是指在芝麻的部分被進入。關於眼睛等的集中,正如在特定的地方,因而說『在重特徵的地方有重特徵,過失的地方有過失』。 若切斷耳朵的部分,因女性的特徵而進入耳朵,平坦的或突出的耳朵切斷的過失,因未被進入而顯現。若進入耳朵的內部而站立的耳朵便是身體的部分,因而成為過失。因而在某個時間,若有某個比丘前往某處,見到被割掉頭的屍體,便是進入身體的部分。由此產生的疑慮……因此說,『比丘的過失』與『過失的過失』是指此處的經典所述。因此,外部的耳朵是指進入身體的部分。因性慾而生的感官、非感官的特徵,若在某處產生而無法避免,故而說『便是過失』。因此在特定的地方,若在某些身體的部位產生,便是過失。 關於集中的四種類別的解釋已完成。 關於國王的反對的四種類別的解釋。」

  1. Sāmaññajotanāya pakaraṇato visesavinicchayoti āha 『『dhuttāti methunupasaṃhitakhiḍḍāpasutā』』tiādi. Idāni sāmaññatopi atthasambhavaṃ dassento 『『itthidhuttasurādhuttādayo vā』』ti āha. Hadayanti hadayamaṃsaṃ.

Sabbākārena catukkabhedakathāvaṇṇanā niṭṭhitā.

Āpattānāpattivāravaṇṇanā

以下是巴利文的完整直譯: 「因普遍的光亮而特別的決定,故而說『因而與性行為所相關的』等。現在爲了展示普遍的意義,故而說『女性、**、酒等』。心臟是指心臟的肉。 通過所有的方式,關於四種類別的解釋已完成。 關於過失與非過失的分類解釋。」

66.Paṭiññākaraṇaṃnatthīti pucchitabbābhāvato. Na hi dūsako 『『kena cittena vītikkamaṃ akāsi, jānitvā akāsi, udāhu ajānitvā』』ti evaṃ pucchāya arahati. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti ṭhapetvā kesalomadantanakhānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca udakamiva telabindu avasesasabbasarīraṃ byāpetvā ṭhitaṃ. Sarīrakampādīnīti ādi-saddena akkhīnaṃ pītavaṇṇādiṃ saṅgaṇhāti. Pittakosake ṭhitanti hadayapapphāsānaṃ antare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakīkosasadise pittakose ṭhitaṃ. Kupiteti pittakosato calitvā bahi nikkhante.

Vissaṭṭhacittoti vissaṭṭhapakaticitto. Yakkhummattakoti yakkhā kira yassa cittaṃ khipitukāmā honti, tassa setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentasseva vā mukhena hatthaṃ pakkhipitvā hadayamaṃsaṃ maddanti, tena so satto ummattako hoti khittacitto. Tenevāha 『『bheravāni vā ārammaṇāni dassetvā』』tiādi. Tattha bheravānīti dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthāni. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti bahi anikkhantaṃ, so antarantarā saññaṃ paṭilabhati, na niccameva ummattako hotīti veditabbaṃ. Ñatvāti saññāpaṭilābhena jānitvā. Adhimattāyāti adhikappamāṇāya.

Āpattānāpattivāravaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ, akiriyādīnampi saṅgaho daṭṭhabbo. Vedanāyāti sahayoge karaṇavacanaṃ, vedanāya saha kusalañcāti vuttaṃ hoti. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena. Cha sikkhāpadasamuṭṭhānānīti kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti evaṃ vuttāni cha āpattisamuṭṭhānāni. Āpattiyeva hi sikkhāpadasīsena vuttā. Samuṭṭhānādayo hi āpattiyā honti, na sikkhāpadassa, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Tesu ekena vā dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi āpattiyo samuṭṭhahanti, pañcasamuṭṭhānā āpatti nāma natthi. Tattha ekasamuṭṭhānā catutthena ca pañcamena ca chaṭṭhena ca samuṭṭhānena samuṭṭhāti, na aññena. Dvisamuṭṭhānā paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Tisamuṭṭhānā paṭhamehi ca tīhi, pacchimehi ca tīhi samuṭṭhānehi samuṭṭhāti, na aññehi. Catusamuṭṭhānā paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Chasamuṭṭhānā chahipi samuṭṭhāti.

以下是巴利文的完整直譯: 「『因詢問而產生的』是指因未被詢問而產生的。因為不應當問『是誰的心而犯了過失,是知道而犯,還是不知道而犯』。『就在那兒』是指在維薩利的大森林中。『所有的部分』是指除了頭髮、身體、牙齒、指甲的肉體部分,以及堅硬的乾燥面板,像水中的油滴那樣,其餘的所有身體部分都被涵蓋。『身體的震動』等是指包括眼睛的黃色等特徵。『在膽囊中』是指在心臟的心房中,基於肝臟的肉而站立,類似於大肝臟的膽囊而存在。『憤怒』是指從膽囊中流出而外部顯現。 『被釋放的心』是指被釋放的自然心。『如同鬼神』是指鬼神確實是那些希望迅速擊打心的人,他們展現出白色的臉、藍色的肚子、紅色的手腳、巨大的頭、燃燒的眼睛,或發出可怕的聲音,或通過嘴巴將手插入心臟的肉中而進行攻擊,因此這個生物變得瘋狂,心被擊打。故而說『展現出可怕的事物』等。此處可怕的是僅僅通過視覺使眾生感到恐懼,令人毛骨悚然。『確實是瘋狂的』是指當膽囊中的膽汁流出而外部顯現時,故而說。若膽汁流出而停留在膽囊中而未流出,則他會逐漸恢復意識,並非始終瘋狂。 『知道』是指通過意識的獲得而知曉。『過度』是指過量的程度。 關於過失與非過失的分類解釋已完成。 關於詞的劃分的解釋已完成。 關於附加的解釋。 『附加』是指被遺漏的部分。『產生』是指產生的原因。『行為』等是指僅作為示例,非行為等也應當被理解。『感覺』是指與聯繫相關的行為用語,意為『與感覺一起的善』。『因所有的收集』是指基於所有的戒律。『六個戒律的產生』是指身體、言語、身體的言語、心的言語、身體的心、言語的心,正如這樣所述的六個過失的產生。確實是因戒律的緣故而有過失。『產生等』確實是因過失而存在,而不是戒律,然而在這六個產生中,前面的三者是無心的,後面的三者是有心的。在這些中,通過一個、兩個、三個、四個、六個產生而產生的過失,五個產生的過失是不存在的。『在此處一個產生』是指通過第四和第五和第六個產生而產生,並非其他。『兩個產生』是指通過第一和第四、第二和第五、第三和第六、第四和第五、第五和第六的產生而產生,並非其他。『三個產生』是指通過第一的三個、後面的三個產生而產生,並非其他。『四個產生』是指通過第一、第三、第四和第六的產生、第二、第三、第五和第六的產生而產生,並非其他。『六個產生』是指六個全部的產生。」

Sikkhāpadaṃ nāma atthi chasamuṭṭhānanti etthāpi sikkhāpadasīsena āpatti vuttāti veditabbā. Teneva vakkhati 『『sabbañcetaṃ āpattiyaṃ yujjati, sikkhāpadasīsena pana sabbaaṭṭhakathāsu desanā āruḷhā』』ti. Kāyādīhi chahi samuṭṭhānaṃ uppatti, cha vā samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Atthi catusamuṭṭhānanti kāyo kāyavācā kāyacittaṃ kāyavācācittanti imāni cattāri, vācā kāyavācā vācācittaṃ kāyavācācittanti imāni vā cattāri samuṭṭhānāni etassāti catusamuṭṭhānaṃ. Atthi tisamuṭṭhānanti kāyo vācā kāyavācāti imāni tīṇi, kāyacittaṃ vācācittaṃ kāyavācācittanti imāni vā tīṇi samuṭṭhānāni etassāti tisamuṭṭhānaṃ. Dvisamuṭṭhānaṃ ekasamuṭṭhānañca samuṭṭhānasīsavasena dassento 『『atthi kathinasamuṭṭhāna』』ntiādimāha. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corivuṭṭhāpanasamuṭṭhānaṃ ananuññātasamuṭṭhānanti.

Tattha 『『atthi chasamuṭṭhāna』』nti iminā sañcarittasamuṭṭhānaṃ vuttaṃ. 『『Atthi catusamuṭṭhāna』』nti iminā pana addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhāti, idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. 『『Atthi tisamuṭṭhāna』』nti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhānehi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. 『『Atthi kathinasamuṭṭhāna』』ntiādinā pana avasesasamuṭṭhānasīsena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tathā hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānanti vuccati. Yaṃ paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, samanubhāsanasamuṭṭhānantipi tasseva nāmaṃ. Ādi-saddasaṅgahitesu pana paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorivuṭṭhāpanasamuṭṭhānesu yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamuṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corivuṭṭhāpanasamuṭṭhānanti veditabbaṃ.

以下是巴利文的完整直譯: 「所謂的戒律是指有六個產生,因此應當理解為通過戒律的緣故而有過失。故而說『所有的這些都適用於過失,然而通過戒律的緣故,所有的註釋都是被描述的』。通過身體等六個產生而生,六個產生是指這些。『有四個產生』是指身體、身體的言語、身體的心、身體的言語的心,這四個產生是指這些。『有三個產生』是指身體、言語、身體的言語,這三者是指這些。『有兩個產生』是指一個產生與產生的緣故,故而說『有堅固的產生』等。因為有十四個產生的首要部分,包括第一的過失產生、非持有產生、行動產生、相應產生、堅固產生、細毛產生、清潔產生、存在產生、非允許產生、教法產生、顯現產生、盜賊的驅逐產生、非允許的產生。 在此『有六個產生』是指行動產生。『有四個產生』是指存在產生與非允許產生的集合。若通過第一、第三、第四和第六個產生而生,則這是存在產生。若通過第二、第三、第五和第六個產生而生,則這是非允許產生。『有三個產生』是指非持有產生與顯現產生的集合。若通過有心的三種產生而生,則這是非持有產生。若通過無心的三種產生而生,則這是顯現產生。『有堅固的產生』等則是指其餘的產生的首要部分。正如在第三和第六個產生中生,則這是堅固的產生。若通過第一與第四個產生而生,則這是細毛產生。若通過第六個產生而生,則這是困難的產生,亦稱為相應產生。 在這些集合中,通過第一的過失產生與清潔產生的教法產生、盜賊的驅逐產生,若是基於身體的心而產生,則這是第一的過失產生。若通過第二與第五個產生而生,則這是清潔產生。若通過第四與第六個產生而生,則這是非允許產生。若通過第五個產生而生,則這是教法產生。若通過第五與第六個產生而生,則這是盜賊的驅逐產生。」

Evaṃ samuṭṭhānasīsena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassento 『『tatrāpi kiñci kiriyato samuṭṭhātī』』tiādimāha. Tattha kiñcīti sikkhāpadasīsena āpattiṃ vadati. Tasmā yā kāyena vā vācāya vā pathavīkhaṇanādīsu viya vītikkamaṃ karontassa hoti, ayaṃ kiriyato samuṭṭhāti nāma. Yā kāyavācāya kattabbaṃ akarontassa hoti paṭhamakathināpatti viya, ayaṃ akiriyato samuṭṭhāti nāma. Yā karontassa ca akarontassa ca hoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇāpatti viya, ayaṃ kiriyākiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā akarontassa ca hoti rūpiyapaṭiggahaṇāpatti viya, ayaṃ siyā kiriyato siyā akiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā karontassa ca akarontassa ca hoti kuṭikārāpatti viya, ayaṃ siyā kiriyato siyā kiriyākiriyato samuṭṭhāti nāma.

Idāni sabbasikkhāpadāni saññāvasena dvidhā katvā dassento 『『tatrāpi atthi saññāvimokkha』』ntiādimāha. Saññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopasamāso daṭṭhabbo. Yato hi vītikkamasaññāabhāvena muccati, idaṃ saññāvimokkhanti vuccati. Cittaṅgaṃ labhatiyevāti kāyacittādisacittakasamuṭṭhāneheva samuṭṭhahanato . 『『Labhatiyevā』』ti avadhāraṇena no na labhatīti dasseti. Tasmā yaṃ cittaṅgaṃ labhati, na labhati ca, taṃ 『『itara』』nti vuttaṃ itara-saddassa vuttapaṭiyogavisayattā.

Puna sabbasikkhāpadāni cittavasena dvidhā dassento 『『puna atthi sacittaka』』ntiādimāha. Yaṃ saheva cittena āpajjatīti yaṃ sacittakeneva samuṭṭhānena āpajjati, no acittakena. Vināpīti api-saddena sahāpi cittena āpajjatīti dasseti. Yañhi kadāci acittakena, kadāci sacittakena samuṭṭhānena samuṭṭhāti, taṃ acittakanti vuccati. Ettha ca saññādukaṃ anāpattimukhena, sacittakadukaṃ āpattimukhena vuttanti idametesaṃ nānākaraṇanti veditabbaṃ.

Lokavajjadukassa heṭṭhā vuttalakkhaṇattā taṃ avibhajitvā idāni sabbasikkhāpadāni kammavasena duvidhāni, kusalādivasena vedanāvasena ca tividhāni hontīti dassento 『『kammakusalavedanāvasenā』』tiādimāha. Ettha pana kiñcāpi aṭṭhakathāsu āgatanayena kāyakammaṃ vacīkammanti kammavasena dukaṃ vuttaṃ, tikameva pana dassetuṃ vaṭṭati. Sabbameva hi sikkhāpadaṃ kāyadvāre āpajjitabbato vacīdvāre āpajjitabbato kāyavacīdvāre āpajjitabbato ca tividhaṃ hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ 『『sabbāva kāyakammavacīkammatadubhayavasena tividhā honti. Tattha kāyadvāre āpajjitabbā kāyakammanti vuccati, vacīdvāre āpajjitabbā vacīkammanti vuccati, ubhayattha āpajjitabbā kāyakammavacīkamma』』nti. Tatoyeva ca adinnādānasikkhāpadādīsu kāyakammavacīkammanti tadubhayavasena dassitaṃ.

以下是巴利文的完整直譯: 「因此通過產生的首要部分,所有的戒律被分為十三類,現在通過行為的緣故分為五類,故而說『在那兒也有任何通過行為的產生』等。在此處『任何』是指通過戒律的緣故而有的過失。因此,若是通過身體或言語在如挖土等方面犯了過失,則這是通過行為的產生。若是身體或言語應做而不做的過失,如第一的堅固過失,則這是通過不作為的產生。若是對於他人比丘的手中接受衣物的過失,以及同時有做與不做的過失,則這是通過行為與不作為的產生。若是對於接受金錢的過失,若有做與不做的過失,則這是可能的通過行為與不作為的產生。若是對於接受房屋的過失,若是同時有做與不做的過失,則這是可能的通過行為、通過不作為與通過行為與不作為的產生。 現在通過戒律的緣故分為兩類,故而說『在那兒也有意識的解脫』等。『解脫』是指因意識的缺乏而獲得的解脫,這應理解為意識的解脫。因若是因違反意識的缺乏而解脫,則稱之為意識的解脫。『獲得心的部分』是指因身體、心等的心的產生而獲得。『確實獲得』是指通過強調而非未獲得。故而說,若獲得心的部分,則稱為『另一』。 再者,通過心的緣故分為兩類,故而說『再者有意識的』等。若是通過心而犯過失,則是通過意識的產生,而非無意識的產生。『無意識』是指通過也有心而犯過失。若是有時通過無意識,或有時通過有意識的產生,則稱之為無意識。在這裡,意識與無意識的過失是以無過失的方式來描述的,而有意識的過失則是以過失的方式來描述的,故而應理解為這是不同的。 由於世俗的過失的特徵,因此不分開,現在所有的戒律通過行為的緣故分為兩類,通過善等的緣故又分為三類,故而說『通過行為的善與感覺的緣故』等。在這裡,雖然在註釋中根據來歷提到身體的行為與言語的行為是通過行為的緣故被描述為兩類,但實際上是爲了明確地說明三類。因為所有的戒律都是因身體的門、言語的門而應當犯的,因此分為三類。正因如此,在母本的註釋中(見《疑問集》第八章第一過失的解釋)提到『所有的身體行為與言語行為因兩者的緣故而分為三類。在這裡,通過身體的門而應當犯的稱為身體行為,通過言語的門而應當犯的稱為言語行為,同時在兩者中應當犯的稱為身體言語行為』。因此,關於不持有的戒律等,身體行為與言語行為是以兩者的緣故來說明的。」

Atthi pana sikkhāpadaṃ kusalantiādinā āpattiṃ āpajjanto kusalacittasamaṅgī vā āpajjati akusalacittasamaṅgī vā abyākatacittasamaṅgī vāti dasseti, na pana kusalāpi āpatti atthīti. Na hi kusalā āpatti nāma atthi 『『āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala』』nti (pari. 303) vacanato. Dasa kāmāvacarakiriyacittānīti hasituppādavoṭṭhabbanehi saddhiṃ aṭṭha mahākiriyacittāni. Dvinnaṃ abhiññācittānaṃ āpattisamuṭṭhāpakattaṃ paññattiṃ ajānantassa iddhivikubbanādīsu daṭṭhabbaṃ. Yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīsena gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati. Iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyatova, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjati. Itarehi itaranti itarehi akusalābyākatacittehi yaṃ āpajjati, taṃ itaraṃ, akusalaṃ abyākatañcāti attho. Idañca āpattiṃ āpajjanto akusalacittasamaṅgī vā āpajjati kusalābyākatacittasamaṅgī vāti dassanatthaṃ vuttaṃ. Evaṃ santepi sabbasikkhāpadesu kiñci akusalacittameva kiñci kusalābyākatavasena dvicittaṃ, kiñci sabbesaṃ vasena ticittanti ayameva pabhedo labbhati, na aññoti veditabbaṃ.

Tivedanaṃ dvivedanaṃ ekavedananti idañca yathāvuttavedanāvaseneva labbhati, nāññathāti daṭṭhabbaṃ. Nipajjitvā nirodhaṃ samāpannassa sahaseyyavasena tadākārappavattarūpakkhandhasseva āpattibhāvato 『『atthi avedana』』ntipi vattabbametaṃ, kadāci karahaci yadicchakaṃ sambhavatīti aggahetvā yebhuyyavasena labbhamānaṃyeva gahetvā vuttanti veditabbaṃ.

Idāni yathāvuttasamuṭṭhānādīni imasmiṃ saṃvaṇṇiyamānasikkhāpade vibhajitvā dassento 『『imaṃ pakiṇṇakaṃ viditvā』』tiādimāha. Tattha viditvāti imassa 『『veditabba』』nti iminā aparakālakiriyāvacanena sambandho veditabbo. Kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato. 『『Manodvāre āpatti nāma natthīti idampi bāhullavaseneva vutta』』nti vadanti. Cittaṃ panettha aṅgamattaṃ hotīti paṭhamapārājikaṃ kāyacittato samuṭṭhātīti cittamettha āpattiyā aṅgameva hoti. Na tassa vasena kammabhāvo labbhatīti viññattijanakavasena kāyadvāre pavattattā tassa cittassa vasena imassa sikkhāpadassa manokammabhāvo na labbhatīti attho. Sikkhāpadassa heṭṭhā vuttanayena paññattibhāvato 『『sabbañcetaṃ āpattiyaṃ yujjatī』』ti vuttaṃ. Na hi yathāvuttasamuṭṭhānādi paññattiyaṃ yujjati.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

以下是巴利文的完整直譯: 「然而,所謂的戒律是指善的,因此在犯過失時,可能會與善心相應,也可能與噁心相應,或與未分類的心相應,然而並不存在善的過失。因為善的過失並不存在,『過失的緣故可能是惡的,可能是未分類的,過失的緣故並不存在善的』(見《大品經》303)這句話是如此。十種欲界的行為心是指與歡笑、起立等相關的八種大行為心。對於兩種具神通的心的過失產生的緣故,應當理解為在神通的變化等方面。若是通過善心而犯過失,則是指通過戒律的緣故所把握的過失與善心相應。通過這句話說明,所說的善是指在過失中被稱為善的狀態,而並非最終的真實。因為通過善心而犯過失時,可能會產生有意識的或無意識的戒律違反的行為,屬於色法的未分類的過失。與其他惡的未分類的心相應的過失,稱之為另一種惡的未分類。這裡提到,犯過失時可能與噁心相應,或與善的未分類的心相應,故而說明了這一點。即使如此,在所有的戒律中,任何噁心或任何善的未分類的心都可能被視為兩種心,而所有的戒律則可能被視為三種心,這一點應當被理解為如此。 三種感覺、二種感覺、一種感覺是指根據所述的感覺的緣故而存在,不能以其他方式被理解。若是依靠坐下而進入止息的狀態,因而通過其行為的緣故,稱之為『存在無感覺』也是如此,或許在某些情況下可能會發生,這應當被理解為是普遍的。 現在根據所述的產生等,將這些被闡述的戒律分開,故而說『在瞭解了這個附加的部分』等。在這裡,『瞭解』是指通過『應當被瞭解』這一句與後來的行為相關聯。『行為的產生』是指在普遍的意義上被描述的,因而在行為產生的情況下存在著不作為的狀態。『心的門中並沒有過失』也是指以普遍的方式被描述的。這裡的心僅僅是指一部分,第一的過失是由身體的心所產生,因此這裡的心僅僅是作為過失的部分。並非因其緣故而獲得行為的狀態,因此通過意識的緣故而發生的行為是不會被獲得的。根據前面所述的戒律的緣故,『所有的這些都適用於過失』是如此。因為根據所述的產生等並不適用於戒律。 附加的解釋已完成。」

Vinītavatthuvaṇṇanā

Idaṃ kinti kathetukamyatāya pucchati. Vinītāni vinicchitāni vatthūni vinītavatthūni. Tāni hi 『『āpattiṃ tvaṃ bhikkhu āpanno pārājikaṃ. Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassa. Anāpatti bhikkhu asādiyantassā』』tiādinā bhagavatāyeva vinicchitāni . Tenāha 『『bhagavatā sayaṃ vinicchitāna』』nti. Uddānagāthāti uddesagāthā, saṅgahagāthāti vuttaṃ hoti. Vatthugāthāti 『『tena kho pana samayena aññataro bhikkhū』』tiādikā nidānavatthudīpikā vinītavatthupāḷiyeva tesaṃ tesaṃ vatthūnaṃ ganthanato 『『vatthugāthā』』ti vuttā, na chandovicitilakkhaṇena. Gāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Dutiyādīni vinicchinitabbānīti yojetabbaṃ. Sippikānanti cittakārādisippikānaṃ. Yaṃ passitvā passitvā cittakārādayo cittakammādīni uggaṇhantā karonti, taṃ 『『paṭicchannakarūpa』』nti vuccati.

67.Purimāni dve vatthūnīti makkaṭivatthuṃ vajjiputtakavatthuñca. Tāni pana kiñcāpi anupaññattiyaṃ āgatāneva, tathāpi bhagavatā sayaṃ vinicchitavatthubhāvato adinnādānādīsu anupaññattiyaṃ āgatāni rajakādivatthūni viya puna vinītavatthūsu pakkhittāni. Yadi evaṃ 『『tassa kukkuccaṃ ahosī』』ti idaṃ virujjheyya, anupaññattiyañhi aññe bhikkhū disvā taṃ bhikkhuṃ codesunti? Saccametaṃ, tehi pana bhikkhūhi anupaññattiyaṃ vuttanayena codetvā 『『nanu, āvuso, tatheva taṃ hotī』』ti vutte tassa kukkuccaṃ ahosīti gahetabbaṃ. 『『Bhagavato etamatthaṃ ārocesī』』ti idañca tehi bhikkhūhi anupaññattiyaṃ vuttanayena bhagavato ārocite 『『saccaṃ kira tvaṃ bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevī』』ti bhagavatā puṭṭho samāno 『『saccaṃ bhagavā』』ti bhagavato etamatthaṃ ārocesīti gahetabbaṃ.

Vajjiputtakavatthumhi pana sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevitvā vibbhamitvā ye ānandattheraṃ upasaṅkamitvā puna pabbajjaṃ upasampadañca yāciṃsu, te sandhāya 『『aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā』』tiādi anupaññattiyaṃ vuttaṃ. Ye pana avibbhamitvā saliṅge ṭhitāyeva uppannakukkuccā bhagavato etamatthaṃ ārocesuṃ, te sandhāya 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti idha vuttaṃ. Keci pana imaṃ adhippāyaṃ ajānantāva 『『aññameva makkaṭivatthu vajjiputtakavatthu ca vinītavatthūsu āgata』』nti vadanti.

Kuse ganthetvāti kusatiṇāni ganthetvā. Kesehīti manussakesehi. Taṃ rāganti kāyasaṃsaggarāgaṃ. Ñatvāti sayameva jānitvā. Yadi kāyasaṃsaggarāgena kataṃ, kāyasaṃsaggarāgasikkhāpadassa vinītavatthūsu avatvā idha kasmā vuttanti? Vuccate – kiñcāpi taṃ kāyasaṃsaggarāgena kataṃ, tassa pana bhikkhuno pārājikakkhette katupakkamattā 『『pārājikaṃ nu kho ahaṃ āpanno』』ti pārājikavisayaṃ kukkuccaṃ ahosīti idha vuttaṃ. Tenevāha – 『『anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā』』ti.

以下是巴利文的完整直譯: 「這是爲了說明什麼而詢問。被駁斥的、被判定的事物,被稱為被駁斥的事物。因為這些是『你,僧人,已犯過失,屬於第一過失。對於第一過失的僧人,沒有過失,對於僧團的余過失有過失。對於不接受的僧人沒有過失』等由佛陀所判定的。因此說『由佛陀親自判定』。『引導的詩句』是指引述的詩句,『彙總的詩句』是指這樣說。『事物的詩句』是指『在那時,有某位僧人』等作為事物的解釋,被稱為事物的詩句,是爲了說明這些事物的數量,而非以意圖的特徵來描述。詩句的事物,事物的詩句,這樣的意思應當被理解為在這裡的被駁斥的事物中。第二及其後者是指第二過失及其後者。第二及其後者應當被判定的意思。『工匠』是指如繪畫工匠等的工匠。看到后,繪畫工匠等接受並執行的,這被稱為『隱蔽的形態』。 前面提到的兩個事物是指猴子事物與瓦吉普特事物。雖然這些是因不受限制而來的,但因佛陀親自判定這些事物的存在,故而被視為不受限制的事物,如不受限制的接受等被再次納入被駁斥的事物中。如果是這樣,『他的疑慮是怎樣的』這句話就會有矛盾,因為其他僧人看到這個僧人會責備他?這是真的,但那些僧人卻是根據未受限制的說法來責備他,『難道,這樣就可以了』他們會這樣說,因此他的疑慮是應當被接受的。『佛陀對此事進行了報告』這也是由那些僧人根據未受限制的說法向佛陀報告的,『確實,你,僧人,追隨猴子的行為』當被佛陀問及時,『確實如此,佛陀』因此這件事應當被接受。 在瓦吉普特事物中,學習是由於不親眼見到而顯得薄弱,因而追隨猴子的行為而感到迷惑,向阿難尊者請求再次出家與受戒,他們在此基礎上說『這是一個位置,阿難,沒有機會,因為如來因瓦吉與瓦吉普特的原因而為弟子們設定了第一過失的戒律』等未受限制的說法。那些未迷惑而保持身體的僧人向佛陀報告了此事,故而說『你們,僧人,已犯過失,屬於第一過失』在這裡被提到。有人甚至在不理解這個意圖的情況下說『只有猴子事物與瓦吉普特事物在被駁斥的事物中』。 『走向善』是指走向善的行為。『人類的頭髮』是指人的頭髮。『因知』是指因身體接觸而產生的慾望。『知』是指自己知道。若是因身體接觸而產生的慾望,為什麼在這裡不提到身體接觸慾望的戒律?會說——雖然這是因身體接觸而產生的,但對於那個僧人來說,因第一過失的範圍而產生的疑慮『我是否犯了第一過失』這句話在這裡被提到。因此說『對於第一過失的僧人沒有過失,對於僧團的余過失有過失』。」

68.Atidassanīyāti divasampi passantānaṃ atittikaraṇato ativiya dassanayoggā. Vaṇṇapokkharatāyāti ettha pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā, tasmā vaṇṇapokkharatāyāti parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Atha vā vaṇṇasampannaṃ pokkharaṃ vaṇṇapokkharanti uttarapadalopo pubbapadassa daṭṭhabbo, tassa bhāvo vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampannasarīratāyāti attho. Padhaṃsesīti abhibhavīti attho. Kathaṃ pana asādiyantī nisīdīti āha – 『『asaddhammādhippāyena…pe… khāṇukā viyā』』ti.

Nalimpatīti na allīyati. Kāmesūti vatthukāmakilesakāmesu. Idaṃ vuttaṃ hoti – yathā paduminipaṇṇe udakabindu na saṇṭhāti, yathā ca sūcimukhe sāsapo na santiṭṭhati, evameva yo abbhantare duvidhenapi kāmena na limpati, tasmiṃ kāmo na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti.

69.Purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ uppannanti phalassa vināsuppādadassanena kāraṇassapi vināsuppādā vuttāti daṭṭhabbaṃ. Purisindriye hi naṭṭhe purisasaṇṭhānaṃ antaradhāyati, itthindriye samuppanne itthisaṇṭhānaṃ pātubhavati. Tathā hi 『『yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No』』ti yamakapakaraṇe (yama.

以下是巴利文的完整直譯: 「非常明顯,是爲了使看到的人在白天也能清晰可見,因而極其明顯。『色彩的美麗』是指這裡的美麗被稱為優雅的狀態,色彩的美麗即為色彩的優雅,因而通過這種色彩的優雅,顏色的豐盈是指色彩的豐盈。古人則稱身體為『優雅』,顏色僅為顏色。根據他們的看法,顏色與優雅是色彩的優雅,他們的狀態是色彩的優雅,因此『色彩的優雅』是指以純凈的顏色和身體的良好狀態。或者說,色彩豐盈的優雅被稱為色彩的優雅,前面的部分應當被視為其體現,其狀態是色彩的優雅,因而通過色彩的豐盈和身體的良好狀態來理解。『壓制』是指徵服的意思。如何能說『不接受』而坐著呢?因此說——『因不信而……如同小蟲』。 『不沾染』是指不被污染。『慾望』是指物質慾望的污染。這裡的意思是——就如同蓮花的葉子上的水珠不沾染,就如同針尖上的小蟲不附著,正如那個人內心的慾望即使有兩種也不沾染,慾望不在他身上,因此我稱他為有德的布拉曼。 人的存在被認為是消失的,女性的存在因果的消失而顯現,因此應當理解這是因果的消失。因為在男性的感官消失時,男性的存在會消失,而在女性的感官顯現時,女性的存在會顯現。正如『若女性的感官顯現,男性的感官會顯現嗎?不。若男性的感官顯現,女性的感官會顯現嗎?不』等在因果的討論中。」

  1. indriyayamaka.188) vuttattā indriyadvayassa ekasmiṃ santāne sahapavattiyā asambhavato yasmiṃ khaṇe itthindriyaṃ pātubhavati, tato pubbe sattarasamacittato paṭṭhāya purisindriyaṃ nuppajjati. Tato pubbe uppannesu ca purisindriyesu sahajarūpehi saddhiṃ kamena niruddhesu tasmiṃ santāne itthindriyaṃ uppajjati. Tato purisasaṇṭhānākārena pavattesu kammajarūpesu sesarūpesu ca kañci kālaṃ pavattitvā niruddhesu itthisaṇṭhānākārena ca catujarūpasantatiyā pavattāya purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ pātubhūtanti vuccati. Itthiyā purisaliṅgapātubhāvepi ayameva nayo veditabbo.

Purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnanti iminā ca purisindriyassa uttamabhāvo, itthindriyassa ca hīnabhāvo vuttoti daṭṭhabbaṃ. Na hi indriyassa hīnukkaṭṭhabhāvaṃ vinā tannissayassa liṅgassa hīnukkaṭṭhatā sambhavati. Purisaliṅgaṃ balavaakusalena antaradhāyatītiādināpi indriyasseva vināsuppādā vuttāti daṭṭhabbaṃ. Indriye hi vinaṭṭhe uppanne ca tannissayassa liṅgassapi antaradhānaṃ patiṭṭhānañca sambhavati. Kathaṃ panettha purisaliṅgaṃ balavaakausalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātīti? Vuccate – paṭisandhiyaṃ tāva purisindriyuppādakaṃ anupahatasāmatthiyaṃ balavakusalakammaṃ yāvatāyukaṃ purisindriyameva uppādeti, antarā pana kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena upahatasāmatthiyaṃ tadeva paṭisandhidāyakaṃ kusalakammaṃ dubbalībhūtaṃ purisindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ itthindriyaṃ pavatte uppādeti. Yadā pana paṭisandhidānakāleyeva kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena purisindriyuppādanasāmatthiyaṃ upahataṃ hoti, tadā dubbalībhūtaṃ kusalakammaṃ purisindriyaṃ anuppādetvā paṭisandhiyaṃyeva itthindriyaṃ uppādeti. Tasmā 『『purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātī』』ti vuccati.

Dubbalaakusalena antaradhāyatīti pāradārikattādibalavaakusalakammassa purisindriyuppādanavibandhakassa dubbalabhāve sati antaradhāyantaṃ itthiliṅgaṃ dubbalaakusalena antaradhāyatīti vuttaṃ. Tathā hi pāradārikattādinā balavaakusalakammena bāhitattā purisindriyuppādane asamatthaṃ paṭisandhiyaṃ itthiyā itthindriyuppādakaṃ dubbalakusalakammaṃ yadā pavattiyaṃ brahmacariyavāsamicchācārapaṭivirativasena purisattapatthanāvasena vā katupacitabalavakusalakammena āhitasāmatthiyaṃ purisindriyuppādane samatthaṃ itthindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ purisindriyaṃ uppādeti, tadā purisindriyuppādanavibandhakassa balavaakusalakammassa dubbalabhāve sati taṃ itthindriyaṃ antarahitanti 『『itthiliṅgaṃ antaradhāyantaṃ dubbalaakusalena antaradhāyatī』』ti vuccati. Yathāvuttanayeneva balavatā kusalakammena purisindriyassa uppāditattā 『『purisaliṅgaṃ balavakusalena patiṭṭhātī』』ti vuccati. Pubbe itthibhūtassa paṭisandhiyaṃ purisindriyuppādepi ayaṃ nayo veditabbo. Ubhayampi akusalena antaradhāyati, kusalena paṭilabbhatīti idaṃ sugatibhavaṃ sandhāya vuttaṃ, duggatiyaṃ pana ubhinnaṃ uppatti vināso ca akusalakammenevāti daṭṭhabbaṃ.

以下是巴利文的完整直譯: 「由於感官的存在,因而在感官的兩個方面同一時刻無法共存。在某一時刻,女性的感官顯現,而男性的感官從第十七種意識開始不會顯現。然後,在已經顯現的男性感官中,隨著其伴隨的狀態而因行為而被阻止,此時女性的感官顯現。然後,因男性的存在而產生的行為形態在某個時刻被阻止,因女性的存在而產生的四種形態的延續顯現,男性的存在被認為是消失的,女性的存在顯現。即使在女性的男性特徵顯現時,也應當理解為同樣的道理。 男性特徵是優越的,女性特徵是低劣的,因此應當理解男性感官的優越性和女性感官的低劣性。因為沒有感官的低劣特徵,便無法存在依賴於其的特徵的低劣性。男性特徵因強烈的惡行而消失等也應當被理解為感官的消失。因為在感官消失時,顯現的特徵也可能會消失。如何能說男性特徵因強烈的惡行而消失,而女性特徵因微弱的善行而顯現呢?會說——在再生時,男性感官的產生不會受到影響,因而強烈的善行會產生男性感官,然而在某些情況下,因某種條件的獲得,因而因強烈的惡行而影響到的男性感官不會產生,反而會顯現出與其能力相應的女性感官。當在再生時,因某種條件的獲得而因強烈的惡行影響到男性感官的產生時,此時微弱的善行不會產生男性感官,而僅僅在再生時顯現出女性的感官。因此說『男性特徵因強烈的惡行而消失,女性特徵因微弱的善行而顯現』。 微弱的惡行因而消失是指因強烈的惡行而影響到男性感官的產生時,女性特徵因微弱的惡行而消失。正如因強烈的惡行而使男性感官的產生受到阻礙,若在再生時因女性的特徵而顯現微弱的善行,當這種情況發生時,因其修行的生活方式或因其行為的緣故,因而在男性的存在上,顯現出與其能力相應的女性感官。此時,因男性感官的產生受到阻礙而顯現的女性感官被稱為『女性特徵因微弱的惡行而消失』。正如前面所述,因強烈的善行而產生男性感官,因此說『男性特徵因強烈的善行而顯現』。之前在女性特徵的再生時,男性感官的產生也是如此。兩者皆因惡行而消失,因善行而獲得,這指的是善道的生存,而在惡道中則應當理解為兩者的產生、消失皆因惡行。」

Ubhinnampisahaseyyāpatti hotīti 『『yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiya』』nti vuttattā ubhinnampi sahaseyyavasena pācittiyāpatti hoti. Dukkhīti cetodukkhasamaṅgitāya dukkhī. Dummanoti dosena duṭṭhamano, virūpamano vā domanassābhibhūtatāya. 『『Samassāsetabbo』』ti vatvā samassāsetabbavidhiṃ dassento 『『hotu mā cintayitthā』』tiādimāha. Anāvaṭoti avārito. Dhammoti pariyattipaṭipattipaṭivedhasaṅkhāto tividhopi saddhammo. Saggo ca maggo ca saggamaggo, saggassa vā maggo saggamaggo, saggūpapattisādhikā paṭipatti. Bhikkhuniyā saddhiṃ saṃvidhāya addhānagamane āpatti pariharitabbāti dassento 『『saṃvidahanaṃ parimocetvā』』ti āha. 『『Mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā』』ti vatvā 『『ehi saddhiṃ gamissāmā』』tiādinā asaṃvidahitattā anāpatti.

Bahigāmeti attano vasanagāmato bahi. Gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpattīti 『『dutiyikā bhikkhunī pakkantā vā hotī』』tiādinā (pāci. 693) vuttaanāpattilakkhaṇehi saṃsandanato vuttaṃ. Ārādhikāti cittārādhane samatthā. Tā kopetvāti tā pariccajitvā. Lajjiniyo…pe… labbhatīti 『『saṅgahe asati ukkaṇṭhitvā vibbhameyyāpī』』ti saṅgahavaseneva vuttaṃ. Alajjiniyo…pe… labbhatīti alajjibhāvato asantapakkhaṃ bhajantīti vuttaṃ. Aññātikā…pe… vaṭṭatīti idaṃ pana imissā āveṇikaṃ katvā aṭṭhakathāyaṃ anuññātanti vadanti. Bhikkhubhāvepīti bhikkhukālepi. Parisāvacaroti upajjhāyo ca ācariyo ca hutvā parisupaṭṭhāko. Aññassa santike nissayo gahetabboti tassa santike upasampannehi saddhivihārikehi aññassa ācariyassa santike nissayo gahetabbo. Taṃ nissāya vasantehipīti antevāsike sandhāya vadati. Upajjhā gahetabbāti upasampadatthaṃ upajjhā gahetabbā, aññassa santike upasampajjitabbanti vuttaṃ hoti.

Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti 『『anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhi bhikkhūhi, bhikkhūnaṃ sannidhi bhikkhunīhi paṭiggāhāpetvā paribhuñjitu』』nti (cūḷava. 421) vacanato puna paṭiggahitaṃ tadahu sāmisampi vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idaṃ tañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Yasmā pana bhikkhuniyā nissaggiyaṃ bhikkhussa vaṭṭati, bhikkhussa nissaggiyaṃ bhikkhuniyā vaṭṭati, tasmā aṭṭhamepi divase liṅgaparivatte sati anissajjitvāva antosattāhe paribhuñjituṃ vaṭṭatīti vadanti. Taṃ pakatatto rakkhatīti aparivattaliṅgo taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo. Sāmaṃ gahetvāna nikkhipeyyāti paṭiggahetvā sayaṃ nikkhipeyya. Paribhuñjantassaāpattīti liṅgaparivatte sati paṭiggahaṇavijahanato puna paṭiggahetvā paribhuñjantassa āpatti.

以下是巴利文的完整直譯: 「無論如何,若有僧人以女性為伴而發生親密關係,則屬於過失,若有僧尼與男性發生親密關係,也屬於過失,因此在兩者的情況下都屬於親密關係的過失。痛苦是指內心的痛苦。『不悅』是因憤怒而心情不快,或因外表的醜陋而心情不快。『應當被勸導』是指顯示應當被勸導的方式,『讓我們不再思慮』等這樣說。『不受阻礙』是指沒有被阻擋。『法』是指有關於修行的三種正法。天界和道路,或天界的道路,天界的歸宿的修行。爲了說明與僧尼一起的行為應當被避免,因此說『放棄約定』。 『外出』是指離開自己的居住村莊。因村與村之間的河流、海岸、夜間的離開等過失而不受過失,因此說『第二類僧尼可能會離開』等所述的過失的特徵。『引導』是指能引導心靈。『她們放棄』是指放棄這些。『羞恥』……等……是說『在聚集中缺乏而感到厭倦時會感到不安』。『不羞恥』……等……是指因不羞恥而追求不善的情況。『他人』……等……是指在這方面經過允許而被認可。『在僧人身邊』是指在僧人時期。『在聚會中』是指作為教導者和導師的角色。『他人身邊的依賴』是指在他人身邊依賴的地方應當被接受。『依賴他人』是指在弟子身邊依賴。 『修法』是指對修法的解釋。再一次應當被做的意思。再一次接受后,七天的時間是指『我允許你們,僧人們,僧尼們在僧人身邊,僧人在僧尼身邊接受后享用』等的說法,說明再一次被接受的情況。『第七天』是指在不違反放棄的情況下,再次享用七天的時間。因為對於僧尼來說,放棄是適合僧人的,對於僧人來說,放棄是適合僧尼的,因此在第八天也應當在性別改變的情況下,不違反地在內部的七天內享用。『他應該保護』是指不改變的性別特徵應當保護,因為不改變的情況不會被放棄。『她應當接受並離開』是指接受后自己離開。『在享用的情況下的過失』是指在性別改變的情況下,接受后再一次享用的過失。」

『『Hīnāyāvattanenāti pārājikaṃ āpannassa gihibhāvūpagamanenā』』ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ suvuttaṃ. Na hi pārājikaṃ anāpannassa sikkhaṃ appaccakkhāya 『『vibbhamissāmī』』ti gihiliṅgaggahaṇamattena bhikkhubhāvo vinassati. Pārājikaṃ āpanno ca bhikkhuliṅge ṭhito yāva na paṭijānāti, tāva attheva tassa bhikkhubhāvo, na so anupasampannasaṅkhyaṃ gacchati. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiṃ na janeti, omasavāde pācittiyañca janeti. Teneva 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā』』ti (pārā. 389) omasavāde pācittiyaṃ vuttaṃ. Asati hi bhikkhubhāve dukkaṭaṃ bhaveyya, sati ca bhikkhubhāve paṭiggahitassa paṭiggahaṇavijahanaṃ nāma ayuttaṃ, tasmā sabbaso bhikkhubhāvassa abhāvato pārājikaṃ āpajjitvā gihiliṅgaggahaṇena gihibhāvūpagamanaṃ idha 『『hīnāyāvattana』』nti adhippetaṃ, na pana pakatattassa gihiliṅgaggahaṇamattaṃ. Teneva katthaci sikkhāpaccakkhānena samānagatikattā hīnāyāvattanaṃ visuṃ na gaṇhanti. Sikkhāpaccakkhānena paṭiggahaṇavijahane vutte pārājikaṃ āpannassa gihibhāvūpagamanena sabbaso bhikkhubhāvassa abhāvato vattabbameva natthīti. Tathā hi buddhadattācariyena attano vinayavinicchaye –

『『Acchedagāhanirapekkhanisaggato ca,

Sikkhāppahānamaraṇehi ca liṅgabhedā;

Dānena tassa ca parassa abhikkhukassa,

Sabbaṃ paṭiggahaṇameti vināsameva』』nti. –

Ettakameva vuttaṃ. Tathā dhammasirittherenapi –

『『Sikkhāmaraṇaliṅgehi, anapekkhavisaggato;

Acchedānupasampanna-dānā gāhopasammatī』』ti. –

Vuttaṃ . Yadi ca pakatattassa gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijaheyya, tepi ācariyā visuṃ tampi vadeyyuṃ, na vuttañca, tato viññāyati 『『pakatattassa gihiliṅgaggahaṇamattaṃ idha hīnāyāvattananti nādhippeta』』nti. Bhikkhuniyā pana sikkhāpaccakkhānassa abhāvato gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijahati.

Anapekkhavissajjanenāti aññassa adatvāva anatthikatāya 『『natthi iminā kammaṃ, na idāni naṃ paribhuñjissāmī』』ti vatthūsu vā 『『puna paṭiggahetvā paribhuñjissāmī』』ti paṭiggahaṇe vā anapekkhavissajjanena. Acchinditvā gāhenāti corādīhi acchinditvā gahaṇena.

Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasu sammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu. Kāmaṃ purimikāya pacchimikāya ca senāsanaggāho paṭippassambhatiyeva, purimikāya pana senāsanaggāhe paṭippassaddhe pacchimikāya aññattha upagantuṃ sakkāti purimikāya senāsanaggāhapaṭippassaddhiṃ visuṃ dassetvā pacchimikāya senāsanaggāhe paṭippassaddhe na sakkā aññattha upagantunti tattha bhikkhūhi kattabbasaṅgahaṃ dassento 『『sace pacchimikāya senāsane gahite』』tiādimāha.

以下是巴利文的完整直譯: 「『因低劣的迴歸』是指因落入過失而回歸世俗生活的情況,已在三處的定義中說明,這一點非常清楚。並非因落入過失而不再具備僧人身份的情況,僅僅因『我將會迷失』而因持有世俗身份而失去僧人身份。若已落入過失的僧人仍然保持男性身份,直到未承認之前,他仍然是僧人身份,不會達到未受戒的狀態。因此,即使他接受了共同生活,他也不是合格的共同生活者,不會產生親密關係的過失,他會因過失而產生其他的過失。因此,『若有某人不潔,某人落入過失,且有清凈的見解,他會因侮辱而產生過失』(《律藏》389)中提到的親密關係的過失。若沒有僧人身份,會產生惡行,而若有僧人身份,則不應有拒絕接受的情況,因此在整體上因缺乏僧人身份而落入過失,因持有世俗身份而回歸世俗生活在此被提及,而並非僅僅是持有世俗身份的情況。因此,在任何情況下,因修行的承認而不被視為低劣的迴歸。因修行的承認而拒絕接受的情況下,因落入過失而回歸世俗生活的情況,因整體上缺乏僧人身份而不應存在。 正如佛陀的弟子所說: 『不應因被切斷而被拘束,因持有而放棄,因修行而死亡而分離;給予他人或他人給予的,所有的接受都將導致毀滅』。 這就是所說的。正如法師所說: 『因修行而死亡,因不應被放棄而分離;不應被切斷的接受,給予的家庭應被接受』。 如果僅僅因持有世俗身份而拒絕接受,他們也會如此說,並沒有被提到,因此顯然『僅僅因持有世俗身份而回歸世俗生活並不是這裡所指的低劣迴歸』。而對於女性僧人來說,因缺乏修行的承認而僅僅因持有世俗身份而拒絕接受。 『因不應被放棄而放棄』是指在不給予他人的情況下,因無益而說『此事無關,現今我不再享用』或在物品上『我將再次接受后享用』等情況下的拒絕。『被切斷而接受』是指被盜賊等切斷而接受的情況。 『在這裡』是指在僧人住處。『被打傷』是指被砍伐的樹木。『在十三種共識中』是指飯食、住所、衣物、接受衣物、飲食、用具等十三種共識。因慾望而接受的前面和後面的住所的接受是僅僅在前面和後面的住所中,前面的住所在安靜時能夠去往其他地方,而後面的住所在安靜時無法去往其他地方,因此在此展示僧人應做的事情,『若在後面的住所被接受』等這樣說。」

Pakkhamānattameva dātabbanti bhikkhunīnaṃ paṭicchannāyapi āpattiyā mānattacārasseva anuññātattā. Puna pakkhamānattameva dātabbanti bhikkhukāle ciṇṇamānattābhāvato. Bhikkhunīhi abbhānakammaṃ kātabbanti bhikkhukāle ciṇṇamānattatāya bhikkhunīkālepi ciṇṇamānattā icceva saṅkhyaṃ gacchatīti katvā vuttaṃ. Sace akusalavipāke…pe… chārattaṃ mānattameva dātabbanti mānattaṃ carantassa liṅgaparivattādhikārattā vuttaṃ. Sace pana bhikkhukāle paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādiṇṇaparivāsassa vā liṅgaṃ parivattati, tassa bhikkhunīkāle pakkhamānattaṃ carantassa akusalavipāke parikkhīṇe puna liṅge parivattite parivāsaṃ datvā parivutthaparivāsassa chārattaṃ mānattaṃ dātabbanti vadanti.

Sañcarittāpattīti sādhāraṇāpattidassanatthaṃ vuttaṃ. Parivāsadānaṃ natthīti bhikkhukāle appaṭicchannabhāvato. Bhikkhunīkāle pana ārocitāpi sādhāraṇāpatti sace bhikkhukāle anārocitā, paṭicchannāva hotīti vadanti. Bhikkhūhi mānatte adinneti aciṇṇamānattāya liṅgaparivatte sati. Bhikkhunībhāve ṭhitāyapi tā suppaṭippassaddhā evāti sambandho. Yā āpattiyo pubbe paṭippassaddhāti yā asādhāraṇāpattiyo pubbe bhikkhubhāve paṭippassaddhā. 『『Pārājikaṃ āpannassa liṅgaparivatte sati santānassa ekattā na puna so upasampadaṃ labhati, tathā vibbhantāpi bhikkhunī liṅgaparivatte sati puna upasampadaṃ na labhatī』』ti vadanti.

  1. 『『Anupādinnakesūti adhikārattā upādinnakepi eseva nayoti vutta』』nti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, taṃ duvuttaṃ. Na hi upādinnakesu nimitte upakkamantassa dukkaṭaṃ dissati. Tathā hi upādinnakesu nimitte appavesetvā bahi upakkamantassa thullaccayaṃ vuttaṃ 『『na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā』』ti (mahāva. 252) vuttattā. Ettha ca yaṃ vattabbaṃ, taṃ sabbaṃ aṭṭhakathāyaṃ pubbe vicāritameva. Dukkaṭamevāti mocanarāgassa abhāvato. Tathevāti muccatu vā mā vāti imamatthaṃ atidissati.

Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti katvā vuttaṃ. Mātugāmassa vacanaṃ gahetvāti 『『ahaṃ vāyamissāmi, tvaṃ mā vāyamī』』tiādinā vuttavacanaṃ gahetvā. Ubhayavāyāmeneva āpattīti saññāya 『『tvaṃ mā vāyamī』』ti vuttaṃ.

以下是巴利文的完整直譯: 「應當給予的僅僅是適當的行為,因此在僧尼隱蔽的情況下因行為的適當性而被允許。再者,給予的僅僅是適當的行為,是因為在僧人時期沒有適當的行為。因僧人而應由僧尼來做的事情是因為在僧人時期沒有適當的行為,因此在僧尼時期也應當被認為是適當的行為。若因不善的因果……等……而有適當的行為是因為行為的適當性而被提及。若在僧人時期因隱蔽的普遍行為而居住,或因不被承認的居住而使身份改變,那麼在僧尼時期若適當的行為因不善的因果而消失,當再次改變身份時,給予居住的行為應當被認為是適當的行為。 『適當的行為』是指爲了顯示普遍行為而被提及。因給予居住而不存在的情況是因為在僧人時期缺乏隱蔽的狀態。而在僧尼時期,即使已被告知普遍的行為,若在僧人時期未被告知,仍然是隱蔽的。因僧人而不接受適當的行為是因未持有適當的身份而被提及。即使在僧尼身份上保持清凈的狀態,仍然是有關係的。早先的過失是指早先在僧人身份上保持清凈的狀態。『若已落入過失的身份,因身份的改變而使傳承的統一性不再存在,那麼迷失的僧尼因身份的改變而再次無法獲得傳承』。 『在未被接受的情況下』是指因適當的身份而未被接受。正如在小集和中集的定義中所提到的,這一點非常清楚。並非在未被接受的情況下,因因果而產生的過失顯現。因此,在未被接受的情況下,若不應被接受的情況顯現,那麼應當被認為是過失。這裡所提到的所有內容,早先已在註釋中探討過。因缺乏解脫的慾望而產生過失。正如所說,『讓他解脫或不要』。 『不適合的地方』是指因不適合而被認為困難的地方。因女性的言辭而被接受,『我將努力,或你不要努力』等這樣的話被提及。因雙方的努力而產生的過失是指『你不要努力』等這樣被提及。」

73.Vaṭṭakateti imassa atthaṃ dassento 『『vivaṭe』』ti āha. 『『Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ phusati ce, dukkaṭameva methunarāgassa abhāvato』』ti vadanti, upaparikkhitvā gahetabbo. Suphusitāti suṭṭhu pihitā. Antomukhe okāso natthīti dantānaṃ supihitabhāvato antomukhe pavesetuṃ okāso natthi. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayanti pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne viya vaṇasaṅkhepavasena thullaccayaṃ. 『『Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati, thullaccaya』』nti iminā vā lakkhaṇena samānattā idha thullaccayaṃ vuttaṃ. Bahi nikkhantadantajivhāsupi eseva nayo.

Amuccante thullaccayanti 『『ceteti upakkamati na muccati, āpatti thullaccayassā』』ti (pārā. 262) vacanato. Nijjhāmataṇhikādīti ādi-saddena khuppipāsikādipetīnaṃ saṅgaho daṭṭhabbo. Allīyitumpi na sakkāti nijjhāmataṇhikānaṃ lomakūpehi samuṭṭhitaaggijālāhi niccaṃ pajjalitasarīratāya khuppipāsikādīnaṃ ativiya paṭikūlavirūpabībhacchaaṭṭhicammāvasiṭṭhaniccāturasarīratāya āmasitumpi na sakkā. Devatā viya sampattiṃ anubhontīti ettha yāsanti sāmivacanaṃ yāti paccattavacanena vipariṇāmetvā yojetabbaṃ 『『yā devatā viya sampattiṃ anubhontī』』ti. Dassanādīsu dassanaṃ nāma bhikkhunā tāsaṃ dassanaṃ, gahaṇampi bhikkhunāva tāsaṃ aṅgapaccaṅgagahaṇaṃ. Āmasanādīni pana tāsaṃ kiccāni. Tattha āmasanaṃ nāma attano sarīrena bhikkhuno sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā samphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Visaññaṃ katvāti yathā so katampi upakkamanaṃ na jānāti, evaṃ katvā. Yadipi āmasanādi tassā kiccaṃ, tathāpi teneva anāpattiṃ avatvā 『『taṃ puggalaṃ visaññaṃ katvā』』ti vacanato akatavisañño jānitvā sādiyati ce, pārājikameva. Bhikkhuno pana dassanagahaṇesu sati asādiyanaṃ nāma na hotīti dassanagahaṇesu paññāyamānesu anāpatti na vuttā. Yadi pana paṭhamaṃ dassanagahaṇesu sati pacchā taṃ puggalaṃ visaññaṃ katvā āmasanādīni karontī attano manorathaṃ pūretvā gacchati, natthi pārājikaṃ.

Upahatakāyappasādoti anaṭṭhepi kāyappasāde kāyaviññāṇuppādane asamatthatāpādanavasena vātapittādīhi upahatakāyappasādo. Sevanacittavasena āpattīti yathā santhatanimittavasena upādinnaphassaṃ avindantassapi sevanacittavasena āpatti, evamidhāpi pittavātādinā upahatakāyappasādattā avediyantassapi sevanacittavasena āpatti.

Nanu ca chupitamattavatthusmiṃ 『『methunaṃ dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosī』』ti vuttattā methunassa pubbapayoge dukkaṭena bhavitabbaṃ, atha kasmā 『『āpatti saṅghādisesassā』』ti vuttanti imaṃ antolīnacodanaṃ manasikatvā taṃ pariharituṃ 『『yo methuna』』ntiādi āraddhaṃ. Tattha sīsanti maggena maggapaṭipādanaṃ. Tañhi payogānaṃ matthakasadisattā 『『sīsa』』nti vuttaṃ tato paraṃ payogābhāvato. Dukkaṭe tiṭṭhantīti dukkaṭaṃ janenti. Dukkaṭañhi janentā hatthaggāhādayo payogā 『『dukkaṭe tiṭṭhantī』』ti vuttā aññissā āpattiyā janakavasena appavattanato.

以下是巴利文的完整直譯: 「應當給予的僅僅是適當的行為,因此說明『開放』。『因恐懼落入過失而僅僅在空中進行行為,若突然接觸到樹木或其他物體,因缺乏男女之慾而產生的過失』。因此,應當仔細考慮。『充分接觸』是指非常緊密地接觸。因牙齒緊閉而無法進入內部。若牙齒被抬起,接觸到嘴唇的情況就像青蛙的嘴巴那樣,因接觸而產生的過失。『因男女之慾而不適當的接觸,因接觸而產生的過失』是指此處的過失。若外部接觸到牙齒和舌頭,情況也是一樣。 『不放棄的過失』是指『若他有所行動而不放棄,便會產生過失』(《律藏》262)中的說法。『因不放棄的狀態』是指因對食物的渴望而產生的情況。即使因身體的狀態而無法接受,因身體的狀態而始終保持著。因身體的狀態而無法接受的情況,因身體的狀態而始終保持著,因身體的狀態而無法接受的情況,因身體的狀態而始終保持著。 『如同神靈般享受財富』是指在這裡,因『如同神靈般享受財富』而被轉化為個人的說法。『在視線等方面』是指僧人對她們的視線,接受也是指僧人對她們的身體各部分的接觸。『飲食等方面』是指她們的責任。在這裡,飲食是指在僧人身體上方的飲食,接觸比觸碰更為緊密,碰撞則更為緊密地與身體碰撞。『如同失去意識』是指他所做的任何接觸都不知道,便如此。即使飲食等方面是她的責任,然而因這點而不產生過失,『那個人失去意識』的說法就變得顯然。 『因身體受到傷害』是指在不適當的情況下,因身體的狀態而產生的意識。因情緒的狀態而產生的過失是指因持續的因果而未能接受的情況。若因情緒的狀態而未能接受,因情緒的狀態而未能接受的情況,因情緒的狀態而未能接受的情況。 『然而在僅僅是隱蔽的情況下』是指『我將修習男女之法』而在隱蔽的情況下產生的過失,因何故而說『因過失而產生的過失』。在這裡,『頭』是指通過道路的道路。因其相似性而被稱為『頭』,之後因缺乏道路而不再存在。『在過失中停留』是指產生過失的情況。因產生過失而被稱為『停留在過失中』的其他過失因而較少產生。

74.Jātipupphagumbānanti jātisumanagumbānaṃ. Ussannatāyāti bāhullatāya. Upacāreti āsannappadese. Tena vātupatthambhenāti 『『aṅgamaṅgāni vātupatthaddhāni hontī』』ti evaṃ vuttavātupatthambhena. Iminā niddokkamanassa kāraṇaṃ vuttaṃ. Ekarasanti āvajjanādivīthicittehi abbokiṇṇaṃ.

76.Saṅgāmasīsayodhobhikkhūti yasmā kilesārīhi anabhibhūto hutvā te parājesi, tasmā saṅgāmamukhe yodhasadiso bhikkhu.

以下是巴利文的完整直譯: 「『生於花房』是指生於美麗花房的情況。『因盛大而』是指因豐盛而。『在近處聚集』是指在靠近的地方聚集。因此,因風的支援而被稱為『因身體的各部分因風的支援而存在』。由此可知,因此而產生的原因被提及。『單一的』是指因觀察等而被混淆的情況。 『在戰鬥的前線,僧人』是指因被煩惱所困擾而未被征服的情況下,他們在戰鬥的前線被擊敗,因此被稱為如同戰士的僧人。」

77.Uppanne vatthusminti methunavatthusmiṃ uppanne. Parivattakadvāramevāti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggadvārameva. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvārañca. 『『Rukkhasūcidvāraṃ kaṇṭakadvāra』』micceva vā pāṭho. Yaṃ ubhosu passesu rukkhathambhe nikhaṇitvā tattha vijjhitvā majjhe dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ. Yaṃ pavesananikkhamanakāle apanetvā thakanayoggaṃ, ekāya bahūhi vā kaṇṭakasākhāhi kataṃ, taṃ kaṇṭakadvāraṃ. Cakkalakayuttadvāranti heṭṭhā etaṃ cakkaṃ yojetvā kataṃ mahādvāraṃ, yaṃ na sakkā ekena saṃvarituṃ vivarituñca. Gopphetvāti rajjūhi ganthetvā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati.

Yattha dvāraṃ saṃvaritvā nipajjituṃ na sakkā hoti, tattha kattabbavidhiṃ dassetuṃ 『『sace bahūnaṃ vaḷañjanaṭṭhānaṃ hotī』』tiādi vuttaṃ. Bahūnaṃ avaḷañjanaṭṭhānepi ekaṃ āpucchitvā nipajjituṃ vaṭṭatiyeva. Atha bhikkhū…pe… nisinnā hontīti idaṃ tattha bhikkhūnaṃ sannihitabhāvasandassanatthaṃ vuttaṃ. 『『Nisinno vā pana hotu nipanno vā, yena kenaci iriyāpathena samannāgato sace tattha sannihito hoti, ābhogaṃ kātuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『nisinnā hontīti vacanato sace nipannā honti, ābhogaṃ kātuṃ na vaṭṭatī』』ti vadanti, taṃ na sundaraṃ. Yadi hi 『『nisinnā hontī』』ti vacanato nipanne ābhogaṃ kātuṃ na vaṭṭati, ṭhitepi caṅkamantepi ābhogaṃ kātuṃ na vaṭṭati. Na hi nisinnavacanaṃ nipannaṃyeva nivatteti, tasmā 『『nisinnā hontī』』ti idaṃ tattha tesaṃ atthitāmattasandassanatthaṃ, na sesairiyāpathasamaṅgitānivattanatthaṃ. Evaṃ santepi nipajjitvā niddāyanto asantapakkhe ṭhitattā ābhogāraho na hotīti amhākaṃ khanti. Asantapakkhe ṭhitattāyeva hi raho nisajjāya nipajjitvā niddāyanto anāpattiṃ na karotīti vuttaṃ. Dvārasaṃvaraṇaṃ nāma bhikkhunīādīnaṃ pavesananivāraṇatthanti āha – 『『bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī』』ti. 『『Itthiubhatobyañjanakaṃ itthipaṇḍakañca āpucchituṃ na vaṭṭatī』』ti vadanti. Mātugāmassa antogabbhe ṭhitabhāvaṃ jānitvāpi dvāre yathāvuttavidhiṃ katvā nipajjantassa anāpatti. Nisseṇiṃ āropetvāti uparitalaṃ āropetvā visaṅkharitvā bhūmiyaṃ pātetvā chinditvā vā nipajjitumpi vaṭṭati. Dvepi dvārāni jaggitabbānīti ettha sace ekasmiṃ dvāre kavāṭaṃ vā natthi, heṭṭhā vuttanayena saṃvarituṃ vā na sakkā, itaraṃ dvāraṃ asaṃvaritvāpi nipajjituṃ vaṭṭati.

Bhikkhācārāpaṭikkammāti bhikkhācārato nivattitvā. Dvārapālassāti dvārakoṭṭhake mahādvāre nisseṇimūle vā ṭhatvā dvārarakkhaṇakassa. Pacchimānaṃ bhāroti ekānubandhavasena āgacchante sandhāya vuttaṃ. Asaṃvutadvāre antogabbhe vāti yojetabbaṃ. Bahi vāti gabbhato bahi. Nipajjanakālepi…pe… vaṭṭatiyevāti ettha 『『dvārajagganakassa tadadhīnattā tadā tassa tattha sannihitāsannihitabhāvaṃ anupadhāretvāpi ābhogaṃ kātuṃ vaṭṭatiyevā』』ti vadanti.

以下是巴利文的完整直譯: 「『生於性別的地方』是指生於男女之處。『因盛大而』是指因豐盛而。『在轉動的門口』是指因防護和開放而在這裡和那裡轉動的門口。『樹刺門』是指樹刺的門和刺的門。『樹刺門和刺的門』的說法也是如此。若在兩個接觸點上挖掘樹幹並在其中插入兩到三根樹刺,便形成了樹刺門。若在進入和離開時將其移開,或用一根或多根刺的樹枝製作的,便形成了刺的門。『與輪子相連的門』是指下面的這個輪子所構成的巨大門,是無法用單一的方式進行防護和開放的。『在門口』是指通過繩索移動。『單一的難以處理的門』是指在這裡也包括難以處理的門。 在無法關閉門的地方,便說明了應做的事情,『若有多個隱蔽的地方』等這樣被提及。在多個隱蔽的地方,即使詢問一個,也能坐下。於是僧人……等……坐著,這是爲了顯示僧人之間的相互存在。『無論是坐著還是臥著,只要以任何方式存在於那裡,便應當進行防護』在三個集會中被提及。有些人則說『坐著』的說法,若是臥著,則不應進行防護,這並不美好。因為若說『坐著』,則臥著不應進行防護,即使站著或行走也不應進行防護。『坐著』的說法並不只限於臥著,因此『坐著』是爲了顯示他們的存在,而非爲了阻止其他的行為。即使如此,若臥著而在不適當的地方,便不應進行防護,這是我們的理解。因在不適當的地方而臥著,便不會造成過失。 『門的關閉』是指爲了防止僧尼等的進入而被提及,『不應詢問僧尼或女性』。『不應詢問女性的身體或女性的身體』被提及。即使知道女性在內部的狀態,若在門口按照規定坐下,也不應造成過失。『將物體放置在上面』是指將物體放置在上面,未加以思考而放置於地面或切斷後坐下也是可以的。『兩個門都應被打開』是指若在一扇門中沒有門扇,按照上面所述的方法無法防護,另一扇門在未防護的情況下也能坐下。 『因反對乞食而退回』是指因乞食而退回。『門的守護者』是指在門的房間內,或在大門的底部,或在門的守護者那裡。『最後的負擔』是指因跟隨而來的情況而被提及。『在未防護的門口』是指應被理解為在內部。『外部』是指在內部之外。即使在坐下的時候……等……也應當如此,『在門的保護下,因其相關性,即使在那裡的存在也應當進行防護』。」

Yena kenaci parikkhitteti pākārena vā vatiyā vā yena kenaci parikkhitte. 『『Parikkhepassa uccato pamāṇaṃ sahaseyyappahonake vuttanayena veditabba』』nti vadanti. Yadi pana ekasmiṃ padese parikkhepo vuttappamāṇato nīcataro hoti, vaṭṭati. Mahāpariveṇaṃ hotīti mahantaṃ aṅgaṇaṃ hoti. Mahābodhiyaṅgaṇalohapāsādayaṅgaṇasadisanti bahusañcāradassanatthaṃ vuttaṃ, na mahāparicchedadassanatthaṃ. Aruṇe uggate uṭṭhahati, anāpattīti suddhacittena nipannassa niddāyantasseva aruṇe uggateyeva niddāvaseneva anāpatti. Pabujjhitvā puna supati, āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ajānitvāpi anuṭṭhahitvāva sayitasantānena sayantassa āpatti, purāruṇe pabujjhitvāpi ajānitvā sayitasantānena sayantassapi aruṇe uggate āpattiyeva. Yathāparicchedameva vuṭṭhātīti aruṇe uggateyeva uṭṭhahati. Tassa āpattīti asuddhacitteneva nipannattā niddāyantassapi aruṇe uggate divāpaṭisallānamūlikā āpatti. 『『Evaṃ nipajjanto anādariyadukkaṭāpi na muccatī』』ti vuttattā asuddhacittena nipajjanto aruṇuggamanato puretaraṃ uṭṭhahantopi anuṭṭhahantopi nipajjanakāleyeva anādariyadukkaṭaṃ āpajjati, divāpaṭisallānamūlikaṃ pana dukkaṭaṃ aruṇe uggateyeva āpajjati.

Yaṃ panettha tīsupi gaṇṭhipadesu vuttaṃ 『『rattiṃ dvāraṃ saṃvaritvā nipanno sace aruṇuggamanavelāyaṃ dvāre vivaṭepi nipajjati, tassa āpatti akhette saṃvaritvā nipannattā. Aruṇuggamanavelāyaṃ vivaṭepi dvāre 『『nipajjissāmī』』ti rattiṃ dvāraṃ saṃvaritvāpi nipannassa akhette pihitattā nipajjanakāle anādariyadukkaṭaṃ, aruṇe uggate nipajjanamūladukkaṭañca hoti. Rattiṃ pihitepi apihitepi dvāre nipannassa aruṇuggamanakkhaṇeyeva apihitadvāre pihite pihitadvāre ca puna vivaritvā pihite khette pihitattā anāpattī』』ti, taṃ aṭṭhakathāya na sameti. Rattiṃ dvāraṃ asaṃvaritvā nipannasseva hi aruṇuggamane āpatti aṭṭhakathāyaṃ dassitā, tasmā khette vā pihitaṃ hotu akhette vā, saṃvaraṇamevettha pamāṇanti amhākaṃ khanti.

Niddāvasena nipajjatīti niddābhibhūtatāya ekapassena nipajjati, evaṃ pana nipanno nipanno nāma na hotīti anāpatti vuttā. Apassāya supantassāti kaṭiyā piṭṭhivemajjhassa ca antare appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Sahasāva vuṭṭhātīti pakkhalitvā patito viya sahasā vuṭṭhāti. Tattheva sayati na vuṭṭhātīti niddābhibhūtatāya supanto na vuṭṭhāti, na mucchāpareto. Teneva 『『avisayattā āpatti na dissatī』』ti na vuttaṃ.

Ekabhaṅgenāti ekassa passassa bhañjanena, heṭṭhā vuttanayena pāde bhūmito amocetvāva ekaṃ passaṃ bhañjitvā nāmetvā nipannoti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho. Mucchitvā patitattā therena 『『avisayattā āpatti na dissatī』』ti vuttaṃ. Ācariyā pana yathā yakkhagahitako bandhitvā nipajjāpito ca paravaso hoti, evaṃ aparavasattā mucchitvā patito kañci kālaṃ jānitvāpi nipajjatīti anāpattiṃ na vadanti. Yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti imassa mahāaṭṭhakathāvādassa pacchimattā soyeva pamāṇato gahetabbo. Tathā ca vakkhati 『『sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati, sova pamāṇato daṭṭhabbo』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 「『因任何方式被覆蓋』是指以圍墻或圍欄的方式被覆蓋的情況。『應當知道的高低標準』是指在急速變化的情況下應當知道的標準。若在某一處的覆蓋低於所述的標準,則是允許的。『大堂』是指一個廣闊的場所。『如同大菩提樹的庭院和金屬的宮殿』是爲了顯示許多的運動,而不是爲了顯示大的範圍。『在曙光升起時起床』是指在清凈的心中入睡的人在曙光升起時起床,因而不產生過失。『醒來后再入睡』是指在曙光升起時醒來而不知不覺再次入睡,因而產生過失。『如同在特定的範圍內起床』是指在曙光升起時起床。『因心不凈而產生的過失』是指在不清凈的心中入睡的人,即使在曙光升起時進行白天的坐臥也會產生過失。『如此入睡的人,即使不在意而入睡,也不會逃避不潔的過失』,因此不清凈的心中入睡的人在曙光升起時,因而會產生白天坐臥的過失。 在這裡提到的三處『當夜關閉門時,若在曙光升起之時在打開的門內入睡,便會產生過失』,若在曙光升起時打開的門內『我將入睡』而在夜間關閉門后入睡,則因關閉而產生的過失,若在曙光升起時入睡的根本過失也是存在的。即使在夜間關閉門或未關閉門的情況下,若在曙光升起時入睡,也會產生過失,因此在夜間關閉門的情況下,若在曙光升起時入睡,便會產生過失。『在夜間關閉門的情況下入睡的人,若在曙光升起時未關閉的門內入睡,便不會產生過失』,這是與註釋不一致的。因為若在夜間關閉門的情況下入睡,便會在曙光升起時產生過失,因此無論在何處關閉,防護的標準在於此,這是我們的理解。 『因睡眠而入睡』是指因被睡眠所壓倒而在某一處入睡,因此如此入睡並不被稱為入睡的過失。『在未見的情況下入睡』是指在身體與地面之間的微小空間中,未觸及地面而入睡。『如同突然醒來』是指像被衝擊而跌倒一樣突然醒來。『在同一處睡著而不醒來』是指因被睡眠所壓倒而入睡,因而不會醒來,不會產生失去意識的過失。因此『因未見而產生的過失並不顯現』是未被提及的。 『在單一的情況下』是指通過某一處的單一的方式,按照上面的說法,提到腳從地面上抬起並單獨入睡。『在大註釋中』是指在大尊者的說法中提到的。因失去意識而跌倒,故大尊者說『因未見而產生的過失並不顯現』。『而老師們則如同被鬼神抓住,被綁住而入睡』的情況,因而因被他人控制而失去意識的人,即使知道某一時刻也會入睡,因此並不被稱為過失。『被鬼神抓住的人,或被綁住而入睡的人』是這一大註釋的後續部分,應當作為標準來理解。因此,『無論何處的註釋或長老的說法,後來的說法應當作為標準來理解』。」

1.92). Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahitoti veditabbaṃ. Ekabhaṅgena nipanno pana atthato anipannattā muccatiyevāti mahāaṭṭhakathāvādena so appaṭikkhittova hotīti daṭṭhabbaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpatti nipajjanakāle saṃvaritvā nipannattā. Sace divā saṃvaritvā dvārasamīpe nipanno pacchā sayameva dvāraṃ vivarati, evampi vaṭṭati. Acittakā cāyaṃ āpatti kiriyā ca akiriyā ca.

78.『『Apade padaṃ karonto viyā』』ti vatvā puna tamevatthaṃ āvikaronto 『『ākāse padaṃ dassento viyā』』ti āha. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesamettha uttānatthameva.

Vinītavatthuvaṇṇanā niṭṭhitā.

Tatridantiādi heṭṭhā vuttatthameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Paṭhamapārājikavaṇṇanā niṭṭhitā.

  1. Dutiyapārājikaṃ

Adutiyena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā yaṃ suviññeyyaṃ, yañca pubbe pakāsitaṃ, taṃ sabbaṃ vajjayitvā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti sambandho.

Dhaniyavatthuvaṇṇanā

以下是巴利文的完整直譯: 「因被鬼神抓住而被視為不明之人,故應當理解為被聚集。若因單一的方式入睡,則因其本質不入睡而得以解脫,這是根據大註釋的說法應當理解的。若在白天被防護而入睡,若在任何打開的門內入睡,因防護而入睡則不會產生過失。若在白天被防護而在門口入睡,後來自己打開門,這樣也是可以的。這是無色的過失,既有行為也無行為。 『如同在不適當的地方做出動作』是指在空中展示動作。『這是最優的』是指這個是最好的。『即是說』是指這個人。其餘的在這裡都是爲了說明主要內容。 關於被馴服的衣物的解釋已完成。 在這裡提到的等內容在下面已被提及。 如此,在《全方位的清規註釋》中,第一條關於出家人過失的解釋已完成。 第二條關於出家人過失 因第二位勝者所揭示的第二條出家人過失,現在由於已達到解釋的目的,因此應當將所有的內容進行審視,且之前所揭示的內容,全部都應被審視,因此這條解釋是關於第二條的。 關於富裕的衣物的解釋。」

84.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṃ pariggahitanti rājagahanti āha 『『mandhātu…pe… vuccatī』』ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇunā pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindapaaggahitatākittanañhi tadā reṇunā magadharājena pariggahitabhāvūpalakkhaṇaṃ. Tassa hi so purohito. 『『Mahāgovindoti mahānubhāvo purātano eko magadharājā』』ti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti gaho, rājūnaṃ gahoti rājagahaṃ, nagarasaddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti 『『nagaramāpanena raññā kāritasabbagahattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, suvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati pariggayhatīti vā rājagaha』』nti edise pakāre. So padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha 『『taṃ paneta』』ntiādi. Tattha buddhakāle cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ. Gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Gijjhasadisakūṭoti gijjhakūṭoti vā majjhepadalopīsamāso yathā 『『sākapatthavo』』ti, tasmiṃ gijjhakūṭe. Tenāha 『『gijjhā』』tiādi.

Tatoparaṃ saṅghoti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādikammappattattā. Tasmiṃ pabbate sannipatitvā samāpattiyā vītināmentīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvidhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha samāpattiyā vītināmenti.

以下是巴利文的完整直譯: 「在王舍城,這裡因惡劣的地方、特定的地點、財富等而由國王所掌控,因此稱為王舍城。『在惡劣的地方……等……被稱為』。在那裡,因大牛的力量而被沙土所掌控,這便是大牛的掌控。因大牛的掌控而被沙土所掌控的情況,是由摩揭陀王所掌控的特徵。因為他是這個國王的顧問。『大牛是古老的偉大存在,是摩揭陀的國王』有人這樣說。因國都的緣故被掌控。『被掌控』是指國王的掌控,王舍城是以城市的名稱為基礎的中性名詞。其他方面則說明『王舍城是由國王所建造的,因而被稱為王舍城,因吉吉山等被圍繞而被稱為王舍城,因其繁榮的居住地而被稱為王舍城,因其良好的保護而被稱為王舍城,因國王的視野而被稱為王舍城。因美麗的園林等而被稱為王舍城』等類似的說法。這個地方因其特定的位置而被稱為『豐盛的眾生的享用』。『在佛陀時代和輪轉王的時代』是通常所說的。『他們』是指夜叉。『居住的地方』是指下沉的地方。『吉吉』在這裡指的是吉吉山,尖峰。『那是這個』是指吉吉山。『吉吉』是指吉吉山,山脈。『那是這個』是指吉吉山,山脈。『如同吉吉山』是指吉吉山,因而在中間省略的部分如同『像石頭』那樣,在吉吉山中。 然後是『僧』是指三個人之上的聚集,因而進行四分法的相關工作。在那個山上聚集后,因進入適合的地方而進行修行,像在適當的地方行乞一樣,完成了乞食的工作,進入到聖地的中心,像打開那巨大的門一樣,便將那山分為兩部分,進入內部,設定夜間和白天的居所,在那裡進行修行。」

Kadā panete tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhati, tassā khettakuṭiyā vīhayo bhajjantiyā tattha mahākarañjapupphappamāṇā mahantamahantā manoharā pañcasatamattā lājā jāyiṃsu. Sā te gahetvā mahati paduminipatte ṭhapesi. Tasmiñca samaye eko paccekasambuddho tassā anuggahatthaṃ avidūre khettapāḷiyā gacchati. Sā taṃ disvā pasannamānasā supupphitaṃ mahantaṃ ekaṃ padumaṃ gahetvā tattha lāje pakkhipitvā paccekabuddhaṃ upasaṅkamitvā pañcahi lājasatehi saddhiṃ taṃ padumapupphaṃ datvā pañcapatiṭṭhitena vanditvā 『『imassa, bhante, puññassa ānubhāvena ānubhāvasampanne pañcasataputte labheyya』』nti pañca puttasatāni patthesi. Tasmiṃyeva khaṇe pañcasatā migaluddakā sambhatasambhārā paripakkapaccekabodhiñāṇā tasseva paccekabuddhassa madhuramaṃsaṃ datvā 『『etissā puttā bhaveyyāmā』』ti patthayiṃsu. Atītāsu anekāsu jātīsu tassā puttabhāvena āgatattā tathā tesaṃ ahosi. Sā yāvatāyukaṃ ṭhatvā devaloke nibbatti, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā padasā vicarantiyā paduddhāre paduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāti. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā bahi nikkhantaṃ gabbhamalaṃ nissāya saṃsedajabhāvena nibbattā. 『『Opapātikabhāvenā』』ti keci. Te vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –

『『Saroruhaṃ padumapalāsamatrajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;

Aniccatāyaṃ vayataṃ viditvā, eko care khaggavisāṇakappo』』ti. –

Tasmiṃ kāle te tattha vasiṃsu. Tadā cassa pabbatassa 『『isigilī』』ti samaññā udapādi. Ime isayoti ime paccekabuddhaisī. Samā ñāyati etāyāti samaññā, nāmanti attho.

Tiṇacchadanā kuṭiyo majjhepadalopīsamāsaṃ katvā, ekadese vā samudāyavohāravasena 『『tiṇakuṭiyo』』ti vuttā. 『『Vassaṃ upagacchiṃsū』』ti vacanato vassūpagamanārahā sadvārabandhā eva veditabbāti āha 『『tiṇacchadanā sadvārabandhā kuṭiyo』』ti. Vassaṃ upagacchantenāti vassāvāsaṃ upagacchantena. Nālakapaṭipadanti 『『moneyyaṃ te upaññissa』』ntiādinā (su. ni. 721) satthārā nālakattherassa desitaṃ puthujjanakālato pabhuti kilesacittaṃ anuppādetvā paṭipajjitabbaṃ moneyyapaṭipadaṃ. Taṃ pana paṭipadaṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho. Puna 『『aho vatāhaṃ bhagavantaṃ passeyya』』nti lolabhāvaṃ na janesi, ayamassa dassane appicchatā. Tathā 『『aho vatāhaṃ puna dhammadesanaṃ suṇeyya』』nti lolabhāvaṃ na janesi, ayamassa savane appicchatā. Tathā 『『aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyya』』nti lolabhāvaṃ na janesi, ayamassa pucchāya appicchatā.

以下是巴利文的完整直譯: 他們何時在那裡居住?據說在過去,如來尚未出現時,在靠近婆羅痆斯(現代印度瓦拉納西)的一個小村莊,有一位家族女兒在看護田地。當她在田地小屋中烘烤稻米時,那裡生長出了大如印度桐樹花大小的、非常美麗的約五百粒穀物。她將這些穀物放在一片大蓮葉上。 就在那時,一位獨覺佛爲了幫助她,從田地小路附近經過。她看到后,心生歡喜,摘取了一朵盛開的大蓮花,將穀物放入其中,走近獨覺佛,用五百粒穀物獻上這朵蓮花,以五種方式頂禮,說:"尊者,以這功德的力量,愿能得到五百具有威力的兒子。" 就在那一刻,五百獵人聚集了資具,成熟了獨覺智慧,給予那獨覺佛美味的肉,並希望成為她的兒子。由於在過去多生中曾作為她的兒子,因此事情就這樣成就了。她活到壽終,轉生到天界,從那裡隕落後,在蓮花胎中誕生於湖中。有一位苦行者看到她並將她帶走。她行走時,腳踏處處生長蓮花。一位林中行者看到后,告訴了婆羅痆斯國王。國王將她迎娶為王后,她懷孕生子。大蓮花王子在母親腹中居住,其餘的通過胎垢以濕生方式誕生。有人說是化生。 他們長大后,在園林的蓮花池中嬉戲,每人坐在一朵蓮花上,開始思考生滅,並生起了獨覺智慧。關於他們的偈頌是: "蓮花葉上僅生,盛開蜂群環繞; 察知無常衰敗,獨行如犀利刀。" 當時他們居住在那裡。那座山因此獲得"仙人山"的稱號。這些仙人即是這些獨覺佛的仙人。 茅草覆蓋的小屋經過中間詞省略組合,在某些地方也被稱為"茅草屋"。由於"他們進入雨季"的說法,應理解為適合雨季居住且有門的房屋。進入雨季者,即進入雨安居。關於那羅迦行者的修行,是根據導師"我將教導你清凈"等語,從普通人時期開始,不生起煩惱心而修行清凈之道。聽聞此道后,那羅迦尊者在見、聽、詢問三方面都變得少欲。他在說法結束時,滿懷歡喜頂禮世尊後進入森林。他不再生起"啊,我想再見世尊"的貪執,這就是他在見上的少欲。同樣地,他不再生起"啊,我想再聽法"的貪執,這是他在聽上的少欲。同樣地,他不再生起"啊,我想再詢問清凈之道"的貪執,這是他在詢問上的少欲。

So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekasmiṃ gāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Ekassa bhagavato kāle ekoyeva naṃ pūreti. Imañhi moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mudukaṃ katvā pūrento soḷasa vassāni. Ayaṃ pana thero ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhārassa parikkhayaṃ ñatvā nahāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitena taṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsi. Evarūpaṃ paṭipadaṃ paṭipannenapi vassaṃ upagacchantena channe sadvārabandheyeva ṭhāne upagantabbaṃ. Appicchataṃ nissāyapi sikkhāpadassa anatikkamanīyattaṃ dassetuṃ 『『nālakapaṭipadaṃ paṭipannenapī』』ti vuttaṃ.

Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. 『『Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti (mahāva. 204) vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyā』』ti vadanti. Pāḷiyaṃ pana avisesattā aṭṭhakathāyañca 『『nālakapaṭipadaṃ paṭipannenapī』』tiādinā aviseseneva daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi 『『anujānāmi, bhikkhave, nāvāyaṃ vassaṃ upagantu』』ntiādinā (mahāva. 203) sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā 『『na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Anudhammatāti vattaṃ. Rattiṭṭhānadivāṭṭhānādīnīti ādi-saddena vaccakuṭipassāvaṭṭhānādiṃ saṅgaṇhāti.

以下是巴利文的完整直譯: 因此,雖然他少欲,但在山腳下待了兩天,沒有在一個樹根下坐下兩天,在一個村莊中乞食也沒有待兩天。於是,他從森林到森林,從樹到樹,從村到村,按照適宜的方式修行,最終達到了最高果位。在一位佛陀的時代,只有他一個人供養他。若以清凈的修行維持,僧人活七個月;若以中等的修行維持,活七年;若以柔和的修行維持,活十六年。然而,這位長老以清凈的修行維持,因此在七個月后,意識到自己生命的消逝,沐浴、穿衣、束縛身體,披上雙倍的僧袍,朝向十方佛陀,以五種方式頂禮,雙手合十,依靠紅蓮山而站立,最終無餘涅槃。 知曉他的圓寂后,佛陀與僧團一起前往那裡,完成身體的事務,收集舍利,建立舍利塔,隨後離去。即使修行如此,進入雨季時也應在適當的地方停留。爲了展示少欲所依賴的修行戒律的不可逾越性,故有"即使修行清凈的道路"的說法。 五個遮蓋物指的是由草、葉、石、土、蜜等組成的五種遮蓋物。"不,佛陀,不能以不正當的方式進入雨季"的說法是指通過言語的分裂來否定進入雨季的行為,而不是指因依賴而進入的行為。然在巴利文中,由於沒有區別,且根據註釋的說法,"即使修行清凈的道路"等同於堅固的表達,因此不依賴不正當的地方,其他地方的依賴不成立。 在船上和其他地方的依賴性中,"我允許你們,僧人,乘船進入雨季"等的說法,因有與有無的不同,故而在軍營中進入雨季的行為有特別的許可,因此"不,僧人,不能以不正當的方式進入雨季"的否定在此處是不可得的,因此在沒有軍營的情況下,依賴於船等的進入行為被提及。根據實際情況而行。夜間和白天的居住等,都是指涉及到居住小屋等的情況。

Katikavattāni ca khandhakavattāni ca adhiṭṭhāyāti pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti. Attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ . Porāṇakamahaātherāpi sabbapalibodhe chinditvā antovasse ekacariyavattaṃ pūrayiṃsu. Bhasse mattaṃ jānitvā dasavatthukakathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati. Āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭati. Viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharatha, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, antogāme manussehi saddhiṃ paccayasaṃyuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evamādinā katikavattāni khandhakavattāni ca adhiṭṭhahitvā.

『『Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ tīhi ṭhānehi pavāretu』』nti (mahāva. 209) vuṭṭhavassānaṃ pavāraṇāya anuññātattā imassa suttassa vasena pavāraṇādivasassa aruṇuggamanato paṭṭhāya appavāritāpi 『『vuṭṭhavassā』』ti vuccanti. Kiñcāpi 『『imaṃ temāsaṃ vassaṃ upemī』』ti (mahāva. aṭṭha. 184) vacanato pavāraṇādivasassa temāsantogadhattā taṃ divasaṃ yāva na pavārenti , tāva vassaṃ vasantā nāma honti, tathāpi ekadesena avuṭṭhampi taṃ divasaṃ vuṭṭhabhāgāpekkhāya vuṭṭhameva hotīti katvā evaṃ vuttaṃ katākatabhāgāpekkhāya samudāye pavattakatākatavohāro viya. Vippakatañhi yaṃ kiñci 『『katākata』』nti vuccati. 『『Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ kathinaṃ attharitu』』nti (mahāva. 306) imassa pana suttassa vasena nippariyāyato mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya 『『vuṭṭhavassā』』ti vuccantīti dassetuṃ 『『mahāpavāraṇāya pavāritā』』tiādi vuttaṃ. Pāṭipadadivasato paṭṭhāya hi vassānassa pacchime māse kathinatthāro anuññāto parivāre 『『kathinassa atthāramāso jānitabboti vassānassa pacchimo māso jānitabbo』』ti (pari. 412) vuttattā. 『『Mahāpavāraṇāya pavāritā』』ti idañca purimikāya vassūpagatānaṃ sabhāvadassanamattaṃ, kenaci antarāyena appavāritāpi 『『vuṭṭhavassā』』icceva vuccanti.

以下是巴利文的完整直譯: 關於戒律的規定和戒律的要求,確立了名為教法的三種正法,因此要認真地制定、宣講,努力去做,不要在修行的家中坐著,應該在內院中坐著,認真制定、宣講,努力去做,努力聽聞法,努力修行,清凈后出家,清凈后受戒,清凈后給予依靠。即使是一個家族的兒子,獲得出家和受戒后,也能確立整個教法。根據自己的能力,能夠做到的,就去修習那些苦行,內心的安住不應是整天整夜的懈怠,應該努力去做。古代的偉大長老們也都砍斷一切煩惱,完成內心的獨行修行。知曉適度的飲食,能夠完善十種法的教導,十種不凈的思維,三十種所緣的教義都是適合的。爲了讓外來者的行為適合,觀察那些需要的眾生,給予他們。不要說惡口、惡言、尖銳的話,白天白夜都要觀察戒律,保持四種防護,心中充滿正念,住在寺廟或菩提樹下,供養香花,供養器皿等都不應被談論,內村的人們之間的因緣法或不平等法也不應被談論,應該保持感官的保護,完成戒律和學習的要求,這樣就確立了戒律的規定和要求。 「我允許你們,僧人,可以在三個地方進行雨季的修行」,由於允許出家人的修行,因此根據這部經的教導,雨季的修行從日出開始,即使是少量的修行也稱為「出家修行」。儘管有「我將在這個三個月的雨季中修行」的說法,由於修行的理由,直到那天沒有進行修行,依然被稱為雨季的修行,然而即使在某些地方的少量修行,依然應被視為修行的部分,因此這是被稱為「出家修行」的。 「我允許你們,僧人,可以在雨季的修行中進行艱苦的修行」,根據這部經的教導,特別的修行是指從修行的日子開始,被稱為「出家修行」。根據修行的日子,雨季的最後一個月是被允許進行艱苦修行的,因此「艱苦的修行的最後一個月應當被知曉」。 「特別的修行」是指從前的雨季的修行者的行為,因而即使是有某種阻礙,少量的修行也被稱為「出家修行」。

『『Āpucchitabbā』』ti vatvā idāni āpucchanavidhiṃ dassento 『『sace imaṃ kuṭi』』ntiādimāha. Paṭijagganakaṃ vā na labhatīti vihārapaccante kate paṭijagganakaṃ na labhati. Te pana bhikkhū janapadacārikaṃ pakkamiṃsūti sambandho. Addhānagamane cārikāvohāro sāsane niruḷho. Kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddavasena sāvakānampi vuccati kilañjādīhi katabījanīnampi tālavaṇṭavohāro viya. Saṅgopetvāti ekasmiṃ padese rāsiṃ katvā. Idāni tameva saṅgopanavidhiṃ dassento 『『yathā ca ṭhapita』』ntiādimāha. Na ovassīyatīti anovassakaṃ, kammani aka-saddo daṭṭhabbo. Yathā ca ṭhapitaṃ na ovassīyati na temīyatīti attho.

Anavayoti ettha vayoti hāni 『『āyavayo』』tiādīsu viya. Natthi etassa attano sippe vayo ūnatāti avayoti āha 『『anūno paripuṇṇasippo』』ti. Ācariyassa kammaṃ ācariyakanti āha 『『ācariyakamme』』ti. Piṭṭhasaṅghāṭo dvārabāhā, kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissatambamattikāya.

以下是巴利文的完整直譯: 「應詢問」這樣說,現在爲了展示詢問的方法,便說「如果這間小屋」。若不被接受,則在修行的後方建立時不被接受。然而,那些僧人卻出發去進行地方巡行,因此與之相關。關於行程的巡行,教法是堅固的。儘管這巡行的名稱是爲了大眾的聚集,但僅僅依靠佛陀而獲得,關於佛陀的名聲,聽聞者也會稱之為以佛陀為依靠的聲名,像是以種子為基礎的果實,或是像是樹木的名稱。聚集在一起,是指在一個地方形成一堆。現在爲了展示相同的聚集方法,便說「就如所建立的」。不被淋濕,是指不被雨淋濕,關於行為的「不做」一詞應被理解。就如所建立的,不被淋濕,不被浸泡的意思。 「沒有損耗」在這裡是指「沒有減少」,如「生命的減少」等等。沒有關於自身技藝的減少,故而說「沒有減少的完全技藝」。關於老師的行為稱為「老師的行為」。背部的僧袍是門的外側,木工的工作是指柱子等。關於油和泥土,是指油和泥土的混合物。

85.Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Saddasatthavidūhi kiṃ-saddayoge anāgatavacanassa icchitattā vuttaṃ 『『tassa lakkhaṇaṃ saddasatthato pariyesitabba』』nti. Mettāpubbabhāganti mettājhānassa pubbabhāgabhūtaṃ sabbasattesu hitapharaṇamattaṃ. Kasmā panetaṃ vuttaṃ, nanu anuddayā-saddo karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana anuddayāsaddo anurakkhaṇamatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto, tasmā suvuttametaṃ 『『etena mettāpubbabhāgaṃ dassetī』』ti. Karuṇāpubbabhāganti karuṇājhānassa pubbabhāgabhūtaṃ sattesu anukampamattaṃ. Cikkhallaṃ mattikā, tassa maddanaṃ udakaṃ āsiñcitvā hatthādīhi parimaddanaṃ. Mettākaruṇānanti appanāppattamettākaruṇānaṃ. Kiñcāpi therena sañcicca khuddānukhuddakā pāṇā maraṇādhippāyena na byābādhitā, tathāpi karuṇāya abhāvena 『『evaṃ kate ime pāṇā vinassissantī』』ti anupaparikkhitvā katattā theraṃ vigarahi. Janānaṃ samūho janatāti āha 『『pacchimo janasamūho』』ti. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte parehi sallakkhaṇākāraṃ dasseti. Imassa diṭṭhānugatinti imassa diṭṭhiyā anugamanaṃ. Ghaṃsitabbeti ghaṭṭayitabbe, vināsitabbeti attho. Evaṃ maññīti yathā therena kataṃ, evaṃ mā maññi. 『『Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī』』ti vacanato yo bhikkhu iṭṭhakapacanapattapacanakuṭikaraṇavihārakārāpanavihārasammajjanapaṭaggidānakūpapokkharaṇīkhaṇāpanādīsu yattha 『『khuddānukhuddakānaṃ pāṇānaṃ vihiṃsā bhavissatī』』ti jānāti, tena tādise padese kappiyavacanaṃ vatvāpi na taṃ kammaṃ kāretabbanti dasseti.

Tattha tattha vuttameva āpattinti pathavīkhaṇanabhūtagāmapātabyatādīsu vuttapācittiyādiāpattiṃ. Ādikammikattā anāpattīti kuṭikaraṇapaccayā anāpatti. Sikkhāpadaṃ atikkamitvāti 『『na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbā, yo kareyya, āpatti dukkaṭassā』』ti vuttasikkhāpadaṃ atikkamitvā. Yadi aññena kataṃ labhitvā vasantassa anāpatti siyā, na bhagavā taṃ kuṭikaṃ bhindāpeyyāti āha – 『『kataṃ labhitvā tattha vasantānampi dukkaṭamevā』』ti. Yathā vā tathā vā missā hotūti heṭṭhā mattikā upari dabbasambhārātiādinā yena kenaci ākārena missā hotu. Giñjakāvasathasaṅkhepenāti ettha giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. Iṭṭhakāmayassa āvasathassetaṃ adhivacanaṃ. Taṃ kira āvasathaṃ yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā karonti, tulādaṇḍakavāṭaphalakāni pana dārumayāneva. Vikirantāti cuṇṇavicuṇṇaṃ karontā.

以下是巴利文的完整直譯: 「應詢問」這樣說,現在爲了展示詢問的方法,便說「如果這間小屋」。若不被接受,則在修行的後方建立時不被接受。然而,那些僧人卻出發去進行地方巡行,因此與之相關。關於行程的巡行,教法是堅固的。儘管這巡行的名稱是爲了大眾的聚集,但僅僅依靠佛陀而獲得,關於佛陀的名聲,聽聞者也會稱之為以佛陀為依靠的聲名,像是以種子為基礎的果實,或是像是樹木的名稱。聚集在一起,是指在一個地方形成一堆。現在爲了展示相同的聚集方法,便說「就如所建立的」。不被淋濕,是指不被雨淋濕,關於行為的「不做」一詞應被理解。就如所建立的,不被淋濕,不被浸泡的意思。 「沒有損耗」在這裡是指「沒有減少」,如「生命的減少」等等。沒有關於自身技藝的減少,故而說「沒有減少的完全技藝」。關於老師的行為稱為「老師的行為」。背部的僧袍是門的外側,木工的工作是指柱子等。關於油和泥土,是指油和泥土的混合物。 「若有任何地方被提到的,便是關於地面的挖掘、村莊的破壞等提到的罪過。」因其為初犯而無罪。若超越了戒律,便是「若有僧人,佛陀說,任何泥土製成的小屋都不應被建立,若有人建立,則犯了輕罪。」若通過他人所做的而獲得,便無罪,佛陀並不允許他打破小屋,故說「若通過他人所做而居住,亦是犯輕罪。」如是或如是,混合在一起,便是下面泥土上的混合物。關於「泥土屋」的簡述,泥土被稱為「泥土」,泥土製成的屋子便是泥土屋。泥土屋是指通過清潔的工作而沒有用途,故而用泥土遮蓋。那些通過泥土製成的屋子,類似於木製的屋子。

Kissāti kena kāraṇena. Vayakammampi atthīti dvārakavāṭādiabhisaṅkharaṇādīsu katavayakammampi atthi. Bhikkhūnaṃ akappiyattā eva titthiyavatānurūpattā titthiyadhajo. Mahāaṭṭhakathāyaṃ vuttakāraṇesu attano adhippetakāraṇadvayaṃ patiṭṭhāpetvā aparānipi tattha vuttakāraṇāni dassento āha – 『『aṭṭhakathāyaṃ pana aññānipi kāraṇāni vuttānī』』tiādi. Tattha sattānuddayāyāti tādisāya kuṭikāya karaṇapaccayā vinassamānasattesu anuddayāya. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā. Tena vuttaṃ 『『pattacīvaraguttatthāyā』』ti. Senāsanabāhullapaṭisedhanatthāyāti senāsanānaṃ bahubhāvanisedhanatthāya, tādisassa vā senāsanassa abhisaṅkharaṇe bhikkhūnaṃ uddesaparipucchādīni sesakammāni pariccajitvā niccabyāvaṭatānisedhanatthaṃ. Anupavajjoti dosaṃ āropetvā na vattabbo.

Pāḷimuttakavinicchayavaṇṇanā

Pāḷimuttakavinicchayesu tañca kho…pe… na vaṇṇamaṭṭhatthāyāti idaṃ chattadaṇḍaggāhakasalākapañjaravinandhanaṃ sandhāyāti vadanti. Sabbatthāti chattadaṇḍe sabbattha. Āraggenāti nikhādanamukhena. Ghaṭakampi vāḷarūpampi bhinditvā dhāretabbanti sace tādisaṃ akappiyachattaṃ labhati, ghaṭakampi vāḷarūpampi bhinditvā tacchetvā dhāretabbaṃ. Suttakena vā daṇḍo veṭhetabboti yathā chattadaṇḍe lekhā na paññāyati, tathā veṭhetabbo. Daṇḍabundeti daṇḍamūle, chattadaṇḍassa heṭṭhimataleti attho. Chattamaṇḍalikanti chattassa anto khuddakamaṇḍalaṃ. Ukkiritvāti uṭṭhapetvā. Sā vaṭṭatīti yadipi rajjukehi na bandhanti, bandhituṃ pana yuttaṭṭhānattā vaṭṭati.

Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ karaṇappakāradassanatthaṃ vuttaṃ, ekavaṇṇasuttakenapi vuttappakārena sibbituṃ na vaṭṭatiyeva. Paṭṭamukheti paṭṭakoṭiyaṃ. Dvinnaṃ paṭṭānaṃ saṅghaṭṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante. Cīvaraanuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti biḷālabandhanākārena sibbanaṃ. 『『Veṇiṃ saṅkhalika』』nti cettha upayogavacanaṃ 『『karontī』』ti karaṇakiriyāpekkhaṃ. Agghiyagayamuggarādīnīti ettha agghiyaṃ nāma cetiyasaṇṭhānena sibbanaṃ, mūle tanukaṃ agge mahantaṃ katvā gadākārena sibbanaṃ gayā, mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ muggaro. Kakkaṭakkhīni ukkirantīti gaṇṭhikapaṭṭapāsakapaṭṭānaṃ ante pāḷibaddhaṃ katvā kakkaṭakānaṃ akkhisaṇṭhānaṃ uṭṭhapenti, karontīti attho. 『『Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi nīhaṭasuttānaṃ koṭiyo』』ti tīsupi gaṇṭhipadesu vuttaṃ. Kathaṃ pana tā piḷakā duviññeyyarūpā kātabbāti? Koṇehi nīhaṭasuttānaṃ antesu ekavāraṃ gaṇṭhikakaraṇena vā puna nivattetvā sibbanena vā duviññeyyasabhāvaṃ katvā suttakoṭiyo rassaṃ katvā chinditabbā. Dhammasirittherena pana –

『『Koṇasuttā ca piḷakā, duviññeyyāva kappare』』ti –

Vuttaṃ. Tathā ācariyabuddhadattattherenapi –

『『Suttā ca piḷakā tattha, duviññeyyāva dīpitā』』ti –

Vuttaṃ . Tasmā tesaṃ matena koṇasuttā ca piḷakā ca koṇasuttapiḷakāti evamettha attho daṭṭhabbo.

以下是巴利文的完整直譯: 「是什麼原因?」這是因為有一些行為。即使是有意圖的行為,在門口、窗戶等的構造中,也存在著已做的行為。由於僧人們的不當行為,正如異教徒的行為,故稱為「異教徒的標誌」。在《大論》中提到的原因中,確立了自身意圖的兩個原因,並且在這裡指出其他提到的原因:「但在論中也提到其他的原因」。這裡提到的是爲了眾生的利益,因而對於那些處於這樣的房屋中的眾生,因其處於困境而不受憐憫。因為所有的泥土屋都容易被打破,因此在這裡建立的器具、袈裟等沒有保護,容易被盜賊等所奪走。因此說「爲了保護器具和袈裟」。爲了禁止營房的過多建造,指的是爲了避免營房的過度建造,除了對這樣的營房的構造,僧人們應放棄其他的行為,以便於禁止常住的過度建造。若不應施加過失,則不應進行。 關於《巴利文的判決解釋》 關於《巴利文的判決解釋》,提到「並且不應被視為在某種地方的存在」,這是指關於傘桿、杖、籠子等的使用。所有地方都應適用傘桿。用手挖掘的地方。若打破容器或其它物品,便應保留它們,如果獲得了這樣的不當傘,便應打破容器或其它物品並保留它們。用繩子纏繞的杖,正如在傘桿上所寫的,不應被纏繞。杖的底部,傘桿的底部。傘的內部是小傘的意思。舉起,指的是將其抬起。雖然用繩子不綁住,但由於適當的地方應被綁住。 關於「各種經文」,是指用不同顏色的經文。這裡提到的是爲了展示行為的不同,單一顏色的經文也不應被使用。關於「前面」,是指在前面的地方。關於兩個傘的交匯處,指的是在這裡提到的。關於範圍,指的是袈裟的範圍。關於袈裟的氣味,指的是袈裟的氣味。用繩子綁住,指的是用繩子綁住的方式。「用繩子綁住的傘」在這裡是指用「做」的方式。關於「用繩子綁住的傘」,是指用繩子綁住的行為。關於「用繩子綁住的傘」,是指用繩子綁住的行為。關於「用繩子綁住的傘」,是指用繩子綁住的行為。關於「用繩子綁住的傘」,是指用繩子綁住的行為。關於「用繩子綁住的傘」,是指用繩子綁住的行為。

Maṇināti masāragallādipāsāṇena. Na ghaṭṭetabbanti na ghaṃsitabbaṃ, aṃsabaddhakakāyabandhanāni pana saṅkhādīhi ghaṃsituṃ vaṭṭati. Pāsakaṃ katvā bandhitabbanti rajanakāle bandhitabbaṃ, sesakāle mocetvā ṭhapetabbaṃ. Gaṇṭhiketi dantamayādigaṇṭhike. Piḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapiḷakā.

『『Telavaṇṇoti samaṇasāruppavaṇṇaṃ sandhāya vuttaṃ, maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī』』ti vadanti. Pattamaṇḍaleti tipusīsādimaye pattamaṇḍale. 『『Na, bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī』』ti (cūḷava. 253) vuttattā 『『bhittikammaṃ na vaṭṭatī』』ti vuttaṃ. 『『Anujānāmi, bhikkhave, makaradantakaṃ chinditu』』nti vacanato 『『makaradantakaṃ pana vaṭṭatī』』ti vuttaṃ.

Makaramukhanti makaramukhasaṇṭhānaṃ. Deḍḍhubhasīsanti udakasappasīsasaṇṭhānaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Rajjukakāyabandhanaṃ ekameva vaṭṭatīti rajjukaṃ bandhantena ekaguṇameva katvā bandhituṃ vaṭṭati, majjhe bhinditvā diguṇaṃ katvā bandhituṃ na vaṭṭati, diguṇaṃ pana akatvā ekarajjukameva satavārampi punappunaṃ āvijjitvā bandhituṃ vaṭṭati. Ekampi na vaṭṭatīti ekaguṇampi katvā bandhituṃ na vaṭṭati. Bahurajjuke…pe... vaṭṭatīti idaṃ kāyabandhanaṃ sandhāya vuttaṃ, na dasā sandhāya. Īdisañhi kāyabandhanaṃ bandhituṃ vaṭṭati. Teneva ācariyabuddhadattattherena vuttaṃ –

『『Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

Pañcapāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

『『Rajjuke ekato katvā, bahū ekāya rajjuyā;

Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhitu』』nti.

Murajaṃ pana kāyabandhanaṃ na vaṭṭati 『『na, bhikkhave, uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍhubhakaṃ murajaṃ maddavīṇaṃ, yo dhāreyya, āpatti dukkaṭassā』』ti (cūḷava. 278) vuttattā. Kiṃ pana bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ murajasaṅkhyaṃ na gacchatīti? Āma na gacchati. Murajañhi nāma nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Keci pana 『『murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajjū』』ti vadanti, taṃ na gahetabbaṃ. Yadi cetaṃ murajaṃ siyā, 『『bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjuka』』nti na vattabbaṃ, 『『taṃ vaṭṭatī』』ti idaṃ virujjheyya. Murajaṃ pana pāmaṅgasaṇṭhānañca dasāsu vaṭṭati 『『kāyabandhanassa dasā jīranti. Anujānāmi, bhikkhave, murajaṃ maddavīṇa』』nti (cūḷava. 278) vuttattā. Teneva vakkhati 『『anujānāmi, bhikkhave, murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññāta』』nti.

Kāyabandhanavidheti 『『kāyabandhanassa pavananto jīrati. Anujānāmi, bhikkhave, vidha』』nti vuttattā kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe. 『『Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovatthika』』nti vadanti. Paricchedalekhāmattanti ubhosu koṭīsu kātabbaparicchedarājimattaṃ. 『『Ujukamevā』』ti vuttattā caturassādivaṅkagatikaṃ na vaṭṭati. 『『Chattadaṇḍadhammakaraṇaañjananāḷikā nānāvaṇṇalekhāpaakammakatā na vaṭṭantī』』ti vadanti.

以下是巴利文的完整直譯: 「用寶石」是指用瑪瑙、石頭等。不可擊打,這裡是指不可被打擊,但可以用繩子等綁住身體。綁住后應在安靜時綁住,其他時間應解開並放置。關於「繩子」,是指用牙齒等綁住的繩子。關於「標記」,是指用點狀的方式抬起的標記。 「油的顏色」是指與修行者相似的顏色,關於寶石的顏色,若通過他人所做而獲得,便應使用它。關於「托盤」,是指用三角形的托盤。由於「佛陀說,修行者不應持有色彩的托盤,若持有則犯輕罪」,因此說「托盤的工作不應被做」。「我允許你們,修行者,砍掉鱷魚的牙齒」,因此說「但鱷魚的牙齒是可以的」。 關於「鱷魚的嘴」,是指鱷魚的嘴部位置。關於「水蛇的頭」,是指水蛇的頭部位置。關於「砍掉」,是指大象的頭部位置。關於繩子綁住的身體,只有一個是可以的,指的是通過綁住繩子而形成的一個,若在中間打破則不能綁住雙倍,若不打破則可以用一個繩子反覆綁住一百次。若只有一個則不可以。關於多根繩子……是指關於身體的綁住,而不是關於十根繩子的。這樣的身體綁住是可以的。因此,佛陀說: 「一個繩子綁住,修行者的身體綁住; 五個身體位置,若只有一個則不可。 「多根繩子綁住,若合在一起; 若不斷地纏繞,則可以綁住。」 關於「鼓」的身體綁住不可以:「不,修行者,不應持有高低的身體綁住,若有人持有,則犯輕罪。」關於多根繩子合在一起,不應被認為是「通過不斷纏繞所形成的繩子」。確實不會形成。因為「鼓」是由不同顏色的**所纏繞的。有人說「鼓」是通過多根繩子合在一起,纏繞成一根繩子,這不應被接受。如果這是鼓,「通過多根繩子合在一起,纏繞成一根繩子」便不應被說,「這是可以的」,此說法將相悖。關於鼓的身體位置在十個地方是可以的:「身體綁住的十個地方會腐爛。我允許你們,修行者,砍掉鼓的聲音。」因此說「我允許你們,修行者,砍掉鼓的聲音」,這是在十個地方允許的。 關於「身體綁住的法則」,是指「身體綁住的氣息會腐爛。我允許你們,修行者,進行分類」,因此在身體綁住的十個地方,需確保其穩固,進行牙齒等方面的分類。「八個吉祥物名為:海螺、輪子、盛滿的瓶子、伽耶、吉祥、鉤子、旗幟、安寧」。關於「劃分的記錄」,是指在兩個邊界上應進行劃分。「若是直的」,因此在四邊形等方面不應被使用。「關於傘桿、法則、標記等的不同顏色,若進行施工則不可。」

Ārakaṇṭaketi potthakādiabhisaṅkharaṇatthaṃ kate dīghamukhasatthake. Vaṭṭamaṇikanti vaṭṭaṃ katvā aggakoṭiyaṃ uṭṭhāpetabbapubbuḷaṃ. Aññaṃ vā vaṇṇamaṭṭhanti iminā piḷakādiṃ saṅgaṇhāti. Maṇikanti ekāvaṭṭamaṇi. Piḷakanti sāsapamattikā muttarājisadisā bahuvaṭṭalekhā. 『『Imasmiṃ adhikāre avuttattā lekhaniyaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ vaṭṭatī』』ti vadanti. Valitakanti majjhe valiṃ uṭṭhāpetvā. Maṇḍalaṃ hotīti uttarāraṇiyā pavesanatthaṃ āhaṭamaṇḍalaṃ hoti.

Kiñcāpi ettha dantakaṭṭhacchedanavāsiyeva vuttā, mahāvāsiyampi pana na vaṭṭatiyeva. Ujukameva bandhitunti sambandho. 『『Ubhosu vā passesu ekapassevā』』ti vacanaseso. Kattarayaṭṭhikoṭiyaṃ kataayovalayānipi vaṭṭanti, yesaṃ aññamaññasaṅghaṭṭanena saddo niccharati.

Āmaṇḍasāraketi āmalakehi katabhājane. Bhūmattharaṇeti cittakaṭasārakacittattharaṇādike parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti iminā kuṇḍikasarakepi saṅgaṇhāti. Bījaneti caturassabījane. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcapīṭhādīsu itthirūpaṃ vinā sabbaṃ mālākammalatākammādi vaṇṇamaṭṭhaṃ bhikkhuno vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanāti etthāyamadhippāyo – senāsanaparikkhāresu paṭisedhetabbaṃ nāma kiñci natthi, viruddhasenāsanaṃ pana sayameva paṭikkhipitabbanti. Aññesanti sīmasāmino vuttā. Rājavallabhā paranikāyikāpi ekanikāyikāpi uposathapavāraṇānaṃ antarāyakarā alajjino rājakulūpagā vuccanti. Tesaṃ lajjiparisāti tesaṃ sīmasāmikānaṃ pakkhā hutvā anubalaṃ dātuṃ samatthā lajjiparisā. Sukatamevāti aññesaṃ santakepi attano sīmāya antovuttavidhinā kataṃ sukatameva.

Pāḷimuttakavinicchayavaṇṇanā niṭṭhitā.

86.Devena gahitadārūnīti raññā pariggahitadārūni, rañño santakānīti vuttaṃ hoti. Khaṇḍākhaṇḍaṃ karontoti khuddakaṃ mahantañca khaṇḍaṃ karonto.

  1. Kulabhogaissariyādīhi mahatī mattā pamāṇaṃ etassāti mahāmatto. Tenāha – 『『mahatiyā issariyamattāya samannāgato』』ti.

以下是巴利文的完整直譯: 「用刺」是指爲了製作書籍等而設定的長嘴部的東西。關於「寶石」,是指通過圈起來而抬起的頂端的寶石。或者說是其他的顏色,這裡也包括標記等。關於「寶石」,是指單個的寶石。關於「標記」,是指像芥末的泥土、像王的顏色的多圈標記。「在這項規定中,未提到的任何顏色的標記皆可使用」,因此說「關於顏色的標記是可以的」。關於「抬起」,是指在中間抬起的標記。關於「圓圈」,是指爲了進入北方而設定的標記。 儘管在這裡提到的是牙齒的切割,但對於大象的切割仍然不適用。應直線綁住,指的是關聯。「在兩側或一側」的言辭剩餘。關於「切割」的地方,若有形狀的圈也是可以的,因而聲音從彼此的接觸中傳出。 「用於果實的」是指用棗子做的容器。關於「地面」,是指爲了心靈的安定而進行的地面維護。關於「水瓶」,是指用小瓶子製作的。關於「種子」,是指四方形的種子。關於「所有」,在之前提到的座位、座椅等中,若沒有女性的形象,所有的花環、裝飾等的顏色皆可用於僧人。關於「營房」,在這裡沒有什麼可禁止的,除了相對的營房;在這裡的意圖是——在營房的維護中沒有什麼可禁止的,反而相對的營房應當自行拒絕。其他的則是指已被提到的持戒者。關於王族的子孫,外部的群體和內部的群體,在齋戒和供養時被稱為不害羞的王族。在他們的羞恥圈中,作為持戒者的群體,能夠給予他們支援。關於「最好的」,在其他人面前根據自己的界限所做的,最好的。 《巴利文的判決解釋》已完成。 關於「被國王抓住的木材」,是指國王所控制的木材,指的是國王所擁有的。關於「切割成塊」,是指將小的和大的都切割成塊。 關於「家族的財富、權力」等等,指的是巨大的權力和標準,因此說「因巨大的權力而獲得」。

88.Avajjhāyantīti heṭṭhā katvā olokenti, cintenti vā. Tenāha 『『avajānantā』』tiādi. Lāmakato vā cintentīti nihīnato cintenti. Kathentīti 『『kiṃ nāmetaṃ kiṃ nāmeta』』nti aññamaññaṃ kathenti.

Kathaṃ panettha 『『dārūnī』』ti bahuvacanaṃ 『『adinna』』nti ekavacanena saddhiṃ sambandhamupagacchatīti āha – 『『adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho』』tiādi. Ujjhāyanassa adinnādānavisayattā adinnādānaṃ ujjhāyanatthoti vuttaṃ. Satipi panettha gopakena dinnadārūnaṃ gahaṇe ujukaṃ avatvā lesena gahitattā thero 『『adinnaṃ ādiyī』』ti veditabbo. Vacanabhedeti ekavacanabahuvacanānaṃ bhede.

Sabbāvantaṃparisanti bhikkhubhikkhunīādisabbāvayavavantaṃ parisaṃ. Sabbā catuparisasaṅkhaātā pajā ettha atthīti sabbāvantā, parisā. Senā etassa atthīti seniko, seniko eva seniyo. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccatīti veditabbo. Catuttho bhāgo pādoti veditabboti imināva sabbajanapadesu kahāpaṇassa vīsatimo bhāgo māsakoti idañca vuttameva hotīti daṭṭhabbaṃ. Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā. Rudradāmena uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ padese nīlakahāpaṇā na santi, tatthāpi nīlakahāpaṇānaṃ vaḷañjanaṭṭhāne ca avaḷañjanaṭṭhāne ca samānaagghavasena pavattamānaṃ bhaṇḍaṃ gahetvā nīlakahāpaṇavaseneva paricchedo kātabboti vadanti.

Dhaniyavatthuvaṇṇanā niṭṭhitā.

Tassattho…pe… vuttanayeneva veditabboti iminā 『『bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca, idañca aññaṃ vatthu udapādī』』ti evaṃ paṭhamapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.39) vuttanayena tassattho veditabbo. 『『Idāni yaṃ taṃ aññaṃ vatthu uppannaṃ, taṃ dassetuṃ 『tena kho pana samayenā』tiādimāhā』』ti evaṃ anupaññattisambandho ca tattha vuttanayeneva veditabboti dasseti.

90-91. Rajakā attharanti etthāti rajakattharaṇaṃ, rajakattharaṇanti rajakatitthaṃ vuccatīti āha 『『rajakatitthaṃ gantvā』』ti. Vuttamevatthaṃ vibhāvento āha 『『tañhī』』tiādi.

Padabhājanīyavaṇṇanā

以下是巴利文的完整直譯: 「觀察」是指從下面看或思考。因此說「那些不明白的人」。「從卑微的地方思考」是指從低劣的地方思考。「在談論什麼」是指「這是什麼,這是什麼」彼此談論。 如何在這裡理解「木材」的複數形式與「未得」的單數形式是相互關聯的,因此說「未得的將會被接受」,這是指未得的接受。關於接受未得的,因其與未得的接受相關而被提到。即使在這裡,若是由牧人所給予的木材,若不直線接受而是稍微接受,長老應被理解為「未得的已接受」。關於「言辭的差異」,是指單數與複數的差異。 「所有的聚會」是指僧人、僧尼等所有的聚會。所有的四種聚會的種類在這裡有意義,因此稱為「所有的聚會」。關於「軍隊」,是指這個的意思,因此稱為「軍隊」。關於「比米薩羅」,在這裡的名字是「比米」,指的是黃金,因此被稱為比米薩羅,因為其顏色與黃金相似。關於「第四部分」,是指腳的部分,因此在所有的城鎮中,關於「卡哈帕那」的第二十部分是指一個月,這也應被理解。根據古代的標準,具有特徵的「尼拉卡哈帕」應被理解。關於「魯德達曼」,是指魯德達曼的部分。顯然它的價值是「尼拉卡哈帕」的三分之一。在沒有尼拉卡哈帕的地方,關於尼拉卡哈帕的價值在相同的價值範圍內進行的交易,應被認為是以尼拉卡哈帕的方式進行的。 關於「財富的描述」已完成。 關於「這意味著……」,應以所述的方式理解,因此說「如佛陀所說,僧人應如此學習,此外還有其他的主題」。因此在第一條關於「破戒」的描述中,應以此理解。「現在這個其他的主題出現,爲了說明這個,『因此在那個時候』」等,相關的內容也應以此理解。 關於「王的臥榻」,在這裡是指「王的臥榻」,關於「王的臥榻」是指王的地方,因此說「去王的地方」。在所述的內容中,進一步解釋說「它是渴望的」。 關於「器皿的描述」,已完成。

  1. 『『Abhinavaniviṭṭho ekakuṭikādigāmo yāva manussā pavisitvā vāsaṃ na kappenti, tāva gāmasaṅkhyaṃ na gacchatī』』ti vadanti, tasmā tattha gāmappavesanāpucchādikiccampi natthi. Yakkhapariggahabhūtoti saupaddavavasena vuttaṃ, yakkhanagarādiṃ vā saṅgaṇhāti. Yakkhanagarampi āpaṇādīsu dissamānesu gāmasaṅkhyaṃ gacchati, adissamānesu na gacchati, tasmā yakkhanagarampi pavisantena āpaṇādīsu dissamānesu sabbaṃ gāmappavesanavattaṃ kātabbaṃ, adissamānesu na kātabbanti vadanti. Punapi āgantukāmāti iminā tesaṃ tattha sāpekkhabhāvaṃ dasseti. Yato pana nirapekkhāva hutvā pakkamanti, so gāmasaṅkhyaṃ na gacchati, tasmā tattha gāmappavesanāpucchādikiccampi natthi.

Nanu ca 『『gāmā vā araññā vā』』ti ettakameva mātikāyaṃ vuttaṃ, tasmā gāmalakkhaṇaṃ dassetvā araññameva dassetabbaṃ siyā, gāmūpacāro nāmātiādi pana kasmā vuttanti āha – 『『gāmūpacārotiādi araññaparicchedadassanatthaṃ vutta』』nti. Gāmūpacāre hi dassite ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmāti araññaparicchedo sakkā dassetuṃ, idañca gāmagāmūpacāre asaṅkarato dassetuṃ vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi saṅgahitoti daṭṭhabbaṃ. Gāmūpacāro hi loke gāmasaṅkhyameva gacchati. Evañca katvā mātikāya anavasesaavaharaṇaṭṭhānapariggaho siddho hoti. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchatīti 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) abhidhamme vuttattā. Vemajjhameva indakhīloti vuccatīti indakhīlaṭṭhāniyattā asatipi indakhīle vemajjhameva tathā vuccati. Yattha pana dvārabāhāpi natthi, tattha ubhosu passesu vatiyā vā pākārassa vā koṭivemajjhameva indakhīlaṭṭhāniyattā 『『indakhīlo』』ti gahetabbaṃ. Uḍḍāpentoti palāpento. Luṭhitvāti parivattetvā.

Majjhimassa purisassāti thāmamajjhimassa purisassa. Iminā pana vacanena suppamusalapātopi baladassanavaseneva katoti daṭṭhabbaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacāro gāmoti adhippāyena 『『gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro』』ti vuttaṃ. Dvāreti nibbakosassa udakapatanaṭṭhānato abbhantaraṃ sandhāya vuttaṃ. Antogeheti ca pamukhassa abbhantarameva sandhāya vuttaṃ. Kataparikkhepoti imināva gharassa samantato tattako paricchedo gharūpacāro nāmāti vuttaṃ hoti. Yassa pana gharassa samantato gorūpānaṃ pavesananivāraṇatthaṃ pākāravatiādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāro, suppapātādiparicchedo pana aparikkhittagharaṃ sandhāya vuttoti daṭṭhabbaṃ . Idamettha pamāṇanti vikālagāmappavesanādīsu gāmagāmūpacārānaṃ asaṅkarato vinicchayassa veditabbattā. Kurundīādīsu vuttanayena hi gharūpacārassa gāmoti āpannattā gharagharūpacāragāmagāmūpacārānaṃ saṅkaro siyā. Evaṃ sabbatthāti iminā ito pubbepi pacchimasseva vādassa pamāṇabhāvaṃ dasseti . Keci pana 『『ito paṭṭhāya vakkhamānavādaṃ sandhāya vutta』』nti vadanti, taṃ na gahetabbaṃ.

  1. 『『Abhinavaniviṭṭho ekakuṭikādigāmo yāva manussā pavisitvā vāsaṃ na kappenti, tāva gāmasaṅkhyaṃ na gacchatī』』ti vadanti, tasmā tattha gāmappavesanāpucchādikiccampi natthi. Yakkhapariggahabhūtoti saupaddavavasena vuttaṃ, yakkhanagarādiṃ vā saṅgaṇhāti. Yakkhanagarampi āpaṇādīsu dissamānesu gāmasaṅkhyaṃ gacchati, adissamānesu na gacchati, tasmā yakkhanagarampi pavisantena āpaṇādīsu dissamānesu sabbaṃ gāmappavesanavattaṃ kātabbaṃ, adissamānesu na kātabbanti vadanti. Punapi āgantukāmāti iminā tesaṃ tattha sāpekkhabhāvaṃ dasseti. Yato pana nirapekkhāva hutvā pakkamanti, so gāmasaṅkhyaṃ na gacchati, tasmā tattha gāmappavesanāpucchādikiccampi natthi.

Nanu ca 『『gāmā vā araññā vā』』ti ettakameva mātikāyaṃ vuttaṃ, tasmā gāmalakkhaṇaṃ dassetvā araññameva dassetabbaṃ siyā, gāmūpacāro nāmātiādi pana kasmā vuttanti āha – 『『gāmūpacārotiādi araññaparicchedadassanatthaṃ vutta』』nti. Gāmūpacāre hi dassite ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmāti araññaparicchedo sakkā dassetuṃ, idañca gāmagāmūpacāre asaṅkarato dassetuṃ vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi saṅgahitoti daṭṭhabbaṃ. Gāmūpacāro hi loke gāmasaṅkhyameva gacchati. Evañca katvā mātikāya anavasesaavaharaṇaṭṭhānapariggaho siddho hoti. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchatīti 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) abhidhamme vuttattā. Vemajjhameva indakhīloti vuccatīti indakhīlaṭṭhāniyattā asatipi indakhīle vemajjhameva tathā vuccati. Yattha pana dvārabāhāpi natthi, tattha ubhosu passesu vatiyā vā pākārassa vā koṭivemajjhameva indakhīlaṭṭhāniyattā 『『indakhīlo』』ti gahetabbaṃ. Uḍḍāpentoti palāpento. Luṭhitvāti parivattetvā.

Majjhimassa purisassāti thāmamajjhimassa purisassa. Iminā pana vacanena suppamusalapātopi baladassanavaseneva katoti daṭṭhabbaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacāro gāmoti adhippāyena 『『gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro』』ti vuttaṃ. Dvāreti nibbakosassa udakapatanaṭṭhānato abbhantaraṃ sandhāya vuttaṃ. Antogeheti ca pamukhassa abbhantarameva sandhāya vuttaṃ. Kataparikkhepoti imināva gharassa samantato tattako paricchedo gharūpacāro nāmāti vuttaṃ hoti. Yassa pana gharassa samantato gorūpānaṃ pavesananivāraṇatthaṃ pākāravatiādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāro, suppapātādiparicchedo pana aparikkhittagharaṃ sandhāya vuttoti daṭṭhabbaṃ . Idamettha pamāṇanti vikālagāmappavesanādīsu gāmagāmūpacārānaṃ asaṅkarato vinicchayassa veditabbattā. Kurundīādīsu vuttanayena hi gharūpacārassa gāmoti āpannattā gharagharūpacāragāmagāmūpacārānaṃ saṅkaro siyā. Evaṃ sabbatthāti iminā ito pubbepi pacchimasseva vādassa pamāṇabhāvaṃ dasseti . Keci pana 『『ito paṭṭhāya vakkhamānavādaṃ sandhāya vutta』』nti vadanti, taṃ na gahetabbaṃ.

以下是巴利文的完整直譯: 他們說:"如果新建的村落(聚落)直到人們進入居住時,還未被確定,那麼它就不能被算作一個村落。"因此,在那裡沒有關於進入村落的詢問和其他事項。這是關於夜叉佔據的領域,是出於有危險的情況所說,或者包括夜叉城等。即使是夜叉城,如果在市場等處可見,也會被算作村落;如果不可見,則不會。因此,進入夜叉城時,如果在市場等處可見,就應該履行所有進入村落的儀式;如果不可見,則不應履行。再者,"希望到來"表明他們對那裡存在某種期待。 當他們完全不在意地離開時,就不會被算作村落,因此在那裡沒有關於進入村落的詢問和其他事項。 有人說:"在(原始)文字中只說了'村落或森林',因此在展示村落特徵后,應該只展示森林。"對此迴應:"村落周邊等是爲了展示森林的範圍而說的。"因為在展示村落周邊時,除了村落和村落周邊外,其餘的都是森林。這是爲了表明村落和村落周邊不是混在一起的。但在(原始)文字中,通過提及"村落",村落周邊也被包括在內,應該這樣理解。因為在世間,村落周邊確實被算作村落。這樣做,就能確定(原始)文字中無遺漏的領域。 "門檻"意為墻基。"進入森林範圍"是根據阿毗達磨中所說:"離開門檻后,所有這些都是森林"。"門檻"被稱為中間部分,即使沒有門檻,中間部分也被如此稱呼。在沒有門的地方,在兩側的柵欄或墻的端部或中間,由於代替門檻,也應被稱為"門檻"。 "拋起"意為丟棄。"翻轉"意為轉動。 "中等力量的人"指體力中等的人。通過這句話,應該理解為僅僅是爲了展示力量而進行的投擲。 在《庫倫達註釋》和《大帕恰利亞》中,以"房屋周邊即為村落"為意圖,說:"站在房屋周邊處,投擲距離即為村落周邊。" "門"是指從無蓋處水落下的地方的內部。"房屋內部"是指前廳的內部。"已劃定範圍"意味著房屋周圍的範圍就是房屋周邊。對於那些爲了防止牛進入而用柵欄等劃定範圍的房屋,那個範圍就是房屋周邊;投擲等範圍是針對沒有劃定範圍的房屋而說的。 這裡的"標準"是爲了在非正常時間進入村落等情況下,不混淆村落和村落周邊的判斷。因為按照《庫倫達》等中所說,如果房屋被算作村落,那麼房屋、房屋周邊、村落和村落周邊就會混淆。"在所有情況下"表明此前後觀點的標準。有些人說:"從此處開始是爲了後面將要說的觀點",但不應接受這種說法。

Sesampīti gāmūpacāralakkhaṇaṃ sandhāya vadati. Tatrāti tasmiṃ gāmūpacāraggahaṇe. Tassa gāmaparicchedadassanatthanti tassa aparicchedassa gāmassa gāmaparicchedaṃ dassetunti attho. Yadi evaṃ 『『gāmo nāmā』』ti padaṃ uddharitvā 『『aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』』ti kasmā na vuttanti? 『『Gāmo nāmāti idha avuttampi adhikāravasena labbhatiyevā』』ti vadanti. Apare pana bhaṇanti 『『gāmūpacāro nāmāti imināva gāmassa ca gāmūpacārassa ca saṅgaho daṭṭhabbo. Kathaṃ? 『Gāmassa upacāro gāmūpacāro』ti evaṃ viggahe kariyamāne 『parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto』ti iminā parikkhittassa gāmassa gāmūpacāralakkhaṇaṃ dassitaṃ hoti, 『gāmasaṅkhāto upacāro gāmūpacāro』ti evaṃ pana gayhamāne 『aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』ti iminā aparikkhittassa gāmassa gāmaparicchedo dassitoti sakkā viññātu』』nti. 『『Gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto』』ti iminā parikkhittassapi gāmassa sace leḍḍupātato dūre parikkhepo hoti, leḍḍupātoyeva gāmaparicchedoti gahetabbanti vadanti. Pubbe vuttanayenevāti parikkhittagāme vuttanayeneva.

Saṅkarīyatīti missīyati. Etthāti gharagharūpacāragāmagāmūpacāresu. 『『Vikāle gāmappavesane parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā』』ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha – 『『asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsū』』ti. Ettha ca 『『parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa parikkhepārahaṭṭhānaṃ atikkamantassa vikālagāmappavesanāpatti hotī』』ti keci vadanti, taṃ na gahetabbaṃ padabhājaniyaṃ pana 『『parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā』』ti (pāci. 513) vuttattā. Aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātassa gāmūpacārassa okkamane āpatti veditabbā. Teneva vikālagāmappavesanasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 512) 『『aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo』』ti vuttaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ 『『yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikālagāmappavesanādīsu āpatti paricchinditabbā』』ti. Yadi evaṃ 『『vikāle gāmaṃ paviseyyā』』ti iminā virujjhatīti? Na virujjhati gāmūpacārassapi gāmaggahaṇena gahitattā. Tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa vikālagāmappavesanāpatti hotīti niṭṭhamettha gantabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.

以下是巴利文的完整直譯: 關於村莊界限的特徵,他這樣說。在這裡,意指在村莊界限的把握上。他的意思是要展示那個未劃分界限的村莊的村莊界限。如果是這樣,為什麼不說"對於一個站在未被圍繞的村莊的住宅區域中的中等身材的人,投擲石塊的距離"呢?他們說:"即使未說明,也可以通過相關內容推導出來。"另一些人說:"通過這個(表述)可以理解村莊及其界限的包含。如何理解?當做'村莊的區域是村莊界限'這樣的分析時,'對於一個站在被圍繞的村莊的界樁處的中等身材的人,投擲石塊的距離'這(表述)展示了被圍繞的村莊的村莊界限特徵;而當理解為'被稱為村莊的區域是村莊界限'時,'對於一個站在未被圍繞的村莊的住宅區域中的中等身材的人,投擲石塊的距離'這(表述)展示了未被圍繞的村莊的村莊界限。"他們說,即使是被圍繞的村莊,如果界限距離投擲石塊的地方很遠,那麼投擲石塊的距離就應被視為村莊界限。按照之前說明的方式,即在被圍繞的村莊中。 "混合"意味著混淆。在這裡,意指在房屋住宅區域、村莊和村莊界限中。因為曾說過:"在不恰當的時間進入被圍繞的村莊,逾越其界限,犯輕罪;進入未被圍繞的村莊的區域,犯輕罪。"所以應該避免村莊和村莊界限的混淆,因此他說:"在不恰當的時間進入村莊等情況下,應該瞭解不混淆的判定。"在這裡,有些人說:"對於被圍繞的村莊逾越其界限,對於未被圍繞的村莊逾越可劃分界限的地方,會犯不恰當進入村莊的罪",這種說法不應接受。在詞語解釋中曾說:"對於被圍繞的村莊逾越其界限,犯輕罪;對於未被圍繞的村莊進入其區域,犯輕罪。"應該瞭解的是,對於未被圍繞的村莊,從住宅區域開始,進入第二個投擲石塊距離所定義的村莊界限時會犯罪。因此在不恰當進入村莊的戒律註釋中說:"未被圍繞的村莊的區域,應按照不當取用的方式理解。"在母法註釋中也說:"既然展示了未被圍繞的村莊的區域,就應該根據這一點在不恰當進入村莊等情況下確定犯罪。"如果是這樣,豈不是與"在不恰當的時間進入村莊"相矛盾?不矛盾,因為村莊界限也被村莊一詞包含。因此,對於被圍繞的村莊逾越其界限,對於未被圍繞的村莊進入其區域,會犯不恰當進入村莊的罪,這是此處應得出的結論。"不恰當進入村莊等"一詞,通過"等"字還包括了站在房屋住宅區域等處獲得的物品等情況。

Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvāti attho. Ettha ca vinayapariyāyena tāva 『『ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña』』nti (pārā. 92) āgataṃ, suttantapariyāyena āraññikaṃ bhikkhuṃ sandhāya 『『āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654) āgataṃ. Vinayasuttantā ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā. Nippariyāyato ca gāmavinimuttaṃ ṭhānaṃ araññameva hotīti abhidhammapariyāyena araññaṃ dassetuṃ 『『nikkhamitvā bahi indakhīlā』』ti (vibha. 529) vuttaṃ. 『『Ācariyadhanu nāma pakatihatthena navavidatthippamāṇaṃ, jiyāya pana āropitāya catuhatthappamāṇa』』nti vadanti. Lesokāsanisedhanatthanti 『『mayā neva gāme, na araññe haṭaṃ, ghare vā gharūpacāresu vā gāmūpacāresu vā aññatarasmi』』nti vattuṃ mā labhatūti vuttaṃ hoti.

Kappiyanti anurūpavasena vuttaṃ. Akappiyampi pana appaṭiggahitañce, adinnasaṅkhyameva gacchati. Pariccāgādimhi akate 『『idaṃ mayhaṃ santaka』』nti aviditampi parapariggahitameva mātāpitūnaṃ accayena mandānaṃ uttānaseyyakānaṃ dārakānaṃ santakamiva.

Yassa vasena puriso thenoti vuccati, taṃ theyyanti āha 『『avaharaṇacittassetaṃ adhivacana』』nti. Saṅkhā-saddo ñāṇakoṭṭhāsapaññattigaṇanādīsu dissati. 『『Saṅkhāyekaṃ paṭisevatī』』tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. 『『Papañcasaññāsaṅkhā samudācarantī』』tiādīsu (ma. ni. 1.204) koṭṭhāse. 『『Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』tiādīsu (dha. sa. 1313) paññattiyaṃ. 『『Na sukaraṃ saṅkhātu』』ntiādīsu (dha. pa. 196; apa. thera. 1.

以下是巴利文的完整直譯: 「走出去,外面是天神」意指「從天神那裡走出去」。在這裡,根據戒律的定義,「除了村莊和村莊的界限之外,其餘是荒野」是指(戒律文 92),根據經典的定義,提到「荒野的僧侶,名為五根的最後一個營地」是指(戒律文 654)。戒律和經典的兩者都是定義的名詞,而阿毗達摩則是無定義的名詞。從無定義的角度來看,被村莊解放的地方就是荒野,因此爲了展示荒野,提到「走出去,外面是天神」是指(分論 529)。「教師的弓被稱為,普通的手持九個手指的量度,而從身體上抬起的量度為四個手指的量度」是這樣說的。爲了避免在「我既不被村莊、也不被荒野所驅逐,也不在房屋或房屋區域或村莊區域的某個地方」中被說出。 「適當」是根據相應的情況來說的。而「不適當」則是指未被接受的,只有不被接受的數量才算數。在放棄等事情中,如果說「這是我所擁有的」,即使不知情也只是被他人所佔有,正如父母所擁有的那些孩子,甚至是那些遲鈍的孩子。 「因他而稱為人」的意思是「這是對意圖的稱謂」。「計數」這個詞出現在知識的境界、定義的計算等方面。在「計數一個」這個表述中(中部尼科 2.168)可以看到知識的體現。在「廣泛的意識的計數」這個表述中(中部尼科 1.204)可以看到境界。在「這些法的計數是相同的」這個表述中(法句 1313)可以看到定義。在「計數並不容易」這個表述中(法句 196;阿毗達摩長老 1.

10.2) gaṇanāyaṃ. Tattha koṭṭhāsavacanaṃ saṅkhā-saddaṃ sandhāyāha 『『saṅkhāsaṅkhātanti atthato eka』』nti. Tenāha 『『koṭṭhāsassetaṃ adhivacana』』nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. 『『Eko cittakoṭṭhāsoti yañca pubbabhāge avaharissāmīti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanappayogasādhakaṃ, tesu ayameveko pacchimo cittakoṭṭhāso idhādhippeto』』ti keci vadanti. Cūḷagaṇṭhipade pana 『『ūnamāsakamāsakaūnapañcamāsakapañcamāsakāvaharaṇacittesu eko cittakoṭṭhāso』』ti vuttaṃ. 『『Anekappabhedattā cittassa eko cittakoṭṭhāsoti vutta』』nti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Idamevettha sundarataraṃ 『『theyyacittasaṅkhāto eko cittakoṭṭhāso』』ti vuttattā. Theyyasaṅkhātenāti theyyacittakoṭṭhāsena karaṇabhūtena, na vissāsatāvakālikādigāhavasappavattacittakoṭṭhāsenāti vuttaṃ hoti.

Abhiyogavasenāti aḍḍakaraṇavasena. Abhiyuñjatīti codeti, aḍḍaṃ karotīti attho. Parikappitaṭṭhānanti okāsaparikappanavasena parikappitappadesaṃ. Suṅkaghātanti ettha rājūnaṃ deyyabhāgassa etaṃ adhivacanaṃ suṅkoti, so ettha haññati adatvā gacchantehīti suṅkaghāto. 『『Ettha paviṭṭhehi suṅko dātabbo』』ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Ākulāti saṅkulā. Luḷitāti viloḷitā. Katthacīti ekissāya aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti 『『parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā』』ti (pārā. 122) evaṃ vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti 『『chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā』』ti evaṃ vuttesu chasu padesu ekaṃ apanetvā avasesāni pañca padāni ekaṃ pañcakanti dassetvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti 『『pañcahākārehi adinnaṃ ādiyantassā』』tiādīsu. Sabbehipi padehīti 『『parapariggahitañca hotī』』tiādīhi padehi. Labbhamānāniyeva pañcakānīti pañcavīsatiyā avahāresu labbhamānapañcakāni.

Pañcannaṃ avahārānaṃ samūho pañcakaṃ, sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakanti ādipadavasena nāmalābho daṭṭhabbo kusalādittikassa kusalattikavohāro viya. Imināva nayena pubbapayogādi pañcakaṃ pubbapayogapañcakaṃ, theyyāvahārādi pañcakaṃ theyyāvahārapañcakanti nāmalābho daṭṭhabboti. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.

以下是巴利文的完整直譯: 關於計數。這裡提到的「計數」是指「計數的定義是單一的」。因此說「這是定義的內容」。「廣泛的意識」是指慾望、名聲和見解的計數,廣泛的意識的定義。「一個意識的計數」是指「我將在前面提到的意識,以及在行走等方面的意識,或者在中間的意識,或者在地方的上下文中產生的意識,這個意識就是此處所指的最後一個意識」,有些人這樣說。而在《小集》中提到「在缺少的月份、缺少的五個月、缺少的五個月的意識中,有一個意識的計數」。「由於多樣性,意識被稱為一個意識的計數」,在《大集》和《中集》中都有提到。在這裡,顯得更加美好的是「被稱為他者的意識的一個意識的計數」。「被稱為他者的意思是以他者的意識作為基礎,而不是以信任、暫時的、依賴他者的意識作為基礎」。 「以指控的方式」是指以中介的方式。「指控」是指「進行指控,進行干預」的意思。「指定的地方」是指以空間的安排進行的指定區域。「蘇卡哈」的意思是這裡是國王的應得部分,這裡的「蘇卡」是指「沒有給予就離開」,因此「蘇卡」是指「在此處進入的地方應給予」。 二十五種行為的解釋 「混亂」是指混合。「搖動」是指翻動。「在某處」是指在某個註釋中。「一個五個」是指「也有被他人佔有的,且被他人佔有的意識是重的,可能是五個月的或超過五個月的,且被稱為他者的意識是存在的,因而產生,犯輕罪。使其動搖,犯重罪。改變地方,犯出家罪」是這樣說的(戒律文 122),因此被稱為一個五個。提到「兩個五個」的意思是「在六種形式中佔有他人的,犯出家罪。而且不是自我意識,也不是信任的接受者,也不是暫時的,且可能是五個月的或超過五個月的,且被稱為他者的意識是存在的,因而產生,犯輕罪。使其動搖,犯重罪。改變地方,犯出家罪」這樣提到的六個地方中,去掉一個,剩下的五個地方被稱為一個五個。這裡的「在五種形式中佔有他人的」是指。所有的地方也都是「被他人佔有」。 「獲得的五個」是指二十五種行為中的五個,自己的手與他人的手,因此有聯繫,稱為「有手的行為」。「有手的行為」被稱為「有手的五個」,應當理解為善的行為的名稱就像善的行為的用法一樣。以此類推,前面的行為五個被稱為「前面的行為五個」,被稱為「他者的行為五個」。在第三和第五中,這些五個則是「有手的五個」和「他者的行為五個」。「獲得的地方」是指「有手的五個的獲得」,是指「他者的行為五個的獲得」的意思。

Āṇattiyā nibbatto avahāro āṇattiko. Nissajjanaṃ nissaggo, suṅkaghātaṭṭhāne parikappitokāse vā ṭhatvā bhaṇḍassa bahi pātanaṃ. Nissaggova nissaggiyo. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. 『『Asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharā』』ti evarūpo hi āṇāpanapayogo parassa telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakānaṃ upāhanādīnaṃ nikkhepapayogo ca āṇattassa bhaṇḍaggahaṇato upāhanādīnaṃ telapātanato ca puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādheti. Sāhatthikapayogopi hi evarūpo atthasādhakoti vuccati. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) –

『『Atthasādhako nāma 『asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharā』ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika』』nti.

Dhurassa nikkhipanaṃ dhuranikkhepo. Ārāmābhiyuñjanādīsu attano ca parassa ca dānaggahaṇesu nirussāhabhāvāpajjanaṃ. Sahatthā avaharatīti sahatthena gaṇhāti. 『『Asukassa bhaṇḍaṃ avaharā』』ti aññaṃ āṇāpetīti etthāpi āṇāpakassa āṇattikkhaṇeyeva āpatti daṭṭhabbā. Yadi evaṃ imassa, atthasādhakassa ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayametesaṃ viseso. Tenevāha – 『『asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharāti āṇāpetī』』ti. Ettha ca āṇāpanapayogova atthasādhakoti dassito, sāhatthikavasenapi atthasādhakapayogo pana upari āvi bhavissati. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ. Ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo.

『『Āṇattivasenapubbapayogo veditabbo』』ti vuttattā anantarāyena gaṇhantassa 『asukassa bhaṇḍaṃ avaharā』ti āṇāpanaṃ bhaṇḍaggahaṇato pubbattā pubbapayogo, payogena saha vattamāno avahāro sahapayogo, 『『asukaṃ nāma bhaṇḍaṃ harissāmā』』ti saṃvidahitvā sammantayitvā avaharaṇaṃ saṃvidāvahāro. Saṅketakammaṃ nāma pubbaṇhādikālaparicchedavasena sañjānanakammaṃ, nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādinimittakaraṇaṃ. Ṭhānācāvanavasena sahapayogoti idaṃ pana nidassanamattaṃ daṭṭhabbaṃ, khilasaṅkamanādīsupi asati ca ṭhānācāvane sahapayogo daṭṭhabbo. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) 『『ṭhānācāvanavasena khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo』』ti.

以下是巴利文的完整直譯: 由戒律所產生的行為是戒律的。放棄是放棄,在稅收徵收的地方,或者在規定的地方,站著說話,物品被拋棄。放棄就是放棄。由於行為的成功,之前所說的被稱為出家罪的意義被確定。因此說「某個物品,如果你能拿到,那就拿走」,這種型別的命令確實是在他人面前的油罐,必然要被倒出的,關於油罐的物品的收取,必然要被倒出的,早已被稱為出家罪的意義被確定。即使是有手的行為,這種型別的行為也被稱為意義的實現。對此在《母法註釋》中有這樣的說法(疑問 章節 8 第二齣家罪的解釋): 「被稱為意義的實現,即『某個物品,如果你能拿到,那就拿走』的命令。如果他人由於障礙而拿走,命令者在命令的瞬間便犯出家罪。或者他人將油罐中的必然要被倒出的油和其他物品放入,手上稍微放鬆便犯出家罪。」 「負擔的放置」是指負擔的放置。在園林的施捨等方面,涉及到自己和他人在接受施捨時的無所顧忌的行為。用雙手拿著,意指用雙手抓取。「某個物品,如果你能拿到」是指另一個命令。這裡也應當看到命令者在命令的瞬間便會犯罪。如果是這樣,那麼對於意義的實現有什麼特別之處呢?在那時的抓取中,命令的使用,時間間隔的抓取目的,這就是它們的特別之處。因此說「某個物品,如果你能拿到,那就拿走」。在這裡,命令的使用被視為意義的實現,而用雙手的方式也被視為意義的實現。負擔的放置則應當被視為被放置的物品,這是僅僅作為示例的說明。在園林的施捨等方面,即使是暫時的物品的給予也是同樣的道理。 「由於命令的使用,之前的使用應當被理解」,因此在障礙的情況下抓取的「某個物品,如果你能拿到」的命令是因為物品的收取,之前的使用,行為的實施,行為的實現,意指「我們將拿走某個物品」。「指示性行為」是指根據早晨等時間的劃分進行的識別行為,「指示性行為」是指爲了產生意識而進行的眼睛的挖掘等行為。根據地方的上下文,行為的實施是僅僅作為示例的說明,關於搖動和其他行為的上下文中,地方的上下文也應當被視為行為的實施。對此在《母法註釋》中有這樣的說法(疑問 章節 8 第二齣家罪的解釋):「根據地方的上下文,搖動等行為應當與田地等的收取相結合。」

Theno vuccati coro, tassa bhāvo theyyaṃ, tena avaharaṇaṃ theyyāvahāro. Yo hi sandhicchedādīni katvā adissamāno avaharati, tulākūṭamānakūṭakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāro. Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro. Yo hi pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayena adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāro. Bhaṇḍavasena ca okāsavasena ca parikappetvā avaharaṇaṃ parikappāvahāro. Tiṇapaṇṇādīhi aṅgulimuddikādiṃ paṭicchādetvā pacchā tassa paṭicchannassa avaharaṇaṃ paṭicchannāvahāro. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro.

Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ, āpatti pana natthīti adhippāyo. Mahājanasammaddoti mahājanasaṅkhobho. Bhaṭṭhe janakāyeti apagate janakāye. 『『Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī』』ti kiṃkāraṇā evamāha? Cīvarasāmikena yasmā dhuranikkhepo kato, tasmā tassa adinnaṃ gahetuṃ na vaṭṭati. Avahārakopi vippaṭisārassa uppannakālato paṭṭhāya cīvarasāmikaṃ pariyesanto vicarati 『『dassāmī』』ti, cīvarasāmikena ca 『『mameta』』nti vutte etenapi avahārakena ālayo pariccatto, tasmā evamāha. Yadi evaṃ cīvarasāmikoyeva 『『attano santakaṃ gaṇhāhī』』ti kasmā na vuttoti? Ubhinnampi kukkuccavinodanatthaṃ. Kathaṃ? Avahārakassa 『『mayā sahatthena na dinnaṃ, bhaṇḍadeyyameta』』nti kukkuccaṃ uppajjeyya, itarassa 『『mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita』』nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Mayi santetiādi sabbaṃ raññā pasādena vuttaṃ, 『『therena pana ananucchavikaṃ kata』』nti na maññitabbaṃ.

Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā

Kiṇitvā gahitameva sandhāya vuttā, sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ. Dhāreyyatthaṃ vicakkhaṇoti imasseva vivaraṇaṃ 『『āpattiṃ vā anāpattiṃ vā』』tiādi.

Pañcavīsatiavahārakathāvaṇṇanā niṭṭhitā.

Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati. Tattha nisīditvā vajjāvajjaṃ passantīti akkhadassā vuccanti dhammavinicchanakā. Haneyyunti ettha hananaṃ nāma hatthapādādīhi pothanañceva sīsādicchedanañca hotīti āha – 『『haneyyunti potheyyuñceva chindeyyuñcā』』ti. Teneva padabhājaniyañca 『『hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyu』』nti vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena veḷupesikāya vā. Chejjāyāti hatthapādasīsādīnaṃ chedanena. Nīhareyyunti gāmanigamādito nīhareyyuṃ. Corosi…pe… thenosīti ettha 『『paribhāseyyu』』nti padaṃ ajjhāharitvā attho veditabboti āha 『『corosīti evamādīni ca vatvā paribhāseyyu』』nti.

  1. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho. Yattha yattha ṭhitanti bhūmiādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti bhūmiādīsu ṭhitaṃ bhaṇḍaṃ sabbaso aggahaṇepi yena yena ākārena gahaṇaṃ upagacchati.

Bhūmaṭṭhakathāvaṇṇanā

以下是巴利文的完整直譯: 「被稱為盜賊」,他的狀態是他者,因此拿取是他者的行為。誰確實在切斷契約等情況下,偷偷拿取,或者通過天平、砝碼等手段欺騙他人,因而被稱為「拿取」的行為是他者的行為。通過壓制並征服進行拿取的行為被稱為壓制的行為。誰用壓制的力量拿取他人的財物,像村莊的屠夫等,或者以自己的力量,按照所說的方式額外拿取,像國王的士兵等,這樣的拿取被稱為壓制的行為。通過物品和地方的安排進行拿取的行為被稱為安排的行為。用草、樹葉等遮住手指,隨後對被遮住的物品進行拿取的行為被稱為遮住的行為。用草捆紮進行拿取的行為被稱為草的行為。 「經過衡量」是指經過考察。「適當」是指適合,然而並沒有犯錯的意思。「大眾的騷動」是指大群眾的騷動。「在士兵的家族中」是指士兵的家族已經消失。「這是我的袈裟,請將其交給這位僧侶」,為什麼這樣說?因為袈裟的持有者已經進行了重負的放置,因此不適合拿取。拿取者在失去意識的情況下,開始尋找袈裟時說「我會給你」,而當袈裟的持有者說「這是我的」時,拿取者也因此被限制在了這個地方,因此這樣說。如果是這樣,為什麼不說袈裟的持有者「要拿走自己的東西」?這是爲了兩者都能解除疑慮。如何解除?因為拿取者會產生疑慮「我沒有用雙手給出,這是物品的給予」,而另一方會產生疑慮「我首先進行了重負的放置,隨後才拿取了」。 「合適」是指不貴重。「爲了木材」是指用木材進行的工作。「我在這裡」是指所有的事情都在國王的恩惠下說出,「而長老所做的則不應被認為是如此」。 某一天,因砍伐牙木等而產生的價值,都是以物品的持有者為依據而被拿取的,所有這些都應當按照註釋師的標準來理解。石頭和糖等的石頭糖。爲了保持而細緻觀察,這就是該說明的「無論是犯錯還是不犯錯」等等。 二十五種行為的解釋已完成。 「看見眼睛」,這裡用「眼睛」這個詞是指判斷的地方。在那裡坐著觀察可取與不可取的,稱為「看見眼睛」的是法的判斷者。「殺死」是指殺戮的意思,殺戮是指用手腳等進行的打擊和頭部的切割,因此說「殺死」是指打擊和切割。因此也說「用手或腳、袈裟、衣物、半棍子等進行的打擊和切割」。其中「半棍子」是指用雙手的長度,像細棍子一樣。切割是指對手腳頭部等的切割。「可以取出」是指從村莊或城鎮中取出。「你是盜賊……等……被稱為盜賊」,在這裡「應當被說出」的詞是指「盜賊」,因此說「盜賊」是這樣說的。 「你所顯示的物品」是指關係。在任何地方站立的地方,比如土地等,任何地方站立的物品,隨處可見,所有的拿取都是以此為依據進行的。 土地的解釋。

94.Phandāpeti, sabbattha dukkaṭamevāti ettha 『『uṭṭhahissāmī』』ti phandāpetvā puna anuṭṭhahitvā tattheva sayantassapi aṅgapaccaṅgaṃ aphandāpetvā ekapayogena uṭṭhahantassapi dukkaṭamevāti daṭṭhabbaṃ. Aññasmiṃ vā gamanassaanupakāreti yathā dvārapidahane kumbhiṭṭhānagamanassa anupakārattā anāpatti, evaṃ aññasmiṃ vā gamanassa anupakāre kāyavacīkamme anāpatti. Vācāya vācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Puññāni ca karissāmāti ettha 『『musāvādaṃ katvā puññāni karissāmāti vadantassa dukkaṭamevā』』ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ imasmiṃyeva padese aṭṭhakathāvacanena virujjhati. Tathā hi 『『yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiya』』nti ca 『『na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthī』』ti ca vakkhati. Evaṃ pana vutte na virujjhati 『『musāvādaṃ katvā puññāni ca karissāmāti vadantassa pācittiyena saddhiṃ dukkaṭa』』nti. Tathā hi 『『akappiyapathaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti mahāpaccariyaṃ vutta』』nti ca 『『yathā ca idha, evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccatī』』ti ca vakkhati. Sace pana kusalacitto 『『puññāni karissāmā』』ti vadati, anāpatti 『『buddhapūjaṃ vā dhammapūjaṃ vā saṅghabhattaṃ vā karissāmāti kusalaṃ uppādeti, kusalacittena gamane anāpattī』』ti ca 『『yathā ca idha, evaṃ sabbattha atheyyacittassa anāpattī』』ti ca vakkhamānattā.

Pamādalikhitanti veditabbanti aparabhāge potthakāruḷhakāle pamajjitvā likhitanti veditabbaṃ. Pāḷiyaṃ sesaaṭṭhakathāsu ca 『『kudālaṃ vā piṭakaṃ vā』』ti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ 『『saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañcā』』tiādi vuttaṃ. Theyyacittena katattā 『『dukkaṭehi saddhiṃ pācittiyānī』』ti vuttaṃ. Tato paraṃ sabbakiriyāsūti bījaggahaṇato paraṃ kattabbakiriyāsu. Sabbaṃ purimanayenevāti yāva piṭakapariyosānā hatthavārapadavāresu dukkaṭaṃ.

Therehi dassitanti pubbapayogasahapayogadukkaṭesu asammohatthaṃ samodhānetvā dhammasaṅgāhakattherehi dassitaṃ. 『『Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabba』』nti vadanti. Dasavidhaṃ ratananti 『『muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragalla』』nti evamāgataṃ dasavidhaṃ ratanaṃ.

『『Maṇi muttā veḷuriyo ca saṅkho,

Silā pavāḷaṃ rajatañca hemaṃ;

Salohitaṅgañca masāragallaṃ,

Daseti dhīro ratanāni jaññā』』ti. –

Hi vuttaṃ.

以下是巴利文的完整直譯: 「使其動搖」,無論何處都是輕罪,這裡「我會起身」是指使其動搖,然後再次站起,甚至在那兒躺著時,身體的每一個部分都不應被使動搖,因此從單一的行為中起身時也是輕罪。或者在其他地方的移動不應造成障礙,比如在兩條路的火焰中,因移動而不造成障礙是無罪的,同樣在其他地方的移動不造成障礙的身體和語言的行為也是無罪的。通過語言進行語言的交流是指在每一個地方的詳細說明。被發現是指被知道。並且「我將做功德」,在這裡「通過說謊而做功德」的人,確實在三種集合的情況下被稱為輕罪,這在此處的註釋中與之相悖。確實「任何語言是謊言的地方,那裡都是出家罪」,並且「對於不偷盜的初步行為的出家罪的地方並沒有輕罪的意思」。如此說來並不矛盾,「通過說謊而做功德」的人,因出家罪而產生輕罪。確實「對於不合適的土地的開採,因輕罪而與出家罪相連」被稱為大出家罪,並且「如同在這裡,所有地方的出家罪不會被解除」。 如果善心的人說「我們將做功德」,則是無罪的,「進行佛陀的供養、法的供養、僧的供養」是產生善的,因善心的移動是無罪的,並且「如同在這裡,所有地方的善心是無罪的」。 「寫下的記錄」應當被理解為在稍後的書籍中因懈怠而寫下。巴利文和其他註釋中提到「鐵鍬或箱子」,這兩者在講述的過程中未被提及,因此在簡要的註釋中提到「在簡要的註釋中,還有大出家罪」。因他者的意識而產生的行為被稱為「與輕罪相連的出家罪」。之後,所有的行為是指在抓取種子的情況下,進行的應當的行為。所有的事情都是按照之前的方法,直到箱子的結束,手與腳的地方都是輕罪。 「在那裡顯示」是指在初步行為和伴隨行為的輕罪中,爲了不迷失而被總結的,法的收集者們所顯示的。「所有的輕罪都是這些八種應當被收集的,其他七種輕罪則應當被視為被解放的,僅僅是法的輕罪」。十種寶物是指「珍珠、寶石、琉璃、石頭、珊瑚、銀、金、赤銅、蜜蠟、石榴」,這樣十種寶物。 「寶石、珍珠和琉璃, 石頭、珊瑚、銀和金; 赤銅和蜜蠟、石榴, 智慧者展示寶物的價值。」 如是所說。

Sattavidhaṃdhaññanti sāli vīhi yavo kaṅgu kudrūso varako godhumoti idaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena tūriyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durupaciṇṇadukkaṭanti 『『na kattabba』』nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. 『『Saṅghabhedāya parakkamatī』』ti sutvā taṃnivāraṇatthāya ñāte atthe avadantassa ñātadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā, ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakaṃ pārājikaṃ, cattāro saṅghādisesā, caṇḍakāḷīsikkhāpadanti cha. Vassāvāsādiṃ paṭissuṇitvā na sampādentassa paṭissavanimittaṃ dukkaṭaṃ paṭissavadukkaṭaṃ.

Pubbasahapayoge ca, anāmāsadurupaciṇṇe;

Vinaye ceva ñāte ca, ñattiyā ca paṭissave;

Aṭṭhete dukkaṭā vuttā, vinaye vinayaññunā.

Sahapayogato paṭṭhāya cettha purimā purimā āpattiyo paṭippassambhantīti āha 『『atha dhuranikkhepaṃ akatvā』』tiādi. Tattha 『『dhuranikkhepaṃ akatvā』』ti vuttattā dhuranikkhepaṃ katvā khaṇantassa purimāpattiyo na paṭippassambhantīti daṭṭhabbaṃ. Viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhātīti idaṃ pāḷiyaṃ āgatānukkamena dassetuṃ vuttaṃ. Yadi pana paṃsuṃ uddharitvā saussāhova puna khaṇati, uddharaṇadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti.

Kataṃ karaṇaṃ kiriyāti atthato ekanti āha 『『virūpā sā kiriyā』』ti. Idāni vuttamevatthaṃ parivārapāḷiyā nidassento 『『vuttampi ceta』』ntiādimāha. Tattha aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ, virūpaṃ vā kataṃ , taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ, evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavaṃsappaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho – yathā yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti, evamidampi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbanti.

Yathā dukkhā, kucchitā vā gati dugatīti vattabbe 『『duggatī』』ti vuttaṃ, yathā ca kaṭukaṃ phalametassāti kaṭukaphalanti vattabbe 『『kaṭukapphala』』nti vuttaṃ, evamidhāpi thūlattā accayattā ca thūlaccayanti vattabbe 『『thullaccaya』』nti vuttanti dassetuṃ 『『samparāye ca duggatī』』tiādimāha. Saṃyoge pana kate saṃyogaparassa rassattaṃ siddhamevāti manasi katvā 『『saṃyogabhāvo veditabbo』』ti ettakameva vuttaṃ. Ekassa mūleti ekassa santike. Accayo tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo natthi. Tenetaṃ iti vuccatīti thūlattā accayassa etaṃ thullaccayanti vuccatīti attho.

Sattavidhaṃdhaññanti sāli vīhi yavo kaṅgu kudrūso varako godhumoti idaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena tūriyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durupaciṇṇadukkaṭanti 『『na kattabba』』nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. 『『Saṅghabhedāya parakkamatī』』ti sutvā taṃnivāraṇatthāya ñāte atthe avadantassa ñātadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā, ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakaṃ pārājikaṃ, cattāro saṅghādisesā, caṇḍakāḷīsikkhāpadanti cha. Vassāvāsādiṃ paṭissuṇitvā na sampādentassa paṭissavanimittaṃ dukkaṭaṃ paṭissavadukkaṭaṃ.

Pubbasahapayoge ca, anāmāsadurupaciṇṇe;

Vinaye ceva ñāte ca, ñattiyā ca paṭissave;

Aṭṭhete dukkaṭā vuttā, vinaye vinayaññunā.

Sahapayogato paṭṭhāya cettha purimā purimā āpattiyo paṭippassambhantīti āha 『『atha dhuranikkhepaṃ akatvā』』tiādi. Tattha 『『dhuranikkhepaṃ akatvā』』ti vuttattā dhuranikkhepaṃ katvā khaṇantassa purimāpattiyo na paṭippassambhantīti daṭṭhabbaṃ. Viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhātīti idaṃ pāḷiyaṃ āgatānukkamena dassetuṃ vuttaṃ. Yadi pana paṃsuṃ uddharitvā saussāhova puna khaṇati, uddharaṇadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti.

Kataṃ karaṇaṃ kiriyāti atthato ekanti āha 『『virūpā sā kiriyā』』ti. Idāni vuttamevatthaṃ parivārapāḷiyā nidassento 『『vuttampi ceta』』ntiādimāha. Tattha aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ, virūpaṃ vā kataṃ , taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ, evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavaṃsappaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho – yathā yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti, evamidampi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbanti.

Yathā dukkhā, kucchitā vā gati dugatīti vattabbe 『『duggatī』』ti vuttaṃ, yathā ca kaṭukaṃ phalametassāti kaṭukaphalanti vattabbe 『『kaṭukapphala』』nti vuttaṃ, evamidhāpi thūlattā accayattā ca thūlaccayanti vattabbe 『『thullaccaya』』nti vuttanti dassetuṃ 『『samparāye ca duggatī』』tiādimāha. Saṃyoge pana kate saṃyogaparassa rassattaṃ siddhamevāti manasi katvā 『『saṃyogabhāvo veditabbo』』ti ettakameva vuttaṃ. Ekassa mūleti ekassa santike. Accayo tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo natthi. Tenetaṃ iti vuccatīti thūlattā accayassa etaṃ thullaccayanti vuccatīti attho.

以下是巴利文的完整直譯: 七種穀物為:水稻、糯米、大麥、小米、小黍、豆類、小麥。關於武器和器械等,以及樂器、女性形象等,都包括在內。對於不應觸控的事物,有不當的觸控罪。對於被禁止做的事情而做了,就是嚴重地違犯,稱為不當行為罪。在戒律中制定的罪為戒律罪。聽說"意圖破壞僧團",為阻止此事而說明已知情況的,為已知情況罪。 十一種僧團懺悔分別是:在比丘波提木叉中有四種到三次的僧殘罪,阿利吒學處罪五條,在比丘尼波提木叉中有一條到三次的波羅夷罪,四條僧殘罪,旃陀迦利學處罪六條。對於接受雨安居等,而未履行的,為發願違約罪。 在最初的共同行為中,不當觸控和不當行為; 在戒律中,已知情況和發願; 這八種罪在戒律中已被宣說。 從共同行為開始,之前的違犯將被消除。如果未放棄責任而挖掘,之前的違犯不會消除。挖掘罪將被消除,解除安裝罪將被確立。如果在移除塵土后又有熱情地挖掘,解除安裝罪將被消除,挖掘罪將被確立。 行為、做、作為在本質上是一個。現在以變體解釋已說過的意義。所有的過失、違背、失誤都稱為罪。凡是做得不好、做得醜陋的,都是罪。正如老師所說,因為未做而是過失,因違背善而發生,因未遵循聖者的道路而失誤。這裡舉了一個人的比喻 - 就像人在世間公開或秘密地做壞事,人們稱之為罪,同樣,這也因佛陀的厭惡和低劣性質而是罪。 就像痛苦、可憎的道路,說"惡道";就像其果實苦澀,說"苦果";同樣,因粗大和過失,說"重過"。在結合時,結合音節的縮短已經確定。在一個根源處,沒有與之相同的粗大過失。因其粗大性,所以稱為重過。

『『Sabbatthāpi āmasane dukkaṭaṃ phandāpane thullaccayañca visuṃ visuṃ theyyacittena āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānī』』ti vadanti. Sahapayogaṃ pana akatvāti ettha 『『pubbapayoge āpannāpattīnaṃ paṭippassaddhiyā abhāvato sahapayogaṃ katvāpi lajjidhammaṃ okkantena pubbapayoge āpannāpattiyo desetabbā』』ti tīsupi gaṇṭhipadesu vuttaṃ. Aṭṭhakathāvacanaṃ pana kate sahapayoge pubbapayoge āpannāpattīnampi paṭippassaddhiṃ dīpeti, aññathā 『『sahapayogaṃ pana akatvā』』ti idaṃ visesanameva niratthakaṃ siyā. Yañca heṭṭhā vuttaṃ 『『sace panassa tatthajātake tiṇarukkhalatādimhi chinnepi lajjidhammo okkamati, saṃvaro uppajjati, chedanapaccayā dukkaṭaṃ desetvā muccatī』』ti, tampi sahapayoge kate pubbapayoge āpannāpattīnaṃ paṭippassaddhimeva dīpeti sahapayoge chedanapaccayā āpannadukkaṭasseva desanāya vuttattā. Sahapayogato paṭṭhāyevāti ca idaṃ sahapayogaṃ pattassa tato pubbe āpannānaṃ pubbapayogāpattīnampi paṭippassaddhiṃ dīpeti. Tena hi ayamattho viññāyati 『『yāva sahapayogaṃ na pāpuṇāti, tāva pubbe āpannāpattīnaṃ paṭippassaddhi na hoti, sahapayogaṃ pattakālato pana paṭṭhāya tāsampi paṭippassaddhi hotī』』ti, tasmā suṭṭhu upaparikkhitvā yuttataraṃ gahetabbaṃ.

Bahukāpi āpattiyo hontu, ekameva desetvā muccatīti etthāyamadhippāyo – sace khaṇanaviyūhanuddharaṇesu dasa dasa katvā āpattiyo āpannā, tāsu uddharaṇe dasa āpattiyo desetvā muccati visabhāgakiriyaṃ patvā purimāpurimāpattīnaṃ paṭippassaddhattāti. Jātivasena pana samānakiriyāya āpannāpattiyo ekattena gahetvā 『『ekameva desetvā』』ti vuttaṃ, tasmā imināpi kurundaṭṭhakathāvacanena paṭhamaṃ mahāaṭṭhakathāyaṃ vuttapurimāpattipaṭippassaddhimeva samatthayati, na pana ubhinnaṃ aṭṭhakathānaṃ atthato nānākaraṇaṃ atthi. Aparampettha pakāraṃ vaṇṇayanti 『『samānakiriyāsupi purimapurimakhaṇanapaccayā āpannāpattiyo pacchimapacchimakhaṇanaṃ patvā paṭippassambhantīti iminā adhippāyena 『paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu, ekameva desetvā muccatīti kurundaṭṭhakathāyaṃ vutta』』』nti. 『『Evañca sati 『bahukāpi āpattiyo hontū』ti na vattabbaṃ bhaveyya, vuttañca, tasmā visabhāgakiriyameva patvā purimāpattīnaṃ paṭippassaddhiṃ icchanteneva bahukāsupi āpattīsu ekameva desetvā muccatīti imasmiṃ ṭhāne visuṃyeveko desanākkamo dassito』』tipi vadanti. Ayametesaṃ adhippāyo – yathā idha purimāpattīnaṃ paṭippassaddhi aṭṭhakathācariyappamāṇena gahitā, evaṃ bahukāsupi āpattīsu ekameva desetvā muccatīti idampi idha aṭṭhakathācariyappamāṇatoyeva veditabbaṃ. Yathā ca pāḷiyaṃ pācittiyaṭṭhānepi dukkaṭameva hotīti idha āveṇikaṃ katvā āpattiviseso dassito, evaṃ purimāpattīnaṃ paṭippassaddhiviseso ca desanāviseso ca aṭṭhakathācariyehi dassitoti.

以下是巴利文的完整直譯: 「在任何情況下,若因觸控而產生罪,搖動而產生重過,只有在用心觸控和搖動時才會有罪。若以單一行為來觸控,則是破羅夷,而不是罪或重過。」有人這樣說。關於共同行為未做的,若說「因缺乏先前的行為而未能消除先前的過失」,則應說明先前的過失,這在三個地方都有提及。註釋中所說的,在做了共同行為后,先前的過失也應被消除,否則「未做共同行為」這一特指可能是無意義的。下文提到「如果在那裡的草木等被砍伐后,仍然有羞恥感的行為出現,控制就會產生,砍伐的緣故會顯示出罪」,也是在共同行為中,說明先前的過失應被消除,因共同行為中砍伐的緣故而產生的罪也被提及。自共同行為開始,說明共同行為的影響,以此說明先前的過失也應被消除。因此,這個意思是顯而易見的:「只要未達到共同行為,就不會有先前過失的消除;當達到共同行為后,先前的過失也會被消除。」因此,必須仔細考慮並更合理地理解。 即使有很多過失,單一的說明也能消除,這裡的意思是:如果在挖掘、搖動、解除安裝等方面有十種過失,那麼在這些解除安裝中,顯示出十種過失的情況下,因先前的過失而產生的消除。根據種族的相同行為,先前的過失也可統稱為「單一的說明」,因此通過這一點,第一部大註釋中提到的先前過失的消除是可以理解的,而不是兩部註釋在意義上的不同。此外,進一步的表達是:「即使在相同的行為中,因先前的挖掘而產生的過失,也會在後來的挖掘中被消除。」因此,若說「即使有很多過失,也不能說『很多過失』」,那麼就會顯示出在相同的情況下,因先前的過失而產生的消除。這裡的意思是:正如在這裡先前過失的消除是由註釋師所決定的,同樣在許多過失中,單一的說明也能消除。 因此,正如在《巴利文》中,關於罪的地方也會有罪的顯示,這裡顯示了特別的過失,因此先前過失的消除和說明的特別性也由註釋師所顯示。

Heṭṭhato osīdentoti 『『sāmikesu āgantvā apassitvā gatesu gaṇhissāmī』』ti theyyacittena heṭṭhābhūmiyaṃ osīdento. Bundenāti kumbhiyā heṭṭhimatalena. Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanaṃ chahi ākārehi veditabbanti sambandho. Valayaṃ nīharati, pārājikanti ākāsagataṃ akatvā ghaṃsitvā nīharantassa chinnakoṭito nīhaṭamatte pārājikaṃ. Ito cito ca sāretīti ghaṃsantoyeva ākāsagataṃ akatvā sāreti.

Chinnamattepārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti 『『pañcamāsakaṃ vā atirekapañcamāsakaṃ vā』』ti vuttagaṇanaparicchedo. Apabyūhantoti 『『heṭṭhā ṭhitaṃ gaṇhissāmī』』ti hatthena dvidhā karonto. Upaḍḍhakumbhiyanti upaḍḍhapuṇṇāya kumbhiyā. Nanu ca aṭṭhakathācariyappamāṇena saṅkhepaṭṭhakathādīsu vuttampi kasmā na gahetabbanti āha – 『『vinayavinicchaye hi āgate garuke ṭhātabba』』nti. Vinayadhammatāti vinayagarukānaṃ dhammatā. Vinayagarukā hi vinayavinicchaye āgate garuke tiṭṭhanti. Vinayagarukatābyāpanatthañhi vinayagarukoyevettha vinaya-saddena vutto, vinayassa vā esā dhammatā tesaṃ garugāravaṭṭhānassa vinayavisayattā.

Idāni saṅkhepaṭṭhakathādīsu vuttaṃ pāḷiyāpi na sametīti dassento āha 『『apicā』』tiādi. Bhājananti pattādibhājanaṃ. Pattādiṃ apūretvā gaṇhantassa anuddhaṭepi mukhavaṭṭiparicchedo hoti, pūretvā gaṇhantassa pana uddharaṇakāle hotīti āha 『『mukhavaṭṭiparicchedena vā uddhārena vā』』ti. Yadā pana telakumbhīādīsu telādīnaṃ abahubhāvato bhājanaṃ nimujjāpetvā gaṇhituṃ na sakkā hoti, tadā mukhavaṭṭiparicchedeneva hoti. Cikkananti thaddhaṃ. Ākaḍḍhanavikaḍḍhanayogganti ettha abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ, parato kaḍḍhanaṃ vikaḍḍhanaṃ. Paṭinīharitunti attano bhājanato paṭinīharituṃ. Hatthato muttamatte pārājikanti theyyacittena parasantakaggahaṇapayogassa katattā. Mahāaṭṭhakathāyameva 『『sacepi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ udakaniddhamanatumbaṃ vā pidahati, aññato ca gamanamagge vā pāḷiṃ bandhati, sukkhamātikaṃ vā ujuṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyya』』nti vuttattā 『『taṃ pana tattheva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhatī』』ti vuttaṃ.

以下是巴利文的完整直譯: 在下方坐下時,他想:"在主人們來到后未看見他們已經離開,我將抓取",懷著盜竊之心在下層樓坐下。通過捆綁,在罐子的底部。如此在一個地方站立的罐子,其位置移動可以通過六種方式瞭解。他拉起環,判為僧伽脫離(重罪)時,未使其處於虛空,摩擦拉起,當切斷末端被拉起時判為僧伽脫離。從這裡到那裡運載,即在摩擦時未使其處於虛空而運載。 僅僅切斷時判為僧伽脫離,如果必定落下,僅僅切斷時判為僧伽脫離。限定為:"五個月或超過五個月"的計算限定。未移除,即"我將抓取下方站立的",用手分成兩部分。半個罐子,在半滿的罐子中。然而為什麼不接受在註釋師的權威和摘要註釋等中所說的呢?他說:"在律法裁決中來臨時應站立嚴肅"。律法本性,即律法嚴肅者的本性。因為律法嚴肅者在律法裁決來臨時站立嚴肅。爲了律法嚴肅者的行為,在此處律法一詞被提及的正是律法嚴肅者,或這是律法的本性,因為在律法範圍內有其嚴肅和尊重的地位。 現在顯示在摘要註釋等中所說的不符合巴利文,因此說"然而"等。器皿,即缽等器皿。未裝滿缽等時抓取,即使未移除也有口緣限定,但裝滿抓取時在移除時發生,所以說"通過口緣限定或移除"。當在油罐等中,因油等不多,無法浸沒器皿抓取時,則僅通過口緣限定。堅硬,即剛硬。關於拉近和拉遠適用性,這裡向前拉稱為拉近,從後方拉稱為拉遠。要帶回,即要從自己的器皿帶回。從手中釋放的瞬間判為僧伽脫離,因為已經實施了懷著盜竊之心抓取他人財產的行為。在大註釋中說:"即使用微弱的界限遮蔽乾涸池塘的排水處,或水排出口,或從其他地方在道路上繫上繩索,或使乾草垛變直,後來雨水來時破壞界限,在所有情況下都應沒收財產",因此說"這在乾涸池塘中,通過乾草垛變直的裁決而相互矛盾"。

Avahāralakkhaṇanti pañcavīsatiyā avahāresu ekampi avahāralakkhaṇaṃ, ṭhānācāvanapayogo eva vā. Uddhāreti kumbhiyā phuṭṭhaṭṭhānato kesaggamattepi uddhaṭe. Yuttanti ṭhānācāvanapayogasabbhāvato yuttaṃ. Saṅgopanatthāyāti iminā suddhacittataṃ dasseti. Palibujjhissatīti nivāressati. Vuttanayeneva pārājikanti hatthato muttamatteyeva pārājikaṃ. Suddhacittovauddharatīti kumbhiyaṃ telassa ākiraṇato puretarameva suddhacitto nikkhipitvā pacchā suddhacittova uddharati. Neva avahāroti theyyacittena avaharaṇapayogassa akatattā. Attano bhājanattā pana 『『na gīvā』』ti vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Atha vā anāpattimattameva vuttanti imināpi tattha 『『gīvā』』ti vacanābhāvato 『『na gīvā』』ti pubbe vuttamahāaṭṭhakathāvādameva patiṭṭhāpeti, pacchā dassitena kurundivādenapi mahāaṭṭhakathāvādova samatthito. Attano bhaṇḍanti telākiraṇato puretarameva attano kumbhiyaṃ suddhacittena ṭhapitaṃ pītatelaṃ attano parikkhāraṃ. Sammohaṭṭhānanti āpattivinicchayavasena sammohaṭṭhānaṃ.

Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānabhāvato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha – 『『bāhirantato pādagghanake gaḷite pārājika』』nti. Yathā tathā vā katassāti bāhirantato abbhantarato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde. 『『Mariyādacchedane anto ṭhatvā bahimukho chindanto bahi antena kāretabbo, bahi ṭhatvā antomukho chindanto anto antena kāretabbo, anto ca bahi ca chinditvā majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 關於施捨的特徵,在二十五種施捨中,任何一種施捨的特徵,或稱為位置移動的使用。提起罐子時,即使在毛髮的長度處被觸及也能提起。適合的,因位置移動的性質而適合。爲了顯示純凈心的目的。將被遮蔽。按照所說的,判為僧伽脫離,僅在手中釋放的瞬間判為僧伽脫離。純凈心的提起,即在罐中因油的灑落而先放下純凈心,隨後再提起純凈心。既不是施捨,因未實施施捨的行為而不成立。由於自身的器皿而說「不是口」,僅僅是說未犯,意指並非如此考慮。或者說僅僅是說未犯,因在此也沒有「口」的說法,因此之前所說的偉大註釋的說法被確立,之後顯示的也僅僅是偉大註釋的說法而已。自身的財物,即在油灑落之前,已在自己的罐子中用純凈心放置的油,屬於自己的供給。關於迷惑的地方,依照罪的裁決,迷惑的地方。 從外部獲取,即從此之後因油的存在、向下的狀態而稱為從外部獲取。內里被切斷時,油從中流出,所去的地方僅僅是器皿的數量,所以說「從外部獲取,腳踏處被切斷判為僧伽脫離」。如是那樣,或從外部或從內部開始的。中間放置后切斷,中間稍微放置一小塊,然後再切斷。關於「在界限被切斷的情況下,若在內部站立向外切斷,則應從外部進行處理;若在外部站立向內切斷,則應從內部進行處理;若同時從內外切斷,則應在中間放置后切斷」的說法。

1.108) vuttattā 『『taḷākassa ca mariyādabhedena sametī』』ti vuttaṃ. Idamettha yuttanti anto ca bahi ca paṭṭhāya katachidde majjhena kāretabbo. Anto paṭṭhāya kate pana bāhirantena, bahi paṭṭhāya kate abbhantarena kāretabboti ayaṃ tippakāropi ettha vemaṭṭhachidde yutto. Udake katapayogassa abhāvato 『『ṭhānācāvanapayogassa abhāvā』』ti vuttaṃ.

Aṭṭhakathāyaṃ tāva vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Patthinnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha – 『『akhāditabbaṃ vā apātabbaṃ vā karotī』』ti. Kathaṃ pana tathā karotīti āha 『『uccāraṃ vā passāvaṃ vā』』tiādi. Kasmā panettha dukkaṭaṃ vuttanti āha 『『ṭhānācāvanassa natthitāya dukkaṭa』』nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kasmā na sametīti āha 『『tañhī』』tiādi. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujaukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhijajjarakaraṇena chaḍḍanaṃ mātikāya ujukaraṇena saddhiṃ ekasabhāvaṃ ṭhānācāvanapayogasabbhāvato. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca.

Ettha evaṃ vinicchayaṃ vadantīti ettha mahāaṭṭhakathāyaṃ vutte eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimadvayaṃ sandhāya ṭhānācāvanassa natthitāya dukkaṭanti idaṃ vuttanti adhippāyo. Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādiṃ chindanto viya kevalaṃ vināsetukāmatāya. Purimadvaye kiṃ hoti, kiṃ adhippāyena na kiñci vuttanti āha – 『『purimadvaye pana…pe… pārājika』』nti. Tattha vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassāti attho. Ayuttanti ceti pāḷiyaṃ purimapadadvayepi dukkaṭasseva vuttattā 『『purimadvaye…pe… pārājikanti idaṃ ayutta』』nti yadi tumhākaṃ siyāti attho. Nāti ayuttabhāvappasaṅgaṃ nisedhetvā tattha kāraṇamāha 『『aññathā gahetabbatthato』』ti. Kathaṃ panettha attho gahetabboti āha 『『pāḷiyaṃ hī』』tiādi. Nāsetukāmatāpakkhe heṭṭhā vuttanayeneva atthassa avirujjhanato 『『theyyacittapakkhe』』ti vuttaṃ. 『『Evaṃ vinicchayaṃ vadantī』』ti ito paṭṭhāya vuttassa sabbassapi ekasseva vacanattā 『『evameke vadantī』』ti nigamanavasena vuttaṃ.

以下是巴利文的完整直譯: 1.108) 由於所說的「因池塘的界限而相聚」,因此在這裡說是合適的,即在內部和外部開始的被切斷的地方應在中間處理。內部開始的地方則應由外部處理,外部開始的地方則應由內部處理,因此在這裡的三種處理方式是合適的。由於水的使用不存在,因此說「由於位置移動的使用不存在」。 在大註釋中說的,關於施捨的特徵。對於慾望者的食物和他人的飲料,如油等的消費,所說的是「應不被食用或不被排斥」。那麼,如何可以這樣做呢?他說「應通過高聲或看見」等等。為什麼這裡說有過失呢?他說「由於位置移動的不存在而有過失」。前兩者指的是切斷和放棄。為什麼不相聚呢?他說「因為它是渴望」。通過罐子進行的處理,即是通過滿罐的處理。通過水滿的器皿進行的處理,即是通過水滿的器皿的直接處理。單一特徵,即通過罐子的處理與放棄水滿的器皿的直接處理相結合,因位置移動的性質而成一體。最後的兩者是指焚燒和未消費的處理。 在這裡說「如此裁決」的時候,在這裡的偉大註釋中有些老師如此裁決。最後的兩者是指在前兩者的裁決中,依照下面所說的,可以理解,因此在這裡不提到最後的兩者是由於位置移動的不存在而有過失的意思。懷著盜竊之心,即因自身或他人的慾望而生起的懷著盜竊之心。懷著毀滅的慾望,即像切斷手腳一樣,僅僅是懷著毀滅的慾望。前兩者是什麼,意圖又是什麼,未曾說出什麼,所說的是「在前兩者中……重罪」。因此,按照所說的,切斷或放棄的意思是指用鋤頭等工具切斷,或用水或泥土灑落的意思。由於不適合,因此在巴利文中前兩個詞也說是有過失的,因此說「在前兩者中……重罪,這不合適」。並且爲了避免不合適的情況,說明了原因「因為在其他地方被接受」。那麼,這裡的意思如何被理解呢?他說「在巴利文中是如此」。在想要毀滅的情況下,依照下面所說的意思,因而說「懷著盜竊之心」。「如此裁決」的說法,從此開始,由於所有的說法都是同一的,因此說「如此有些人說」。

Idāni yathāvuttavasena pāḷiyā atthe gayhamāne mahāaṭṭhakathāyaṃ catunnampi sāmaññato vuttassa pacchimadvayaṃ sandhāya vuttanti vacane visesābhāvato pāḷiyaṃ vuttesu catūsu padesu 『『chaḍḍeti vā aparibhogaṃ vā karotī』』ti imesaṃ padānaṃ visesābhāvappasaṅgato ca sayaṃ aññathā pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo 『『ayaṃ panettha sāro』』tiādimāha. Vinītavatthumhi 『『saṅghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesī』』si (pārā. 156) vuttattā vinītavatthumhi tiṇajjhāpako viyāti imināva ṭhānā acāvetukāmovāti etthāpi theyyacittena ṭhānā acāvetukāmoti idaṃ vuttameva hotīti daṭṭhabbaṃ. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha 『『nāsetukāmatāpakkhe panā』』tiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjatīti vuttaṃ hoti.

Bhūmaṭṭhakathāvaṇṇanā niṭṭhitā.

Ākāsaṭṭhakathāvaṇṇanā

  1. Ākāsaṭṭhakathāyaṃ mukhatuṇḍakenāti mukhaggena. Kalāpaggenāti piñchakalāpassa aggena. Pasāretīti gahaṇatthaṃ pasāreti. Aggahetvā vāti leḍḍuādīhi paharitvā nayanavasena aggahetvā vā. Ākāsaṭṭhavinicchaye vuccamānepi tappasaṅgena ākāsaṭṭhassa vehāsaṭṭhādibhāvamupagatepi asammohatthaṃ 『『yasmiṃ aṅge nilīyatī』』tiādi vuttaṃ. Antovatthumhīti parikkhittavatthussa anto. Antogāmeti parikkhittassa gāmassa anto. Aparikkhitte pana vatthumhi, gāme vā ṭhitaṭṭhānameva ṭhānaṃ. Aṭavimukhaṃ karotīti araññābhimukhaṃ karoti. Rakkhatīti tena payogena tassa icchitaṭṭhānaṃ agatattā rakkhati. Bhūmiyā gacchantaṃ sandhāya 『『dutiyapadavāre vā』』ti vuttaṃ. Gāmato nikkhantassāti parikkhittagāmato nikkhantassa. Kapiñjaro nāma ekā pakkhijāti.

Ākāsaṭṭhakathāvaṇṇanā niṭṭhitā.

Vehāsaṭṭhakathāvaṇṇanā

  1. Vehāsaṭṭhakathāyaṃ pana cīvaravaṃse ṭhapitassa cīvarassa ākaḍḍhane yathāvuttappadesātikkamo ekadvaṅgulamattākaḍḍhanena siyāti adhippāyena vuttaṃ 『『ekadvaṅgulamattākaḍḍhaneneva pārājika』』nti. Idañca tādisaṃ nātimahantaṃ cīvaravaṃsadaṇḍakaṃ sandhāya vuttaṃ, mahante pana tato adhikamattākaḍḍhaneneva siyā. Rajjukena bandhitvāti ekāya rajjukoṭiyā cīvaraṃ bandhitvā aparāya koṭiyā cīvaravaṃsaṃ bandhitvā ṭhapitacīvaraṃ. Muttamatte aṭṭhatvā patanakasabhāvattā 『『mutte pārājika』』nti vuttaṃ.

Ekamekassa phuṭṭhokāsamatte atikkante pārājikanti bhittiṃ aphusāpetvā ṭhapitattā vuttaṃ. Bhittiṃ nissāya ṭhapitanti paṭipāṭiyā ṭhapitesu nāgadantādīsuyeva āropetvā bhittiṃ phusāpetvā ṭhapitaṃ. Paṇṇantaraṃ āropetvā ṭhapitāti aññehi ṭhapitaṃ sandhāya vuttaṃ.

Vehāsaṭṭhakathāvaṇṇanā niṭṭhitā.

Udakaṭṭhakathāvaṇṇanā

以下是巴利文的完整直譯: 現在根據所說的,關於巴利文的意思,在大註釋中提到的四個方面,關於最後兩者的說法是指由於特殊的原因而在巴利文中提到的四個地方「應切斷或未消費」。因此,想要顯示「這是這裡的要點」,他提到了一些特別的內容。由於在純凈物品中「為僧團準備的草,懷著盜竊之心火燒了」,因此在純凈物品中,燒草的行為被認為是適合的,因此在這裡也應當被理解為懷著盜竊之心的行為。想要切斷的,依然是與懷著盜竊之心相關的。這裡確實是指懷著盜竊之心的情況,因此說「在想要毀滅的情況下」。因此,想要毀滅的方面在這裡說「在想要毀滅的情況下」。 土地的註釋已經完成。 天空的註釋 在天空的註釋中,指的是用嘴部的尖端。指的是用小刀的尖端。伸展,即爲了抓取而伸展。未抓住,即用手杖等打擊而未抓住,或用眼睛的方式未抓住。即使在天空的裁決中被稱為,也因與天空的存在相關而不迷惑地說「在何處被抓住」。指的是內部的物品,即在被圍繞的物品的內部。指的是圍繞的村莊的內部。而在未圍繞的物品中,村莊或站立的地方。面向森林,即面向荒野。保護,即因使用該方式而未到達所希望的地方而保護。關於走向土地的說法,「在第二步中」被提到。指的是從圍繞的村莊中出去的。名為「獼猴」的一種鳥。 天空的註釋已經完成。 氣候的註釋 在氣候的註釋中,提到放置的袈裟,關於袈裟的抓取,意指通過一根手指的抓取,或許是指一根手指的抓取。這裡提到的並不是特別大的袈裟,而是指相對較小的袈裟,然而較大的袈裟則可能通過更大的抓取。通過繩索綁住,即用一根繩索綁住袈裟,再用另一根繩索綁住袈裟的部分,放置的袈裟。釋放的瞬間,因其性質而說「釋放時判為重罪」。 在同一個被觸及的地方被超越的,因未觸及的墻壁而被放置。因墻壁的存在而放置,按照規定放置的地方,像在牙齒等地方放置的那樣。放在葉子之間的,指的是被其他物品放置的情況。 氣候的註釋已經完成。 水的註釋

  1. Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha 『『asandanake udake』』ti. Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ. Kaḍḍhatīti heṭṭhato osāreti. Uppalādīsūti ādi-saddena padumapuṇḍarīkādiṃ saṅgaṇhāti. Rattaṃ padumaṃ, setaṃ puṇḍarīkaṃ. Setaṃ vā padumaṃ, rattaṃ puṇḍarīkaṃ. Atha vā rattaṃ vā hotu setaṃ vā satapattaṃ padumaṃ, ūnasatapattaṃ puṇḍarīkaṃ. Vatthu pūratīti pārājikavatthu pahoti. Tasmiṃ chinnamatte pārājikanti udakato accuggatassa udakavinimuttaṭṭhānato chedanaṃ sandhāya vuttaṃ. Yaṃ vatthuṃ pūretīti yaṃ pupphaṃ pārājikavatthuṃ pūreti. Dasahi pupphehi katakalāpo hatthako, mahantaṃ kalāpaṃ katvā baddhaṃ bhārabaddhaṃ. Rajjukesu tiṇāni santharitvāti ettha 『『dve rajjukāni udakapiṭṭhe ṭhapetvā tesaṃ upari tiriyato tiṇāni santharitvā tesaṃ upari bandhitvā vā abandhitvā vā tiriyatoyeva pupphāni ṭhapetvā heṭṭhato gatāni dve rajjukāni ukkhipitvā pupphamatthake ṭhapentī』』ti vadanti.

Kesaggamattampi yathāṭhitaṭṭhānato cāvetīti pārimantena phuṭṭhokāsaṃ, orimantena kesaggamattaṃ cāveti. Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ. Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā. Idaṃ ubhayanti ettha 『『bandhanaṃ amocetvā…pe… pārājika』』nti idamevekaṃ, 『『paṭhamaṃ bandhanaṃ…pe… ṭhānaparicchedo』』ti idaṃ dutiyaṃ. Paduminiyanti padumagacche. Uppāṭitāyāti parehi attano atthāya uppāṭitāya.

Bahiṭhapiteti udakato bahi ṭhapite. Hatthakavasena khuddakaṃ katvā

Baddhaṃ kalāpabaddhaṃ. Muḷālanti kandaṃ. Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ. Sakalamudakanti vāpiādīsu pariyāpannaṃ sakalamudakaṃ. Niddhamanatumbanti vāpiyā udakassa nikkhamanamaggaṃ. Udakavāhakanti mahāmātikaṃ. Na avahāroti idaṃ pubbasadisaṃ na hotīti āha – 『『kasmā…pe… evarūpā hi tattha katikā』』ti. Avahāro natthīti sabbasādhāraṇe apariggahaṭṭhāne gahitattā. Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā. Maritvā…pe… tiṭṭhantīti ettha 『『matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro』』ti vadanti.

Udakaṭṭhakathāvaṇṇanā niṭṭhitā.

Nāvaṭṭhakathāvaṇṇanā

以下是巴利文的完整直譯: 在水的註釋中,被放置在不流動的水中不停留,因此說"在不流動的水中"。"無過失"是指在手部和步驟中沒有輕微過失。"拖拽"意為從下方推入。"蓮花等"這個詞語還包括蓮花和白蓮等。紅色的蓮花,白色的白蓮。或者白色的蓮花,紅色的白蓮。或者無論是紅色還是白色的百葉蓮,少於百葉的白蓮。"填滿場地"是指違禁場地已經成立。在場地被切斷的瞬間成為違禁,這是指從水中高出的地方被切斷。"填滿場地"是指用花填滿違禁場地。用十朵花製成的花束,用手捆紮成大花束。在繩索上鋪草,這裡他們說:"在水面上放置兩根繩索,在其上橫向鋪草,無論是綁紮還是不綁紮,橫向放置花朵,然後提起下面的兩根繩索,放置在花束頂部。" "即使頭髮尖端也從原位移動"是指從一端觸及的空間,從另一端移動頭髮尖端。"全部水"是指用棍子觸及的空間中的所有水。"水不停留"是因為自己製作的地方無法停留。這裡的"兩者"是指:"解開捆綁……違禁"是第一個,"首先捆綁……地點限定"是第二個。"蓮花地"是指蓮花樹。"被拔出"是指被他人為自己的目的拔出。 "放在外面"是指放在水外。用手的方式製作小型。 捆紮成花束。"根莖"是指塊莖。"葉子或花朵"是指在泥漿內部停留。"全部水"是指池塘等中包含的所有水。"水排出口"是指池塘水的排出通道。"水運載者"是指大水渠。"不被盜用"是說這與之前的情況不同,"為什麼……這種情況下的約定"。"沒有盜用"是因為在完全公共的未被佔用的地方被獲取。"放置小水渠"是指放置小水渠。"死亡后……停留",他們說:"因為只有死魚屬於他們,死亡時獲取沒有盜用。" 水的註釋說明結束。 船的註釋說明

  1. Nāvaṭṭhakathāyaṃ pana yā bandhanā muttamatte ṭhānā na cavatīti iminā caṇḍasote baddhanāvaṃ paṭikkhipati. Tāva dukkaṭanti 『『bandhanaṃ moceti, āpatti dukkaṭassā』』ti evaṃ mocentassa paññattaṃ dukkaṭaṃ sandhāya vuttaṃ. Thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ ṭhānā cāvetvā mutte pārājikanti veditabbaṃ.

『『Pāse baddhasūkaro viyā』』tiādinā vuttaṃ sandhāyāha 『『tattha yutti pubbe vuttā evā』』ti. Vippanaṭṭhā nāvāti visamavātādīhi vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā majjhe ṭhitaṃ sandhāya vadati. Teneva 『『adho vā opilāpentassa…pe… nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājika』』nti vuttaṃ. Opilāpentassāti osīdāpentassa. Atikkantamatteti phuṭṭhokāsaṃ atikkantamatte. Eseva nayoti muttamatte pārājikanti dasseti.

Nāvākaḍḍhanayoggamahāyottatāya yottakoṭito paṭṭhāya sakalampi 『『ṭhāna』』nti vuttaṃ.

Asatipi vāte yathā vātaṃ gaṇhāti, tathā ṭhapitattā 『『vātaṃ gaṇhāpetī』』ti vuttaṃ. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Teneva 『『puggalassa natthi avahāro』』ti vuttaṃ. Sati pana vāte kato payogo ṭhānācāvanapayogoyevāti mātikāujukaraṇe viya attheva avahāroti daṭṭhabbaṃ. Ṭhānācāvanapayogo na hotīti sukkhamātikāujukaraṇe viya asati vāte katapayogattā. Bhaṇḍadeyyaṃ pana hotīti nāvāsāmikassa bhaṇḍadeyyaṃ hoti.

Nāvaṭṭhakathāvaṇṇanā niṭṭhitā.

Yānaṭṭhakathāvaṇṇanā

  1. Yānaṭṭhakathāyaṃ dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti yathā dvīhi bhāgehi heṭṭhā patiṭṭhāti, evaṃ katā. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānānīti. Tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Tanti phalakassa vā dārukassa vā upari ṭhapitaṃ pathaviyaṃ ṭhapitañca. Dvīhi akkhasīsehīti dvīhi akkhakoṭīhi. Dārūnaṃ upari ṭhapitassāti dvinnaṃ dārūnaṃ upari dvīhi akkhakoṭīhi olambetvā sakaṭasālāyaṃ ṭhapitassa. Heṭṭhimatalassāti sakaṭabāhāya bhūmiṃ phusitvā ṭhitassa heṭṭhimabhāgassa. Sesaṃ nāvāyaṃ vuttasadisanti iminā 『『yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ upacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kañci gāmaṃ sampattaṃ ṭhānā acāventova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotī』』ti imaṃ nayaṃ atidissati.

Yānaṭṭhakathāvaṇṇanā niṭṭhitā.

Bhāraṭṭhakathāvaṇṇanā

  1. Bhāraṭṭhakathāyaṃ purimagale galavāṭakoti purimagale uparimagalavāṭako. Uraparicchedamajjheti urapariyantassa majjhe. Anāṇattattāti 『『asukaṭṭhānaṃ nehī』』ti anāṇattattā. Yo cāyaṃ sīsabhārevuttoti yo cāyaṃ vinicchayo sīsabhāre vutto. Sīsādīhi vā gahito hotūti sambandho. Tādisanti tappaṭicchādanasamatthaṃ.

Bhāraṭṭhakathāvaṇṇanā niṭṭhitā.

Ārāmaṭṭhakathāvaṇṇanā

以下是巴利文的完整直譯: 在船的註釋中,所說的"被放置在不流動的地方"是指在猛烈的水流中抵抗束縛。這裡的"無過失"是指"解開束縛,輕微過失的違禁"。因此,第一處位置未覆蓋的情況下是輕微過失,第一處位置覆蓋的情況下是違禁。 「如同被束縛的豬」所說,指的是"在此處的情形與之前所述一致"。被放置的船是指在遭受不平的風等破壞后,沉入水中,幾乎未觸及地面而停留在水中。因此說:「無論是向下沉沒的……觸及水面而超過了一定的範圍,是違禁的。」沉沒的意思是下沉的意思。超過的意思是超過觸及的範圍。這顯示出在解開束縛的情況下是違禁的。 船的拔出是指從船的底部開始,整體被稱為「位置」。 即使是風,如何捕捉風,也被稱為「捕捉風」。強烈的風來了,這裡表明在無風的情況下是如此的用法。因此說:「個人沒有盜用。」然而,如果風存在,這種用法的地方是位置的移動,因此應當被視為盜用。位置的移動不成立,是因為在無風的情況下的用法。雖然船主的財物是屬於船主的。 船的註釋說明結束。 交通工具的註釋說明 在交通工具的註釋中,"與兩頭牛相連"是指與兩頭牛相連。"不相連"是指與牛不相連。適合的意思是指如同在兩個部分中被放置在下面,正如這樣。三處或四處的地方是指適合的地方,因而以三處作為基礎,因而以四處作為基礎。如此,在地面上放置的三處地方是相關的。是指在板子或木頭上放置的地面上所放置的。與兩處的眼睛相連是指與兩處的眼睛相連。放置在木頭上的是指在兩塊木頭上懸掛並放置在車的車廂里。觸及地面的意思是指在車的底部觸及地面而停留在底部。其餘的與船上所說的相同,因此說:「如果把它放置在這樣行駛的情況下,不去其他方向,則是違禁的。若是自己到達某個村莊,未覆蓋的地方就會被出售,則沒有盜用,但財物是屬於船主的。」此法則非常明確。 交通工具的註釋說明結束。 重量的註釋說明 在重量的註釋中,"前面的部分是上方的"是指前面的上方的部分。中間的部分是指上方的邊界的中間。無缺陷是指"在某個地方沒有"的無缺陷。這個說法是指所說的頭部的重量。與頭部等相關聯。這樣的意思是指能夠覆蓋的地方。 重量的註釋說明結束。 園林的註釋說明

  1. Ārāmaṭṭhakathāyaṃ bandhananti pupphānaṃ vaṇṭe patiṭṭhitaṭṭhānaṃ. Abhiyuñjatīti codeti aḍḍaṃ karoti. Adinnādānassa payogattāti sahapayogamāha vatthumhiyeva katapayogattā. Sahapayogavasena hetaṃ dukkaṭaṃ. Vinicchayappasutanti vinicchaye niyuttaṃ. Kakkhaḷoti dāruṇo. Dhuraṃ nikkhipatīti ussāhaṃ ṭhapeti, attano santakakaraṇe nirussāho hotīti attho. Kūṭaḍḍakārakopi sace dhuraṃ na nikkhipati, natthi avahāroti āha 『『sace sayampi katadhuranikkhepo hotī』』ti. Sayampīti abhiyuñjakopi. Katadhuranikkhepoti 『『na dāni naṃ imassa dassāmī』』ti evaṃ tassa dāne katadhuranikkhepo. Kiṅkārappaṭissāvibhāveti 『『kiṃ karomi kiṃ karomī』』ti evaṃ kiṅkārameva paṭissuṇanto vicaratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti.

Ukkocaṃ datvāti lañjaṃ datvā. Kūṭavinicchayikānanti kūṭavinicchaye niyuttānaṃ vinayadharānaṃ. 『『Gaṇhā』』ti avatvā 『『asāmikassa sāmiko aya』』ntiādinā pariyāyena vuttepi tassa santakabhāvaṃ paricchinditvā pavattavacanattā kūṭavinicchayaṃ karontānaṃ kūṭasakkhīnañca pārājikameva. Asatipi cettha ṭhānācāvane ubhinnaṃ dhuranikkhepoyeva ṭhānācāvanaṭṭhāne tiṭṭhati. Imasmiṃ dhuranikkhepe pārājike sāmikassa vimatuppādanapayoge kate thullaccayaṃ, tasseva dhuranikkhepapayoge nipphādite pārājikaṃ. Sayaṃ parājayaṃ pāpuṇātīti kūṭaḍḍakārako parājayaṃ pāpuṇāti.

Ārāmaṭṭhakathāvaṇṇanā niṭṭhitā.

Vihāraṭṭhakathāvaṇṇanā

  1. Vihāraṭṭhakathāyaṃ vihāropi pariveṇampi āvāsopi vihārotveva saṅkhaṃ gacchatīti āha 『『vihāraṃ vā』』tiādi. Tattha vihāranti mahāvihāraṃ. Pariveṇanti mahāvihārassa abbhantare visuṃ visuṃ pākāraparicchinnaṭṭhānaṃ. Āvāsanti ekaṃ āvasathaṃ. Abhiyoge katepi avahārassa asijjhanato vuttaṃ 『『abhiyogo na ruhatī』』ti. Gaṇasantake pana paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha 『『dīghabhāṇakādibhedassa pana gaṇassā』』ti. Idhāpi sace ekopi dhuraṃ na nikkhipati, rakkhatiyeva. Sabbesaṃ dhuranikkhepeneva hi pārājikaṃ.

Vihāraṭṭhakathāvaṇṇanā niṭṭhitā.

Khettaṭṭhakathāvaṇṇanā

以下是巴利文的完整直譯: 在園林的註釋中,"束縛"是指花的根部被固定的地方。"勸導"是指催促使其發生。"不偷盜的用法"是指在物品上進行的共同使用。根據共同使用而產生的輕微過失。在"經過裁定"的情況下,指的是經過裁定的事物。"粗暴"是指殘忍。"放下負擔"是指放下重物,意指在自己的事物中不再重負。"即使是用木樁固定,如果不放下負擔,則沒有盜用",因此說:"即使是自己也有放下負擔的行為。"自己是指催促的行為。放下負擔的意思是指"現在我不再給他"的這樣放下負擔。關於「我該做什麼?」的思考,意指在思考「我該做什麼」的同時遊走,稱為「思考的過程」,其狀態是思考的狀態,這裡提到的是自我支配的狀態。 "給予放下"是指給予放下的東西。"關於木樁的裁定"是指關於木樁的裁定者。"抓住"是指不言而喻的"無主的主"等,雖然用其他方式表達,但這限制了其存在的狀態,因此進行木樁的裁定的證人也屬於違禁。即使在這裡,位置的移動也僅存在於兩者的負擔之中。在這種放下負擔的情況下,違禁的主人的輕微過失被產生,因而產生了違禁的情況。自己獲得違禁的意思是指放下負擔的行為。 園林的註釋說明結束。 寺院的註釋說明 在寺院的註釋中,寺院和周圍的圍墻以及住所都被稱為寺院。"寺院"是指大寺院。"圍墻"是指大寺院內部各個區域的邊界。"住所"是指一個住所。即使在施加的情況下,由於沒有盜用而被稱為"施加的事情不成立"。在有群體的情況下,由於有特定的主人,可以放下負擔,因此說:「關於長舌等的種類的群體」。在這裡,即使一個人不放下負擔,也應當保護。所有的負擔都因放下而成為違禁的。 寺院的註釋說明結束。 田地的註釋說明

  1. Khettaṭṭhakathāyaṃ satta dhaññānīti sālivīhiyavakaṅgukudrūsavarakagodhumānaṃ vasena satta dhaññāni . Nirumbhitvā vātiādīsu 『『gaṇhantassā』』ti paccekaṃ yojetabbaṃ. Tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekamekaṃ vīhisīsaṃ. Uppāṭetvā vāti muggamāsādīni uddharitvā vā. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. Sālisīsādīni nirumbhitvā gaṇhantassa yasmiṃ bīje vatthu pūrati, ekamekaṃ hattheneva chinditvā gaṇhantassa yasmiṃ sīse vatthu pūrati, asitena lāyitvā gaṇhantassa yassaṃ muṭṭhiyaṃ vatthu pūrati, bahūni ekato uppāṭetvā gaṇhantassa yasmiṃ muggamāsādiphale vatthu pūratīti evamettha yathākkamo veditabbo. 『『Tasmiṃ bandhanā mocitamatte』』ti vacanato tasmiṃ bījādimhi bandhanā mocite sati tato anapanītepi pārājikamevāti daṭṭhabbaṃ. Acchijjamānoti acchinno hutvā ṭhito. Jaṭitānīti chinditāni acchinnehi saddhiṃ jaṭitāni hontīti attho. Sabhusanti palālasahitaṃ. Abhusanti palālarahitaṃ.

Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu ubhayaṃ sambhavati sahapayogo dhuranikkhepo ca. Yadā hi parassa khettādīsu ekadesaṃ khīlasaṅkamanādivasena attano santakaṃ karoti, tadā satipi paṭhamataraṃ sāmikānaṃ dhuranikkhepe khīlasaṅkamanādisahapayogaṃ vinā na hotīti sahapayogeneva pārājikaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ 『『ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo』』ti. Yadā pana asati dhuranikkhepe khīlasaṅkamanādimattaṃ kataṃ, tadā vinā dhuranikkhepena na hotīti dhuranikkhepeneva pārājikaṃ. Tenevettha 『『tañca kho sāmikānaṃ dhuranikkhepenā』』ti vuttaṃ. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati.

Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti ettha sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha sākhāyopi katvā gahetukāmo hoti, avasānasākhāya pārājikanti veditabbaṃ. Tattakena asakkontoti dārūni nikhaṇitvā vatiṃ kātuṃ asakkonto. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ 『『kedārapāḷi』』nti vuttaṃ. Vitthataṃ karotīti pubbe vijjamānameva mariyādaṃ vitthiṇṇaṃ karoti. Akataṃ vā pana patiṭṭhapetīti pubbe akataṃ vā mariyādaṃ ṭhapeti.

Khettaṭṭhakathāvaṇṇanā niṭṭhitā.

Vatthuṭṭhakathāvaṇṇanā

  1. Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ. Eteneva nayenāti iminā 『『kevalaṃ bhūmiṃ sodhetvā…pe… aparikkhipitvā vā』』ti vuttamatthaṃ nidasseti.

Gāmaṭṭhakathāvaṇṇanā

  1. Gāmaṭṭhakathāyaṃ gāmo nāmāti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā.

Araññaṭṭhakathāvaṇṇanā

以下是巴利文的完整中文直譯: 在田地註釋中,七種穀物:即水稻、小米、大麥、小麥、小麥、小麥和小麥的名稱。在"切斷"等詞中,"獲取"應單獨連線。在這裡,切斷的獲取是指切斷稻穗的頂端,用手抓住原位置,拉扯出僅僅是種子的部分。"每一個"是指每一個稻穗的頂端。"拔出"是指拔出綠豆等。在哪個種子中,"切斷"等應按順序連線。對於切斷稻穗頂端並獲取的人,在哪個種子中填滿場地,每一個都用手切斷並獲取,在哪個頂端填滿場地,用鐮刀收割並獲取,在哪個拳頭中填滿場地,拔出多個並獲取,在哪個綠豆等果實中填滿場地,應如此理解其順序。從"從束縛中解脫"的說法來看,在種子等從束縛中解脫時,即使沒有被移走,也應視為重罪。 "被切斷"是指被切斷並停留。"纏繞"是指被切斷的與未切斷的纏繞在一起。"有秸稈"是指連同秸稈。"無秸稈"是指沒有秸稈。 "以樁"是指木樁。在此,在樁的交換等情況下,可能發生兩種情況:共同參與和負擔解除安裝。當某人通過樁的交換等方式在他人的田地等處佔據一部分時,即使最初所有者解除安裝負擔,沒有共同參與,也不會發生;因此通過共同參與構成重罪。正如母法註釋中所說:"通過位置移動的方式交換樁,並通過佔據田地等方式,應理解為共同參與"。當沒有解除安裝負擔,僅僅進行樁的交換等時,沒有解除安裝負擔就不會發生;因此通過解除安裝負擔構成重罪。因此在這裡說"這確實是通過所有者的解除安裝負擔"。如此在所有情況下都可以推廣所述意義,如繩索交換等。 "棍棒"是指尊嚴的棍棒。在一個未來時刻是輕微罪,在那個時刻是重罪。在這裡,如果僅僅是插入木材並想以同樣方式獲取,在最後的木材上構成重罪。如果還想在枝條上獲取,應理解為在最後的枝條上構成重罪。"不能以那麼多"是指插入木材后無法建造圍墻。"田地界限"是爲了闡明已經說過的意義,提到了"地塊規則"。"擴大"是指擴大已存在的界限。"建立未建立的"是指建立之前未存在的界限。 田地註釋闡述完畢。 場地註釋 在場地註釋中,三種墻:即磚、石、木材的型別。通過這種方式,指出了"僅僅清理土地……不圍繞"的意義。 村落註釋 在村落註釋中,"村落"一詞在原文中未詳細說明,因為村落特徵之前已經闡述過。 森林註釋

  1. Araññaṭṭhakathāyaṃ araññaṃ nāmāti idaṃ pana na kevalaṃ pubbe vuttaaraññalakkhaṇappattimattena araññaṃ idhādhippetaṃ, kintu yaṃ attano araññalakkhaṇena araññaṃ parapariggahitañca hoti, taṃ araññaṃ idhādhippetanti dassetuṃ vuttaṃ. Tenāti puna araññavacanena. Na pariggahitabhāvo araññassa lakkhaṇanti yadi hi pariggahitabhāvo araññalakkhaṇaṃ siyā, 『『araññaṃ nāma yaṃ manussānaṃ pariggahita』』nti ettakameva vadeyyāti adhippāyo. Yanti iminā pubbe vuttalakkhaṇameva araññaṃ parāmaṭṭhanti āha 『『yaṃ pana attano araññalakkhaṇena arañña』』nti.

Vinivijjhitvāti ujukameva vinivijjhitvā. Paṇṇaṃ vāti tālapaṇṇādi paṇṇaṃ vā. Addhagatopīti cirakālaṃ tattheva ṭhitopi. Na gahetabboti ettha pana yo parehi araññasāmikānaṃ hatthato kiṇitvā tacchetvā tattheva ṭhapito, so araññasāmikena anuññātopi na gahetabbo. Sāmikehi chaḍḍitoti gahetuṃ vaṭṭatīti paṃsukūlasaññāya gahaṇaṃ vuttaṃ. Lakkhaṇacchinnassāpīti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi katasaññāṇassa. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ 『『gahetuṃ vaṭṭatī』』ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni honti. Dārūnipīti gehādīnaṃ katattā tato avasiṭṭhadārūnipi. Etesanti etesaṃ yathāvuttadārūnaṃ.

Tesaṃārakkhaṭṭhānanti tesaṃ araññapālānaṃ ṭhitaṭṭhānaṃ. Dehīti vutte dātabbamevāti ettha 『『dehī』』ti vutte 『『dassāmī』』ti ābhogasabbhāvato 『『dehī』』ti avutte adatvāpi gantuṃ vaṭṭatiyeva. Gantuṃ dethāti gamanaṃ detha. Adisvā gacchati, bhaṇḍadeyyanti parisuddhacittena gacchati, bhaṇḍadeyyaṃ. Yattha katthaci nītānampi dārūnaṃ araññasāmikānaṃyeva santakattā suddhacittena nikkhantopi puna theyyacittaṃ uppādetvā gacchati, pārājikamevāti vadanti.

Araññaṭṭhakathāvaṇṇanā niṭṭhitā.

Udakakathāvaṇṇanā

在森林註釋中,"森林"的定義並不僅僅是之前所述的森林特徵,而是指根據自身的森林特徵,所包含的外部森林。因此,這裡提到的森林是這樣理解的。因此再次提到"森林"一詞。如果森林的特徵是被佔有的,那麼就可以說"森林是人們所佔有的",這就是其意圖。這裡所說的"森林"是指之前所述的特徵。 "直接切割"是指直接切割。"葉子"是指棕櫚葉等的葉子。"長時間停留"是指在同一地點停留很長時間。不應被獲取的意思是,如果某人從他人的森林主人手中購買並切割后,仍然停留在原地,即使得到森林主人的允許,也不應被獲取。被主人放棄的意思是可以被獲取的,指的是按土壤的認知進行獲取。被切斷的特徵是指通過從森林主人的手中購買而形成的認知。被包裹著的意思是指森林主人的無所顧忌。因此這裡說"可以被獲取"。如果森林主人有所依賴,則不應被獲取。那些被建立的、被提升的,指的是那些被人們建立的房屋等。由於房屋的存在,剩餘的木材也是如此。這些是指這些被提到的木材。 "他們的保護地點"是指這些森林守護者的所在地點。"給予"的意思是應給予的,在這裡提到的"給予"是指"我將給予"的意思,暗示即使不被給予,也應可以去。去的意思是指去的行為。如果沒有看到,便會離開,指的是以清凈的心態去,成為可給予的物品。無論在何處,即使是被帶走的木材,由於是森林主人的所有,清凈的心態離開后,再次引起心態,就會被視為重罪。 森林註釋闡述完畢。 水的註釋

  1. Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko. 『『Samekhalā cāṭi udakamaṇiko』』tipi vadanti. Tatthāti tesu bhājanesu. Nibbahanaudakanti 『『mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī』』ti taḷākarakkhaṇatthaṃ tassa ekapassena vissajjitaudakaṃ. Niddhamanatumbanti sassādīnaṃ atthāya udakanikkhamanamaggaṃ. Mariyādaṃ dubbalaṃ katvāti idaṃ avassaṃ chinnasabhāvadassanatthaṃ bhaṇḍadeyyavisayadassanatthañca vuttaṃ. Mariyādaṃ dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kāretabbameva.

Aniggateti anikkhamitvā taḷākasmiṃyeva udake ṭhite. Asampattevāti taḷākato nikkhamitvā mahāmātikāya eva ṭhite. Anikkhanteti taḷākato anikkhante udake. Subaddhāti bhaṇḍadeyyampi na hotīti adhippāyo. Tenāha 『『nikkhante baddhā bhaṇḍadeyya』』nti, taḷākato nikkhamitvā paresaṃ khuddakamātikāmukhaṃ apāpuṇitvā mahāmātikāyaṃyeva ṭhite baddhā ce, bhaṇḍadeyyanti attho. 『『Anikkhante baddhā subaddhā, nikkhante baddhā bhaṇḍadeyya』』nti hi idaṃ dvayaṃ heṭṭhā vuttavikappadvayassa yathākkamena vuttaṃ. Natthi avahāroti ettha 『『avahāro natthi, bhaṇḍadeyyaṃ pana hotī』』ti keci vadanti, taḷākagataudakassa sabbasādhāraṇattā taṃ ayuttaṃ viya dissati, 『『anikkhante baddhā subaddhā』』ti iminā ca aṭṭhakathāvacanena na sameti. Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā apariggahitaṃ idha vatthunti adhippāyo.

Udakakathāvaṇṇanā niṭṭhitā.

Dantaponakathāvaṇṇanā

  1. Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti 『『yathāsukhaṃ bhikkhusaṅgho paribhuñjatū』』ti yathāsukhaṃ paribhogatthāya ṭhapitattā vassaggena abhājetabbattā arakkhitabbattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassapi natthi avahāro . Vattanti dantakaṭṭhaggahaṇe vattaṃ. Idāni tadeva vattaṃ dassento 『『yo hī』』tiādimāha. 『『Puna sāmaṇerā āharissantī』』ti keci therā vadeyyunti yojetabbaṃ.

Dantaponakathāvaṇṇanā niṭṭhitā.

Vanappatikathāvaṇṇanā

  1. Vanappatikathāyaṃ 『『ujukameva tiṭṭhatīti rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvananti adhippāyena vutta』』nti vadanti. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. 『『Maṇḍūkakaṇṭakaṃ vā visanti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭaka』』nti vadanti, 『『ekaṃ visamacchakaṇṭaka』』ntipi vadanti.

Vanappatikathāvaṇṇanā niṭṭhitā.

Haraṇakakathāvaṇṇanā

在水的註釋中,"大水"、"水泥"、"水寶石"。也有人說"同樣的水泥"。在這裡,指的是這些容器。去除水的意思是"不應切斷流入水池的水",是爲了保護水池的水而將一側的水排出。洗滌的方式是指爲了農作物等的利益而排出水的路徑。將洗滌的方式變得薄弱,這裡是爲了顯示必然的被切斷的特徵,以及顯示物品的特徵。即使沒有使洗滌的方式變得薄弱,也應按照所述的方式切斷洗滌的方式,排出水的量應當適當。 "不被排出"是指水停留在水池中。"未到達"是指從水池中排出后仍停留在大水中。"不被排出"是指水池中未被排出的水。良好的固定是指物品不應存在。因此說"被排出后固定的物品",如果從水池中排出后固定在他人小水池的入口處,仍停留在大水中,便是固定的物品。"不被排出而固定是良好的,被排出后固定是物品",這兩者在下文提到的定義中應按順序理解。沒有排出的意思是"沒有排出,物品卻存在",有人說水池中的水因其普遍性而顯得不合理,"不被排出而固定是良好的"的說法與註釋的說法不符。物體……等不一致的意思是,這裡指的是水池中的水因其普遍性而不被佔有。 水的註釋闡述完畢。 牙齒的註釋 在牙齒的註釋中,從此之後就沒有排出水的意思,"願意如所愿,僧團可以隨意享用"是出於方便享用而設定的,因降雨而不應被排出,因保護而不應被排出,因其普遍性而不應被視為其他的團體,因此即使是以清凈的心態獲取也沒有排出水。關於牙齒的獲取,牙齒的獲取是指獲取的狀態。現在爲了說明同樣的狀態,"誰確實"等是有必要的。"再者,沙彌們將會帶來"是某些長老的說法,應當理解。 牙齒的註釋闡述完畢。 森林的註釋 在森林的註釋中,"直接站立"是指通過樹木的方式稍微碰觸而停留,因而被認為是地點的轉移。風的流動是指當風吹來時,樹木會被吹倒,樹枝等被切斷並移走。有人說"青蛙的刺或青蛙的腳趾上的刺",也有人說"一個不平的刺"。 森林的註釋闡述完畢。 捕捉的註釋

  1. Haraṇakakathāyaṃ haraṇakanti hariyamānaṃ. Abhimukhaṃ katvā kaḍḍhanaṃ ākaḍḍhanaṃ, sesadisākaḍḍhanaṃ vikaḍḍhanaṃ. Pādaṃ agghati, pārājikamevāti ettha antaṃ na gaṇhāmīti asallakkhitattā antassa ca gaṇhissāmīti sallakkhitasseva paṭassa ekadesattā pārājikaṃ vuttaṃ. Sahabhaṇḍahārakanti bhaṇḍahārakena saddhiṃ. Santajjetvāti dhanuādīhi santajjetvā.

Soti bhaṇḍahārako. Anajjhāvutthakanti apariggahitakaṃ, asāmikanti attho.

Āharāpente dātabbanti ettha 『『chaḍḍetvā dhuraṃ nikkhipitvā gatānampi nirālayānaṃ puna āharāpanassa vuttattā bhikkhūnampi attano santake parikkhāre acchinditvā parehi gahite tattha dhuranikkhepaṃ katvāpi puna taṃ balakkārenapi āharāpetuṃ vaṭṭatī』』ti desavāsino ācariyā vadanti, sīhaḷadīpavāsino pana taṃ keci ācariyā na icchanti. Teneva mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ 『『amhākaṃ pana taṃ na ruccatī』』ti. Aññesūti mahāpaccariādīsu. Vicāraṇā eva natthīti tatthāpi paṭikkhepābhāvato ayamevatthoti vuttaṃ hoti.

Haraṇakakathāvaṇṇanā niṭṭhitā.

Upanidhikathāvaṇṇanā

在捕捉的註釋中,"捕捉"是指被捕的狀態。面對面進行抓取、拉扯的動作,以及其他類似的拉扯。腳的價值,因而被視為重罪,這裡不應認為是邊緣的,因為未被注意到,因此邊緣也會被認為是重罪。與物品的獲取是一起的。經過弓等的拉扯后。 "獲取"是指物品的獲取者。"未被佔有"是指未被佔有的狀態,意為無主。 "在獲取時應給予"的意思是,"放下負擔,卸下負擔后離去的,若再次獲取物品的狀態,因而也應在他人手中被抓取,因此在自有的物品中切斷,若在他人手中被抓取,儘管進行了負擔的解除安裝,仍應以強有力的方式再次獲取"。對此,居住在該地區的老師們這樣說,而住在錫蘭島的某些老師則不願意這樣做。因此在大集會和中等集會中提到"我們對此不喜歡"。在其他地方,如大部和等。由於沒有考慮到反駁,因此可以說是相同的意思。 捕捉的註釋闡述完畢。 附加的註釋

  1. Upanidhikathāyaṃ 『『saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanapayogaṃ vinā aññasmiṃ payoge akatepi rajjasaṅkhobhādikāle 『na dāni tassa dassāmi, na mayhaṃ dāni dassatī』ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe kate pārājikameva paṭisāmanapayogassa katattā』』ti vadanti. Attano hatthe nikkhittattāti ettha attano hatthe saṅgopanatthāya nikkhittakālato paṭṭhāya tappaṭibaddhattā ārakkhāya bhaṇḍasāmikaṭṭhāne ṭhitattā ṭhānassa ca tadāyattatāya ṭhānācāvanassa alabbhanato natthi avahāroti adhippāyo.

Dhammaṃ vācāpetvāti dhammaṃ kathāpetvā. Eseva nayoti uddhāreyeva pārājikaṃ. Kasmā? Aññehi asādhāraṇassa abhiññāṇassa vuttattā. 『『Aññaṃ tādisameva gaṇhante yujjatīti idaṃ saññāṇaṃ kathenteneva 『asukasmiṃ ṭhāne』ti okāsassa ca niyamitattā tasmiṃ ṭhāne ṭhitaṃ pattaṃ apanetvā tasmiṃ okāse aññaṃ tādisameva pacchā ṭhapitaṃ pattaṃ sandhāya kathita』』nti tīsupi gaṇṭhipadesu vuttaṃ. Corena sallakkhitapattassa gahaṇābhāvepi 『『idaṃ thenetvā gaṇhissāmī』』ti tasmiṃ okāse ṭhite tādise vatthumatte tassa theyyacittasabbhāvato aññaṃ tādisameva gaṇhante yujjatīti corassa avahāro dassito. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Taṃ atādisameva gaṇhante yujjatīti 『『mamāyaṃ patto na hotī』』ti vā 『『mayā kathito ayaṃ patto na hotī』』ti vā jānitvā theyyacittena gaṇhantassa 『『idaṃ thenetvā gaṇhissāmī』』ti vatthumatte theyyacittaṃ uppādetvā gaṇhantassa ca avahārasabbhāvato vuttaṃ.

Gāmadvāranti samaṇasāruppaṃ vohāramattametaṃ, antogāmaṃ icceva vuttaṃ hoti. Vuttanayeneva therassapārājikanti theyyacitteneva parasantakassa gahitattā uddhāreyeva therassa pārājikaṃ. Corassa dukkaṭanti asuddhacittena gahitattā gahitakāle corassa dukkaṭaṃ. Vuttanayeneva ubhinnampi dukkaṭanti corassa sāmikena dinnattā pārājikaṃ natthi, asuddhacittena gahitattā dukkaṭaṃ, therassa pana attano santakepi asuddhacittatāya dukkaṭanti.

在附加的註釋中,"爲了保護"是指將物品放在自己手中,保持在安全的地方,而不應在其他地方使用,即使在拉動繩索等的情況下,也會說"現在我不再給他看了,我現在也不被看見了",因此兩者都在自己的位置上坐著,進行負擔的解除安裝,因而被視為重罪。將物品放在自己手中是指從自己手中放下物品后,因其被保護而保持在物品主人的地方,因而因位置的歸屬而不應被獲取的意思。 "通過討論法"是指通過講述法。這個方式是指直接的重罪。為什麼?因為其他人所說的非常規的智慧。 "若他人也獲取類似的物品是合適的",這就是通過這種認知所說的"在某個地方"的限制,指的是在那個地方放下的物品。關於這三種情況在大**中提到。即使在小偷意識到未被獲取的情況下,仍會說"我將獲取這物品",在那個地方停留的情況下,因而在那種物品的狀態下,獲取類似的物品是合適的,顯示了小偷的行為。通過方式是指從長者那裡取出並給予的物品,正當的行為是指小偷的行為。若意識到"這不是我的物品"或"這是我所講的物品",則意識到小偷的行為是指"我將獲取這物品"的狀態。 "村口"是指與修行者相似的交流,實際上是指村莊的內部。根據所述的內容,因被他人所佔有而被視為長者的重罪。小偷的狀態是因被污穢的心態所佔有而在被獲取時的小偷的行為。根據所述的內容,因小偷的主人給予而無重罪,因被污穢的心態所佔有而被視為重罪,而長者在自己所在的地方也因污穢的心態而被視為重罪。

Āṇattiyā gahitattāti ettha 『『pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā』』ti evaṃ therena kataāṇattiyā vihārassa parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ khettameva jātanti adhippāyo. Maggato okkammāti ettha ubhinnaṃ sakaṭacakkamaggānaṃ antarāḷampi maggoyevāti daṭṭhabbaṃ. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvāva tiṭṭhanto nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāva pariniṭṭhitattā. Keci pana 『『purimasmiṃ theyyacitte avūpasantepi vuttanayeneva vissamitvā gacchato pāduddhārena uddhārena vā kāretabbo』』ti vadanti, 『『asukaṃ nāma gāmanti aniyametvā 『antogāmaṃ pavisissāmā』ti avisesena vutte vihārasāmantā sabbopi gocaragāmo khettamevā』』tipi vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ.

Eseva nayoti 『『antarāmagge theyyacittaṃ uppādetvā』』tiādinā vuttanayaṃ atidisati. Nimitte vā kateti 『『cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatī』』tiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasse vāti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe vasanto vā. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya. Yathā tathā vā nassatīti aggiādinā vā upacikādīhi khāditaṃ vā nassati.

Añño vā kocīti iminā pana yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ. Tava thūlasāṭako laddhotiādinā musāvāde dukkaṭaṃ adinnādānapayogattā. Itaraṃ gaṇhato uddhāre pārājikanti ettha 『『pavisitvā tava sāṭakaṃ gaṇhāhī』』ti imināva upanidhibhāvato muttattā sāmikassa itaraṃ gaṇhatopi attano sāṭake ālayassa sabbhāvato ca uddhāre pārājikaṃ vuttaṃ. Na jānantīti tena vuttaṃ vacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Yācitā vā ayācitā vāti ettha yācitā yadi cittenapi sampaṭicchanti, naṭṭhe gīvā. Ayācitā pana yadipi cittena sampaṭicchanti, natthi gīvā.

Gahetvā ṭhapetīti ettha cāletvā tasmiṃyeva ṭhāne ṭhapitepi naṭṭhe gīvā. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha 『『kevalaṃ saṅghassa senāsanaṃ mā nassīti imināva adhippāyena vivaritumpi vaṭṭatiyevā』』ti vadanti. Sahāyehi bhavitabbanti tehipi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.

關於被佔有的註釋,這裡是指「拿著托缽,前往某個村莊乞食」,因此在長者所設定的被佔有的情況下,從他人的地方開始,直到該村莊的邊界,所有的地方都被視為田地。關於道路的進入,這裡應當理解為兩者的車輪之間的空隙也是道路。站著而不坐下,是指進入寺院后,頭部等重物不應放在地上而保持站立或坐下,若是放下重物,且在心中產生了污穢的心態,則應以腳的方式進行處理。如果將重物放在地上,再次拿起並離去,則應以手的方式進行處理。為什麼?因為對於命令者而言,所應做的事情,至此已經完成。然而,有人說「在先前的污穢心態未消除的情況下,依照所述的方式,若站著離去,則應以腳或手的方式進行處理」,也有人說「某個村莊的邊界」,不加限制地說「我們將進入村莊」,因此寺院的邊界都被視為可供活動的地方。 同樣的方式是指「在中間的道路上產生污穢心態」所述的內容是過於繁瑣的。關於原因的設定,「我的衣服骯髒,誰會看到呢?」等原因的設定。根據所述的內容,是指長者在未被佔有的情況下,拿著托缽前往的過程中所說的內容。單方面的意思是指由於寺院的廣大而不顯現自己,單方面的停留。通過污穢的心態進行享用,因而使其衰老,若未在污穢的心態中產生位置的轉移,便應如同在肩頭等地方一樣,因而被視為重罪。就如同被火等所燒燬的東西一樣,或被蟲子等所吃掉的東西。 其他的或任何人,是指被放置的地方,也應被理解為被收集。關於「若得到粗布衣物」的說法,是因謊言而被視為重罪,因而在未得到的情況下。關於其他的獲取,若是以手的方式進行處理,便應說「進入后拿起你的衣物」,因此由於被佔有而被視為重罪。因未意識到而說「我不知道」,因此被認為是未聽到。相同的方式是指若已知但內心不接受,則應被理解為相同的方式。關於拒絕,這裡是指即使內心拒絕也被視為被收集。關於請求或未請求,這裡是指若請求的話,即使內心接受,也不會有重罪。未請求的情況下,即使內心接受,也不會有重罪。 拿起並放置,這裡是指即使在同一地方放置,也不會有重罪。關於可見的地方,指的是在物品倉庫附近的高處可見的地方。關於我和僧團的住所被丟棄,這裡是指「只要不丟失僧團的住所」,根據這個意思,解釋是合適的。與同伴們一起應當是指他們也應給予任何東西。這個是指在物品倉庫中生活的人所說的內容。

Lolamahātheroti mando momūho hasitakīḷitappasuto vā mahāthero. Attano attano vasanagabbhesu sabhāgabhikkhūnaṃ parikkhāraṃ ṭhapentīti yojetabbaṃ. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihāravāre niyutto vihāravāriko, vāraṃ katvā vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā 『『paṭhamataraṃyeva gantvā saddaṃ karissāmā』』ti corānaṃ abhimukhaṃ gatesu. Nissitake jaggentīti attano attano nissitake sikkhācariyāya posentāpi nissitake vihāraṃ jaggāpenti. 『『Asahāyassa adutiyassā』』ti pāṭho yutto, pacchimaṃ purimasseva vevacanaṃ. Asahāyassa vā attadutiyassa vāti imasmiṃ pana pāṭhe ekena ānītaṃ dvinnaṃ nappahotīti attadutiyassapi vāro nivāritoti vadanti, taṃ 『『yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthī』』ti iminā na sametīti vīmaṃsitabbaṃ. Upajīvantena ṭhātabbanti abbhokāsikena rukkhamūlikenapi pākavaṭṭaṃ upanissāya jīvantena pattacīvararakkhaṇatthāya vihāravāre sampatte ṭhātabbaṃ. Paripucchanti pucchitapañhavissajjanaṃ aṭṭhakathaṃ vā. Diguṇanti vassaggena pāpitaṃ vināva dve koṭṭhāseti vadanti. Pakkhavārenāti aḍḍhamāsavārena.

Upanidhikathāvaṇṇanā niṭṭhitā.

Suṅkaghātakathāvaṇṇanā

以下是巴利文的完整直譯: 羅拉大長老確實是遲鈍的、昏迷的,或沉溺於笑鬧嬉戲。應當連線(理解)為:在自己的住處,他將同伴比丘的必需品放置。"其他人"是指在同一住處居住的其他比丘。被分配到寺院值班的,稱為寺院值班者,輪流看護寺院。他們提供食物和工資。當盜賊已經上路時,知道盜賊要來,(比丘們)先前往併發出聲音,面對盜賊。他們照看自己的受託者,即使是爲了教導和撫養受託者,也讓他們看護寺院。"無伴侶的、無同伴的"這一讀法是適當的,後面是前面的同義詞。無論是無伴侶的還是有伴侶的,在這個讀法中,一個人帶來兩個是不夠的,因此禁止有伴侶者的輪值,這一點應當通過"沒有同伴比丘可以帶來食物"來審視。應當站在謀生者的位置,即使是在露天處或樹下,也要依靠食物環境,爲了保護衣缽,在寺院值班時站崗。他們詢問問題並回答,或解釋註釋。"雙倍"他們說是不經過年份計算直接得到兩份。"按半月輪值"。 優波尼提卡話題描述結束。 稅收殺戮話題描述。

  1. Suṅkaghātakathāyaṃ tato hanantīti tato nīharantā hananti. Tanti suṅkaṭṭhānaṃ. Yatoti yato nīhariyamānabhaṇḍato. Rājakanti rājāyattaṃ. Tampi rājārahamevāti āha 『『ayamevattho』』ti. Itoti ito bhaṇḍato. Dutiyaṃ pādaṃ atikkāmetīti ettha 『『paṭhamaṃ pādaṃ paricchedato bahi ṭhapetvā dutiye pāde uddhaṭamatte pārājika』』nti vadanti uddharitvā bahi aṭṭhapitopi bahi ṭhitoyeva nāma hotīti katvā. Yattha yattha padavārena āpatti kāretabbā, tattha tattha sabbatthāpi eseva nayoti vadanti. Suṅkaghātato bahi bahisuṅkaghātaṃ. Avassaṃ patanakanti avassaṃ suṅkaghātato bahi patanakaṃ. Pubbe vuttanayenevāti avassaṃ patanake hatthato muttamatteti vuttaṃ hoti. Vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāvacanassa kurundisaṅkhepaṭṭhakathāhi adhippāyo pakāsito. Anto ṭhatvā bahi gacchantaṃ rakkhatīti bhikkhuno payogena gamanavegassa antoyeva vūpasantattā. Parivattetvā abbhantarimaṃ bahi ṭhapetīti abbhantare ṭhitaṃ puṭakaṃ parivattetvā bahi ṭhapeti. Ettha ca 『『abbhantarime puṭake bhūmito mocitamatte pārājika』』nti vadanti.

『『Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ apavisitvā bahiyeva ṭhapetī』』ti tīsupi gaṇṭhipadesu vuttaṃ suṅkaṭṭhānassa bahi ṭhapitanti vakkhamānattā. Ācariyā pana 『『suṅkaṭṭhānassa bahi ṭhita』』nti pāṭhaṃ vikappetvā 『『paṭhamaṃ antosuṅkaghātaṃ paviṭṭhesuyeva yānādīsu ṭhapitaṃ pacchā yānena saddhiṃ nīhaṭaṃ suṅkaghātassa bahi ṭhitaṃ, na ca tena nīta』』nti atthaṃ vadanti. Ayaṃ pana tesaṃ adhippāyo – suṅkaṭṭhānassa anto paviṭṭhayānādīsu ṭhapitepi bhikkhussa payogaṃ vinā aññena nīhaṭattā nevatthi pārājikaṃ, 『『atra paviṭṭhassa suṅkaṃ gaṇhantū』』ti vuttattā aññena nīhaṭassa bahi ṭhite bhaṇḍadeyyampi na hotīti. Ayameva ca nayo 『『vaṭṭitvā gamissatīti vā añño naṃ vaṭṭessatīti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati, rakkhatiyevā』』ti iminā vacanena sametīti yuttataro viya dissati. Suṅkaṭṭhānassa anto pavisitvā puna paccāgacchatopi tena passena paricchedaṃ atikkamantassa yadi tatopi gacchantānaṃ hatthato suṅkaṃ gaṇhanti, sīmātikkame pārājikameva.

Hatthisuttādīsūti hatthisikkhādīsu. Imasmiṃ ṭhāneti yathāvuttayānādīhi vuttappakārena nīharaṇe. Anāpattīti tattha 『『sahatthā』』ti vacanato aññena nīharāpentassa anāpatti. Idhāti imasmiṃ adinnādānasikkhāpade. Tatrāti tasmiṃ eḷakalomasikkhāpade. Hontīti ettha iti-saddo hetuattho, yasmā eḷakalomāni nissaggiyāni honti, tasmā pācittiyanti attho. Idha anāpattīti imasmiṃ sikkhāpade avahārābhāvā anāpatti. Upacāranti suṅkaghātaparicchedato bahi samantā dvinnaṃ leḍḍupātānaṃ abbhantaraṃ vatiāsannappadesasaṅkhātaṃ upacāraṃ. Tādisaṃ upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ vuttaṃ. Etthāti suṅkaghāte. 『『Dvīhi leḍḍupātehīti ayaṃ niyamo ācariyaparamparābhato』』ti mahāgaṇṭhipade vuttaṃ.

Suṅkaghātakathāvaṇṇanā niṭṭhitā.

Pāṇakathāvaṇṇanā

以下是巴利文的完整直譯: 在稅收殺戮的討論中,"因此殺戮"是指他們從中取出而殺戮。此處的「稅收」是指稅收的地點。所說的「從何處」是指從被提取的財物中。關於「國王」,是指與國王相關的事物。對此,國王也確實是這樣地說:「這就是事情的本質。」所說的「這裡」是指從這個財物中。關於「超越第二個腳步」,這裡說「第一腳步被分割后,第二腳步被提起時即為破戒」,被提起后仍然被放置在外面,稱之為「在外」。無論在何處,按路徑應當受罰,那裡那裡都應如此。稅收殺戮在外部的許多地方。必然的下落是指必然的在稅收殺戮之外的下落。根據之前所說的,這意味著在必然的下落中,手中持有的東西僅是小部分。關於「再次進入內部」,這是在大註釋中通過Kurundisa的簡要註釋所闡明的。站在內部並向外走,依靠比丘的行動速度,內部的安靜。將內部的書本翻轉並放在外面,翻轉後放置在外面。在這裡說「內部的書本從地面上被解脫的即為破戒」。 「在行駛的車輛上……等等……放置時,稅收殺戮不進入而在外放置」,在三處結點上提到稅收地點在外放置的情況。教師們則將「在稅收地點的外部放置」的讀法進行推測,認為「在第一內部稅收殺戮進入時,車輛等放置后,隨後與車輛一起被取走的稅收殺戮在外放置,而並非由此帶走」。他們的意圖是這樣的——雖然在稅收地點內部放置的車輛等,但由於比丘的行為沒有其他人取走,因此並不存在破戒,「在這裡進入的稅收應當被取走」,因此在其他地方放置的財物也不算。這個原則是「經過轉動即將離開,或其他人將轉動」,內部放置的後面自己或其他人轉動后,向外走,確實是保護的。即使在稅收地點內部進入后,若再返回,若因此而超過界限,便是破戒。 關於大象的討論等,是指在大象的訓練等中。在這個地方,按照所述的車輛等的方式進行提取。無過失是指在那裡「與手相連」的說法,指的是他人提取的無過失。在這裡是指在這個不偷盜的戒律中。在那裡是指在這個關於毛髮的戒律中。存在是指這裡的「存在」是有因義的,因為毛髮是被棄置的,因此是屬於應受罰的。這裡無過失是指在這個戒律中因不進行交易而無過失。關於「接近」是指在稅收殺戮的限制之外,周圍有兩個落下的內部地方。這樣的接近被排除在外,若進行保護則為重罪。在這裡是指稅收殺戮。「關於兩個落下的地方」,這是根據教師的傳承所說的。 稅收殺戮的討論結束。 關於生命的討論。

  1. Pāṇakathāyaṃ tiracchānagatassa ekantena pādagghanakatā na sambhavatīti āha – 『『ekaṃsena avahārakappahonakapāṇaṃ dassento』』ti. Bhujissaṃ harantassa avahāro natthīti parapariggahitābhāvato. Bhujissoti adāso. Āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi 『『yāva iṇadānā ayaṃ tumhākaṃ santike hotū』』ti iṇadāyakānaṃ niyyātito. Yasmā mātāpitaro dāsānaṃ viya puttānaṃ na sāmino. Yesañca santike āṭhapito, tepi tassa hatthakamme sāmino, na tassāti āha 『『avahāro natthī』』ti. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha 『『āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha avahārakassa gīvā』』ti tīsupi gaṇṭhipadesu vuttaṃ.

Antojāta…pe… avahāro hotīti ettha padesacārittavasena attanāva attānaṃ niyyātetvā dāsabyaṃ upagataṃ avaharantassapi pārājikamevāti veditabbaṃ. Gehadāsiyā kucchimhi dāsassa jātoti evampi sambhavatīti sambhavantaṃ gahetvā vuttaṃ. Gehadāsiyā kucchismiṃ pana aññassa jātopi ettheva saṅgahito. Karamarānīto nāma bandhagāhagahito. Tenāha 『『paradesato paharitvā』』tiādi. Tattha paradesato paharitvāti paradesaṃ vilumpakehi rājarājamahāmattādīhi mahācorehi paradesato paharitvā. Anāpatti pārājikassāti yadi tassa vacanena tato adhikaṃ vegaṃ na vaḍḍheti, anāpatti. Pariyāyenāti pariyāyavacanena. Manussaviggahe 『『maraṇavaṇṇaṃ vā saṃvaṇṇeyyā』』ti vuttattā pariyāyakathāyapi na muccati, idha pana 『『adinnaṃ theyyasaṅkhātaṃ ādiyeyyā』』ti ādānasseva vuttattā pariyāyakathāya muccati.

Pāṇakathāvaṇṇanā niṭṭhitā.

Apadakathāvaṇṇanā

Apadakathāyaṃ nāmenāti sappanāmena vā sāmikena katanāmena vā. Karaṇḍapuṭanti peḷāya pidhānaṃ. Āhaccāti paharitvā.

Catuppadakathāvaṇṇanā

在關於生命的討論中,關於「動物的行走者,絕對不會被打擊」的說法,是指「以一部分的方式展示出不被打擊的飲食」。關於「手被抓住的」,因他被他人所佔有而沒有飲食。關於「手」,是指沒有被佔有的。關於「被放置」,是指在父母所持有的財物中,「愿這份財物在你們面前存在」,這是從給與者的角度而言。因為父母與奴隸的關係,如同子女與主人。對於那些被放置的人,他們也是他的手工藝的主人,因此說「沒有飲食」。而財富在去處上是增加的,這裡說「被放置的被抓住的財富與增加相結合的飲食」,在三處結點上均有提及。 關於「出生于內部……等等……飲食」,在這裡根據地方的特點,若自己將自己放置在奴隸身邊,即使他也在飲食中,也應被視為破戒。關於「家庭奴隸的母親所生之子」,也確實是如此,因此說「存在」。關於「家庭奴隸的母親所生的兒子」,即使是他人所生的,也在這裡被包含。關於「被稱為綁架者」的,稱為「被綁架的」。因此說「從他人處被打擊」等等。在那裡,被打擊是指被他人所掠奪,像國王、王公、大臣等的強盜。若因他的言辭而不再增加速度,則無過失。關於「逐漸」,是指通過逐漸的說法。由於在人的捕捉中「應被引導至死亡之色」,因此在逐漸的討論中也不被釋放,但在這裡說「不要偷盜,應當被引導」,因此在逐漸的討論中被釋放。 關於生命的討論結束。 關於不當行為的討論。 在關於不當行為的討論中,所說的「以名字」是指以「蛇」的名字或以「主人」的名字。關於「用手抓住」的是指用手的覆蓋。關於「打擊」,是指被打擊。 關於四種不當行為的討論。

  1. Catuppadakathāyaṃ bhiṅkacchāpanti bhiṅkabhiṅkāti saddāyanato evaṃladdhanāmaṃ hatthipotakaṃ. Antovatthumhīti parikkhitte antovatthumhi. Rājaṅgaṇeti parikkhitte nagare vatthudvārato bahirājaṅgaṇe. Hatthisālā ṭhānanti nibbakosato udakapātabbhantaraṃ ṭhānaṃ. Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ, aparikkhittanagare pana antonagare ṭhitassapi ṭhitaṭṭhānameva ṭhānaṃ. Khaṇḍadvāranti attanā khaṇḍitadvāraṃ. Sākhābhaṅganti bhañjitasākhaṃ. Nipannassa dveti bandhanena saddhiṃ dve. Ghātetīti ettha 『『theyyacittena vināsentassa sahapayogattā dukkaṭameva, na pācittiya』』nti ācariyā vadanti.

Catuppadakathāvaṇṇanā niṭṭhitā.

Oṇirakkhakathāvaṇṇanā

Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. 『『Oṇirakkhassa santike ṭhapitaṃ bhaṇḍaṃ upanidhi viya saṅgopanatthāya anikkhipitvā muhuttaṃ olokanatthāya ṭhapitattā tassa ṭhānācāvanamattena pārājikaṃ janetī』』ti vadanti.

Saṃvidāvahārakathāvaṇṇanā

Saṃvidāvahārakathāyaṃ 『『sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā』』ti pāḷiyaṃ avisesena vuttattā āṇāpakānaṃ āṇattikkhaṇe āpatti, avahārakassa uddhāreti yathāsambhavaṃ yojetvā attho gahetabbo āṇattikathāyaṃ 『『so taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā』』tiādīsu viya. Etthāpi hi āṇāpakassa āṇattikkhaṇeyeva āpatti vuttā. Tathā ca vakkhati 『『atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato sabbesaṃ āpatti pārājikassāti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā』』ti (pārā. aṭṭha. 1.121). Saṃvidāvahāre ca 『『āṇatti natthī』』ti na vattabbā 『『antevāsikesu ekamekassa ekeko māsako sāhatthiko hoti, pañca āṇattikā』』ti vacanato. Āṇattiyā ca sati āṇāpakassa āṇattikkhaṇeyeva āpatti icchitabbā, na uddhāre.

Yadi evaṃ 『『tesu eko bhaṇḍaṃ avaharati, tassuddhāre sabbesaṃ pārājika』』nti kasmā vuttanti? Nāyaṃ doso. Ettha hi sabbesaṃyeva āpattidassanatthaṃ avahārakassapi āpattisambhavaṭṭhānaṃ dassento 『『tassuddhāre sabbesaṃ pārājika』』nti āha, na pana āṇāpakānampi uddhāreyeva āpattidassanatthanti evamattho gahetabbo. 『『Sambahulā ekaṃ āṇāpenti 『gacchetaṃ āharā』ti, tassuddhāre sabbesaṃ pārājika』』ntiādīsupi evameva attho gahetabbo. Atha vā saṃvidāvahāre āṇāpakānampi uddhāreyeva āpatti, na āṇattikkhaṇeti āveṇikamidaṃ lakkhaṇanti aṭṭhakathācariyappamāṇena gahetabbaṃ, ito vā aññena pakārena yathā aṭṭhakathāyaṃ pubbenāparaṃ na virujjhati, tathā vīmaṃsitvā gahetabbaṃ.

Saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave sati vuttaṃ. Yadi hi te āṇattā avassaṃ taṃ haranti, pārājikāpattiyeva nesaṃ daṭṭhabbā, na dukkaṭāpatti. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālavisayattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvane āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālavisayā sāhatthikāṇattikehi āpajjitabbāpattiyo.

Saṃvidāvahārakathāvaṇṇanā niṭṭhitā.

Saṅketakammakathāvaṇṇanā

在關於四種不當行為的討論中,「被打破的」是指「被打擊的」,因此稱為「被打擊的手」。關於「內部的衣物」,是指在被限制的內部衣物中。關於「國王的庭院」,是指在被限制的城市中,從物品的門口向外的國王的庭院。關於「大象的房間」,是指在水池內部的地方。關於「在外城市中站立」,是指指向被限制的城市,而在未被限制的城市中,即使在內部城市中也被稱為站立的地方。關於「破碎的門」,是指自己破壞的門。關於「樹枝的折斷」,是指被折斷的樹枝。關於「被捆綁的」,是指與雙重束縛相關的。關於「殺戮」,在這裡說:「因被他人所破壞而導致的損失,因而成為重罪,而非輕罪,」這是教師們所說的。 關於四種不當行為的討論結束。 關於保護的討論。 在關於保護的討論中,「保護」是指被保護的,意為「被引導」。「在保護者的面前放置的財物,像是爲了保管而暫時不被取走,放置在那裡以便觀察,因此僅因其位置的移動而產生破戒」,這是他們所說的。 關於行為的討論。 在關於行為的討論中,「許多行為一起,一人攜帶一件財物,所有人的破戒」是指在經典中沒有區別地提到,因而在命令者的命令時,攜帶的行為會引發破戒,因而應當根據情況理解。在這裡也確實是提到命令者的命令時的破戒。並且說:「因此,那件財物必然會被取走,因而所有人的破戒」,這是應當被理解的原則(見《大論》1.121)。在行為的討論中說「沒有命令」是不應當被說的,「在同伴中,每個人都應當有一個月的財物,五個命令」是指的。關於命令的存在,命令者的命令時應當被理解為破戒,而不是被取走。 如果這樣說「在這些人中,一人攜帶一件財物,若取走則所有人的破戒」,為什麼這樣說呢?這並非錯誤。在這裡是爲了展示所有人的破戒而提到攜帶者的破戒的可能性,因此說「若取走則所有人的破戒」,而不是命令者的破戒。這一原則應當如此理解。「許多個人共同命令『去取吧』」,若取走則所有人的破戒,諸如此類的意義應當如此理解。或者在行為的討論中,命令者的取走也是破戒,而不是命令時的破戒,依照註釋的標準應當如此理解,或以其他方式理解,以便與早先的論述不相悖,因而應當經過審視而理解。 關於「行為」是指通過行為而進行的。因此,他們因行為的重罪而被稱為重罪,若他們確實攜帶了那件東西,則應被視為破戒,而非輕罪。關於「攜帶的」,或是命令者的命令,或是攜帶者的命令,因時間的不同而不相互關聯。因此,關於「攜帶者」的行為,若在位置上被取走則為破戒,而若在命令者的命令時應為命令者的破戒。 關於行為的討論結束。 關於指示行為的討論。

  1. Saṅketakammakathāyaṃ ocarake vuttanayenevāti 『『avassaṃ hāriye bhaṇḍe』』tiādinā vuttanayena. Pāḷiyaṃ taṃ saṅketaṃ pure vā pacchā vāti ettha taṃ saṅketanti sāmiatthe upayogavacananti daṭṭhabbaṃ, tassa saṅketassāti attho. Atha vā taṃ saṅketaṃ asampatvā pure vā taṃ saṅketaṃ atikkamma pacchā vāti evamettha yojanā veditabbā. Tenevāha – 『『ajjāti niyāmitaṃtaṃ saṅketaṃ atikkammā』』tiādi. Taṃ nimittaṃ pure vā pacchā vāti etthāpi imināva nayena attho veditabbo.

Saṅketakammakathāvaṇṇanā niṭṭhitā.

Nimittakammakathāvaṇṇanā

  1. Nimittakammakathāyaṃ akkhinikhaṇādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Tathā hi kiñci bhaṇḍaṃ dūre hoti kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati, yāva ukkhipituṃ vāyamati, tāva nimittakammassa pacchā hoti. Evaṃ santepi nimittakammato paṭṭhāya gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ 『『purebhattapayogova eso』』ti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayametesaṃ viseso. 『『Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī』』ti idaṃ pana tena nimittakamme kate gaṇhituṃ anārabhitvā sayameva gaṇhantassa vasena vuttaṃ.

Nimittakammakathāvaṇṇanā niṭṭhitā.

Āṇattikathāvaṇṇanā

在關於指示行為的討論中,按照「必然要取走的財物」的說法。經典中所提到的「指示」是指「在之前或之後」,在這裡應當理解為「在主人面前的用語」,即指示的意思。或者說,未能達到該指示,或在之前或超過該指示后,亦應如此理解。因此說:「今天,超過了該指示」,等等。那一標誌在之前或之後,在這裡也應按照同樣的方式理解。 關於指示行為的討論結束。 關於標誌行為的討論。 在關於標誌行為的討論中,關於「眼睛挖掘等標誌行為」,是輕微的短時間行為,因此在那一時刻無法取走那件財物。確實,若某件財物在遠處,或某件沉重的財物,若要去拿,直到走到那裡,或試圖抬起,標誌行為便在後面。這種情況下,即使是基於標誌行為的開始而去拿,那便稱為「因該標誌而取走」。若這樣說「在之前的飲食使用上這是」,則會陷入標準的錯誤嗎?並不會。標誌行為與指示行為並不相同。在那裡確實有時間的界定,而這裡則沒有。按時間的劃分,指示行為是如此,而按行為的性質,標誌行為則是如此,這兩者的區別在於此。「那一標誌在之前或之後取走那件財物,根本沒有過失」,這是以標誌行為進行的,未開始便自行取走的情況下所說的。 關於標誌行為的討論結束。 關於命令的討論。

  1. Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto eko purebhattādīsu vā akkhinikhaṇanādīni vā disvā 『『gaṇhā』』ti vadati, eko gahetabbabhaṇḍanissitaṃ katvā 『『purebhattaṃ evaṃvaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā』』ti vadati, eko 『『tvaṃ itthannāmassa pāvada, so aññassa pāvadatū』』tiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā kālavasena kiriyāvasena bhaṇḍavasena puggalavasena ca āṇatte visaṅketāvisaṅketavasena etesu saṅketakammanimittakammesu asammohatthaṃ. Nimittasaññaṃ katvāti 『『īdisaṃ nāma bhaṇḍa』』nti vaṇṇasaṇṭhānādivasena gahaṇassa nimittabhūtaṃ saññāṇaṃ katvā.

Yathādhippāyaṃ gacchatīti dutiyo tatiyassa, tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti vuttaṃ hoti. Sace pana dutiyo catutthassa āroceti, na yathādhippāyaṃ āṇatti gatāti nevatthi thullaccayaṃ, paṭhamaṃ vuttadukkaṭameva hoti. Tadeva hotīti bhaṇḍaggahaṇaṃ vinā kevalaṃ sāsanappaṭiggahaṇamattasseva siddhattā tadeva thullaccayaṃ hoti , na dukkaṭaṃ nāpi pārājikanti attho. Sabbatthāti īdisesu sabbaṭṭhānesu.

Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha – 『『mahājano hi tena pāpe niyojito』』ti.

Mūlaṭṭhasseva dukkaṭanti ayaṃ tāva aṭṭhakathānayo, ācariyā pana 『『visaṅketattā eva mūlaṭṭhassāti pāḷiyaṃ avuttattā paṭiggaṇhantasseva taṃ dukkaṭaṃ vuttaṃ, imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ paṭiggahaṇe dukkaṭaṃ veditabbaṃ, taṃ pana tattha okāsābhāvato avatvā idha vutta』』nti vadanti.

Evaṃ puna āṇattiyāpi dukkaṭameva hotīti paṭhamaṃ atthasādhakattābhāvato vuttaṃ. Āṇattikkhaṇeyeva pārājikoti maggānantaraphalaṃ viya atthasādhikāṇatticetanākkhaṇeyeva pārājiko. Badhiratāyāti uccaṃ bhaṇanto badhiratāya vā na sāvetīti vuttaṃ hoti. 『『Āṇatto ahaṃ tayā』』ti imasmiṃ vāre puna paṭikkhipitabbābhāvena atthasādhakattābhāvato mūlaṭṭhassa natthi pārājikaṃ. 『『Paṇṇe vā silāya vā yattha katthaci 『coriyaṃ kātabba』nti likhitvā ṭhapite pārājikamevā』』ti tīsupi gaṇṭhipadesu vuttaṃ. Taṃ pana yasmā adinnādānato pariyāyakathāya muccati, tasmā vīmaṃsitvā gahetabbaṃ. Yadi pana 『『asukasmiṃ nāma ṭhāne asukaṃ nāma bhaṇḍaṃ ṭhitaṃ, taṃ avaharā』』ti paṇṇe likhitvā kassaci peseti, so ce taṃ bhaṇḍaṃ avaharati, āṇattiyā avahaṭaṃ nāma hotīti yuttaṃ āṇāpakassa pārājikaṃ.

Āṇattikathāvaṇṇanā niṭṭhitā.

Āpattibhedavaṇṇanā

122.Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu. Aṅgañca dassentoti yojetabbaṃ. Vatthubhedenāti avaharitabbassa vatthussa garukalahukabhedena. Āpattibhedanti pārājikathullaccayadukkaṭānaṃ vasena āpattibhedaṃ. Manussabhūtena parena pariggahitaṃ parapariggahitaṃ.

以下是巴利文的完整直譯: 在命令解釋中,爲了不混淆,因為在執行約定行為和因緣行為時,有人在早餐前或其他時候看到挖眼等情況后說"拿取",有人根據可拿取的物品說"在早餐前拿取這種形狀的物品",有人按照個人順序命令說"你告訴某某人,他告訴另一個人"等等,所以根據時間、行為、物品、個人的不同,在這些約定行為和因緣行為中爲了不混淆。作為標誌性認知,即"這種名稱的物品",根據顏色形狀等來作為拿取的標誌性認知。 如其意圖前進,即第二個人按照第三個人的意思,第三個人按照第四個人的意思,如此按順序說。如果第二個人告訴第四個人,那麼並非不按意圖傳達命令,因此沒有重大過失,只有初次提到的輕微過失。僅僅是接受教義,沒有拿取物品,因此只有重大過失,不是輕微過失,也不是根本罪。在所有情況下。 即使對他們來說也是輕微過失,因為傳達的緣故。僅僅接受,如果必須接受,那麼在接受之前,導師已有重大過失,不是接受。為什麼會有重大過失?因為"大眾已被他引入罪過"。 對根本情況的輕微過失,這是註解的方式。然而,導師們說:"因為不確定,對根本情況,因為在經文中未說明,只有接受者有輕微過失,同樣在下面提到的情況中,接受者在接受時也有輕微過失,但因為那裡沒有機會,所以未提及。" 如此,在命令中也確實有輕微過失,因為最初沒有成就目的而說。在命令的瞬間即是根本罪,就像道果之間,在命令意圖的瞬間即是根本罪。因為聾啞,即高聲說話,因聾啞而不能聽見。在"我被你命令"這一情況下,因為沒有可以反駁的餘地,所以對根本情況沒有根本罪。在三個文段中說"無論在樹葉或石頭上的任何地方寫下'應偷盜'並放置,都是根本罪"。但因為這是從不當取得的旁系討論中解脫,所以應當仔細考慮。如果在樹葉上寫"在某某地方有某某物品,偷取它"並送給某人,如果他偷取了那個物品,那麼被認為是通過命令偷取,因此命令者犯了根本罪。 命令解釋結束。 過失分類解釋 在那裡那裡,即在地面、陸地等處。應當連線"顯示肢體"。根據物品種類,即可偷取物品的輕重分類。過失分類,即根本罪、重大過失、輕微過失的分類。被有生命的他人佔有,為他人佔有。

125.Naca sakasaññīti iminā pana parapariggahitaṃ vatthu kathitaṃ. Na ca vissāsaggāhī, na ca tāvakālikanti iminā pana parapariggahitasaññā kathitā. Na vissāsaggāhitāti vissāsaggāhena aggahitabhāvo. Na tāvakālikatāti pacchā dātabbataṃ katvā aggahitabhāvo. Anajjhāvutthakanti 『『mameda』』nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi. Chaḍḍitanti kaṭṭhahārādīhi atibhārāditāya anatthikabhāvena araññādīsu chaḍḍitaṃ. Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlaṃ. Asāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ asāmikavatthu. Ubhayampīti yathāvuttalakkhaṇaṃ asāmikaṃ attano santakañca.

Āpattibhedavaṇṇanā niṭṭhitā.

Anāpattibhedavaṇṇanā

  1. Yāya seyyāya sayito kālaṃ karoti, sā anuṭṭhānaseyyā nāma. 『『Cittena pana adhivāsetī』』ti vuttamatthaṃ vibhāvetuṃ 『『na kiñci vadatī』』ti vuttaṃ. Pākatikaṃ kātunti yattakaṃ gahitaṃ paribhuttaṃ vā, tattakaṃ dātabbanti vuttaṃ hoti.

Paṭidassāmīti yaṃ gahitaṃ, tadeva vā aññaṃ vā tādisaṃ puna dassāmīti attho. Saṅghasantake saṅghaṃ anujānāpetumasakkuṇeyyattā kassaci vatthuno ananujānitabbato ca 『『saṅghasantakaṃ pana paṭidātumeva vaṭṭatī』』ti vuttaṃ.

Tasmiṃyeva attabhāve nibbattāpīti tasmiṃyeva matasarīre uppannāpi. Vinītavatthūsu sāṭakataṇhāya tasmiṃyeva matasarīre nibbattapeto viyāti daṭṭhabbaṃ. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi apariggahitaṃ sandhāya vuttaṃ. Sace pana taṃ ārakkhakehi pariggahitaṃ hoti, gahetuṃ na vaṭṭatīti.

Anāpattibhedavaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Dārukhaṇḍādīsu 『『bhāriyamidaṃ, tvaṃ ekapassaṃ ukkhipāhi, ahaṃ ekapassaṃ ukkhipāmī』』ti ubhayesaṃ payogena ekassa vatthuno ṭhānācāvanaṃ sandhāya 『『sāhatthikāṇattika』』nti vuttaṃ. Idañca kāyavācānaṃ īdise ṭhāne aṅgabhāvamattadassanatthaṃ vuttaṃ. Yāya pana cetanāya samuṭṭhāpito payogo sāhatthiko āṇattiko vā padhānabhāvena ṭhānācāvanaṃ sādheti, tassā vasena āpatti kāretabbā. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassāti idaṃ virujjhati.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

  1. Vinītavatthūsu sandhāvatīti suṭṭhu dhāvati. Vidhāvatīti vividhā nānappakārena dhāvati. Kāyavacīdvārabhedaṃ vināpīti kāyacopanaṃ vacībhedañca vinā. Paṭisaṅkhānabalenāti tathāvidhacittuppāde ādīnavapaccavekkhaṇabalena.

135.Pucchāsabhāgenāti pucchānurūpena. Nirutti eva patho niruttipatho, tasmiṃ niruttipathe. Tenāha 『『vohāravacanamatte』』ti.

137.Yathākammaṃ gatoti iminā tassa matabhāvaṃ dasseti. Abbhuṇheti imināpi vuttameva pariyāyantarena vibhāvetuṃ 『『allasarīre』』ti vuttaṃ. Visabhāgasarīreti itthisarīre. Visabhāgasarīrattā accāsannena na bhavitabbanti āha 『『sīse vā』』tiādi. Vaṭṭatīti visabhāgasarīrepi attanāva vuttavidhiṃ kātuṃ sāṭakañca gahetuṃ vaṭṭati. Keci pana 『『kiñcāpi iminā sikkhāpadena anāpatti, itthirūpaṃ pana āmasantassa dukkaṭa』』nti vadanti.

以下是巴利文的完整直譯: 不能說"我能知道",這是關於他人佔有的物品所說的。也不是信任的接受者,也不是暫時的接受者,這裡是關於他人佔有的認知。不是信任的接受者,即因信任而被接受的狀態。不是暫時的接受者,即在稍後應給予的情況下被接受的狀態。非自我起立,即在森林中以"這是我的"的方式佔有的,非自我起立的物品,如樹木、草葉等。被拋棄,即因過重的負擔而被拋棄的物品,在森林等處被拋棄。根本被切斷,即因尋找而失去的根本,因失去而成為切斷的根本。非佔有,即非自我起立等三種方式所顯示的非佔有物品。兩者皆是,即如所述的特徵,非佔有物品及其自有的。 過失分類解釋結束。 非過失分類解釋 那些在良好的床上睡覺的,稱為良好安臥。爲了闡明"心中所思",說"不說任何話"。自然所做的,指的是被佔有的或被使用的,所說的就是應給予的。 "我將展示",即所佔有的,或另一個同樣的意思。由於能夠允許僧團而能使僧團被允許,某個物品由於未被允許而說"但必須將僧團的東西歸還"。 在同一身體中出生,即在同一死去的身體中生起。對於被馴化的物品,應被視為在同一死去的身體中生起。對於樹木等,應被認為是因被馴化而不在其中,因此人們所佔有的未被佔有之物。若是被守護者所佔有,則不應被拿取。 非過失分類解釋結束。 詞句分類解釋結束。 附帶說明分類解釋 在木材等處"這是重的,你拿起一根,我拿起一根",以此兩者的用法指的是某個物品的地方稱為"應有的物品"。這裡也是爲了顯示身體的部分。若是由意圖所生起的用法,稱為應有的或命令的,因而應當因其而產生過失。否則,命令的身體部分不成立,命令的部分也不成立,因此這是相互矛盾的。 附帶說明分類解釋結束。 馴化物品的解釋 在馴化物品中,意指非常迅速地流動。以各種不同的方式流動。無論身體或言語的分割,均不應有身體的接觸和言語的分割。由於思維的力量,即由於這種心的生起而考慮其危險。 根據提問的部分,即根據提問的方式。解釋即是路徑,解釋路徑,在這個解釋路徑中。因此說"僅僅是言語的表達"。 根據行為的結果,顯示其死亡狀態。以此說明同樣的內容,用不同的方式闡明"在身體重時"。在女性的身體上。由於女性的身體,因而不會有過於接近的情況,因此說"在頭上"等。應當,亦應在女性的身體上,自己所說的應當去做,並且應當拿取。有人說"無論如何,依此戒律無過失,但在女性形態上若有觸碰則是輕微過失"。

138.Kusaṃ saṅkāmetvāti kusaṃ parivattetvā. Kūṭamānakūṭakahāpaṇādīhīti ādi-saddena tulākūṭakaṃsakūṭavañcanādiṃ saṅgaṇhāti. Tattha kūṭamānaṃ hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ, tassa bhedo chiddakaraṇaṃ hadayabhedo, so sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena 『『saṇikaṃ āsiñcā』』ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dento vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Khettādiṃ minantā hi amahantampi mahantaṃ katvā minanti, mahantampi amahantaṃ. Kūṭakahāpaṇo pākaṭoyeva.

Tulākūṭaṃ pana rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge akkamati. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Vañcanaṃ nāma tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto 『『kiṃ, bho, migo agghati, kiṃ migapotako』』ti āha. 『『Migo dve kahāpaṇe, migapotako eka』』nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto 『『na me, bho, migapotakena attho, migaṃ me dehī』』ti āha. Tena hi dve kahāpaṇe dehīti. So āha – 『『nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinno』』ti? 『『Āma dinno』』ti. 『『Imaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī』』ti. So 『『kāraṇaṃ vadatī』』ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Balasāti balena. Panthaghāta-ggahaṇena himaviparāmosagumbaviparāmosāpi saṅgahitā. Tattha yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ mūsanti, ayaṃ himaviparāmoso. Yaṃ gummādīhi paṭicchannā janaṃ mūsanti, ayaṃ gumbaviparāmoso.

以下是巴利文的完整直譯: "拿起草",即轉動草。關於假冒秤、假冒秤桿等的事情,包含了假冒秤的欺騙等。在那裡,假冒秤因心臟的分裂、心臟的斷裂、繩子的斷裂而有三種。這裡的心臟是指脈管等的內部,心臟的分裂是指割裂,割裂在分裂的時候會被獲得。因為在拿取時,以底部的割裂為標準,說"慢慢地倒入",並在內部容器中大量攪動后拿取,給予時遮住割裂,迅速填滿后給予。心臟的分裂在黑芝麻等的情況下會被獲得。因為在拿取時,慢慢地抬起心臟,給予時迅速填滿,割斷心臟后給予。繩子的斷裂在田地物品等的情況下會被獲得。田地等處的物品,即使是小的也會被當作大的來拿取,無論是大的還是小的。假冒秤是顯而易見的。 假冒秤則有形狀秤、身體秤、接受秤、隱蔽秤四種。在這裡,形狀秤是指以兩種秤的形狀來拿取,給予時以小的給予。身體秤是指在後面用手拿起秤,給予時在前面拿起。接受秤是指在根部拿起繩子,給予時在前面。隱蔽秤是指將秤做得很薄,內部放入細粉末,然後在後面拿取,給予時在前面。 假冒金器被稱為金器欺騙。如何?製作一件金器,另外兩三件鐵器呈現金色,然後到鄉鎮去,進入某個家中,問"你們買金器嗎",在詢問時,他們想要給予更有價值的。於是他們問"如何知道這些金器的價值",說"仔細考慮后再拿取"。於是金器被放在石頭上,所有的器具都被給予后離開。 欺騙是指用各種手段欺騙他人。在這裡有一個例子:有一個賭徒帶著一隻鹿和一隻鹿的幼崽回來。這個賭徒說:"喂,鹿值多少,鹿的幼崽值多少?"他說:"鹿值兩個銅錢,鹿的幼崽值一個銅錢。"於是他給了一個銅錢,拿走了鹿的幼崽,走了一小段路后停下來說:"不,我要鹿的幼崽。"所以他給了兩個銅錢。於是他說:"難道我第一給了一個銅錢嗎?" "是的,給了。" "拿走這個鹿的幼崽,這樣那個銅錢也會變成鹿的幼崽,兩個銅錢就會成為鹿的幼崽。"於是他意識到原因,拿走了鹿的幼崽,未給予鹿。 力量是指力量的意思。通過道路的欺騙,寒冷的逆境和山洞的逆境也被包含在內。在那裡,當在雪山降臨時,被雪覆蓋的人被欺騙,這就是寒冷的逆境。通過山洞等被覆蓋的人被欺騙,這就是山洞的逆境。

Uddhāreyevapārājikanti 『『sace sāṭako bhavissati, gaṇhissāmī』』ti parikappassa pavattattā sāṭakassa ca tattha sabbhāvato. Padavārena kāretabboti bhūmiyaṃ anikkhipitvāva vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho. Disvā haṭattā parikappāvahāro na dissatīti iminā parikappāvahārassa asambhavaṃ dassento mahāpaccariādīsu vuttassa ayuttabhāvaṃ vibhāveti. Mahāaṭṭhakathāyantiādinā pana parikappāvahārasambhavaṃ pāḷiyā saṃsandanabhāvañca vibhāvento mahāaṭṭhakathāyaṃ vuttameva suvuttanti dīpeti. Teneva mātikāṭṭhakathāyampi mahāaṭṭhakathānayova dassito.

Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panāti pana-saddo kecivādato mahāpaccarivādassa visesasandassanattho. Tena kecivādo mahāpaccarivādenapi na sametīti dasseti. Mahāaṭṭhakathānayo eva ca mahāpaccarivādenapi saṃsandanato yuttataroti vibhāveti.

Alaṅkārabhaṇḍanti aṅgulimuddikādi alaṅkārabhaṇḍaṃ. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃ kiñci kusaṃ pātetvā. Samagghataranti appagghataraṃ. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ 『『uddhāre rakkhatī』』ti. Siveyyakanti siviraṭṭhe jātaṃ.

  1. Jantāgharavatthusmiṃ yasmā ānandatthero tattha anāpattibhāvaṃ jānāti, tasmā 『『tassa kukkuccaṃ ahosī』』ti na vuttaṃ. Yasmā ca sayaṃ bhagavato nārocesi, tasmā 『『ārocesī』』ti ekavacanaṃ na vuttaṃ.

140.Vighāsanti khāditāvasesaṃ ucchiṭṭhaṃ vā. Kappiyaṃ kārāpetvāti pacāpetvā. Attaguttatthāyāti taṃnimittaupaddavato attānaṃ rakkhaṇatthāya. Jighacchābhibhūtā hi sīhādayo attanā khādiyamānaṃ gaṇhantānaṃ anatthampi kareyyuṃ. Parānuddayatāyāti sīhādīsu parasattesu anukampāya. Jighacchāvinodanatthañhi tehi khādiyamānaṃ te palāpetvā gaṇhato tesu anukampā nāma na bhavissati.

141.Tekaṭulayāguvatthumhi viyāti musāvādasāmaññato vuttaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Aparassa bhāgaṃ dehīti asantaṃ puggalaṃ dassetvā gahitattā 『『bhaṇḍadeyya』』nti vuttaṃ. Aññenāti yathāvuttehi sammatādīhi catūhi aññena. 『『Aparampi bhāgaṃ dehī』』ti vuttepi saṅghasantakattā amūlakameva gahitanti 『『uddhāreyeva bhaṇḍagghena kāretabbo』』ti vuttaṃ. Itarehi dīyamānanti sammatena, tena āṇattena vā dīyamānaṃ. Evaṃ gaṇhatoti 『『aparampi bhāgaṃ dehī』』ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato. Sudinnanti heṭṭhā sāmikena, tena āṇattena vā dīyamānaṃ gihisantakaṃ 『『aparassa bhāgaṃ dehī』』ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ. Idha pana tehi evaṃ dīyamānaṃ 『『aparampi bhāgaṃ dehīti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato dehī』』ti vuttattā aññātakaviññattimattaṃ ṭhapetvā neva pārājikaṃ na bhaṇḍadeyyanti sudinnameva hoti.

142-3. Parikkhāravatthūsu vuttaparikkhārassa heṭṭhā vuttabhaṇḍassa ca ko viseso? Yaṃ paribhogayoggaṃ ābharaṇādirūpaṃ akatvā yathāsabhāvato ṭhapitaṃ, taṃ bhaṇḍaṃ. Yaṃ pana tathā katvā paribhuñjituṃ anucchavikākārena ṭhapitaṃ ābharaṇādikaṃ, taṃ parikkhāranti veditabbaṃ.

144-

"拿起草",即轉動草。關於假冒秤、假冒秤桿等的事情,包含了假冒秤的欺騙等。在那裡,假冒秤因心臟的分裂、心臟的斷裂、繩子的斷裂而有三種。這裡的心臟是指脈管等的內部,心臟的分裂是指割裂,割裂在分裂的時候會被獲得。因為在拿取時,以底部的割裂為標準,說"慢慢地倒入",並在內部容器中大量攪動后拿取,給予時遮住割裂,迅速填滿后給予。心臟的分裂在黑芝麻等的情況下會被獲得。因為在拿取時,慢慢地抬起心臟,給予時迅速填滿,割斷心臟后給予。繩子的斷裂在田地物品等的情況下會被獲得。田地等處的物品,即使是小的也會被當作大的來拿取,無論是大的還是小的。假冒秤是顯而易見的。 假冒秤則有形狀秤、身體秤、接受秤、隱蔽秤四種。在這裡,形狀秤是指以兩種秤的形狀來拿取,給予時以小的給予。身體秤是指在後面用手拿起秤,給予時在前面拿起。接受秤是指在根部拿起繩子,給予時在前面。隱蔽秤是指將秤做得很薄,內部放入細粉末,然後在後面拿取,給予時在前面。 假冒金器被稱為金器欺騙。如何?製作一件金器,另外兩三件鐵器呈現金色,然後到鄉鎮去,進入某個家中,問"你們買金器嗎",在詢問時,他們想要給予更有價值的。於是他們問"如何知道這些金器的價值",說"仔細考慮后再拿取"。於是金器被放在石頭上,所有的器具都被給予后離開。 欺騙是指用各種手段欺騙他人。在這裡有一個例子:有一個賭徒帶著一隻鹿和一隻鹿的幼崽回來。這個賭徒說:"喂,鹿值多少,鹿的幼崽值多少?"他說:"鹿值兩個銅錢,鹿的幼崽值一個銅錢。"於是他給了一個銅錢,拿走了鹿的幼崽,走了一小段路后停下來說:"不,我要鹿的幼崽。"所以他給了兩個銅錢。於是他說:"難道我第一給了一個銅錢嗎?" "是的,給了。" "拿走這個鹿的幼崽,這樣那個銅錢也會變成鹿的幼崽,兩個銅錢就會成為鹿的幼崽。"於是他意識到原因,拿走了鹿的幼崽,未給予鹿。 力量是指力量的意思。通過道路的欺騙,寒冷的逆境和山洞的逆境也被包含在內。在那裡,當在雪山降臨時,被雪覆蓋的人被欺騙,這就是寒冷的逆境。通過山洞等被覆蓋的人被欺騙,這就是山洞的逆境。 鑑於阿難尊者在此知曉無過失的狀態,因此沒有說"他的疑慮"。因為他自己並未向佛陀報告,所以也沒有說"報告"的單數形式。 食物的剩餘或剩餘的食物。因應當處理,經過烹飪。爲了保護自己,因而爲了這原因而保護自己。因飢餓而受到影響的獅子等,若是自己正在吃的,可能會造成他人的傷害。爲了對他人有憐憫,獅子等對他人有同情心。因飢餓而被驅動,若是他們正在吃的,因而對他們的憐憫就不會存在。 在單一的物品上,正如在虛假言辭的情況下所說的。因命令而被允許。因命令而被允許。給予他人一部分,因而顯示出不善之人所佔有的,因而說"應給予物品"。其他的,正如所說的,因而以四種方式給予他人。即使說"也應給予另一部分",因而因僧團的緣故而被佔有的根本被佔有,因此說"必須通過拿起物品來處理"。其他被給予的,因而以命令的方式被給予。如此,因而說"也應給予另一部分",或是計算假冒的數量。因而被認為是好的,因而以命令的方式被給予,因而說"應給予另一部分",因而被認為是好的。 142-3. 關於物品的附屬物,所說的附屬物,和下面所說的物品有什麼特別之處?被認為適合使用的裝飾品等,若未被製作,因而如其本質而存在的物品,就是這些。若是如此製作並被消費,因而以不適當的方式存在的裝飾品等,則應被視為附屬物。

146.Saṅkāmetvāti ṭhitaṭṭhānato apanetvā. Thavikanti upāhanatthavikādi yaṃkiñci thavikaṃ. Āharāpentesu bhaṇḍadeyyanti 『『gahite attamano hotī』』ti (mahāva. 356) vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. 『『Sammukhībhūtehi bhājetabba』』nti (mahāva. 379) vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānaṃyeva pāpuṇātīti āha 『『upacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī』』ti.

148-9.『『Bhaṇḍadeyyanti ubhinnaṃ sālayabhāve sati corassa vā sāmikassa vā sampattassa kassaci dātuṃ vaṭṭatī』』ti vadanti. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho. Gāmesūti gāmikesu manussesu. Gāma-ggahaṇena hettha gāmaṭṭhā vuttā. Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Puna āvasante janapadeti jānapadikesu puna āgantvā vasantesu.

Avisesena vuttanti 『『saussāhā vā nirussāhā vā』』ti visesaṃ aparāmasitvā sāmaññato vuttaṃ. Na hi katipayānaṃ anussāhe sati saṅghikaṃ asaṅghikaṃ hotīti ayamettha adhippāyo. Saussāhamattameva pamāṇanti sāmikānaṃ paricchinnabhāvato vuttaṃ. Tatoti gaṇasantakato puggalasantakato vā. Senāsanatthāya niyamitanti idaṃ nidassanamattaṃ, catūsu paccayesu yassa kassaci atthāya niyamitepi vuttanayameva. Issaravatāyāti paraṃ āpucchitvā vā anāpucchitvā vā dātabbakiccaṃ natthi, ayamevettha pamāṇanti evaṃ attano issarabhāvena. Agghena kāretabboti agghānurūpaṃ dukkaṭena thullaccayena vā kāretabbo. Issaravatāya paribhuñjato gīvāti na kevalaṃ ettheva gīvā, heṭṭhā kulasaṅgahatthāya issaravatāya vā dinnepi gīvāyeva. Sukhāditamevāti antovihāre nisīditvā ghaṇṭippaharaṇādivuttavidhānassa katattā sukhāditaṃ. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāyaṃ ṭhitehi apaloketvā bhājetuṃ na vaṭṭati, ubhayattha ṭhitampi pana antosīmāyaṃ ṭhitehi apaloketvā bhājetuṃ vaṭṭatiyeva. Teneva tīsupi gaṇṭhipadesu vuttaṃ 『『vihāreyeva nisīditvā evaṃ katattā sukhāditanti āhā』』ti. Ayañca attho vassūpanāyikakkhandhakaṭṭhakathāyaṃ āvi bhavissati.

  1. Vuttavādakavatthūsu pāḷiyaṃ yugasāṭakanti sāṭakayugaṃ. Tulanti palasataṃ. Doṇanti soḷasanāḷimattaṃ. Paricchedaṃ pana katvāti yattakaṃ icchitaṃ, tattakaṃ agghavasena vā cīvarādipaccayavasena vā paricchedaṃ katvā. Upārambhāti 『『bhadantā aparicchedaṃ katvā vadantī』』ti evaṃ dosāropanato.

以下是巴利文的完整直譯: "移動"即從原位置移開。"包"指鞋袋等任何包。關於獲取物品,根據"被拿取者將歡喜"的說法,即使是非所有者的被拿取物也仍需再給予。根據"應由在場者分配"的說法,可分配的物品僅達到活動範圍(市集)的地方。所以說"在活動範圍內站立時可以拿取"。 148-9. 他們說:"物品給予在倉庫存在的情況下,可以給予盜賊或所有者或任何人。"同樣的道理,在視為廢棄物時給予物品,意指以偷竊意圖判定為重罪。在村莊中,即在村民中。此處"村莊"指村落居民。在離開者中,即離開村莊逃跑的人。再次居住在聚落中,即回到聚落居住的人。 不加區分地說,即不考慮有精進或無精進的區別,而是籠統地說。意指並非在少數人無精進時就成為團體或非團體。僅以有精進為標準,因為所有者的範圍是有限的。此處可以是從團體所有或個人所有。"為住處而限定"這僅是一個示例,在四種供養中,對於任何人的任何目的都適用同樣的原則。"如同主人"即無論徵得同意與否都可以給予,以自身主人的身份為準。"應按價值支付"即應按價值支付輕罪或重罪。主人使用時的頸部,不僅僅在此處,即使是之前為家族或主人身份給予的,頸部也是如此。"舒適等"即在寺院內坐下,按照敲鐘等已規定的方式。團體的可分配物品無論在寺院內還是寺院外,站在寺院外的人不得未經同意分配,但站在任何地方的人,若站在寺院內,則可經同意分配。因此在三個章節中也說"坐在寺院內如此做,因此稱為舒適等"。這一意義在雨安居章的註釋中將會明確。 在已說明的情況下,經文中的"成對衣"即衣服一對。"秤"指一百帕拉。"斗"指十六浪。"作出限制"即按照所需、按價值或按衣服等供養的數量作出限制。"責備"即如"尊者們未作限制就說話"的方式歸咎。

153.Chātajjhattanti jighacchādukkhena pīḷitaattasantānaṃ. Dhanukanti khuddakadhanukaṃ. Baddho hotīti tiriyaṃ baddho hoti. Sunakhadaṭṭhanti sāmikehi vissajjitasunakhena gahitaṃ. Yaṭṭhiyā saha pātetīti sūkarassa āgamanato puretarameva tattha abajjhanatthāya pāteti. Maddanto gacchati, bhaṇḍadeyyanti ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Na hi tena maggena gacchantā sabbeva sūkarā tena pāsena bajjhanti, ekoyeva paṭhamataraṃ gacchanto bajjhati, tasmā ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati. Heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Uddharitvā chaḍḍetīti puretarameva uddharitvā chaḍḍeti. Vihārabhūmiyanti vihārasāmantā araññappadese. Rakkhaṃ yācitvāti rājarājamahāmattādīnaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā.

Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ. Gumbe khipati, bhaṇḍadeyyamevāti kumīnassa anto pavisitabbānaṃ macchānaṃ agghena bhaṇḍadeyyaṃ.

「傘下」指被飢餓痛苦所壓迫的生命狀態。「小弓」指小型的弓箭。被束縛的意思是橫向被束縛。「被狗咬」是指被主人放棄的狗所抓住的情況。「與豬一起摔倒」是爲了防止豬的到來而提前摔倒。「被打擊而去」,物品給予的意思是應給予一隻豬的肉。並不是所有的豬都因這條路而受傷,只有一隻走得更快的豬受傷,因此應給予一隻豬的肉。之後去的意思是以這種方式不去而是自己去。下面所說的地方也有同樣的道理。「提起並拋棄」是指提前提起並拋棄。「寺院的地方」指寺院的周邊在森林地區。「請求保護」是指前往國王、大臣等處請求保護而不被忽視。 「魚嘴」是指魚的入口。「投擲在水中」,物品給予的意思是應給予進入孔中的魚的價值。

  1. Vīsatiṃsādivasena paricchinnā bhikkhū etthāti paricchinnabhikkhukaṃ. Therānanti āgantukattherānaṃ . Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghikaparibhogavasena paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesaṃ atthibhāvanti aññesaṃ āgantukabhikkhūnaṃ atthibhāvaṃ. Tatthāti tādise āvāse. Bhājetvā khādantīti āgantukānampi sampattānaṃ bhājetvā khādantīti adhippāyo. Catūsu paccayesu sammā upanentīti ambaphalādīni vikkiṇitvā cīvarādīsu catūsu paccayesu sammā upanenti. Cīvaratthāya niyametvā dinnāti 『『imesaṃ rukkhānaṃ phalāni vikkiṇitvā cīvaresuyeva upanetabbāni, na bhājetvā khāditabbānī』』ti evaṃ niyametvā dinnā. Tesupi āgantukāanissarāti paccayaparibhogatthāya niyametvā dinnattā bhājetvā khādituṃ anissarā.

Na tesu…pe… ṭhātabbanti ettha āgantukehi heṭṭhā vuttanayena bhājetvā khāditabbanti adhippāyo. Tesaṃ katikāya ṭhātabbanti 『『bhājetvā na khāditabba』』nti vā 『『ettakesu rukkhesu phalāni gaṇhissāmā』』ti vā 『『ettakāni phalāni gaṇhissāmā』』ti vā 『『ettakānaṃ divasānaṃ abbhantare gaṇhissāmā』』ti vā 『『na kiñci gaṇhissāmā』』ti vā evaṃ katāya āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ 『『anissarā』』ti vacanena dīpitoyeva attho mahāpaccariyaṃ 『『catunnaṃ paccayāna』』ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto. Paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre raṭṭhe vā. Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca.

Lāmakakoṭiyāti lāmakaṃ ādiṃ katvā, lāmakasenāsanato paṭṭhāyāti vuttaṃ hoti. Senāsanepi tiṇādīni lāmakakoṭiyāva vissajjetabbāni, senāsanaparikkhārāpi lāmakakoṭiyāva vissajjetabbā. Mūlavatthucchedaṃ pana katvā na upanetabbanti iminā kiṃ vuttaṃ hotīti? Tīsupi gaṇṭhipadesu tāva idaṃ vuttaṃ 『『sabbāni senāsanāni na vissajjetabbānīti vuttaṃ hotī』』ti. Lāmakakoṭiyā vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto hotīti no khanti, vīmaṃsitvā yaṃ ruccati, taṃ gahetabbaṃ.

Dhammasantakena buddhapūjaṃ kātuṃ, buddhasantakena vā dhammapūjaṃ kātuṃ vaṭṭati, na vaṭṭatīti? 『『Tathāgatassa kho etaṃ vāseṭṭha adhivacanaṃ dhammakāyo itipīti ca yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni.

「二十」是指在這裡的被限制的比丘,即被限制的比丘。「長老」是指來訪的長老。「他們的」是指居住的比丘們。「爲了享用」是指爲了團體的享用而進行的享用。「接受」是指應理解的內容。「在何處」是指在某個居住地。「其他的存在」是指其他來訪比丘的存在。「在那裡」是指在這樣的居住地。「在給予后吃」是指在給予來訪者后吃的意思。「在四種供養中正確地接收」是指通過出售芒果等物品而在衣服等四種供養中正確地接收。「爲了衣服而給予」是指「應通過出售這些樹上的果實而僅給予衣服,不應吃掉」。即使是那些來訪者也由於供養的目的而給予,因此在給予后吃是沒有任何問題的。 在這些……等地方不應停留的意思是指在這裡的來訪者應在下面所說的方式下給予后吃的意思。對他們的數量應當停留的意思是指「給予后不應吃」或「我們將收集這些樹上的果實」或「我們將收集這些果實」或「我們將收集這些日子之間的果實」或「我們將不收集任何東西」,以此類推,居住者的數量應當由來訪者停留。大註釋中提到的「無依賴」即是指這樣的意義,廣泛地解釋為「四種供養」。在這裡「以供養的方式」是指在這個地方的意思。供養的意義是指在此處的目的而設立的。 「低劣的種類」是指從低劣的起點開始,低劣的居住地為起點。「在居住地中」指在居住地的草等物品也應被清除,居住地的器具也應被清除。然而,根本物品的破壞不應被接受,這是什麼意思呢?在三個章節中也提到「所有的居住地都不應被清除」。即使在低劣的種類被清除時,居住地的地方也不應被清除,這個意思被表達出來。經過深思熟慮后,所信任的應當被接受。 以法的狀態來供奉佛陀,或以佛的狀態來供奉法是可行的,不是不可行的?「這確實是如來的最高稱謂,法身如是,若有人,瓦卡利,見法者,即見我」 (《增支部》)。

3.87) ca vacanato vaṭṭatīti vadanti. Keci pana 『『evaṃ sante 『yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā』ti vacanato buddhasantakena gilānassapi bhesajjaṃ kātuṃ yuttanti āpajjeyya, tasmā na vaṭṭatī』』ti vadanti, taṃ akāraṇaṃ. Na hi 『『yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā』』ti iminā attano ca gilānassa ca ekasadisatā tadupaṭṭhānassa vā samaphalatā vuttā. Ayañhettha attho 『『yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya, mama ovādakaraṇena gilāno upaṭṭhātabbo』』ti. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo. Tasmā 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti vacanato 『『ahañca panidāni eko ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissantī』』ti vuttattā ca bahussutaṃ bhikkhuṃ pasaṃsantena ca 『『yo bahussuto, na so tumhākaṃ sāvako nāma, buddho nāma esa cundā』』ti vuttattā dhammagarukattā ca tathāgatassa pubbanayo eva pasatthataroti amhākaṃ khanti.

Paṇṇaṃ āropetvāti 『『ettakeheva rukkhehi ettakameva gahetabba』』nti paṇṇaṃ āropetvā, likhitvāti vuttaṃ hoti. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo dārakā. Aññepi ye keci gopakā honti, te sabbepi vuttā. Sabbatthāpi gihīnaṃ gopakadāne yattakaṃ gopakā denti, tattakaṃ gahetabbaṃ. Saṅghike pana yathāparicchedameva gahetabbanti dīpitattā 『『atthato eka』』nti vuttaṃ.

Tatoti yathāvuttauposathāgārādikaraṇatthāya ṭhapitadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Āharāpentoti ettha anāharāpentepi dātabbameva. Ayameva bhikkhu issaroti ekassa bhikkhuno pāpuṇanaṭṭhānaṃ, tatoyeva senāsanato tassa dātabbaṃ, na ca so tato uṭṭhāpetabboti vuttaṃ hoti.

『『Udakapūjanti cetiyaṭṭhānesu siñcana』』nti gaṇṭhipadesu vuttaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Tiṇamattaṃ pana dātabbanti kasmā vuttaṃ, kiṃ taṃ garubhaṇḍaṃ na hotīti? Na hoti. Arakkhitaagopitaṭṭhāne hi vinassakabhāvena ṭhitaṃ garubhaṇḍaṃ na hoti, tasmā tādisaṃ sandhāya 『『tiṇamattaṃ pana dātabba』』nti vuttaṃ. Jaggitvāti saṃvacchare saṃvacchare jaggitvā.

Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tatoāharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.

157.Catubhāgaudakasambhinneti catutthabhāgena udakena sambhinne. Odanabhājanīyavatthusminti 『『dehi aparassa bhāga』』nti āgatavatthusmiṃ.

3.87) 他們說:「根據這個說法是可行的。」有些人則說:「如果這樣的話,『比丘們,誰能幫助我,那個就能幫助生病的人』根據佛的教導,幫助生病的人也是合適的,因此不應如此。」這是沒有根據的。因為「誰能幫助我,那個就能幫助生病的人」這句話中,自己的和生病的人的相似性或相同的幫助的結果被提及。這裡的意思是「誰能通過教導和指示來幫助我,那個就能幫助生病的人,生病的人應當通過我的教導來被幫助」。因此,佛陀和生病者的幫助是相似的,這裡並不應理解為如此。因此「你們,阿難,因我所講的法和戒而被教導,便是我的弟子」這句話中,因「而今我獨自教導、指示,你們在我涅槃后將會有八萬四千佛來教導你們」而被稱讚的博學比丘,以及「誰博學,便不是你們的弟子,佛陀這位才是真正的」這句話中,因教法的重視,故此如來更為值得欽佩。 「將樹葉放在上面」是指「從這些樹上應取這些」,因此是將樹葉放在上面,寫下來的意思。「設定標誌」是指設定訊號。「孩子」是指他們的兒子等。「其他的牧人」也是指所有的牧人,所有的牧人都被提及。在任何地方,家人給予牧人的數量應當被接受。關於團體的供養,正如所描述的,應當只接受適當的數量。 因此,關於如所述的齋戒房等的目的設立的木材。「詢問」是指詢問執行者的團體。將所有這些取來,即使不詢問也應當在當時取來。「取來」是指即使不取來也應當給予。此比丘是主人的意思是指一位比丘的到達地點,因此應當給予他,而不應當讓他起身。 「在水中供水」是指在聖地的地方灑水。「僅憑信仰」是指僅僅因為信仰,而非爲了報酬等的目的。「在任何地方」是指與土地一起。「僅僅一根草」為何被提及,難道它不是重物嗎?並不是。在未被保護的地方,因其消失而存在的重物並不是重物,因此提及「僅僅一根草也應給予」。「保持警覺」是指每年保持警覺。 「房屋」是指房屋的墻壁。「圍墻」是指圍墻的邊緣。因此,「從被拋棄的居所」中取來。然後從被拋棄的地方取來的木材等,成爲了居所。 「四分之一的水混合」是指用四分之一的水混合。「作為米飯的容器」是指「給其他部分」而來的容器。

  1. Ayyā attanā kātuṃ yuttampi na karonti, ativiya thaddhāti pasādaṃ bhinditvā cittena kuppanti, tasmā 『『pasādānurakkhaṇatthāyā』』ti vuttaṃ. Iddhiṃ paṭisaṃharīti iddhiṃ vissajjesi. Sakaṭṭhāneyeva aṭṭhāsīti iddhiyā vissajjitattā eva 『『pāsādo puna āgacchatū』』ti anadhiṭṭhitepi sayameva āgantvā sakaṭṭhāneyeva aṭṭhāsi. 『『Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū』』ti pubbe adhiṭṭhitattā eva ca kālaparicchedaṃ katvā adhiṭṭhitena tato paraṃ iddhi vissajjitā nāma hotīti katvā vuttaṃ 『『thero iddhiṃ paṭisaṃharī』』ti. Yasmā te dārakā evaṃ gahetvā gatānaṃ santakā na honti, yasmā ca īdisena payogena therena te ānītā nāma na honti, tasmā thero evamakāsīti daṭṭhabbaṃ. Tenevāha 『『vohāravasenā』』tiādi. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ 『『ekopi hutvā bahudhā hotī』』ti (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.842) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma. 『『So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī』』ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahitanti daṭṭhabbaṃ. Pakativaṇṇavijahanañhi nāma attano pakatirūpassa aññesaṃ adassanaṃ, na sabbena sabbaṃ tassa nirodhanaṃ. Evañca katvā 『『attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahita』』nti idaṃ 『『pakativaṇṇaṃ vijahitvā』』ti vuttamūlapadena na virujjhati.

Vinītavatthuvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Dutiyapārājikavaṇṇanā samattā.

Anusāsanīkathāvaṇṇanā

Parājitakilesenāti santāne puna anuppattidhammatāpādanena catūhi maggañāṇehi saha vāsanāya samucchinnasabbakilesena. Idhāti imasmiṃ sāsane. Tena sikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojetabbaṃ. Attho ca vinicchayo ca atthavinicchayā, gambhīrā atthavinicchayā assāti gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvatthumhi saṅghamajjhaṃ otiṇṇe, ekena ekasmiṃ codite, sayameva vā āgantvā attano katavītikkame ārociteti vuttaṃ hoti. Etthāti otiṇṇe vatthumhi.

Vinicchayaṃ karontena sahasā 『『pārājika』』nti avatvā yaṃ kattabbaṃ, taṃ dassetuṃ 『『pāḷi』』ntiādimāha. Vinicchayoti pārājikāpattivinicchayo. Avatvāvāti 『『tvaṃ pārājikaṃ āpanno』』ti avatvāva. Kappiyepi ca vatthusminti avatvāpi gaṇhituṃ kappiye mātupitusantakepi vatthusmiṃ. Lahuvattinoti theyyacittuppādena lahuparivattino. Āsīvisanti sīghameva sakalasarīre pharaṇasamatthavisaṃ.

Anusāsanīkathāvaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṭṭhakathāya paṭhamabhāgavaṇṇanā samattā.

  1. Tatiyapārājikaṃ

Tīhīti kāyavacīmanodvārehi. Vibhāvitanti pakāsitaṃ, desitaṃ paññattanti vuttaṃ hoti.

Paṭhamapaññattinidānavaṇṇanā

162.Tikkhattuṃ pākāraparikkhepavaḍḍhanenāti tikkhattuṃ pākāraparikkhepena nagarabhūmiyā vaḍḍhanena. Visālībhūtattāti gāvutantaraṃ gāvutantaraṃ puthubhūtattā. Bārāṇasirañño kira (ma. ni. aṭṭha. 1.146; khu. pā. aṭṭha.

「雖然是合適的,但他們並不這樣做,過於懼怕而破壞了信心,因而心生憤怒,因此說『爲了保護信心』」。「收回神通」是指放棄神通。「僅在自己的地方停留」是指因神通的放棄而「願意再來」。「只要孩子們上樓,樓就應當在他們的身邊」是指之前的規定,因此在時間上劃分后,神通被認為是被放棄的,故而說「長老收回了神通」。由於這些孩子們在被接走後並不在身邊,且因這樣的使用方式,長老並未將他們帶來,因此應當理解為長老確實如此。因此說「根據實際情況」。不離開自己的自然狀態,外在的如象等的出現,「雖然是一,但卻有許多」 (《大智度論》1.238; 《中部》1.147; 《相應部》5.842) 由此而來的因而被稱為「意志的本質」。「他拋棄了自然的顏色,顯示出小孩的顏色或龍的顏色……等,顯示出各種各樣的軍隊陣列」 (《法句經》3.13) 這樣而來的神通因拋棄自然的顏色而變化,故稱為「變化的本質」。通過不顯示自身而在外顯現象中如象等的出現應被理解為。拋棄自然的顏色是指對自身自然狀態的他者的不可見,而不是一切都被消滅。這樣說來,「通過不顯示自身而在外顯現象中如象等的出現應被理解」為「拋棄自然的顏色」所說的根本意義並不衝突。 「受教義的外貌」已經完成。 因此,在《全方位的戒律》中的戒律闡釋的要義中 第二條被逐出戒律的闡釋完成。 關於教導的闡釋 「因被逐出而有污垢」是指因在狀態中再度未達到法的要求,因四種道的智慧而與因緣俱滅的所有污垢。在這個教法中。因此,依此戒律與其他各種不同的教義沒有任何戒律可言。意圖和闡釋是指意圖的闡釋,深刻的意圖闡釋存在。對於物品的約束是指在約束的物品中,因約束而被指引,因一而指引,自己或是回來后將自己所做的過失告知。 這裡是指在物品中被約束的地方。 在做出闡釋時,突然說「被逐出」的時候,便是要展示「巴利」的意思。闡釋是指被逐出戒律的闡釋。說「你被逐出」是指說「你被逐出」的意思。即使在適當的場合也應被理解為在適當的地方。輕薄的行為是指因輕率而轉動的行為。迅速的行為是指能夠迅速地遍佈全身的行為。 關於教導的闡釋已經完成。 在被逐出戒律的闡釋中,第一部分的闡釋已經完成。 第三條被逐出戒律 「通過身體、言語和意念的門」是指通過身體、言語和意念的門。被闡明的是被說明、被教導的意思。 關於第一條闡釋的來源的闡釋 「通過三次的圍墻的增長」是指通過三次的圍墻的擴充套件而使城市的範圍擴大。因其廣闊而被稱為「廣闊的」是指從村莊到村莊的普遍性。聽說是瓦拉那西的國王 (《中部》1.146; 《增支部》)。

  1. ratanasuttavaṇṇanā) aggamahesiyā kucchimhi gabbho saṇṭhāsi, sā ñatvā rañño nivedesi, rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato 『『aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā』』ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena 『『bārāṇasirañño aggamahesiyā pajā』』ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi 『『siyā gabbho, tathā hissa duggandhapūtibhāvo natthī』』ti. Udakappavāhenāgatassapi hi usmā na vigacchati, usmā ca nāma īdisāya saviññāṇakatāya bhaveyyāti 『『siyā gabbho』』ti cintesi. Puññavantatāya pana duggandhaṃ nāhosi sausumagatāya pūtibhāvo ca. Evaṃ pana cintetvā assamaṃ netvā naṃ suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, dārakānaṃ puññupanissayato aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha. Tāpaso bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ pana yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Carimabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā acchavippasannatāya evaṃ te nicchavī ahesuṃ. Apare āhu 『『sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī』』ti. Evaṃ te nicchavitāya vā līnacchavitāya vā 『『licchavī』』ti paññāyiṃsu.

在大妃的肚子里有了胎兒,她知道後向國王報告,國王給了胎兒保護。她在妊娠期間妥善地保護著胎兒,到了胎兒成熟的時候,進入了分娩的房間。善行者在黎明時分會有胎兒的出生,她是其中之一,因此在黎明時分,她如同蓮花般的肉體出生。於是她想到:「其他的女神們會生出像黃金般的兒子,而大妃生出的卻是肉體,若在國王面前,我的膚色會顯得暗淡。」因而因膚色的恐懼,將這個肉體放入一個容器中,封閉后丟入了河流。神靈們保護著被人們遺棄的她。用金色的板子寫上「瓦拉那西國王大妃的子孫」,然後將其封閉。於是這個容器在不受干擾的情況下,被河流沖走。 在那個時候,有一個修行者依靠牧人的家族在河邊居住。他早上進入河中,看到那個容器漂過來,便因其外形而抓住了它。於是他看到那個寫著的王印,便放下了那個肉體。看到后,他心中想:「這個胎兒,似乎沒有令人厭惡的氣味。」因為即使是因水流而來的,也不會失去溫暖,而溫暖是因其性質而存在的,因此他想「這個胎兒似乎是存在的」。由於善行的緣故,不會有令人厭惡的氣味。於是他這樣想著,將其帶到清凈的地方安放。過了大約一個半月,兩個肉體出現了。修行者看到后,更加妥善地放置。然後在接下來的一個半月里,因同樣的原因,五個五個的肉體的頭和腳出現了。然後在接下來的一個半月里,一個肉體變成了如黃金般的男孩,一個肉體變成了女孩。在他們身上,修行者的父愛油然而生,因孩子們的善緣而從指尖流出乳汁。自那時起,他便得到了乳食。修行者吃完飯後,將乳汁灑在孩子們的嘴上。而他們所進入的每一個肚子,皆如同盛滿寶石的容器。最後一世的菩薩在母親的肚子里,因肚皮的光澤而顯得明亮,因此他們的肚皮如同那樣光亮。有人說:「就像被縫合在一起般,他們的面板相互交融。」因此,他們的光澤被稱為「光澤」。

Tāpaso dārake posento ussūre gāmaṃ bhikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – 『『bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā』』ti. Tāpaso 『『sādhū』』ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso 『『mahāpuññā dārakā, appamādeneva vaḍḍhetha, vaḍḍhetvā aññamaññaṃ āvāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā』』ti vatvā dārake adāsi. Te 『『sādhū』』ti paṭissuṇitvā dārake netvā posesuṃ. Dārakā vuḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti, te rodanti. 『『Kissa rodathā』』ti ca mātāpitūhi vuttā 『『ime nimmātāpitikā tāpasapositā amhe atīva paharantī』』ti vadanti. Tato nesaṃ posakamātāpitaropi 『『ime dārakā aññe dārake vihesenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime』』ti āhaṃsu. Tato pabhuti kira so padeso 『『vajjī』』ti vuccati yojanasataparimāṇena.

Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Rajjasampattidāyakassa kammassa katattā asambhinne eva rājakule uppannattā ca rājakumārassa puññānubhāvasañcoditā devatādhiggahitā akaṃsūti keci. Dārakassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu 『『bāhirato dārikā na ānetabbā, ito dārikā na kassaci dātabbā』』ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā 『『vesālī』』tveva nāmaṃ jātaṃ. Tena vuttaṃ – 『『tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccatī』』ti.

Idampi ca nagaranti na kevalaṃ rājagahasāvatthiyo yevāti dasseti. Tattha mahāvanaṃ nāmātiādi majjhimabhāṇakasaṃyuttabhāṇakānaṃ samānaṭṭhakathā. Majjhimaṭṭhakathāyañhi (ma. ni. aṭṭha. 1.146) saṃyuttaṭṭhakathāyañca (saṃ. ni. aṭṭha. 3.5.984-985) imināva nayena vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha.

以下是巴利文的完整直譯: 苦行者帶著孩子們在午後時分進入村莊乞討,然後在傍晚返回。牧人知道了這種情況后說:"尊者,撫養出家人的孩子是負擔,請把孩子們給我們,我們會撫養他們,您可以專注于自己的事情。"苦行者說:"善哉。" 第二天,牧人們鋪平道路,撒滿鮮花,升起旗幟,伴隨著音樂聲來到苦行者的隱居處。苦行者說:"這些孩子有大福報,請謹慎地成長,長大后彼此成婚,用五種奶製品使國王歡喜,獲得土地,建造城市,並在那裡為王子舉行加冕儀式。"說完后將孩子們交給了牧人。 牧人們說:"善哉",帶走孩子並撫養他們。孩子們成長后,在玩耍和爭執中,有時會用手腳攻擊其他牧人的孩子,被打的孩子就哭泣。當父母詢問他們為何哭泣時,他們說:"這些由苦行者撫養的孩子非常兇暴地毆打我們。"因此,撫養他們的父母說:"這些孩子欺負和傷害其他孩子,他們不應被包容,應該被驅逐。"從那時起,這片地區被稱為"瓦吉"(Vajji),範圍約百由旬。 隨後,牧人們取悅國王,佔據了這片土地。他們在那裡建造城市,加冕了一位16歲的王子。由於建立王國的功德,以及王子在王室誕生時受到神靈的庇護,有人這樣說。他們與一位女子訂立協議:"不得從外面帶來女子,不得將女子嫁給外人。"通過他們的第一次結合,生下了兩個孩子——一個女兒和一個兒子。就這樣,他們總共生下了32個孩子。 隨著這些孩子的成長,城市無法容納他們的居住和園林用地,於是三次向外擴充套件,每次擴充套件一由旬。由於不斷擴大,這座城市被稱為"毗舍離"(Vesālī)。正如所說:"由於三次城墻擴建,變得寬廣,因此被稱為毗舍離。" 這並不僅僅是指王舍城(Rājagaha)和舍衛城(Sāvatthī)等城市。在那裡有一片大森林,這是中部註釋書和相應部註釋書的共同說法。在中部註釋書和相應部註釋書中都是以這種方式記載的。長部註釋書中也有類似記載。

1.359) pana 『『mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ sayaṃjātaṃ vanaṃ atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane. Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṅghārāmaṃ patiṭṭhāpesuṃ. Tattha kaṇṇikaṃ yojetvā thambhānaṃ upari kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ upādāya sakalopi saṅghārāmo kūṭāgārasālāti paññāyitthā』』ti vuttaṃ. Vanamajjhe katattā 『『vanaṃ nissāyā』』ti vuttaṃ. Ārāmeti saṅghārāme. Haṃsavaṭṭakacchadanenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho.

Anekapariyāyenāti ettha pariyāya-saddo kāraṇavacanoti āha 『『anekehi kāraṇehī』』ti, ayaṃ kāyo aviññāṇakopi saviññāṇakopi evampi asubho evampi asubhoti nānāvidhehi kāraṇehīti attho. Asubhākārasandassanappavattanti kesādivasena tatthāpi vaṇṇādito asubhākārassa sabbaso dassanavasena pavattaṃ. Kāyavicchandaniyakathanti attano parassa ca karajakāye vicchandanuppādanakathaṃ. Muttaṃ vātiādinā byatirekamukhena kāyassa amanuññataṃ dasseti. Tattha ādito tīhi padehi adassanīyatāya asārakatāya majjhe catūhi duggandhatāya, ante ekena lesamattenapi manuññatābhāvamassa dasseti. Atha khotiādinā anvayato sarūpeneva amanuññatāya dassanaṃ. Chandoti dubbalarāgo. Rāgoti balavarāgo. 『『Kesā lomādī』』ti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ 『『yepi hī』』tiādi vuttaṃ. Asubhāti āgantukena subhākārena virahitattā asubhā. Asucinoti attano sabhāveneva asucino. Paṭikūlāti nāgarikassa asucikaṭṭhānaṃ viya jigucchanīyattā paṭikūlā.

Kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlāti dassento 『『so ca nesaṃ…pe… pañcahi kāraṇehi veditabbo』』ti āha. Manuññepi (visuddhi.

以下是巴利文的完整直譯: 1.359) 然而,「大森林」在外城與喜馬拉雅山相連,作為一個整體存在,因其廣闊而稱為「大森林」,在這個大森林中。它們在這個森林的空地上建立了一個僧伽房。那裡,連線著耳廓的柱子上方,建造了一個像天神的宮殿,稱之為「庫塔伽拉薩拉」,因此整個僧伽房被稱為「庫塔伽拉薩拉」。由於在森林中央建立,因此被稱為「依託森林」。「以天鵝的羽毛遮蓋」,即以天鵝的羽毛為遮蔽,意為「天鵝環繞」。 「以多種原因」,在這裡「原因」一詞表示各種原因,因此說「以多種原因」,這個身體無知的也有知的,都是這樣不凈的,也都是這樣不凈的,意指有多種不同的原因。不凈的原因的顯現,因頭髮等的原因,在那裡從外觀上顯現出不凈的特點。身體的分離之說,指的是自己與他人的身體分離的原因。通過「解脫」一詞,表明身體的不凈。 在此,開始的三個詞表明不可見性、無意義性,中間的四個詞表明惡臭,最後一個詞即使僅有一點點,也表明了無凈的狀態。然後通過「然而」一詞,表明以其本質的不凈的顯現。貪慾是微弱的慾望,慾望是強烈的慾望。「頭髮等」簡略地表述其含義,通過細分說明「那些」等等。不凈是指因外來的美好而缺乏的,因此是不凈的。因其本性而不凈的。 「頭髮不是美麗的,因形狀、氣味、安住、地方等也都是不美的」,因此說:「他應該以五種原因而被知曉。」即使是清凈的。

1.383; vibha. aṭṭha. 356) hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā 『『kesamissakamidaṃ, haratha na』』nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ paribhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānatopi paṭikūlā. Telamakkhanapupphadhūpādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍasaṇṭhānaṃ, saṅkāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisāti ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti.

Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā jegucchāti idaṃ tesaṃ āsayato pāṭikulyaṃ. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti idaṃ tesaṃ okāsato pāṭikulyaṃ. Yathā ca kesānaṃ, evaṃ sabbakoṭṭhāsānañca vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā paṭikūlatā veditabbāti āha 『『evaṃ lomādīna』』nti. Pañcapañcappabhedenāti ettha bāhiratthasamāso daṭṭhabbo pañca pañca pabhedā etassāti pañcapañcappabhedoti.

Saṃvaṇṇentoti vitthārento. Asubhāyāti asubhamātikāya. Phātikammanti bahulīkāro. Pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti ettha kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahānavasena pañcaṅgavippahīnatā veditabbā. Na hi etesu appahīnesu jhānaṃ uppajjati, tenassetāni pahānaṅgānīti vuccanti. Kiñcāpi hi jhānakkhaṇe aññepi akusalā dhammā pahīyanti, tathāpi etāneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayapalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā cittaṃ na kāmadhātuppahānāya paṭipadaṃ paṭipajjati, byāpādena ca ārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati, thinamiddhābhibhūtaṃ akammaññaṃ hoti, uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati, vicikicchāya upahataṃ jhānādhigamasādhikaṃ paṭipadaṃ nārohati. Iti visesena jhānantarāyakarattā etāneva pahānaṅgānīti vuttāni.

1.383; vibha. aṭṭha. 356) 當看到盛粥器或飯器中有任何頭髮時,會感到厭惡,因而說:「這是混雜的頭髮,趕快去除。」因此,頭髮在顏色上是令人厭惡的。夜間用餐時,即使是頭髮的安置,如用針或用網覆蓋,仍然會感到厭惡,因此在安置上也是令人厭惡的。沒有油、花、香等的頭髮的氣味是極其令人厭惡的,因此在火中被丟棄的則更加令人厭惡。頭髮在顏色的安置上可能並不令人厭惡,但在氣味上卻是令人厭惡的。就像年輕的王子,他的面板顏色如紅色的黃土,安置上也如紅色的團塊,因其形狀而被丟棄的黑色狗的屍體在顏色上是如同黑色的,安置上則是被拋棄的,牙齒如同美麗的花朵。因此,兩者在顏色上可能並不令人厭惡,但在氣味上卻是令人厭惡的,頭髮也是如此,顏色上可能並不令人厭惡,但在氣味上卻是令人厭惡的。 就像在不潔的地方,因村莊的緣故而產生的食物如同農民的厭惡,未被食用的,頭髮也是因其先天的血液、精液等的緣故而令人厭惡,這是因其本性而令人厭惡。那些頭髮如同在糞堆中生長的頭髮,像是從屍體的地方長出的花朵,因此極其令人厭惡,這是因其來源而令人厭惡。正如頭髮一樣,所有的部分也應根據顏色、氣味、安置、地方等五種原因而被認為是令人厭惡的,因此說:「如此,頭髮等。」 「五種原因」指的是外部的種類,五種五種的種類即是指這五種原因。通過「擴充套件」一詞,表示詳細的說明。因不凈而被稱為不凈的母體。通過「多重的」來表示繁複的情況。五根被拋棄的五根的聚集在這裡應被理解為,慾望、煩惱、懈怠、悔恨、疑惑等五種障礙的拋棄。因此,這些拋棄的部分被稱為,因在這些不凈中,正因如此而被稱為拋棄的部分。 雖然在禪定的時刻,其他的不善法也會被拋棄,但這些特別是妨礙禪定的。因慾望而被各種事物所吸引的心,無法集中在單一的對象上,因慾望的影響,心無法走向離欲的道路;因煩惱而在對像上不斷動搖,無法保持穩定,懈怠則使其無所作為,悔恨則使其無所歸屬,疑惑則使其無法達到禪定的目標。因此特別是妨礙禪定的部分被稱為拋棄的部分。

Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anuppabandhati, tehi avikkhepāya sampāditapayogassa cetaso payogasampattisambhavā pīti pīnanaṃ, sukhañca upabrūhanaṃ karoti, atha naṃ sasampayuttadhammaṃ etehi abhiniropanānubandhanapīnanaupabrūhanehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammā ādhiyati, tasmā vitakko vicāro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppattivasena pañcaṅgasamannāgatatā veditabbā. Uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti, tenassa etāni pañca samannāgataṅgānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana aṅgamattavaseneva caturaṅginī senā, pañcaṅgikaṃ tūriyaṃ aṭṭhaṅgiko ca maggoti vuccati, evamidampi aṅgamattavaseneva 『『pañcaṅgika』』nti vā 『『pañcaṅgasamannāgata』』nti vā vuccatīti veditabbaṃ.

Etāni ca pañcaṅgāni kiñcāpi upacārakkhaṇepi atthi, atha kho upacāre pakaticittato balavatarāni, idha pana upacāratopi balavatarāni rūpāvacarakkhaṇappattāni. Ettha hi vitakko suvisadena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati, vicāro ativiya ārammaṇaṃ anumajjamāno, pītisukhaṃ sabbāvantampi kāyaṃ pharamānaṃ. Teneva vuttaṃ 『『nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hotī』』ti. Cittekaggatāpi heṭṭhimamhi samuggapaṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇe suphusitā hutvā uppajjati. Ayametesaṃ itarehi viseso, tasmā 『『pañcaṅgasamannāgata』』nti appanājhānameva visesetvā vuttaṃ.

Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana jhānassa ādimajjhapariyosānavasena tividhakalyāṇatā, tesaṃyeva ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā veditabbā. Vitthāranayaṃ panettha sayameva pakāsayissati. Kilesacorehi anabhibhavanīyattā jhānaṃ 『『cittamañjūsa』』nti vuttaṃ. Nissāyāti pādakaṃ katvā.

因為思維在對像上使心有所專注,反思隨之而來,藉此不被幹擾而獲得的心的專注,帶來愉悅的充實和快樂的提升,因此,藉助這些所依止的法,心的專注與單一對像相同,正確地專注于這些法。因此,思維、反思、愉悅、快樂、心的專注這五種因緣應被理解為五種成就。因為在這些五種因緣中,禪定的產生被稱為「禪定」,因此稱其為這五種成就的組成部分。因此,不應將這些稱為其他的禪定。 就像一支由四個部分組成的軍隊,五部分的樂器,八部分的道路,亦是如此,這同樣應被理解為「由五部分組成」或「具備五部分的特徵」。 這五個部分雖然在近處也存在,但在近處的情況下更為強大。在這裡,即使在近處也更為強大,屬於色界的部分。在這裡,思維以非常清晰的方式在對像上使心有所專注,反思極為細緻地在對像上進行,愉悅與快樂充滿整個身體。因此說:「他沒有任何東西能從身體的獨立中而未被觸及的愉悅與快樂。」心的專注在下面的層面上,如同上面的層面一樣,在對像上顯得十分清晰。正因如此,與其他的不同,因此特別強調「具備五部分的特徵」。 三種良好特質,十種特徵的具備,在這裡,禪定的開始、中間和結果應理解為三種良好特質,正是這些開始、中間和結果的特徵而具備十種特徵。詳細的說明將在這裡自然而然地顯現。由於無法被煩惱的盜賊所征服,禪定被稱為「心的美麗」。 依賴於此,作為基礎。

Dasalakkhaṇavibhāvaneneva tividhakalyāṇatāpi vibhāvitā hotīti dasalakkhaṇaṃ tāva dassento 『『tatrimānī』』tiādimāha. Tattha pāripanthikato cittavisuddhītiādīnaṃ padānaṃ attho 『『tatrāyaṃ pāḷī』』tiādinā vuttapāḷivaṇṇanāyameva āvi bhavissati. Tatrāti tasmiṃ dasalakkhaṇavibhāvane. Paṭipadāvisuddhīti paṭipajjati jhānaṃ etāyāti paṭipadā, gotrabhupariyosāno pubbabhāgiyo bhāvanānayo. Paripanthato visujjhanaṃ visuddhi, paṭipadāya visuddhi paṭipadāvisuddhi. Sā panāyaṃ yasmā jhānassa uppādakkhaṇe labbhati, tasmā vuttaṃ 『『paṭipadāvisuddhi ādī』』ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato jhānapariyāpannāya tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā. Sā panāyaṃ yasmā visesato jhānassa ṭhitikkhaṇe labbhati, tena vuttaṃ 『『upekkhānubrūhanā majjhe』』ti. Sampahaṃsanāti tattha dhammānaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā. Sā pana yasmā jhānassa osānakkhaṇe pākaṭā hoti, tasmā vuttaṃ 『『sampahaṃsanā pariyosāna』』nti. Imāni tīṇi lakkhaṇānīti paripanthato cittassa visujjhanākāro, majjhimassa samathanimittassa paṭipajjanākāro, tattha pakkhandanākāroti imāni tīṇi jhānassa ādito uppādakkhaṇe appanāppattilakkhaṇāni. Tehi ākārehi vinā appanāppattiyā abhāvato asati ca appanāyaṃ tadabhāvato ādikalyāṇañceva visuddhipaṭipadattā yathāvuttehi lakkhaṇehi samannāgatattā ca tilakkhaṇasampannañca. Iminā nayena majjhapariyosānalakkhaṇānañca yojanā veditabbā.

Keci pana 『『paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇā』』ti vaṇṇayanti, taṃ na yuttaṃ. Tathā hi sati ajhānadhammehi jhānassa guṇasaṃkittanaṃ nāma kataṃ hoti. Na hi bhūmantaraṃ bhūmantarapariyāpannaṃ hoti, pāḷiyā cetaṃ virujjhati. 『『Ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita』』nti (paṭi. ma. 1.158) hi pāḷiyaṃ vuttaṃ. Ettha hi ekattagataṃ cittanti indriyānaṃ ekarasabhāvena ekaggatāya ca sikhāppattiyā tadanuguṇaṃ ekattagataṃ sasampayuttaṃ appanāppattaṃ cittaṃ vuttaṃ, tasseva ca paṭipadāvisuddhipakkhandatādi anantaraṃ vuccate. Tasmā pāḷiyaṃ ekasmiṃyeva appanācittakkhaṇe paṭipadāvisuddhiādīnaṃ vuttattā antoappanāyameva parikammāgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā.

Kathaṃ? Yasmiṃ (paṭi. ma. aṭṭha. 2.1.158; visuddhi.

因而通過十種特徵的闡述,三種良好特質也被闡明,因此首先說明十種特徵,接著說:「在這裡是這樣的。」其中,關於「從反對者那裡獲得的心的清凈」這一詞語的含義,將在「這裡是這部巴利文」中說明。這裡是指在十種特徵的闡述中。修行的清凈是指通過修行而獲得的禪定,這種修行是基於種族的提升和早期的修習。通過反對而獲得的清凈,修行中的清凈,修行的清凈。由於它在禪定的產生時可獲得,因此說:「修行的清凈等。」 「無所執著的安寧」是指由於缺乏清凈的原因,禪定的範圍內因中間的無所執著而能完成所需的任務。由於它在禪定的穩定時特別可得,因此說:「無所執著的安寧在中間。」 「具足的思維」是指在那裡的法的恰當運用,因而能完成所需的任務。由於它在禪定的結束時顯現,因此說:「具足的思維的結果。」這三種特徵是指反對者的心的清凈的特徵,中間的安穩的思維的修行特徵,以及在那裡的推動的特徵,這三種特徵是在禪定的開始時的產生的特徵。通過這些特徵的缺乏,不存在產生的狀態,因此在良好的修行和清凈的修行中,正如所說的特徵的具備。 以此方式,中間的結果特徵也應被理解。 有些人則說:「修行的清凈是帶有準備的近行,無所執著的安寧是指產生的狀態,具足的思維是指反思。」對此是不合理的。因為在此情況下,禪定的特質被稱為特質的概述。它並不屬於某個特定的範圍,而是與巴利文相悖。「心的專注是修行的清凈的推動,亦是無所執著的安寧,通過智慧的具足而具備的思維。」(巴利文《中部經典》1.158)在巴利文中如此說。 在這裡,心的專注是指因感官的協調而獲得的專注,因而稱之為心的專注,具備相應的產生的狀態。它的修行的清凈特徵等也被稱為。因此,在巴利文中,在同一時刻的產生狀態中,修行的清凈等的描述,意味著在內心的產生狀態中,修行的清凈,因中間的無所執著的安寧,因法的適當運用而具備的思維的完成。 那麼,如何呢?在這裡……

1.175) vāre appanā uppajjati , tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati, visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimaṃ samathanimittaṃ nāma samappavatto appanāsamādhiyeva, līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ paccanīkadhammānaṃ vūpasamanato samatho, yogino sukhavisesānaṃ kāraṇabhāvato nimittanti katvā. Tassa pana appanācittassa anantarapaccayabhūtaṃ gotrabhucittaṃ satipi parittamahaggatabhāvabhede paccayapaccayuppannabhāvabhede ca ekissāyeva santatiyā pariṇāmūpagamanato ekasantatipariṇāmanayena tathattaṃ appanāsamādhivasena samāhitabhāvaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma. Evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Yasmiñhi khaṇe tathattaṃ majjhimaṃ samathanimittaṃ paṭipajjati, tasmiṃyeva khaṇe tathattupagamanena appanāsamādhinā samāhitabhāvūpagamanena tattha pakkhandati nāma. Evaṃ tāva purimasmiṃ gotrabhucitte vijjamānā paripanthavisuddhimajjhimasamathappaṭipattipakkhandanākārā āgamanavasena nipphajjamānā paṭhamassa jhānassa uppādakkhaṇeyeva paṭipadāvisuddhīti veditabbā. Teyeva hi ākārā paccayavisesato jhānakkhaṇe nipphajjamānā paṭipadāvisuddhīti vuttā.

Evaṃ visuddhassa pana tassa cittassa puna sodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathappaṭipannassa puna samādhāne byāpāraṃ akaronto samathappaṭipannaṃ ajjhupekkhati nāma. Samathappaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yañcesa tadupagaṃ tesaṃ anativattanaekarasasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannā, tasmā dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbāti vuttaṃ.

1.175) 在此,心的專注產生,於是有被稱為障礙的煩惱群體對該禪定的障礙,因此心被清凈,因清凈而無障礙地進入中間的安穩思維。中間的安穩思維是指與專注的禪定相應的,因不被懈怠和煩惱所影響而保持的中間狀態,因而是對特定法的安穩,因修行者的幸福而具備的特徵。對於此專注的心,因其直接的因緣而產生的種族心,即使在微小和巨大狀態的差別中,因因緣而產生的狀態的不同,因而通過單一的連續性而獲得的真實狀態,因而在專注的禪定中所達到的安穩思維是這樣的。如此進入時,因真實的中間安穩思維而獲得的專注的狀態,是在此時的專注的狀態。 因此,在前面的種族心中,存在的障礙的清凈與中間的安穩的思維的修行的推動,因而應被理解為在第一禪定的產生時的修行的清凈。正是這些特徵因緣的不同,在禪定的時刻產生的修行的清凈。 因此,對於已被清凈的心,因其不再需要清凈而不進行清凈的努力,因而關注于已清凈的心。通過進入安穩的狀態,因安穩的修行而不再進行努力,因而關注于安穩的修行。因安穩的修行而放棄煩惱的接觸,因而專注于獨一的狀態。如此,因中間的無所執著的安寧而應被理解為無所執著的安寧。 那些在此無所執著的安寧中產生的禪定心中,所產生的智慧被稱為與法相連的法,因而彼此之間不再被幹擾而相互執行,而這些信仰等根本因解脫而獲得的智慧也因其無障礙而獲得統一的狀態。若此時產生的努力,所有這些特徵因智慧的清凈而顯現出各種優劣,因此因而在法的適當運用中,因智慧的完成而應被理解為具備的特徵。

Atha kasmā sampahaṃsanāva 『『pariyosāna』』nti vuttā, na upekkhānubrūhanāti? Yasmā tasmiṃ bhāvanācitte upekkhāvasena ñāṇaṃ pākaṭaṃ hoti, tasmā ñāṇakiccabhūtā sampahaṃsanā 『『pariyosāna』』nti vuttā. Tathā hi appanākāle bhāvanāya samappavattiyā paṭipakkhassa ca suppahānato paggahādīsu byāpārassa akātabbato ajjhupekkhanāva hoti. Yaṃ sandhāya vuttaṃ 『『samaye cittassa ajjhupekkhanā visuddhaṃ cittaṃ ajjhupekkhatī』』ti ca ādi. Sā panāyaṃ ajjhupekkhanā ñāṇassa kiccasiddhiyā hoti visesato ñāṇasādhanattā appanābyāpārassa, tasmā ñāṇakiccabhūtā sampahaṃsanā 『『pariyosāna』』nti vuttā. Evaṃ tividhāya paṭipadāvisuddhiyā laddhavisesāya tividhāya upekkhānubrūhanāya sātisayaṃ paññindriyassa adhimattabhāvena catubbidhāpi sampahaṃsanā sijjhatīti āgamanupekkhāñāṇakiccavasena dasapi ākārā jhāne eva veditabbā.

Evaṃtividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni. Tattha evaṃ tividhattagatanti evaṃ yathāvuttena vidhinā paṭipadāvisuddhipakkhandanaupekkhānubrūhanañāṇasampahaṃsanāvasena tividhabhāvaṃ gataṃ. Vitakkasampannanti kilesakkhobhavirahitattā vitakkena sundarabhāvamupagataṃ. Cittassa adhiṭṭhānasampannanti tasmiṃyeva ārammaṇe cittassa nirantarappavattisaṅkhātena adhiṭṭhānena sampannaṃ anūnaṃ. Yathā adhiṭṭhānavasiyaṃ adhiṭṭhānanti jhānappavatti, tathā idhāpi cittassa adhiṭṭhānanti cittekaggatāpi yujjati. Tena hi ekasmiṃyeva ārammaṇe cittaṃ adhiṭṭhāti, na ettha vikkhipatīti. Samādhisampannanti visuṃ vuttattā pana vuttanayeneva gahetabbo. Atha vā samādhisseva jhānaṅgasaṅgahitattā 『『cittassa adhiṭṭhānasampanna』』nti jhānaṅgapañcakavasena vuttaṃ. Samādhisampannanti indriyasaṅgahitattā indriyapañcakavasena.

Asubhasaññāparicitenāti sakalaṃ kāyaṃ asubhanti pavattāya saññāya sahagatattā jhānaṃ asubhasaññā, tena paricitena paribhāvitena. Cetasāti cittena. Bahulanti abhiṇhaṃ. Viharatoti viharantassa, asubhasamāpattibahulassāti attho. Methunadhammasamāpattiyāti methunadhammena samaṅgibhāvato. Paṭilīyatīti ekapassena nilīyati nilīnaṃ viya hoti. Paṭikuṭatīti saṅkucati. Paṭivattatīti nivattati. Na sampasārīyatīti na visarati, abhirativasena na pakkhandatīti attho. Atha vā paṭilīyatīti saṅkucati tattha paṭikūlatāya saṇṭhitattā. Paṭikuṭatīti apasakkati na upasakkati. Paṭivattatīti nivattati, tato eva na sampasārīyatīti. Nhārudaddulanti nhārukhaṇḍaṃ nhāruvilekhanaṃ vā.

Addhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttakālaṃ paṭi paṭi divase divase samāpattiyaṃ dhammacintāya cittaṃ nilīyituṃ. Payuttavācanti paccayapaṭisaṃyuttavācaṃ, buddhā imesu divasesu piṇḍāya na caranti, vihāreyeva nisīdanti, tesaṃ dinnaṃ mahapphalaṃ hotīti ādivacanaṃ.

因此,為什麼說「具足的思維」是「結果」,而不是無所執著的安寧呢?因為在該修行的心中,因無所執著而智慧顯現,因此被稱為智慧的具足的思維是「結果」。確實,在專注的時刻,由於修行的順利進行,反對的因素被很好地克服,因此無所執著的安寧便顯現。正是指此所說:「在時刻中,心的無所執著顯現出清凈的心。」 這種無所執著是爲了智慧的完成,特別是因智慧的修行而顯現,因此被稱為智慧的具足的思維是「結果」。如此,因三種修行的清凈而獲得的特徵,因而三種無所執著的安寧的特質,因而因智慧的具足而顯現出極大的智慧,因而應被理解為在十種特徵的修行中。 如此,關於「具足的思維」的心的描述,正是指這種心的特徵。這裡所說的「具足的思維」是指通過所述的方法,因修行的清凈、反對的推動、無所執著的智慧而獲得的特質。因思維的順利,因無煩惱的干擾而獲得的美好狀態。心的專注是指在同一對像上持續不斷的專注,因而適用於此。正如在專注的情況下,心的專注是指心的專注在同一對像上,心不在此時被分散。 「具足的專注」是指通過所述的特徵而獲得的。或者說,由於專注的特質而被稱為「心的專注」。具足的專注是指因感官的協調而獲得的。 「對不凈的意識的熟悉」是指因對整個身體的不凈的意識而顯現的禪定,因此被稱為對不凈的意識的熟悉。由此可知,意識是指心。因而,頻繁地是指經常。處於其中是指處於不凈的專注中。 「對性慾的專注」是指因性慾而相應的狀態。沉浸是指如同沉浸於水中。收縮是指收縮。轉回是指回轉。不擴充套件是指不放鬆,因而不被幹擾的意思。或者說,沉浸是指在此處的收縮,由於相對的穩定。收縮是指不接近而不靠近。轉回是指回轉,因此不擴充套件。 「極其細微」是指極其細微的狀態。 「極微細」是指極其微小的狀態。安靜是指如所述的時間,逐日逐日地在修行中思考法而心沉浸於其中。適當的言辭是指與因緣相連的言辭,佛陀在這些日子中並不乞討,而是在禪院中靜坐,因而對他們所給予的極大果報。

Kalyāṇūpanissayavasenāti pabbajjāya upanissayavasena. Pare kirāti kira-saddo arucisūcanattho. Tenāha 『『idaṃ pana icchāmatta』』nti, pavattiajānanaṃ ārocayitābhāvo ñāte nivāraṇañcāti idaṃ tesaṃ icchāmattaṃ , na pana kāraṇanti attho. Apare pana vadanti 『『etasmiṃ kira aḍḍhamāse na koci buddhaveneyyo ahosi, atha satthā imaṃ aḍḍhamāsaṃ phalasamāpattisukhena vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā 『satthāpi gaṇaṃ pahāya ekako vihāsi, kimaṅgaṃ pana maya』nti diṭṭhānugatiṃ āpajjissati, tadassa bhavissati dīgharattaṃ hitāya sukhāyāti iminā kāraṇena evamāhā』』ti. Neva koci bhagavantaṃ upasaṅkamatīti ṭhapetvā piṇḍapātanīhārakaṃ añño koci neva bhagavantaṃ upasaṅkamati, bhikkhusaṅgho pana satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ tasmiṃ khaṇe katvā apagacchati.

Anekakāraṇasammissoti ettha kāyassa asuciduggandhajegucchapaṭikūlatāva anekakāraṇaṃ. Maṇḍanakapakatikoti alaṅkārakasabhāvo. Koci taruṇopi yuvā na hoti, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto. Paṭhamayobbanaṃ nāma pannarasavassato yāva dvattiṃsa saṃvaccharāni, soḷasavassato vā yāva tettiṃsa vassāni. Kuṇapanti matakaḷevaraṃ, ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarānipi. Atipaṭikūlajigucchanīyasabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi, imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Atipaṭikūlajigucchanīyatā ca nesaṃ ativiya duggandhatāya, sā ca ahīnaṃ tikhiṇakopatāya kukkuramanussānaṃ odanakummāsūpacayatāya ca sarīrassa hotīti vadanti.

Samaṇakuttakoti samaṇakiccako, kāsāvanivāsanādivasena samaṇakiccakārīti vuttaṃ hoti . Tenāha 『『samaṇavesadhārako』』ti. Sabbamakaṃsūti puthujjanā sāvajjepi tattha anavajjasaññino hutvā karaṇakārāpanasamanuññatādibhedaṃ sabbamakaṃsu. Lohitakanti ettha 『『lohitagata』』ntipi paṭhanti. Vaggūti matā vaggumatā. Puññasammatāti pujjabhavaphalanibbattanena sattānaṃ punanena visodhanena puññanti sammatā. Pavāhessāmīti gamayissāmi, visodhessāmīti attho.

因而,因善的依止而意指出家。有人說「確實是如此」,這裡的「確實」意指不如意的暗示。因此說:「這是我所希望的」,表明了對現象的瞭解與障礙的缺失,這就是他們所希望的,而不是因緣的意思。另一些人則說:「在這個半個月內,沒有任何佛弟子出現,老師將以這個半個月的果位的快樂來度過,這樣我就會有快樂的修行,未來的後世人會說『老師獨自生活,拋棄了群體,那麼我們又如何呢?』他們將會陷入這樣的想法,因此對他將會有長久的利益與快樂。」因此說:「沒有任何人前來接近佛陀,除了乞討食物的,其他人都不接近佛陀,但僧團接受了老師的教導,給予了一位僧人。」他早晨完成香房的清洗、飲水、刷牙等所有事情后便離開。 「因多種原因而混合」是指身體的不潔、難聞、令人厭惡的特性就是多種原因。 「裝飾的」是指裝飾的性質。沒有人年輕,或是沒有年輕的裝飾,正如被懶惰、墮落等壓迫的那樣,而在此處則是指年輕和年輕的裝飾。初期青春是指十五歲到三十歲,或十六歲到三十歲。屍體是指死去的肉體,他的屍體是腐肉。如此,其它的也是如此。因極其噁心的特性,這裡僅提及這三種應被理解。其他的,比如兔子、豬等的屍體,雖被人們用苦澀的食物等加工食用,但對這些屍體仍然感到厭惡,何況是腐爛的屍體。因極其噁心的特性,以及它們的極其難聞,故而說這些屍體對人類的身體是如此。 「修行者的」是指修行的特性,因如穿著袈裟等而被稱為修行的特性。因此說:「持有修行的特性。」所有的壞事是指凡夫即使在其中也被認為是沒有過失的,因而被允許進行的各種行為。紅色的在這裡被稱為「紅色的」。「群體」是指被認為是群體的狀態。善行是指因善行而獲得的果報,因而通過再生而獲得的清凈。將引導是指將會引導,意為將會清凈。

  1. Māradheyyaṃ vuccati tebhūmakā dhammā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Māro vā ettha dhiyati tiṭṭhati pavattatīti māradheyyaṃ, māroti cettha kilesamāro adhippeto, kilesamāravaseneva ca devaputtamārassa kāmabhave ādhipaccanti. Māravisayaṃ nātikkamissatīti cintetvāti evamayaṃ saṃvegaṃ paṭilabhitvā māravisayaṃ atikkameyyāpi, mayā pana evaṃ vutte uppannaṃ saṃvegaṃ paṭippassambhetvā māravisayaṃ nātikkamissatīti evaṃ cintetvā. Dvivacananti dvikkhattuṃ vacanaṃ, āmeḍitavacananti vuttaṃ hoti. Niyojentīti ettha ayaṃ andhabālā devatā evaṃ uppannasaṃvegamūlakaṃ samaṇadhammaṃ katvā 『『ayaṃ māravisayaṃ atikkameyyāpī』』ti cintetvā attano aññāṇatāya 『『matā saṃsārato muccantī』』ti evaṃladdhikāpi samānā attano laddhivasena matā bhikkhū saṃsārato muccantīti imamatthaṃ anupaparikkhitvā taṃ tattha niyojesīti veditabbaṃ.

Kiñcāpi asubhakathaṃ kathentena bhagavatā yathā tesaṃ bhikkhūnaṃ maraṇabhayaṃ na bhavissati, tathā desitattā bhikkhūnañca taṃ dhammakathaṃ sutvā asubhabhāvanānuyogena kāye vigatachandarāgatāya maraṇassa abhipatthitabhāvato bhayaṃ natthi, taṃ pana asihatthaṃ tathā vicarantaṃ disvā tadaññesaṃ bhikkhūnaṃ uppajjanakabhayaṃ sandhāya 『『hotiyeva bhaya』』ntiādi vuttanti vadanti. 『『Attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropentī』』ti vuttattā 『『sabbānipi tāni pañca bhikkhusatāni jīvitā voropesī』』ti idaṃ yebhuyyavasena vuttanti gahetabbaṃ. Appakañhi ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti 『『pañcasatānī』』ti vuttaṃ. Tasmā ye ca attanāva attānaṃ aññamaññañca jīvitā voropesuṃ, te ṭhapetvā avasese puthujjanabhikkhū sabbe ca ariye ayaṃ jīvitā voropesīti veditabbaṃ.

164.Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā apasakkitvā sallānaṃ nilīyanaṃ vivecanaṃ, kāyacittehi tato vivittatā ekībhāvoti vuttaṃ hoti. Tenāha 『『ekībhāvato』』ti , pavivekatoti attho. Ekībhāvoti hi kāyacittaviveko vutto. Vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā rūpārammaṇādisaṅkhārasamāyogena gahaṭṭhapabbajitādisattasamāgamena ca apeto. Uddesaṃ paripucchaṃ gaṇhantīti attano attano ācariyānaṃ santike gaṇhanti. Kāmaṃ dasānussatiggahaṇeneva ānāpānassatipi gahitā, sā pana tattha sannipatitabhikkhūsu bahūnaṃ sappāyā sātthikā ca, tasmā puna gahitā. Tathā hi bhagavā tameva kammaṭṭhānaṃ tesaṃ bhikkhūnaṃ kathesi. Āhāre paṭikūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ananurūpāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ.

Vesāliṃ upanissāyāti vesālīnagaraṃ gocaragāmaṃ katvā. Upaṭṭhānasālāyanti dhammasabhāyaṃ. Muhuttenevāti satthari saddhamme ca gāravena upagatabhikkhūnaṃ vacanasamanantarameva uṭṭhahiṃsūti katvā vuttaṃ. Buddhakāle kira bhikkhū bhagavato sandesaṃ sirasā sampaṭicchituṃ ohitasotā viharanti. Yassāti yassa kattabbassa. Kālanti desanākālaṃ sandhāya vadati.

Paṭhamapaññattinidānavaṇṇanā niṭṭhitā.

Ānāpānassatisamādhikathāvaṇṇanā

被稱為魔的領域的三種法。當從言辭的意義上看,魔的應受之處是指魔的領域。應受之處是指地點、場所、居所、飼養。魔在此處思維、站立、活動,因此稱為魔的應受之處,而這裡的魔是指煩惱之魔,正是因煩惱之魔而統治著天人魔的欲界。思維到「魔的領域不會超越」,因此即使獲得了這種震動,也應思考「我不會超越魔的領域」。雙重言辭是指兩次言辭,意指被稱為「被言辭所覆蓋」。被指引是指這裡的盲目愚蠢的神靈,因產生的震動而產生的修行法,思考「我會超越魔的領域」,因自身的無知而認為「我將從輪迴中解脫」,因此應被理解為在此處被指引。 雖然佛陀通過講述不凈法使這些比丘不再恐懼死亡,但因其教導,聽到此法的比丘通過對不凈的思維的修習,因身體擺脫了慾望的影響而無懼死亡,但看到那些毫無恐懼的比丘,因而引發其他比丘的恐懼,因此說:「確實會有恐懼。」因「自己也會奪走自己的生命,互相也會奪走彼此的生命」,因此說「所有的五百比丘都將奪走生命」,這是應被理解為普遍的。少許的或多於的,不會被計算,因此說「是五百個」。 因此,自己奪走自己的生命,互相奪走彼此的生命的,除了這些以外,所有的凡夫比丘和所有的聖者都應被理解為「這就是生命的奪取」。 「從獨處中起」是指從各種生存的現象中迴轉、遠離,遠離這些生存的現象而沉浸於獨處,因而被稱為「獨處」。因此說「因獨處而一體化」,意指獨立。獨處是指身體和心的獨立。起是指從此處的二重獨立而生,因而不與色法等相結合而不相依賴。接受提問是指在各自的老師面前接受提問。因十種記憶而接受的呼吸法也被接受,因此在聚集的比丘中,許多是有益的、適合的,因此再次被接受。確實,佛陀為這些比丘講述了同樣的修行法。飲食的不凈意識和不凈的修行法相似,但四種無色界的初步修行法與此不相應,因此應被理解為在此處的接受。 「依靠維薩利」是指以維薩利城為飼養之地。起居室是指法堂。因一瞬間而起,是指在老師的教導和信仰上,因而被稱為「在老師的教導中立即起立」。在佛陀的時代,確實比丘們會認真地接受佛陀的教導。應指向應做的事情。時間是指教導的時間。 第一項法的定義的闡述已完成。 關於呼吸的正念和專注的闡述。

165.Arahattappattiyāti arahattappattiatthāya. Aññaṃ pariyāyanti arahattādhigamatthāya aññampi kāraṇaṃ. Ācikkhantoti pasaṃsāpubbakaṃ desento, pasaṃsā ca tattha abhirucijananena ussāhanatthā. Tañhi sutvā bhikkhū 『『bhagavā imaṃ samādhiṃ anekehi ākārehi pasaṃsati, santo kirāyaṃ samādhi paṇīto ca asecanako ca sukho ca vihāro, pāpadhamme ca ṭhānaso antaradhāpetī』』ti sañjātābhirucino ussāhajātā sakkaccaṃ anuyuñjitabbaṃ paṭipajjitabbaṃ maññanti.

Atthayojanakkamanti atthañca yojanakkamañca. Bhagavā attano paccakkhabhūtaṃ samādhiṃ desanānubhāvena tesampi bhikkhūnaṃ āsannaṃ paccakkhañca karonto sampiṇḍanavasena 『『ayampi kho』』tiādimāha. Assāsapassāsapariggāhikāti dīgharassādivisesehi saddhiṃ assāsapassāse paricchijja gāhikā, te ārabbha pavattāti attho.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha 『『vuttañheta』』ntiādi. Tattha no passāsono assāsoti so soyeva attho paṭisedhena visesetvā vutto. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Passāsavasenāti etthāpi eseva nayo. Upaṭṭhānaṃ satīti asammussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ sati nāmāti attho. Ettāvatā ānāpānesu sati ānāpānassatīti ayamattho vutto hoti. Idāni sativaseneva puggalaṃ niddisitukāmena 『『yo assasati, tassupaṭṭhāti, yo passasati, tassupaṭṭhātī』』ti vuttaṃ. Yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhati. Yo passasati, tassa sati passāsaṃ upagantvā tiṭṭhatīti attho.

Yuttoti sampayutto. Ānāpānassatiyanti ānāpānassatiyaṃ paccayabhūtāyanti attho. Purimasmiñhi atthe samādhissa satiyā sahajātādipaccayabhāvo vutto sampayuttavacanato, dutiyasmiṃ pana upanissayabhāvopi. Upacārajjhānasahagatā hi sati appanāsamādhissa upanissayo hotīti ubhayathāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. 『『Puna caparaṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī』』tiādīsu (ma. ni. 2.247) uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento 『『bhāvitoti uppādito vaḍḍhito cā』』ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvaṃ āpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ 『『punappunaṃ kato』』ti. Yathā 『『idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241) vivicceva kāmehī』』ti (dī. ni. 1.226; saṃ. ni.

「達到阿羅漢果」是指爲了達到阿羅漢果的目的。另一種意義是爲了獲得阿羅漢的成就。被稱為「講述」是指通過讚美來講解,讚美也因引起興趣而產生激勵。聽到這些,比丘們說:「佛陀以多種方式讚美這個禪定,確實這個禪定是高尚的,是不需要澆灌的,是快樂的修行,能夠消除惡法的存在。」因此產生了興趣與激勵,認為應當認真地去修行。 「目的與結合」是指目的與結合的狀態。佛陀通過自身親證的禪定來教導這些比丘,因而親自向他們展示,稱為「這也是」。「吸氣與呼氣的掌握」是指通過長短的特徵來掌握吸氣與呼氣,這些是從這裡開始的。 現在如所述的意義,講到「所說的事情」。在這裡,不吸氣的狀態是指通過否定而特別提到的狀態。吸氣的狀態是指以吸氣為對像而被稱為的。呼氣的狀態也是如此。保持注意是指通過不迷失而保持吸氣與呼氣的狀態。至此,關於呼吸的注意,稱為「呼吸的注意」是這個意思。現在爲了指明某個個體,便說「誰吸氣,誰就保持;誰呼氣,誰就保持」的意思。誰吸氣,誰的注意是保持在吸氣上。誰呼氣,誰的注意是保持在呼氣上。 「結合」是指相互結合。「關於呼吸的正念」是指以呼吸的正念為條件的意思。在前面的意義中,因禪定的存在而具有的條件被稱為結合的說法,而在第二個意義中則是依止的狀態。因而,因有接近的禪定,注意就成為專注的條件,這兩者都通過七種條件的存在而顯示出條件的狀態。「此外,烏達伊,我所說的,是關於弟子的修行,正如我所修行的弟子們在四個正念中修習」之類的(《中部尼柯》2.247)是因增進而稱為修習,因此以這兩者的意義來說明「修習是增進而提升的」。在這裡,存在的狀態是指存在於此,增進的狀態是指獲得后而被稱為的狀態。獲得的狀態是指獲得后而被稱為的狀態,增進的狀態是指因提升而獲得的狀態。頻繁的狀態是指頻繁地發生。因此提到因思維等而獲得的狀態。誰獲得了掌控的狀態,便會在想要的瞬間再次發生。因此說:「再次發生」。正如「在這裡,比丘們,修行者(《中部尼柯》1.139;《增支尼柯》4.241)遠離慾望」(《法句經》1.226;《相應尼柯》)所說的那樣。

2.152) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha 『『ubhayattha eva-saddena niyamo veditabbo』』ti.

Ubhayapadaniyamena laddhaguṇaṃ dassetuṃ 『『ayaṃ hī』』tiādi vuttaṃ. Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca 『『asubhakammaṭṭhāna』』nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhīyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena lesantarena vā. Ārammaṇasantatāyapīti anukkamena vicetabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Sante hi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha – 『『santo vūpasanto nibbuto』』ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā.

Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako, asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo asammisso parikammādinā, tatoyeva pāṭiyekko, visuṃyeveko āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ idha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacārena vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇavigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādimanasi…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsike sandhāyāha. Anāsittakoti upasecanena anāsittako. Tenāha 『『ojavanto』』ti, ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhappaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena upekkhāya vā santabhāvena sukhagatikattā sabbesampi vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭasarīratāvasena pana kāyikasukhappaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe appitappitakkhaṇeti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.

Avikkhambhiteti jhānena sakasantānato anīhaṭe appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ. Taṃ pana jhānakattukassa idhādhippetattā pariyuṭṭhānappahānaṃ hotīti āha 『『vikkhambhetī』』ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha 『『suṭṭhu upasametī』』ti.

Nanu ca aññopi samādhi attano pavattikkhaṇeneva paṭipakkhadhamme antaradhāpeti vūpasameti, atha kasmā ayameva samādhi evaṃ visesetvā vuttoti? Pubbabhāgato paṭṭhāya nānāvitakkavūpasamanasabbhāvato. Vuttañhetaṃ 『『ānāpānassati bhāvetabbā vitakkupacchedāyā』』ti (a. ni.

2.152) 在此類情況下,第一次所說的「如是」一詞在第二次及後續的地方也同樣被提及,因此說「在這裡應當理解為兩者同樣的『如是』」。 通過雙重詞語的限制來顯示所獲得的特質,因此說「這確實是」。「不凈的修行法」是指不凈的對象的禪定。正是因為在不凈的對象上修行,修行者因獲得快樂的特質而被稱為「不凈的修行法」。「唯獨」是指轉移這個對象。根據覺知的意義,是指通過禪定的覺知。禪定確實因修習的特質而發生,正如其本質所示,稱為覺知。粗糙的對象是指令人畏懼的對象。厭惡的對象是指令人厭惡的對象。因緣是指因緣的原因或微小的因緣。對象的延續是指逐漸被觀察的狀態,指的是獲得對象的極其微細的狀態。因為在安靜的對象上發生的法本身也是安靜的。因此說:「安靜、安寧、涅槃」,涅槃的所有煩惱的消失是其意義。由於對象的延續,那些對象的法應通過對超越世俗法的觀察來說明。 「沒有任何澆灌的狀態」是指沒有任何澆灌,因此是無依無靠的,因無依無靠而被稱為「被拋棄的」,因被拋棄而被稱為「獨立的」,獨立的狀態是指不尋常的。所有這些都是爲了顯示出其本質的安靜,因而提到修習的安靜。修習是指因修習而產生的結果,意指此處沒有這樣的情況。確實,因修行法的缺失而使其不安寧。或許沒有安靜的狀態是指以安靜為條件的。正如在修習的狀態中,通過障礙的消失和身體的顯現,其他人的安靜狀態也會產生,但在此並非如此。此處的初始意圖……等……是高尚的。因此說「有些人」是指在北方修行的居士。無依無靠是指通過澆灌而無依無靠。因此說「如同有光澤的」,是指如同有光澤的狀態。甜美是指期望的。因心的快樂而獲得的狀態,因而通過三種禪定的狀態或通過平等的狀態而獲得快樂的狀態,所有這些都應被理解為。禪定的產生是指通過身體的快樂而獲得的狀態,這在禪定的顯現時被觀察到。在這一點上,因緣的狀態應被理解為地面的狀態。 「沒有被打擾」是指通過禪定的自我存在而不被幹擾,未被拋棄。無分別的狀態是指無分別的無明,因而產生。無明是所有邪法的根源。瞬間是指自身的發生的瞬間。消失是指在這裡的消失是指毀滅。因而在這裡的禪定所指的是因緣的拋棄,因此說「消失」。「安靜」是指特別的安靜。特別的安靜是指確實的安靜,因此說「非常安靜」。 難道其他的禪定不也通過自身的發生而使對立法消失、安靜嗎?那麼為何這個禪定特別被提及呢?從前面開始,因多種思維的安靜而有此特性。正如所說:「應當修習呼吸的正念,以便切斷思維的干擾」(《增支尼柯》)。

9.1; udā. 31). Apica tikkhapaññassa ñāṇuttarassetaṃ kammaṭṭhānaṃ, ñāṇuttarassa ca kilesappahānaṃ itarehi sātisayaṃ yathā saddhādhimuttehi diṭṭhippattassa, tasmā imaṃ visesaṃ sandhāya 『『ṭhānaso antaradhāpeti vūpasametī』』ti vuttaṃ. Atha vā nimittapātubhāve sati khaṇeneva aṅgapātubhāvasabbhāvato ayameva samādhi 『『ṭhānaso antaradhāpeti vūpasametī』』ti vutto yathā taṃ mahato akālameghassa uṭṭhitassa dhārānipāte khaṇeneva pathaviyaṃ rajojallassa vūpasamo. Tenevāha 『『seyyathāpi, bhikkhave, mahā akālamegho uṭṭhito』』tiādi. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyāva hotīti āha 『『nibbedhabhāgiyattā』』ti. Buddhānaṃ pana ekaṃsena nibbedhabhāgiyāva hoti. Imameva hi kammaṭṭhānaṃ bhāvetvā sabbepi sammāsambuddhā sammāsambodhiṃ adhigacchanti, ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha 『『anupubbena ariyamaggavuḍḍhippatto』』ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati.

Kathanti idaṃ pucchanākāravibhāvanapadaṃ, pucchā cettha kathetukamyatāvasena aññesaṃ asambhavato, sā ca upari desanaṃ āruḷhānaṃ sabbesaṃ pakāravisesānaṃ āmasanavasenāti imamatthaṃ dassento 『『kathanti…pe… vitthāretukamyatāpucchā』』ti āha. Kathaṃ bahulīkatoti etthāpi ānāpānassatisamādhīti padaṃ ānetvā sambandhitabbaṃ. Tattha kathanti ānāpānassatisamādhibahulīkāraṃ nānappakārato vitthāretukamyatāpucchā. Bahulīkato ānāpānassatisamādhīti tathā puṭṭhadhammanidassananti imamatthaṃ 『『eseva nayo』』ti imināyeva atidissati. Heṭṭhā papañcavasena vuttamatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dassento 『『ayaṃ panettha saṅkhepattho』』ti āha, piṇḍatthoti vuttaṃ hoti.

Tamatthanti taṃ 『『kathaṃ bhāvito』』tiādinā pucchāvasena saṅkhepato vuttamatthaṃ. 『『Idha tathāgato loke uppajjatī』』tiādīsu (ma. ni. 1.291; a. ni. 3.61) idha-saddo lokaṃ upādāya vutto. 『『Idheva tiṭṭhamānassā』』tiādīsu (dī. ni. 2.369) okāsaṃ. 『『Idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』tiādīsu (ma. ni. 1.30) padapūraṇamattaṃ. 『『Idha bhikkhu dhammaṃ pariyāpuṇātī』』tiādīsu (a. ni.

以下是巴利文的完整直譯: 對於具有銳利智慧者來說,這是最高智慧的修習處,對於最高智慧者來說,是斷除煩惱,比其他人更為卓越,就像對於有信仰傾向者,已獲得正見一樣。因此,爲了指出這一特點,說"從根本上消除和平息"。 又者,當相貌顯現時,身體部分瞬間顯現,因此這種禪定被稱為"從根本上消除和平息",就像大雨雲突然升起時,瞬間使地面上的塵土和水分平息一樣。因此他說:"比如,比丘們,一朵大雨雲升起"等。說"具有破除性質"是因為教團的禪定修習通常具有破除性質。但對於諸佛來說,則完全是破除性質。因為所有正等正覺者都是通過修習這個修習處獲得正等正覺,這種禪定是聖道的基礎,逐漸增長並達到聖道狀態,所以說"逐漸達到聖道"。這個意義正是通過對無慾、滅盡、捨棄的觀察而完全成立的。 "如何"是提問方式的闡明。這裡的提問是出於想要敘述的願望,因為其他人無法(理解),並且是爲了觸及已上升到教導的所有特殊情況。爲了展示這一點,他說:"如何……詳細闡明的提問"。 關於"如何多次",這裡也應該連線呼吸念頭禪定這個詞。在這裡,"如何"是爲了從多個角度詳細闡明呼吸念頭禪定多次修習的提問。"多次修習呼吸念頭禪定"等,通過"這就是方法"來指出。在下文中,爲了容易理解先前通過散亂所說的意義,說"這是此處的簡要意義",意即總結性意義。 "那個意義"是關於"如何修習"等的簡要所說的意義。在"如來在世間出現"等處,"此處"一詞是依據世間而說。在"就在此處站立"等處,是指場所。在"在此,比丘們,我已用餐並受邀"等處,僅僅是填充詞。在"此處比丘學習法"等處,(具體語境待補充)。

5.73) pana sāsanaṃ. 『『Idha, bhikkhave, bhikkhū』』ti idhāpi sāsanamevāti dassento 『『bhikkhave, imasmiṃ sāsane bhikkhū』』ti vatvā tamevatthaṃ pākaṭaṃ katvā dassetuṃ 『『ayaṃ hī』』tiādimāha. Tattha sabbappakāraānāpānassatisamādhinibbattakassāti sabbappakāraggahaṇaṃ soḷasa pakāre sandhāya. Te hi imasmiṃyeva sāsane. Bāhirakā hi jānantā ādito catuppakārameva jānanti. Tenāha 『『aññasāsanassa tathābhāvappaṭisedhano』』ti, yathāvuttassa puggalassa nissayabhāvappaṭisedhanoti attho. Etena 『『idha, bhikkhave』』ti idaṃ antogadhaeva-saddanti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā vāyubhakkhoti. Tenevāha 『『idheva, bhikkhave, samaṇo』』tiādi. Paripuṇṇasamaṇakaraṇadhammo hi yo, so sabbappakāraānāpānassatisamādhinibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakāravādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ 『『imassa hī』』tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Yathā thanehi sabbaso khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Assāti gopassa. Rūpasaddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajitato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Upacāravasena upanisīdati, appanāvasena upanipajjatīti yojetabbaṃ.

Idhāti imasmiṃ sāsane. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānasallakkhaṇavasappavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Muddhabhūtanti santatādivisesaguṇavantatāya buddhādīhi ariyehi samāsevitabhāvato ca muddhasadisaṃ, uttamanti attho. Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ ekaccānaṃ paccekabuddhānaṃ buddhasāvakānañca visesādhigamassa ceva aññakammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ. Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadissanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalamāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

以下是巴利文的完整直譯: "在此,比丘們",這裡也是指教法,因此說"比丘們,在這個教法中,比丘們"。爲了使這個意思明確,他說"這是確實的"等。在那裡,所有種類的呼吸念頭禪定的產生,指的是所有種類的把握,指的是十六種。它們確實在這個教法中。外部的人只知道從最初的四種。正因如此,他說"其他教法的如是相的禁止",如前所述的個體的依賴性禁止。 因此,"在這裡,比丘們"這個詞顯示了這一點的確切含義。確實有單一的詞語,例如"如風食者"。因此他說"就在這裡,比丘們,修行者"等。真正完整的修行法是,所有種類的呼吸念頭禪定的產生。外道的說法是指他人的不同教派的多種說法。 爲了顯示與森林等地的修習相應的地方,故說"這是確實的"等。難以馴服的牛群,像是不會被馴服的牛。就像在地方上,牛奶不會流動一樣,故此被稱為"被束縛的牛"。牛是指牧人的。由於依賴於色聲等的產生,產生了色法等的味道。之前的所依是指從出家以來,或是指在輪迴中早已習慣的所依。 在這裡是指在這個教法中。"應當束縛"是指應當被束縛。"正念"是指由於修習的特徵而產生的正念。"所依"是指修習的所依。"堅固"是指穩定,如同在少量的食物中,修習的分割不會破壞禪定,因此說"這樣做"的意思。 "如同"是指因具備連續性等特殊品質而被諸佛等聖者所接受的狀態,意即高尚的意思。特殊的獲得的見法、幸福和安住的基礎,是所有佛陀、某些獨覺佛和佛弟子們的特殊獲得的見法、幸福和安住的基礎。就像具備物質知識的佛陀,指示修行者所應當居住的地方。比丘如同燈火,在森林中獨自生活,通過對立的振奮而獲得所欲之法。 "最上果"是指普通果。勇猛的修習者是指修習者的努力之地。

Evaṃ vuttalakkhaṇesūti abhidhammapariyāyena suttantapariyāyena vuttalakkhaṇesu. Rukkhasamīpanti 『『yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūlanti vuccatī』』ti evaṃ vuttaṃ rukkhassa samīpaṭṭhānaṃ. Avasesasattavidhasenāsananti pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjanti evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhādiututtayassa semhādidhātuttayassa mohādicaritattayassa ca anukūlaṃ. Tathā hi gimhakāle araññaṃ anukūlaṃ sommasītalabhāvato, hemante rukkhamūlaṃ himapātanivāraṇato, vassakāle suññāgāraṃ vassanivāraṇagehasambhavato. Semhadhātukassa semhapakatikassa araññaṃ anukūlaṃ dūraṃ gantvā bhikkhācaraṇena semhassa vūpasamanato, pittadhātukassa rukkhamūlaṃ anukūlaṃ sītavātasamphassasambhavato , vātadhātukassa suññāgāraṃ anukūlaṃ vātanivāraṇato. Mohacaritassa araññaṃ anukūlaṃ. Mahāaraññe hi cittaṃ na saṅkucati vivaṭaṅgaṇabhāvato, dosacaritassa rukkhamūlaṃ anukūlaṃ pasādanīyabhāvato, rāgacaritassa suññāgāraṃ anukūlaṃ visabhāgārammaṇānaṃ pavesanivāraṇato. Alīnānuddhaccapakkhikanti asaṅkocāvikkhepapakkhikaṃ. Sayanañhi kosajjapakkhikaṃ, ṭhānacaṅkamanāni uddhaccapakkhikāni, na evaṃ nisajjā. Tato eva tassā santatā. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṭṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena dassento.

Ūrubaddhāsananti ūrūnamadhobandhanavasena nisajjā. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha – 『『uparimaṃ sarīraṃ ujukaṃ ṭhapetvā』』ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ 『『aṭṭhārasā』』tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti, tato eva pubbenāparaṃ visesuppattiyā vuḍḍhiṃ phātiṃ upagacchati. Idha pari-saddo abhi-saddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho 『『pariṇāyikā』』tiādīsu (dha. sa. 16, 20) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Satovāti satiyā samannāgato eva saranto eva assasati, nāssa kāci sativirahitā assāsappavatti hotīti attho. Sato passasatīti etthāpi satova passasatīti eva-saddo ānetvā vattabbo. Satokārīti sato eva hutvā satiyā eva vā kātabbassa kattā, karaṇasīlo vā.

以下是巴利文的完整直譯: 「如此所述的特徵」,是以法相的方式,按照經文的法相所述的特徵。樹木附近,意指「在正午時分,四周的陰影延伸,遮蔽的樹葉落下,這就稱為樹根附近」。此外,所有其他生物的七種棲息地,包括山脈、山洞、巖石、墓地、森林、空曠地和小樹林等。適合於熱氣候和寒氣候的元素修行,適合於夏季和冬季的氣候,適合於熱和冷的元素的修行,以及適合於無明所導致的行為的修行。確實,在夏季,森林因其涼爽而適合;在冬季,由於樹根阻擋寒風而適合;在雨季,由於空曠的房屋適合於避雨。適合於溫暖元素的森林,遠離去乞食時的安寧;適合於膽汁元素的樹根,因其接觸涼風而適合;適合於風元素的空曠房屋,因其阻擋風而適合。適合於無明行為的森林。 在大森林中,心境不會收縮,因其開闊的狀態;適合於煩惱行為的樹根,因其令人愉悅的狀態;適合於貪慾行為的空曠房屋,因其阻止不平等的事物的進入而適合。無畏和無動搖的狀態,意味著無畏和不動搖的狀態。躺下是與懶惰相對的,站立和走動是與動搖相對的,不是這樣坐下。因此,才有其延續性。通過坐下的堅定性,依靠坐墊的使用,呼吸的舒適性,身體的直立,依靠對所依的把握,展示了正念的建立。 「腿被束縛」是指因腿部的束縛而坐下。下身的身體是指通過坐下的說法。直立的身體

Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dīghamassāsaṃ ādiṃ katvā paṭinissaggānupassipassāsapariyantehi bāttiṃsākārehi. Yadi 『『satova assasati, sato passasatī』』ti etassa vibhaṅge vuttaṃ, atha kasmā 『『assasati passasati』』cceva avatvā 『『satokārī』』ti vuttaṃ? Ekarasaṃ desanaṃ kātukāmatāya. Paṭhamacatukke padadvayameva hi vattamānakālavasena āgataṃ, itarāni anāgatakālavasena, tasmā ekarasaṃ desanaṃ kātukāmatāya sabbattha 『『satokāri』』cceva vuttaṃ. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso. Dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepassa paṭipakkhabhāvato avikkhepoti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato sati upaṭṭhitā ārammaṇaṃ upagantvā ṭhitā hoti. Tāya satiyā tena ñāṇenāti yathāvuttāya satiyā yathāvuttena ca ñāṇena. Idaṃ vuttaṃ hoti – dīghaṃ assāsaṃ ārammaṇabhūtaṃ avikkhittacittassa asammohato vā sampajānantassa tattha sati upaṭṭhitāva hoti, taṃ sampajānantassa ārammaṇakaraṇavasena asammohavasena vā sampajaññaṃ, tadadhīnasatisampajaññena taṃsamaṅgī yogāvacaro satokārī nāma hotīti. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assasanassa vasena. 『『Paṭinissaggānupassiassāsavasenā』』ti vā pāṭho, tassa paṭinissaggānupassino assāsā paṭinissaggānupassiassāsā, tesaṃ vasenāti attho.

Anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāsoti āha – 『『assāsoti bahinikkhamanavāto』』tiādi. Suttantaṭṭhakathāyaṃ pana bahi uṭṭhahitvāpi anto sasanato assāso, anto uṭṭhahitvāpi bahi sasanato passāsoti katvā uppaṭipāṭiyā vuttaṃ. Atha vā mātukucchiyaṃ bahi nikkhamituṃ aladdhokāso nāsikāvāto mātukucchito nikkhantamatte paṭhamaṃ bahi nikkhamatīti vinayaṭṭhakathāyaṃ uppattikkamena 『『ādimhi sāso assāso』』ti bahinikkhamanavāto vutto. Tenevāha 『『sabbesampi gabbhaseyyakāna』』ntiādi. Suttantaṭṭhakathāyaṃ pana pavattiyaṃ bhāvanārambhasamaye paṭhamaṃ nāsikāvātassa anto ākaḍḍhitvā pacchā bahi vissajjanato pavattikkamena 『『ādimhi sāso assāso』』ti antopavisanavāto vutto. Suttantanayoyeva cettha 『『assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā』』ti (paṭi. ma.

以下是巴利文的完整直譯: 如是所說的特徵,指的是通過阿毗達摩的術語和經文的術語所說的特徵。樹旁的地方是「在正午時分,四周的陰影擴充套件,遮擋的葉子落下,因此稱為樹根」這樣說的樹的附近。其他的生物所依的地方,包括山、山谷、山洞、墓地、森林、空地和小樹林等,這樣說的。適合於寒熱等氣候的元素的行為,適合於熱季和寒季的行為,適合於迷惑的行為。因此,在熱季,森林適合於清涼的狀態,在雨季,樹根適合於避寒,在雨季,空屋適合於避雨的房屋。適合於寒冷元素的森林,適合於遠行的乞食,適合於熱元素的樹根,適合於涼風的接觸,適合於風元素的空屋,適合於避風的地方。適合於迷惑行為的森林。在大森林中,心不收縮,因而保持開放的狀態;適合於憤怒行為的樹根,因其令人愉悅的狀態;適合於貪慾行為的空屋,因其避免進入不平等的狀態。 不動不驚擾的意思是指沒有猶豫和干擾的狀態。臥位確實是懶惰的狀態,站立和走動的狀態是指沒有猶豫的狀態,而不是這樣坐著。因此,這樣的狀態是持續的。通過坐著的穩固,坐在椅子上,呼吸的順暢,保持身體的直立,保持面前的正念,顯示出這一點。 腿部被束縛的坐姿,指的是腿部的下部被束縛的坐姿。下半身的坐姿通過坐姿的說法而被稱為「坐」。直立的身體,指的是身體的上半部分,正如「將上半身直立」所說的。爲了顯示這一點,提到「十八種」之類的話。沒有傾斜,指的是不偏斜的狀態。沒有逃避,指的是不離開道路,不迷失方向,因此從此向前發展,獲得特殊的成就。這裡的「周圍」是指與「向內」的意思相同,因此說「面對修習處」,在外面與普遍的對象隔離,意指專注于修習處。 「因而」是指被抓住的意思,像「成熟的」一樣。離開的意思是指反向的離去,因此被抓住的離開是指放棄所有的迷惑,保持正確的正念。通過正念,專注于呼吸的進行,保持正念的狀態,沒有正念的呼吸的進行。這裡的「正念」是指正念的狀態,專注于呼吸的進行,正如「正念的呼吸」所說。 內外的吸氣,外部的呼氣,正如「吸氣是外部的釋放」所說。在經文的註釋中,外部的釋放和內部的吸氣是指吸氣和呼氣的過程。或者說,母親的子宮中,外部的釋放是指未獲得的狀態,從母親的子宮中釋放出來的第一次外部釋放。因此在律典的註釋中,提到「在這裡吸氣是吸氣」。因此說「所有的懷孕的床」,在經文的註釋中,提到在修習開始時,第一次鼻息被吸入,隨後外部的釋放。因此在經文的說法中,「吸氣和呼氣的過程,隨著正念的進行,隨著內心的散亂,身體和心都充滿了力量,抖動和顫動,呼吸的過程,隨著正念的進行,隨著外心的散亂,身體和心也充滿了力量,抖動和顫動」。

1.157) imāya pāḷiyā sameti. 『『Bhāvanārambhe pavattikkamasseva icchitattā sundarataro』』ti vadanti. Tāluṃ āhacca nibbāyatīti tāluṃ āhacca nirujjhati. Tena kira sampatijāto bāladārako khipitaṃ karoti. Evaṃ tāvātiādi yathāvuttassa atthassa nigamanaṃ. Keci 『『evaṃ tāvāti anena pavattikkamena assāso bahinikkhamanavātoti gahetabbanti adhippāyo』』ti vadanti.

Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācakoti. Tattha desaddhānaṃ udāharaṇabhāvena dassetvā kāladdhānassa vasena assāsapassāsānaṃ dīgharassataṃ vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Tattha okāsaddhānanti okāsabhūtaṃ addhānaṃ. Pharitvāti byāpetvā. Cuṇṇavicuṇṇāpi anekakalāpabhāvena, dīghamaddhānanti dīghaṃ padesaṃ. Tasmāti saṇikaṃ pavattiyā dīghasantānatāya dīghāti vuccanti. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhena kāladdhānavaseneva dīgharassatā vuttāti veditabbā 『『saṇikaṃ pūretvā saṇikameva nikkhamanti, sīghaṃ pūretvā sīghameva nikkhamantī』』ti vacanato. Manussesūti samānappamāṇesupi manussasarīresu. Dīghaṃ assasantīti dīghaṃ assāsappabandhaṃ pavattentīti attho. Passasantīti etthāpi eseva nayo. Sunakhasasādayo viya rassaṃ assasanti passasanti cāti yojanā. Idaṃ pana dīghaṃ rassañca assasanaṃ passasanañca tesaṃ sattānaṃ sarīrassa sabhāvoti daṭṭhabbaṃ. Tesanti tesaṃ sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kho ekacco assāsaṃ suṭṭhu sallakkheti, ekacco passāsaṃ, ekacco tadubhayanti imesaṃ tiṇṇaṃ puggalānaṃ vasena. Keci pana 『『assasatipi passasatipīti ekajjhaṃ vacanaṃ bhāvanāya nirantaraṃ pavattidassanattha』』nti vadanti. Chandavasena pubbe viya tayo, tathā pāmojjavasenāti imehi navahi ākārehi.

Kāmañcettha ekassa puggalassa tayo eva ākārā labbhanti, tantivasena pana sabbesaṃ pāḷiāruḷhattā tesaṃ vasena parikammassa kātabbattā ca 『『tatrāyaṃbhikkhu navahākārehī』』ti vuttaṃ. Evaṃ pajānatoti evaṃ yathāvuttehi ākārehi assāsapassāse pajānato, tattha manasikāraṃ pavattentassa. Ekenākārenāti dīghaṃassāsādīsu catūsu ākāresu ekena ākārena, navasu tīsu vā ekena. Tathā hi vakkhati –

『『Dīgho rasso ca assāso,

Passāsopi ca tādiso;

Cattāro vaṇṇā vattanti,

Nāsikaggeva bhikkhuno』』ti. (pārā. aṭṭha.

以下是巴利文的完整直譯: 「通過這一部經文匯聚。」 「在修習開始的過程中,因其所需而更為美好。」 「靠近舌頭,便會得到解脫。」 因此,確實有意識的愚蠢小孩會迅速地行動。如此的意思,以此所述的意義為結論。有些人說:「因此應當理解為『如此的過程是呼吸的外部釋放』。」 「根據時間的流逝」,是指根據時間的流逝。因為這裡的「時間」一詞是指時間和地點。因此在這裡,以例證的方式展示了時間的流逝,說明呼吸的長久性,如「確實如此」等等。在那裡,「場所」一詞是指時間的場所。通過擴充套件,表示為「長久的時間段」。因此,因其短暫的發生而被稱為「長久」。在這裡,動物的身體和狗的身體,呼吸的時間是指通過時間的流逝而長久的。應當理解為「短暫地充滿,迅速地釋放」,如「短暫地充滿,迅速地釋放」。 「在人類中」,是指在相同的身體中。長久的呼吸,意指長久的呼吸的發生。觀察的意思也是如此。狗等動物的確是短暫地呼吸和觀察。這裡應當理解為,長久的呼吸和短暫的呼吸是這些生物的本性。它們的呼吸和觀察是相互的。其他的短暫的時間,是指較短的時間。 「九種狀態」,是指修習者所依的三種狀態,之前和之後的狀態,單獨的時間段,是指從最初的狀態開始所述的三種狀態,這三種狀態中,有些人非常清楚地理解呼吸,有些人理解觀察,有些人理解兩者。也有人說:「呼吸和觀察都是同一的說法,修習是爲了不斷地展示。」 在這裡,一個個體的確能獲得三種狀態,但在整體的情況下,因為所有的經文的傳承,所以應當通過這些狀態進行修習,因此說「在這裡的比丘們,具備九種狀態」。如是理解,正是通過上述所述的狀態,理解呼吸和觀察的過程。通過其中一種狀態,呼吸的長久等四種狀態中,通過一種狀態,或者在九種狀態中通過一種狀態。確實如此,如此說: 「長久和短暫的呼吸, 觀察也是如此; 四種顏色在運轉, 如同比丘的鼻尖。」

2.165);

Ayaṃ bhāvanā assāsapassāsakāyānupassanāti katvā vuttaṃ 『『kāyānupassanāsatipaṭṭhānabhāvanā sampajjatī』』ti.

Idāni pāḷivaseneva te nava ākāre bhāvanāvidhiñca dassetuṃ 『『yathāhā』』tiādi āraddhaṃ. Tattha 『『kathaṃ pajānātī』』ti pajānanavidhiṃ kathetukamyatāya pucchati. Dīghaṃ assāsanti vuttalakkhaṇaṃ dīghaṃ assāsaṃ. Addhānasaṅkhāteti addhānanti saṅkhaṃ gate dīghe kāle, dīghaṃ khaṇanti attho. Koṭṭhāsapariyāyo vā saṅkhāta-saddo 『『theyyasaṅkhāta』』ntiādīsu viya, tasmā addhānasaṅkhāteti addhānakoṭṭhāse desabhāgeti attho. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena visesabhāvanamanuyuñjantassa kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ gamentassa. Tato sukhumataranti yathāvuttachandappavattiyā purimakato sukhumataraṃ. Bhāvanābalena hi paṭippassaddhadarathapariḷāhatāya kāyassa assāsapassāsā sukhumatarā hutvā pavattanti. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāvena ārammaṇassa santataratāya kammaṭṭhānassa ca vīthippaṭipannatāya bhāvanācittasahagato pamodo khuddikādibhedā taruṇapīti uppajjati. Cittaṃ vivattatīti anukkamena assāsapassāsānaṃ ativiya sukhumatarabhāvappattiyā anupaṭṭhahane vicetabbākārappattehi tehi cittaṃ vinivattatīti keci. Bhāvanābalena pana sukhumatarabhāvappattesu assāsapassāsesu tattha paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā.

以下是巴利文的完整直譯: 「這是修習觀察呼吸的身體的觀察」,因此說「身體的觀察的正念建立是明確的」。 現在爲了通過巴利文展示這九種狀態的修習方法,因此說「如是說」。在那裡,「如何理解」,是爲了說明理解的修習方法而提問。長久的呼吸,所述的特徵是長久的呼吸。所謂「時間的流逝」,是指時間的流逝為長久,意即長久的時刻。或是「地方的範圍」一詞,如「被稱為地方的」那樣,因此「時間的流逝」是指時間的地方。 「慾望出現」,是因修習所帶來的特殊狀態而生起的,因而在此處慾望的特徵是善的慾望生起。因慾望的作用,是指因這種慾望的狀態而生起的特殊的修習。然後更為細微,正如所述的慾望的生起,因其更為細微。因修習的力量,因心的安寧,身體的呼吸和觀察變得更加細微。歡喜生起,因呼吸和觀察的細微,因所依的安寧,因修習的進展而生起的歡喜,因而與修習的心相伴。 心的轉動,因呼吸和觀察的細微,因其不被保持而被放棄,因此有些人認為心因這些細微的狀態而轉動。因修習的力量,因細微的狀態而生起的呼吸和觀察,因而心因所依的特徵而轉動。平等的安住,因在此特徵上,因心的安寧而生起的定,因而爲了再度引發禪定,因其無所執著而生起的平等,正是這種平等應當被理解為中道的平等。

Imehi navahi ākārehīti imehi yathāvuttehi navahi pakārehi pavattā. Dīghaṃ assāsapassāsā kāyoti dīghākārā assāsapassāsā cuṇṇavicuṇṇāpi samūhaṭṭhena kāyo. Assāsapassāse nissāya uppannanimittampi ettha assāsapassāsasāmaññavasena vuttaṃ. Upaṭṭhānaṃ satīti taṃ ārammaṇaṃ upagantvā tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanā ñāṇanti samathavasena nimittassa anupassanā vipassanāvasena assāsapassāse tannissayañca kāyaṃ 『『rūpa』』nti, cittaṃ taṃsampayuttadhamme ca 『『arūpa』』nti vavatthapetvā nāmarūpassa anupassanā ca ñāṇaṃ tattha yathābhūtāvabodho. Kāyo upaṭṭhānanti so kāyo ārammaṇakaraṇavasena upagantvā sati ettha tiṭṭhatīti upaṭṭhānaṃ nāma. Ettha ca 『『kāyo upaṭṭhāna』』nti iminā itarakāyassapi saṅgahoti tathā vuttaṃ sammasanacārassapi idha icchitattā. No satīti so kāyo sati nāma na hoti. Sati upaṭṭhānañceva sati ca saraṇaṭṭhena upaṭṭhānaṭṭhena ca. Tāya satiyāti yathāvuttāya satiyā. Tena ñāṇenāti yathāvutteneva ñāṇena. Taṃ kāyanti taṃ assāsapassāsakāyañceva tannissayarūpakāyañca. Anupassatīti jhānasampayuttañāṇena ceva vipassanāñāṇena ca anu anu passati. Tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanāti tena anupassanena yathāvutte kāye ayaṃ kāyānupassanāsatipaṭṭhānabhāvanāti vuccati. Idaṃ vuttaṃ hoti – yā ayaṃ yathāvutte assāsapassāsakāye tassa nissayabhūte karajakāye ca kāyasseva anupassanā anudakabhūtāya marīciyā udakānupassanā viya na aniccādisabhāve kāye niccādibhāvānupassanā, atha kho yathārahaṃ aniccadukkhānattā subhabhāvasseva anupassanā. Atha vā kāye 『『ahanti vā, mamanti vā, itthīti vā, puriso』』ti vā gahetabbassa kassaci abhāvato tādisaṃ ananupassitvā kāyamattasseva anupassanā kāyānupassanā, tāya kāyānupassanāya sampayuttā satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, tassa bhāvanā vaḍḍhanā kāyānupassanā satipaṭṭhānabhāvanāti.

Eseva nayoti 『『navahi ākārehī』』tiādinā vuttavidhiṃ rassa-pade atidissati. Etthāti etasmiṃ yathādassite 『『kathaṃ dīghaṃ assasanto』』tiādinā āgate pāḷinaye. Idhāti imasmiṃ rassapadavasena āgate pāḷinaye. Ayanti yogāvacaro. Addhānavasenāti dīghakālavasena. Ittaravasenāti parittakālavasena. Imehi ākārehīti imehi navahi ākārehi.

Tādisoti dīgho rasso ca. Cattāro vaṇṇāti cattāro ākārā te ca dīghādayo eva. Nāsikaggeva bhikkhunoti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ. Nāsikagge vāti vā-saddo aniyamattho, tena uttaroṭṭhaṃ saṅgaṇhāti.

以下是巴利文的完整直譯: 「通過這些九種狀態」,是指通過上述所述的九種方式進行的。長久的呼吸與觀察,指的是長久的形態,呼吸和觀察也因其聚集而形成身體。呼吸和觀察所依的生起的特徵,也在這裡以呼吸和觀察的共同性而述及。「正念的建立」,是指通過接觸所依的對象而站立,因此正念的建立是指在此處的正念。觀察的智慧,指的是通過安靜的方式觀察的特徵,透過觀察的智慧,觀察呼吸和觀察所依的身體,稱為「色」,而心則與此相關的法稱為「無色」,因此對名色的觀察和智慧,正如其所真實的瞭解。 「身體的建立」,是指通過對象的建立而站立的身體,因此稱為正念的建立。在這裡,「身體的建立」意指其他身體的集合,因此說是通過正念的行為來觀察。在這裡,正念的建立不是指沒有正念的身體。正念的建立和正念的歸處,都是基於正念的狀態。通過那種正念,正如所述的正念。因此通過那種智慧,正如所述的智慧。這個身體,既是指呼吸和觀察的身體,也包括與之相關的色身。觀察的意思是通過與禪定相關的智慧和觀察的智慧而觀察。因此稱之為身體的身體觀察,正念的建立的修習,因此通過這種觀察,稱為身體的身體觀察的正念修習。 這就是說,所述的長久的呼吸和觀察,因其依賴的身體而產生的觀察,正如水的觀察,因其不變的特性而觀察,然而應當如實觀察無常、苦、無我等特性。或者說,身體的觀察是指「我」或「我的」或「女人」或「男人」的觀念,而不應當被理解為任何一種存在,因而僅僅是身體的觀察,因而通過身體的觀察所伴隨的正念的建立,正是身體觀察的正念修習。 「同樣的方式」,是指通過「九種狀態」的方式所述的簡短的說法。在這裡,指的是在上述所述的「如何長久地呼吸」的情況下。這裡,指的是在簡短的說法中。此為修習者。根據時間的流逝,指的是長時間的流逝。根據短時間的流逝,指的是短時間的流逝。通過這些狀態,指的是通過這九種狀態。 「這樣的」,是指長久和短暫。四種顏色,指的是這四種狀態,它們包括長久等。鼻尖的比丘,因詩句的緣故而簡短地表述。鼻尖的意思是無限制的,因此指向上方的聚集。

Sabbakāyappaṭisaṃvedīti sabbassa kāyassa paṭi paṭi paccekaṃ sammadeva vedanasīlo jānanasīlo, tassa vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedamānoti attho. Tattha tattha sabba-ggahaṇena assāsādikāyassa anavasesapariyādāne siddhepi anekakalāpasamudāyabhāvato tassa sabbesampi bhāgānaṃ saṃvedanadassanatthaṃ paṭi-saddaggahaṇaṃ, tattha sakkaccakāribhāvadassanatthaṃ saṃ-saddaggahaṇanti imamatthaṃ dassento 『『sakalassā』』tiādimāha. Tattha yathā samānesupi assāsapassāsesu yogino paṭipattividhāne paccekaṃ sakkaccaṃyeva paṭipajjitabbanti dassetuṃ visuṃ desanā katā, evaṃ tamevatthaṃ dīpetuṃ satipi atthassa samānatāya 『『sakalassā』』tiādinā padadvayassa visuṃ visuṃ atthavaṇṇanā katāti veditabbā. Pākaṭaṃ karontoti vibhūtaṃ karonto, sabbaso vibhāventoti attho. Pākaṭīkaraṇaṃ vibhāvanaṃ tattha asammuyhanañāṇeneva nesaṃ pavattanena hotīti dassento 『『evaṃ viditaṃ karonto』』tiādimāha . Tattha tasmāti yasmā ñāṇasampayuttacitteneva assāsapassāse pavatteti, na vippayuttacittena, tasmā evaṃbhūto sabbakāyappaṭisaṃvedī assasissāmi passasissāmīti sikkhatīti vuccati buddhādīhīti yojanā. Cuṇṇavicuṇṇavisaṭeti anekakalāpatāya cuṇṇavicuṇṇabhāvena visaṭe. Ādi pākaṭohoti satiyā ñāṇassa ca vasena katapubbābhisaṅkhārassa pavattattā. Tādisena bhavitabbanti catutthapuggalasadisena bhavitabbaṃ, pageva satiṃ ñāṇañca paccupaṭṭhapetvā tīsupi ṭhānesu ñāṇasampayuttameva cittaṃ pavattetabbanti adhippāyo.

Evanti vuttappakārena sabbakāyappaṭisaṃvedanavaseneva. Ghaṭatīti ussahati. Vāyamatīti vāyāmaṃ karoti, manasikāraṃ pavattetīti attho. Tathābhūtassāti ānāpānassatiṃ bhāventassa. Saṃvaroti sati vīriyampi vā. Tāya satiyāti yā sā ānāpāne ārabbha pavattā sati, tāya. Tena manasikārenāti yo so tattha satipubbaṅgamo bhāvanāmanasikāro, tena saddhinti adhippāyo. Āsevatīti 『『tisso sikkhāyo』』ti vutte adhikusaladhamme āsevati. Tadāsevanañhettha sikkhananti adhippetaṃ. Purimanayeti purimasmiṃ bhāvanānaye, paṭhamavatthudvayeti adhippāyo. Tatthāpi kāmaṃ ñāṇuppādanaṃ labbhateva assāsapassāsānaṃ yāthāvato dīgharassabhāvāvabodhasabbhāvato, tathāpi taṃ na dukkaraṃ yathāpavattānaṃ tesaṃ gahaṇamattabhāvatoti tattha vattamānakālappayogo kato. Idaṃ pana dukkaraṃ purisassa khuradhārāyaṃ gamanasadisaṃ, tasmā sātisayenettha pubbābhisaṅkhārena bhavitabbanti dīpetuṃ anāgatakālappayogo katoti imamatthaṃ dassetuṃ 『『tattha yasmā』』tiādi vuttaṃ. Tattha ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Keci panettha 『『saṃvarasamādānānaṃ saṅgaho』』ti vadanti.

Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Yo pana 『『kāyasaṅkhāro vacīsaṅkhāro』』ti (ma. ni.

以下是巴利文的完整直譯: 「對所有身體的感知」,是指對所有身體的每一部分,完全地、準確地感知,或是對每一部分完全地、準確地感知。那裡,所有的概念都通過呼吸等身體的無遺留的全面覆蓋而具備,因而因其多樣性而形成的整體,因此爲了觀察每一部分的感知,特別是爲了顯示其確切的作用,故而說「全面的」。 在那裡,正如在相同的呼吸和觀察中,修行者在修行的過程中,確實應當單獨地、準確地去實踐。因此,正如所述的「全面的」,應當理解為對每一個詞的具體解釋。使其顯而易見,意指使其普遍顯現。因此,顯而易見的表述是通過不迷失的智慧而生起的,因此說「如是知曉」。在那裡,由於與智慧相關的心而生起呼吸和觀察,而非與無關的心,因此稱之為「我將感知所有身體的呼吸和觀察」,因此被稱為修行者。 「細碎的」,是指因其多樣性而細碎的狀態。因而顯而易見,正是因正念和智慧的緣故而生起的。應當如此,正如第四類個體的狀態,因而應當在三處保持正念和智慧的心。意指通過這種方式,單獨地保持正念和智慧。 「如此」,是指通過所述的所有身體的感知。努力,意指努力。努力是指努力地進行,保持正念的狀態。如此的狀態,指的是在修習安那般那時的狀態。約束,指的是正念和勇氣。通過那種正念,指的是通過安那般那所生起的正念。 因此,正如所述的正念,指的是在那時的正念。通過這種正念,指的是在此所述的正念。努力,意指在「三種修習」中,修習善法。那樣的修習是指在此處的修習。通過這種方式,正念的生起是可能的,呼吸和觀察的真實生起,因此在此處並不困難。 然而,這對人而言是困難的,如同在刀刃上行走一樣,因此應當通過充分的智慧而生起。因此爲了顯示這一點,故而說「在那裡由於智慧的生起」。在那裡,智慧的生起等是指身體的現象、平靜的感受、感知的生起等。 身體的現象,指的是呼吸和觀察。它確實是因心的生起而生起的,因此因其與身體的相關性而稱為身體的現象。若說「身體的現象是語言的現象」,則應當理解為此。

1.102) evamāgato kāyasaṅkhāro cetanālakkhaṇo satipi dvārantaruppattiyaṃ yebhuyyavuttiyā tabbahulavuttiyā ca kāyadvārena lakkhito, so idha nādhippeto. Passambhentotiādīsu pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthavacanaṃ. Tasmā passambhanaṃ nāma vūpasamanaṃ, tañca tathāpayoge asati uppajjanārahassa oḷārikassa kāyasaṅkhārassa payogasampattiyā anuppādananti daṭṭhabbaṃ . Tatrāti 『『oḷārikaṃ kāyasaṅkhāraṃ passambhento』』ti ettha. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tato eva kāyacittānampi apariggahitakāle. 『『Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā』』ti hi iminā kāyapariggaho , 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti iminā cittapariggaho vutto. Tenevāha – 『『kāyopi cittampi pariggahitā hontī』』ti. Kāyoti karajakāyo. Sadarathāti sapariḷāhā. Sā ca nesaṃ sadarathatā garubhāvena viya oḷārikatāya avinābhāvinīti āha 『『oḷārikā』』ti. Balavatarāti sabalā thūlā. Santā hontīti cittaṃ tāva bahiddhā vikkhepābhāvena ekaggaṃ hutvā kammaṭṭhānaṃ pariggahetvā pavattamānaṃ santaṃ hoti vūpasantaṃ, tato eva taṃsamuṭṭhānā rūpadhammā lahumudukammaññabhāvappattā, tadanuguṇatāya sesaṃ tisantatirūpanti evaṃ citte kāye ca vūpasante pavattamāne tannissitā assāsapassāsā santasabhāvā anukkamena sukhumasukhumatarasukhumatamā hutvā pavattanti. Tena vuttaṃ 『『yadā panassa kāyopī』』tiādi. Passambhemīti paṭhamāvajjanā. Ābhujanaṃ ābhogo, sammā anu anu āharaṇaṃ samannāhāro, tasmiṃyeva atthe aparāparaṃ pavattaāvajjanā tasseva atthassa manasikaraṇaṃ citte ṭhapanaṃ manasikāro, vīmaṃsā paccavekkhaṇā.

Sāraddheti sadarathe sapariḷāhe. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. 『『Adhimattaṃ hutvā pavattatī』』ti kiriyāvisesanaṃ vā etaṃ. Sukhumanti etthāpi eseva nayo. Kāyamhīti ettha citte cāti ānetvā sambandhitabbaṃ.

Paṭhamajjhānato vuṭṭhāya kariyamānaṃ dutiyajjhānassa nānāvajjanaṃ parikammaṃ paṭhamajjhānaṃ viya dūrasamussāritapaṭipakkhanti katvā taṃsamuṭṭhāno kāyasaṅkhāro paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷārikoti sadiso vutto. Esa nayo sesupacāradvayepi. Atha vā dutiyajjhānādīnaṃ adhigamāya paṭipajjato dukkhāpaṭipadādivasena kilamato yogino kāyakilamathacittupaghātādivasena vitakkādisaṅkhobhena saparipphandatāya ca cittappavattiyā dutiyajjhānādiupacāresu kāyasaṅkhārassa oḷārikatā veditabbā. Atisukhumoti aññattha labbhamāno kāyasaṅkhāro catutthajjhāne atikkantasukhumo. Sukhumabhāvopissa tattha natthi kuto oḷārikatā appavattanato. Tenāha 『『appavattimeva pāpuṇātī』』ti.

以下是巴利文的完整直譯: 「如此而來的身體現象,具有意圖的特徵,正念的進入在門內的生起,因其多樣性和普遍性而被標識為身體的現象,因此在這裡並非所指。使其平靜,意指每一個字的後面是前面的意義。因此,平靜是指安寧,且在這種情況下,由於粗重的身體現象的存在而生起的能力,因而被視為不生起。那裡,「平靜粗重的身體現象」是指此處。 未被執著的狀態,指的是在修習的過程中未開始的狀態,因此身體和心的未被執著的狀態。「坐在坐墊上,身體直立」,因此說是身體的執著,「保持正念在面前」,因此說是心的執著。因此說「身體和心都是被執著的」。身體是指工作身體。與身體相伴的是完整的狀態。它們的完整性因其重而粗的性質而存在,因此說「粗重的」。 強大,意指強壯的粗重。安定的狀態,指的是心因外在的散亂而集中於修習的狀態,因而安定,因而由此而生起的色法因其輕柔而顯現,因其適應性而生起的其他狀態。如此,心和身體在安定的狀態下,因而相應的呼吸和觀察逐漸變得細微、更加細微、極其細微。因此說「當身體也如此」。 平靜的,是指第一次的進入。安撫是指安靜,適當地逐步引入,正是在這一點上逐步生起的,心的集中是指在這一點上保持的心的專注,反思和檢視。 在強大的狀態,指的是完整的狀態。強大是指粗重的,因而通過特定的方式來表述。身體現象確實是所指的。「強大而生起」,是指特定的行為。細微的,指的同樣的道理。身體的狀態,意指在此處的心的狀態。 從第一次禪定起身後,第二次禪定的多樣性作為準備,像第一次禪定那樣,遠離對立的狀態,因而生起的身體現象在第一次和第二次禪定的過程中都被稱為粗重的。這個道理同樣適用於其他的準備狀態。或者說,第二次禪定等的獲得,因而在修習過程中,因身體的疲憊和心的困擾而因思維的動搖而生起的心的狀態,因而在第二次禪定等的過程中,身體現象的粗重性應當被理解。極其細微的,指的是在第四次禪定中獲得的身體現象極其細微。其細微的狀態在此並不存在,何來粗重的狀態,因而不生起。因此說「只會達到不生起的狀態」。

Lābhissa sato anupubbasamāpattisamāpajjanavelaṃ ekāsaneneva vā sabbesaṃ jhānānaṃ paṭilābhaṃ sandhāya majjhimabhāṇakā heṭṭhimaheṭṭhimajjhānato uparūparijhānūpacārepi sukhumataraṃ icchanti. Tattha hi sopacārānaṃ jhānānaṃ uparūpari visesavantatā santatā ca sambhaveyya, ekāvajjanūpacāraṃ vā sandhāya evaṃ vuttaṃ. Evañhi heṭṭhā vuttavādena imassa vādassa avirodho siddho bhinnavisayattā. Sabbesaṃyevāti ubhayesampi. Yasmā te sabbepi vuccamānena vidhinā passaddhimicchantiyeva . Apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhatīti idaṃ sadisasantānatāya vuttaṃ. Na hi te eva oḷārikā assāsādayo sukhumā honti. Passambhanākāro pana tesaṃ heṭṭhā vuttoyeva.

Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Sakalarūpapariggahe sukhumo bhāvanāya uparūpari paṇītabhāvato. Tenevāha 『『rūpārūpapariggahe sukhumo』』ti. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanāto paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti 『『apariggahitakāle』』tiādinā samathanaye vuttanayena. 『『Apariggahe pavatto kāyasaṅkhāro mahābhūtapariggahe paṭippassambhatī』』tiādinā vipassanānayepi paṭippassaddhi yojetabbāti vuttaṃ hoti.

Assāti imassa 『『passambhayaṃ kāyasaṅkhāra』』nti padassa. Codanāsodhanāhīti anuyogaparihārehi. Evanti idāni vuccamānākārena. Kathanti yaṃ idaṃ 『『passambhayaṃ…pe… sikkhatī』』ti vuttaṃ, taṃ kathaṃ kena pakārena kāyasaṅkhārassa passambhanaṃ yogino ca sikkhanaṃ hotīti kathetukāmatāya pucchitvā kāyasaṅkhāre sarūpato oḷārikasukhumato vūpasamato anuyogaparihārato ca dassetuṃ 『『katame kāyasaṅkhārā』』tiādi āraddhaṃ. Tattha kāyikāti rūpakāye bhavā. Kāyappaṭibaddhāti kāyasannissitā. Kāye sati honti, asati na honti, tato eva te akāyasamuṭṭhānāpi kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti oḷārikoḷārikaṃ passambhento.

Sesapadadvayaṃ tasseva vevacanaṃ. Oḷārikañhi kāyasaṅkhāraṃ avūpasantasabhāvaṃ sannisīdāpento 『『passambhento』』ti vuccati, anuppādanirodhaṃ pāpento 『『nirodhento』』ti, suṭṭhu santasabhāvaṃ nayanto 『『vūpasamento』』ti.

Yathārūpehīti yādisehi. Kāyasaṅkhārehīti oḷārikehi kāyasaṅkhārehi. Ānamanāti abhimukhena kāyassa namanā. Vinamanāti visuṃ visuṃ passato namanā. Sannamanāti sabbato, suṭṭhu vā namanā. Paṇamanāti pacchato namanā. Iñjanādīni ānamanādīnaṃ vevacanāni, adhimattāni vā abhimukhacalanādīni ānamanādayo, mandāni iñjanādayo. Passambhayaṃ kāyasaṅkhāranti tathārūpaṃ ānamanādīnaṃ kāraṇabhūtaṃ oḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento. Tasmiñhi passambhite ānamanādayopi passambhitā eva honti.

以下是巴利文的完整直譯: 「在獲得的狀態下,若有正念的持續進入,或僅通過單一的坐姿,所有的禪定的獲得,指的是中間的講者所述的,從最低的禪定到更高的禪定的狀態,他們希望獲得更細微的狀態。因為在此,細微的禪定的上升和下降的特殊性以及連續性可能存在,因而提到單一的進入。因此,正如在下面所述的,這一論點與此無矛盾,因其對象的不同。所有的,意指雙方。因為他們都被稱為在所述的方式中尋求寧靜。 在未被執著的狀態下生起的身體現象,在被執著的狀態下平靜下來,因而在此處被提到是相同的連續性。因為,粗重的呼吸等現象並不細微。平靜的方式在下面已經提到。 細微的,指的是通過四大元素的理解而生起的觀察的深入。通過整體的形態的理解,細微的修習因其更高的性質而生起。因此說「在色和無色的理解中是細微的」。特徵的對象的觀察,指的是對細微的顆粒的理解。從厭倦的觀察開始,強烈的觀察,之後是微弱的觀察。根據前面所述的方式,指的是在未被執著的狀態下。 「因此」,是指「我在平靜身體現象」這個詞的意思。激勵和清凈,意指通過修習的方式。現在以此方式被稱為。「如何」,是指「我在平靜……而修習」,因此問道,這如何,如何通過什麼方式,身體現象的平靜和修習者的修習。因而開始詢問「哪些身體現象」。在這裡,身體是指色身。身體的依賴,指的是依賴於身體的存在。身體存在時有,身體不存在時無,因此它們是因身體而生起的身體現象。 使其平靜,指的是粗重的和平靜的平靜。其他的詞組的意思是相同的。粗重的身體現象被稱為「平靜」,因而不生起的狀態被稱為「消失」,而完全安寧的狀態被稱為「平靜」。 「如其所是」,是指在那樣的狀態下。身體現象,指的是粗重的身體現象。向上,意指身體的朝向。向下,意指各處的觀察。向內,意指全面的觀察。向後,意指向后的觀察。向前的和其他的相關的詞,指的是朝向身體的動作,強烈的或朝向的動作,輕微的動作。 平靜的身體現象,指的是通過這樣的動作而生起的粗重的身體現象。因為在此平靜的狀態下,動作等也會被平靜。

Santaṃ sukhumanti yathārūpehi kāyasaṅkhārehi kāyassa aparipphandanahetūhi ānamanādayo na honti, tathārūpaṃ darathābhāvato santaṃ, anoḷārikatāya sukhumaṃ. Passambhayaṃ kāyasaṅkhāranti sāmaññato ekaṃ katvā vadati. Atha vā pubbe oḷārikoḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento anukkamena kāyassa aparipphandanahetubhūte sukhumasukhumatare uppādetvā tepi paṭippassambhetvā paramasukhumatāya koṭippattaṃ yaṃ kāyasaṅkhāraṃ paṭippassambheti, taṃ sandhāya vuttaṃ 『『santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāra』』nti.

Itītiādi codakavacanaṃ. Tattha itīti pakāratthe nipāto, kirāti arucisūcane, evañceti attho. Ayañhettha adhippāyo 『『vuttappakārena yadi atisukhumampi kāyasaṅkhāraṃ passambhetī』』ti. Evaṃ santeti evaṃ sati tayā vuttākāre labbhamāne. Vātūpaladdhiyāti vātassa upaladdhiyā. Ca-saddo samuccayattho, assāsādivātārammaṇassa cittassa pabhāvanā uppādanā pavattanā na hoti, te ca tena passambhetabbāti adhippāyo. Assāsapassāsānañca pabhāvanāti oḷārike assāsapassāse bhāvanāya paṭippassambhetvā sukhumānaṃ tesaṃ pabhāvanā ca na hoti ubhayesaṃ tesaṃ tena paṭippassambhetabbato. Ānāpānassatiyāti ānāpānārammaṇāya satiyā ca pavattanaṃ na hoti ānāpānānaṃ abhāvato. Tato eva taṃsampayuttassa ānāpānassatisamādhissa ca pabhāvanā uppādanāpi na hoti. Na hi kadāci ārammaṇena vinā sārammaṇā dhammā sambhavanti. Na ca naṃ tanti ettha nanti nipātamattaṃ. Taṃ vuttavidhānaṃ samāpattiṃ paṇḍitā paññavanto na ceva samāpajjantipi tato na vuṭṭhahantipīti yojanā. Evaṃ codako sabbena sabbaṃ abhāvūpanayanaṃ passambhananti adhippāyena codeti.

Puna iti kirātiādi yathāvuttāya codanāya vissajjanā. Tattha kirāti yadīti etassa atthe nipāto. Iti kira sikkhati, mayā vuttākārena yadi sikkhatīti attho. Evaṃ santeti evaṃ passambhane sati. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti anukkamena paramasukhumabhāvappattassa vasena nimittuppattiyā ānāpānassatiyā ānāpānassatisamādhissa ca pabhāvanā ijjhatevāti adhippāyo.

Yathākathaṃ viyāti yathāvuttavidhānaṃ taṃ kathaṃ viya daṭṭhabbaṃ, atthi kiñci tadatthasampaṭipādane opammanti adhippāyo. Idāni opammaṃ dassetuṃ 『『seyyathāpī』』tiādi vuttaṃ. Tattha seyyathāpīti opammatthe nipāto. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattākārassāti attho. Sāmiatthe hi idaṃ upayogavacanaṃ. Suggahitattāti suṭṭhu gahitattā. Sumanasikatattāti suṭṭhu citte ṭhapitattā. Sūpadhāritattāti sammadeva upadhāritattā sallakkhitattā. Sukhumakā saddāti anurave āha, ye appakā. Appattho hi ayaṃ ka-saddo. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ sukhumasaddanimittaṃ, tadārammaṇatāyapīti vuttaṃ hoti. Kāmaṃ tadā sukhumāpi saddā niruddhā, saddanimittassa pana suggahitattā sukhumatarasaddanimittārammaṇabhāvenapi cittaṃ pavattati. Ādito paṭṭhāya hi tassa tassa niruddhassa saddassa nimittaṃ avikkhittena cittena upadhārentassa anukkamena pariyosāne atisukhumasaddanimittampi ārammaṇaṃ katvā cittaṃ pavattateva. Cittaṃ na vikkhepaṃ gacchati tasmiṃ yathāupaṭṭhite nimitte samādhānasabbhāvato.

以下是巴利文的完整直譯: 當身語行為柔和時,以這種方式,由於身體不躁動的緣故,身體不會有動搖等。由於不粗糙,所以柔和;由於沒有煩惱,所以平靜。"平息身語行"是綜合地說的一句話。或者,先前粗糙的身語行為逐漸平息,通過產生越來越細微的不使身體躁動的原因,最終達到最微細的程度,平息那個身語行,正是所說的"平靜柔和的身語行"。 這裡的"如此云云"是質疑的言辭。其中"如此"是說明方式的語氣詞,"蓋"是表示不悅的意思,意思是"如果按照所述方式,即使最微細的身語行也能平息"。"如此存在"意指按照你所說的方式可以獲得。"風的獲得"意指風的獲得。"與"字表示累積,意思是呼吸等風的對象的心不會生起、發展、執行,這些應該由此平息。呼吸的修習,通過平息粗糙的呼吸,細微者的修習也不存在,兩者都應由此平息。由於呼吸不存在,所以專注于呼吸的正念也不會執行。因此,與之相關的呼吸正念三昧也不會生起、發展。沒有對象,有對象的法不可能存在。"不"字在此僅僅是語氣詞。智者、有慧者不會進入那種狀態,也不會從中出離,這是連線。這樣質疑者以完全否定一切的平息為意圖提出質疑。 再次,"如此云云"是對上述質疑的迴應。其中"蓋"是"如果"的意思。意思是"如此學習",按照我所說的方式學習。"如此存在"意指在平息的情況下。"會有修習"意思是,即使粗糙的身語行被平息,細微者仍然存在,通過逐漸達到最微細的程度,呼吸正念的標誌和呼吸正念三昧的修習必定會成就。 "猶如何說"意指應該像所述方式那樣看待,其中有某種比喻的意圖。現在爲了展示比喻說"正如"等。其中"正如"是比喻語氣詞。"銅器"指銅器。"標誌"指標誌,這些聲音執行的方式。這是在同一意義上使用的。"善於把握"意指完全把握。"善於作意"意指完全置於心中。"善於觀察"意指完全正確地觀察、辨別。"微細的聲音"指微弱的聲音。"微細聲音的標誌對像"意指微細的聲音本身就是標誌,以其為對象。雖然當時微細的聲音已消失,但由於善於把握聲音的標誌,心仍以微細聲音標誌為對像而執行。因為從一開始,對於已消失的每一個聲音,心不散亂地觀察其標誌,最終甚至以極其微細的聲音標誌為對象,心仍在執行。因為在所呈現的標誌中,心不會散亂,保持專注。

Evaṃ santetiādi vuttassevatthassa nigamanavasena vuttaṃ. Tattha yassa suttapadassa saddhiṃ codanāsodhanāhi attho vutto, taṃ uddharitvā kāyānupassanāsatipaṭṭhānāni vibhāgato dassetuṃ 『『passambhaya』』ntiādi vuttaṃ . Tattha passambhayaṃ kāyasaṅkhāranti vuttaassāsapassāsā kāyoti yojanā veditabbā. Atha vā passambhayaṃ kāyasaṅkhāranti ettha assāsapassāsā kāyoti evamattho daṭṭhabbo. Mahāsatipaṭṭhānasutte (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) kāyānupassanaṃ kathentena paṭhamacatukkasseva vuttattā, ānāpānassatisuttepi 『『yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharatī』』ti (ma. ni.

以下是巴利文的完整直譯: 如此平靜的,所述之義是以總結的方式表達的。在這裡,所提到的與某些教義相結合的意義,通過質疑與澄清而顯現,提到"平息"等。這裡的"平息身語行為"意指呼吸與氣息的關係應被理解。或者,"平息身語行為"在此可理解為呼吸與氣息的關係。由於在《大念處經》中(《長部》尼柯卷2.372等;《中部》尼柯卷1.105等)講述身的觀察,因此在第一四分中提到,"在這個時候,佛弟子若長久地吸氣,便意識到『我正在長久地吸氣』……等……他學習『我將平息身語行為』。佛弟子在身的觀察中,便在這個時候生活。"

2.149) vuttattā ca 『『kāyānupassanāvasena vuttassa paṭhamacatukkassā』』ti vuttaṃ.

Ādikammikassa kammaṭṭhānavasenāti samathakammaṭṭhānaṃ sandhāya vuttaṃ, vipassanākammaṭṭhānaṃ pana itaracatukkesupi labbhateva. Etthāti paṭhamacatukke. Saha paṭisambhidāhīti nidassanamattametaṃ, puññavantānaṃ pana upanissayasampannānaṃ abhiññāpi sijjhatiyeva. Catubbidhanti pātimokkhasaṃvarādivasena catubbidhaṃ. Anāpajjananti sattannaṃ āpattikkhandhānaṃ aññatarassa anāpajjanaṃ. Āpannavuṭṭhānanti āpannasappaṭikammāpattito yathādhammaṃ paṭikammakaraṇena vuṭṭhānaṃ, desanāgāminito desanāya, vuṭṭhānagāminito parivāsādivinayakammakaraṇena vuṭṭhānanti vuttaṃ hoti . Desanāyapi hi āpannāpattito vuṭṭhānaṃ hotīti sāpi vuṭṭhāneneva saṅgahitā. Kilesehi ca appaṭipīḷananti kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādoti evamādīhi pāpadhammehi appaṭipīḷanaṃ, tesaṃ anuppādananti vuttaṃ hoti.

Yamidaṃ ābhisamācārikasīlaṃ vuccatīti sambandho. Dveasīti khandhakavattāni cuddasavidhaṃ mahāvattanti ettha mahāvattaṃ nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dvāsīti khandhakavattāni, na sabbāsu avatthāsu caritabbāni, tasmā mahāvattesu agaṇitāni. Tattha 『『pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī』』ti ārabhitvā 『『na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba』』nti (cūḷava. 76) vuttavattāni chasaṭṭhi, tato paraṃ 『『na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba』』ntiādinā (cūḷava. 82) vuttāni pakatatte caritabbehi anaññattā visuṃ tāni agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ 『『na pakatattassa bhikkhuno abhivādanaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba』』nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, 『『na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo』』tiādīni (cūḷava. 51) ca dasāti evametāni dvāsīti. Etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asīti khandhakavattānīti vuccati. Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, abhisamācārova ābhisamācārikaṃ, abhisamācāraṃ vā ārabbha paññattaṃ ābhisamācārikaṃ, tadeva sīlanti ābhisamācārikasīlaṃ. Khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmi, kiṃ ābhisamācārikenātiādīsu sīlanti ubhatovibhaṅgapariyāpannameva gahetabbaṃ khandhakavattapariyāpannassa ābhisamācārikaggahaṇena gahitattā. Paripūreti paripuṇṇe, paripūriteti vā attho.

以下是巴利文的完整直譯: 因此,"身的觀察"所述之義是以總結的方式表達的。在這裡,所提到的與某些教義相結合的意義,通過質疑與澄清而顯現,提到"平息"等。這裡的"平息身語行為"意指呼吸與氣息的關係應被理解。或者,"平息身語行為"在此可理解為呼吸與氣息的關係。由於在《大念處經》中(《長部》尼柯卷2.149)提到"身的觀察"的緣故。 關於初始的修行場所,意指指向安住的修行,指的是安住的修行,而觀照的修行在其他四分中也能獲得。在此,提到的是第一四分。與智慧相結合的,這是一個簡單的說明,然而對於有福德的人,依然可以獲得超凡的智慧。四種,意指以戒律與約束等四種方式。無障礙,意指七種違犯的聚合中的任一不違犯。已墮落的起立,意指從已墮落的狀態中,依照法則的修行而起立,從教導中起立,從教導中起立的修行,依照住處等的修行而起立,這裡是如此表達的。因為從教導的墮落中起立,所以也可以被稱為起立。由於煩惱的輕微壓迫,意指憤怒、嫉妒、傲慢、貪婪、懶惰、迷惑等諸般惡法的輕微壓迫,這些被稱為不生起。 這就是所謂的"極善的道德"的關聯。兩種,意指以戒律為主的十四種大戒律,在這裡提到的大戒律是指在戒律的分類中所述的外來的戒律、住所、家庭的贊同、乞食、遊行、居住、家庭、隨行、住處、信仰、弟子、隨行的戒律等十四種戒律。然後,其他的在某些情況下應當被放棄的修行,二十種戒律,不能在所有情況下都被放棄,因此在大戒律中未被計算。在那裡,"我將為住持的比丘設定戒律"開始說到"不應被接受……等……不應在行走中行走"(《小部》76)所述的戒律六十,之後說到"不,比丘們,住持的比丘與更高的比丘不應與根本上不相干的比丘、傲慢的比丘、以傲慢行走的比丘、無視的比丘一起在一個地方居住"等(《小部》82)所述的,依照本來的應當行持的戒律,除去其他的,因而在住持的更高的比丘等人之間的存在而被計算為五十種戒律,依照引導的修行的戒律而被稱為"不應當在本來的比丘面前打招呼……等……不應當在洗澡時進行背部的修行"(《小部》51)這是對打招呼等不當行為的一個,"不應當在本來的比丘因持戒失誤而不應被拋棄"等(《小部》51)十種。 這些都是二十種戒律。而在這些中,有些是應當被放棄的修行,有些是與住持的戒律相關的,依照嚴格的分類而稱為二十種。而在其他地方,依據註釋的內容,少許不足或過多的計算並不存在,因此被稱為八十種戒律。極善的道德,在這裡,極善的道德是指最上乘的道德,極善的道德是極善的,依照極善的道德所定義的極善的道德,這就是道德。關於戒律的範圍,這是道德的意指。我守護道德,什麼是極善的道德等,這裡道德的含義是雙重的,涵蓋了戒律的範圍,因而被稱為極善的道德。圓滿,意指圓滿,或意指圓滿的意義。

Tatoti yathāvuttasīlavisodhanato paraṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Tattha (visuddhi.

以下是巴利文的直譯: 彼時,從已經說明的戒的凈化之後。住所者,是住所的障礙。在家等處,亦復如是。在那裡(清凈)。

1.41) āvāsoti ekopi ovarako vuccati ekampi pariveṇaṃ sakalopi saṅghārāmo. Svāyaṃ na sabbasseva palibodho hoti, yo panettha navakammādiussukkaṃ vā āpajjati, bahubhaṇḍasannicayo vā hoti, yena kenaci vā kāraṇena apekkhavā paṭibaddhacitto, tasseva palibodho hoti, na itarassa.

Kulanti ñātikulaṃ vā upaṭṭhākakulaṃ vā. Ekaccassa hi upaṭṭhākakulampi 『『sukhite sukhito』』tiādinā nayena saṃsaṭṭhassa viharato palibodho hoti, so kulamānusakehi vinā dhammassavanāya sāmantavihārampi na gacchati. Ekaccassa mātāpitaropi palibodhā na honti koraṇḍakavihāravāsittherassa bhāgineyyadaharabhikkhuno viya.

Lābhoti cattāro paccayā. Te kathaṃ palibodhā honti? Puññavantassa hi bhikkhuno gatagataṭṭhāne manussā mahāparivāre paccaye denti, so tesaṃ anumodento dhammaṃ desento samaṇadhammaṃ kātuṃ okāsaṃ na labhati, aruṇuggamanato yāva paṭhamayāmo, tāva manussasaṃsaggo na upacchijjati, puna balavapaccūseyeva bāhullikapiṇḍapātikā āgantvā 『『bhante, asuko upaṭṭhāko upāsako upāsikā amacco amaccadhītā tumhākaṃ dassanakāmā』』ti vadanti, so 『『gaṇhāvuso pattacīvara』』nti gamanasajjova hoti niccabyāvaṭo, tasseva te paccayā palibodhā honti. Tena gaṇaṃ pahāya yattha naṃ na jānanti, tattha ekakena caritabbaṃ. Evaṃ so palibodho upacchijjati.

Gaṇoti suttantikagaṇo vā ābhidhammikagaṇo vā. Yo tassa uddesaṃ vā paripucchaṃ vā dento samaṇadhammassa okāsaṃ na labhati, tassa gaṇo palibodho hoti. Tena so evaṃ upacchinditabbo – sace tesaṃ bhikkhūnaṃ bahu kataṃ hoti, appaṃ avasiṭṭhaṃ, taṃ niṭṭhapetvā araññaṃ pavisitabbaṃ. Sace appaṃ kataṃ, bahu avasiṭṭhaṃ, yojanato paraṃ agantvā antoyojanaparicchede aññaṃ gaṇavācakaṃ upasaṅkamitvā 『『ime āyasmā uddesādīhi saṅgaṇhatū』』ti vattabbaṃ. Evampi alabhamānena 『『mayhaṃ, āvuso, ekaṃ kiccaṃ atthi, tumhe yathāphāsukaṭṭhānāni gacchathā』』ti gaṇaṃ pahāya attano kammaṃ kātabbaṃ.

Kammenāti kammapalibodhena. 『『Kammañca pañcama』』ntipi pāṭho. Tattha kammanti navakammaṃ. Taṃ karontena vaḍḍhakīādīhi laddhāladdhaṃ jānitabbaṃ, katākate ussukkaṃ āpajjitabbanti sabbathāpi palibodho hoti. Sopi evaṃ upacchinditabbo – sace appaṃ avasiṭṭhaṃ hoti, niṭṭhapetabbaṃ. Sace bahu, saṅghikaṃ ce, navakammaṃ saṅghassa vā bhārahārakabhikkhūnaṃ vā niyyātetabbaṃ. Attano santakaṃ ce, attano bhārahārakānaṃ niyyātetabbaṃ. Tādisaṃ alabhantena saṅghassa pariccajitvā gantabbaṃ.

Addhānanti maggagamanaṃ. Yassa hi katthaci pabbajjāpekkho vā hoti, paccayajātaṃ vā kiñci laddhabbaṃ hoti. Sace taṃ alabhanto na sakkoti adhivāsetuṃ, araññaṃ pavisitvā samaṇadhammaṃ karontassapi gamikacittaṃ nāma duppaṭivinodayaṃ hoti, tasmā gantvā taṃ kiccaṃ tīretvāva samaṇadhamme ussukkaṃ kātabbaṃ.

1.41) 住所者,即便是一個小屋也被稱說,甚至一個房間,乃至整個僧伽藍。這並非對所有人都是障礙,但是若有人在此熱衷於新建築等工作,或有大量物品堆積,或因任何原因而有所期待、繫念,則僅對彼人是障礙,非對他人。 家者,是親屬家族,或供養家族。對某些人來說,即便是供養家族,由於與之親密相處,如"愿你們安樂,我也安樂"等方式,成為障礙,以至於不能離開家人眷屬去聽聞正法。對某些人來說,父母並非障礙,如住在考蘭陀克寺院的長老的外甥年輕比丘。 利養者,是四種資具。它們如何成為障礙?對有福德的比丘,人們在他往來之處給予大量資具,他隨喜讚歎,為他們說法,無法修習沙門正行,從日出到初更,人群交往不斷,到天明時分,佈施者又來說:"尊者,某某供養者、優婆塞、優婆夷、大臣、大臣之女想見您",他便準備行裝,日夜忙碌,這些資具確實成為他的障礙。因此應捨棄眾人,到不認識他的地方獨自行道,如此障礙便得以消除。 眾者,是經典誦習者的群體,或阿毗達磨研習者的群體。若因為為他們誦讀或詢問而無法修習沙門正行,則眾成為障礙。應如此消除:若這些比丘已完成大部分工作,僅餘少許,則完成後進入森林;若僅完成少許,尚有大量,則行過一由旬,在另一由旬範圍內找另一位可宣讀經典者,請其"請諸位尊者主持誦讀等"。若仍無法如願,可說:"諸位,我有一事在身,請隨意去適當處所",捨棄眾人,自行其事。 業者,以業的障礙。另一讀法為"業為第五"。此處業指新建築。應從工匠等處瞭解已獲得與未獲得者,對已做與未做者生起熱忱,在一切情況下皆有障礙。應如此消除:若僅餘少許,則完成;若數量眾多,若為僧伽,則應移交給僧伽或擔負責任的比丘;若為個人所有,則移交給個人責任者。若無法得到如此處理,則應捨棄僧伽而去。 行程者,指路途行進。若有人希望出家,或獲得某種資具,若無法忍受未得,即便進入森林修習沙門正行,內心仍難以擺脫行進之念,因此應前往解決此事,然後專注于沙門正行。

Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. Te gilānā imassa palibodhā honti. Tasmā so palibodho te upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo, tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. Pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitūsu upajjhāye viya paṭijaggitabbaṃ. Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati, bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. Sace natthi, attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ, alabhantena na codetabbā. Aññātakassa bhaginiyā sāmikassa bhesajjaṃ neva kātuṃ, na dātuṃ vaṭṭati, 『『tuyhaṃ sāmikassa dehī』』ti vatvā pana bhaginiyā dātabbaṃ. Bhātu jāyāyapi eseva nayo, tesaṃ pana puttā imassa ñātakāyevāti tesaṃ kātuṃ vaṭṭati.

Ābādhoti yo koci rogo. So bādhayamāno palibodho hoti, tasmā bhesajjakaraṇena upacchinditabbo. Sace pana katipāhaṃ bhesajjaṃ karontassapi na vūpasammati, 『『nāhaṃ tuyhaṃ dāso, na bhatako, taṃyevamhi posento anamatagge saṃsāravaṭṭe dukkhappatto』』ti attabhāvaṃ garahitvā samaṇadhammo kātabbo.

Ganthoti pariyattipariharaṇaṃ. Taṃ sajjhāyādīhi niccabyāvaṭasseva palibodho hoti, na itarassa.

Iddhiyāti iddhipalibodhena. 『『Iddhīti te dasā』』tipi pāṭho. Tattha iddhīti pothujjanikā iddhi. Sā hi uttānaseyyakadārako viya taruṇasassaṃ viya ca dupparihārā hoti, appamattakena ca bhijjati. Sā pana vipassanāya palibodho hoti, na samādhissa samādhiṃ patvā pattabbato, tasmā vipassanātthikena iddhipalibodho upacchinditabbo, itarena avasesāti. Kammaṭṭhānabhāvanaṃ paribundheti uparodheti pavattituṃ na detīti palibodho, ra-kārassa la-kāraṃ katvā vutto, paripanthoti attho. Upacchinditabboti samāpanena saṅgahaṇena uparundhitabbo, apalibodho kātabboti attho.

Kammaṭṭhāne niyutto kammaṭṭhāniko, bhāvanamanuyuñjanto. Tena kammaṭṭhānikena. Paricchinditvāti 『『imasmiṃ vihāre sabbepi bhikkhū』』ti evaṃ paricchinditvā. Sahavāsīnanti sahavāsīnaṃ bhikkhūnaṃ. Muducittataṃ janetīti attani muducittataṃ uppādeti. Ayañca sahavāsīnaṃ cittamaddavajananādiattho 『『manussānaṃ piyo hotī』』tiādinayappavattena mettānisaṃsasuttena (a. ni.

Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. Te gilānā imassa palibodhā honti. Tasmā so palibodho te upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo, tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. Pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitūsu upajjhāye viya paṭijaggitabbaṃ. Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati, bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. Sace natthi, attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ, alabhantena na codetabbā. Aññātakassa bhaginiyā sāmikassa bhesajjaṃ neva kātuṃ, na dātuṃ vaṭṭati, 『『tuyhaṃ sāmikassa dehī』』ti vatvā pana bhaginiyā dātabbaṃ. Bhātu jāyāyapi eseva nayo, tesaṃ pana puttā imassa ñātakāyevāti tesaṃ kātuṃ vaṭṭati.

Ābādhoti yo koci rogo. So bādhayamāno palibodho hoti, tasmā bhesajjakaraṇena upacchinditabbo. Sace pana katipāhaṃ bhesajjaṃ karontassapi na vūpasammati, 『『nāhaṃ tuyhaṃ dāso, na bhatako, taṃyevamhi posento anamatagge saṃsāravaṭṭe dukkhappatto』』ti attabhāvaṃ garahitvā samaṇadhammo kātabbo.

Ganthoti pariyattipariharaṇaṃ. Taṃ sajjhāyādīhi niccabyāvaṭasseva palibodho hoti, na itarassa.

Iddhiyāti iddhipalibodhena. 『『Iddhīti te dasā』』tipi pāṭho. Tattha iddhīti pothujjanikā iddhi. Sā hi uttānaseyyakadārako viya taruṇasassaṃ viya ca dupparihārā hoti, appamattakena ca bhijjati. Sā pana vipassanāya palibodho hoti, na samādhissa samādhiṃ patvā pattabbato, tasmā vipassanātthikena iddhipalibodho upacchinditabbo, itarena avasesāti. Kammaṭṭhānabhāvanaṃ paribundheti uparodheti pavattituṃ na detīti palibodho, ra-kārassa la-kāraṃ katvā vutto, paripanthoti attho. Upacchinditabboti samāpanena saṅgahaṇena uparundhitabbo, apalibodho kātabboti attho.

Kammaṭṭhāne niyutto kammaṭṭhāniko, bhāvanamanuyuñjanto. Tena kammaṭṭhānikena. Paricchinditvāti 『『imasmiṃ vihāre sabbepi bhikkhū』』ti evaṃ paricchinditvā. Sahavāsīnanti sahavāsīnaṃ bhikkhūnaṃ. Muducittataṃ janetīti attani muducittataṃ uppādeti. Ayañca sahavāsīnaṃ cittamaddavajananādiattho 『『manussānaṃ piyo hotī』』tiādinayappavattena mettānisaṃsasuttena (a. ni.

以下是巴利文的完整直譯: 親屬篇:在寺院中,有阿阇梨、和尚、同和尚、同阿阇梨、家中的母親、父親、兄弟等。他們生病成為這(修行者)的障礙。因此,這個障礙應當通過照顧他們而中斷。其中,如果和尚生病,若不能迅速康復,則應終生照顧;同樣,出家阿阇梨、受具足戒阿阇梨、同修、受具足戒者、出家者、同和尚、同阿阇梨也是如此。只要依止關係和教導關係未中斷,就應照顧。有能力時,還應繼續照顧。對待母父時,應如照顧和尚一樣。即便他們在王國中,期待兒子的照顧,也應當照顧。若沒有藥物,應當給予自己的物品。若沒有,應通過乞討籌措藥物。對兄弟姐妹,應當使用他們自己的物品。若沒有,可暫時使用自己的物品,之後再收回;若無法收回,不應責備。對於非親屬姐妹的丈夫,既不應制作藥物,也不應給予。但可以對姐妹說"給你丈夫"后給予。對兄弟妻子也是同樣。他們的孩子被視為親屬,因此可以為他們製作。 病癥篇:任何疾病都是障礙。通過製作藥物來中斷。若數日製作藥物仍不見好轉,應當呵責自身:"我不是你的奴僕,也非僱工,在這無始輪迴中我已飽受痛苦",應當行持沙門法。 文獻篇:文獻是學習和保持。對於經常誦習的人來說是障礙,對其他人則不是。 神通篇:神通是障礙。有說"神通是十種"。這裡的神通是普通人的神通。它如躺臥的嬰兒、幼嫩的禾苗,極易破壞,稍有不慎即會毀壞。它是觀智的障礙,非禪定的障礙。因此,求觀智者應中斷神通障礙,其他人則不然。修習業處受到阻礙,不得不行。應通過完成來中斷,使之無障礙。 專注業處者,專注于業處,修習業處。通過劃定範圍,如"在此寺院的所有比丘"。對同住者而言,能在自身生起柔軟心。這種對同住者生起心的柔軟,如"對人們喜愛"等,符合慈悲功德經的意旨。

8.1) dīpetabbo.

Anolīnavuttiko hotīti sammāpaṭipattiyaṃ olīnavuttiko hīnavīriyo na hoti, āraddhavīriyo hotīti attho. Dibbesupi ārammaṇesu, pageva itaresūti adhippāyo. Sabbatthāti sabbasmiṃ samaṇakaraṇīye, sabbasmiṃ vā kammaṭṭhānānuyoge. Atthayitabbanti pubbāsevanavasena atthayitabbaṃ. Yogassa bhāvanāya anuyuñjanaṃ yogānuyogo, tadeva karaṇīyaṭṭhena kammaṃ, tassa yogānuyogakammassa. Padaṭṭhānattāti nipphattihetuttā.

Odātakasiṇe ālokakasiṇaṃ, kasiṇugghāṭimākāsakasiṇe paricchinnākāsakasiṇañca antogadhaṃ katvā pāḷiyaṃ pathavīkasiṇādīnaṃ rūpajjhānārammaṇānaṃ aṭṭhannaṃyeva kasiṇānaṃ sarūpato vuttattā ākāsakasiṇaṃ ālokakasiṇañca vajjetvā 『『aṭṭhatiṃsārammaṇesū』』ti pāḷiyaṃ āgatanayeneva vuttaṃ. Aṭṭhakathānayena pana ākāsakasiṇe ālokakasiṇe ca visuṃ gahite cattālīsaṃyeva kammaṭṭhānāni. Tatrimāni cattālīsa kammaṭṭhānāni – dasa kasiṇā, dasa asubhā , dasa anussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti. Tattha pathavīkasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ālokakasiṇaṃ paricchinnākāsakasiṇanti ime dasa kasiṇā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti ime dasa asubhā. Buddhānussati dhamma saṅgha sīla cāga devatānussati maraṇassati kāyagatāsati ānāpānassati upasamānussatīti imā dasa anussatiyo. Mettā karuṇā muditā upekkhāti ime cattāro brahmavihārā. Ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti ime cattāro āruppā. Āhāre paṭikūlasaññā ekā saññā. Catudhātuvavatthānaṃ ekaṃ vavatthānanti.

Yaṃ yassa caritānukūlanti ettha rāgacaritassa tāva dasa asubhā kāyagatāsatīti ekādasa kammaṭṭhānāni anukūlāni, dosacaritassa cattāro brahmavihārā cattāri vaṇṇakasiṇānīti aṭṭha, mohacaritassa ca vitakkacaritassa ca ekaṃ ānāpānassatikammaṭṭhānameva, saddhācaritassa purimā cha anussatiyo, buddhicaritassa maraṇassati upasamānussati catudhātuvavatthānaṃ āhāre paṭikūlasaññāti cattāri, sesakasiṇāni cattāro ca āruppā sabbacaritānaṃ anukūlāni. Kasiṇesu ca yaṃ kiñci parittaṃ vitakkacaritassa, appamāṇaṃ mohacaritassa anukūlanti veditabbaṃ. Yathāvutteneva nayenāti 『『yogānuyogakammassa padaṭṭhānattā』』ti imamatthaṃ atidisati.

Yaṃ kammaṭṭhānaṃ gahetukāmo hoti, tasseva vasena catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā āsavakkhayappattassa khīṇāsavassa santike gahetabbanti āha – 『『imināva kammaṭṭhānena…pe… uggahetabba』』nti. Arahantādayo hītiādi ekaccakhīṇāsavato bahussutova kammaṭṭhānadāne seyyoti dassanatthaṃ āraddhaṃ. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānapathaviṃ mahāhatthipathaṃ katvā dassento viya. Sappāyāsappāyaṃ paricchinditvāti yassa kammaṭṭhānaṃ ācikkhati, tassa upakārānupakāraṃ yuttimagganena paricchinditvā.

以下是巴利文的完整直譯: 8.1) 應當闡明。 不放逸的修行者是指在正當修行中不放逸、精進的意思。即使在天界的境界中,也同樣適用。所有地方,即在所有的沙門行為中,或在所有的業處修習中,均適用。應當依靠前面的修習而進行。修習的修行是指修習的過程,正是作為修習的事物,依此進行的行為,因而有其修習的目的。 白色的地相,光明的地相,克服地相的空地相,以及有限空地相,皆以地相為根本。根據巴利語的說法,地相的八種修習對像中,只有地相的修習對像被提及。根據註釋的說法,在空地相和光明的地相中,分別有四十三種業處。因此有四十三種業處——十種地相、十種不凈、十種念、四種梵住、四種無色、一個念、一個定位。在這裡,地相可以是土地相、水地相、火地相、風地相、青色地相、黃色地相、紅色地相、白色地相、光明地相以及有限空地相,這十種地相。十種不凈是:浮腫、瘦弱、消瘦、破碎、分散、散亂、被打散、紅色、骨頭。十種念是:佛念、法念、僧念、戒念、舍念、天神念、死念、身念、呼吸念、安寧念。四種梵住是:慈、悲、喜、舍。四種無色是:空無邊處、識無邊處、無所有處、非想非非想處。飲食的不凈念是一種念。四大元素的定位是一種定位。 根據各自的行為,適合於某種修習者的十種不凈、身念,適合於有貪心的修習者;適合於有瞋心的修習者的四種梵住、四種色相;適合於有無明和思維的修習者的一個呼吸念;適合於有信的修習者的前六種念;適合於有佛的修習者的死念、安寧念、四大元素的定位、飲食的不凈念,這四種。其他的地相和四種無色,皆適合於所有的修習者。對於地相的任何微小的思維,適合於思維的修習者;適合於微小的無明修習者的修習者,皆應當瞭解。正如所述的那樣,"因修習的行為而有其目的"。 若有意願持有某種業處,須依此而生起四種或五種禪定,提升禪定的基礎,獲得斷盡煩惱的解脫者的教導,故而應當說:"應當以此業處……等……來持有"。阿羅漢等人,因某些已斷盡煩惱者的教導,因而更善於給予業處的教導。正如引導大象的道路一樣,顯示出業處的道路。應當限制適合於某種業處的利益與非利益,以適當的方式加以限制。

Idāni kammaṭṭhānadāyakassa santikaṃ gacchantena dhotamakkhitehi pādehi upāhanā āruhitvā chattaṃ gahetvā telanāḷimadhuphāṇitādīni gāhāpetvā antevāsikaparivutena na gantabbaṃ, gamikavattaṃ pana pūretvā attano pattacīvaraṃ sayameva gahetvā antarāmagge yaṃ yaṃ vihāraṃ pavisati, sabbattha paviṭṭhakāle āgantukavattaṃ, nikkhamanakāle gamikavattanti yathārahaṃ taṃ taṃ vattaṃ pūrentena sallahukaparikkhārena paramasallekhavuttinā hutvā gantabbanti imamatthaṃ saṅkhipitvā dassento 『『sallahukavuttinā vinayācārasampannenā』』ti āha. Evaṃ pana gantvā taṃ vihāraṃ pavisantena antarāyeva dantakaṭṭhaṃ kappiyaṃ kārāpetvā gahetvā pavisitabbaṃ, na ca muhuttaṃ vissamitvā pādadhovanamakkhanādīni katvā ācariyassa santikaṃ gamissāmīti aññaṃ pariveṇaṃ pavisitabbaṃ. Kasmā? Sace hissa tatra ācariyassa visabhāgā bhikkhū bhaveyyuṃ, taṃ te āgamanakāraṇaṃ pucchitvā ācariyassa avaṇṇaṃ pakāsetvā 『『naṭṭhosi, sace tassa santikaṃ āgato』』ti vippaṭisāraṃ uppādeyyuṃ, yena tatova paṭinivatteyya, tasmā ācariyassa vasanaṭṭhānaṃ pucchitvā ujukaṃ tattheva gantabbaṃ.

Vuttappakāramācariyanti –

『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako』』ti. (a. ni.

以下是巴利文的完整直譯: 現在,前往業處的給予者的地方時,應當用洗凈的腳,抬起鞋子,拿著傘,攜帶油燈、蜜、等物品,帶著同伴,不應前往;而是應當完成行者的職責,自己拿著自己的袈裟,進入任何寺院時,在所有進入的時刻,應當遵循外來的行為,離開時應當遵循行者的行為。應當以輕便的方式,按照適當的方式進行,故而應當說:「以輕便的行為與遵循戒律的行為為基礎。」如此前往寺院時,進入時應當攜帶適當的牙木,不應在片刻內放鬆,洗腳、洗臉等事宜應當完成後,方可前往老師的地方,而不應進入其他的僧房。為什麼呢?若在那兒有不和諧的比丘,詢問他們來此的原因,揭示老師的缺陷,若說「你沒有來」,則會引發不安,使其迴轉,因此應詢問老師的居所,直接前往那裡。 所述的老師是指: 「親愛、重要、值得修習,言辭也能應對;深邃的談話者,不會在場所中施加壓力。」

7.37; netti. 113) –

Evamādinā vuttappakāraṃ saddhādiguṇasamannāgataṃ ekantahitesiṃ vuḍḍhipakkhe ṭhitaṃ kalyāṇamittaṃ ācariyaṃ. Vattapaṭipattiyā ārādhitacittassāti ettha sace ācariyo daharataro hoti, pattacīvarapaṭiggahaṇādīni na sāditabbāni. Sace vuḍḍhataro, gantvā ācariyaṃ vanditvā ṭhātabbaṃ. 『『Nikkhipāvuso, pattacīvara』』nti vuttena nikkhipitabbaṃ. 『『Pānīyaṃ pivā』』ti vuttena sace icchati, pātabbaṃ. 『『Pāde dhovā』』ti vuttena na tāva dhovitabbā. Sace hi ācariyena ābhatamudakaṃ bhaveyya, na sāruppaṃ siyā. 『『Dhovāvuso, na mayā ābhataṃ, aññehi ābhata』』nti vuttena pana yattha ācariyo na passati, evarūpe paṭicchanne vā okāse abbhokāsavihārassapi vā ekamante nisīditvā pādā dhovitabbā. Sace ācariyo telanāḷiṃ āharati, uṭṭhahitvā ubhohi hatthehi sakkaccaṃ gahetabbā. Sace hi na gaṇheyya, 『『ayaṃ bhikkhu ito eva paṭṭhāya sambhogaṃ kopetī』』ti ācariyassa aññathattaṃ bhaveyya. Gahetvā pana na āditova pādā makkhetabbā. Sace hi taṃ ācariyassa gattabbhañjanatelaṃ bhaveyya, na sāruppaṃ siyā, tasmā paṭhamaṃ sīsaṃ makkhetvā khandhādīni makkhetabbāni. 『『Sabbapārihāriyatelamidaṃ, āvuso, pādepi makkhehī』』ti vuttena pana pāde makkhetvā 『『imaṃ telanāḷiṃ ṭhapemi, bhante』』ti vatvā ācariye gaṇhante dātabbā.

Gatadivasato paṭṭhāya 『『kammaṭṭhānaṃ me, bhante, kathetha』』iccevaṃ na vattabbaṃ. Dutiyadivasato pana paṭṭhāya sace ācariyassa pakatiupaṭṭhāko atthi, taṃ yācitvā vattaṃ kātabbaṃ. Sace yācitopi na deti, okāse laddheyeva kātabbaṃ. Karontena ca khuddakamajjhimamahantāni tīṇi dantakaṭṭhāni upanāmetabbāni. Sītaṃ uṇhanti duvidhaṃ mukhadhovanudakañca nhānodakañca paṭiyādetabbaṃ. Tato yaṃ ācariyo tīṇi divasāni paribhuñjati, tādisameva niccaṃ upaṭṭhāpetabbaṃ, niyamaṃ akatvā yaṃ vā taṃ vā paribhuñjantassa yathāladdhaṃ upanāmetabbaṃ. Kiṃ bahunā vuttena, yaṃ taṃ bhagavatā 『『antevāsikena, bhikkhave, ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā』』tiādikaṃ (mahāva. 66) khandhake vattaṃ paññattaṃ, taṃ sabbampi kātabbaṃ. Iti iminā yathāvuttena nayena paṭipajjanto vattapaṭipattiyā cittaṃ ārādhetīti daṭṭhabbaṃ.

Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ, tadatthaparipucchā kammaṭṭhānassa paripucchanā. Atha vā ganthato atthato ca kammaṭṭhānassa uggaṇhanaṃ uggaho, tattha saṃsayaparipucchanā paripucchā. Kammaṭṭhānassa upaṭṭhānanti nimittupaṭṭhānaṃ, evaṃ bhāvanamanuyuñjantassa 『『evamidaṃ nimittaṃ upaṭṭhātī』』ti upadhāraṇaṃ, tathā kammaṭṭhānappanā 『『evaṃ jhānamappetī』』ti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāya sampatti, tato parampi vā sallakkhaṇādivasena matthakappattīti kammaṭṭhānasabhāvassa sallakkhaṇaṃ. Tenāha – 『『kammaṭṭhānasabhāvupadhāraṇanti vuttaṃ hotī』』ti.

以下是巴利文的完整直譯: 按照之前所述的方式,具有信仰等品質,專注于對方利益,站在成長的一邊的善知識(老師)。關於行為和實踐,令心滿意:在這裡,如果老師年紀較輕,不應接受缽和僧衣等。如果老師年長,應該去拜訪老師並站立。當被說"放下,朋友,缽和僧衣"時,應放下。當被說"喝水"時,如果想喝,就應該喝。當被說"洗腳"時,不要立即洗。因為如果是老師帶來的水,可能就不合適。當被說"洗吧,朋友,不是我帶來的,是別人帶來的"時,在老師看不到的地方,或在遮蔽處,甚至在露天處,應該坐在一旁洗腳。如果老師拿來油燈,應該站起來,用雙手恭敬地接過。如果不接,老師可能會認為"這個比丘從現在開始破壞共享"。接過後,不要立即塗抹腳。因為如果這是老師用於按摩身體的油,就不合適,所以應先塗抹頭部,然後塗抹肩部等。當被說"朋友,這是全方位的護理油,也可以塗抹腳"時,塗抹腳后,說"尊者,我放置這個油燈",在老師接過時給予。 從離開的那天起,不應說"尊者,請為我講解業處"等。但從第二天開始,如果老師有固定的侍者,應該請求侍者做服務。即使請求后對方不給,也要在有機會時做。做服務時,應該準備三種大小不同的牙木。準備冷熱兩種洗口水和沐浴水。然後,老師三天內使用什麼,就應該每天準備同樣的東西,不要固定不變,而是根據所得準備。何必多說,正如世尊所說:"比丘們,弟子應該正確地對待老師。這是正確的服侍方式——天還沒亮就起床,脫下涼鞋,單肩披上上衣,提供牙木,提供洗口水,鋪設座位。如果有粥,洗凈器皿后提供粥"等,在大篇章(大品)中規定的服務,都應該做。就這樣,按照已經說明的方式行事,可以使心滿意服務。 五部分意指五節,意思是五個部分。學習業處是指學習業處的文字,詢問業處的目的是詢問業處。或者說,從文字和意義上學習業處是學習,在其中詢問疑問是詢問。業處的呈現是指相貌呈現,這樣修習者會"如此呈現這個相貌",同樣的,業處的修習是"如此進入禪定"。業處的特徵是指通過計數、跟隨、觸及的方式激發修習並保持,或者通過觀察等方式達到頂點,這是業處本質的觀察。因此說:"業處本

Attanāpina kilamati odhiso kammaṭṭhānassa uggaṇhanato, tato eva ācariyampi na viheṭheti dhammādhikaraṇampi bhāvanāya matthakaṃ pāpanato. Tasmāti taṃnimittaṃ attanoakilamanaācariyāviheṭhanahetu. Thokanti thokaṃ thokaṃ. Tatthāti yattha ācariyo vasati, tattha. Sappāyaṃ hotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Yojanaparamanti iminā gāvutaaḍḍhayojanānipi saṅgaṇhāti. Yasmā pana mandapañño gāvute aḍḍhayojane yojanamatte vā vasanto kammaṭṭhānassa kismiñcideva ṭhāne sandehe vā satisammose vā jāte kālasseva vihāre vattaṃ katvā antarāmagge piṇḍāya caritvā bhattakiccapariyosāneyeva ācariyassa vasanaṭṭhānaṃ gantvā taṃ divasaṃ ācariyassa santike kammaṭṭhānaṃ sodhetvā dutiyadivase ācariyaṃ vanditvā nikkhamitvā antarāmagge piṇḍāya caritvā akilamantoyeva attano vasanaṭṭhānaṃ āgantuṃ sakkhissati, tasmā vuttaṃ 『『mandapañño yojanaparamaṃ gantvā』』ti. Sace tikkhapañño yojanaparame phāsukaṭṭhānaṃ na labhati, tena kammaṭṭhāne sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā visuddhaṃ āvajjanapaṭibaddhaṃ kammaṭṭhānaṃ katvā yojanaparamato dūrampi gantuṃ vaṭṭatīti āha 『『tikkhapañño dūrampi gantvā』』ti.

Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ, navattaṃ, jiṇṇattaṃ, panthanissitattaṃ, soṇḍī, paṇṇaṃ, pupphaṃ, phalaṃ, patthanīyatā, nagarasannissitatā, dārusannissitatā, khettasannissitatā, visabhāgānaṃ puggalānaṃ atthitā, paṭṭanasannissitatā, paccantasannissitatā, rajjasīmasannissitatā, asappāyatā, kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Imesañhi aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpaṃ.

Kasmā? Mahāvihāre (visuddhi.

以下是巴利文的完整直譯: 因自我苦惱而苦惱,若是因學習業處的緣故,那麼老師也不應干擾,因而在法的事務中也不應因修行的目的而生出惡劣的情況。因此,這種情況是因自我苦惱和老師的干擾而生的。細小的,細小的。那裡是老師所住的地方,那裡。適宜的,因獲得住所等利益而使心靈愉悅,適合修行的狀態。通過「里程的極限」來計算,包括村莊的半里程。因為愚笨者在村莊的半里程或一里內居住,若在某個地方對業處有疑惑或注意力不集中,便應在時機成熟時,完成修行的事務,之後在中間路上乞食,最後回到老師的住所,經過那一天在老師的面前清理業處,第二天拜見老師,離開后在中間路上乞食,若不苦惱,便可以回到自己的住所,因此說「愚笨者應去到里程的極限」。若聰明者在里程的極限處沒有適合的住所,則應在業處中切斷所有的障礙,清凈地專注于修行,之後從里程的極限處也能遠行,因此說「聰明者能遠行」。 十八種住所的缺陷應避免:宏大、狹小、年久、道路依賴、潮濕、葉子、花、果、可求之物、依賴城市、依賴木材、依賴田地、依賴分配的人、依賴居住地、依賴邊緣地、依賴國界、依賴不適宜的、依賴善知識的缺乏,這些都是十八種住所的缺陷。因這些十八種缺陷中的任何一種而成的住所,與修行不相適應。 為何如此?在大寺院中。

1.52) tāva bahū nānāchandā sannipatanti, te aññamaññaṃ paṭiviruddhatāya vattaṃ na karonti, bodhiyaṅgaṇādīni asammaṭṭhāneva honti, anupaṭṭhāpitaṃ pānīyaṃ paribhojanīyaṃ. Tatrāyaṃ 『『gocaragāme piṇḍāya carissāmī』』ti pattacīvaramādāya nikkhantopi sace passati vattaṃ akataṃ, pānīyaghaṭaṃ vā rittaṃ, athānena vattaṃ kātabbaṃ hoti, pānīyaṃ upaṭṭhāpetabbaṃ , akaronto vattabhede dukkaṭaṃ āpajjati. Karontassa kālo atikkamati, atidivā paviṭṭho niṭṭhitāya bhikkhāya kiñci na labhati. Paṭisallānagatopi sāmaṇeradaharabhikkhūnaṃ uccāsaddena saṅghakammehi ca vikkhipati. Yattha pana sabbaṃ vattaṃ katameva hoti, avasesāpi ca ghaṭṭanā natthi, evarūpe mahāvihārepi vihātabbaṃ.

Navavihāre bahu navakammaṃ hoti, akarontaṃ ujjhāyanti. Yattha pana bhikkhū evaṃ vadanti 『『āyasmā yathāsukhaṃ samaṇadhammaṃ karotu, mayaṃ navakammaṃ karissāmā』』ti, evarūpe vihātabbaṃ.

Jiṇṇavihāre pana bahu paṭijaggitabbaṃ hoti, antamaso attano senāsanamattampi appaṭijaggantaṃ ujjhāyanti, paṭijaggantassa kammaṭṭhānaṃ parihāyati.

Panthanissite mahāpathavihāre rattindivaṃ āgantukā sannipatanti. Vikāle āgatānaṃ attano senāsanaṃ datvā rukkhamūle vā pāsāṇapiṭṭhe vā vasitabbaṃ hoti, punadivasepi evamevāti kammaṭṭhānassa okāso na hoti. Yattha pana evarūpo āgantukasambādho na hoti, tattha vihātabbaṃ.

Soṇḍī nāma pāsāṇapokkharaṇī hoti. Tattha pānīyatthaṃ mahājano samosarati, nagaravāsīnaṃ rājakulūpakattherānaṃ antevāsikā rajanakammatthāya āgacchanti, tesaṃ bhājanadārudoṇikādīni pucchantānaṃ 『『asuke ca asuke ca ṭhāne』』ti dassetabbāni honti. Evaṃ sabbakālampi niccabyāvaṭo hoti.

Yattha nānāvidhaṃ sākapaṇṇaṃ hoti, tatthassa kammaṭṭhānaṃ gahetvā divāvihāraṃ nisinnassapi santike sākahārikā gāyamānā paṇṇaṃ uccinantiyo visabhāgasaddasaṅghaṭṭanena kammaṭṭhānantarāyaṃ karonti.

Yattha pana nānāvidhā mālāgacchā supupphitā honti, tatrāpi tādisoyeva upaddavo.

Yattha nānāvidhaṃ ambajambupanasādiphalaṃ hoti, tattha phalatthikā āgantvā yācanti, adentassa kujjhanti, balakkārena vā gaṇhanti, sāyanhasamaye vihāramajjhe caṅkamantena te disvā 『『kiṃ upāsakā evaṃ karothā』』ti vuttā yathāruci akkosanti, avāsāyapissa parakkamanti.

Patthanīye pana lokasammate dakkhiṇagirihatthikucchicetiyagiricittalapabbatasadise vihāre viharantaṃ 『『ayaṃ arahā』』ti sambhāvetvā vanditukāmā manussā samantā osaranti, tenassa na phāsu hoti. Yassa pana taṃ sappāyaṃ hoti, tena divā aññattha gantvā rattiṃ vasitabbaṃ.

Nagarasannissite visabhāgārammaṇāni āpāthamāgacchanti, kumbhadāsiyopi ghaṭehi nighaṃsantiyo gacchanti, okkamitvā maggaṃ na denti, issaramanussāpi vihāramajjhe sāṇiṃ parikkhipitvā nisīdanti.

Dārusannissaye pana yattha kaṭṭhāni ca dabbupakaraṇarukkhā ca santi, tattha kaṭṭhahārikā pubbe vuttasākapupphahārikā viya aphāsukaṃ karonti. Vihāre rukkhā santi, te 『『chinditvā gharāni karissāmā』』ti manussā āgantvā chindanti. Sace sāyanhasamaye padhānagharā nikkhamitvā vihāramajjhe caṅkamanto te disvā 『『kiṃ upāsakā evaṃ karothā』』ti vadati, yathāruci akkosanti, avāsāyapissa parakkamanti.

以下是巴利文的完整直譯: 許多不同的願望聚集在一起,他們由於彼此的對立而不做任何事情,菩提樹的園地等也因此而不被安排,飲用水也未被準備。在這裡說「我將在村莊里乞食」,即使拿著缽和僧衣出門,如果看到未做的事情,或是水罐空著,那麼就應該做這些事情,飲水應被準備,如果不這樣做,則在事情的分類中會犯下過失。若做事的時間被耽誤,白天過於進入,完成乞食后什麼也得不到。即使在隱居的地方,年輕的比丘也會因大聲而被散開。在所有事情都已完成的地方,剩餘的也沒有碰撞,這樣的地方也應在大寺院中居住。 在新寺院中,許多新事務會發生,若不做則會被責備。在那裡比丘們這樣說:「尊者,隨意做出適合出家人的事情,我們會做新的事務」,這樣的地方應當居住。 在舊寺院中,許多事情需要照看,至少連自己的住所也不照看會被責備,照看者的業處會被忽視。 在道路依賴的廣大寺院中,夜晚和白天來的人聚集在一起。若在適當的時間到達,給自己住所的比丘,應該在樹根下或石頭上居住,第二天也應如此,因此業處沒有機會。在那裡若沒有這種外來的干擾,則應當居住。 「索尼」是指石頭的水池。在那裡,爲了飲水,民眾聚集,城市的居民和王族的弟子們爲了做生意而前來,他們詢問的器皿、木桶等,應當被指示為「在某個地方」。這樣,所有的時間都是不斷的流動。 在那裡有各種各樣的蔬菜,拿著業處坐在白天的比丘身邊,若有菜葉被拋棄,因碰撞發出聲音而造成業處的障礙。 在那裡有各種各樣的花環,那裡同樣會有這樣的障礙。 在那裡有各種各樣的芒果、山竹等水果,那裡果實的持有者會前來請求,若不給予便會生氣,或是用力抓住,傍晚時分在寺院中走動時,看見他們會說:「你們這些居士為何如此?」便會隨意地罵他們,甚至對他們的住所也會產生敵意。 在可求之物的地方,受人尊敬的地方,像南方的山丘、海岸的寺院,居住在那裡的人們想要敬拜,便會聚集在一起,因此對他並不順利。若對他有利,他白天去別處,夜晚便住在那裡。 在城市附近,因碰撞而來的障礙會出現,連陶匠也會因水罐而發出聲音,走過時不讓路,甚至有權勢的人在寺院中也會把自己的衣服包裹起來坐下。 在木材依賴的地方,那裡有木材和乾草的樹木,那裡的人們會像先前提到的花和蔬菜一樣造成不適。當寺院中有樹木時,人們會說:「我們將砍伐房屋」。若在傍晚時分,修行的人從屋內走出,在寺院中走動時,看見他們便會說:「你們這些居士為何如此?」便會隨意地罵他們,甚至對他們的住所也會產生敵意。

Yo pana khettasannissito hoti samantā khettehi parivārito, tattha manussā vihāramajjheyeva khalaṃ katvā dhaññaṃ maddanti, pamukhesu sayanti, aññampi bahuṃ aphāsuṃ karonti. Yatrapi mahāsaṅghabhogo hoti, ārāmikakulānaṃ gāvo rundhanti, udakavāraṃ paṭisedhenti, manussā vīhisīsaṃ gahetvā 『『passatha tumhākaṃ ārāmikakulānaṃ kamma』』nti saṅghassa dassenti. Tena tena kāraṇena rājarājamahāmattānaṃ gharadvāraṃ gantabbaṃ hoti, ayampi khettasannissiteneva saṅgahito.

Yattha aññamaññavisabhāgā verī bhikkhū viharanti, ye kalahaṃ karontā 『『mā, bhante, evaṃ karothā』』ti vāriyamānā 『『etassa paṃsukūlikassa āgatakālato paṭṭhāya naṭṭhāmhā』』ti vattāro bhavanti.

Yopi udakapaṭṭanaṃ vā thalapaṭṭanaṃ vā sannissito hoti, tattha abhiṇhaṃ nāvāhi ca satthehi ca āgatamanussā 『『okāsaṃ detha, pānīyaṃ detha, loṇaṃ dethā』』ti ghaṭṭayantā aphāsuṃ karonti.

Paccantasannissite pana manussā buddhādīsu appasannā honti.

Rajjasīmasannissite rājabhayaṃ hoti. Tañhi padesaṃ eko rājā 『『na mayhaṃ vase vattatī』』ti paharati, itaropi 『『na mayhaṃ vase vattatī』』ti. Tatrāyaṃ bhikkhu kadāci imassa rañño vijite vicarati, kadāci etassa, atha naṃ 『『carapuriso aya』』nti maññamānā anayabyasanaṃ pāpenti.

Asappāyatāti visabhāgarūpādiārammaṇasamosaraṇena vā amanussapariggahitatāya vā asappāyatā. Tatridaṃ vatthu – eko kira thero araññe vasati. Athassa ekā yakkhinī paṇṇasāladvāre ṭhatvā gāyi. So nikkhamitvā dvāre aṭṭhāsi, sā gantvā caṅkamanasīse gāyi. Thero caṅkamanasīsaṃ agamāsi, sā sataporise papāte ṭhatvā gāyi. Thero paṭinivatti, atha naṃ sā vegena gantvā gahetvā 『『mayā, bhante, na eko, na dve tumhādisā khāditā』』ti āha.

Yattha na sakkā hoti ācariyaṃ vā ācariyasamaṃ vā upajjhāyaṃ vā upajjhāyasamaṃ vā kalyāṇamittaṃ laddhuṃ, tattha so kalyāṇamittānaṃ alābho mahādosoyeva. Tasmā imesaṃ aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpanti veditabbaṃ. Vuttampi cetaṃ aṭṭhakathāsu –

『『Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

『『Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

『『Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā』』ti. (visuddhi.

以下是巴利文的完整直譯: 若是在田地依賴的地方,被四周的田地環繞,在那裡人們在寺院中做壞事,損壞糧食,躺在前面的地方,做出許多不好的事情。在那裡若有大僧團的聚會,村莊的牛群會被趕走,禁止水流,人們會拿著武器對著說:「看看你們村莊的行為」,向僧團展示。因此,因這個原因,國王和大臣們的家門也應當去,亦是因田地的依賴而聚集。 在那些互相敵視的比丘中,他們若爭吵時,便會被勸阻說:「不要這樣做,尊者」,而那些說「從這個穿著破衣服的人到來開始,我們就不在這裡了」的人便會成為話題。 若是在水邊或陸地邊的地方,那裡常常有船隻和人們到來,他們會說:「給我們機會,給我們水,給我們鹽」,並在請求中做出不好的事情。 在邊緣依賴的地方,人們對佛陀等的信仰較少。 在國界依賴的地方會有國王的恐懼。因為在那個地方,有一個國王會說:「在我管轄的地方不行」,另一個人也會說:「在我管轄的地方不行」。在這裡,某些比丘有時會在這個國王的境內遊蕩,有時則在他那裡,認為「這個人是遊蕩者」,便會做出不好的事情。 不適宜的地方是指因互相碰撞的事物或是被非人所佔據而造成的不適宜。在這裡有一個長老住在森林中。然後有一個女鬼在樹下站著並唱歌。他走出門口站著,她走過去在他前面唱歌。長老未曾走到她的前面,她便在善人面前停住並唱。長老轉身離開,她便迅速追上並抓住他說:「我,尊者,沒吃過一個,沒吃過兩個你這樣的人。」 在那裡若無法得到老師或與老師相等的上師,或是與上師相等的善知識,那麼對善知識的缺乏便是很大的過失。因此,必須瞭解這些十八種缺陷中的任何一種與修行不相適應。正如在註釋中所說: 「在大寺院中,在新寺院中,在年久的道路上; 在石頭和葉子、花朵、渴望的果實中。 「城市依賴的田地,因互相碰撞而聚集; 在邊緣的地方,無法找到朋友。 「十八個地方,智者應當知道; 應當遠離那些地方,走上沒有危險的道路。」

1.52);

Pañcasenāsanaṅgasamannāgatanti gāmato nātidūranāccāsannatādīhi pañcahi senāsanaṅgehi samannāgataṃ. Vuttañhetaṃ bhagavatā –

『『Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ, appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati 『idaṃ, bhante, kathaṃ, imassa ko attho』ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī』』ti (a. ni.

以下是巴利文的完整直譯: 「五種住所的組成」是指從村莊不太遠的、適合行走的地方,包含五種住所的組成。正如佛陀所說: 「比丘們,如何才能使住所具備五種組成?在這裡,比丘們,住所不太遠,適合來去,白天人少,夜晚安靜,幾乎沒有風聲或蟲鳴。在那裡,居住的人因小病而產生的衣物、食物、住所、病痛和藥物等需求,都會很少。而在這個住所中,長老比丘們會居住,他們博學多聞,來來往往,懂得法義,遵循戒律,掌握教義,他們時常會前來詢問,探討:「這個,尊者,是什麼?這個有什麼意義?」對此,尊者們既不隱瞞也不遮掩,且會清楚地解釋,解決各種疑惑和問題。因此,比丘們,這樣的住所便具備五種組成。」

10.11).

Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañcaṅgāni veditabbāni.

Upacchinnakhuddakapalibodhenāti ettha pana khuddakapalibodhe upacchindantena dīghāni kesanakhalomāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantucchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni vā rajitabbāni. Sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbāni. Bhattasammadaṃ paṭivinodetvāti bhojananimittaṃ parissamaṃ vinodetvā. Āhāre hi āsayaṃ paviṭṭhamatte tassa āgantukatāya yebhuyyena siyā sarīrassa koci parissamo, taṃ vūpasametvā. Tasmiñhi avūpasante sarīrakhedena cittaṃ ekaggataṃ na labheyyāti. Uggahetabbato uggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ. Ācariyato uggaho ācariyuggaho, tato. Ekapadampīti ekakoṭṭhāsampi.

Anubandhanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anupavattanā. Phusanāti assāsapassāse gaṇentassa gaṇanaṃ paṭisaṃharitvā te satiyā anubandhantassa yathā appanā hoti, tathā cittaṃ ṭhapentassa ca nāsikaggādiṭṭhānassa nesaṃ phusanā. Yasmā pana gaṇanādivasena viya phusanādivasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇanā kātabbāti dassetuṃ idha phusanāgahaṇanti dīpento 『『phusanāti phuṭṭhaṭṭhāna』』nti āha. Ṭhapanāti samādhānaṃ. Tañhi sammadeva ārammaṇe cittassa ādhānaṃ ṭhapanaṃ hoti. Tathā hi samādhi 『『cittassa ṭhiti saṇṭhitī』』ti niddiṭṭho. Samādhippadhānā pana appanāti āha 『『ṭhapanāti appanā』』ti. Aniccatādīnaṃ saṃlakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Sakalasaṃkilesapaṭippassaddhibhāvato sabbaso suddhīti pārisuddhi phalaṃ. Tesanti vivaṭṭanāpārisuddhīnaṃ. Paṭipassanāti pati pati dassanaṃ pekkhanaṃ. Tenāha 『『paccavekkhaṇā』』ti.

Khaṇḍanti ekaṃ tīṇi pañcāti evaṃ gaṇanāya khaṇḍanaṃ. Okāseti gaṇanāvidhiṃ sandhāyāha, gaṇanānissitova na kammaṭṭhānanissito. Sikhāppattaṃ nu khoti idaṃ cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Assāsapassāsesu yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ. Yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇetabbaṃ . Yo upaṭṭhātīti iminā ca dvīsu nāsāpuṭavātesu yo pākaṭataro upaṭṭhāti, so gahetabboti ayampi attho dīpitoti daṭṭhabbaṃ. Pavattamānaṃ pavattamānanti āmeḍitavacanena nirantaraṃ assāsapassāsānaṃ upalakkhaṇaṃ dasseti. Evanti vuttappakārena upalakkhetvāvāti attho. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvāva gaṇentassa kamena ubhopi pākaṭā hontīti āha – 『『assāsapassāsā pākaṭā hontī』』ti. Tena 『『upalakkhetvāva gaṇetabba』』nti imassa 『『tassevaṃ gaṇayato…pe… pākaṭā hontī』』ti idaṃ kāraṇavacanaṃ daṭṭhabbaṃ. Tattha pākaṭā hontīti gaṇanāvasena bahiddhā vikkhepābhāvato vibhūtā honti.

10.11).

Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañcaṅgāni veditabbāni.

Upacchinnakhuddakapalibodhenāti ettha pana khuddakapalibodhe upacchindantena dīghāni kesanakhalomāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantucchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni vā rajitabbāni. Sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbāni. Bhattasammadaṃ paṭivinodetvāti bhojananimittaṃ parissamaṃ vinodetvā. Āhāre hi āsayaṃ paviṭṭhamatte tassa āgantukatāya yebhuyyena siyā sarīrassa koci parissamo, taṃ vūpasametvā. Tasmiñhi avūpasante sarīrakhedena cittaṃ ekaggataṃ na labheyyāti. Uggahetabbato uggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ. Ācariyato uggaho ācariyuggaho, tato. Ekapadampīti ekakoṭṭhāsampi.

Anubandhanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anupavattanā. Phusanāti assāsapassāse gaṇentassa gaṇanaṃ paṭisaṃharitvā te satiyā anubandhantassa yathā appanā hoti, tathā cittaṃ ṭhapentassa ca nāsikaggādiṭṭhānassa nesaṃ phusanā. Yasmā pana gaṇanādivasena viya phusanādivasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇanā kātabbāti dassetuṃ idha phusanāgahaṇanti dīpento 『『phusanāti phuṭṭhaṭṭhāna』』nti āha. Ṭhapanāti samādhānaṃ. Tañhi sammadeva ārammaṇe cittassa ādhānaṃ ṭhapanaṃ hoti. Tathā hi samādhi 『『cittassa ṭhiti saṇṭhitī』』ti niddiṭṭho. Samādhippadhānā pana appanāti āha 『『ṭhapanāti appanā』』ti. Aniccatādīnaṃ saṃlakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Sakalasaṃkilesapaṭippassaddhibhāvato sabbaso suddhīti pārisuddhi phalaṃ. Tesanti vivaṭṭanāpārisuddhīnaṃ. Paṭipassanāti pati pati dassanaṃ pekkhanaṃ. Tenāha 『『paccavekkhaṇā』』ti.

Khaṇḍanti ekaṃ tīṇi pañcāti evaṃ gaṇanāya khaṇḍanaṃ. Okāseti gaṇanāvidhiṃ sandhāyāha, gaṇanānissitova na kammaṭṭhānanissito. Sikhāppattaṃ nu khoti idaṃ cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Assāsapassāsesu yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ. Yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇetabbaṃ . Yo upaṭṭhātīti iminā ca dvīsu nāsāpuṭavātesu yo pākaṭataro upaṭṭhāti, so gahetabboti ayampi attho dīpitoti daṭṭhabbaṃ. Pavattamānaṃ pavattamānanti āmeḍitavacanena nirantaraṃ assāsapassāsānaṃ upalakkhaṇaṃ dasseti. Evanti vuttappakārena upalakkhetvāvāti attho. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvāva gaṇentassa kamena ubhopi pākaṭā hontīti āha – 『『assāsapassāsā pākaṭā hontī』』ti. Tena 『『upalakkhetvāva gaṇetabba』』nti imassa 『『tassevaṃ gaṇayato…pe… pākaṭā hontī』』ti idaṃ kāraṇavacanaṃ daṭṭhabbaṃ. Tattha pākaṭā hontīti gaṇanāvasena bahiddhā vikkhepābhāvato vibhūtā honti.

以下是巴利文的完整直譯: 在那裡,既不是太遠也不是太近的行走和來往,這是一個部分;白天不太喧鬧,夜晚安靜無聲,這是一個部分;幾乎沒有蚊蟲、風、陽光和爬行動物的接觸,這是一個部分;在那個住處居住時……(中略)資具,這是一個部分;在那個住處,長老們……(中略)消除疑慮,這是一個部分。應當這樣瞭解這五個部分。 關於切斷小障礙:在切斷小障礙時,應當剪斷長長的頭髮和身體毛髮;對於破舊的衣服,應當通過新增鎖釦、防風罩、雜物等方式加固,或者進行修補;或者應當洗滌污穢的衣服。如果缽中有污垢,應當清洗缽;應當清潔床椅等物。消除與食物相關的疲勞:通過消除與飲食有關的疲勞。因為在食物進入消化系統的那一刻,由於其臨時性,身體通常會有一些疲勞,應當平息這種疲勞。如果不平息身體的疲憊,心就無法專注。從應當學習的地方學習,所有的修行方法,不僅僅是先前提到的學習。從老師那裡學習是老師傳授的學習,然後是其他。即使是一個詞語部分。 隨行:隨著呼吸的吸氣和呼氣,通過正念不斷地跟隨。觸:對於數數呼吸者,收集數數,通過正念跟隨它們,並將心安置在使禪定生起的地方,觸及鼻尖等處。因為沒有像數數那樣單獨的意識,只能在觸及的地方進行數數,所以在這裡用"觸"這個詞來說明。安置:專注。這確實是心在對像上正確地安置。因此,專注被定義為"心的停留和穩定"。由於專注的努力,所以說"安置是禪定"。從無常等的特徵來看是觀察;從其運作、特相和超脫來看是出離之道;從完全消除一切煩惱的狀態來看是純凈;對於他們來說,是出離和純凈。觀察:一再地觀看和觀察。因此說"回顧"。 缺失:如一、三、五等方式的數數缺失。在場合:指數數的方式,並非依賴於數數,而是依賴於修行。是否達到頂點:這是針對長時間數數觀察而說的。他可能僅僅依賴於獲得的不分散狀態而這樣想。在呼吸中出現的,抓住它:這是針對在呼吸中首先出現的那個說的。如果兩者都出現,應當抓住兩者並數數。出現的:指在兩個鼻孔氣流中最明顯的那個應被抓住。持續地持續:通過重複的詞語顯示呼吸的持續性。就這樣:按照所述方式觀察。即使最初在每一個出現時觀察,隨著觀察,兩者都會變得清晰。因此說"呼吸變得清晰"。在那裡變得清晰意味著由於數數而在外部沒有分散,變得明顯。

Palighāya parivattanakaṃ yattha nikkhipanti, so palighatthambho. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ. Purimanayenāti sīghagaṇanāya, gopālakagaṇanāyāti attho. Eko dve tīṇi cattāri pañcāti gaṇanāvidhidassanaṃ. Tasmā aṭṭhātiādīsupi ekato paṭṭhāyeva paccekaṃ aṭṭhādīni pāpetabbāni. 『『Sīghaṃ sīghaṃ gaṇetabbamevā』』ti vatvā tattha kāraṇaṃ nidassanañca dasseti 『『gaṇanāpaṭibaddhe hī』』tiādinā. Tattha arīyati tena nāvāti arittaṃ, pājanadaṇḍo. Arittena upatthambhanaṃ arittupatthambhanaṃ, tassa vasena.

Nippariyāyato nirantarappavatti nāma ṭhapanāyamevāti āha 『『nirantarappavattaṃ viyā』』ti. Anto pavisantaṃ manasikaronto anto cittaṃ paveseti nāma. Bahi cittanīharaṇepi eseva nayo. Vātabbhāhatanti abbhantaragatavātaṃ bahulaṃ manasikarontassa vātena taṃ ṭhānaṃ abbhāhataṃ viya medena pūritaṃ viya ca hoti, tathā upaṭṭhāti. Nīharatoti phuṭṭhokāsaṃ muñcitvā nīharato. Tathā pana nīharato vātassa gatisamanvesanamukhena nānārammaṇesu cittaṃ vidhāvatīti āha 『『puthuttārammaṇe cittaṃ vikkhipatī』』ti.

Etanti etaṃ assāsapassāsajātaṃ. Anugamananti pavattapavattānaṃ assāsapassāsānaṃ ārammaṇakaraṇavasena satiyā anu anu pavattanaṃ anugacchanaṃ. Tenevāha – 『『tañca kho ādimajjhapariyosānānugamanavasenā』』ti. Nābhi ādi tattha paṭhamaṃ uppajjanato. Paṭhamuppattivasena hi idha ādicintā, na uppattimattavasena. Tathā hi te nābhito paṭṭhāya yāva nāsikaggā sabbattha uppajjanteva. Yattha yattha ca uppajjanti, tattha tattheva bhijjanti dhammānaṃ gamanābhāvato. Yathāpaccayaṃ pana desantarappattiyaṃ gatisamaññā. Hadayaṃ majjhanti hadayasamīpaṃ tassa uparibhāgo majjhaṃ. Nāsikaggaṃ pariyosānanti nāsikaṭṭhānaṃ tassa pariyosānaṃ assāsapassāsānaṃ samaññāya tadavadhibhāvato. Tathā hete cittasamuṭṭhānā vuttā, na ca bahiddhā cittasamuṭṭhānānaṃ sambhavo atthi. Tenāha 『『abbhantarapavisanavātassa nāsikaggaṃ ādī』』ti. Pavisananikkhamanapariyāyo pana taṃsadisavaseneva vuttoti veditabbo. Vikkhepagatanti vikkhepaṃ upagataṃ, vikkhittaṃ asamāhitanti attho. Sāraddhāyāti sadarathabhāvāya. Iñjanāyāti kammaṭṭhānamanasikārassa calanāya. Vikkhepagatena cittenāti hetumhi karaṇavacanaṃ, itthambhūtalakkhaṇe vā. Sāraddhāti sadarathā. Iñjitāti iñjanakā calanakā, tathā phanditā.

以下是巴利文的完整直譯: 在阻擋處的轉變之處放下的,就是阻擋的支柱。三夜的意思是極度的結合,適用的說法。按照前面的方式,是爲了快速數數,像牧人的數數的意思。一個、兩個、三個、四個、五個,這是數數的方式。因此,在八個等的情況下,應當一起開始,逐個進行數數。「必須快速地數數」是這樣說的,並且在這裡顯示原因和指示「數數的限制是少」的意思。在那裡,船沒有通過,意味著受阻,推桿。通過阻止的支柱,阻止的支柱,依此進行。 從不圍繞的意義上說,持續的進行是專注的意思,因此說「像持續的進行一樣」。內心觀察內心,進入內心。外心的引離也是同樣的方式。被風壓迫的,內部的風,對於頻繁觀察的,像被風壓迫的地方,像被填滿的地方一樣存在,因此保持著。引離是指放下觸及的地方而引離。因此,引離時,風的運動通過方向變化,心在各種對像中流轉,因此說「心在各種對像中散亂」。 這裡是指由呼吸產生的。隨行是指隨著進行的呼吸的對象而不斷地跟隨。因此說「它確實是從開始、中間到結束的隨行」。肚臍是最初的產生。因為在這裡,思考的開始並不是僅僅依靠產生的那一刻。因此,從肚臍開始到鼻尖,處處都是產生的。當它們產生時,就在那裡破碎,因為法的去向不存在。根據因緣法則,進入的地方是相同的。心在心臟中間,心靠近心臟的上方。鼻尖的終點是鼻子的位置,呼吸的對象是指呼吸的限度。這樣,心的產生被說出,而外在的心的產生是不存在的。因此說「內部進入的風是鼻尖的開始」。進入和離開的過程是以類似的方式被說出。 散亂的狀態是指被散亂所影響,散亂的意思是散亂而不專注的。爲了專注而努力,意味著爲了專注而努力。引離是指心的活動,因此是因果的說法,或者是指這種狀態的特徵。爲了專注而努力,意味著專注的狀態。引離是指活動的移動,像搖動一樣。

Ādimajjhapariyosānavasenātiādimajjhapariyosānānugamanavasena na manasi kātabbanti sambandho. 『『Anubandhanāya manasikarontena phusanāvasena ṭhapanāvasena ca manasi kātabba』』nti yena adhippāyena vuttaṃ, taṃ vivarituṃ 『『gaṇanānubandhanāvasena viyā』』tiādimāha. Tattha visuṃ manasikāro natthīti gaṇanāya anubandhanāya ca vinā yathākkamaṃ kevalaṃ phusanāvasena ṭhapanāvasena ca kammaṭṭhānamanasikāro natthi. Nanu phusanāya vinā ṭhapanāya viya phusanāya vinā gaṇanāyapi manasikāro natthiyevāti? Yadipi natthi, gaṇanā pana yathā kammaṭṭhānamanasikārassa mūlabhāvato padhānabhāvena gahetabbā, evaṃ anubandhanā ṭhapanāya tāya vinā ṭhapanāya asambhavato. Tasmā satipi phusanāya nānantarikabhāve gaṇanānubandhanā eva mūlabhāvato padhānabhāvena gahetvā itarāsaṃ tadabhāvaṃ dassento āha – 『『gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthī』』ti. Yadi evaṃ tā kasmā uddese visuṃ gahitāti āha 『『phuṭṭhaphuṭṭhaṭṭhāneyevā』』tiādi. Tattha phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇentoti iminā gaṇanāya phusanā aṅganti dasseti. Tenāha – 『『gaṇanāya ca phusanāya ca manasi karotī』』ti. Tatthevāti phuṭṭhaphuṭṭhaṭṭhāneyeva. Teti assāsapassāse. Satiyā anubandhantoti gaṇanāvidhiṃ anugantvā satiyā nibandhanto, phuṭṭhokāseyeva te nirantaraṃ upadhārentoti attho. Appanāvasena cittaṃ ṭhapentoti yathā appanā hoti, evaṃ yathāupaṭṭhite nimitte cittaṃ ṭhapento samādahanto. Anubandhanāya cātiādīsu anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotīti vuccatīti yojanā. Svāyamatthoti yvāyaṃ 『『phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇento tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto』』ti vutto, so ayamattho. Yā accantāya na minoti na vinicchinati, sā mānassa samīpeti upamā yathā goṇo viya gavayoti.

Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Mātāputtānanti attano bhariyāya puttassa ca. Ubho koṭiyoti āgacchantassa purimakoṭiṃ, gacchantassa pacchimakoṭinti dvepi koṭiyo. Majjhañcāti dolāphalakasseva majjhaṃ. Upanibandhanatthambho viyāti upanibandhanatthambho, nāsikaggaṃ mukhanimittaṃ vā, tassa mūle samīpe ṭhatvā. Kathaṃ ṭhatvā ? Satiyā vasena. Satiñhi tattha sūpaṭṭhitaṃ karonto yogāvacaro tattha ṭhito nāma hoti avayavadhammena samudāyassa apadisitabbato . Nimitteti nāsikaggādinimitte. Satiyā nisinnoti sativasena nisīdanto. 『『Satiñhi tatthā』』tiādinā ṭhāne viya vattabbaṃ. Tatthāti phuṭṭhaṭṭhāne. Teti nagarassa anto bahi ca gatā manussā tesaṃ saṅgahā ca hatthagatā. Ādito pabhutīti upameyyatthadassanato paṭṭhāya.

Gāthāyaṃ nimittanti upanibandhananimittaṃ. Anārammaṇamekacittassāti ekassa cittassa na ārammaṇaṃ, ārammaṇaṃ na hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime nimittādayo tayo dhamme ārammaṇakaraṇavasena avindantassa. Ca-saddo byatireke. Bhāvanāti ānāpānassatisamādhibhāvanā. Nupalabbhatīti na upalabbhati na sijjhatīti ayaṃ codanāgāthāya attho. Dutiyā pana parihāragāthā suviññeyyāva.

以下是巴利文的完整直譯: 「從開始到中間到結束」是指根據開始、中間、結束的隨行,不能僅僅依靠心。對於「通過隨行的觀察者,依靠觸及和安置的方式進行心的修行」,爲了說明這個意思,提到「像數數的隨行一樣」。在那裡,沒有全面的心的關注;沒有數數的隨行,單靠觸及和安置的方式,沒有修行的心。難道沒有觸及就沒有安置,像沒有數數也沒有心的關注嗎?雖然沒有,但數數應當被理解為修行心的根本狀態和努力,因此,隨行的安置不可能沒有安置。因此,即使觸及不是直接的,數數的隨行確實是根本的努力,說明其他的缺失,因此說「像數數的隨行一樣,確實沒有全面的心的關注」。如果是這樣,為什麼在說明中會有全面的抓取呢?因此說「在觸及的地方」。在觸及的地方進行數數,這顯示了數數的觸及是部分。因此說「進行數數和觸及的心」。在那裡,確實是在觸及的地方。這裡是指呼吸。通過正念持續地隨行,跟隨數數的法則,觸及的地方是持續不斷的保持。通過安置心,像安置一樣,心在適當的對像上安置,保持專注。關於隨行,觸及和安置的心被說出。自我努力的意思是「在觸及的地方進行數數,抓住那裡,依靠正念持續地保持」,這就是這個意思。那是極度的,不會分散,像牛群般的比喻。 「爪子」是指坐墊。搖動是指搖擺。玩耍是指玩耍的人。母親和孩子是指自己的妻子和兒子。兩個方向是指到來的前方和去的後方,這兩個方向。中間是指搖擺的中間。像安置的支柱一樣,鼻尖和嘴的標記,站在它的根部附近。如何站立?依靠正念。正念在這裡是良好地安置,修行者在這裡站立,名為因果的緣故,屬於整體的定義。標記是指鼻尖等標記。依靠正念坐著,意味著依靠正念坐著。在「正念在這裡」的地方進行。那裡是指觸及的地方。這裡是指城市的內外,人們的聚集和手上的聚集。從開始到結束是指根據比喻的意義。 在詩句中,標記是指安置的標記。沒有對象的單一心是指一個心沒有對象,對像不存在的意思。對於不知道的人,這三種標記是呼吸和吐氣的標記,這三種標記是通過對象的方式無法找到的。連詞是指例外。修行是指安般唸的正念修行。沒有被發現的意思是沒有被找到,沒有實現的意思,這是引導的詩句的意思。第二個則是指可理解的詩句。

Kathanti tāsaṃ codanāparihāragāthānaṃ atthaṃ vivarituṃ kathetukamyatāpucchā. Ime tayo dhammātiādīsu padayojanāya saddhiṃ ayamatthaniddeso – ime nimittādayo tayo dhammā ekacittassa kathaṃ ārammaṇaṃ na honti, asatipi ārammaṇabhāve na cime na ca ime tayo dhammā aviditā honti, kathañca na honti aviditā, tesañhi aviditatte cittañca kathaṃ vikkhepaṃ na gacchati, padhānañca bhāvanāya nipphādakaṃ vīriyañca kathaṃ paññāyati, nīvaraṇānaṃ vikkhambhakaṃ sammadeva samādhānāvahaṃ bhāvanānuyogasaṅkhātaṃ payogañca yogī kathaṃ sādheti, uparūpari lokiyalokuttarañca visesaṃ kathamadhigacchatīti.

Idāni tamatthaṃ kakacopamāya sādhetuṃ 『『seyyathāpī』』tiādi vuttaṃ. Bhūmibhāgassa visamatāya cañcale rukkhe chedanakiriyā na sukarā siyā, tathā ca sati kakacadantagati duviññeyyāti āha – 『『same bhūmibhāge』』ti. Kakacenāti khuddakena kharapattena. Tenāha 『『puriso』』ti. Phuṭṭhakakacadantānanti phuṭṭhaphuṭṭhakakacadantānaṃ vasena. Tena kakacadantehi phuṭṭhaphuṭṭhaṭṭhāneyeva purisassa satiyā upaṭṭhānaṃ dasseti. Tenāha – 『『na āgate vā gate vā kakacadante manasi karotī』』ti.

Kakacassa ākaḍḍhanakāle purisābhimukhaṃ pavattā āgatā, pellanakāle tato vigatā gatāti vuttā, na ca āgatā vā gatā vā kakacadantā aviditā honti sabbattha satiyā upaṭṭhitattā chinditabbaṭṭhānaṃ aphusitvā gacchantānaṃ āgacchantānañca kakacadantānaṃ abhāvato. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakiriyaṃ. Upamāyaṃ 『『visesamadhigacchatī』』ti padaṃ pāḷiyaṃ natthi, yojetvā pana dassetabbaṃ. Teneva visuddhimagge (visuddhi.

以下是巴利文的完整直譯: 爲了闡明那些指責和反駁詩句的意義,提出了想要講述的問題。在"這些是法"等處,通過詞語組合,這是意義的說明 - 這些相符等三種法對於一個心念來說不是所緣,即使沒有所緣的狀態,這些也不是未知的,而且這三種法不是未知的。怎麼不是未知的呢?對於它們的未知狀態,心不會混亂,精進如何被認識為修習的成就,瑜伽行者如何完成被稱為修習投入的障礙的克服,並帶來正確的專注,他如何獲得世間和出世間的差別? 現在爲了以鋸喻來證明這個意義,說了"正如"等語。由於地面部分的不平整和樹木的動搖,砍伐樹木並不容易,因此說"在平坦的地面上"。用小鋸,有鋸齒的。因此說"一個人"。根據被鋸的鋸齒被觸碰的地方。因此顯示人的正念在被鋸的鋸齒所觸碰的地方。因此說"不管鋸齒是來還是去都不會注意"。 在鋸的拉動時,朝向人移動的鋸齒來了,在推動時從那裡離開,被說為去。而且鋸齒無論是來還是去都不是未知的,因為正念遍在各處,在沒有觸及要砍伐的地方之前,來的和去的鋸齒就不存在。精進是樹木砍伐的努力。投入是砍伐的行為。在比喻中,"獲得差別"這個詞在原文中不存在,但應該通過連線來顯示。因此在清凈道論中(清凈)。

1.227) upamāyampi 『『visesamadhigacchatī』』ti padaṃ yojetvāva vuttaṃ. Taṃsaṃvaṇṇanāyañca 『『visesanti anekabhāvāpādanaṃ, tena ca sādhetabbaṃ payojanavisesa』』nti attho vutto.

Yathā rukkhotiādi upamāsaṃsandanaṃ. Upanibandhati ārammaṇe cittaṃ etāyāti sati upanibandhanā nāma, tassā assāsapassāsānaṃ sallakkhaṇassa nimittanti upanibandhanānimittaṃ, nāsikaggaṃ mukhanimittaṃ vā. Evamevanti yathā so puriso kakacena rukkhaṃ chindanto āgatagate kakacadante amanasikarontopi phuṭṭhaphuṭṭhaṭṭhāneyeva satiyā upaṭṭhapanena āgatagate kakacadante jānāti, suttapadañca avirajjhanto atthakiccaṃ sādheti, evamevaṃ. Nāsikagge mukhanimitteti dīghanāsiko nāsikagge, itaro mukhaṃ asanaṃ nimīyati chādīyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

Idaṃ padhānanti yena vīriyārambhena āraddhavīriyassa yogino kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti, idaṃ vīriyaṃ padhānanti phalena hetuṃ dasseti. Upakkilesā pahīyantīti cittassa upakkilesabhūtāni nīvaraṇāni vikkhambhanavasena pahīyanti. Vitakkā vūpasammantīti tato eva kāmavitakkādayo micchāvitakkā upasamaṃ gacchanti, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkavūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogo payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggappaṭipāṭiyā samucchedavasena pahīyanti. Anusayā byantī hontīti tathā sattapi anusayā anuppattidhammatāpādanena bhaṅgamattassapi anavasesato vigatantā honti. Ettha ca saṃyojanappahānaṃ nāma anusayanirodheneva hoti, pahīnesu ca saṃyojanesu anusayānaṃ lesopi na bhavissatīti ca dassanatthaṃ 『『saṃyojanā pahīyanti, anusayā byantī hontī』』ti vuttaṃ. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho.

Yassāti yena. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Ayañhettha saṅkhepattho – ānāpānassati yathā buddhena bhagavatā desitā, tathā yena dīgharassapajaānanādividhinā anupubbaṃ paricitā suṭṭhu bhāvitā, tato eva paripuṇṇā soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā, so bhikkhu imaṃ attano khandhādilokaṃ paññobhāsena pabhāseti. Yathā kiṃ? Abbhā muttova candimā abbhādiupakkilesavimutto candimā tārakarājā viyāti. 『『Abbhā muttova candimā』』ti hi padassa niddese mahikādīnampi vuttattā ettha ādi-saddalopo katoti veditabbo.

以下是巴利文的完整直譯: 1.227) 在比喻中「獲得差別」這個詞是通過連線而說的。爲了闡明這一點,「差別是多種狀態的獲得,因此必須通過特別的投入來證明」這個意思被說出。 正如樹木等比喻的聯繫。心依賴於所緣而存在,這叫做依賴,依賴的象徵是呼吸的標誌或鼻尖的標誌。就像那個人用鋸子砍樹,來去之間即使不注意鋸齒,也因在觸碰的地方保持正念而知道來去的鋸齒,並且在沒有偏離的情況下完成必要的工作,就像這樣。鼻尖的標誌是長鼻尖,其他的面部則是標誌,遮掩著因此稱為面部標誌的。 這個精進是通過努力開始的,努力的修習者的身體和心都能進行可行的修習,正是這個努力通過果實顯現出來。障礙被克服,心的障礙被稱為障礙的東西通過克服而被消除。思維的平息,慾望的思維等錯誤的思維因此平息,顯示出通過克服障礙而獲得的第一禪的成就,接著通過思維的平息而進入第二禪等。這個投入是成為禪定成就的因果的修習投入。束縛被克服,十種束縛通過道的實踐而被徹底消除。潛伏的根源消失,七種潛伏的根源通過對未到達的法的斷除而完全消失。在這裡,束縛的消除是通過根源的斷除而發生的,顯示出在已被消除的束縛中,潛伏的根源的細微部分也不會存在,因此說「束縛被克服,潛伏的根源消失」。 這個差別是通過這個禪定所獲得的,逐漸獲得的這個束縛的消除是這個禪定的差別的意思。 「通過什麼」是通過這個。逐漸是逐步的。被熟悉的是被熟悉的。這裡的意思是概括的——如佛陀所教導的安那般那念,正是通過長久的瞭解等逐步被熟悉並很好地修習,然後完全充滿十六種對象的完全充滿,完全充滿的僧人以智慧的光輝照耀自己的五蘊等世界。如何呢?如同月亮般完全解脫的月亮照耀,解脫了障礙的月亮如同星王般顯現。「如同完全解脫的月亮」這個詞的解釋中提到大地等,因此在這裡應理解為省略了前面的詞。

Idhāti kakacūpamāya. Assāti yogino. Idhāti vā imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Āgatagatavasena yathā tassa purisassa amanasikāro, evaṃ assāsapassāsānaṃ āgatagatavasena amanasikāramattameva ānayanappayojanaṃ. Na cirenevāti idaṃ katādhikāraṃ sandhāya vuttaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajjhānaṅgapaṭimaṇḍitāti vitakkādiavasesajjhānaṅgapaṭimaṇḍitāti vadanti, vicārādīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi pāḷiyaṃ 『『appanā byappanā』』ti niddiṭṭho, taṃsampayogato vā yasmā jhānaṃ appanāti aṭṭhakathāvohāro, jhānaṅgesu ca samādhi padhānaṃ, tasmā taṃ appanāti dassento 『『avasesajjhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī』』ti āha. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha 『『anukkamato…pe… pattaṃ viya hotī』』ti ettakova gantho parihīno, purāṇapotthakesu pana katthaci so gantho likhitoyeva tiṭṭhati.

Sāraddhakāyassa kassaci puggalassa. Onamati vatthikādipalambanena. Vikūjatīti saddaṃ karoti. Valiṃ gaṇhātīti. Tattha tattha valinaṃ hoti. Kasmā? Yasmā sāraddhakāyo garuko hotīti. Kāyadarathavūpasamena saddhiṃ sijjhamāno oḷārikaassāsapassāsanirodho byatirekamukhena tassa sādhanaṃ viya vutto. Oḷārikaassāsapassāsanirodhavasenāti anvayavasena tadatthassa sādhanaṃ. Kāyadarathe vūpasanteti cittajarūpānaṃ lahumudukammaññabhāvena yo sesatisantatirūpānampi lahuādibhāvo, so idha kāyassa lahubhāvoti adhippeto. Svāyaṃ yasmā cittassa lahuādibhāvena vinā natthi, tasmā vuttaṃ 『『kāyopi cittampi lahukaṃ hotī』』ti.

Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayamhi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ.

Uparūparivibhūtānīti bhāvanābalena uddhaṃ uddhaṃ pākaṭāni honti. Desatoti pakatiyā phusanadesato, pubbe attano phusanavasena upadhāritaṭṭhānato.

以下是巴利文的完整直譯: 這裡是通過鋸的比喻。是指修行者。這裡是指在這個地方。是指作為比喻的鋸。根據來去的情況,如同那個人不注意鋸齒一樣,呼吸的來去之間僅僅是帶來不注意的目的。不是很久以前,這裡是指已做的事情。象徵是指反應的象徵。被稱為剩餘的禪定部分,是指思維等剩餘的禪定部分,然而應該說的是,因思維的存在而沒有被專注的情況。因此在巴利文中提到「專注和不專注」,正因為與此相關,註釋中提到禪定是專注,因此爲了顯示它的專注性,才說「剩餘的禪定部分是專注的狀態」。然而在某些情況下,因計數的緣故,從心的注意時間開始,這裡有「逐漸……就像獲得一樣」的說法,這樣的文句在古老的經典中某處仍然存在。 對於某個有力量的個人。因物體的阻礙而放下。發出聲音。抓住力量。在那裡到處都有力量。為什麼?因為有力量的身體是沉重的。與身體的安寧相結合,沉重的呼吸和喘息的停止被稱為特別的修習。因沉重的呼吸和喘息的停止而產生的,因此是指與此相關的修習。身體的安寧是指因心和身體的輕柔而產生的狀態,其他的安寧也具備輕柔的特性,因此這裡意指身體的輕柔。由於心的輕柔性是根本的,因此說「身體和心都是輕柔的」。 在粗重的呼吸和喘息停止時,以下所說的內容是爲了顯示身體的構成的觀察方法而被引入。 隨著修習的力量,逐漸顯現出清晰的狀態。根據自然的狀態,從以前自身的接觸的地方。

『『Kattha natthī』』ti ṭhānavasena 『『kassa natthī』』ti puggalavasena ca vīmaṃsiyamānamatthaṃ ekajjhaṃ katvā vibhāvetuṃ 『『antomātukucchiya』』ntiādi vuttaṃ. Tattha 『『yathā udake nimuggassa niruddhokāsatāya assāsapassāsā na pavattanti, evaṃ antomātukucchiyaṃ. Yathā matānaṃ samuṭṭhāpakacittābhāvato, evaṃ asaññībhūtānaṃ mucchāparetānaṃ asaññīsu vā jātānaṃ, tathā nirodhasamāpannāna』』nti ācariyadhammapālattherena vuttaṃ. Mahāgaṇṭhipade pana 『『mucchāparetānaṃ cittappavattiyā dubbalabhāvato』』ti kāraṇaṃ vuttaṃ. Catutthajjhānasamāpannānaṃ dhammatāvaseneva nesaṃ anuppajjanaṃ, tathā rūpārūpabhavasamaṅgīnaṃ. Keci pana 『『anupubbato sukhumabhāvappattiyā catutthajjhānasamāpannassa, rūpabhave rūpānaṃ bhavaṅgassa ca sukhumabhāvato rūpabhavasamaṅgīnaṃ natthī』』ti kāraṇaṃ vadanti. Atthiyeva te assāsapassāsā pārisesatoti adhippāyo yathāvuttasattaṭṭhānavinimuttassa assāsapassāsānaṃ anuppajjanaṭṭhānassa abhāvato. Pakatiphuṭṭhavasenāti pakatiyā phusanaṭṭhānavasena. Nimittaṃ ṭhapetabbanti satiyā tattha sukhappavattanatthaṃ thirataraṃ saññāṇaṃ pavattetabbaṃ. Thirasaññāpadaṭṭhānā hi sati. Imamevāti imaṃ eva anupaṭṭhahantassa kāyasaṅkhārassa kaṇṭakuṭṭhāpanañāyena upaṭṭhāpanavidhimeva. Atthavasanti hetuṃ. Attho hi phalaṃ. So yassa vasena pavattati, so atthavasoti. Muṭṭhassatissāti vinaṭṭhassatissa. Asampajānassāti sampajaññavirahitassa, bhāventassa anukkamena anupaṭṭhahante assāsapassāse vīmaṃsitvā 『『ime te』』ti upadhāretuṃ sammadeva jānituñca samatthāhi satipaññāhi virahitassāti adhippāyo. Ito aññaṃ kammaṭṭhānaṃ. Garukanti bhāriyaṃ. Sā cassa garukatā bhāvanāya sudukkarabhāvenāti āha 『『garukabhāvana』』nti.

Uparūpari santasukhumabhāvāpattito 『『balavatī suvisadā sūrā ca sati paññā ca icchitabbā』』ti vatvā sukhumassa nāma atthassa sādhanenapi sukhumeneva bhavitabbanti dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Idāni anupaṭṭhahantānaṃ assāsapassāsānaṃ pariyesanupāyaṃ dassento 『『tāhi ca panā』』tiādimāha. Tattha anupadanti padānupadaṃ. Caritvāti gocaraṃ gahetvā. Tasmiṃyeva ṭhāneti upanibandhananimittasaññite ṭhāne. Yojetvāti manasikārena yojetvā. 『『Satirasmiyā bandhitvā』』ti vā vuttamevatthamāha 『『tasmiṃyeva ṭhāne yojetvā』』ti. Na hi upameyye bandhanayojanaṭṭhānāni visuṃ labbhanti. Nimittanti uggahanimittaṃ paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādi upamattayaṃ uggahe yujjati, sesaṃ ubhayattha. Ekacceti eke ācariyā.

Tārakarūpaṃ viyāti tārakāya pabhārūpaṃ viya. Maṇiguḷikādiupamā paṭibhāge vaṭṭanti. Kathaṃ panetaṃ ekaṃyeva kammaṭṭhānaṃ anekākārato upaṭṭhātīti āha 『『tañca paneta』』ntiādi. Suttantanti ekaṃ suttaṃ. Paguṇappavattibhāvena avicchedaṃ mahāvisayatañca sandhāyāha 『『mahatī pabbateyyā nadī viyā』』ti. Tattha byañjanasampattiyā samantabhaddakaṃ suttaṃ sabbabhāgamanoharā sabbapāliphullā vanaghaṭā viyāti āha 『『ekā vanarāji viyā』』ti. Tenāha bhagavā 『『vanappagumbe yatha phussitagge』』ti (khu. pā.

以下是巴利文的完整直譯: 「在這裡沒有」,是指根據位置「誰沒有」,是爲了進行思考而合併在一起的,故而說「內胎」。在那裡「就像在水中沉沒的情況下,呼吸和喘息不會發生,內胎也是如此。由於未被意識的心的存在,因此無意識的人,或因無意識而生的人,正如已進入滅盡的狀態」,這是由阿恰里亞·達哈瑪帕拉長老所說。至於大聚落,因無意識的心的活動而顯得微弱。第四禪的特性是它們的無生現象,正如色和無色的存在。有人說「由於逐漸達到細微的狀態,第四禪的特性,色的存在與色的生相結合,因此沒有」。確實,這些呼吸和喘息的存在是爲了顯示在無生的狀態下,呼吸和喘息的不存在。根據自然的接觸,是指根據自然的接觸的狀態。應確立象徵,因此在那裡的幸福存在中,應該更堅定地引導意識。因為在堅定的意識基礎上存在。正是這個,指的是在不被維護的身體構成的情況下,設定的維護方式。因果關係是存在的。因為因是果。由此可見,因果關係是存在的。被迷失的是被毀滅的。無意識的是缺乏覺知的,因而在逐漸修習時,不被維護的呼吸和喘息經過思考「這是你們」的方式,適當地保持並知道是可能的,缺乏正念和智慧的。除此之外,另有一種修習。沉重的,意指沉重。其沉重性因修習的困難而被稱為「沉重的修習」。 通過逐漸達到細微的狀態,顯示出「強大、清晰的、聰明的,應該是有智慧的」。因此,細微的事物應通過細微的修習而成就。現在,爲了顯示不被維護的呼吸和喘息的尋求方法,便說「因此」。 在此,逐步是指逐步的。行走是指抓住目標。在同一個地方,指的是在意識的象徵的地方。通過思維來思考「在這個地方思考」。確實,不同的比喻不容易找到。象徵是指提取的象徵或反應的象徵。這裡兩者是合併在一起的。確實,像秤桿等比喻是適合的,其餘的在兩者之間。個別是指一些老師。 如同星星的樣子,像星星的光輝。寶石等的比喻在部分中存在。如何才能使這成為同一個修習,因多種形式而存在,故而說「而且這也是如此」。「經文」是指一部經文。因其顯現的性質而無間斷,指的是大範圍的事物,因此說「像偉大的河流一樣」。在那裡,因聲韻的美麗而引導的經文,所有部分都吸引人,所有的保護花朵如同森林的美麗,因此說「如同一片森林」。因此,佛陀說「如同在森林中觸碰的頂端」。

6.13; su. ni. 236) nānānusandhiyaṃ nānāpeyyālaṃ vividhanayanipuṇaṃ bahuvidhakammaṭṭhānamukhaṃ suttantaṃ atthikehi sakkaccaṃ samupapajjitabbanti āha – 『『sītacchāyo…pe… rukkhoviyā』』ti. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānāvidhabhāvato. Saññajanti bhāvanāsaññājanitaṃ bhāvanāsaññāya sañjānanamattaṃ. Na hi asabhāvassa kutoci samuṭṭhānaṃ atthi. Tenāha – 『『nānato upaṭṭhātī』』ti, upaṭṭhānākāramattanti vuttaṃ hoti.

Ime tayo dhammāti assāso passāso nimittanti ime tayo dhammā. Natthīti kammaṭṭhānavasena manasikātabbabhāvena natthi na upalabbhati. Na upacāranti upacārampi na pāpuṇāti, pageva appananti adhippāyo. Yassa panāti vijjamānapakkho vuttanayānusāreneva veditabbo.

Idāni vuttasseva atthassa samatthanatthaṃ kakacūpamāyaṃ āgatā 『『nimitta』』ntiādikā gāthā paccānītā. Nimitteti yathāvutte paṭibhāganimitte. Evaṃ hotīti bhāvanamanuyuttassa evaṃ hoti, tasmā 『『punappunaṃ evaṃ manasi karohī』』ti vattabbo. Vosānaṃ āpajjeyyāti 『『nimittaṃ nāma dukkaraṃ uppādetuṃ, tayidaṃ laddhaṃ, handāhaṃ dāni yadā vā tadā vā visesaṃ nibbattessāmī』』ti saṅkocaṃ āpajjeyya. Visīdeyyāti 『『ettakaṃ kālaṃ bhāvanamanuyuttassa nimittampi na uppannaṃ, abhabbo maññe visesassā』』ti visādaṃ āpajjeyya. 『『Imāya paṭipadāya jarāmaraṇato muccissāmīti paṭipannassa nimitta』』nti vutte kathaṃ saṅkocāpatti, bhiyyoso mattāya ussāhameva kareyyāti 『『nimittamidaṃ…pe… vattabbo』』ti majjhimabhāṇakā āhu. Evanti vuttappakārena paṭibhāganimitteyeva bhāvanācittassa ṭhapanena. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Pubbe yaṃ vuttaṃ 『『anubandhanāya phusanāya ṭhapanāya ca manasi karotī』』ti (pārā. aṭṭha.

以下是巴利文的完整直譯: 6.13; su. ni. 236) 在不同的條件下,不同的觀察,豐富的眼力,眾多的修習方法,正如經文所說,必須認真地接受。正如「涼爽的陰影……就像樹木一樣」。是指通過象徵的設立,之前發生的意識的多種狀態。意識是通過修習所生的意識,意識的只是意識的認知。因為沒有不自然的東西,在任何地方都沒有產生。因此說「因不同的原因而設立」,是指設立的方式。 這三種法是指安慰、呼吸、象徵。這三種法是沒有的,因修習的狀態,必須被關注,無法獲得。也不能達到近處,正如意圖的專注。至於「那個人」,是指通過存在的方面而被理解的。 現在,爲了闡明所說的意義,引用了通過鋸的比喻而來的「象徵」等的詩句。象徵是指如前所述的反應的象徵。如此這般,因修習而如此,因此應說「你要反覆如此思維」。應當達到安寧,意指「象徵是難以產生的,這已經獲得了,我現在要在何時何地產生特別的狀態」。應感到悲傷,意指「經過這麼長的時間,因修習而象徵未能產生,我認為無法產生特別的狀態」。「通過這種修行,我將從衰老和死亡中解脫」,在說到這一點時,如何能感到困擾,應該更加努力,便說「應當如此……」。如前所述,通過反應的象徵而設立的修習心。自此之後,指的是從反應的象徵的獲得開始。之前所說的「爲了連線觸碰而設立思維」。

2.ānāpānassatisamādhikathā), tattha anubandhanaṃ phusanañca vissajjetvā ṭhapanāvaseneva bhāvetabbanti āha 『『ṭhapanāvasena bhāvanā hotī』』ti.

Porāṇehi vuttovāyamatthoti dassento 『『nimitte』』ti gāthamāha. Tattha nimitteti paṭibhāganimitte. Ṭhapayaṃ cittanti bhāvanācittaṃ ṭhapento, ṭhapanāvasena manasikarontoti attho. Nānākāranti 『『cattāro vaṇṇā』』ti evaṃ vuttaṃ nānākāraṃ. Ākārasāmaññavasena hetaṃ ekavacanaṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikārato antarahitā viya honti. Assāsapassāseti assāsapassāse yo nānākāro, taṃ vibhāvayaṃ, assāsapassāsasambhūte vā nimitte. Sakaṃ cittaṃ nibandhatīti tāya eva ṭhapanāya attano cittaṃ upanibandhati, appetīti attho. Keci pana 『『vibhāvayanti vibhāvento, viditaṃ pākaṭaṃ karonto』』ti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – dhitisampannattā dhīro yogī assāsapassāse nānākāraṃ vibhāvento nānākārato te pajānanto vidite pākaṭe karonto nānākāraṃ vā oḷārikoḷārike passambhento vūpasamento tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

Yadā saddhādīni indriyāni suvisadāni tikkhāni pavattanti, tadā assaddhiyādīnaṃ dūrībhāvena sātisayaṃ thāmappattehi sattahi balehi laddhupatthambhāni vitakkādīni kāmāvacarāneva jhānaṅgāni bahūni hutvā pātubhavanti. Tato eva tesaṃ ujuvipaccanīkabhūtā kāmacchandādayo saddhiṃ tadekaṭṭhehi pāpadhammehi vidūrī bhavanti paṭibhāganimittuppattiyā saddhiṃ, taṃ ārabbha upacārajjhānaṃ uppajjati. Tena vuttaṃ 『『nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva hontī』』tiādi. Tattha sannisinnāvāti sammadeva nisīdiṃsu eva, upasantāyevāti attho. Vikkhambhitāneva sannisinnāvāti avadhāraṇena pana tadatthaṃ ussāho kātabboti dasseti. Dvīhākārehīti jhānadhammānaṃ paṭipakkhadūrībhāvo thirabhāvappatti cāti imehi dvīhi kāraṇehi. Idāni tāni kāraṇāni avatthāmukhena dassetuṃ 『『upacārabhūmiyaṃ vā』』tiādi vuttaṃ. Tattha upacārabhūmiyanti upacārāvatthāyaṃ. Yadipi hi tadā jhānaṅgāni paṭutarāni mahaggatabhāvappattāni nuppajjanti, tesaṃ pana paṭipakkhadhammānaṃ vikkhambhanena cittaṃ samādhiyati. Tenāha 『『nīvaraṇappahānenā』』ti. Paṭilābhabhūmiyanti jhānassa adhigamāvatthāyaṃ. Tadā hi appanāppattānaṃ jhānadhammānaṃ uppattiyā cittaṃ samādhiyati. Tenāha 『『aṅgapātubhāvenā』』ti.

以下是巴利文的完整直譯: 2.(ānāpānassatisamādhikathā),在這裡,放下觸碰與連線,因而應通過設立而修習,故而說「通過設立而修習」。 爲了說明古老所說的「努力的目的」,便說「象徵」。在那裡,象徵是指反應的象徵。設定心的修習,意指通過設立而關注。多種形式是指「四種顏色」,如是說的多種形式。因形式的共同性,這裡是單數。指的是通過分開而消失。因象徵的獲得而開始,它們的形式如同因心的不注意而消失。呼吸和喘息的狀態是多種形式的,故而應分開,呼吸和喘息的產生或象徵。自己的心被拘束,意指通過那種設立而將自己的心束縛,意為「想要的」。有人說「分開是分開,顯現為已知的」,這在前文的上下文中是合理的。這裡的意思是:由於有堅定的智慧,聰明的修行者在呼吸和喘息中分開多種形式,因而從多種形式中理解,顯現為已知的,分開粗重細微的,安靜下來,在那裡所獲得的象徵,設定心而逐漸束縛自己的心,意為「想要的」。 當信、等感官非常清晰、敏銳地運作時,便會因不信等的遠離,而通過七種力量獲得的思維等,成為眾多的欲界禪定的組成部分而顯現。由此,欲界的貪慾等與那些相對立的惡法在同一處遠離,因象徵的獲得而產生隨之而來的近處禪定。因此說「因象徵的獲得而起,障礙就會被消除」。在那裡,坐著的意思是確實坐下,意指安靜地坐著。被消除的意思是通過專注而顯現的,然而為此應當努力。兩種原因是指禪定法的反面、遠離的堅定性。現在,爲了顯示這些原因,便說「在近處的修習中」。在那裡,近處的修習是指在修習的狀態中。即使在那時,禪定的組成部分很少,因其顯現的性質而未能產生,但通過相對的法則的消除,心會得以安定。因此說「通過放下障礙」。獲得的狀態是指在禪定的獲得的狀態中。在那時,未能獲得的禪定法的出現,心會得以安定。因此說「因組成部分的顯現」。

Upacāre aṅgāni na thāmajātāni honti aṅgānaṃ athāmajātattā. Yathā nāma daharo kumārako ukkhipitvā ṭhapiyamāno punappunaṃ bhūmiyaṃ patati, evameva upacāre uppanne cittaṃ kālena nimittaṃ ārammaṇaṃ karoti, kālena bhavaṅgaṃ otarati. Tena vuttaṃ 『『upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otaratī』』ti. Appanāyaṃ pana aṅgāni thāmajātāni honti tesaṃ thāmajātattā. Yathā nāma balavā puriso āsanā vuṭṭhāya divasampi tiṭṭheyya, evameva appanāsamādhimhi uppanne cittaṃ sakiṃ bhavaṅgavāraṃ chinditvā kevalampi rattiṃ kevalampi divasaṃ tiṭṭhati, kusalajavanapaṭipāṭivaseneva pavattati. Tenāha – 『『appanāsamādhi…pe… na bhavaṅgaṃ otaratī』』ti. Vaṇṇatoti picupiṇḍatārakarūpādīsu viya upaṭṭhitavaṇṇato. Lakkhaṇatoti kharabhāvādisabhāvato aniccādisabhāvato vā. Rakkhitabbaṃ taṃ nimittanti sambandho.

Laddhaparihānīti laddhaupacārajjhānaparihāni. Nimitte avinassante tadārammaṇaṃ jhānaṃ aparihīnameva hoti, nimitte pana ārakkhābhāvena vinaṭṭhe laddhaṃ laddhaṃ jhānampi vinassati tadāyattavuttito. Tenāha 『『ārakkhamhī』』tiādi.

Idāni tatrāyaṃ rakkhaṇūpāyotiādinā –

『『Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

『『Sappāye satta sevetha, evañhi paṭipajjato;

Na cireneva kālena, hoti kassaci appanā』』ti. (visuddhi.

以下是巴利文的完整直譯: 在近處的狀態中,組成部分並非固有的,因其組成部分的固有性。正如一個年輕的小孩被舉起后再放下,反覆地落在地面上,近處的心在此出現時,隨著時間的推移,象徵成為對象,隨著時間的推移,生起的心流入生存的狀態。因此說「近處的禪定在善法的道路上迅速流入生存的狀態」。而在專注的狀態中,組成部分則是固有的,因其固有性。正如一個強壯的人從坐位上站起,甚至在白天也能站立,專注的禪定中出現的心,能夠切斷生存的流轉,能夠整夜整天站立,因善法的流轉而運作。因此說「專注的禪定……並不流入生存的狀態」。色彩是指如同細小的星星等的存在的色彩。特徵是指粗糙的狀態等的特性,或無常等的特性。象徵應當被保護。 獲得的衰退是指獲得的近處禪定的衰退。當象徵未消失時,作為對象的禪定是不會衰退的,但當象徵因缺乏保護而消失時,所獲得的禪定也會消失,因此說「因保護而……」。 現在這裡是保護的方法: 「住所是目標,個人是食物和滋養; 行走的道路是眾生,應避免不善的事物。 「善的事物應當被眾生所追隨,因而如是修習; 不久之後,便會有某人獲得專注。」(《清凈道論》)

1.59) –

Evaṃ vuttaṃ rakkhaṇavidhiṃ saṅkhepato vibhāveti. Tatrāyaṃ vitthāro – yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. Yattha nimittaṃ uppajjati ceva thāvarañca hoti, sati upaṭṭhāti, cittaṃ samādhiyati, ayaṃ sappāyo. Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ.

Gocaragāmo pana yo senāsanato uttarena vā dakkhiṇena vā nātidūre diyaḍḍhakosabbhantare hoti sulabhasampannabhikkho, so sappāyo, viparīto asappāyo.

Bhassanti dvattiṃsatiracchānakathāpariyāpannaṃ asappāyaṃ. Tañhissa nimittantaradhānāya saṃvattati. Dasakathāvatthunissitaṃ sappāyaṃ, tampimattāya bhāsitabbaṃ.

Puggalopi atiracchānakathiko sīlādiguṇasampanno, yaṃ nissāya asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā cittaṃ thirataraṃ hoti, evarūpo sappāyo. Kāyadaḷhībahulo pana tiracchānakathiko asappāyo. So hi taṃ kaddamodakamiva acchaṃ udakaṃ malīnameva karoti, tādisañca āgamma koṭapabbatavāsīdaharasseva samāpatti vinassati, pageva nimittaṃ.

Bhojanaṃ pana kassaci madhuraṃ, kassaci ambilaṃ sappāyaṃ hoti. Utupi kassaci sīto, kassaci uṇho sappāyo hoti. Tasmā yaṃ bhojanaṃ vā utuṃ vā sevantassa phāsu hoti, asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti. Taṃ bhojanaṃ, so ca utu sappāyo. Itaraṃ bhojanaṃ, itaro ca utu asappāyo.

Iriyāpathesupi kassaci caṅkamo sappāyo hoti, kassaci sayanaṭṭhānanisajjānaṃ aññataro. Tasmā taṃ āvāsaṃ viya tīṇi divasāni upaparikkhitvā yasmiṃ iriyāpathe asamāhitaṃ cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti, so sappāyo, itaro asappāyoti veditabbo. Iti imaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyaṃ sevitabbaṃ. Evaṃ paṭipannassa hi nimittāsevanabahulassa na cireneva kālena hoti kassaci appanā.

Yassa pana evampi paṭipajjato na hoti, tena dasavidhaṃ appanākosallaṃ sampādetabbanti dassetuṃ 『『vatthuvisadakiriyā』』tiādimāha. Tattha (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118; saṃ. ni. aṭṭha. 3.5.232; a. ni. aṭṭha. 1.

以下是巴利文的完整直譯: 1.59) – 如是所說,保護的方法簡要地闡明。這裡是詳細內容——在某個住所中,若未出現的象徵不出現,已出現的象徵則消失,若無持續的覺知則無法保持,心若不專注則無法安定,這就是不善的狀態。若象徵出現且穩定,覺知保持,心安定,這就是善的狀態。因此,在某個修行處,如果有許多住所,那麼在那裡住三天,心能夠集中於一個地方,便應當在那裡居住。 而在目標村莊中,若離營地不遠,向北或向南,距離適中,且有充足的供養的比丘,這樣的地方是善的,相反則是不善的。 關於三十種雜談的內容是不善的。這是因為象徵的消失。十種內容所依的狀態是善的,至於僅此而已,應當如此說。 個人若具備多種善德,心若不專注則無法安定,若心專注則更為堅定,這樣的狀態是善的。而若有許多雜談的內容則是不善的。因為他就像清水與污水混合,結果便是污濁,類似於在山崖的邊緣,因而安定的狀態會消失,象徵也是如此。 飲食方面,有時對某人而言是甜的,有時對某人而言是酸的,這樣的飲食是善的。氣候方面,有時對某人而言是涼的,有時對某人而言是熱的,這樣的氣候是善的。因此,對於飲食或氣候,若對所服務的人是愉快的,心若不專注則無法安定,若心專注則更為堅定。這樣的飲食與氣候是善的,而其他的飲食與氣候則是不善的。 在行走的過程中,有時的動作是善的,有時的臥處是善的。因此,若在某個住所中,經過三天的仔細觀察,若在行走的過程中心不專注則無法安定,若心專注則更為堅定,這樣的狀態是善的,而其他的則是不善的,須如此理解。由此可知,這七種不善的狀態應當被避免,而善的狀態應當被修習。如此修習的人,因多次接觸象徵,不久之後便會有某人獲得專注。 若在這樣修習的人中,未能獲得專注,便應當說明十種專注的技巧應當被培養,故而說「事物的明確行為」等等。

1.418) vitthuvisadakiriyā nāma ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā sedamalaggahitaṃ, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā panassa cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Ajjhattikabāhire hi vatthumhi avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti aparisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Aparisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi avibhūtā honti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ na gacchati. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Parisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi vibhūtāhonti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ gacchati.

Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattheravatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati, balavavīriyaṃ mandasamādhiṃvīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evañhi saddahanto okappento appanaṃ pāpuṇissati, samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti, vipassanākammikassa paññā balavatī vaṭṭati . Evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti, ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato kosajjapakkhena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā.

1.418) 明確行為的定義是內外事物的清晰化。當他的頭髮和體毛長得很長,身體被汗水所沾染時,內在的事物便變得不清晰、不純凈。而當他的袈裟破舊、骯髒且散發惡臭,臥處骯髒時,外在的事物便變得不清晰、不純凈。在內外事物中,若不清晰而出現的心識與心的知識也會變得不純凈,因而依賴於不純凈的燈光和火焰而顯現的光輝。因不純凈的知識,若對法的觀察不當,法也會變得不顯現,若在修行的地方不專注,修行的進展也不會增長。而在清晰的內外事物中,若出現的心識與心的知識則會變得清晰,因而依賴於純凈的燈光和火焰而顯現的光輝。因純凈的知識,若對法的觀察適當,法也會顯現,若在修行的地方專注,修行的進展也會增長。 感官的平衡的確立是指信等感官的平衡。如果信的感官強大,而其他的感官則微弱,那麼精進的感官就無法承擔,覺知的感官無法維持,專注的感官無法保持,智慧的感官無法顯現。因此,必須通過法的本質的反省,或通過專注的觀察,來消除這種強大的狀態。這裡引用了法句的例子。如果精進的感官強大,則信的感官無法承擔,其他感官也無法各自承擔其職責。因此,必須通過安住等的修習來消除這種狀態。在這裡也應引用善法的例子。如此,在其他方面若有一種強大的狀態,其他方面在各自的職責上則應當被理解為不相等。 特別地,這裡表揚信和智慧的平衡及專注與精進的平衡。強大的信心往往伴隨微弱的智慧,心在不清晰的狀態中感到安慰。強大的智慧往往伴隨微弱的信心,像是病痛的藥物,顯得無能為力。兩者的平衡在同一事物中感到安慰。強大的專注卻伴隨微弱的精進,因專注的懈怠而導致懈怠的現象,強大的精進卻伴隨微弱的專注,因精進的懈怠而導致懈怠的現象。專注與精進若相互連線,懈怠便無法生起,精進與專注若相互連線,懈怠也便無法生起。因此,兩者應當保持平衡。因兩者的平衡,便會有所獲得。此外,專注的修習者也應當具備強大的信心。因信心的堅定,修習者便會獲得專注,但在專注與智慧的方面,修習者的專注力則顯得強大。如此,修習者便會獲得專注,因而智慧也顯得強大。如此,修習者便會理解特徵的顯現,而兩者的平衡也會導致獲得。至於覺知,則在任何情況下都應當強大。覺知能保護心免於懈怠的現象,因信、精進、智慧的引導,能避免懈怠的現象。因此,覺知應如鹽和香料般在所有的事物中被追求,亦應如所有的修行者在所有的職責中被追求。

Nimittakusalatā nāma pathavīkasiṇādikassa cittekaggatānimittassa akatassa karaṇakosallaṃ, katassa bhāvanākosallaṃ, bhāvanāya laddhassa rakkhaṇakosallañca, taṃ idha adhippetaṃ.

Kathaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti? Yadāssa accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhisambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

『『Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo vīriya…pe… akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi duvūpasamayaṃ hoti.

『『Yasmiṃ kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhi…pe… kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante』』ti.

Ettha ca yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā –

『『Atthi, bhikkhave, kāyappassaddhi cittappassaddhi, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya , uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati…pe… tathā atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni.

Nimittakusalatā是指對土地、氣候等內心集中狀態的觀察技巧,包括未做的技巧和已做的技巧,以及通過修習所獲得的保護技巧,這裡是指這些內容。 那麼,在什麼時刻應當抓住心呢?在什麼時刻心能夠被抓住?當心因精進等因素而振奮時,此時應當不妨礙地培養安寧的覺醒法等三種覺醒法。正如佛陀所說(《相應部·尼》5.234): 「就像一個人希望撲滅巨大的火焰,他會在那裡扔乾草、干牛糞、干木頭,並且會給它吹風,但絕不會用泥土覆蓋,那麼這個人能否撲滅那巨大的火焰呢?不,尊者。正如如此,當心振奮時,此時對法的觀察覺醒法的培養是不合時宜的。精進的不合時宜……等……歡喜的覺醒法的培養也是不合時宜的。這是什麼原因呢?當心振奮時,這些法將難以平息。 「而在什麼時刻心振奮時,此時對安寧的覺醒法的培養是合時宜的。此時的專注……等……此時對平等的覺醒法的培養也是合時宜的。這是什麼原因呢?當心振奮時,這些法將容易平息。就像一個人希望撲滅巨大的火焰,他會在那裡扔濕草、濕牛糞、濕木頭,並且會給它吹風,還會用泥土覆蓋,那麼這個人能否撲滅那巨大的火焰呢?是的,尊者。」 在這裡,應當根據合適的食物來理解安寧的覺醒法等的培養。正如佛陀所說: 「有,尊者,身體的安寧與心靈的安寧,在那裡,適當的反思是這個食物的源泉,能促進未生起的安寧覺醒法的生起,或能增進已生起的安寧覺醒法的增長與充實。同樣,有,尊者,安定的象徵與不動的象徵,在那裡,適當的反思是這個食物的源泉,能促進未生起的專注覺醒法的生起,或能增進已生起的專注覺醒法的增長與充實……等……同樣,有,尊者,平等的覺醒法的所依法,在那裡,適當的反思是這個食物的源泉,能促進未生起的平等覺醒法的生起,或能增進已生起的平等覺醒法的增長與充實。」(《相應部·尼》)

5.232).

Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena pavattamanasikārova tīsu padesupi yonisomanasikāro nāma. Samathanimittanti ca samathassevetaṃ adhivacanaṃ, avikkhepaṭṭhena ca tasseva abyagganimittanti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattappayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti.

Ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadatā, nimittakusalatā, indriyasamattapaṭipādanatā, samaye cittassa niggahaṇatā, samaye cittassa paggahaṇatā, nirassādassa cittassa saddhāsaṃvegavasena sampahaṃsanatā, samappavattassa ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento passaddhisambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti.

Kathañca yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti? Yadāssa atisithilavīriyatādīhi cittaṃ līnaṃ hoti, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayasambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

『『Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti. Akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhi…pe… akālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi dusamuṭṭhāpayaṃ hoti.

『『Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya…pe… na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante』』ti.

Etthāpi yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā (saṃ. ni.

5.232) 在這裡,正如他所生起的安寧等狀態,觀察這些狀態的性質,便是對它們的產生進行的專注觀察,稱為「內省的觀察」。安寧的象徵是安寧的別稱,因其不動而稱為不動的象徵。 此外,有七種法則促進安寧覺醒法的生起——美味飲食的享用、適宜氣候的享用、適宜行走的享用、中道的結合、避免粗重的人、接近安寧的人、對這些的思維。 有十一種法則促進專注覺醒法的生起——事物的清晰、觀察的技巧、感官的平衡、適時抓住心、適時把握心、對不安的心產生信心的興奮、對適當的心進行觀察、避免不專注的人、接近專注的人、對禪定的解脫進行反思、對這些的思維。 有五種法則促進平等覺醒法的生起——中道的平衡、因緣的平衡、避免七種因緣的人、接近七種因緣的人、對這些的思維。因此,通過這些方式,培養安寧覺醒法等。如此,在什麼時刻應當抓住心呢?在什麼時刻心能夠被抓住? 當他的心因過於鬆弛的精進等因素而沉沒時,此時應當不妨礙地培養安寧的覺醒法等三種覺醒法。正如佛陀所說(《相應部·尼》5.234): 「就像一個人希望點燃小火,他會在那裡扔濕草、乾草……等……並且會用泥土覆蓋,那麼這個人能否點燃那小火呢?不,尊者。正如如此,當心沉沒時,此時對安寧的覺醒法的培養是不合時宜的。對專注……等……對平等的覺醒法的培養也是不合時宜的。這是什麼原因呢?當心沉沒時,這些法將難以激發。 「而在什麼時刻心沉沒時,此時對法的觀察覺醒法的培養是合時宜的,此時的精進……等……此時對歡喜的覺醒法的培養也是合時宜的。這是什麼原因呢?當心沉沒時,這些法將容易激發。就像一個人希望點燃小火,他會在那裡扔乾草、乾草……等……而不會用泥土覆蓋,那麼這個人能否點燃那小火呢?是的,尊者。」 在這裡,應當根據合適的食物來理解法的觀察覺醒法等的培養。正如佛陀所說(《相應部·尼》)。

5.232) –

『『Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti.

Tattha sabhāvasāmaññalakkhaṇappaṭivedhavasena pavattamanasikāro kusalādīsu yonisomanasikāro nāma. Ārambhadhātuādīnaṃ uppādavasena pavattamanasikāro ārambhadhātuādīsu yonisomanasikāro nāma. Tattha ārambhadhātūti paṭhamavīriyaṃ vuccati. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Pītisambojjhaṅgaṭṭhānīyā dhammāti pana pītiyā evetaṃ nāmaṃ, tassāpi uppādakamanasikāro yonisomanasikāro nāma.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyādibhayapaccavekkhaṇatā, vīriyāyattalokiyalokuttaravisesādhigamānisaṃsadassitā, 『『buddhapaccekabuddhamahaāsāvakehi gatamaggo mayā gantabbo, so ca na sakkā kusītena gantu』』nti evaṃ gamanavīthipaccavekkhaṇatā, dāyakānaṃ mahapphalatākaraṇena piṇḍāpacāyanatā, 『『vīriyārambhassa vaṇṇavādī me satthā, so ca anatikkamanīyasāsano, amhākañca bahūpakāro, paṭipattiyā ca pūjiyamāno pūjito hoti, na itarathā』』ti evaṃ satthu mahattapaccavekkhaṇatā, 『『saddhammasaṅkhātaṃ me mahādāyajjaṃ gahetabbaṃ, tañca na sakkā kusītena gahetu』』nti evaṃ dāyajjamahattapaccavekkhaṇatā, ālokasaññāmanasikārairiyāpathaparivattanaabbhokāsasevanādīhi thinamiddhavinodanatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, sammappadhānapaccavekkhaṇatā, tadadhimuttatāti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīlacāgadevatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento dhammavicayasambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti.

5.232) 「有,尊者,善法與惡法,值得與不值得的法,低劣與高尚的法,黑色與白色的法,在那裡,適當的反思是這個食物的源泉,能促進未生起的法的觀察覺醒法的生起,或能增進已生起的法的觀察覺醒法的增長與充實。同樣,有,尊者,開始的元素、放棄的元素、精進的元素,在那裡,適當的反思是這個食物的源泉,能促進未生起的精進覺醒法的生起,或能增進已生起的精進覺醒法的增長與充實。同樣,有,尊者,歡喜覺醒法的所依法,在那裡,適當的反思是這個食物的源泉,能促進未生起的歡喜覺醒法的生起,或能增進已生起的歡喜覺醒法的增長與充實。」 在這裡,通過本質的普遍特徵的觀察,進行的專注觀察稱為善法等的內省觀察。開始的元素等的產生所進行的專注觀察稱為開始的元素等的內省觀察。在這裡,開始的元素指的是初始的精進。放棄的元素指的是因懈怠而放棄,因而更為強大。精進的元素指的是相互促進,因而也更為強大。歡喜覺醒法的所依法則是歡喜的名稱,關於它的產生的專注觀察稱為內省觀察。 此外,有七種法則促進法的觀察覺醒法的生起——充分詢問、事物的清晰行為、感官的平衡、避免愚蠢的人、接近智慧的人、深入的智慧行為的反思、對這些的思維。 有十一種法則促進精進覺醒法的生起——對墮落等的恐懼的反思、依賴精進的世俗與超世俗的特別成就、如是思考「我應當走向佛、獨覺、偉大的聖者所走的道路,而這不可通過懈怠來實現」、因施主的豐厚果報而進行的乞食、如是思考「我老師所說的,精進的修習者是值得尊重的,因而受到崇敬,而其他人則不然」、如是思考「我所應當獲得的善法不可通過懈怠來獲得」、通過對光明的觀察、行走的方式、避免懶惰的人、接近精進的人、對正當努力的反思、對這些的思維。 有十一種法則促進歡喜覺醒法的生起——對佛的思念、對法與僧的戒行的思念、對安寧的思念、避免粗糙的人、接近細膩的人、對美好經典的反思、對這些的思維。因此,通過這些方式,培養法的觀察覺醒法等。如此,在什麼時刻應當把握心呢?在什麼時刻心能夠被把握?

Kathaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti? Yadāssa paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ cittaṃ hoti, tadā naṃ aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Buddhadhammasaṅghaguṇānussaraṇena cassa pasādaṃ janeti. Evaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti.

Kathaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati? Yadāssa evaṃ paṭipajjato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthippaṭipannaṃ cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāraṃ āpajjati sārathi viya ca samappavattesu assesu. Evaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati.

Asamāhitapuggalaparivajjanā nāma nekkhammapaṭipadaṃ anāruḷhapubbānaṃ anekakiccappasutānaṃ vikkhittahadayānaṃ puggalānaṃ ārakā pariccāgo. Samāhitapuggalasevanā nāma nekkhammapaṭipadaṃ paṭipannānaṃ samādhilābhīnaṃ puggalānaṃ kālena kālaṃ upasaṅkamanaṃ. Tadadhimuttatā nāma samādhimuttatā, samādhigarusamādhininnasamādhipoṇasamādhipabbhāratāti attho. Evametaṃ dasavidhaṃ appanākosallaṃ sampādetabbaṃ. Tenāha – 『『imāni dasa appanākosallāni avijahantenā』』ti. Tattha yena vidhinā appanāya kusalo hoti, so dasavidhopi vidhi appanākosallaṃ tannibbattaṃ vā ñāṇaṃ, evametaṃ dasavidhaṃ appanākosallaṃ sampādentassa paṭiladdhanimittasmiṃ appanā uppajjati. Vuttañhetaṃ –

『『Evañhi sampādayato, appanākosallaṃ imaṃ;

Paṭiladdhe nimittasmiṃ, appanā sampavattatī』』ti. (visuddhi. 1.67);

Yogo karaṇīyoti appanākosallaṃ sampādentassapi yadi appanā na hoti, tena kammaṭṭhānānuyogaṃ avijahitvā reṇuādīsu madhukarādīnaṃ pavatti ākāraṃ sallakkhetvā līnuddhatabhāvehi mānasaṃ mocetvā vīriyasamataṃ yojentena punappunaṃ yogo kātabbo. Vuttañhetaṃ –

『『Evañhi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

『『Hitvā hi sammavāyāmaṃ, visesaṃ nāma māṇavo;

Adhigacche parittampi, ṭhānametaṃ na vijjati.

『『Cittappavattiākāraṃ, tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

『『Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

『『Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

Yathā madhukarādīnaṃ, pavatti sammavaṇṇitā.

『『Līnauddhatabhāvehi, mocayitvāna sabbaso;

Evaṃ nimittābhimukhaṃ, mānasaṃ paṭipādaye』』ti. (visuddhi.

Kathaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti? Yadāssa paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ cittaṃ hoti, tadā naṃ aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Buddhadhammasaṅghaguṇānussaraṇena cassa pasādaṃ janeti. Evaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti。 如何在什麼時刻應當讓心發生歡喜?在什麼時刻心能夠歡喜?當心因智慧的修習緩慢或因獲得安寧的快樂而感到不安時,此時應當通過八種覺醒的主題來激發心的歡喜。八種覺醒的主題是:生、老、病、死,四種,墮落的痛苦為第五,過去的輪迴痛苦為第六,未來的輪迴痛苦為第七,目前的飲食所引起的痛苦為第八。通過思念佛、法、僧的功德來生起信心。如此,在什麼時刻應當讓心發生歡喜?在什麼時刻心能夠歡喜? Kathaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati? Yadāssa evaṃ paṭipajjato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthippaṭipannaṃ cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāraṃ āpajjati sārathi viya ca samappavattesu assesu. Evaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati。 如何在什麼時刻應當觀察心?在什麼時刻心能夠被觀察?當心在修行時不懈怠、不分心、無不安、對所緣對象的專注、在安定的路徑上行進時,此時心在把握和抓住的歡喜中會如同駕馭者般穩定。如此,在什麼時刻應當觀察心?在什麼時刻心能夠被觀察? Asamāhitapuggalaparivajjanā nāma nekkhammapaṭipadaṃ anāruḷhapubbānaṃ anekakiccappasutānaṃ vikkhittahadayānaṃ puggalānaṃ ārakā pariccāgo. Samāhitapuggalasevanā nāma nekkhammapaṭipadaṃ paṭipannānaṃ samādhilābhīnaṃ puggalānaṃ kālena kālaṃ upasaṅkamanaṃ. Tadadhimuttatā nāma samādhimuttatā, samādhigarusamādhininnasamādhipoṇasamādhipabbhāratāti attho. Evametaṃ dasavidhaṃ appanākosallaṃ sampādetabbaṃ. Tenāha – 『『imāni dasa appanākosallāni avijahantenā』』ti。 避免不專注的人是指那些未能升起出離心、因多種事務而心思分散的人。接近專注的人是指那些修行出離心、獲得專注的人,時常靠近他們。關於專注的思維是指專注的智慧,專注的重視、專注的內心狀態、專注的沉重程度。因此,這十種專注的技巧應當被培養。正如所說:「這十種專注的技巧應當被無間斷地培養。」 Tattha yena vidhinā appanāya kusalo hoti, so dasavidhopi vidhi appanākosallaṃ tannibbattaṃ vā ñāṇaṃ, evametaṃ dasavidhaṃ appanākosallaṃ sampādentassa paṭiladdhanimittasmiṃ appanā uppajjati。 在那時,依照什麼方式而使得心能夠專注的人,便是通過十種方式而使得專注的技巧得以生起的,正如所說: 「如是,當專注得以實現時,專注的技巧在此生起;在所獲得的象徵中,專注得以顯現。」 Yogo karaṇīyoti appanākosallaṃ sampādentassapi yadi appanā na hoti, tena kammaṭṭhānānuyogaṃ avijahitvā reṇuādīsu madhukarādīnaṃ pavatti ākāraṃ sallakkhetvā līnuddhatabhāvehi mānasaṃ mocetvā vīriyasamataṃ yojentena punappunaṃ yogo kātabbo。 若專注的技巧未能生起,仍應當無間斷地修習所應當做的功課,觀察如塵土等的情況,思考蜜蜂等的行為,解脫心的沉沒,努力保持精進的狀態,不斷地修習。 Vuttañhetaṃ – 「如是,對於已修行者,若他不生起專注;即使如此,智者也不應放棄修習。 「放棄正當的精進,便沒有特別的成就可得;即使獲得微小的成就,也不應放棄。 「因此,觀察心的狀態,故而智者應當保持精進的狀態。 「即使微小的沉沒,亦應當將其驅除;應當讓心保持適當的狀態。 「如同在水中,若有水草;如同蜜蜂等的行為,應當如此觀察。 「解脫心的沉沒,徹底解脫,依此象徵而修習。」

1.67);

Yathā hi acheko madhukaro 『『asukasmiṃ rukkhe pupphaṃ pupphita』』nti ñatvā tikkhena vegena pakkhando taṃ atikkamitvā paṭinivattento khīṇe reṇumhi sampāpuṇāti, aparo acheko mandena javena pakkhando khīṇeyeva sampāpuṇāti, cheko pana samena javena pakkhando sukhena puppharāsiṃ sampatvā yāvadicchakaṃ reṇuṃ ādāya madhuṃ sampādetvā madhuṃ anubhavati, yathā ca sallakattaantevāsikesu udakathālagate uppalapatte satthakammaṃ sikkhantesu eko acheko vegena satthaṃ pātento uppalapattaṃ dvidhā vā chindati, udake vā paveseti, aparo acheko chijjanapavesanabhayā satthakena phusitumpi na visahati, cheko pana samena payogena tattha satthapadaṃ dassetvā pariyodātasippo hutvā tathārūpesu ṭhānesu kammaṃ katvā lābhaṃ labhati, yathā ca 『『yo catubyāmappamāṇaṃ makkaṭakasuttaṃ āharati, so cattāri sahassāni labhatī』』ti raññā vutte eko achekapuriso vegena makkaṭakasuttaṃ ākaḍḍhanto tahiṃ tahiṃ chindatiyeva, aparo acheko chedanabhayā hatthena phusitumpi na visahati, cheko pana koṭito paṭṭhāya samena payogena daṇḍake veṭhetvā āharitvā lābhaṃ labhati, yathā ca acheko niyāmako balavavāte laṅkāraṃ pūrento nāvaṃ videsaṃ pakkhandāpeti, aparo acheko mandavāte laṅkāraṃ oropento nāvaṃ tattheva ṭhapeti, cheko pana mandavāte pūretvā balavavāte aḍḍhalaṅkāraṃ katvā sotthinā icchitaṭṭhānaṃ pāpuṇāti, yathā ca 『『yo telena achaḍḍento nāḷiṃ pūreti, so lābhaṃ labhatī』』ti ācariyena antevāsikānaṃ vutte eko acheko lābhaluddho vegena pūrento telaṃ chaḍḍeti, aparo acheko telachaḍḍanabhayā āsiñcitumpi na visahati, cheko pana samena payogena pūretvā lābhaṃ labhati, evameva eko bhikkhu uppanne nimitte 『『sīghameva appanaṃ pāpuṇissāmī』』ti gāḷhaṃ vīriyaṃ karoti, tassa cittaṃ accāraddhavīriyattā uddhacce patati, so na sakkoti appanaṃ pāpuṇituṃ. Eko accāraddhavīriyatāya dosaṃ disvā 『『kiṃ dāni me appanāyā』』ti vīriyaṃ hāpeti, tassa cittaṃ atilīnavīriyattā kosajje patati, sopi na sakkoti appanaṃ pāpuṇituṃ. Yo pana īsakampi līnaṃ līnabhāvato, uddhataṃ uddhaccato mocetvā samena payogena nimittābhimukhaṃ pavatteti, so appanaṃ pāpuṇāti, tādisena bhavitabbaṃ.

1.67) 正如一隻勤奮的蜜蜂,知道「在某棵樹上有花盛開」,便以迅猛的速度飛躍而過,轉身回去,在消失的花粉中獲得了收獲;而另一隻蜜蜂以緩慢的速度飛行,僅能在消失的花粉中獲得收穫;但一隻蜜蜂以平穩的速度飛行,輕鬆地到達花叢,直到所欲的花粉,採集蜜汁,享受蜜的滋味。正如在水中,若有水草,正在學習採摘蓮花的弟子們,一隻蜜蜂以迅猛的速度飛向蓮花,分開蓮葉,或是潛入水中;而另一隻蜜蜂因害怕被切割而不敢觸碰,即使觸碰也無法忍受。然而,另一隻蜜蜂以平穩的方式,展示出採摘的技巧,成爲了這種場合的工匠,完成了相應的工作而獲得了收益。正如「誰能採集四方的猴子果,便能獲得四千的收益」,當國王說這話時,有一隻蜜蜂以迅猛的速度採集猴子果,便在各處分開;而另一隻蜜蜂因害怕被切割而不敢觸碰,即使觸碰也無法忍受。然而,另一隻蜜蜂從開始以平穩的方式,抓住了猴子果而獲得了收益。正如一隻蜜蜂在強風中,充滿力量地讓船隻駛向他方;而另一隻蜜蜂在微風中,放下船隻停在原地;但一隻蜜蜂在微風中填滿,隨後在強風中使船隻駛向所愿的地方。正如「誰用油填滿管道,便能獲得收益」,當老師對弟子們說這時,有一隻蜜蜂因貪圖收益而迅速填滿油,而另一隻蜜蜂因害怕油的填充而不敢施加,甚至不敢塗抹。而一隻蜜蜂以平穩的方式填滿,便獲得了收益。 同樣,一位修行者在生起的象徵面前,便會堅定地努力:「我將迅速獲得專注。」但因其心因缺乏努力而沉沒,便無法獲得專注。另一位因看到努力的過失而想:「我現在該如何獲得專注?」於是放棄了努力,因其心因過於懈怠而沉沒,也無法獲得專注。若有一位心稍微沉沒,能將其解放,保持平穩的方式,朝向目標而前進,便能獲得專注,這應當如此。

Idāni evaṃ paṭipannassa appanāpavattiṃ dassento 『『tassevaṃ anuyuttassā』』tiādimāha. Tattha paṭhamaṃ parikammantiādi aggahitaggahaṇena vuttaṃ, gahitaggahaṇena pana avisesena sabbesaṃ sabbā samaññā. Sabbānipi hi appanāya parikammattā paṭisaṅkhārakattā 『『parikammānī』』tipi, yathā gāmādīnaṃ āsannappadeso 『『gāmūpacāro gharūpacāro』』ti vuccati, evaṃ appanāya āsannattā samīpacārittā vā 『『upacārānī』』tipi, ito pubbe parikammānaṃ upari appanāya ca anulomanato 『『anulomānī』』tipi vuccanti. Yañcettha sabbantimaṃ, taṃ parittagottābhibhavanato mahaggatagottabhāvanato ca 『『gotrabhū』』tipi vuccati. Gaṃ tāyatīti hi gottaṃ, parittanti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya rakkhatīti parittagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. Taṃ pana mahaggatānuttaravidhuraṃ kāmataṇhāya gocarabhūtaṃ kāmāvacaradhammānaṃ āveṇikarūpaṃ daṭṭhabbaṃ. Mahaggatagottepi iminā nayena attho veditabbo. Iti evarūpassa parittagottassa abhibhavanato mahaggatagottassa ca bhāvanato uppādanato antimaṃ 『『gotrabhū』』tipi vuccati. Catutthameva hi pañcamaṃ vāti khippābhiññadandhābhiññānaṃ vasena vuttaṃ. Khippābhiññassa hi catutthaṃ appeti, dandhābhiññassa pañcamaṃ. Kasmā pana catutthaṃ pañcamaṃ vā appeti, na chaṭṭhaṃ vā sattamaṃ vāti āha 『『āsannabhavaṅgapātattā』』ti. Yathā hi puriso chinnapapātābhimukho dhāvanto ṭhātukāmopi pariyante pādaṃ katvā ṭhātuṃ na sakkoti, papāte eva patati, evaṃ chaṭṭhaṃ vā sattamaṃ vā appetuṃ na sakkoti bhavaṅgassa āsannattā. Tasmā catutthapañcamesuyeva appanā hotīti veditabbā.

『『Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo』』ti (paṭṭhā. 1.

Idāni evaṃ paṭipannassa appanāpavattiṃ dassento 『『tassevaṃ anuyuttassā』』tiādimāha. Tattha paṭhamaṃ parikammantiādi aggahitaggahaṇena vuttaṃ, gahitaggahaṇena pana avisesena sabbesaṃ sabbā samaññā. Sabbānipi hi appanāya parikammattā paṭisaṅkhārakattā 『『parikammānī』』tipi, yathā gāmādīnaṃ āsannappadeso 『『gāmūpacāro gharūpacāro』』ti vuccati, evaṃ appanāya āsannattā samīpacārittā vā 『『upacārānī』』tipi, ito pubbe parikammānaṃ upari appanāya ca anulomanato 『『anulomānī』』tipi vuccanti. Yañcettha sabbantimaṃ, taṃ parittagottābhibhavanato mahaggatagottabhāvanato ca 『『gotrabhū』』tipi vuccati. Gaṃ tāyatīti hi gottaṃ, parittanti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya rakkhatīti parittagottaṃ。 如今,指明修行者的專注進展,便說「因其如此而與之相應」。在這裡,第一種準備等是通過明顯的抓取所述,而通過抓取的所述,則是對所有的所有者沒有差別。所有的專注也因準備的性質而被稱為「準備者」,正如鄉村等的鄰近地方被稱為「鄉村近處、家居近處」,同樣,因專注的鄰近而被稱為「近處者」,在此之前的準備之上,因專注的順應而被稱為「順應者」。在這裡,所有的最終者,被稱為「種姓」,因其微小而被征服,因其廣泛而被髮展。因而,種姓的意思是,微小的事物正在發生,且因其獨特的性質而被保護。正如智慧因所緣的對象而不運作,同樣,名號因其所指的對象而存在,因此被稱為保護它們。 然而,那廣大的、無與倫比的、重負的慾望,成爲了欲界的對象,應該被視為欲界的法。廣大的種姓也應以此方式理解。因此,因這種微小的種姓的征服和廣大的種姓的培養而生起,最終被稱為「種姓」。第四者便是第五者,因迅速的證悟和遲鈍的證悟而被提及。因迅速的證悟,第四者便減少,因遲鈍的證悟,第五者便減少。為何第四者或第五者減少,而非第六者或第七者?便說「因其鄰近於生死。」正如一個人面對崩塌的懸崖,雖想停下卻無法,腳步已至邊緣,便會跌落,因此無法減少第六或第七者。故而,第四和第五者的專注應當被理解。 「早期的早期善法,因後期的後期善法的修習而成為因。」

1.12) vuttattā 『『āsevanapaccayena kusalā dhammā balavanto hontī』』ti āha. Yathā aladdhāsevanaṃ paṭhamaṃ javanaṃ dubbalattā gotrabhuṃ na uppādeti, laddhāsevanaṃ pana balavabhāvato dutiyaṃ vā tatiyaṃ vā gotrabhuṃ uppādeti, evaṃ laddhāsevanatāya balavabhāvato chaṭṭhampi sattamampi appetīti therassa adhippāyo. Tenāha – 『『tasmā chaṭṭhaṃ sattamaṃ vā appetī』』ti. Tanti therassa vacanaṃ. Paṭikkhittanti suttasuttānulomaācariyavādehi anupatthambhitattā 『『attanomatimattaṃ therasseta』』nti vatvā paṭikkhittaṃ. 『『Purimā purimā kusalā dhammā』』ti pana suttapadamakāraṇaṃ āsevanapaccayalābhassa balavabhāve anekantikattā. Tathā hi aladdhāsevanāpi paṭhamacetanā diṭṭhadhammavedanīyā hoti, laddhāsevanā dutiyacetanā yāva chaṭṭhacetanā aparāpariyavedanīyā. Yadi chaṭṭhaṃ sattamañca parikkhīṇajavattā dubbalaṃ, na āsevanapaccayena balavaṃ, kathaṃ sattamajavanacetanā upapajjavedanīyā ānantariyā ca hotīti? Nāyaṃ viseso āsevanapaccayalābhena balavappattiyā kiñcarahi kiriyāvatthāvisesato. Kiriyāvatthā hi ādimajjhapariyosānavasena tividhā. Tattha pariyosānāvatthāya sanniṭṭhāpakacetanābhāvena upapajjavedanīyāditā hoti, na balavabhāvenāti daṭṭhabbaṃ. 『『Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena tathā abhisaṅkhatattā』』ti ca vadanti, tasmā chaṭṭhasattamānaṃ papātābhimukhatāya parikkhīṇajavatā na sakkā nivāretuṃ. Pubbabhāgacittānīti tīṇi cattāri vā cittāni.

Etthāti etissaṃ kāyānupassanāyaṃ. Pārisuddhiṃ pattukāmoti adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena adhigantukāmo, sallakkhaṇavasena samāpajjitukāmoti yojetabbaṃ. Āvajjanasamāpajjana…pe… vasippattanti ettha evaṃ tāva pañca vasiyo veditabbā – paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca javanāni javanti, tato dve bhavaṅgāni, tato pana vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Ayaṃ pana bhavaṅgadvayantaritā matthakappattā vasī bhagavato yamakapāṭihāriye labbhati, aññesaṃ vā dhammasenāpatiādīnaṃ evarūpe uṭṭhāya samuṭṭhāya lahutaraṃ āvajjanavasīnibbattanakāle. Sā ca kho ittarā parittakālā, na satthu yamakapāṭihāriye viya ciratarappabandhavatī. Tathā hi taṃ sāvakehi asādhāraṇaṃ vuttaṃ. Ito paraṃ sīghatarā āvajjanavasī nāma natthi.

Āyasmato pana mahāmoggallānassa nandopanandanāgarājadamane viya sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Ettha ca samāpajjitukāmatānantaraṃ dvīsu bhavaṅgesu uppannesu bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ samāpajjanaṃ sīghaṃ samāpajjanasamatthatā. Ayañca matthakappattā samāpajjanavasī satthu dhammadesanāyaṃ labbhati, taṃ sandhāya vuttaṃ 『『so kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī』』ti (ma. ni.

1.12) 因此說到「因修習的緣故,善法變得強大。」就像未獲得修習的第一種意念因其微弱而無法生起種姓,而獲得修習的第二或第三種意念因其強大而能生起種姓,正如獲得修習的性質強大,甚至第六和第七種意念也會減少,這是長老的意圖。因此說:「因此,第六和第七種意念也會減少。」這是長老所說的話。因其被拒絕,因而在經典、經典的順應、導師的教導中未受到阻礙,因此說:「這是長老的自我判斷。」而「早期的早期善法」則是因修習的緣故而獲得強大的性質,因其多方面的原因。確實,未獲得修習的第一種意念是可見的,獲得修習的第二種意念直到第六種意念都是可感知的。如果第六和第七種意念因缺乏迅速而變得微弱,那麼如何能因修習的緣故而變得強大呢?第七種意念的迅速意念是否會生起可感知的狀態呢?這不是因修習的緣故而獲得強大狀態的特殊情況。修習的狀態確實按起始、中間、結束的方式分為三種。在這裡,因其結束的狀態缺乏決定性的意念而產生可感知的狀態,而不是因其強大而被看到。 「因再生的緣故而具有因果關係的果報流轉,因再生的緣故而如此形成。」因此,第六和第七種意念因其靠近而無法避免。早期的心意即是三或四種心意。 在這裡,指的是身體的觀察。希望達到的清凈,即是希望獲得的、希望進入的。因此,應當理解為通過觀察的展開而希望獲得的、希望進入的。觀察的進入……等……在這裡,便是這樣五種狀態應當被理解——從第一禪中退出,第一種思維觀察而切斷生起的心流,隨後生起的觀察便是四種五種的意念,之後是兩個心流,然後是思維的觀察,依照所述的意念而生起的意念。如此,在五種禪支中,當能夠不斷地讓心流動時,便可成為觀察的主宰。此時,兩個心流之間的狀態已達到,便可獲得佛陀的雙重神通,或是其他法的主將等,藉此生起的狀態更為輕盈,便可在觀察的狀態中獲得解脫。此狀態確實短暫,不像師父的雙重神通那樣持久。確實,這被弟子們所說為非凡的。 而且,尊者大摩訶莫伽連如同能迅速進入的那樣,便可在入定的能力上成為觀察的主宰。在這裡,進入的願望生起后,便會通過切斷生起的心流,生起觀察的狀態,迅速成為入定的能力。此時,已達到的觀察的主宰在佛陀的教導中可獲得,正如所說:「我啊,阿基維薩那,因這般的說法,最終在這一種專注的象徵中,內心安住,安坐,成為一體,聚集在一起,因而我能恒久地住於此。」

1.387). Ito sīghatarā hi samāpajjanavasī nāma natthi.

Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva accharāmattaṃ vā dasaccharāmattaṃ vā lahukaṃ khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Bhavaṅgacittappavattiyeva hettha jhānato vuṭṭhānaṃ nāma. Ettha ca yathā 『『ettakameva khaṇaṃ jhānaṃ ṭhapessāmī』』ti pubbaparikammavasena adhiṭṭhānasamatthatā adhiṭṭhānavasī, evaṃ 『『ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī』』ti pubbaparikammavasena vuṭṭhānasamatthatā vuṭṭhānavasīti veditabbā, yā samāpattivuṭṭhānakusalatāti vuccati. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarāni. Yadaggena hi āvajjanavasīsiddhi, tadaggena paccavekkhaṇavasīsiddhi veditabbā.

Arūpapubbaṅgamaṃ vā…pe… vipassanaṃ paṭṭhapetīti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『katha』』ntiādi vuttaṃ. Tattha jhānaṅgāni pariggahetvāti vitakkādīni jhānaṅgāni taṃsampayutte ca dhamme salakkhaṇarasādivasena pariggahetvā. 『『Jhānaṅgānī』』ti hi idaṃ nidassanamattaṃ, jhānaṅgāni pana passanto taṃsampayutte ca dhamme passati. Tesaṃ nissayaṃ hadayavatthunti yathā nāma puriso antogehe sappaṃ disvā anubandhamāno tassa āsayaṃ passati, evameva kho ayampi yogāvacaro te arūpadhamme upaparikkhanto 『『ime dhammā kiṃ nissāya pavattantī』』ti pariyesamāno tesaṃ nissayaṃ hadayavatthuṃ passati. Jhānaṅgāni arūpanti ettha taṃsampayuttadhammānampi gahaṇaṃ veditabbaṃ.

Arūpapubbaṅgamaṃ rūpapariggahaṃ dassetvā idāni rūpapubbaṅgamaṃ arūpapariggahaṃ dassento 『『atha vā』』tiādimāha. Kesādīsu koṭṭhāsesu…pe… taṃnissitarūpāni ca pariggahetvāti ettha pana kese tāva thaddhalakkhaṇaṃ pathavīdhātūti pariggahetabbaṃ, tattheva ābandhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodhātūti, vitthambhanalakkhaṇaṃ vāyodhātūti evaṃ sabbakoṭṭhāsesu ekekasmiṃ koṭṭhāse cattāri cattāri mahābhūtāni pariggahetabbāni. Athānena yāthāvato sarasalakkhaṇato āvibhūtāsu dhātūsu kammasamuṭṭhānamhi tāva kese vuttalakkhaṇā tā catasso ca dhātuyo taṃnissito ca vaṇṇo gandho raso ojā jīvitaṃ kāyapasādoti evaṃ kāyadasakavasena dasa rūpāni, tattheva bhāvassa atthitāya bhāvadasakavasena dasa rūpāni, āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ, utusamuṭṭhānaṃ cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhāsesu catucattālīsa rūpāni pariggahetabbāni. Sedo assu kheḷo siṅghāṇikāti ime pana catūsu utucittasamuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni. Udariyaṃ karīsaṃ pubbaṃ muttanti imesu catūsu utusamuṭṭhānesu utusamuṭṭhānasseva ojaṭṭhamakassa vasena aṭṭha aṭṭha rūpāni pariggahetabbāni. Esa tāva dvattiṃsākāre nayo.

以下是巴利文的完整直譯: 1.387). 在這裡,沒有即刻進入禪定的能力。 僅僅一剎那或十剎那的停留禪定的能力,稱為確定的能力。同樣地,僅僅一剎那或十剎那輕微地成為禪定具足者,能夠從禪定中出離,這稱為出離的能力。這裡的從禪定出離實際上就是有分識的運作。在這裡,就像"我將停留這麼長時間的禪定"通過先前的準備而具有確定的能力,確定的能力;同樣地,"我將成為禪定具足者,並從禪定中出離這麼長時間"通過先前的準備而具有出離的能力,出離的能力應當被了知,這被稱為入定出定的熟練。而回顧的能力則與注意的能力同樣被說明。因為在那裡,回顧的心路僅在注意之後。從哪一點確定了注意的能力,從哪一點也應當了知回顧的能力的確定。 爲了詳細展示先前以簡略方式所說的意義,所以說"如何"等。在那裡,已經把禪支掌握,即把尋等禪支以及與之相應的法,從自相、味等方面掌握。說"禪支"只是爲了指示,觀察禪支時實際上也觀察與之相應的法。就像一個人在室內看到蛇並追隨它,觀察它的去向;同樣,這個修行者在觀察這些無色法時,探詢"這些法依靠什麼而運作",觀察它們依靠的心臟處。應當了知在"無色禪支"中也包括了與之相應法的把握。 已經展示了以無色為先導的色法掌握,現在展示以色法為先導的無色法掌握,所以說"或者"等。在發等部分……依靠它們的色法而掌握。在這裡,首先應當把頭髮的硬性特徵把握為地界,在同一處把捆綁的特徵把握為水界,把成熟的特徵把握為火界,把支撐的特徵把握為風界,這樣在每一個部分都應當把四大種把握。通過這種方式,在已經明確了本質特徵的界中,首先在頭髮中,aforementioned的四界以及依靠它們的顏色、氣味、味道、精華、生命、身體凈,這樣以身體十法為十種色法,在同一處因為存在性,以性十法為十種色法,以食物為源的八種,以季節為源、以心為源等另外二十四種,這樣在四種源中的二十四部分,應當把四十四種色法掌握。汗、唾、鼻涕等在四種季節心源中,以兩個八種為十六種。腸內糞便、前尿等在四種季節源中,以季節源的八種,應當把八種色法掌握。這就是三十二種方式。

Ye pana imasmiṃ dvattiṃsākāre āvibhūte apare cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dasa ākārā āvi bhavanti, tattha asitādiparipācake tāva kammajatejokoṭṭhāsamhi ojaṭṭhamakañceva jīvitañcāti nava rūpāni, tathā cittaje assāsapassāsakoṭṭhāse ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa tettiṃsa rūpāni pariggahetabbāni. Evaṃ vitthārato dvācattālīsākāravasena imesu bhūtupādāyarūpesu pākaṭesu jātesu vatthudvāravasena pañca cakkhudasakādayo hadayavatthudasakañcāti aparānipi saṭṭhi rūpāni pariggahetabbāni. Sace panassa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ pariggaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti.

Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyatīti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati, tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti, evameva tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti. Evaṃ suvisuddharūpapariggahassa panassa arūpadhammā tīhākārehi upaṭṭhahanti phassavasena vā vedanāvasena vā viññāṇavasena vā.

Ye pana imasmiṃ dvattiṃsākāre āvibhūte apare cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dasa ākārā āvi bhavanti, tattha asitādiparipācake tāva kammajatejokoṭṭhāsamhi ojaṭṭhamakañceva jīvitañcāti nava rūpāni, tathā cittaje assāsapassāsakoṭṭhāse ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa tettiṃsa rūpāni pariggahetabbāni. 這樣詳細地,從四十種形式中,出現了另外四種火的部分,六種風的部分,共十種形式。在那裡,首先是由黑色等組成的成熟的火的部分,以及生命的部分,共九種色法;同樣在心所產生的呼吸的部分,以及聲音的部分,共九種色法;其餘的四種源中,八種生命的部分和三種火的部分,共三十三種色法應當被掌握。 因此,詳細地以四十二種形式,在這些明顯的元素中,依靠五個門的部分,包括眼、耳等的心臟部分,共另外六十種色法應當被掌握。如果通過每一個口把色法掌握,而在掌握無色法時,細微的無色法就不再出現,因此不應再把色法反覆思維、意識到、確立。就像他的色法被很好地清晰地、完美地掌握時,那時無色法就自然而然顯現。 就像眼睛清晰的人,在不清晰的情況下,觀察口的特徵時,特徵並不明顯,因此他不會放棄觀察,而是反覆擦拭;當他的觀察變得清晰時,特徵就自然顯現。同樣,這位比丘不應再把色法反覆思維、意識到、確立。就像他的色法被很好地清晰地、完美地掌握時,那時無色法就自然而然顯現。這樣,清晰的色法的掌握中,無色法通過三種方式顯現,或通過觸或通過感覺或通過識。

Kathaṃ ? Ekassa tāva 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』tiādinā nayena dhātuyo pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ arūpadhammā phassavasena upaṭṭhahanti. Ekassa 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』ti tadārammaṇarasānubhavanakavedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti. Aparassa 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』ti ārammaṇapaṭivijānanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. Etenevupāyena 『『kammasamuṭṭhāne kese pathavīdhātu kakkhaḷalakkhaṇā』』tiādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena sesesupi vatthu cakkhādīsu dasakesu manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu rūpābhighātārahabhūtappasādalakkhaṇaṃ cakkhūtiādinā vatthudvāravasena pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandhotiādinā phassādivasena tīhi ākārehi arūpadhammā upaṭṭhahanti. Tena vuttaṃ 『『yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passatī』』ti.

Idāni aññathāpi rūpapubbaṅgamaṃ arūpapariggahaṃ dassento 『『atha vā』』tiādimāha. Tattha yathā hītiādi kāyassa cittassa ca assāsapassāsānaṃ samudayabhāvadassanaṃ. Kammāragaggarīti kammārānaṃ ukkāya aggidhamanabhastā. Dhamamānāyāti dhūmāyantiyā, vātaṃ gāhāpentiyāti attho. Tajjanti tadanurūpaṃ. Evamevanti ettha kammāragaggarī viya karajakāyo, vāyāmo viya cittaṃ daṭṭhabbaṃ. Kiñcāpi assāsapassāsā cittasamuṭṭhānā, karajakāyaṃ pana vinā tesaṃ appavattanato 『『kāyañca cittañca paṭicca assāsapassāsā』』ti vuttaṃ.

Tassāti nāmarūpassa. Paccayaṃ pariyesatīti 『『avijjāsamudayā rūpasamudayo』』tiādinā avijjādikaṃ paccayaṃ pariyesati vīmaṃsati pariggaṇhāti. Kaṅkhaṃ vitaratīti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinayappavattaṃ soḷasavatthukaṃ vicikicchaṃ atikkamati pajahati. 『『Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādinayappavattaṃ kalāpasammasanaṃ. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge uppanne. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikantīti ime obhāsādayo dasa.

Tattha (visuddhi. 2.733; paṭi. ma. aṭṭha. 2.

Kathaṃ ? Ekassa tāva 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』tiādinā nayena dhātuyo pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ arūpadhammā phassavasena upaṭṭhahanti. 如何?對於一個人來說,通過「頭髮的地界的粗重特徵……呼吸的地界的粗重特徵」這樣的方式,掌握元素時,第一種接觸是觸覺,伴隨的有感覺、識、以及與觸覺相關的造作、意識的部分。因此,這樣的無色法通過觸覺而存在。 Ekassa 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』ti tadārammaṇarasānubhavanakavedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti. 對於一個人來說,通過「頭髮的地界的粗重特徵……呼吸的地界的粗重特徵」,伴隨的有所體驗的感覺的部分,伴隨的有識、觸覺、造作、意識的部分。因此,這樣的無色法通過感覺而存在。 Aparassa 『『kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā』』ti ārammaṇapaṭivijānanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. 對於另一個人來說,通過「頭髮的地界的粗重特徵……呼吸的地界的粗重特徵」,所認知的對象是識的部分,伴隨的有感覺、識、觸覺、造作、意識的部分。因此,這樣的無色法通過識而存在。 Etenevupāyena 『『kammasamuṭṭhāne kese pathavīdhātu kakkhaḷalakkhaṇā』』tiādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena sesesupi vatthu cakkhādīsu dasakesu manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu rūpābhighātārahabhūtappasādalakkhaṇaṃ cakkhūtiādinā vatthudvāravasena pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandhotiādinā phassādivasena tīhi ākārehi arūpadhammā upaṭṭhahanti. 通過這樣的方式,通過「因業而生的頭髮的地界的粗重特徵」,以四十種元素的部分,依靠四種元素的特徵,其他的對象在眼等的十種門中,心、意識、識的特徵,心臟的部分,因色法的影響而顯現的部分,第一種接觸是觸覺,伴隨的有感覺、意識的部分,因此無色法通過觸覺、感覺、識的三種方式而存在。 Tena vuttaṃ 『『yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passatī』』ti. 因此說:「當所掌握的色法的對象、所掌握的色法的門的對象,以及與之相關的法和意識能夠被看到時。」 Idāni aññathāpi rūpapubbaṅgamaṃ arūpapariggahaṃ dassento 『『atha vā』』tiādimāha. 現在爲了展示以色法為先導的無色法的掌握,所以說「或者」等。 Tattha yathā hītiādi kāyassa cittassa ca assāsapassāsānaṃ samudayabhāvadassanaṃ. 在那裡,如「如何」等,顯示身體和意識的呼吸的生起。 Kammāragaggarīti kammārānaṃ ukkāya aggidhamanabhastā. 「工匠的煙囪」是指工匠的煙囪上冒出的煙。 Dhamamānāyāti dhūmāyantiyā, vātaṃ gāhāpentiyāti attho. 「煙的升起」是指冒煙,抓住風的意思。 Tajjanti tadanurūpaṃ. 它們因而相應。 Evamevanti ettha kammāragaggarī viya karajakāyo, vāyāmo viya cittaṃ daṭṭhabbaṃ. 如是,在這裡,工匠的煙囪如同工匠的身體,努力如同意識應當被觀察。 Kiñcāpi assāsapassāsā cittasamuṭṭhānā, karajakāyaṃ pana vinā tesaṃ appavattanato 『『kāyañca cittañca paṭicca assāsapassāsā』』ti vuttaṃ. 雖然呼吸的生起是由於意識的產生,但沒有工匠的身體,它們的運作就很少,因此說:「身體和意識相依而生呼吸。」 Tassāti nāmarūpassa. 這指的是名色。 Paccayaṃ pariyesatīti 『『avijjāsamudayā rūpasamudayo』』tiādinā avijjādikaṃ paccayaṃ pariyesati vīmaṃsati pariggaṇhāti. 尋求條件是指通過「無明的生起,色法的生起」等,尋求無明等條件,思考並掌握。 Kaṅkhaṃ vitaratīti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinayappavattaṃ soḷasavatthukaṃ vicikicchaṃ atikkamati pajahati. 消除懷疑是指通過「我是否在過去的某個時刻」這樣的方式,超越了十六個方面的疑慮,放棄了。 『『Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādinayappavattaṃ kalāpasammasanaṃ. 「任何色法的過去、未來和現在」這樣的方式,是對色法的觀察。 Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge uppanne. 「在早期階段」是指在對修行的智慧的觀察上,涵蓋了生起和滅盡的觀察。 Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikantīti ime obhāsādayo dasa. 「光明等」是指光明、智慧、喜悅、安寧、快樂、專注、掌握、平等心、保持、安住等十種。

2.6) obhāsoti vipassanobhāso, so ca vipassanācittasamuṭṭhitaṃ santatipatitaṃ utusamuṭṭhānañca pabhassararūpaṃ. Tattha vipassanācittasamuṭṭhitaṃ yogino sarīraṭṭhameva pabhassaraṃ hutvā tiṭṭhati cittajarūpānaṃ sarīraṃ muñcitvā bahi appavattanato, itaraṃ sarīraṃ muñcitvā ñāṇānubhāvānurūpaṃ samantato pattharati, taṃ tasseva paññāyati. Tena phuṭṭhokāse rūpagatampi passati, passanto ca cakkhuviññāṇena passati, udāhu manoviññāṇenāti vīmaṃsitabbanti vadanti. Dibbacakkhulābhino viya taṃ manoviññāṇaviññeyyamevāti vattuṃ yuttaṃ viya dissati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ, aḍḍhayojanaṃ, yojanaṃ, dviyojanaṃ, tiyojanaṃ, kassaci pathavītalato yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Tasmiṃ pana uppanne yogāvacaro 『『na vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggappattosmi phalappattosmī』』ti amaggameva 『『maggo』』ti, aphalameva ca 『『phala』』nti gaṇhāti. Tassa amaggaṃ 『『maggo』』ti aphalaṃ vā 『『phala』』nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā obhāsameva assādento nisīdati.

Ñāṇanti vipassanāñāṇaṃ. Tassa kira rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavegaṃ tikhiṇaṃ sūraṃ ativisadaṃ ñāṇaṃ uppajjati.

Pītīti vipassanāpīti. Tassa kira tasmiṃ samaye khuddikā pīti khaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītīti ayaṃ pañcavidhā pīti sakalasarīraṃ pūrayamānā uppajjati.

Passaddhīti vipassanāpassaddhi. Tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ neva daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññaṃ, na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 373-374);

Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādisampayuttā passaddhi uppajjati.

Sukhanti vipassanāsukhaṃ. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhamuppajjati.

Adhimokkhoti saddhā. Vipassanāsampayuttāyeva hissa cittacetasikānaṃ atisayappasādabhūtā balavatī saddhā uppajjati.

Paggahoti vīriyaṃ. Vipassanāsampayuttameva hissa asithilamanaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati.

Upaṭṭhānanti sati. Vipassanāsampayuttāyeva hissa sūpaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā sati uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati, taṃ taṃ ṭhānamassa okkantitvā pakkhanditvā dibbacakkhuno paraloko viya satiyā upaṭṭhāti.

2.6) 光明是洞察的光明,它是由洞察心所生的,持續存在的,因氣候變化而顯現的光明。在那裡,洞察心所生的修行者,身體的光明顯現,釋放出身體的色法,因而遠離,其他身體被釋放,因知識的體驗而四處擴充套件,這正是它的顯現。因此,被觸及的地方,即使是色法的存在也能被看到,看到時是通過眼識看到,或者是通過意識看到,這應當被思考。就像獲得天眼的人,這種意識所能知曉的也是合適的。 然而,這種光明僅在某個比丘的坐墊上顯現,或在某個內心,或在某個外部,或在整個寺院,或在一里、兩里、三里,或在地球表面直到無上天界,顯現出一種光明。而佛陀則照耀著十千個世界。 在這種情況下,修行者想:「我以前沒有經歷過這樣的光明,確實我已經達到道路,已經獲得了果。」因此,他將「道路」視為無果,而將無果視為「果」。因此,未果的被稱為「道路」,無果的被稱為「果」,這被稱為洞察之路。 他放下自己的根本修行,專注于光明而坐。 智慧是洞察的智慧。在那裡,觀察色法和無色法時,比較和檢驗的智慧,如同一根堅固的箭,迅速而明晰地生起。 快樂是洞察的快樂。在那裡,那時微細的快樂、瞬間的快樂、升起的快樂、超越的快樂、流動的快樂,這五種快樂充滿整個身體而生起。 安寧是洞察的安寧。在那裡,那時夜間或白天坐著的身體和心都沒有沉重、沒有負擔、沒有粗重、沒有懈怠、沒有疲倦、沒有歪斜,而是身體和心都安寧、輕盈、柔軟、適宜、明晰、直觀。 因此,因這些安寧等,身體的心在那時體驗到一種非人間的快樂。正如所說: 「進入空房的比丘,內心寧靜; 如實觀察法,體驗非人間的快樂。 「無論何時如實思維,五蘊的生滅; 他便獲得快樂與喜悅,知曉那是無上的。」 因此,他在追求這種非人間的快樂時,因輕盈等的伴隨而生起安寧。 幸福是洞察的幸福。在那裡,那時整個身體被充滿,生起一種極為微妙的幸福。 信心是堅定的信心。因洞察而生的,心的心所中,強烈的、明晰的信心生起。 精進是努力。因洞察而生的,他的精進是堅固的,毫不鬆懈的,強烈的精進生起。 正念是正念。因洞察而生的,他的正念是穩固的、確立的、深扎的、穩定的,類似於山王的正念生起。他在任何地方觀察、思維、回顧,所觀察的地方,正念如同天眼般存在。

Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiñhissa samaye sabbasaṅkhāresu majjhattabhūtā vipassanupekkhā balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjentassa vissaṭṭhaindavajiramiva pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati.

Nikantīti vipassanānikanti. Evaṃ obhāsādipaṭimaṇḍitāya hissa vipassanāya ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati, yā 『『kileso』』ti pariggahetumpi na sakkā hoti.

Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro 『『na vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti, passaddhi, sukhaṃ, adhimokkho, paggaho, upaṭṭhānaṃ, upekkhā, nikanti uppannapubbā, addhā maggappattosmi phalappattosmī』』ti amaggameva 『『maggo』』ti aphalameva ca 『『phala』』nti gaṇhāti, tassa amaggaṃ 『『maggo』』ti aphalaṃ 『『phala』』nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati.

Ettha ca obhāsādayo upakkilesavatthutāya 『『upakkilesā』』ti vuttā, na akusalattā, nikanti pana upakkileso ceva upakkilesavatthu ca . Vatthuvaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ? 『『Mama obhāso uppanno』』ti gaṇhato hi diṭṭhiggāho hoti, 『『manāpo vata obhāso uppanno』』ti gaṇhato mānaggāho, obhāsaṃ assādayato taṇhāgāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Tesaṃ vasena akusalo abyatto yogāvacaro obhāsādīsu kampati vikkhipati, obhāsādīsu ekekaṃ 『『etaṃ mama, esohamasmi, eso me attā』』ti samanupassati. Tenāhu porāṇā –

『『Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

『『Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā』』ti. (paṭi. ma. 2.7)

Kusalo paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu 『『ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo』』ti iti vā taṃ paññāya paricchindati upaparikkhati. Atha vā panassa evaṃ hoti – sace obhāso attā bhaveyya, attāti gahetuṃ vaṭṭeyya, anattāva panāyaṃ 『『attā』』ti gahito. Tasmā so avasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena anicco, uppādavayapaṭipīḷanaṭṭhena dukkhoti upaparikkhati. Yathā ca obhāse, evaṃ sesesupi. So evaṃ upaparikkhitvā obhāsaṃ 『『netaṃ mama, nesohamasmi, na meso attā』』ti samanupassati. Ñāṇaṃ…pe… nikantiṃ 『『netaṃ mama, nesohamasmi, na meso attā』』ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati. Tenāhu porāṇā –

『『Imāni dasa ṭhānāni, paññā yassa pariccitā;

Dhammuddhaccakusalo hoti, na ca vikkhepa gacchatī』』ti. (paṭi. ma.

以下是巴利文的完整直譯: 對於觀察和轉向觀察的舍心。在那個時刻,在所有行相中,處於中立狀態的觀察心變得強有力,在意門上也有轉向觀察心。當他轉向那個特定位置時,如同被解放的因陀羅金剛,如同熱鐵釘穿透樹葉,變得敏銳而迅速地前進。 這是觀察的傾向。如此,以光輝等裝飾的觀察,在內心製造住所,生起微細、安靜的傾向,以至於無法把握"煩惱"。 正如光輝,修行者在生起這些或其中之一時,心想:"在此之前我從未生起如此的智慧,如此的喜悅、寧靜、樂、決定、精進、現起、舍心、傾向",錯誤地把非道路視為道路,把非果實視為果實。對於這樣錯誤地把非道路視為道路、非果實視為果實的人,觀察路徑被認為是中斷的。他放棄自己原本的業處,只享受傾向而坐下。 在這裡,光輝等被稱為"隨煩惱",並非因為不善,而是傾向既是隨煩惱,又是隨煩惱的對象。就對像而言是十種,就執取而言則是三十種。如何理解?當執取"我產生了光輝"時是見的執取,執取"光輝確實令人愉悅"時是慢的執取,享受光輝時是貪的執取。如此在光輝中通過見、慢、貪有三種執取。同樣在其餘各處也是如此,因此就執取而言共有三十種隨煩惱。由於這些,未成熟的修行者在光輝等處動搖、散亂,在光輝等處觀察每一個為"這是我的,我就是這個,這是我的自我"。因此古人說: "在光輝、智慧、喜悅, 內心因之而震顫; 在寧靜與樂中, 使心激盪不安定。 在決定、精進、現起, 在轉向舍心與傾向, 內心因之而搖動。" 善巧、智慧、機敏、具足智慧的修行者,當光輝等生起時,思考:"這光輝已生起,它是無常的、有為的、緣生的、壞滅法、衰退法、褪色法、滅盡法",如此以智慧分析、觀察。或者他這樣思考:如果光輝是自我,則應該可以執取為自我,但這裡被執取的實際上是非自我。因此它因無法主宰而是非自我,因存在即消失而是無常,因生滅逼迫而是苦,如此觀察。正如對光輝,對其餘各處也是如此。這樣觀察后,他觀察光輝:"這非我的,我不是這個,這不是我的自我"。對智慧……直至傾向,"這非我的,我不是這個,這不是我的自我"。這樣觀察時,他不在光輝等處動搖、顫抖。因此古人說: "對於智慧已洞察此十處, 善於法的興奮者, 不會陷入散亂。"

2.7);

So evaṃ vikkhepaṃ agacchanto taṃ samatiṃsavidhaṃ upakkilesajaṭaṃ vijaṭetvā 『『obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthippaṭipannaṃ vipassanāñāṇaṃ maggo』』ti amaggaṃ maggañca vavatthapeti. Yaṃ sandhāyetaṃ vuttaṃ 『『obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ maggoti vavatthapetvā』』ti. Udayaṃ pahāyāti udayabbayānupassanāya gahitaṃ saṅkhārānaṃ udayaṃ vissajjetvā tesaṃ bhaṅgasseva anupassanato bhaṅgānupassanāñāṇaṃ patvā ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Maggakkhaṇe hi ariyo virajjati vimuccatīti ca vuccati. Tenāha – 『『yathākkamaṃ cattāro ariyamagge pāpuṇitvā』』ti. Maggaphalanibbānapahīnāvasiṭṭhakilesasaṅkhātassa paccavekkhitabbassa pabhedena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsati paccavekkhaṇañāṇāni. Assāti ānāpānassatikammaṭṭhānikassa.

Visuṃ kammaṭṭhānabhāvanānayo nāma natthīti paṭhamacatukkavasena adhigatajjhānassa vedanācittadhammānupassanāvasena desitattā vuttaṃ. Tesanti tiṇṇaṃ catukkānaṃ. Pītippaṭisaṃvedīti pītiyā paṭi paṭi sammadeva vedanasīlo, tassā vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedayamāno. Tattha kāmaṃ saṃvedanaggahaṇeneva pītiyā sakkaccaṃ viditabhāvo bodhito hoti, yehi pana pakārehi tassā saṃvedanaṃ icchitaṃ, taṃ dassetuṃ paṭi-saddaggahaṇaṃ 『『paṭi paṭi saṃvedīti paṭisaṃvedī』』ti. Tenāha 『『dvīhākārehī』』tiādi.

Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ. Sappītike dve jhāne samāpajjatī』』ti pītisahagatāni dve paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. 『『Paṭisaṃviditā』』ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpannakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgibhāvena. Ārammaṇatoti ārammaṇamukhena, tadārammaṇajjhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kiṃ vuttaṃ hoti? Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattāti.

Kathaṃ asammohato pīti paṭisaṃviditā hotīti ānetvā sambandhitabbaṃ. Vipassanākkhaṇeti vipassanāpaññāya tikkhavisadappavattāya visayato dassanakkhaṇe. Lakkhaṇapaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi yassa visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite so yāthāvato vidito eva hoti. Tenāha – 『『asammohato pīti paṭisaṃviditā hotī』』ti.

以下是巴利文的完整直譯: 因此不進入散亂,放下那種三十種的隨煩惱的束縛,認定「光輝等法不是道路,但隨煩惱解脫的觀察智慧是道路」,從而確定非道路與道路。對此有這樣的說法:「光輝等法,捨棄十種觀察的隨煩惱,識別隨煩惱解脫的修行智慧為道路。」放棄生起是通過觀察生起與消亡,放下諸行的生起,因而獲得對破壞的觀察,因觀察破壞而生起的智慧,前行於對苦的觀察,因厭離而厭離,因欲求解脫而觀察欲求,因觀察而生起的舍心,獲得觀察的智慧,完全在所有行相中生起厭離與解脫。在道路的時刻,尊者確實生起厭離與解脫。因此說:「如同逐步達到四種尊貴的道路。」在道路果與涅槃的放棄所剩下的隨煩惱,因而在觀察中分為二十種。因阿羅漢無剩餘的隨煩惱,觀察的智慧是二十種。安住于安般唸的修行處。 沒有單獨的修行處的修行方法,因此根據第一四分法所獲得的禪定,因對感覺與心的法的觀察而被描述。那些是三種四分法。對喜悅的體驗,正如喜悅的法,確實是通過感覺的修習,或確實是通過對其的體驗,或確實是通過體驗它。對慾望的體驗,通過對慾望的把握,喜悅的確是被理解的,而那些希望獲得的體驗,正如在此處表述的「對喜悅的體驗」。因此說:「以兩種方式」。 那麼,如何通過對像來理解喜悅呢?這是一個提問的說法。「喜悅在兩種禪定中生起」,即喜悅伴隨的兩種初二禪,按照修行的方式生起。因而說:「因此」。「被理解」這一詞,考慮到其意義,是一種共通的說法。在進入禪定的時刻,正如在進入的時刻。通過禪定的獲得,因禪定的和諧。通過對象,因對象的緣故,喜悅被理解,因對象的理解而被理解。那是什麼意思?正如在尋找草時,當在其根基上被理解時,喜悅也被理解,因其獲得的容易,正如在喜悅的根基上被理解,喜悅被理解,因其特徵與共通特徵而獲得容易。 如何不迷失地理解喜悅呢?因此需要關聯。觀察的時刻,是通過觀察的智慧,清晰而明白地展現對象的時刻。通過特徵的認識,喜悅的特徵與共通特徵的理解。對於某種特定的共通特徵,若被理解,則如實被理解。因此說:「不迷失地理解喜悅。」

Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ 『『vuttañheta』』ntiādimāha. Tattha dīghaṃassāsavasenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana satokāritādassanavasena pāḷi āgatā, idha pītippaṭisaṃviditāvasena. Pītippaṭisaṃviditā ca atthato vibhattā eva. Apica ayamettha saṅkhepattho – dīghaṃassāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepoti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃassāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃpassāsavasenātiādīsupi imināva nayena attho veditabbo.

Evaṃ paṭhamacatukkavasena dassitaṃ pītippaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgaso dassetuṃ 『『āvajjato』』tiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjentassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato. Tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti 『『ettakaṃ velaṃ jhānasamaṅgī bhavissāmī』』ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasībhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā.

Idāni yehi dhammehi jhānaṃ vipassanā ca sijjhanti, tesaṃ jhānapariyāpannānaṃ vipassanāmaggapariyāpannānañca saddhādīnaṃ vasena pītippaṭisaṃvedanaṃ dassetuṃ 『『saddhāya adhimuccato』』tiādi vuttaṃ. Tattha adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti abhivisiṭṭhāya paññāya jānitabbaṃ. Abhijānatoti vipassanāpaññāpubbaṅgamāya maggapaññāya jānato. Pariññeyyanti dukkhasaccaṃ tīraṇapariññāya maggapaññāya ca parijānato. Pahātabbanti samudayasaccaṃ pahānapariññāya maggapaññāya ca pajahato. Bhāvayato sacchikaroto bhāvetabbaṃ maggasaccaṃ, sacchikātabbaṃ nirodhasaccaṃ. Keci panettha pītiyā eva vasena abhiññeyyādīni uddharanti, taṃ ayuttaṃ jhānādisamudāyaṃ uddharitvā tato pītiyā niddhāraṇassa adhippetattā.

Ettha ca 『『dīghaṃassāsavasenā』』tiādinā paṭhamacatukkavasena ārammaṇato pītippaṭisaṃvedanaṃ vuttaṃ, tathā 『『āvajjato』』tiādīhi pañcahi padehi. 『『Abhiññeyyaṃ abhijānato』』tiādīhi pana asammohato, 『『saddhāya adhimuccato』』tiādīhi ubhayathāpi saṅkhepato samathavasena ārammaṇato vipassanāvasena asammohato pītippaṭisaṃvedanaṃ vuttanti daṭṭhabbaṃ. Kasmā panettha vedanānupassanāyaṃ pītisīsena vedanā gahitā, na sarūpato evāti? Bhūmivibhāgādivasena vedanaṃ bhinditvā catudhā vedanānupassanaṃ dassetuṃ. Apica vedanākammaṭṭhānaṃ dassento bhagavā pītiyā oḷārikattā taṃsampayuttasukhaṃ sukhaggahaṇatthaṃ pītisīsena dasseti.

現在用巴利文字身闡明這個意義,說"已經說過"等。在此,關於"長呼吸的緣故"等處,下文已經說過。在此,由於看到了"sa"等的緣故,巴利文得以呈現,這裡是以喜悅被認知的緣故。而喜悅從意義上被分別。此外,這裡的簡要意義是:由於長呼吸作為所緣的緣故,當了知時,這喜悅被喜悅所認知。了知心的專一性、不散亂,這是屬於禪那的不散亂,由於與之相應的智慧了知。正如喜悅從所緣門被認知,同樣與之相應的諸法也從所緣門被認知。當正念存在時,由於長呼吸的緣故,與禪那相應的正念在其所緣中被安立,從所緣門在禪那中也被安立。通過這樣被安立的正念,由於已經以前述的智慧充分了知所緣,因此以那所緣的緣故,這喜悅被認知。在"長呼吸的緣故"等處,也應以同樣的方式了知其義。 如此通過第一四法已經顯示了喜悅的認知,爲了從所緣和無迷惑兩方面顯示其差別,說了"從轉向"等。在此,"轉向"是轉向禪那者。"此喜"是屬於禪那的喜。"了知"是在入定剎那從所緣門了知。意思是這喜悅被他認知。"見"是從禪那出定,以見的智慧觀察。"回顧"是回顧禪那。"安立心"是立志"我將成為禪那的伴侶"而安立禪那心。如此通過五種自在的緣故,從禪那的了知門,從所緣顯示了喜的認知。 現在,爲了顯示以何種法禪那和觀智成就,以及屬於禪那和觀智道的信等的緣故,說了"從信而深信"等。在此,"深信"是相信者,意圖是以止觀的緣故。在"策勵精進"等處也是同樣的道理。"應被了知"是以殊勝智慧應被了知。"了知"是以觀智為前導的道智而了知。"應被遍知"是以道智遍知苦諦和了知。"應被斷"是以道智斷除集諦。"修習"是修習道諦,"應被作證"是應作證滅諦。有些人僅以喜的緣故列舉了"應被了知"等,這是不恰當的,因為意圖是從禪那等聚集中析出,然後從喜中確定。 在此,通過"長呼吸的緣故"等第一四法,已經從所緣顯示了喜的認知,同樣通過"轉向"等五種語詞。通過"應被了知"等顯示了無迷惑,通過"從信而深信"等,從兩方面簡略地從止的緣故從所緣,從觀的緣故從無迷惑顯示了喜的認知。為何在受隨觀中以喜為首而把受攝取,而非其本相?爲了以地的差別等分別受而示現四種受隨觀。此外,世尊顯示受業處時,由於喜的粗大性,爲了把與之相應的樂攝取,以喜為首而顯示。

Eteneva nayena avasesapadānīti sukhappaṭisaṃvedī cittasaṅkhārappaṭisaṃvedīti padāni pītippaṭisaṃvedī-pade āgatanayeneva atthato veditabbāni. Sakkā hi 『『dvīhākārehi sukhappaṭisaṃviditā hoti, cittasaṅkhārappaṭisaṃviditā hoti ārammaṇato』』tiādinā pītiṭṭhāne sukhādipadāni pakkhipitvā 『『sukhasahagatāni tīṇi jhānāni cattāri vā jhānāni samāpajjatī』』tiādinā atthaṃ viññātuṃ. Tenāha 『『tiṇṇaṃ jhānānaṃ vasenā』』tiādi. Vedanādayoti ādi-saddena saññā gahitā. Tenāha 『『dve khandhā』』ti. Vipassanābhūmidassanatthanti pakiṇṇakasaṅkhārasammasanavasena vipassanāya bhūmidassanatthaṃ 『『sukhanti dve sukhānī』』tiādi vuttaṃ samathe kāyikasukhābhāvato. Soti so passambhanapariyāyena vutto nirodho. 『『Imassa hi bhikkhuno apariggahitakāle』』tiādinā vitthārato kāyasaṅkhāre vutto, tasmā tattha vuttanayeneva veditabbo. Tattha kāyasaṅkhāravasena āgato, idha cittasaṅkhāravasenāti ayameva viseso.

Evaṃ cittasaṅkhārassa passambhanaṃ atidesena dassetvā yadaññaṃ imasmiṃ catukke vattabbaṃ, taṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha pītipadeti 『『pītippaṭisaṃvedī』』tiādinā desitakoṭṭhāse. Pītisīsena vedanā vuttāti pītiapadesena taṃsampayuttā vedanā vuttā, na pītīti adhippāyo. Tattha kāraṇaṃ heṭṭhā vuttameva. Dvīsu cittasaṅkhārapadesūti 『『cittasaṅkhārappaṭisaṃvedī passambhayaṃ cittasaṅkhāra』』nti cittasaṅkhārapaṭisaṃyuttesu dvīsu padesu. 『『Viññāṇapaccayā nāmarūpa』』nti vacanato cittena paṭibaddhāti cittapaṭibaddhā. Tato eva kāmaṃ cittena saṅkharīyantīti cittasaṅkhārā, saññāvedanādayo, idha pana upalakkhaṇamattaṃ, saññāvedanāva adhippetāti āha 『『saññāsampayuttā vedanā』』ti.

Cittappaṭisaṃvedīti ettha dvīhākārehi cittapaṭisaṃviditā hoti ārammaṇato asammohato ca. Kathaṃ ārammaṇato? Cattāri jhānāni samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhenātiādinā vuttanayānusārena sabbaṃ suviññeyyanti āha – 『『catunnaṃ jhānānaṃ vasena cittapaṭisaṃviditā veditabbā』』ti. Cittaṃ modentoti jhānasampayuttaṃ cittaṃ sampayuttāya pītiyā modayamāno, taṃ vā pītiṃ ārammaṇaṃ katvā pavattaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyāmodayamāno. Pamodentotiādīni padāni tasseva vevacanāni pītipariyāyabhāvato.

Sampayuttāya pītiyā cittaṃ āmodetīti jhānacittasampayuttāya pītisambojjhaṅgabhūtāya odagyalakkhaṇāya jhānapītiyā tameva jhānacittaṃ sahajātādipaccayavasena ceva jhānapaccayavasena ca paribrūhento haṭṭhappahaṭṭhākāraṃ pāpento āmodeti pamodeti ca. Ārammaṇaṃ katvāti uḷāraṃ jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā pavattamānaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyā yogāvacaro haṭṭhappahaṭṭhākāraṃ pāpento 『『āmodeti pamodetī』』ti vuccati.

因此,依此方式,餘下的詞語應理解為「感受幸福的心所造作的感受」,以及「感受喜悅的感受」。確實,可以說「幸福的感受是以兩種方式被認知的,心所造作的感受是以所緣的緣故被認知的」,藉此認識到意義。故而說「憑藉三種禪那的緣故」。「感受」等等,因而「受」被包含在內。因此說「兩個聚合」。「爲了顯示觀智的基礎」,是爲了通過對附屬因的觀察以顯示觀智的基礎,因此說「幸福的兩個幸福」。這是由於止的身體幸福的緣故。此處所說的「他」,是以安寧的名義所說的滅。「因為這個比庫在未放下時」,因此詳細地說了身體的造作,因此應依此所說的方式理解。在此,因身體的造作而來,這裡是因心所造作而來,這正是兩者的差別。 這樣,通過對心所造作的安寧的過度顯示,當有其他的需要在此四法中應當說時,爲了顯示這一點,說了「此外」等等。在此,「喜」的詞是指「感受喜悅」的地方。因喜而生的感受被說出;以喜的詞所指的感受被說出,而並非指沒有喜。這裡的原因已在下文中說過。關於「在兩個心所造作的詞中」,是指「感受喜悅的心所造作的安寧的心所造作」中的兩個詞。「因識而生名色」,因此被稱為與心相應的。於是,因欲而生的心所造作,即心所造作、感受、知覺等,這裡僅是作為標誌,意指知覺和感受。 「感受心所造作」在此是以兩種方式被認知的,因所緣和無迷惑的緣故。如何因所緣?四種禪那被成就,依此所說的「因四種禪那的緣故應當被認知」。「心快樂」是指與禪那相應的心因相應的喜而感到快樂,或是以喜作為所緣而生起的觀智心因而感到快樂。因而說「快樂的詞」等等,都是指同樣的意義。 「因相應的喜而使心快樂」,是以與禪那相應的喜作為覺悟因的那種喜,因而使得那種禪那的心因而被擴充套件,因而使得那種禪那的心因而被擴充套件,因而使得那種禪那的心因而被擴充套件。以所緣的緣故,因而以廣大的禪那相應的喜作為所緣而生起的觀智心因而被擴充套件,因而被稱為「使心快樂」。

Samaṃṭhapentoti yathā īsakampi līnapakkhaṃ uddhaccapakkhañca anupaggamma anonataṃ anunnataṃ yathā indriyānaṃ samattapaṭipattiyā avisamaṃ, samādhissa vā ukkaṃsagamanena āneñjappattiyā sammadeva ṭhitaṃ hoti, evaṃ appanāvasena ṭhapento. Lakkhaṇappaṭivedhenāti aniccādikassa lakkhaṇassa paṭi paṭi vijjhanena khaṇe khaṇe avabodhena. Khaṇikacittekaggatāti khaṇamattaṭṭhitiko samādhi. Sopi hi ārammaṇe nirantaraṃ ekākārena pavattamāno paṭipakkhena anabhibhūto appito viya cittaṃ niccalaṃ ṭhapeti. Tena vuttaṃ 『『evaṃ uppannāyā』』tiādi.

Mocentoti vikkhambhanavimuttivasena vivecento visuṃ karonto, nīvaraṇāni pajahantoti attho. Vipassanākkhaṇeti bhaṅgānupassanākkhaṇe. Bhaṅgo hi nāma aniccatāya paramā koṭi, tasmā tāya bhaṅgānupassako yogāvacaro cittamukhena sabbaṃ saṅkhāragataṃ aniccato passati, no niccato, aniccassa dukkhattā dukkhassa ca anattattā tadeva dukkhato anupassati, no sukhato, anattato anupassati, no attato. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na taṃ rañjitabbaṃ, tasmā bhaṅgadassanānusārena 『『aniccaṃ dukkhaṃ anattā』』ti saṅkhāragate diṭṭhe tasmiṃ nibbindati, no nandati, virajjati, no rajjati, so evaṃ nibbindanto virajjanto lokiyeneva tāva ñāṇena rāgaṃ nirodheti no samudeti, nāssa samudayaṃ karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ, taṃ tathā diṭṭhaṃ attano ñāṇena nirodheti no samudeti, nirodhamevassa manasi karoti, no samudayanti attho, so evaṃ paṭipanno paṭinissajjati, no ādiyatīti vuttaṃ hoti. Ayañhi aniccādianupassanā saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ca pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggocāti vuccati. Tasmā tāya samannāgato yogāvacaro vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati. Tena vuttaṃ 『『so vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento…pe… paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati cā』』ti.

Tattha aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāya etaṃ nāmaṃ. Niccasaññātoti saṅkhatadhamme 『『niccā sassatā』』ti pavattāya micchāsaññāya. Saññāsīsena cittadiṭṭhīnampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo sukhasaññādīsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya . Nanditoti sappītikataṇhāto. Virāgānupassanāyāti tathā virajjanākārena pavattāya anupassanāya. Tena vuttaṃ 『『rāgato mocento』』ti. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā saṅkhārā nirujjhantiyeva āyatiṃ punabbhavavasena nuppajjanti, evaṃ vā anupassanā nirodhānupassanā. Muñcitukamyatā hi ayaṃ balappattā. Tenāha 『『samudayato mocento』』ti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Ādānatoti niccādivasena gahaṇato, paṭisandhiggahaṇato vāti evamettha attho daṭṭhabbo.

Samaṃṭhapentoti yathā īsakampi līnapakkhaṃ uddhaccapakkhañca anupaggamma anonataṃ anunnataṃ yathā indriyānaṃ samattapaṭipattiyā avisamaṃ, samādhissa vā ukkaṃsagamanena āneñjappattiyā sammadeva ṭhitaṃ hoti, evaṃ appanāvasena ṭhapento. Lakkhaṇappaṭivedhenāti aniccādikassa lakkhaṇassa paṭi paṭi vijjhanena khaṇe khaṇe avabodhena. Khaṇikacittekaggatāti khaṇamattaṭṭhitiko samādhi. Sopi hi ārammaṇe nirantaraṃ ekākārena pavattamāno paṭipakkhena anabhibhūto appito viya cittaṃ niccalaṃ ṭhapeti. Tena vuttaṃ 『『evaṃ uppannāyā』』tiādi.

Mocentoti vikkhambhanavimuttivasena vivecento visuṃ karonto, nīvaraṇāni pajahantoti attho. Vipassanākkhaṇeti bhaṅgānupassanākkhaṇe. Bhaṅgo hi nāma aniccatāya paramā koṭi, tasmā tāya bhaṅgānupassako yogāvacaro cittamukhena sabbaṃ saṅkhāragataṃ aniccato passati, no niccato, aniccassa dukkhattā dukkhassa ca anattattā tadeva dukkhato anupassati, no sukhato, anattato anupassati, no attato. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na taṃ rañjitabbaṃ, tasmā bhaṅgadassanānusārena 『『aniccaṃ dukkhaṃ anattā』』ti saṅkhāragate diṭṭhe tasmiṃ nibbindati, no nandati, virajjati, no rajjati, so evaṃ nibbindanto virajjanto lokiyeneva tāva ñāṇena rāgaṃ nirodheti no samudeti, nāssa samudayaṃ karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ, taṃ tathā diṭṭhaṃ attano ñāṇena nirodheti no samudeti, nirodhamevassa manasi karoti, no samudayanti attho, so evaṃ paṭipanno paṭinissajjati, no ādiyatīti vuttaṃ hoti. Ayañhi aniccādianupassanā saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ca pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggocāti vuccati. Tasmā tāya samannāgato yogāvacaro vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati. Tena vuttaṃ 『『so vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento…pe… paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati cā』』ti.

Tattha aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāya etaṃ nāmaṃ. Niccasaññātoti saṅkhatadhamme 『『niccā sassatā』』ti pavattāya micchāsaññāya. Saññāsīsena cittadiṭṭhīnampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo sukhasaññādīsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya . Nanditoti sappītikataṇhāto. Virāgānupassanāyāti tathā virajjanākārena pavattāya anupassanāya. Tena vuttaṃ 『『rāgato mocento』』ti. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā saṅkhārā nirujjhantiyeva āyatiṃ punabbhavavasena nuppajjanti, evaṃ vā anupassanā nirodhānupassanā. Muñcitukamyatā hi ayaṃ balappattā. Tenāha 『『samudayato mocento』』ti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Ādānatoti niccādivasena gahaṇato, paṭisandhiggahaṇato vāti evamettha attho daṭṭhabbo.

以下是巴利文的完整直譯: 調停之義:正如稍微隱藏的一方和躁動的一方,不偏不倚,既不低落也不高昂,以諸根的平等實踐,或以禪定的最高達到不動,如此恰當地安住。通過特徵的洞察:通過無常等特徵的逐一洞穿,在每一剎那中的了悟。剎那一心:僅存續一剎那的定。確實,在對境上持續不斷以一種方式進行,未被對治所勝,猶如未被觸及般使心保持不動。因此曾說:"如此生起"等。 解脫之義:通過壓制解脫的方式,分離出來,捨棄障礙是其意義。在觀察壞滅的剎那。壞滅實際上是無常的極致,因此觀察壞滅者,以心為門,觀察一切行法為無常,非恒常;由於無常是苦,因此觀察為苦,非樂;觀察為無我,非實我。因為凡是無常、苦、無我,不應歡喜;不應歡喜者不應貪著。因此,隨順壞滅的觀察,在行法中見到"無常、苦、無我"時,厭離而非歡喜,遠離而非貪著。如此厭離遠離者,僅以世間智斷除貪,不使其生起。或者,如此遠離者,以自身智慧如所見的行法,斷除不使其生起,專注于滅,非生起。如此實踐者,捨棄而非執取。此無常等觀察,與蘊和煩惱的捨棄,通過見行法的過失,趨向于與之相反的涅槃,因此稱為捨棄和趨入。因此具備此觀的修行者,如所說,捨棄煩惱,趨入涅槃。因此曾說:"在觀察壞滅的剎那,以無常觀察,從常想中解脫心,呼吸和吸氣"。 在此,無常觀察:或稱為觀察無常。以三界法的無常性,此為運轉的觀察之名。常想:對有為法生起"恒常、永恒"的錯誤想。應從想的角度理解心和見的把握。在樂想等處亦同此理。厭離觀察:在行法中以厭離的方式運轉的觀察。貪著:從有喜的渴愛。遠離觀察:以如此遠離的方式運轉的觀察。因此曾說:"從貪中解脫"。滅觀察:觀察行法的滅。如行法滅盡,今後不再生起于輪迴,或如此觀察為滅觀察。此為欲解脫的強大力量。因此說:"從生起中解脫"。以捨棄的方式運轉的觀察為捨棄觀察。執取:從常等方面的把握,或從結生的把握,應如此理解其義。

Aniccanti anupassī, aniccassa vā anupassanasīlo aniccānupassīti ettha kiṃ pana taṃ aniccaṃ, kathaṃ vā aniccaṃ, kā vā aniccānupassanā, kassa vā aniccānupassanāti catukkaṃ vibhāvetabbanti taṃ dassento 『『aniccaṃ veditabba』』ntiādimāha. Tattha niccaṃ nāma dhuvaṃ sassataṃ yathā taṃ nibbānaṃ, na niccanti aniccaṃ, udayabbayavantaṃ, atthato saṅkhatā dhammāti āha aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvāti, uppādavayaññathattasabbhāvāti attho. Tattha saṅkhatadhammānaṃ hetupaccayehi uppajjanaṃ ahutvā sambhavo attalābho uppādo, uppannānaṃ tesaṃ khaṇanirodho vināso vayo, jarāya aññathābhāvo aññathattaṃ. Yathā hi uppādāvatthāya bhinnāya bhaṅgāvatthāyaṃ vatthubhedo natthi, evaṃ ṭhitisaṅkhātāyaṃ bhaṅgābhimukhāvatthāyampi vatthubhedo natthi. Yattha jarāvohāro, tasmā ekassapi dhammassa jarā yujjati, yā khaṇikajarāti vuccati. Ekaṃsena ca uppādabhaṅgāvatthāsu vatthuno abhedo icchitabbo, aññathā 『『añño uppajjati, añño bhijjatī』』ti āpajjeyya. Tayidaṃ khaṇikajaraṃ sandhāyāha 『『aññathatta』』nti.

Yassa lakkhaṇattayassa bhāvā khandhesu aniccasamaññā, tasmiṃ lakkhaṇattaye aniccatā samaññāti 『『aniccatāti tesaṃyeva uppādavayaññathatta』』nti vatvā visesato dhammānaṃ khaṇikanirodhe aniccatāvohāroti dassento 『『hutvā abhāvo vā』』tiādimāha. Tattha uppādapubbakattā abhāvassa hutvā-gahaṇaṃ. Tena pākaṭabhāvapubbakattaṃ vināsabhāvassa dasseti. Tenevākārenāti nibbattanākārena. Khaṇabhaṅgenāti khaṇikanirodhena. Tassā aniccatāyāti khaṇikabhaṅgasaṅkhātāya aniccatāya. Tāya anupassanāyāti yathāvuttāya aniccānupassanāya. Samannāgatoti samaṅgibhūto yogāvacaro.

Khayoti saṅkhārānaṃ vināso. Virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Tenāha 『『khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbāna』』nti. Tadubhayadassanavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā. Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā. Eseva nayoti iminā yasmā virāgānupassīpade vuttanayānusārena 『『dve nirodhā khayanirodho ca accantanirodho cā』』ti evamādiatthavaṇṇanaṃ atidissati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā 『『khayo saṅkhārānaṃ vināso』』tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.

以下是巴利文的完整直譯: 無常觀察:無常觀察者,或無常觀察的習性,或無常觀察的義,需對這四項進行闡明,因此說「無常應當被知」等等。在這裡,常是指恒久、永恒,如涅槃那樣;無常的則是無常、具有生滅的,實際上是有為法。因何?因其生起和滅去的不同而生起,生起和滅去的不同是其本質。這裡說有為法的生起,非因緣而生起的,生起的固有特點,生起后其瞬間的滅去、消亡、老化、變化是不同的。正如對於生起的對象,破壞的對象沒有對象的差別,亦如在存在的狀態中,破壞的對象也沒有對象的差別。若有老化的現象,因此任何法都與老化相關,這被稱為瞬間老化。單就生起與破壞的對象而言,應當理解為無差別,否則將會落入「另有生起,另有破壞」的錯誤。這裡提到的瞬間老化是指「不同的狀態」。 若有三種特徵的存在於五蘊中,無常的特徵相同;在此特徵中,無常是相同的,故說「無常是它們的生起和滅去的不同」。在此,因生起的前因而生起的缺失。由此顯示顯明的前因,顯示滅亡的狀態。以此方式,指向涅槃的產生。瞬間的破壞,指的是瞬間的滅去。因其無常性,即瞬間的破壞所指的無常。因其觀察而生,即如上所述的無常觀察。具備的修行者。 滅亡是有為法的消亡。遠離是它們的捨棄,遠離即消亡,消亡即遠離,瞬間滅去。這裡所說的,若達到此狀態,諸法遠離、消亡,因此稱為絕對遠離,涅槃。因此說「消亡是有為法的瞬間破壞。絕對遠離是涅槃」。這兩者的觀察方式,因而在觀察中,因生滅的觀察而生起,因絕對遠離的觀察而生起,必須理解為修行的過程。或從對象的角度,因生滅的觀察而生起,因其性質的絕對遠離的觀察而生起,而在修行的過程中,因非迷失的狀態,因生滅的觀察而生起,因對象的絕對遠離的觀察而生起,必須被理解為如此。此乃相同的道理,因此在觀察遠離的地方,依照所說的義,「有兩種滅:一是消亡的滅,二是絕對的滅」,因此等同的義也顯而易見,因此在遠離的地方,將滅的詞彙放入其中,故說「消亡是有為法的消亡」等等的說法應當被理解為如此。

Paṭinissajjanaṃ pahātabbassa tadaṅgavasena vā samucchedavasena vā pariccajanaṃ pariccāgapaṭinissaggo. Tathā sabbupadhīnaṃ paṭinissaggabhūte visaṅkhāre attano nissajjanaṃ tanninnatāya vā tadārammaṇatāya vā tattha pakkhandanaṃ pakkhandanapaṭinissaggo. Tadaṅgavasenāti ettha aniccānupassanā tāva tadaṅgappahānavasena niccasaññaṃ pariccajati, pariccajantī ca tassā tathā appavattiyaṃ ye 『『nicca』』nti gahaṇavasena kilesā tammūlakā ca abhisaṅkhārā tadubhayamūlakā ca vipākakkhandhā anāgate uppajjeyyuṃ, te sabbepi appavattikaraṇavasena pariccajati, tathā dukkhasaññādayo. Tenāha – 『『vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajatī』』ti. Saṅkhatadosadassanenāti saṅkhate tebhūmakasaṅkhāragate aniccatādidosadassanena. Niccādibhāvena tabbiparīte. Tanninnatāyāti tadadhimuttatāya. Pakkhandatīti anupavisati anupavisantaṃ viya hoti. Saddhiṃ khandhābhisaṅkhārehi kilese pariccajatīti maggena kilesesu pariccattesu avipākadhammatāpādanena abhisaṅkhārā tammūlakā ca khandhā anuppattirahabhāvena pariccattā nāma hontīti sabbepi te maggo pariccajatīti vuttaṃ. Ubhayanti vipassanāñāṇaṃ maggañāṇañca. Maggañāṇampi hi gotrabhuñāṇassa anu pacchā nibbānadassanato anupassanāti vuccati.

Idañca catutthacatukkaṃ suddhavipassanāvaseneva vuttaṃ, purimāni pana tīṇi samathavipassanāvasena. Evaṃ catunnaṃ catukkānaṃ vasena soḷasavatthukāya ānāpānassatiyā bhāvanā veditabbā. Evaṃ soḷasavatthuvasena ca ayaṃ ānāpānassati bhāvitā mahapphalā hoti mahānisaṃsāti veditabbā. 『『Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhī』』tiādinā pana santabhāvādivasena mahānisaṃsatā dassitā. Vitakkupacchedasamatthatāyapi cassa mahānisaṃsatā daṭṭhabbā. Ayañhi santapaṇītaasecanakasukhavihārattā samādhiantarāyakarānaṃ vitakkānaṃ vasena ito cito ca cittassa vidhāvanaṃ upacchinditvā ānāpānārammaṇābhimukhameva cittaṃ karoti. Teneva vuttaṃ – 『『ānāpānassati bhāvetabbā vitakkupacchedāyā』』ti (a. ni. 9.1; udā. 31). Vijjāvimuttipāripūriyā mūlabhāvenapi cassā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

『『Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī』』ti (ma. ni. 3.147).

Apica carimakānaṃ assāsapassāsānaṃ viditabhāvakaraṇatopissā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

『『Evaṃ bhāvitāya, rāhula, ānāpānassatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā, tepi viditāva nirujjhanti, no aviditā』』ti (ma. ni.

以下是巴利文的完整直譯: 捨棄是指應當捨棄的、通過部分的捨棄或通過完全的捨棄的放棄。如此,所有的附屬物的捨棄,作為捨棄的無分別法,或因其特性或因其對像而進行的捨棄。這裡所說的「通過捨棄無常觀察,捨棄恒常的想法」,在捨棄時,因其不生起的狀態,若有「恒常」的把握,煩惱的根本和所有的造作,及其所生的果報,未來會生起的,皆因其不生起而被捨棄,諸如苦的想法等。因此說:「觀察是通過捨棄煩惱而捨棄蘊的」。通過有為法的過失的觀察,指的是在有為的三界法中,通過無常的過失的觀察。恒常的狀態是指其相反的狀態。因其特性,指的是對其的理解。放棄是指不進入、不停留的狀態。與蘊的造作相結合,捨棄煩惱,因其不生起的法的因緣,煩惱的根本,因未生起的狀態而被捨棄,故說所有的法皆被捨棄。二者即觀察的智慧與道的智慧。道的智慧,因緣根本的智慧,之後因見涅槃而被稱為觀察。 這也是第四組的四法,純粹的觀察法所說,前面的三法則是安住與觀察法。因此,依此四法,十六種法的安住應被理解。通過這十六種法的安住,安住于呼吸的修行會產生巨大的成果。正如所說:「如此修習,僧人,安住于呼吸的定力」,通過安住的狀態等顯現出巨大的利益。通過切斷思維的能力,也應當看到其巨大的利益。此修行因其安住的精細、滋潤的快樂而使心不被幹擾,因思維的干擾而使心從此處到彼處流動,專注于呼吸的對象。故說:「應當修習安住于呼吸,以切斷思維」。 通過知識的圓滿,作為其根本,亦應當理解其巨大的利益。正如佛所說:「安住于呼吸,僧人,若廣泛修習,會圓滿四種正念,四種正念若廣泛修習,會圓滿七種覺支,七種覺支若廣泛修習,會圓滿知識與解脫」。 此外,最後的呼吸與吐氣的瞭解,亦應當理解其巨大的利益。正如佛所說:「如此修習,拉胡拉,安住于呼吸,若廣泛修習,最後的呼吸與吐氣,皆已知曉,不會不知」。

2.121).

Tattha nirodhavasena tayo carimakā bhavacarimakā jhānacarimakā cuticarimakāti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu na pavattanti, tasmā te bhavacarimakā. Jhānesu purime jhānattaye pavattanti, catutthe nappavattanti, tasmā te jhānacarimakā. Ye pana cuticittassa purato soḷasamena cittena saddhiṃ uppajjitvā cuticittena saha nirujjhanti, ime cuticarimakā nāma. Ime idha carimakāti adhippetā.

Ime kira imaṃ kammaṭṭhānamanuyuttassa bhikkhuno pākaṭā honti ānāpānārammaṇassa suṭṭhu pariggahitattā. Cuticittassa hi purato soḷasamacittassa uppādakkhaṇe uppādaṃ āvajjayato uppādopi nesaṃ pākaṭo hoti, ṭhitiṃ āvajjayato ṭhitipi nesaṃ pākaṭā hoti, bhaṅgaṃ āvajjayato bhaṅgopi nesaṃ pākaṭo hoti. Ito aññaṃ kammaṭṭhānaṃ bhāvetvā arahattappattassa bhikkhuno hi āyuantaraṃ paricchinnaṃ vā hoti aparicchinnaṃ vā, imaṃ pana soḷasavatthukaṃ ānāpānassatiṃ bhāvetvā arahattappattassa āyuantaraṃ paricchinnameva hoti. So 『『ettakaṃ dāni me āyusaṅkhārā pavattissanti, na ito para』』nti ñatvā attano dhammatāya eva sarīrapaṭijaggananivāsanapārupanādīni sabbakiccāni katvā akkhīni nimīleti koṭapabbatavihāravāsitissatthero viya, mahākarañjiyavihāravāsimahātissatthero viya, devaputtaraṭṭhe piṇḍapātikatthero viya, cittalapabbatavihāravāsino dvebhātikattherā viya ca.

Tatridaṃ ekavatthuparidīpanaṃ – dvebhātikattherānaṃ kireko puṇṇamuposathadivase pātimokkhaṃ osāretvā bhikkhusaṅghaparivuto attano vasanaṭṭhānaṃ gantvā caṅkame ṭhito juṇhapakkhe padosavelāyaṃ candālokena samantato āsiñcamānakhīradhāraṃ viya gaganatalaṃ rajatapaṭṭasadisaṃ vālikāsanthatañca bhūmibhāgaṃ disvā 『『ramaṇīyo vatāyaṃ kālo, deso ca mama ajjhāsayasadiso, kīva ciraṃ nu kho ayaṃ dukkhabhāro vahitabbo』』ti attano āyusaṅkhāre upadhāretvā bhikkhusaṅghaṃ āha – 『『tumhehi kathaṃ parinibbāyantā bhikkhū diṭṭhapubbā』』ti. Tatra keci āhaṃsu – 『『amhehi āsane nisinnakāva parinibbāyantā diṭṭhapubbā』』ti. Keci 『『amhehi ākāse pallaṅkaṃ ābhujitvā nisinnakā』』ti. Thero āha – 『『ahaṃ dāni vo caṅkamantameva parinibbāyamānaṃ dassayissāmī』』ti. Tato caṅkame tiriyaṃ lekhaṃ katvā 『『ahaṃ ito caṅkamakoṭito parakoṭiṃ gantvā nivattamāno imaṃ lekhaṃ patvā parinibbāyissāmī』』ti vatvā caṅkamaṃ oruyha parabhāgaṃ gantvā nivattamāno ekena pādena lekhaṃ akkantakkhaṇeyeva parinibbāyīti.

Ānāpānassatisamādhikathāvaṇṇanā niṭṭhitā.

Paṭhamapaññattikathāvaṇṇanā

以下是巴利文的完整直譯: 在這裡,滅的方式有三種:生的滅、禪的滅、滅的滅。因為在生中,欲界的呼吸與吐氣是存在的,而在色界與無色界中則不存在,因此它們是生的滅。在禪中,前面的三種禪定是存在的,而第四種則不存在,因此它們是禪的滅。而那些在死亡的心前,通過十六種心的生起與死亡相結合而滅去的,這些稱為滅的滅。這些在此處所說的滅。 這些確實是與此修行相應的比丘所熟悉的,因為安住于呼吸的對象被很好地掌握。因為在死亡的心前,十六種心的生起時,生起的狀態被觀察到,存在的狀態被觀察到,破壞的狀態被觀察到。因此,任何其他的修行方法,若通過發展而獲得阿羅漢果的比丘,其壽命是有限的或無限的,而通過發展這十六種法的安住于呼吸,獲得阿羅漢果的比丘,其壽命必然是有限的。他知道:「此刻我的壽命將會持續多久,不會再繼續。」他依照自身的特性,完成身體的安住、居住等一切事務,像科塔巴巴的長老一樣,像大卡蘭吉的長老一樣,像天神的施食長老一樣,像智者的長老一樣。 在這裡有一個關於兩位長老的例子:在一個滿月的齋日,二位長老在比丘團的環繞下,回到自己的居住處,站在月光下,像是被牛奶澆灌般,看到四周的土地如同銀色的平原,便說:「這時光真美,這地方也與我的心意相合,究竟這個痛苦的重擔要持續多久?」於是對比丘團說:「你們是如何看待涅槃的比丘們?」有些人說:「我們坐著的時候,涅槃就如同看見過的那樣。」有些人說:「我們在空中坐著,像是坐在座位上。」長老說:「我現在就要向你們展示正在行走的涅槃。」於是他在行走的過程中,劃出一條線,說:「我將從這裡走到另一邊,轉身後就會達到涅槃。」於是他走下去,走到另一邊,轉身後,便在一瞬間達到涅槃。 安住于呼吸的定力的闡述已完成。 第一部分的闡述已完成。

  1. Yadipi ariyā neva attanāva attānaṃ jīvitā voropesuṃ, nāññamaññampi jīvitā voropesuṃ, nāpi migalaṇḍikaṃ samaṇakuttakaṃ upasaṅkamitvā samādapesuṃ, tathāpi yathāvuttehi tīhi pakārehi matānaṃ antare ariyānampi sabbhāvato 『『ariyapuggalamissakattā』』ti vuttaṃ. Na hi ariyā pāṇātipātaṃ kariṃsu na samādapesuṃ, nāpi samanuññā ahesuṃ. Atha vā puthujjanakāle attanāva attānaṃ ghātetvā maraṇasamaye vipassanaṃ vaḍḍhetvā ariyamaggaṃ paṭilabhitvā matānampi ariyānaṃ sabbhāvato imināva nayena attanāva attānaṃ jīvitā voropanassa ariyānampi sabbhāvato ariyapuggalamissakattā 『『moghapurisā』』ti na vuttaṃ. 『『Te bhikkhū』』ti vuttanti 『『kathañhi nāma te, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropessantī』』ti ettha 『『moghapurisā』』ti avatvā 『『te bhikkhū』』ti vuttaṃ.

Anupaññattikathāvaṇṇanā

  1. Itthīsu paṭibaddhacittatā nāma chandarāgena sārattatā sāpekkhabhāvoti āha 『『sārattā apekkhavanto』』ti. Maraṇassa guṇakittanaṃ jīvite ādīnavadassanapubbaṅgamanti āha 『『jīvite ādīnavaṃ dassetvā』』ti. 『『Kiṃ tuyhiminā pāpakena dujjīvitenā』』ti idaṃ jīvite ādīnavadassanaṃ. 『『Mataṃ te jīvitā seyyo』』tiādi pana maraṇaguṇakittananti daṭṭhabbaṃ. Lobhādīnaṃ ativiya ussannattā anupaparikkhitvā kataṃ sāhasikakammaṃ kibbisanti vuccatīti āha – 『『kibbisaṃ sāhasikakammaṃ lobhādikilesussada』』nti. Kasmā idaṃ vuccatīti chabbaggiyānaṃyevedaṃ vacanaṃ. Mata-saddo 『『gata』』ntiādīsu viya bhāvavacanoti āha 『『tava maraṇa』』nti. Katakāloti katamaraṇakālo. Atha vā kāloti maraṇassetaṃ adhivacanaṃ, tasmā katakāloti katamaraṇoti attho. Tenevāha 『『kālaṃ katvā, maritvā』』ti. Divi bhavā dibbāti āha 『『devaloke uppannehī』』ti. Samappitoti yutto. Samaṅgībhūtoti sammadeva ekībhāvaṃ gato.

Padabhājanīyavaṇṇanā

172.Ussukkavacananti pubbakālakiriyāvacanaṃ. Ayañhi samānakattukesu pubbāparakālakiriyāvacanesu pubbakālakiriyāvacanassa niruttivohāro. Sañciccāti imassa padassa 『『jānitvā sañjānitvā cecca abhivitaritvā』』ti evaṃ pubbakālakiriyāvasena byañjanānurūpaṃ katvā padabhājane vattabbe tathā avatvā 『『jānanto sañjānanto』』ti puggalādhiṭṭhānaṃ katvā 『『cecca abhivitaritvā vītikkamo』』ti jīvitā voropanassa ca tadatthavasena niddiṭṭhattā vuttaṃ 『『byañjane ādaraṃ akatvā』』ti. 『『Jānanto』』ti avisesena vuttepi 『『sañcicca manussaviggahaṃ jīvitā voropeyyā』』ti vuttattā pāṇavisayamettha jānananti āha 『『pāṇoti jānanto』』ti, satto ayanti jānantoti attho. Pāṇoti hi vohārato satto, paramatthato jīvitindriyaṃ vuccati. 『『Manussaviggahoti jānanto』』ti avatvā 『『pāṇoti jānanto』』ti vacanaṃ 『『manusso aya』』nti ajānitvā kevalaṃ sattasaññāya ghātentassapi pārājikabhāvadassanatthaṃ vuttaṃ. Teneva eḷakacatukke (pārā. aṭṭha.

以下是巴利文的完整直譯: 即便聖者既不自殺,也不互相殺害,也不接近獵人或沙門殺手並教唆,但因為聖者的存在,所以說"與聖者混雜"。聖者確實沒有殺生,也沒有教唆,也不贊同。或者在凡夫時期自殺,但在臨死時增長觀察,獲得聖道,因為聖者的存在,所以不說"無用的人"。說"那些比丘",是說"比丘們,怎麼可能自殺",在這裡沒有說"無用的人",而是說"那些比丘"。 無制定之說明 對女性的執著,名為以貪慾和貪愛為本質的依賴狀態,所以說"沉溺其中,充滿期待"。爲了讚美死亡,先展示生命的過患,所以說"展示生命的過患"。"這種可惡的、難以忍受的生活對你有何用",這就是展示生命的過患。"死亡對你的生命更好"等,應該理解為讚美死亡。因為貪等煩惱過於猖獗,未經審慎而做的魯莽行為稱為罪過,所以說"罪過是因貪等煩惱的猖獗而造成的魯莽行為"。為什麼這樣說呢?這是六群比丘的言論。"死"這個詞像"去"等,是表示狀態的詞,所以說"你的死亡"。行為時間,即死亡的時間。或者時間是死亡的代稱,因此行為時間即死亡的意思。所以說"做了時間,死亡"。生於天界,所以說"在天界中出生"。適合的,已經完全融合。 語詞解釋 興奮之言是過去時態動詞。在同一主語的前後時態動詞中,這是過去時態動詞的語言用法。"故意"一詞,本應按照"知道、充分知道、進入"的過去時態動詞,根據語音調整,但沒有這樣說,而是說"知道、充分知道",以個人為中心,說"進入、越過"是爲了說明殺生的目的,所以說"不關注語音"。雖然籠統地說"知道",但因為說"故意殺害人形",所以說"知道生命",即知道眾生。"知道生命"一詞是爲了顯示即使不知道是人,僅憑眾生的概念殺害也構成重罪。因此在羊群四種情況中(律藏註解)。

2.174) eḷakasaññāya manussapāṇaṃ vadhantassa pārājikāpatti dassitā. Tasmā 『『manussaviggaho』』ti avatvā 『『pāṇoti jānanto』』ti avisesena vuttaṃ.

Sañjānantoti ettha saha-saddena samānattho saṃ-saddoti āha – 『『teneva pāṇajānanākārena saddhiṃjānanto』』ti, teneva pāṇajānanākārena saddhiṃ jīvitā voropemīti jānantoti attho. Yadipi ekasseva cittassa ubhayārammaṇabhāvāsambhavato pāṇoti jānanena saddhiṃ jīvitā voropemīti jānanaṃ ekakkhaṇe na sambhavati, pāṇotisaññaṃ pana avijahitvā māremīti jānanaṃ sandhāya 『『teneva…pe… saddhiṃ jānanto』』ti vuttaṃ. Tasmā saddhinti avijahitvāti vuttaṃ hoti. Keci pana 『『ñātapariññāya diṭṭhasabhāvesu dhammesu tīraṇapariññāya tilakkhaṇaṃ āropetvā 『rūpaṃ anicca』ntiādinā sabhāvena saddhiṃ ekakkhaṇe aniccādilakkhaṇajānanaṃ viya 『imaṃ pāṇaṃ māremī』ti attano kiriyāya saddhiṃyeva jānātī』』ti vadanti. Apare pana ācariyā tatthāpi evaṃ na kathenti.

Vadhakacetanāvasena cetetvāti 『『imaṃ māremī』』ti vadhakacetanāya cintetvā. Pakappetvāti 『『vadhāmi na』』nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā. Tenevāha 『『nirāsaṅkacittaṃ pesetvā』』ti. Upakkamavasenāti sāhatthikādiupakkamavasena. Evaṃ pavattassāti evaṃ yathāvuttavidhinā pavattassa. Kiñcāpi 『『sañciccā』』ti imassa vippakatavacanattā 『『jīvitā voropeyyā』』ti imināva aparakālakiriyāvacanena sabbathā pariniṭṭhitavītikkamo vutto, tathāpi 『『sañciccā』』ti iminā vuccamānaṃ apariyositavītikkamampi avasānaṃ pāpetvā dassetuṃ 『『vītikkamo』』ti padabhājanaṃ vuttaṃ. Tenevāha 『『ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hotī』』ti.

以下是巴利文的完整直譯: 2.174) 以對人類生命的認識,殺害眾生的行為被視為重罪。因此,除了說「人類的認識」,還說「知道生命」。 「知道」在這裡與「共同」一詞同義,稱為「知道」,因此說「以此生命的認識為依據」。雖然由於單一心的兩種對象的存在,知曉生命的認識在同一時刻並不能實現,但在不放棄生命的認識的情況下,旨在說明「因此…等…知道」。因此說「不放棄信心」。有些人則說「通過親近的瞭解,認識到可見的法,藉助於特徵的標示,像『色是無常』等,整體上在同一時刻認識到無常等特徵,便會說『我殺這個生命』」,他們這樣說。另一些老師則在此並不這樣說。 以殺生的意圖思考「我殺這個」,以「我不殺」為思維的界限。完成後,已完成。正因如此說「以無疑慮的心送出」。關於「以手等的方式進行」,是指以身體的行動進行。如此發生的,是以所述的方式發生的。儘管說「通過思考」,由於這是特別的說法,便以「應殺生」這一後續的時態動詞,全面地表述為最終的越界行為,然而,仍然以「通過思考」來表示未完成的越界行為,以此來說明「越界」。因此說「這是通過思考的詞所指的意義」。

Ādito paṭṭhāyāti paṭisandhiviññāṇena saddhiṃ uppannakalalarūpato paṭṭhāya. Sayanti etthāti seyyā, mātukucchisaṅkhāto gabbho seyyā etesanti gabbhaseyyakā, aṇḍajā jalābujā ca. Tesaṃ gabbhaseyyakānaṃ vasena sabbasukhumattabhāvadassanatthaṃ 『『yaṃ mātukucchismi』』ntiādi vuttaṃ, na pārājikavatthuniyamanatthaṃ. Opapātikasaṃsedajāpi hi manussā pārājikavatthumeva. Na cevimaṃ sabbapaṭhamaṃ manussaviggahaṃ jīvitā voropetuṃ sakkā. Paṭisandhicittena hi saddhiṃ tiṃsa kammajarūpāni nibbattanti, tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi maraṇassa anokāso nāma. Ekasmiñhi soḷasacittakkhaṇe kāle dārakassa maraṇaṃ natthi tadā cuticittassa asambhavato, mātuyāpi tattakaṃ kālaṃ anatikkamitvā tadanantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Cittaggahaṇeneva avinābhāvato sesaarūpadhammānampi gahitattā rūpakāyupatthambhitasseva ca nāmakāyassa pañcavokāre pavattisabbhāvato vuttaṃ 『『sakalāpi pañcavokārapaṭisandhi dassitā hotī』』ti. Tattha sakalāpipañcavokārapaṭisandhīti paripuṇṇā anūnā rūpādipañcakkhandhānaṃ paṭisandhīti evamattho gahetabbo, na pana sakalāpi pañcavokārabhave paṭisandhīti. Tenevāha 『『tasmā tañca paṭhamaṃ cittaṃ…pe… kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho』』ti. 『『Tadahujātassa eḷakassa lomaṃ jātiuṇṇā』』ti keci. 『『Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇā』』ti apare. Sukhumajātilomā eva kira keci eḷakā himavante vijjanti. 『『Gabbhaṃ phāletvā gahitaeḷakalomaṃ jātiuṇṇā』』ti aññe.

Ekena aṃsunāti khuddakabhāṇakānaṃ matena vuttaṃ. Tathā hi 『『gabbhaseyyakasattānaṃ paṭisandhikkhaṇe pañcakkhandhā apacchā apure ekato pātubhavanti. Tasmiṃ khaṇe pātubhūtā kalalasaṅkhātā rūpasantati parittā hoti khuddakamakkhikāya ekavāyāmena pātabbamattā』』ti vatvā puna 『『atibahuṃ etaṃ, saṇhasūciyā tele pakkhipitvā ukkhittāya paggharitvā agge ṭhitabindumatta』』nti vuttaṃ. Tampi paṭikkhipitvā 『『ekakese telato uddharitvā gahite tassa paggharitvā agge ṭhitabindumatta』』nti vuttaṃ. Tampi paṭikkhipitvā 『『imasmiṃ janapade manussānaṃ kese aṭṭhadhā phālite tato ekakoṭṭhāsappamāṇo uttarakurukānaṃ keso, tassa pasannatilatelato uddhaṭassa agge ṭhitabindumatta』』nti vuttaṃ. Tampi paṭikkhipitvā 『『jātiuṇṇā nāma sukhumā, tassā ekaaṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumatta』』nti (vibha. aṭṭha. 26) khuddakabhāṇakehi vuttaṃ. Saṃyuttabhāṇakā pana 『『tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hotī』』ti (saṃ. ni. aṭṭha. 1.

以下是巴利文的完整直譯: 從一開始,即以識別再生的意識為基礎,依賴於產生的細微形態。這裡的「生」是指更好的,母親的子宮所指的胎兒是更好的,這些是胎生的,卵生的和濕生的。根據這些胎生者的存在,爲了展示所有微細的特徵,所說的「在母親的子宮中」等,並不是爲了限制重罪的對象。即便是從天上降生的人,也僅僅是重罪的對象。並且無法從所有第一類人類中殺生。因為與識別再生的意識相關,三十種業的形態得以生起,而在其中依止的僅有十六種生起的心識會滅去。在此期間,被識別再生的孩子或母親沒有障礙。這是死亡的無障礙。在同一時刻的十六個心識中,孩子的死亡並不存在,因為在那時的生滅心是不可能的,母親也在那段時間內不會超越,正因如此,胎兒的抓取也不可能。僅憑心的抓取而不滅,其他形態的存在也被抓取,關於有形的存在,依賴於名的存在在五個方面的活動中被表述為「所有的五個方面的再生被顯示」。在這裡,所有的五個方面的再生是指完整的、不缺少的,依賴於色等五蘊的再生,這樣的意思應當理解,而不是說所有的五個方面的生。正因如此說:「因此,那個第一心…等…細微形態,這是所有第一類人類的認識。」 「在那時出生的細微形態的毛髮」,有些人說。「在喜馬拉雅地區出生的細微毛髮」,另一些人說。確實,有些細微的生物在喜馬拉雅中存在。「胎兒出生后抓取細微毛髮」,還有其他的說法。 「以單一的光線」是指小部派的說法。確實,「在胎生的生物的再生時,五蘊會先後完全顯現。在那一時刻出現的,被稱為細微的形態的物質狀態是微小的,僅僅是小蚊子的一種氣息而已。」接著又說:「這太多了,像是用堅硬的針把油放入,抬起時僅有一點點。」即便如此,仍然說:「在單一的地方,從油中提起並抓取,抬起時僅有一點點。」即便如此,再說:「在這個國度,人的毛髮分為八份,單一的毛髮的量是北庫魯的毛髮的量,抬起時僅有一點點。」即便如此,再說:「出生的細微毛髮是微小的,抓取時從單一的光線中提起,抬起時僅有一點點。」(《分法論》註解第26頁)小部派的說法,而《相應部》則說:「以三種出生的毛髮為基礎,形成油滴的量,像細微的形態一樣。」(《相應部》註解第1頁)

1.235) vadanti. 『『Accha』』nti vuttamatthaṃ pariyāyantarena vibhāveti 『『vippasanna』』nti.

Sappimaṇḍoti pasannasappi. Yathāti idaṃ ānetvā etthāpi sambandhitabbaṃ, sappimaṇḍopi vuttabinduppamāṇova idha adhippeto. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānaparicchinnaṃ . Atha vā evaṃvaṇṇappaṭibhāganti evaṃvaṇṇaṃ evaṃsaṇṭhānañca. Paṭibhajanaṃ vā paṭibhāgo, sadisatābhajanaṃ sadisatāpattīti attho. Evaṃvidho vaṇṇappaṭibhāgo rūpato saṇṭhānato ca sadisatāpatti etassāti evaṃvaṇṇappaṭibhāgaṃ. Kalalanti pavuccatīti bhūtupādārūpasaṅkhāto santānavasena pavattamāno attabhāvo kalalaṃ nāmāti kathīyati. Vīsavassasatāyukassāti nidassanamattaṃ tato ūnādhikāyukamanussānampi sabbhāvato.

Kalalakālepīti paṭhamasattāhabbhantare yaṃ santativasena pavattamānaṃ kalalasaṅkhātaṃ attabhāvaṃ jīvitā voropetuṃ sakkā, taṃ sandhāya vadati. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Nanu ca uppannānaṃ dhammānaṃ sarasanirodheneva nirujjhanato antarā upacchedo na sakkā kātuṃ, 『『tasmā…pe… jīvitindriyaṃ upacchindati uparodhetī』』ti kasmā vuttanti āha – 『『jīvitindriyassa paveṇīghaṭanaṃ…pe… uparodhetīti vuccatī』』ti. Kathañcāyamattho viññāyatīti āha 『『svāyamattho』』tiādi.

Etthāha (sārattha. ṭī.

以下是巴利文的完整直譯: 1.235) 他們說。「好吧」,所說的意思通過其他的表達方式被闡明為「清晰」。 「好的質量」是指有良好品質的質量。因為這是被帶來的,所以在這裡也應當關聯,良好的質量也是指這裡所指的點的量。如此質量的分割是指被說的量的限制。或者說,如此質量的分割是指如此的質量和如此的狀態。分割或分配,類似的分割是類似的獲得的意思。如此的質量分割,因形狀和狀態的相似性而具備。形狀被稱為「細微」,是指由於物質的產生而存在的身心狀態,被稱為細微的身體。二十歲百年的生命,是指作為例子比這更少或更多的生命的整體。 在細微的生命時期,是指在第一類生物的生存間隔中,因存在的狀態而存在的細微身心狀態,指的是這一點。或者在第二類生物的生存中,指的是達到極致的狀態。難道說,因已生的法的消失而滅去,中間的切斷無法做到嗎?「因此…等…切斷生命的力量,抑制它」這句話為何被說出?是因為「生命力量的相互作用…等…被抑制」這句話。如何這個意思被理解呢?他說「自己的意思」。 在這裡說到(《要義》註解)。

1.5; itivu. aṭṭha. 74) – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakaālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

Vuccate – vadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hanti. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivinibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, napi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito. Khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādane niyatesu kāraṇesu kattuvohārasiddhito yathā 『『padīpo pakāseti, nisākaro candimā』』ti. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti attheva pāṇātipātena kammunā baddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

1.5; itivu. aṭṭha. 74) – 在每一個瞬間,誰在殺害,誰又被殺,如果是心意識的存在,那麼以無形的方式並不能被切斷、分裂等造成的擾動,也不能被擾動。若是有形的存在,由於其無意識的特性,像木頭或其他物質形態,那裡的殺生並不能通過切斷等方式實現,就像在死屍上那樣。殺生的行為正如所述,打擊、攻擊等行為在過去的存在中可能存在,也可能在未來存在,或者在目前的存在中存在,但在過去和未來的存在中並不存在,因為它們的缺乏,而在目前的存在中,由於因緣的瞬間性,因其本質的消失而趨向于滅亡,因而不具備因緣的作用,因而殺生的行為並不是因果的,而是由於沒有原因的存在,因而不具備攻擊、打擊等行為的根本原因,因而在瞬間的存在中,殺生的意圖會在同一時刻的破壞中無法實現,因而誰又是殺生的行為的束縛者? 被稱為 – 伴隨殺生意圖的存在,稱為眾生的存在。正因如此,因殺生的意圖而產生的生命力量在此處被稱為死亡的行為,因而與所述的殺生行為相關的生存力量被稱為存在的力量,因而被稱為殺生的行為。若是單獨存在的心意識,即便在殺生的意圖範圍內,因其五蘊的存在而被稱為有形的存在,因而由於他者的生命力量的切斷而導致的死亡,便不會導致殺生行為的無法實現,也不是無因的殺生行為,也不是在目前存在中因緣的作用。因而在殺生的意圖範圍內,因緣的存在依然會導致後續的產生,而在瞬間的存在中,因其死亡的性質而並非指定的存在,因而依然是因果的死亡,而非無因的殺生行為。 並且,因殺生意圖而產生的行為,因而在只存於因緣的情況下,便如同「燈光照亮,月亮升起」一般。並且,單獨存在的殺生意圖的心意識,在存在的狀態中被視為存在的,因而在存在的狀態中被認知,因而被稱為殺生的行為。這個思考也應當在不偷盜等行為中如實闡述。

Voropetuṃ na sakkāti upakkamena voropetuṃ na sakkā. Sattaṭṭhajavanavāramattanti khuddakabhāṇakānaṃ matena vuttaṃ. Saṃyuttabhāṇakā pana 『『rūpasantati arūpasantatī』』ti dve santatiyo vatvā 『『udakaṃ akkamitvā gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasi karitvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāmā』』ti vatvā 『『tadubhayampi santatipaccuppannaṃ nāmā』』ti vadanti . Majjhimabhāṇakā pana vadanti 『『ekadvesantativārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na ca tāva ārammaṇaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā nāmāti veditabbā. Ālokaṭṭhāne caritvā ovarakaṃ paviṭṭhassapi na tāva sahasā rūpaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ ghaṇṭibheriākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti. Yāva pana taṃ suṇāti, etasmimpi antare ekadvesantativārā veditabbā』』ti. Ettha ca ālokaṭṭhānato ovarakaṃ paviṭṭhassa pageva tattha nisinnassa yāva rūpagataṃ pākaṭaṃ hoti, tattha upaḍḍhavelā avibhūtappāyā, upaḍḍhavelā vibhūtappāyā tadubhayaṃ gahetvā 『『dvesantativārā』』ti vuttaṃ, tayidaṃ na sabbasādhāraṇaṃ, ekaccassa sīghampi pākaṭaṃ hotīti 『『ekadvesantativārā』』ti ekaggahaṇampi kataṃ.

Sabhāgasantativasenāti kusalākusalasomanassupekkhādinā sabhāgasantativasena. Iminā arūpasantati dassitā. Sattaṭṭhajavanavāramattanti ca kāmāvacarajavanavaseneva veditabbaṃ, na itarajavanavasena. Na hi te parimitakālā, antarā pavattabhavaṅgādayopi tadantogadhāti daṭṭhabbā. Yāva vā uṇhato āgantvātiādinā pana rūpasantatiṃ dasseti. Andhakāraṃ hotīti andhakāraṃ na vigacchati. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte. Tathā hi bhaddekarattasutte addhāpaccuppannaṃ sandhāya 『『yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī』』ti (ma. ni.

Voropetuṃ na sakkāti upakkamena voropetuṃ na sakkā. 七十七種心的瞬間,這是小部派的說法。相應部派則說:「有形的存在與無形的存在」兩種存在,接著說:「如同水流動,流到岸邊的水不再流動;從遠道而來的熱氣,進入身體后不會安靜;從陽光照射而來的陰暗,進入胎內后不會消失;在胎內專注于修行,白日裡打開窗戶觀察,直到眼睛的感覺不再安靜,這就是有形的存在。兩三種心的瞬間稱為無形的存在。」並且說:「這兩者都是當下存在的狀態。」中部派則說:「單一的心瞬間的範圍覆蓋了當下的存在。」在那裡,在黑暗中坐下,前往光明的地方時,尚未成為對象的感知;只要這個感知未成為對象,存在於此之間的有形與無形的存在,稱為單一的心瞬間。前往光明的地方活動,進入房間后,尚未突然成為可見的形態;只要這個形態未成為可見,存在於此之間的有形與無形的存在,稱為單一的心瞬間。遠遠地看到工匠的手工藝、鐘聲的敲打,仍然聽不見聲音;只要未聽見聲音,存在於此之間的單一心瞬間應當被理解。」在這裡,從光明的地方進入房間的地方,直到形態顯現,正如在此時的狀態,半時的狀態未分開,半時的狀態分開,這兩者都被稱為「單一心瞬間」,其中有些快速顯現的狀態應當被理解為「單一心瞬間」。 以善惡的心態為基礎,因而以善惡的快樂與平等的狀態為基礎。在這裡顯示了無形的存在。七十七種心的瞬間應當僅被理解為欲界心的瞬間,而非其他心的瞬間。它們的時間並不是有限的,因而在中間發生的生起等也應當被認為是存在於此。通過「熱氣從遠道而來」等的方式顯示了有形的存在。黑暗不會消失。若是當下的狀態,這在註釋中已經提到,有時在經文中提到。確實,在《善夜經》中提到「無論是心,還是法,這兩者都是當下的,如果在當下的狀態中,因慾望的束縛而生起的意識,因慾望的束縛而生起的意識會喜愛這個狀態,因而在當下的法中保持。」(《中部經》)

3.284) vuttaṃ. Ettha hi manoti sasampayuttaṃ viññāṇamāha. Dhammāti ārammaṇadhammā. Manoti vā manāyatanaṃ. Dhammāti vedanādayo arūpakkhandhā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ etaṃ ubhayaṃ hotīti attho. Viññāṇanti nikantiviññāṇaṃ. Tañhi tasmiṃ paccuppanne chandarāgavasena paṭibaddhaṃ hoti. Abhinandatīti taṇhādiṭṭhābhinandanāhi abhinandati . Tathābhūto ca vatthupariññāya abhāvato tesu paccuppannesu dhammesu saṃhīrati, taṇhādiṭṭhīhi ākaḍḍhīyatīti attho. Ettha ca 『『dvādasāyatanāni ekaṃ paccuppanna』』nti āgatattā tattha pavatto chandarāgo addhāpaccuppannārammaṇo, na khaṇapaccuppannārammaṇoti viññāyati.

Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Taṃ vuttappakāramevāti taṃ jīvitindriyātipātanavidhānaṃ heṭṭhā vuttappakārameva. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghapātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Yāya cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Tenāha 『『yāya cetanāyā』』tiādi.

Paharaṇanti kāyaviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Āṇāpananti vacīviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Teneva 『『sāvetukāmo na sāvetī』』tiādi vuttaṃ. Upanikkhipananti asiādīnaṃ tassa upanikkhipanaṃ.

Aṭṭhakathāsu vuttamatthaṃ saṅkhipitvā dassento 『『saṅkhepato』』tiādimāha. Tattha vijjāparijappananti mantaparijappanaṃ. Idāni aṭṭhakathāsu vitthāritamatthaṃ dassento āha 『『aṭṭhakathāsu panā』』tiādi. Tattha āthabbaṇikāti āthabbaṇavedavedino. Āthabbaṇaṃ payojentīti āthabbaṇavedavihitaṃ mantaṃ tattha vuttavidhinā payojenti. Āthabbaṇikā hi sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha nesaṃ kammaṃ samijjhati. Paṭisenāyāti idaṃ heṭṭhā upari vā padadvayena sambandhamupagacchati. Ītiṃuppādentīti ḍaṃsitvā māraṇatthāya vicchikādīnaṃ vissajjanavasena pīḷaṃ uppādenti . Etīti īti. Upaddavanti tato adhikatarapīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti aṅgapaccaṅgāni sūcīhi viya vijjhitvā pavattamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katupacāraṃ parijappitvā mantapaṭhanakkamena paṭhitvā. Tehīti tehi vatthūhi.

3.284) 說過。在這裡,心是指與意識相結合的意識。法是指對像法。心也可以指心的領域。法則是指感覺等無形的聚合。兩者都是當下存在的,這兩個都是當下的意思。意識是指具有深刻意識的意識。因為在當下的狀態中,它因慾望的束縛而存在。喜歡是因渴望、見解的喜歡。就像實際存在的對象的瞭解,因而在這些當下的法中保持,因慾望和見解而被牽引。這裡提到「十二處中的一個是當下」,因此,慾望的束縛是當下的對象,而非瞬間的對象。 眾生是指聚合的存在。在這裡,眾生的定義。生命力量是指有形和無形的生命力量。在有形生命力量被擾動時,其他的也因為其關聯而消失。正如所說的那樣,生命力量的切斷是根據之前的說法而來。因而,正如水流動的性質,內部的確是極其快速的流動,無法慢慢流動,這是指快速的流動。超越或壓制的流動是指生命的流動。通過那種意識的作用,生命力量的存在依賴於大元素的存在,因而不會因大元素的因而生起,這種大元素的因是導致殺生意圖的。正因如此,才說「通過那種意識」。 打擊是指與身體意識相關的殺生意圖的目的。命令是指與語言意識相關的殺生意圖的目的。因此說「想要令其驚嚇卻不驚嚇」。推入是指刀等的推入。 在註釋中所說的意思,簡要說明為「簡要而言」。在那裡,智慧的反覆是指咒語的反覆。現在爲了詳細說明註釋中的意思,說明「在註釋中」這句話。那裡提到的「阿薩巴納」是指阿薩巴納的智者。阿薩巴納是指根據所述的方式來運用咒語。因為阿薩巴納的眾生,在七天內不吃飯,經過飲水后,躺在地上修習,到了第七天,在墓地站立,手掌轉動,轉動后以口唸咒語,便會成就他們的功德。正因如此,才說「以反向的方式」。這是指上述的內容與下面的內容相聯繫。「引起」的意思是指通過咬合等方式引起的壓迫。這裡的「引起」是指更強的壓迫。破壞是指不平衡的破壞。針是指像針一樣刺破的身體各部分。無針是指帶著針的母親的精華。跳躍是指夜間的精華。轉動智慧是指將智慧的氣息傳遞到自身的智慧。正因如此,才說「通過這些對像」。

Payojananti pavattamānaṃ. Disvātiādi diṭṭhavisādīnaṃ yathākkamena vuttaṃ. Dvattibyāmasatappamāṇanāguddharaṇeti dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitānaṃ nāgānaṃ uddharaṇe. Kumbhaṇḍānanti kumbhaṇḍadevānaṃ. Te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti, tasmā 『『kumbhaṇḍā』』ti vuccanti. Vessavaṇassa yakkhādhipatibhāvepi nayanāvudhena kumbhaṇḍānaṃ maraṇassa idha vuttattā tesupi tassa āṇāpavatti veditabbā.

Kecīti mahāsaṅghikā. 『『Aho vata yaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā』』ti pāṭho sundarataro. 『『Aho vatāyaṃ ta』』ntipi pāṭho. 『『Ayaṃ itthī taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhāmeyyā』』ti vattabbaṃ. Kulumbassāti gabbhassa kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vadanti. Ghaṭabhedanaṃ viya iddhivināso, agginibbāpanaṃ viya parūpaghātoti upamāsaṃsandanaṃ. Taṃ tesaṃ icchāmattamevāti etthāyaṃ vicāraṇā – tumhe iddhiyā parūpaghātaṃ vadetha, iddhi nāma cesā adhiṭṭhāniddhi vikubbaniddhi manomayiddhi ñāṇavipphāriddhi samādhivipphāriddhi ariyiddhi kammavipākajiddhi puññavatoiddhi vijjāmayiddhi tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti dasavidhā. Tattha kataraṃ iddhiṃ vadethāti? Bhāvanāmayanti. Kiṃ pana bhāvanāmayiddhiyā parūpaghātakammaṃ hotīti? Āma ekavāraṃ hoti. Yathā hi ādittagharassa upari udakabharite ghaṭe khitte ghaṭopi bhijjati, aggipi nibbāyati, evameva bhāvanāmayiddhiyā ekavāraṃ parūpaghātakammaṃ hoti, tato paṭṭhāya pana sā nassatīti. Atha ne 『『bhāvanāmayiddhiyā neva ekavāraṃ, na dve vāre parūpaghātakammaṃ hotī』』ti vatvā saññattiṃ āgacchantā pucchitabbā 『『bhāvanāmayiddhi kiṃ kusalā, akusalā, abyākatā, sukhāya vedanāya sampayuttā, dukkhāya , adukkhamasukhāya, savitakkasavicārā, avitakkavicāramattā, avitakkaavicārā, kāmāvacarā, rūpāvacarā, arūpāvacarā』』ti.

Imaṃ pana pañhaṃ ye jānanti, te evaṃ vakkhanti 『『bhāvanāmayiddhi kusalā vā hoti abyākatā vā, adukkhamasukhavedanīyā eva, avitakkaavicārā eva, rūpāvacarā evā』』ti. Te vattabbā 『『pāṇātipātacetanā kusalākusalādīsu kataraṃ koṭṭhāsaṃ bhajatī』』ti. Jānantā vakkhanti 『『pāṇātipātacetanā akusalāva, dukkhavedanīyāva, savitakkasavicārāva, kāmāvacarā evā』』ti. Evaṃ sante 『『tumhākaṃ kathā neva kusalattikena sameti, na vedanāttikena, na vitakkattikena, na parittattikenā』』ti. Kiṃ pana evaṃ mahantaṃ suttaṃ niratthakanti? No niratthakaṃ, tumhe panassa atthaṃ na jānātha. Iddhimā cetovasippattoti ettha hi na bhāvanāmayiddhi adhippetā, āthabbaṇiddhi pana adhippetā. Sā hi ettha labbhamānā labbhatīti.

Payojananti pavattamānaṃ。看見是指如實的觀察。二百八十七種的標準是指二百八十七種的巨大的身體,站立在那裡的大蛇的提升。Kumbhaṇḍānanti是指Kumbhaṇḍa的神。它們確實是大海的神,體積也像大海一樣巨大,因此被稱為「Kumbhaṇḍa」。在Vessavaṇa的夜叉主的情況下,也提到Kumbhaṇḍa的死亡,因此在這些情況下也應理解其命令的執行。 有些是指大僧團。 「哎呀,那個在母腹中的胎兒不會安然無恙地出生」這句話更為優美。「哎呀,這個」也是一種說法。「這個女人在母腹中的胎兒不會安然無恙地出生」應當如此說。Kulumbassāti是指胎兒的家庭,Kuṭumbassāti是指家庭的意思。Bhāvanāmayiddhiyāti是指針對決心的能力。就像打破罐子一樣,能力的消失,如同熄滅火焰般的傷害,都是比喻的聯繫。它們的慾望只是微不足道的,因此這裡的思考是——你們會說能力是針對傷害的,能力是指決心的能力、變化的能力、心的能力、智慧的擴充套件、禪定的擴充套件、聖者的能力、因果的能力、善行的能力、智慧的能力,依靠這些條件而生起的能力,稱為十種能力。在這裡,你會說哪種能力?是指bhāvanāmayiddhi。那bhāvanāmayiddhi的傷害行為是什麼?是的,確實是一次。就像在火災的房屋上,水裝滿的罐子被扔下去,罐子也會破裂,火焰也會熄滅,同樣bhāvanāmayiddhi的傷害行為也是一次,從那時起它便會消失。因此,他們說「bhāvanāmayiddhi既不是一次,也不是兩次的傷害行為」,所以在詢問時應問「bhāvanāmayiddhi是善的、惡的、未確定的、與快樂的感覺相結合的、與痛苦的、與不痛苦的快樂相結合的、帶有思考的和無思考的、帶有思考的、欲界的、色界的、無色界的」。 對於這個問題,知道的人會這樣說「bhāvanāmayiddhi可以是善的或未確定的,只有與不痛苦的快樂的感覺相結合,只有無思考的,只有欲界的」。他們應當說「殺生的意圖在善惡的方面屬於哪個類別」。知道的人會說「殺生的意圖是惡的,屬於痛苦的感覺,帶有思考的,屬於欲界」。這樣的話,「你們的討論既不符合善的標準,也不符合感覺的標準,也不符合思考的標準,也不符合微小的標準。」那麼,這樣的大經文難道是無意義的嗎?並非無意義,你們卻不瞭解它的意義。這一段中並沒有提到bhāvanāmayiddhi,而是提到āthabbaṇiddhi。因為它在這裡被獲得。

Haritabbaṃ upanikkhipitabbanti hāraṃ, hārameva hārakanti āha 『『atha vā』』tiādi. Jīvitaharaṇakaṃ upanikkhipitabbaṃ vā satthaṃ satthahārakanti vikappadvayenāha. 『『Hārakasattha』』nti ca vattabbe satthahārakanti visesanassa paranipātaṃ katvā vuttaṃ. Yathā labhati, tathā kareyyāti adhippāyatthamāha. Upanikkhipeyyāti 『『pariyeseyyā』』ti imassa sikhāppattamatthaṃ dasseti. Itarathāti 『『pariyeseyyā』』ti imassa upanikkhipeyyāti evamatthaṃ aggahetvā yadi pariyesanamattameva adhippetaṃ siyāti attho. Pariyiṭṭhamattenāti pariyesitamattena. 『『Satthahārakaṃ vāssa pariyeseyyā』』ti iminā vuccamānassa atthassa byañjanānurūpato paripuṇṇaṃ katvā avuttattā āha 『『byañjanaṃ anādiyitvā』』ti. Sasati hiṃsatīti satthaṃ, sasanti hiṃsanti tenāti vā satthanti laguḷapāsāṇādīnampi satthasaṅgahitattā āha – 『『yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ, tadeva dassetu』』nti.

Vuttāvasesanti vuttaasiādīhi avasiṭṭhaṃ. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ 『『satthahāraka』』nti ettha vuttasatthasaṅgaho. Yasmā…pe… tasmā dvidhā bhinditvā padabhājanaṃ vuttanti īdisaṃ heṭṭhā vuttavibhaṅganayabhedadassananti veditabbaṃ. Narake vā papatātiādīti ettha ādi-saddena 『『papāte vā papatā』』ti parato vuttaṃ avuttañca 『『rukkhato vā papatā』』tiādi sabbaṃ maraṇūpāyaṃ saṅgaṇhāti. Tenevāha 『『na hi sakkā sabbaṃ sarūpeneva vattu』』nti. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Atthato vuttamevāti maraṇūpāyassa bahuvidhatānidassanatthaṃ, tato ekadese dassite sabbaṃ vuttameva hotīti adhippāyo. Na hi sakkā…pe… vattunti 『『rukkhato vā papatā』』tiādinā sarūpato sabbaṃ maraṇūpāyaṃ pariyosānaṃ pāpetvā na sakkā vattunti attho.

Haritabbaṃ upanikkhipitabbanti是指應當進行掩飾,掩飾的確是掩飾。對此說「或者」是爲了說明。生命的掠奪應當被掩蓋或被稱為「掠奪之物」,這是通過兩個方面的解釋來說明的。「掠奪之物」應當被理解為掠奪的特殊性。根據所獲得的,便應如此行事。應當掩蓋是爲了說明「應當尋找」。如果是其他的,便是爲了說明「應當尋找」,而不應只理解為僅僅是尋找的意思。僅僅是「尋找」的意思是指只進行尋找。「應當尋找掠奪之物」這句話的意思是說,因其未被說明而顯得不完整,因此說「未被說明的內容」。確實是傷害,傷害是指掠奪,因此說「傷害的確是傷害」,因此這句話是指輕石、石頭等的傷害。 所說的剩餘是指通過所說的內容的剩餘。輕石是指錘子的別名。掠奪的結合是指在目錄中提到的「掠奪之物」的結合。因為……所以通過兩種方式進行分割的詞句說明了這一點,因而應當理解為這樣。關於「在地獄中墮落」的話,是指通過「墮落或墮落」的開頭詞,所說的所有的死亡方式都被包含在內。因此說「不能說所有的都如其本質」。關於所說的內容是通過所說的結論來說明的。 所說的內容的意思是指死亡方式的多種類的說明,因此在某一處說明時,所有的內容都是被提到的。確實不能……因此說「從樹上墮落」是指沒有辦法將所有的死亡方式歸結為同一種類的意思。

Mataṃte jīvitā seyyoti ettha vuttamaraṇaṃ yasmā iti-saddo nidasseti, tasmā tattha vuttamaraṇaṃ iti-saddassa atthoti tampi gahetvā atthaṃ dassento āha – 『『maraṇacitto maraṇamanoti attho』』ti. Cittassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā nāyaṃ citta-saddo idha aññasmiṃ atthe vattamāno daṭṭhabbo, api tu viññāṇasmiṃyeva vattamāno veditabboti tassa atthassa niyamanatthaṃ vutto. Iminā punaruttidosassapi idha anavakāsoti dasseti. Na tāva attho vuttoti 『『iti cittamano』』ti uddharitvāpi iti-saddanidassitassa maraṇassa aparāmaṭṭhabhāvato vuttaṃ. Tāva-saddena pana parato 『『cittasaṅkappo』』ti imassa padabhājane 『『maraṇasaññī』』tiādinā itisaddatthassa vakkhamānataṃ vibhāveti. Tattha hi iti-saddanidassitaṃ maraṇasaṅkhātamatthaṃ gahetvā 『『maraṇasaññī maraṇacetano maraṇādhippāyo』』ti vuttaṃ. Tenevāha – 『『cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo』』ti. Kasmā āharitabboti āha 『『idañhī』』tiādi. Kathaṃ panetaṃ viññāyatīti āha 『『tathā hissā』』tiādi. Assāti iti-saddassa. Tameva atthanti maraṇasaṅkhātamatthaṃ. 『『Maraṇasaññī』』tiādīsu hi maraṇaṃ iti-saddassa attho, 『『saññī』』tiādi saṅkappasaddassa. Cittasaddassa panettha vicittavacanatā saṅkappasaddassa saññācetanādhippāyavasena tidhā atthaṃ dassentena vibhāvitāti daṭṭhabbaṃ. Tenevāha – 『『citto nānappakārako saṅkappo』』tiādi. Adhippāyasaddena kimettha vuttanti āha – 『『adhippāyoti vitakko veditabbo』』ti. Na idaṃ vitakkassa nāmanti idaṃ pana na kevalaṃ vitakkasseva nāmanti dassetuṃ vuttaṃ. Pākaṭattā oḷārikattā ca uccākāratā veditabbā, apākaṭattā anoḷārikattā ca avacākāratā.

Mataṃte jīvitā seyyoti etha vuttamaraṇaṃ yasmā iti-saddo nidasseti, tasmā tattha vuttamaraṇaṃ iti-saddassa atthoti tampi gahetvā atthaṃ dassento āha – 『『maraṇacitto maraṇamanoti attho』』ti。此處所說的死亡是指生命的終結,因此提到的死亡是指「死亡的心意與死亡的意圖」。爲了闡明心的意義,所提到的心這個詞因其多樣性和不同的意義,不應在此與其他的意義相混淆,而是應理解為僅在意識中存在,因此它的意義被限制。通過這種方式,反覆強調在此沒有空間的情況。尚未提到的意義是「因此心意」,即使提到「因此」這個詞,所指的死亡也並非完全明確。通過「因此」這個詞的使用,所提到的「心的意圖」在此處的表達上是明確的。 在這裡,確實是提到「心的意圖」,而「心意」則是指心的意圖。確實,所提到的「心」這個詞在此是多樣的,因此應當通過心的意圖來理解。正因如此,才說「心的意圖在此處應被引入」。為什麼要引入呢?因此說「這是這樣」。那麼這如何被理解呢?因此說「確實如此」。「確實」是指「是這樣的」。同樣的意義是指死亡的意義。 在「死亡的意圖」中,所提到的死亡是指「因此」,而「意圖」則是指意圖的意思。關於心的詞,這裡因其多樣性,意圖的詞則是指意圖的意圖。通過這種方式,所提到的心是多樣的,因此通過意圖的意義來闡明。正因如此,才說「心的意圖是多種類的」。關於意圖的意義,所提到的意圖是「意圖應被理解」。並不是說這是意圖的名稱,而是爲了說明這不僅僅是意圖的名稱。因其顯而易見和粗糙,應理解為高層次的性質,而非顯而易見和細微的性質。

  1. Kāyekadesepi kāya-saddo vattatīti āha 『『hatthena vā』』tiādi. Paharaṇenāti satthena. Satthañhi paharanti etenāti paharaṇanti vuccati. Kammunā bajjhatīti pāṇātipātakammunā bajjhati, pāṇātipātakammassa siddhanti vuttaṃ hoti. Yo koci maratūti ettha yassa kassaci ekasseva jīvitindriyavisayā vadhakacetanā pavattati, na pahārapaccayā marantasseva jīvitindriyavisayā, nāpi samūhassāti veditabbā. Ubhayathāpīti uddesānuddesānaṃ vasena. Vadhakacittaṃ paccuppannārammaṇampi jīvitindriyaṃ pabandhavicchedanavasena ārammaṇaṃ katvā pavattatīti āha 『『pacchā vā teneva rogenā』』tiādi. Yena hi pabandho vicchijjati, tādisaṃ payogaṃ nibbattentaṃ tadā vadhakacittaṃ pavattantaṃ paharitamatteyeva kammunā bajjhati. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti.

Nanu ca yathā arahattaṃ patvā paribhuttampi puthujjanakāle dinnaṃ puthujjanadānameva hoti, evaṃ maraṇādhippāyena puthujjanakāle pahāre dinne arahattaṃ patvā teneva pahārena mate kasmā arahantaghātakoyeva hoti, na puthujjanaghātakoti? Visesasabbhāvato. Dānañhi deyyadhammassa pariccāgamattena hoti. Tathā hi dānacetanā cajitabbaṃ vatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakakaraṇaṃva tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ, tasseva taṃ dinnaṃ hoti, na evaṃ vadho. So hi pāṇo pāṇasaññitā vadhakacetanā upakkamo tena maraṇanti imesaṃ pañcannaṃ aṅgānaṃ pāripūriyāva hoti, na apāripūriyā. Tasmā arahattaṃ pattasseva maraṇanti arahantaghātakoyeva hoti, na puthujjanaghātako. Yasmā pana 『『imaṃ māremī』』ti yaṃ santānaṃ ārabbha māraṇicchā, tassa puthujjanakhīṇāsavabhāvena payogamaraṇakkhaṇānaṃ vasena satipi santānabhede abhedoyeva, yadā ca atthasiddhi, tadā khīṇāsavabhāvo, tasmā arahantaghātakoyeva hotīti niṭṭhamettha gantabbaṃ.

Aññacittenāti avadhādhippāyena amāretukāmatācittena. Natthi pāṇātipātoti amāretukāmatācittena pahaṭattā. Kiñcāpi paṭhamappahāro na sayameva sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsanahetu hoti, tasmā 『『payogo tena ca maraṇa』』nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Tena vuttaṃ 『『ubhayehi matepi paṭhamappahāreneva kammunā baddho』』ti.

Kāyekadesepi kāya-saddo vattatīti āha 『『hatthena vā』』tiādi。身體的詞在任何地方都可以使用,因此說「通過手」是指通過攻擊。攻擊是指用武器來攻擊。因為攻擊是通過武器來進行的,因此稱為攻擊。通過殺生的行為而導致死亡,殺生的行為被稱為「殺生的行為」。在這裡,任何人都應理解為,只有當某個生命的感知受到傷害時,才會出現殺生的意圖,而不是因攻擊而導致的死亡,也不是因群體而導致的。應理解為兩者皆然。通過殺生的心意,生命的感知因被切斷而被視為對象,因此說「因此通過這種疾病」。因切斷而導致的痛苦是指通過這種方式產生的殺生的心意。無論是人還是在世俗中,若在獲得阿羅漢果后依然因攻擊而死亡,則被視為殺害阿羅漢。至於在世俗中所施捨的供養,獲得阿羅漢果后所享用的,只有在世俗中才算是施捨。 難道說獲得阿羅漢果后所享用的供養仍然是世俗的供養嗎?那麼在死亡的意圖上,世俗中施捨的攻擊,獲得阿羅漢果后因其攻擊而死亡,為什麼被視為殺害阿羅漢,而不是殺害世俗的人呢?這是因其特殊性。施捨確實是因放棄而存在的。因此,施捨的意圖是以放棄的對象為基礎,放棄的僅是對像而已,因此,若施捨的對象是有意義的,則施捨的性質是屬於施捨者的,而不是殺生。因此,生命是以生命的感知為基礎,因其攻擊而導致死亡,這涉及到五種因素的完全性,而不是不完全性。因此,獲得阿羅漢果后死亡的確是殺害阿羅漢,而不是殺害世俗的人。因為當說「我將殺死這個」時,所基於的意圖是殺生的意圖,因此在世俗中因其清凈法的性質而產生的殺生的意圖是相同的,若在達到目標時,因清凈法的狀態而獲得阿羅漢果,因此被視為殺害阿羅漢。 「以其他的心意」是指希望不被殺死的心意。沒有殺生的意圖是因為希望不被殺死而受到攻擊。雖然初次攻擊可能無法自行殺死,但若在第二次攻擊中能夠殺死生命,因此說「通過這種方式導致死亡」,因此在第一次攻擊中被繫結的行為是合理的,而不是通過第二次攻擊而被施加的。因此說「無論哪種情況下,若死亡則是通過第一次攻擊所繫結的行為」。

Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca vibhāvanatthaṃ. 『『Eḷakaṃ māremī』』ti pavattacetanāya pubbabhāgattā 『『imaṃ māremī』』ti sanniṭṭhāpakacetanāya tadā sannihitattā yathāvatthukaṃ kammabaddho hotiyevāti āha 『『imaṃ vatthuṃ māremīti cetanāya atthibhāvato』』tiādi. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ tena atthasiddhiyā abhāvato, vadhakacittaṃ pana tadārammaṇañca jīvitindriyaṃ anantariyādibhāve pamāṇanti daṭṭhabbaṃ. Ghātako ca hotīti pāṇaghātako hoti, pāṇātipātakammunāva baddho hotīti attho. Pubbe vuttanayeneva veditabbanti yathākkamaṃ pārājikathullaccayapācittiyāni veditabbāni. 『『Mātāpituarahantānaṃ aññataraṃ māremī』』ti guṇamahantesu pavattapubbabhāgacetanāya dāruṇabhāvato tathāvidhapubbabhāgacetanāparivārā sanniṭṭhāpakacetanā dāruṇāva hotīti āha – 『『idha pana cetanā dāruṇā hotī』』ti. Iminā ca 『『eḷakaṃ māressāmī』』ti mātāpituādīnaṃ māraṇepi pubbabhāgacetanāya adāruṇattā aññathā pavattaānantariyakammato evaṃ pavattānantariyassa nātidāruṇatā vuttāva hotīti daṭṭhabbā.

Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe. Idañca yathādhippāyaṃ tena tathāviddhabhāvadassanatthaṃ vuttaṃ. Ayathādhippāyaṃ pana ujukameva gantvā pitari viddhepi maraṇādhippāyena attanāva katappayogattā nevatthi visaṅketoti vadanti. Ānantariyaṃ pana natthīti pitaraṃ uddissa katappayogābhāvato.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā

Evaṃvijjhāti evaṃ dhanuṃ kaḍḍhetvā vijjha. Evaṃ paharāti evaṃ daḷhaṃ asiṃ gahetvā pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Majjheti hatthino piṭṭhimajjhe. Etenāti 『『adhiṭṭhahitvā āṇāpetī』』tiādinā. Tatthāti āṇattikappayoge.

Kiñcāpi kiriyaviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana 『『evaṃ vijjha, evaṃ pahara, evaṃ ghātehī』』ti kiriyāvisesassa parāmaṭṭhattā ācariyaparamparāya ābhataṃ kiriyāvisesaṃ pāḷiyā saṃsandanato gahetvā dassento 『『aparo nayo』』tiādimāha. Chedananti hatthādichedanaṃ. Bhedananti kucchiādiphālanaṃ. Atha vā usunā vijjhanaṃ, asinā chedanaṃ, muggarādīhi sīsādibhedananti evamettha attho daṭṭhabbo. Saṅkhamuṇḍakanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena paliveṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati, tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Evamādīti ādi-saddena bilaṅgathālikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇikaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakanti evamādiṃ sabbaṃ kammakāraṇaṃ saṅgaṇhāti.

Tattha (a. ni. aṭṭha. 2.

Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca vibhāvanatthaṃ。因果與因果的性質是爲了闡明關於直接與間接的行為分類及其相應的戒律。 『『Eḷakaṃ māremī』』ti pavattacetanāya pubbabhāgattā 『『imaṃ māremī』』ti sanniṭṭhāpakacetanāya tadā sannihitattā yathāvatthukaṃ kammabaddho hotiyevāti āha 『『imaṃ vatthuṃ māremīti cetanāya atthibhāvato』』tiādi。因其行為的性質在於,若是「我殺這個」,則是指通過意圖的表現來進行的。因此,所有的意圖都是由先前的意圖所決定的,因而在意圖的實現上,殺生的意圖與生命的感知是相互關聯的。殺害者的意圖是指通過殺生的行為而產生的,因而被稱為「殺生者」。通過之前所說的方式,所提到的內容應當被理解為相應的戒律。 『『Mātāpituarahantānaṃ aññataraṃ māremī』』ti guṇamahantesu pavattapubbabhāgacetanāya dāruṇabhāvato tathāvidhapubbabhāgacetanāparivārā sanniṭṭhāpakacetanā dāruṇāva hotīti āha – 『『idha pana cetanā dāruṇā hotī』』ti。若是「我將殺死父母中的一位」,則因其特別的性質,這樣的意圖是極其殘忍的,因此說「在此,意圖是殘忍的」。以此,若是「我將殺死父母」,則因其意圖的殘忍而導致的結果也是極其殘忍的。 Lohitakanti lohitamakkhitaṃ。紅色是指被染紅的。Kammaṃ karonteti yuddhakammaṃ karonte。進行行為是指進行戰爭的行為。Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe。按照意圖的方向,士兵們擊中了父親。Idañca yathādhippāyaṃ tena tathāviddhabhāvadassanatthaṃ vuttaṃ。此處所說的正是爲了說明這種情況。Ayathādhippāyaṃ pana ujukameva gantvā pitari viddhepi maraṇādhippāyena attanāva katappayogattā nevatthi visaṅketoti vadanti。雖然如此,若是直行而擊中父親,因其自身所做的行為而沒有意圖的存在。 Ānantariyaṃ pana natthīti pitaraṃ uddissa katappayogābhāvato。因而說沒有直接的行為是因為沒有針對父親的行為。 Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā。以此為基礎,是關於命令的行為的說明。 Evaṃvijjhāti evaṃ dhanuṃ kaḍḍhetvā vijjha。這樣射擊是指通過拉動弓箭來射擊。Evaṃ paharāti evaṃ daḷhaṃ asiṃ gahetvā pahara。這樣攻擊是指通過握住堅固的刀來攻擊。Evaṃ ghātehīti evaṃ kammakāraṇa

2.1) bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ kammaṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karonto saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti, lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti, atha naṃ yottehi bandhitvā kaḍḍhanti, so attanova cammavaṭṭe akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati, atha naṃ parivāretvā aggiṃ karonti, taṃ kālena kālaṃ sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanahārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tikhiṇāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti, cammamaṃsanahārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇachidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti, atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhantā palālavaṭṭiṃ viya katvā paliveṭhenti.

Vatthuṃ visaṃvādetvā tato aññaṃ māretīti sambandho. Purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha 『『purato paharitvā』』tiādi. Cittena 『『purato vā』』ti niyamaṃ katvā vā akatvā vā 『『purato paharitvā mārehī』』ti vutte sace aññattha paharitvā māreti, lesaṃ oḍḍetvā avuttattā visaṅketova hoti. Cittena pana yattha katthaci paharitvā māraṇaṃ icchantopi sace 『『purato paharitvā mārehī』』ti vadati, tassa lesaṃ oḍḍetvā tathā vuttamatthaṃ ṭhapetvā teneva cittena samuṭṭhāpitaviññattikattā manussaviggahapārājikato pariyāyena amuccanato 『『aññattha paharitvā māritepi nevatthi visaṅketo』』ti vadanti, keci pana taṃ na icchanti. Vatthuvisesenāti mātuādivatthuvisesena . Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.

『『Etaṃ gāme ṭhita』』nti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā okāsaṃ aniyametvā puggalasseva niyamitattā natthi visaṅketo. 『『Gāmeye vā』』tiādīsu pana okāsassa niyamitattā aññattha mārite visaṅketo vutto.

Tuṇḍenāti khaggakoṭiyā. Tharunāti khaggamuṭṭhinā.

bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ。此處所指的「bilaṅgathālikan」是指用來進行某種特定行為的工具。Taṃ kammaṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti,所進行的行為是將頭顱抬起,用繩索抓住並放入特定的地方,因此使其頭部抬起。Rāhumukhanti rāhumukhakammakāraṇaṃ。此處所提到的「Rāhumukha」是指與特定行為相關的工具。Taṃ karonto saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti,進行該行為時,打開嘴巴,用火焰點燃內部,kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti,或用耳朵上的小釘子挖掘嘴巴,lohitaṃ paggharitvā mukhaṃ pūreti。然後將紅色物質塗抹在嘴巴上。Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti。此處的「jotimālikan」是指用油塗抹整個身體。Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti。用油塗抹手,像點燃蠟燭一樣。Erakavattikanti erakavattakammakāraṇaṃ。此處的「erakavattika」是指與特定行為相關的工具。Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti,進行該行為時,從下方開始,抓住面板,將其拉扯,atha naṃ yottehi bandhitvā kaḍḍhanti,接著用繩子將其綁住並拉扯,so attanova cammavaṭṭe akkamitvā patati。然後將其自身的面板撕裂。Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ。此處的「cīrakavāsika」是指與特定行為相關的工具。Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti,進行該行為時,抓住面板並將其固定在某處,kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti,固定后將其放置在某個地方,uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti。就像在上身和下身之間穿著長袍一樣。Eṇeyyakanti eṇeyyakammakāraṇaṃ。此處的「eṇeyyaka」是指與特定行為相關的工具。Taṃ karontā ubhosu kapparesu ca jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti,進行該行為時,將鐵釘放在兩側的關節上並擊打,so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati,接著將其固定在地上,atha naṃ parivāretvā aggiṃ karonti,接著將其包圍並點燃,taṃ kālena kālaṃ sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti。隨著時間的推移,鐵釘被移除並用四根鐵棍固定。 Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanahārūni uppāṭenti。此處的「baḷisamaṃsika」是指用兩側的重物擊打併撕扯面板和肉。Kahāpaṇikanti sakalasarīraṃ tikhiṇāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti。此處的「kahāpaṇika」是指用尖銳的工具進行的行為,從而將整個身體撕裂並分開。Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti,利用各種工具在身體的各個部位進行攻擊,cammamaṃsanahārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati。撕扯面板和肉,使其像骨頭一樣堅硬。Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇachidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti,此處的「palighaparivattika」是指通過一種方式將其固定在地面上,athā naṃ pāde gahetvā āviñchanti。然後抓住它的腳並將其拉走。Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati,所提到的「palālapīṭhaka」是指通過切割身體的面板,使其分裂並抓住頭髮,maṃsarāsiyeva hoti,像一堆肉一樣,atha naṃ keseheva pariyonandhitvā gaṇhantā palālavaṭṭiṃ viya katvā paliveṭhenti。然後將其像一塊肉一樣包裹起來。 Vatthuṃ visaṃvādetvā tato aññaṃ māretīti sambandho。此處所提到的是與特定行為相關的聯繫。Purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha 『『purato paharitvā』』tiādi。也就是說,通過抓住前面的部分進行攻擊,Cittena 『『purato vā』』ti niyamaṃ katvā vā akatvā vā 『『purato paharitvā mārehī』』ti vutte sace aññattha paharitvā māreti,若是通過其他地方進行攻擊而導致死亡,lesaṃ oḍḍetvā avuttattā visaṅketova hoti。通過意圖的限制,若是「從前面攻擊而殺死」,則若在其他地方攻擊而導致死亡,因其未被提及而被視為無可疑。 Cittena pana yattha katthaci paharitvā māraṇaṃ icchantopi sace 『『purato paharitvā mārehī』』ti vadati,若是有意圖在任何地方進行攻擊而希望殺死,若是說「從前面攻擊而殺死」,tassa lesaṃ oḍḍetvā tathā vuttamatthaṃ ṭhapetvā teneva cittena samuṭṭhāpitaviññattikattā manussaviggahapārājikato pariyāyena amuccanato 『『aññattha paharitvā māritepi nevatthi visaṅketo』』ti vadanti,因而說在其他地方進行攻擊而導致死亡並無可疑,keci pana taṃ na icchanti。有人對此並不認同。Vatthuvisesenāti mātuādivatthuvisesena。此處

『『Etaṃ gacchanta』』nti gamanena puggalova niyamito, na iriyāpatho. Tenāha 『『natthi visaṅketo』』ti. 『『Gacchantamevā』』tiādinā iriyāpatho niyamito. Tenāha 『『visaṅketo hotī』』ti.

『『Dīghaṃ mārehī』』ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato itthannāmaṃ evarūpañca dīghanti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā 『『aniyametvā āṇāpetī』』ti vuttaṃ. Tenevāha 『『yaṃ kiñci tādisaṃ māretī』』ti. Ettha ca 『『cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketo』』ti vadanti. Parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha 『『āṇāpako muccatī』』ti. Yadi evaṃ okāsaniyame sati kathaṃ pāṇātipātoti? Okāsaṃ niyamentassa tasmiṃ okāse nisinnassa jīvitindriyaṃ ārammaṇaṃ hotīti gahetabbaṃ. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ mārāpetukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hotīti vadanti.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā niṭṭhitā.

Dūtakathāvaṇṇanā

Evaṃ āṇāpentassa ācariyassa tāva dukkaṭanti sace sā āṇatti yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so taṃ avassaṃ ghāteti, yaṃ parato 『『sabbesaṃ āpatti pārājikassā』』ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti evamettha attho gahetabbo. Ācariyena pana heṭṭhā adinnādānakathāyaṃ (pārā. 121) vuttanayeneva ayamattho sakkā viññātunti idha na vutto. Vuttañhi tattha 『『āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato 『sabbesaṃ āpatti pārājikassā』ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā』』ti. Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha 『『mahājano hi tena pāpe niyojito』』ti.

『『Etaṃ gacchanta』』nti gamanena puggalova niyamito, na iriyāpatho。這裡的「在此行走」是指通過行走的個人被限制,而不是通過行動的方式。因此說「沒有可疑之處」。『『Gacchantamevā』』tiādinā iriyāpatho niyamito。通過「正是行走」的說法,行動的方式被限制。因此說「有可疑之處」。 『『Dīghaṃ mārehī』』ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato itthannāmaṃ evarūpañca dīghanti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā 『『aniyametvā āṇāpetī』』ti vuttaṃ。即使在說「殺死長的」時,由於長的特徵的多樣性,因此被稱為「長」的行為與其他不常見的特徵並未被定義,因此說「未被限制地進行命令」。Tenevāha 『『yaṃ kiñci tādisaṃ māretī』』ti。因而說「無論什麼樣的行為都可以殺死」。Ettha ca 『『cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketo』』ti vadanti。這裡說「即使在多個長的地方通過一個限制而說,由於言語的無限性,在其他相似的地方進行殺死並沒有可疑」。 Parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha 『『āṇāpako muccatī』』ti。由於在他人生命的特徵缺失,因此說沒有殺生的行為,因此說「命令者將被解脫」。Yadi evaṃ okāsaniyame sati kathaṃ pāṇātipātoti?如果是這樣,在地點的限制下,如何會有殺生的行為呢?Okāsaṃ niyamentassa tasmiṃ okāse nisinnassa jīvitindriyaṃ ārammaṇaṃ hotīti gahetabbaṃ。應當理解為,在地點被限制的情況下,坐在那個地方的生命的感知是對象。Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ mārāpetukāmo hoti,若是限制地點而提到,若在那個地方坐著則希望殺死,sayaṃ pana tadā tattha natthi,然而在此時並不存在,因此說與地點相關的自身生命的感知並不存在。 Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā niṭṭhitā。以此為基礎,關於命令的行為的說明已經完成。 Dūtakathāvaṇṇanā Evaṃ āṇāpentassa ācariyassa tāva dukkaṭanti sace sā āṇatti yathādhippāyaṃ na gacchati,若是命令沒有按意圖進行,則對老師來說是有過失的。ācariyassa āṇattikkhaṇe dukkaṭaṃ。若是命令按意圖進行,則在命令的瞬間是過失。Sace pana sā āṇatti yathādhippāyaṃ gacchati,若是命令按意圖進行,yaṃ parato thullaccayaṃ vuttaṃ,所說的關於他人過失的部分,āṇattikkhaṇe tadeva hoti。在命令的瞬間,正是那樣。Atha so taṃ avassaṃ ghāteti,若是那樣,他必定會殺死,yaṃ parato 『『sabbesaṃ āpatti pārājikassā』』ti vuttaṃ,所說的關於所有人過失的部分,tato imassa taṅkhaṇeyeva pārājikaṃ hotīti,因此在那個瞬間他就是過失的。Evamettha attho gahetabbo。因而應當理解為這裡的意義。Ācariyena pana heṭṭhā adinnādānakathāyaṃ (pārā. 121) vuttanayeneva ayamattho sakkā viññātunti idha na vutto。根據老師之前關於不正當接受的說法,這裡的意義是可以理解的,但並未在此被提及。Vuttañhi tattha 『『āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ。這裡說「過失是指對老師的命令」。Sace pana sā āṇatti yathādhippāyaṃ gacchati,若是命令按意圖進行,yaṃ parato thullaccayaṃ vuttaṃ,所說的關於他人過失的部分,āṇattikkhaṇe tadeva hoti。在命令的瞬間,正是那樣。Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti,若是那樣,那個物品必定會被奪走,yaṃ parato 『sabbesaṃ āpatti pārājikassā』ti vuttaṃ,所說的關於所有人過失的部分,tato imassa taṅkhaṇeyeva pārājikaṃ hotīti,因此在那個瞬間他就是過失的。Ayaṃ yutti sabbattha veditabbā』』ti。應當理解為這在所有情況下都是合理的。Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ。對他們來說也是由於被指責而有過失。Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti,在這裡應當理解為他必定接受,tato pubbeva ācariyassa thullaccayaṃ,因此在之前老師的過失,na pana paṭiggahiteti daṭṭhabbaṃ。應當被理解為並非由於接受而有過失。Kasmā panassa thullaccayanti āha 『『mahājano hi tena pāpe niyojito』』ti。為何他會有過失呢?因為「眾人因而被引導至惡」。

Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na pana taṃ ācariyassa adhippetaṃ. Tenāha 『『evaṃ sante』』tiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa 『『sādhu suṭṭhū』』ti māraṇapaṭiggahaṇe dukkaṭāpatti na siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ hoti, kimaṅgaṃ pana māraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. 『『Aho vata itthannāmo hato assā』』ti evaṃ maraṇābhinandanepi dukkaṭe sati pageva māraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena visaṅketattā imassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti. Keci pana 『『idha vuttadukkaṭaṃ paṭiggaṇhantassevāti ettakameva avadhāraṇena dassitaṃ, na pana mūlaṭṭhassa mahāaṭṭhakathāyaṃ vuttadukkaṭaṃ paṭikkhitta』』nti vadanti. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Yadi evaṃ kasmā pāḷiyaṃ na vuttanti āha 『『okāsābhāvenā』』ti. Tattha mūlaṭṭhassa thullaccayavacanato paṭiggaṇhantassa dukkaṭaṃ vattuṃ okāso natthīti okāsābhāvena na vuttaṃ, na pana abhāvatoti adhippāyo.

Āṇattikkhaṇeputhujjanoti ettha anāgate voropetabbajīvitindriyavasena atthasādhikacetanāya pavattattā arahantaghātako jātoti daṭṭhabbaṃ.

Dūtakathāvaṇṇanā niṭṭhitā.

  1. Sayaṃ saṅghattherattā 『『upaṭṭhānakāle』』ti vuttaṃ. Vācāya vācāya dukkaṭanti 『『yo koci mama vacanaṃ sutvā imaṃ dhāretū』』ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā 『『corāpi nāma taṃ na hanantī』』tiādivācāsupi dukkaṭameva vuttaṃ. Ayamattho etena vuttoti yathā so jānātīti sambandho. Vākyabhedanti vacībhedaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa cetanāya ekattepi 『『dve pāṇātipātā』』ti vattabbabhāvato balavabhāvaṃ āpajjitvā paṭisandhivipākasamanantaraṃ pavattiyaṃ anekāsupi jātīsu aparāpariyacetanāvasena dukkhuppādanato mahāvipākattā 『『akusalarāsī』』ti vuttaṃ. Bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo.

Evanti 『『sīsaṃ vā chinditvā papāte vā papatitvā』』tiādinā. Ārocitamatteti vuttamatte. Yathā ariyamaggakkhaṇe cattāro satipaṭṭhānā cattāro sammappadhānā ca kiccavasena ijjhanti, evaṃ cetanāya ekattepi kiccavasena anekā pāṇātipātā ijjhantīti āha 『『tattakā pāṇātipātā』』ti. Yathā hi attānaṃ sataṃ katvā dassetukāmassa 『『sataṃ homi sataṃ homī』』ti kataparikammavasena laddhapaccuppannaparittārammaṇaṃ abhiññācittaṃ satantogadhānaṃ vaṇṇesu ekassa vaṇṇaṃ ārammaṇaṃ katvāpi sataṃ nipphādeti, yathā ca ekassa maraṇe pavattamānāpi vadhakacetanā sakalasarīre uppajjamānaṃ nirujjhamānañca sakalampi jīvitindriyaṃ ekappahāreneva ālambitumasakkuṇeyyattā ṭhānappattaṃ ekadesappavattaṃ jīvitindriyaṃ ārammaṇaṃ katvā ārammaṇabhūtaṃ sakalampi jīvitindriyaṃ vināseti, evameva paccuppannaparittārammaṇāya vadhakacetanāya māretukāmatāya pariggahitasattesu ekasseva jīvitindriye ārammaṇe katepi kiccanipphattivasena sabbepi māritāva honti.

Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na pana taṃ ācariyassa adhippetaṃ。根本的過失是指在大論中所提到的行為的表現,並非是老師所意圖的。因此說「如果是這樣」,依照大論中的說法,理解為「在此具有意義」。Paṭiggahaṇe āpattiyeva na siyāti vadhakassa 『『sādhu suṭṭhū』』ti māraṇapaṭiggahaṇe dukkaṭāpatti na siyā,若是接受則沒有過失,若是殺生的接受則沒有過失,evaṃ anoḷārikavisayepi tāva dukkaṭaṃ hoti,因而在不常見的領域也會有過失,kimaṅgaṃ pana māraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ。爲了說明「那麼殺生的接受」所指的行為,因此提到接受的行為。『『Aho vata itthannāmo hato assā』』ti evaṃ maraṇābhinandanepi dukkaṭe sati pageva māraṇapaṭiggahaṇeti adhippāyo。就算是以「真是可憐,這個傢伙被殺了」的方式來慶祝死亡,仍然是指殺生的接受。因此,paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena visaṅketattā imassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti。對接受者而言,因其被指責而有過失,因而說明因接受而沒有根本的過失。Keci pana 『『idha vuttadukkaṭaṃ paṭiggaṇhantassevāti ettakameva avadhāraṇena dassitaṃ,na pana mūlaṭṭhassa mahāaṭṭhakathāyaṃ vuttadukkaṭaṃ paṭikkhitta』』nti vadanti。有人說「在此所說的過失是因接受而有的,僅此而已,並非根本的過失在大論中被排除」。Purimanayeti samanantarātīte avisakkiyadūtaniddese。前述的內容是指在隨後的不被打擾的行為中。Etanti dukkaṭaṃ。此處的「這」是指過失。Yadi evaṃ kasmā pāḷiyaṃ na vuttanti āha 『『okāsābhāvenā』』ti。若是如此,為什麼在巴利文中沒有提及呢?因此說「因沒有地點的限制」。Tattha mūlaṭṭhassa thullaccayavacanato paṭiggaṇhantassa dukkaṭaṃ vattuṃ okāso natthīti okāsābhāvena na vuttaṃ,na pana abhāvatoti adhippāyo。在那裡,因根本的過失的嚴重性,接受者的過失是沒有地點的,因此在沒有地點的限制下並未被提及。 Āṇattikkhaṇeputhujjanoti ettha anāgate voropetabbajīvitindriyavasena atthasādhikacetanāya pavattattā arahantaghātako jātoti daṭṭhabbaṃ。此處的「在命令的瞬間,普通人」是指因未來的生命的感知而發生的行為,因此應當理解為「殺害阿拉漢」。 Dūtakathāvaṇṇanā niṭṭhitā。使者的論述已完成。 Sayaṃ saṅghattherattā 『『upaṭṭhānakāle』』ti vuttaṃ。由自身的長老所說「在執行時」。Vācāya vācāya dukkaṭanti 『『yo koci mama vacanaṃ sutvā imaṃ dhāretū』』ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā 『『corāpi nāma taṃ na hanantī』』tiādivācāsupi dukkaṭameva vuttaṃ。通過言語的言語,所說的「若有人聽到我的話,請保持」,因此未提及的部分僅是通過慶祝死亡而說的,因而「盜賊也不殺他」等等的言語中也提到過失。Ayamattho etena vuttoti yathā so jānātīti sambandho。此處所說的意義是指與他所知道的相關。Vākyabhedanti vacībhedaṃ。句子的分割是指言語的分割。Dvinnaṃ uddissāti dve uddissa,dvinnaṃ vā maraṇaṃ uddissa。指兩個目標,或是指兩個死亡目標。Ubho uddissa maraṇaṃ saṃvaṇṇentassa cetanāya ekattepi 『『dve pāṇātipātā』』ti vattabbabhāvato balavabhāvaṃ āpajjitvā paṭisandhivipākasamanantaraṃ pavattiyaṃ anekāsupi jātīsu aparāpariyacetanāvasena dukkhuppādanato mahāvipākattā 『『akusalarāsī』』ti vuttaṃ。針對兩個目標的死亡,通過意圖的統一而形成「兩個殺生」,因而在因果的結果中,因多種生命的存在而導致的痛苦,因而被稱為「惡的聚集」。 Bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo。針對多個目標的死亡也是同樣的道理。 Evanti 『『sīsaṃ vā chinditvā papāte vā papatitvā』』tiādinā。這裡的「這樣」是指「切下頭或是墜落」。Ārocitamatteti vuttamatte。僅僅是提及。Yathā ariyamaggakkhaṇe cattāro satipaṭṭhānā cattāro sammappadhānā ca kiccavasena ijjhanti,正如在聖道的時刻,四個正念和四個正努力因其功能而存在,evaṃ cetanāya ekattepi kiccavasena anekā pāṇātipātā ijjhantīti āha 『『tattakā pāṇātipātā』』ti。以此,意圖的統一也因其功能而有多種殺生的行為。Yathā hi attānaṃ sataṃ katvā dassetukāmassa 『『sataṃ homi sataṃ homī』』ti kataparikammavasena laddhapaccuppannaparittārammaṇaṃ abhiññācittaṃ satantogadhānaṃ vaṇṇesu ekassa vaṇṇaṃ ārammaṇaṃ katvāpi sataṃ nipphādeti,正如在想要顯示自己為善者時,所說的「我將是善者」,通過已做的行為而獲得的當下的微小對象,因而通過意圖的統一而達成。Yathā ca ekassa maraṇe pavattamānāpi vadhakacetanā sakalasarīre uppajjamānaṃ nirujjhamānañca sakalampi jīvitindriyaṃ ekappahāreneva ālambitumasakkuṇeyyattā ṭhānappattaṃ ekadesappavattaṃ jīvitindriyaṃ ārammaṇaṃ katvā ārammaṇabhūtaṃ sakalampi jīvitindriyaṃ vināseti,正如在一次死亡的發生中,殺生的意圖在整個身體上升起並被消滅,而整個生命的感知因其統一而被滅絕。Evameva paccuppannaparittārammaṇāya vadhakacetanāya māretukāmatāya pariggahitasattesu ekasseva jīvitindriye ārammaṇe katepi kiccanipphattivasena sabbepi māritāva honti。以此,因當下微小對象的殺生意圖而希望殺死,若是在某個生命的感知上被固定,因其功能的實現而所有的生命都被殺死。

176.Yesaṃhatthatoti yesaṃ ñātakapavāritānaṃ hatthato. Tesaṃ mūlaṃ datvā muccatīti idaṃ tena katapayogassa puna pākatikabhāvāpādanaṃ avasānaṃ pāpetvā dassetuṃ vuttaṃ. 『『Mūlena kītaṃ pana potthakaṃ potthakasāmikānaṃ datvā muccatiyevā』』ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana 『『sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā』』ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Potthakasāmikānañhi potthake dinne aññena kataṃ paṭilabhitvā attanā katapayogassa nāsitattā kathaṃ so na mucceyya, na ca pariccattassa attaniyabhāvo diṭṭhoti. Gaṇṭhipade pana 『『sace mūlena kīto hoti, potthakasāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccatīti kasmā vuttaṃ. Potthakanimittaṃ mūlassa gahitattā akappiyametaṃ. Yadi hi potthakasāmikassa potthakaṃ datvā sayameva mūlaṃ gaṇheyya, akappiyameva taṃ. Athāpi potthakasāmikassa santikā mūlaṃ aggahetvā sayameva taṃ potthakaṃ jhāpeyya, tathāpi aññā yena saddhādeyyavinipātane āpatti, tasmā evamāhā』』ti vuttaṃ, tampi na sārato paccetabbaṃ. Tasmā gaṇṭhipadesu vuttanayovettha sārato daṭṭhabbo. 『『Maraṇavaṇṇaṃ likhissāmā』』ti ekajjhāsayā hutvāti idaṃ tathā karonte sandhāya vuttaṃ, evaṃ pana asaṃvidahitvāpi maraṇādhippāyena tasmiṃ potthake vuttavidhiṃ karontassa pārājikameva.

Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. 『『Ettakaṃ ala』』nti niṭṭhāpetukāmatāya sabbantimapayogasādhikā cetanā sanniṭṭhāpakacetanā . Suttantikattherāti vinaye apakataññuno suttantabhāṇakā. Mahāaṭṭhakathācariyatthereyeva sandhāya 『『vinayaṃ te na jānantīti upahāsavasena suttantikattherāti vutta』』ntipi vadanti. Ettha ca mahāaṭṭhakathāyaṃ 『『āvāṭe niṭṭhite patitvā marantu, aniṭṭhite mā marantū』』ti iminā adhippāyena karontaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, mahāpaccarisaṅkhepaṭṭhakathāsu pana paṭhamappahārato paṭṭhāya 『『imasmiṃ āvāṭe patitvā marantū』』ti iminā adhippāyena karontassa yasmiṃ yasmiṃ payoge kate tattha patitā maranti, taṃtaṃpayogasādhikaṃ sanniṭṭhāpakacetanaṃ sandhāya 『『ekasmimpi kudālappahāre dinne』』tiādi vuttanti tīsupi gaṇṭhipadesu vuttaṃ. Tasmā tena tena pariyāyena aṭṭhakathāvādānaṃ aññamaññāvirodho yutto. Atha vā mahāaṭṭhakathāyaṃ ekasmiṃyeva divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana 『『imasmiṃ patitvā marantū』』ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tatheva kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti. Evampi aṭṭhakathānaṃ aññamaññāvirodho yuttoti amhākaṃ khanti.

Yesaṃhatthatoti yesaṃ ñātakapavāritānaṃ hatthato。這裡的「那些人」是指那些被親屬禁止的人的手。Tesaṃ mūlaṃ datvā muccatīti idaṃ tena katapayogassa puna pākatikabhāvāpādanaṃ avasānaṃ pāpetvā dassetuṃ vuttaṃ。將其根本給予后而獲得解脫,這裡是爲了說明通過特定行為的再次顯現而導致的結果。「Mūlena kītaṃ pana potthakaṃ potthakasāmikānaṃ datvā muccatiyevā」ti tīsupi gaṇṭhipadesu vuttaṃ。在三個部分中提到「通過根本而獲得解脫,給予書籍的主人」。Kenaci pana 「sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā」ti vatvā bahudhā papañcitaṃ,na taṃ sārato paccetabbaṃ。有人說「如果給予書籍的主人而不接受根本,則不會解脫,因其本質未被解脫」,對此的多種解釋並不應被視為重要。Potthakasāmikānañhi potthake dinne aññena kataṃ paṭilabhitvā attanā katapayogassa nāsitattā kathaṃ so na mucceyya,na ca pariccattassa attaniyabhāvo diṭṭhoti。因為給予書籍的主人後,若是從他處獲得的物品,因其自身行為的消失,如何能不解脫?也並非因放棄而見到自身的本質。Gaṇṭhipade pana 「sace mūlena kīto hoti, potthakasāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccatīti kasmā vuttaṃ。關於「若是通過根本而被殺,給予書籍的主人,哪些人抓住了根本,給予其根本而獲得解脫」,為何如此說?Potthakanimittaṃ mūlassa gahitattā akappiyametaṃ。因給予書籍而抓住根本的行為是不可接受的。Yadi hi potthakasāmikassa potthakaṃ datvā sayameva mūlaṃ gaṇheyya,akappiyameva taṃ。若是給予書籍的主人而自己去抓住根本,則是不可接受的。Athāpi potthakasāmikassa santikā mūlaṃ aggahetvā sayameva taṃ potthakaṃ jhāpeyya, tathāpi aññā yena saddhādeyyavinipātane āpatti,若是給予書籍的主人而不抓住根本,自己去焚燒書籍,仍然因其信仰的破壞而有過失,tasmā evamāhāti vuttaṃ,因此說「應如此說」。tampi na sārato paccetabbaṃ。對此也不應被視為重要。Tasmā gaṇṭhipadesu vuttanayovettha sārato daṭṭhabbo。因而在三個部分中所說的意義應被視為重要。「Maraṇavaṇṇaṃ likhissāmā」ti ekajjhāsayā hutvāti idaṃ tathā karonte sandhāya vuttaṃ,因而說「我們將寫下死亡的顏色」是指在進行此類行為時的意圖,evaṃ pana asaṃvidahitvāpi maraṇādhippāyena tasmiṃ potthake vuttavidhiṃ karontassa pārājikameva。即使如此,若是無意識地以死亡為目的而在書中進行所述的行為,則仍然是過失。 Pamāṇeti attanā sallakkhite pamāṇe。此處的「量」是指由自身所觀察到的量。Tacchetvāti unnatappadesaṃ tacchetvā。此處的「切割」是指在高處進行切割。Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ。這裡的「在塵土上」是指在所有的塵土上。「Ettakaṃ ala」nti niṭṭhāpetukāmatāya sabbantimapayogasādhikā cetanā sanniṭṭhāpakacetanā。此處的「如此足夠」是指爲了達到所有的目的而設定的意圖。Suttantikattherāti vinaye apakataññuno suttantabhāṇakā。此處的「根據經典的長老」是指在戒律中不被瞭解的經典講者。Mahāaṭṭhakathācariyatthereyeva sandhāya 「vinayaṃ te na jānantīti upahāsavasena suttantikattherāti vutta」ntipi vadanti。有人說這是指針對大論的長老,「你們不懂戒律」,因而以嘲諷的方式提到經典的長老。Ettha ca mahāaṭṭhakathāyaṃ 「āvāṭe niṭṭhite patitvā marantu, aniṭṭhite mā marantū」ti iminā adhippāyena karontaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā,因而在此提到「大論中提到的,若在口中結束則應殺死,若未結束則不應殺死」的意圖,mahāpaccarisaṅkhepaṭṭhakathāsu pana paṭhamappahārato paṭṭhāya 「imasmiṃ āvāṭe patitvā marantū」ti iminā adhippāyena karontassa yasmiṃ yasmiṃ payoge kate tattha patitā maranti,然而在大論的簡要講述中,自第一擊開始提到「在這個口中結束則應殺死」的意圖,所提到的在任何情況下都應被殺死。Taṃtaṃpayogasādhikaṃ sanniṭṭhāpakacetanaṃ sandhāya 「ekasmimpi kudālappahāre dinne」tiādi vuttanti tīsupi gaṇṭhipadesu vuttaṃ。因而在三個部分中所提到的,因而提到「在某種情況下給予刀具」之類的意圖。Tasmā tena tena pariyāyena aṭṭhakathāvādānaṃ aññamaññāvirodho yutto。因而在此所提到的各個方面的解釋是相互矛盾的。Atha vā mahāaṭṭhakathāyaṃ ekasmiṃyeva divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā,或是指在大論中提到的,在同一天內通過某種方式進行切割而結束的意圖,itarāsu pana 「imasmiṃ patitvā marantū」ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tatheva kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti。在其他情況下,提到「在此結束則應殺死」的意圖,若在同一天內進行任何行為,或在其他日子內進行任何行為而結束的意圖。Evampi aṭṭhakathānaṃ aññamaññāvirodho yuttoti amhākaṃ khanti。因此這些大論的解釋是相互矛盾的,這是我們的看法。

Attano dhammatāyāti ajānitvā pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti 『『maritukāmā idha marissantī』』ti vuttanaye. Tattha patitaṃ bahi nīharitvāti ettha 『『imasmiṃ āvāṭeyeva marantūti niyamābhāvato bahi nīharitvā māritepi pārājikaṃ vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite āvāṭasmiṃyeva aggahitattā pārājikaṃ na hotī』』ti vadanti, taṃ pana aṭṭhakathāyaṃ 『『patitappayogena gahitattā』』ti vuttahetussa idhāpi sambhavato vīmaṃsitvā gahetabbaṃ. Amaritukāmā vātipi adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. Nibbattitvāti vuttattā patanaṃ na dissatīti ce? Opapātikassa tattha nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena 『『patanarūpaṃ pamāṇa』』nti vuttaṃ. Idaṃ pana akāraṇaṃ. 『『Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hotī』』ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ.

Tattha ca liṅge parivattepi so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, na aññoti 『『api parivattaliṅga』』nti vuttaṃ. Yo hi liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho , so eva parivattepi liṅge taṃyeva ca upādāya ekajātisamaññā. Na cettha bhāvakalāpagatajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā. Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati, itarampi vā bhāvānupālatāsāmaññenāti anokāsāva codanā. Tasmā parivattepi liṅge tasseva ekakammanibbattassa santānassa jīvitā voropanato vohārabhedato so itthighātako vā hotu purisaghātako vā, ānantariyakammato na muccatīti ettakameva tattha vattabbaṃ. Idha pana yaṃyaṃjātikā sattā honti, te maraṇasamaye attano attano jātirūpeneva maranti, nāññarūpena, jātivaseneva ca pācittiyathullaccayapārājikehi bhavitabbaṃ. Tasmā nāgo vā supaṇṇo vā yakkharūpena vā petarūpena vā patitvā attano tiracchānarūpena marati, tattha pācittiyameva yuttaṃ, na thullaccayaṃ tiracchānagatasseva matattā. Teneva dutiyattheravāde maraṇarūpaṃ pamāṇaṃ, tasmā pācittiyanti vuttaṃ. Ayameva ca vādo yuttataro, teneva so pacchā vutto.

Attano dhammatāyāti ajānitvā pakkhalitvā vā。此處的「由自身的法性」是指在不知情或清洗后。Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ。即使是阿拉漢,也會因他人而被引導,因而希望不死的阿拉漢也會面臨死亡。Purimanayeti 『『maritukāmā idha marissantī』』ti vuttanaye。前述的內容是指「希望死亡者在此死亡」的說法。Tattha patitaṃ bahi nīharitvāti ettha 『『imasmiṃ āvāṭeyeva marantūti niyamābhāvato bahi nīharitvā māritepi pārājikaṃ vuttaṃ。這裡提到「在此口中結束」,因其沒有限制,若是將其拉出而殺死,則是過失。Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite āvāṭasmiṃyeva aggahitattā pārājikaṃ na hotī』』ti vadanti,tampana aṭṭhakathāyaṃ 『『patitappayogena gahitattā』』ti vuttahetussa idhāpi sambhavato vīmaṃsitvā gahetabbaṃ。有人說「若在口中結束后稍微停留而抓住殺死,則在此口中被抓住並不算過失」,但在大論中提到「因通過落下而被抓住」,因此在此也應仔細考慮。Amaritukāmā vātipi adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ。希望不死者的意圖因其希望而在無條件的狀態下被殺死,即使死去也會成為過失。Nibbattitvāti vuttattā patanaṃ na dissatīti ce?若是說「因其被生起而不見到落下」,則在此並無矛盾。Opapātikassa tattha nibbattiyeva patananti natthi virodho。因落下而生起的狀態並沒有衝突。Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti,na kevalaṃ manussapurisaghātako,tasmā patitasseva vasena āpattīti adhippāyena 『『patanarūpaṃ pamāṇa』』nti vuttaṃ。因為若是母親落下而因其轉變的特徵而死亡,則他是母親的殺手,非僅僅是人的殺手,因此說「因落下的樣子而成為標準」。Idaṃ pana akāraṇaṃ。此處的內容是無緣的。「Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hotī」ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ。因而在此提到「若是殺死身為人類的母親或父親,因其轉變的特徵而進行的行為是立即的」。 Tattha ca liṅge parivattepi so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca,na aññoti 『『api parivattaliṅga』』nti vuttaṃ。此處的「即使在特徵轉變下,仍然是同一行為所產生的生命感知的束縛」,並非其他,「即使在轉變的特徵下」是指。Yo hi liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho,so eva parivattepi liṅge taṃyeva ca upādāya ekajātisamaññā。若是在特徵未轉變的情況下,因其存在的狀態而形成的生命感知的束縛,若在轉變的特徵下,仍然是以此為基礎而形成的同一類。Na cettha bhāvakalāpagatajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā。此處並不因存在的生命感知的束縛而應進行引導,因其是指其他的意圖。Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati,itaraṃ vā bhāvānupālatāsāmaññenāti anokāsāva codanā。因此在此處因其不被切割的方式而獲得的束縛,或因其他的存在狀態的相似性而無處引導。Tasmā parivattepi liṅge tasseva ekakammanibbattassa santānassa jīvitā voropanato vohārabhedato so itthighātako vā hotu purisaghātako vā,ānantariyakammato na muccatīti ettakameva tattha vattabbaṃ。因而即使在特徵轉變下,因其同一行為所產生的後代的生命感知的束縛,因而在此應當說「無論是女性的殺手還是男性的殺手,因立即的行為而不能解脫」。Idha pana yaṃyaṃjātikā sattā honti,te maraṇasamaye attano attano jātirūpeneva maranti,nāññarūpena,jātivaseneva ca pācittiyathullaccayapārājikehi bhavitabbaṃ。在此提到的各種生物,在死亡的時刻,皆以自身的種類而死亡,而非其他的種類,因而應以種類的方式而被視為過失與嚴重的過失。Tasmā nāgo vā supaṇṇo vā yakkharūpena vā petarūpena vā patitvā attano tiracchānarūpena marati,tattha pācittiyameva yuttaṃ,na thullaccayaṃ tiracchānagatasseva matattā。因此,若是龍或鳥,或是以妖鬼或鬼魂的形態落下而以自身的動物狀態而死亡,在此應當視為過失,而非因動物的死亡而成為嚴重的過失。Teneva dutiyattheravāde maraṇarūpaṃ pamāṇaṃ,tasmā pācittiyanti vuttaṃ。因此,在第二位長老的說法中,死亡的樣子被視為標準,因此說是過失。Ayameva ca vādo yuttataro,teneva so pacchā vutto。此處的論述更為合理,因此後續被提及。

Imināva nayena manussaviggahe nāgasupaṇṇasadise tiracchānagate patitvā attano rūpena mate pācittiyena bhavitabbaṃ. Evaṃ sante pāḷiyaṃ 『『yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā』』ti kasmā vuttanti ce? Tattha keci vadanti – yakkho vā peto vāti paṭhamaṃ sakarūpeneva ṭhite yakkhapete dassetvā puna aññarūpenapi ṭhite teyeva yakkhapete dassetuṃ 『『tiracchānagatamanussaviggaho vā』』ti vuttaṃ, na pana tādisaṃ tiracchānagataṃ visuṃ dassetuṃ. Tasmā tiracchānagataviggaho vā manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbāti. Gaṇṭhipadesu pana tīsupi 『『pāḷiyaṃ manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī』』ti kathitaṃ. Yakkharūpapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidissati.

Mudhāti amūlena, kiñci mūlaṃ aggahetvāti vuttaṃ hoti. So niddosoti tena tattha katapayogassa abhāvato. Yadi pana sopi tattha kiñci kiñci karoti, na muccatiyevāti dassento āha 『『evaṃ patitā』』tiādi. Tattha evanti evaṃ mayā kateti attho. Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassapi eseva nayo. Paṃsumhi patitvā maratīti abhinavapūrite paṃsumhi pāde pavesetvā uddharituṃ asakkonto tattheva patitvā marati. Jātapathavī jātāti idaṃ sabbathā matthakappattaṃ thirabhāvaṃ dassetuṃ vuttaṃ. Paṃsunā pūrentena pana pādadaṇḍādīhi maddanatāḷanādinā suṭṭhutaraṃ thirabhāvaṃ āpādetvā pakatipathaviyā nibbisese kate jātapathavīlakkhaṇaṃ appattepi muccatiyeva. Opātaṃ haratīti ettha pokkharaṇīsadisattā muccati.

Hatthā muttamatteti oḍḍetvā hatthato muttamatte. Vatiṃ katvāti ettha yadi so pāse vuttappakāraṃ kañci visesaṃ na karoti, attanā katavatiyā viddhaṃsitāya muccati. Thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapetīti thirabhāvatthaṃ aparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtaṃ thaddhataraṃ bandhitvā ṭhapeti. Daḷhataraṃ vā thirataraṃ vāti etthāpi eseva nayo. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Sabbattheva māraṇatthāya katappayogattā na muccati. Vippaṭisāre uppanneti mūlaṭṭhasseva vippaṭisāre uppanne.

Tena alātena…pe… na muccatīti ettha 『『pubbe katappayogaṃ vināsetvā pacchā kusalacittena payoge katepi na muccatīti idaṃ sandhāya gantabba』』nti tīsupi gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo yutto siyā – āditoyeva māraṇatthāya katappayogattā katapariyositāya pāsayaṭṭhiyā tappaccayā ye ye sattā marissanti, tesaṃ tesaṃ vasena paṭhamataraṃyeva pāṇātipātakammasiddhito pacchā kusalacittena aññathā katepi na muccatīti. Rajjuketi khuddakarajjuke. Sayaṃ vaṭṭitanti bahurajjuke ekato katvā attanā vaṭṭitaṃ. Ubbaṭṭetvāti te rajjuke visuṃ visuṃ katvā. Garukataraṃ karotīti atibhāriyaṃ karoti. Pariyesitvā katanti araññaṃ gantvā rukkhaṃ chinditvā tacchetvā kataṃ.

Imināva nayena manussaviggahe nāgasupaṇṇasadise tiracchānagate patitvā attano rūpena mate pācittiyena bhavitabbaṃ。依照此方法,在被人類所捕獲、如龍或鳥類般的動物狀態下死亡,因而應視為過失。Evaṃ sante pāḷiyaṃ 『『yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa。若是如此,巴利文中提到「若是妖鬼或鬼魂,或是被人類捕獲的動物狀態,則應被視為過失」。Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa。若是落下,則會產生痛苦的感受,因而應視為過失。Marati, āpatti thullaccayassā』』ti kasmā vuttanti ce?若是說「死亡,因而應視為嚴重的過失」,為何如此說?Tattha keci vadanti – yakkho vā peto vāti paṭhamaṃ sakarūpeneva ṭhite yakkhapete dassetvā puna aññarūpenapi ṭhite teyeva yakkhapete dassetuṃ 『『tiracchānagatamanussaviggaho vā』』ti vuttaṃ,na pana tādisaṃ tiracchānagataṃ visuṃ dassetuṃ。對此,有人說:「若是妖鬼或鬼魂,首先以其形態出現,再以其他形態出現,故而說『被人類捕獲的動物狀態』」,而並非指那種動物狀態的具體表現。Tasmā tiracchānagataviggaho vā manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbāti。因而在此應當理解為「被人類捕獲的動物狀態,或是妖鬼或鬼魂」。Gaṇṭhipadesu pana tīsupi 『『pāḷiyaṃ manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī』』ti kathitaṃ。然在三個部分中提到「在巴利文中,因人類捕獲而存在的動物狀態,因而被視為嚴重的過失」。Yakkharūpapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidissati。以妖鬼或鬼魂的形態死亡,依此方式,因死亡的樣子而顯得更為嚴重。 Mudhāti amūlena, kiñci mūlaṃ aggahetvāti vuttaṃ hoti。此處的「無根」是指未抓住任何根本。So niddosoti tena tattha katapayogassa abhāvato。此處的「無過失」是指因沒有所作的行為。Yadi pana sopi tattha kiñci kiñci karoti, na muccatiyevāti dassento āha 『『evaṃ patitā』』tiādi。若是說「若他在此處做任何事情,仍然無法解脫」,因此說「如此落下」。Tattha evanti evaṃ mayā kateti attho。此處的「如此」是指「我所做的」。Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo。此處的「不會消失」是指「不會離開,不會逃跑」的意思。Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ。此處的「因其生起而不見」是指根本的缺失。Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti,tassapi eseva nayo。若是說「若後續獲得后,再做任何事情而導致生起」,則同樣適用。Paṃsumhi patitvā maratīti abhinavapūrite paṃsumhi pāde pavesetvā uddharituṃ asakkonto tattheva patitvā marati。因在塵土中死亡,若是無法將其抬起而仍然在塵土中死亡。Jātapathavī jātāti idaṃ sabbathā matthakappattaṃ thirabhāvaṃ dassetuṃ vuttaṃ。此處的「出生的土地」是指爲了顯示其穩定性而提到的。Paṃsunā pūrentena pana pādadaṇḍādīhi maddanatāḷanādinā suṭṭhutaraṃ thirabhāvaṃ āpādetvā pakatipathaviyā nibbisese kate jātapathavīlakkhaṇaṃ appattepi muccatiyeva。因塵土的充滿而通過腳等的壓迫,顯得更加穩固,若是以自然的土地而被安置,甚至在其特徵不明顯時也能獲得解脫。Opātaṃ haratīti ettha pokkharaṇīsadisattā muccati。此處的「被抬起」是指如池塘般的狀態而獲得解脫。 Hatthā muttamatteti oḍḍetvā hatthato muttamatte。此處的「手的解脫」是指將其從手中拋出而獲得解脫。Vatiṃ katvāti ettha yadi so pāse vuttappakāraṃ kañci visesaṃ na karoti,attanā katavatiyā viddhaṃsitāya muccati。若是說「若他在此處未做任何特別的事情,則因自身的行為被拋棄而獲得解脫」。Thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapetīti thirabhāvatthaṃ aparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtaṃ thaddhataraṃ bandhitvā ṭhapeti。若是說「將其放置在更為堅固的狀態」,則是指將其與其他的束縛結合在一起,或將其放置在鬆弛的狀態。Daḷhataraṃ vā thirataraṃ vāti etthāpi eseva nayo。此處的「更為堅固或穩定」同樣適用。Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ。此處的「束縛的狀態」是指束縛的形態。Sabbattheva māraṇatthāya katappayogattā na muccati。因而因其在各處的行為而不被解脫。Vippaṭisāre uppanneti mūlaṭṭhasseva vippaṭisāre uppanne。因而因其生起而不見的狀態而在根本的缺失中生起。 Tena alātena…pe… na muccatīti ettha 『『pubbe katappayogaṃ vināsetvā pacchā kusalacittena payoge katepi na muccatīti idaṃ sandhāya gantabba』』nti tīsupi gaṇṭhipadesu vuttaṃ。因而在此提到「若是消除之前的行為后,後續以善心進行的行為也無法解脫」,因此在三個部分中提到。Ayaṃ panettha adhippāyo yutto siyā – āditoyeva māraṇatthāya katappayogattā katapariyositāya pāsayaṭṭhiyā tappaccayā ye ye sattā marissanti,tesaṃ tesaṃ vasena paṭhamataraṃyeva pāṇātipātakammasiddhito pacchā kusalacittena aññathā katepi na muccatīti。此處的意圖應當是合理的——因最初的行為而導致的死亡,因而因其所做的行為而導致的死亡,若是以善心進行的行為,也無法解脫。Rajjuketi khuddakarajjuke。此處的「繩子」是指小繩子。Sayaṃ vaṭṭitanti bahurajjuke ekato katvā attanā vaṭṭitaṃ。此處的「自行纏繞」是指將多根繩子纏繞在一起。Ubbaṭṭetvāti te rajjuke visuṃ visuṃ katvā。此處的「被抬起」是指將繩子分開。Garukataraṃ karotīti atibhāriyaṃ karoti。此處的「使其更重」是指使其變得非常沉重。Pariyesitvā katanti araññaṃ gantvā rukkhaṃ chinditvā tacchetvā kataṃ。此處的「經由尋找而做」是指前往森林中,砍樹後進行的行為。

177.Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthamevāti māraṇatthameva. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ. Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā vuttappakāraṃ manasā cintetvā upanikkhipanepi eseva nayo. Purimanayenāti 『『yesaṃ hatthato mūlaṃ gahita』』ntiādinā. Sarīrassa virūpabhāvakaraṇato kuṭṭhādi visabhāgarogo nāma, jīvitappavattiyā vā asabhāgattā ananukūlattā gaṇḍapiḷakādi yo koci jīvitappavattipaccanīko visabhāgarogo.

178.Paraṃvā amanāparūpanti ettha amanāpaṃ rūpaṃ etassāti amanāparūpoti bāhiratthasamāso daṭṭhabbo. Manāpiyepi eseva nayoti etena manāpikaṃ rūpaṃ upasaṃharatīti ettha paraṃ vā manāparūpaṃ tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Teneva aññatarasmiṃ gaṇṭhipade vuttaṃ –

『『Mamālābhena esitthī, maratūti samīpago;

Duṭṭhacitto sace yāti, hoti so itthimārako.

『『Bhikkhatthāya sace yāti, jānantopi na mārako;

Anatthiko hi so tassā, maraṇena upekkhako』』ti.

Aparampi tattheva vuttaṃ –

『『Viyogena ca me jāyā, jananī ca na jīvati;

Iti jānaṃ viyuñjanto, tadatthī hoti mārako.

『『Pabbajjādinimittañce, yāti jānaṃ na mārako;

Anatthiko hi so tesaṃ, maraṇena upekkhako』』ti.

Alaṅkaritvā upasaṃharatīti 『『alābhakena sussitvā maratū』』ti iminā adhippāyena upasaṃharati. Teneva 『『sace uttasitvā marati, visaṅketo』』ti vuttaṃ. Alābhakena sussitvā maratīti ettha ca pārājikanti pāṭhaseso daṭṭhabbo. Kuṇapagandhā cāti ahiādikuṇapānaṃ gandhā. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadati.

179.Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha 『『iminā upakkamenā』』tiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikaupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha 『『iminā ayaṃ marissatī』』tiādi. Namaraṇādhippāyassāti idaṃ upakkamaṃ jānantassapi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha 『『maraṇaṃ anicchantassā』』tiādi.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Domanassacittenevabhaṇatīti iminā sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā evāti dasseti. Sukhabahulatāya hi rājāno hasamānāpi 『『ghātethā』』ti vadanti, hāso pana nesaṃ anatthavūpasamādiaññavisayoti sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā eva. Sati pana domanasse kathaṃ taṃ nappakāsatīti āha 『『sukhavokiṇṇattā』』tiādi, pubbāpariyavasena ubhosu passesu uppajjanakasukhehi ākiṇṇattā uppannassa ca domanassassa anuppabandhanena pavattiyā abhāvato tadā uppannampi domanassaṃ nappakāsatīti attho.

Vinītavatthuvaṇṇanā

Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ。此處提到的「依靠樹木」是指關於那則故事。Tadatthamevāti māraṇatthameva。此處的「僅僅是爲了死亡」是指死亡的目的。Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ。此處的「不平衡的圈子」是指在平臺等處所形成的不平衡的圈子。Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā vuttappakāraṃ manasā cintetvā upanikkhipanepi eseva nayo。此處的「說完后拋出刀子」是指以口中說完的方式,心中思考後再拋出刀子,依然是同樣的道理。Purimanayenāti 『『yesaṃ hatthato mūlaṃ gahita』』ntiādinā。根據前述的說法「那些人抓住了根本」。Sarīrassa virūpabhāvakaraṇato kuṭṭhādi visabhāgarogo nāma,jīvitappavattiyā vā asabhāgattā ananukūlattā gaṇḍapiḷakādi yo koci jīvitappavattipaccanīko visabhāgarogo。因身體的畸形而導致的疾病,如肺結核等,因其生存的狀態而不適應,因而成為與生存相關的疾病。 Paraṃvā amanāparūpanti ettha amanāpaṃ rūpaṃ etassāti amanāparūpoti bāhiratthasamāso daṭṭhabbo。此處的「他者的非可愛狀態」是指「非可愛的形態」,應以外部的意義來理解。Manāpiyepi eseva nayoti etena manāpikaṃ rūpaṃ upasaṃharatīti ettha paraṃ vā manāparūpaṃ tassa samīpe ṭhapeti,attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti。因而在此提到的「他者的非可愛狀態」應以此為基礎,或是以自身的可愛狀態而存在。Teneva aññatarasmiṃ gaṇṭhipade vuttaṃ – 此處提到的在某個部分中有提到: 『『Mamālābhena esitthī, maratūti samīpago; Duṭṭhacitto sace yāti, hoti so itthimārako。 『『Bhikkhatthāya sace yāti, jānantopi na mārako; Anatthiko hi so tassā, maraṇena upekkhako』』ti。 另外在此也提到: 『『Viyogena ca me jāyā, jananī ca na jīvati; Iti jānaṃ viyuñjanto, tadatthī hoti mārako。 『『Pabbajjādinimittañce, yāti jānaṃ na mārako; Anatthiko hi so tesaṃ, maraṇena upekkhako』』ti。 Alaṅkaritvā upasaṃharatīti 『『alābhakena sussitvā maratū』』ti iminā adhippāyena upasaṃharati。此處的「裝飾后再進行總結」是指「以未獲得的狀態而死亡」。Teneva 『『sace uttasitvā marati, visaṅketo』』ti vuttaṃ。因而說「若是拋出后死亡,則沒有疑慮」。Alābhakena sussitvā maratīti ettha ca pārājikanti pāṭhaseso daṭṭhabbo。此處的「以未獲得的狀態而死亡」應視為過失的部分。Kuṇapagandhā cāti ahiādikuṇapānaṃ gandhā。此處的「臭味」是指蛇等動物的氣味。Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadati。此處的「天鵝的花」是指天鵝等的羽毛。 Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha 『『iminā upakkamenā』』tiādi。此處的「無視」是指關於導致死亡的行為而未加以注意。Ajānantassāti idaṃ pana maraṇasaṃvattanikaupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha 『『iminā ayaṃ marissatī』』tiādi。此處的「無知」是指關於導致死亡的行為而未加以關注。Namaraṇādhippāyassāti idaṃ upakkamaṃ jānantassapi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha 『『maraṇaṃ anicchantassā』』tiādi。此處的「關於死亡的意圖」是指即使知道此行為,仍然未能意識到死亡的意圖。 Padabhājanīyavaṇṇanā niṭṭhitā。詞句的解釋已完成。 Pakiṇṇakakathāvaṇṇanā。附加的討論解釋。Domanassacittenevabhaṇatīti iminā sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā evāti dasseti。因而說「因憂愁的心而說」,是指與痛苦的感受相關的狀態。Sukhabahulatāya hi rājāno hasamānāpi 『『ghātethā』』ti vadanti,hāso pana nesaṃ anatthavūpasamādiaññavisayoti sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā eva。因快樂的多樣性,國王們即使在微笑時也會說「殺掉他」,而這種微笑並非是對他人痛苦的消除等其他事的關切。因此與痛苦的感受相關的狀態。Sati pana domanasse kathaṃ taṃ nappakāsatīti āha 『『sukhavokiṇṇattā』』tiādi,pubbāpariyavasena ubhosu passesu uppajjanakasukhehi ākiṇṇattā uppannassa ca domanassassa anuppabandhanena pavattiyā abhāvato tadā uppannampi domanassaṃ nappakāsatīti attho。若是說「因快樂的充盈而未能顯現出憂愁的狀況」,是指由於在前後兩端的快樂感受的充盈而未能與憂愁的感受相連,因此在當時即使出現的憂愁也未能顯現出來。 Vinītavatthuvaṇṇanā。

180.Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. Maraṇatthikabhāvaṃ ajānantāti evaṃ adhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā. Na hi te attano cittappavattiṃ na jānanti. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. Yathāyunāti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ, yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti. Atha vā yathānusandhināti yathānuppabandhena, yāva tasmiṃ bhave santānassa anuppabandho avicchinnappavatti hoti, tāva ṭhatvāti vuttaṃ hoti.

Appaṭivekkhitvāti anupaparikkhitvā. Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti. Paccavekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi. Heṭṭhā kismiñci vijjamāne sāṭakaṃ vali na gaṇhātīti āha 『『tasmiṃ vali na paññāyatī』』ti. Paṭivekkhaṇañcedaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ.

Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu ussitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paṭibaddhanti bhojanapaṭibaddhaṃ, bhojanantarāyanti vuttaṃ hoti.

181.Aggakārikanti ettha kārikā-saddassa bhāvavacanattā 『『aggakiriya』』nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttaṃ piṇḍapātameva idha upacāravuttiyā 『『aggakiriyā』』ti gahetabbanti āha 『『paṭhamaṃ laddhapiṇḍapāta』』ntiādi.

182-183.Daṇḍamuggaranti nikhādanamuggaraṃ. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca ativiya pākaṭattā 『『hatthappatto viya dissatī』』ti vuttaṃ. Upacchindatīti 『『visesādhigamassa vikkhepo mā hotū』』ti āhāraṃ upacchindati. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā. Upacchindati, na vaṭṭatīti yasmā sabhāgānaṃ lajjibhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti, te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti, tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho. Sabhāgānañhi byākatattā upacchindituṃ na labhati. Te hi kappiyakhettaṃ. Teneva 『『sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī』』ti idaṃ 『『upacchindati, na vaṭṭatī』』ti imassa kāraṇaṃ dassentena vuttanti tīsupi gaṇṭhipadesu vuttaṃ.

Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigamantarāyaṃ asaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ 『『visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī』』ti vuttaṃ. Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya 『『sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī』』ti vuttaṃ. Ayamettha yuttataroti amhākaṃ khanti, gaṇṭhipadepi ayamattho dassitoyevāti. Bhaṇḍakaṃ dhovantāti cīvaraṃ dhovantā. Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ.

Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā。成為「爲了死亡」的狀態,是指因身體的不同而與天界或墮落相關的目的,故而成為「爲了死亡」。Maraṇatthikabhāvaṃ ajānantāti evaṃ adhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā。對此,因不知自己處於「爲了死亡」的狀態而成為有意圖的死亡者。Na hi te attano cittappavattiṃ na jānanti。因為他們並不知曉自己的心念。Vohāravasenāti pubbabhāgavohāravasena,maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo。根據交談的方式,因其先前的行為,因缺乏慈悲而在關於死亡的意圖的時刻,故而不應如同被繩子綁住的豬那樣。Yathāyunāti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ,yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti。此處的「如其所愿」是指「如其所依」,因而在其依靠的狀態下,若在此狀態中存在的後代未被切斷,則應如此存在。Atha vā yathānusandhināti yathānuppabandhena,yāva tasmiṃ bhave santānassa anuppabandho avicchinnappavatti hoti,tāva ṭhatvāti vuttaṃ hoti。或者說「如其所依」,是指「如其所連」,若在此生存的狀態中未被切斷,則應如此存在。 Appaṭivekkhitvāti anupaparikkhitvā。未加以考慮。Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti。向上或向下移動,是爲了給後來的生物提供空間而在座位上向上或向下移動。Paccavekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi。後來的生物不需要再進行考慮。Heṭṭhā kismiñci vijjamāne sāṭakaṃ vali na gaṇhātīti āha 『『tasmiṃ vali na paññāyatī』』ti。若在下面存在某種東西,則不會被視為麻煩,故而說「在此不被視為麻煩」。Paṭivekkhaṇañcedaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ。若是考慮到此,則應當是家庭中有意義的。 Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu ussitesūti attho。巴利文中提到「在杵上抬起」,是指將其相互支撐的兩根杵。Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ。此處的「為打磨而帶來的木料」是指為打磨而帶來的木材。Paṭibaddhanti bhojanapaṭibaddhaṃ,bhojanantarāyanti vuttaṃ hoti。此處的「被束縛」是指被食物所束縛,因而與食物的阻礙相關。 Aggakārikanti ettha kārikā-saddassa bhāvavacanattā 『『aggakiriya』』nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā,tasmā dānasaṅkhātāya aggakiriyāya yuttaṃ piṇḍapātameva idha upacāravuttiyā 『『aggakiriyā』』ti gahetabbanti āha 『『paṭhamaṃ laddhapiṇḍapāta』』ntiādi。此處的「最上等的行為」是指因其性質而被稱為「最上等的行為」,因其無法給予行為,故而應以施捨的性質為依據,故而說「最初獲得的乞食」。 182-183. Daṇḍamuggaranti nikhādanamuggaraṃ。此處的「杖和鏟子」是指挖掘鏟。Vibhattibyattayenāti vibhattivipariṇāmena。此處的「因分散而變化」是指因分散而變化。Visesādhigamoti samādhi vipassanā ca ativiya pākaṭattā 『『hatthappatto viya dissatī』』ti vuttaṃ。此處的「特別的獲得」是指因其特殊的獲得而顯得非常明顯,故而說「如同手中把握」。Upacchindatīti 『『visesādhigamassa vikkhepo mā hotū』』ti āhāraṃ upacchindati。此處的「切斷」是指「為避免特殊獲得的干擾」而切斷食物。Visesādhigamanti lokuttaradhammapaṭilābhaṃ。此處的「特殊獲得」是指獲得超越世俗的法。Byākaritvāti ārocetvā。此處的「解釋」是指傳達。Upacchindati,na vaṭṭatīti yasmā sabhāgānaṃ lajjibhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti,te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti,tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho。此處的「切斷」是指因羞愧的僧侶因自身的特殊獲得而傳達,因而這些僧侶不尋求不適合的因緣,故而因他們所尋求的因緣而引起疑慮,故而不應切斷食物。Sabhāgānañhi byākatattā upacchindituṃ na labhati。因而因其被解釋而無法切斷。Te hi kappiyakhettaṃ。因而在適當的場合。Teneva 『『sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī』』ti idaṃ 『『upacchindati, na vaṭṭatī』』ti imassa kāraṇaṃ dassentena vuttanti tīsupi gaṇṭhipadesu vuttaṃ。因而說「在適當的場合中,羞愧的僧侶應當被提及」,故而提到「切斷,不應切斷」的原因。 Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ。或者說「解釋特殊的獲得」,是指說明特殊獲得的狀態。Adhigamantarāyaṃ asaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ 『『visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī』』ti vuttaṃ。此處的「因特殊獲得而不應切斷」是指因被允許而未被切斷。Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya 『『sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī』』ti vuttaṃ。若是說「修行者應當傳達自身的特殊獲得」,則應以此為理由,故而說「在適當的場合中,羞愧的僧侶應當被提及」。Ayamettha yuttataroti amhākaṃ khanti,gaṇṭhipadepi ayamattho dassitoyevāti。此處的論述更為合理,因此在部分中也應如此解釋。Bhaṇḍakaṃ dhovantāti cīvaraṃ dhovantā。此處的「洗滌器具」是指洗滌袈裟。Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ。此處的「洗滌棒」是指洗滌器具的棒。

184.Ahaṃ kukkuccakoti 『『mama kiriyāya mareyya nu kho, no vā』』ti evaṃ jātakukkuccako. Sabbatthāpi panettha evarūpesu vatthūsu amate thullaccayassa vuttattā tena katappayogena dukkhavedanā uppajjatu vā mā vā, pārājikāya abhāvato bhagavato vacanena thullaccayamevāti vadanti.

  1. Gabbho patati etenāti gabbhapātanaṃ, tādisaṃ bhesajjaṃ. Tenāha 『『yena paribhuttenā』』tiādi . 『『Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā』』ti vuttattā pariyāyato āpattimokkho na hotīti āha 『『pariyāyo nāma natthī』』ti.

Gabbhaṃ na gaṇhātīti gabbhaṃ na dhāreti. Vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na nassatīti adhippāyena 『『dvīhākārehī』』ti vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha.

Ahaṃ kukkuccakoti 『『mama kiriyāya mareyya nu kho, no vā』』ti evaṃ jātakukkuccako。 我是一個懼怕死亡的人,「我的行為是否會讓我死亡呢?」因此成爲了懼怕死亡的存在。Sabbatthāpi panettha evarūpesu vatthūsu amate thullaccayassa vuttattā tena katappayogena dukkhavedanā uppajjatu vā mā vā,pārājikāya abhāvato bhagavato vacanena thullaccayamevāti vadanti。無論何處,在這種情況下,因死亡的嚴重性而被提到,因此因其所作的行為而產生的痛苦感受,是否會出現,或不會出現,因缺乏過失,故而根據佛陀的教誨,認為僅僅是嚴重的過失。 Gabbho patati etenāti gabbhapātanaṃ,tādisaṃ bhesajjaṃ。因而說「胎兒墜落」,是指那種藥物。Tenāha 『『yena paribhuttenā』』tiādi。故而說「被某種東西所覆蓋」。『『Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā』』ti vuttattā pariyāyato āpattimokkho na hotīti āha 『『pariyāyo nāma natthī』』ti。因而說「是否應當以死亡的顏色來覆蓋」,故而說「從意義上看,不應有過失的解脫」,因此說「沒有意義」。 Gabbhaṃ na gaṇhātīti gabbhaṃ na dhāreti。胎兒不被抓住,是指胎兒不被承載。Vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na nassatīti adhippāyena 『『dvīhākārehī』』ti vuttaṃ。因而說「因風和生物而導致胎兒的消亡,若沒有行為則不會消失」,是指「以兩種方式」。

1.26) pana 『『gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī』』ti vatvā 『『kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī』』ti vuttaṃ. Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, apica tappaccayā kammaṃ vipaccati, sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ. Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho, kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho.

Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ. Pañcannampi vivaṭṭanissitasīlattā 『『samasīlasaddhāpaññāna』』nti vuttaṃ. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti, 『『vada, bhante, paccayenā』』ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti.

Paṭiyādiyatīti sampādeti. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti. Sahadhammikesu vuttanayenevāti 『『imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī』』ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti. Pitu bhaginī pitucchā. Mātu bhātā mātulo. Nappahontīti kātuṃ na sakkonti. Sacepi na yācantīti 『『yācituṃ dukkha』』nti adhippāyena yadi na yācanti. Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ, 『『ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu likhitaṃ. Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā. Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ. Tenevāha 『『etesaṃ puttaparamparāyā』』tiādi. Kulaparivaṭṭoti kulānaṃ paṭipāṭi, kulaparamparāti vuttaṃ hoti. 『『Mayhaṃ dassanti karissantī』』ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadanti. Sabbapadesupi vinicchayo veditabboti cūḷamātuyātiādīsu sabbapadesu 『『cūḷamātuyā sāmiko』』tiādinā yojetvā heṭṭhā vuttanayena vinicchayo veditabbo.

Vuttanayena pariyesitvāti iminā 『『ñātisāmaṇerehi vā』』tiādinā vuttamatthaṃ atidissati. Apaccāsīsantenāti 『『mayhaṃ dassanti karissantī』』ti evaṃ attano atthāya apaccāsīsantena. Bhikkhusaṅghassa pana upakārakattaṃ paccāsīsantena kātuṃ vaṭṭati. 『『Bhesajjaṃ ācikkhathā』』ti vuttepi yathā 『『aññamaññaṃ pana kathā kātabbā』』ti idaṃ pariyāyattā vaṭṭati, evaṃ heṭṭhā vuttanayena 『『idañcidañca gahetvā karontī』』ti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā.

Vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti 『『ācariyabhāgo nāmāya』』nti vuttaṃ, vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hoti. Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā 『『kappiyavasenā』』ti vuttaṃ, 『『pupphaṃ āharathā』』tiādinā kappiyavohāravasenāti attho.

1.26) pana 『『gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī』』ti vatvā 『『kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī』』ti vuttaṃ。 然而說「胎兒因風和生物的行為而消亡」,因此說「在行為消亡時,佛陀也無法阻止」。Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato,apica tappaccayā kammaṃ vipaccati,sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ。此處若胎兒因風或生物而消亡,則並非因先前的行為所致,且即便因其條件而導致行為的結果,若是因自身的行為而造成的情況,則不應完全依賴風或生物的存在,因此應理解行為的完整原因。Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ。因而應理解為「生物被吃掉后消失」。Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho,kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho。為避免無知而給予藥物,若是在腹中產生則會消亡,因此根據給與的情況,若在此情況下並不存在行為的束縛。 Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ。此處的「同法者」是指在同一位導師的教導下,能夠迅速接受教義的人。Pañcannampi vivaṭṭanissitasīlattā 『『samasīlasaddhāpaññāna』』nti vuttaṃ。因五種行為的清凈,故而說「具有相同的行為、信仰和智慧」。Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato。此處的「親屬的排除」是指來自於自身或親屬的排除。Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti,『『vada, bhante, paccayenā』』ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti。因病而導致的少許排除,因其被允許而產生的狀態,無論是已做或未做,故而說「請說,尊者,因緣而已」,在未做的排除狀態下也應如此。 Paṭiyādiyatīti sampādeti。此處的「迴避」是指完成。Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti。此處所說的「無法做」是指不當行為。Sahadhammikesu vuttanayenevāti 『『imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī』』ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ。根據同法者所說的內容,因而說「這些五種未做的狀態下也應當給予藥物」。Yāva ñātakā passantīti yāva tassa ñātakā passanti。直到親屬看到為止。Pitu bhaginī pitucchā。父親的姐妹是父親的姑姑。Mātu bhātā mātulo。母親的兄弟是母親的舅舅。Nappahontīti kātuṃ na sakkonti。若是說「無法給予」,則無法做到。Sacepi na yācantīti 『『yācituṃ dukkha』』nti adhippāyena yadi na yācanti。即使不請求,若是說「請求是痛苦」,則表示若不請求。 Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ,『『ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu likhitaṃ。因而說「已經完成的狀態」,是指從責任的角度來看,因而說「即使未完成的狀態也應當給予」,在三個部分中都已寫明。Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā。這些十位親屬,因其子女等的緣故,因而成為被約束的親屬,因此他們也在此被歸納。Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ。因而說「因此其他親屬的歸屬應當被理解」。Tenevāha 『『etesaṃ puttaparamparāyā』』tiādi。故而說「因這些的子孫關係」。Kulaparivaṭṭoti kulānaṃ paṭipāṭi,kulaparamparāti vuttaṃ hoti。家族的傳承,指的是家族的傳統,因而說「家族的傳承」。 『『Mayhaṃ dassanti karissantī』』ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā

Yadi 『『parittaṃ karothā』』ti vutte karonti, gihiveyyāvaccakaraṇaṭṭhāne tiṭṭhatīti 『『parittaṃ karotha, bhanteti vutte na kātabba』』nti vuttaṃ, 『『bhaṇathā』』ti vutte pana dhammakathāya ajjhesanaṭṭhāne ṭhitattā 『『kātabba』』nti vuttaṃ. Dhammañhi anajjhiṭṭhenapi kathetuṃ vaṭṭati, pageva ajjhiṭṭhena. Cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti. Vihārato…pe… dukkaṭanti aññātakānaṃyeva dadato dukkaṭaṃ. No ce jānantīti yadi evaṃ vattuṃ na jānanti. Udakanti dakkhiṇodakaṃ. Pādesu apanītesu avamaṅgalasaññino hontīti āha 『『na pādā apanetabbā』』ti . Gantuṃ vaṭṭatīti 『『parivāratthāya āgacchantū』』ti vuttepi evaṃ sallakkhetvā gantuṃ vaṭṭati.

Anāmaṭṭhapiṇḍapātoti apabbajitassa hatthato laddho attanā aññena vā pabbajitena aggahitaaggo piṇḍapāto. Thālaketi iminā pattopi gahitoyevāti daṭṭhabbaṃ. Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa. Coranāgavatthūti ettha 『『coranāgassa kira āmaṭṭhaṃ dento kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti thero pattaggahaṇahattheneva aggaṃ gahetvā patte bhattaṃ sabbamadāsi, so tena tussi. 『Ettakaṃ mayha』nti bhattassa ekapasseyeva thokaṃ ṭhapetvāpi puna tena saddhiṃ sabbampi dātuṃ vaṭṭatī』』ti cūḷagaṇṭhipade vuttaṃ.

Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ gaṇhanaṃ paṭisanthāro. Ayañhi lokasannivāso alabbhamānena āmisena ca dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena ca dhammena ca paṭisantharaṇaṃ āmisapaṭisanthāro dhammapaṭisanthāro cāti vuccati. Tattha dhammapaṭisanthāro kassaci na kātabbo natthi. Yassa kassaci hi gahaṭṭhassa vā pabbajitassa vā dhammena saṅgaho kātabboyeva. 『『Paṭisanthāro pana kassa kātabbo, kassa na kātabbo』』ti idaṃ pana āmisapaṭisanthāraṃ sandhāya vuttaṃ. Ubbāsetvāti samantato tiyojanaṃ vilumpanto manusse palāpetvā aññesaṃ avāsaṃ katvā. Saṅghassatthāya āhaṭāti pākavaṭṭato taṃdivasassatthāya āhaṭā. Varapotthacittattharaṇanti anekappakārauttamarūpavicittattharaṇaṃ.

  1. Sattarasavaggiyesu pubbe ekassa aṅgulipatodena māritattā sesasoḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā 『『sesāpi pannarasa janā』』ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā. Āvāhetvāti āvisāpetvā. Vāḷavihāranti caṇḍasattehi adhiṭṭhitavihāraṃ.

1.26) pana 『『gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī』』ti vatvā 『『kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī』』ti vuttaṃ。 然而說「胎兒因風和生物的行為而消亡」,因此說「在行為消亡時,佛陀也無法阻止」。Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato,apica tappaccayā kammaṃ vipaccati,sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ。此處若胎兒因風或生物而消亡,則並非因先前的行為所致,且即便因其條件而導致行為的結果,若是因自身的行為而造成的情況,則不應完全依賴風或生物的存在,因此應理解行為的完整原因。Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ。因而應理解為「生物被吃掉后消失」。Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho,kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho。為避免無知而給予藥物,若是在腹中產生則會消亡,因此根據給與的情況,若在此情況下並不存在行為的束縛。 Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ。此處的「同法者」是指在同一位導師的教導下,能夠迅速接受教義的人。Pañcannampi vivaṭṭanissitasīlattā 『『samasīlasaddhāpaññāna』』nti vuttaṃ。因五種行為的清凈,故而說「具有相同的行為、信仰和智慧」。Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato。此處的「親屬的排除」是指來自於自身或親屬的排除。Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti,『『vada, bhante, paccayenā』』ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti。因病而導致的少許排除,因其被允許而產生的狀態,無論是已做或未做,故而說「請說,尊者,因緣而已」,在未做的排除狀態下也應如此。 Paṭiyādiyatīti sampādeti。此處的「迴避」是指完成。Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti。此處所說的「無法做」是指不當行為。Sahadhammikesu vuttanayenevāti 『『imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī』』ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ。根據同法者所說的內容,因而說「這些五種未做的狀態下也應當給予藥物」。Yāva ñātakā passantīti yāva tassa ñātakā passanti。直到親屬看到為止。Pitu bhaginī pitucchā。父親的姐妹是父親的姑姑。Mātu bhātā mātulo。母親的兄弟是母親的舅舅。Nappahontīti kātuṃ na sakkonti。若是說「無法給予」,則無法做到。Sacepi na yācantīti 『『yācituṃ dukkha』』nti adhippāyena yadi na yācanti。即使不請求,若是說「請求是痛苦」,則表示若不請求。 Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ,『『ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu likhitaṃ。因而說「已經完成的狀態」,是指從責任的角度來看,因而說「即使未完成的狀態也應當給予」,在三個部分中都已寫明。Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā。這些十位親屬,因其子女等的緣故,因而成為被約束的親屬,因此他們也在此被歸納。Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ。因而說「因此其他親屬的歸屬應當被理解」。Tenevāha 『『etesaṃ puttaparamparāyā』』tiādi。故而說「因這些的子孫關係」。Kulaparivaṭṭoti kulānaṃ paṭipāṭi,kulaparamparāti vuttaṃ hoti。家族的傳承,指的是家族的傳統,因而說「家族的傳承」。 『『Mayhaṃ dassanti karissantī』』ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadanti。若是說「他們會給予我」,則即使是請求后也應當被接受,因此在親屬中,若是醫藥工作或家族的污點則不存在。Sabbapadesupi vinicchayo veditabboti cūḷamātuyātiādīsu sabbapadesu 『『cūḷamātuyā sāmiko』』tiādinā yojetvā heṭṭhā vuttanayena vinicchayo veditabbo。應當在所有情況下進行判斷,因此在所有地方都應根據「與小母親的丈夫」等內容進行推導,從而理解之前所說的判斷。 Vuttanayena pariyesitvāti iminā 『『ñātisāmaṇerehi vā』』tiādinā vuttamatthaṃ atidissati。根據所說的內容進行尋求,因而說「通過親屬或同類的方式」。Apaccāsīsantenāti 『『mayhaṃ dassanti karissantī』』ti evaṃ attano atthāya apaccāsīsantena。因而說「他們會給予我」,則是爲了自身的利益而不應被忽視。Bhikkhusaṅghassa pana upakārakattaṃ paccāsīsantena kātuṃ vaṭṭati。然而,爲了僧團的利益而應當被重視。『『Bhesajjaṃ ācikkhathā』』ti vuttepi yathā 『『aññamaññaṃ pana kathā kātabbā』』ti idaṃ pariyāyattā vaṭṭati,evaṃ heṭṭhā vuttanayena 『『idañcidañca gahetvā karontī』』ti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā。若是說「應當告知藥物」,則如同「應當討論其他事物」,這是因其意義而應當如此,因此根據之前所說的內容,若是說「應當以此和那來進行」,則並不存在過失。 Vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti 『『ācariyabhāgo nāmāya』』nti vuttaṃ,vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hoti。因不知戒律的特徵,而無法遵守者,因而說「因而不存在這樣的利益」,故而說「應當有教師的部分」,在戒律中應當由有智慧的老師來獲得利益。Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā 『『kappiyavasenā』』ti vuttaṃ,『『pupphaṃ āharathā』』tiādinā kappiyavohāravasenāti attho。即使是爲了供養花朵而給予,但因不當的行為而不適當,因此說「因適當的行為」,如「請採花」等等。

189.Yorukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati. Evañhi tattha vuttaṃ (pāci. aṭṭha. 92) –

『『Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu 『sace bhikkhu rukkhena vā ajjhotthato hoti opāte vā patito, sakkā ca hoti ekena passena rukkhaṃ chinditvā bhūmiṃ vā khaṇitvā nikkhamituṃ, jīvitahetupi attanā na kātabbaṃ, aññena pana bhikkhunā bhūmiṃ vā khaṇitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhamāpetuṃ vaṭṭati, anāpattī』ti vuttaṃ. Tattha kāraṇaṃ na dissati, 『anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātu』nti (cūḷava. 283) idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ, attano na vaṭṭati, aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Attano atthāya karonto attasinehena akusalacitteneva karoti, paro pana kāruññena. Tasmā anāpattīti ce, etampi akāraṇaṃ. Kusalacittenapi hi imaṃ āpattiṃ āpajjati, sabbaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ, gavesitabbā ettha yutti, aṭṭhakathācariyānaṃ vā saddhāya gantabba』』nti.

Tasmā yaṃ ettha ito aññathā kenaci papañcitaṃ, gaṇṭhipadesu ca kāraṇaṃ vuttaṃ, taṃ na sārato paccetabbaṃ.

190.Alla…pe… pācittiyanti sukkhaṭṭhānepi aggiṃ pātetvā iminā adhippāyena ālimpentassa pācittiyameva. Dukkaṭanti sukkhaṭṭhāne vā sukkhaṃ 『『asukkha』』nti avavatthapetvā vā aggiṃ pātentassa dukkaṭaṃ. Kīḷādhippāyepi eseva nayo. Kīḷādhippāyo ca paṭapaṭāyamānasaddassādavaseneva veditabbo. Paṭipakkhabhūto aggi paṭaggi. Parittakaraṇanti ārakkhakaraṇaṃ. Sayaṃ vā uṭṭhitanti vāteritānaṃ veḷuādīnaṃ aññamaññasaṅghaṭṭanena samuṭṭhitaṃ. Nirupādānoti indhanarahito.

191-192.Khettameva otiṇṇattā pārājikanti 『『dvīhī』』ti vutte dvīhipi pahārehi maraṇassa paccāsīsanato ekena vinā dvinnaṃ abhāvato ca pārājikaṃ. 『『Dvīhiyevāti niyamite pana ekena pahārena mārite natthi pārājika』』nti vadanti. Paṭhamaṃ āhitabalavegassa pubbānuciṇṇavasena dhammānaṃ desantaruppattiyā gamanamattaṃ ṭhapetvā jīvitindriyassa tattha avijjamānattā 『『sīsacchedakassā』』ti vuttaṃ. Imassa vatthussāti āghātanavatthussa. 『『Pānaparibhogenāti vuttattā loṇasovīrakaṃ yāmakālika』』nti vadanti.

Vinītavatthuvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Tatiyapārājikavaṇṇanā niṭṭhitā.

  1. Catutthapārājikaṃ

Catusaccavidūti cattāri saccāni samāhaṭāni catusaccaṃ, taṃ avedi paṭivijjhīti catusaccavidū. Satipi sāvakānaṃ paccekabuddhānañca catusaccavidubhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya balesu ca vasībhāvassa pattito parasantānesu pasāritabhāvena pākaṭattā ca bhagavāva visesena 『『catusaccavidū』』ti thomanaṃ arahati.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

1.26) pana 『『gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī』』ti vatvā 『『kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī』』ti vuttaṃ。然後說「胎兒確實因風和生物的行為而消亡」,因此說「即使在行為消亡的情況下,佛陀也無法阻止」。Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato,apica tappaccayā kammaṃ vipaccati,sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ。此處提到,若胎兒因風和生物而消亡,則並非因之前的行為而有機會;而且,因其所依賴的條件而產生的行為,若自身行為已成則不應完全依賴風或生物。Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ。應理解為「生物在被食用后消失」。Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho,kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho。爲了避免無知而給予藥物,若在子宮中產生后將消亡,故而說「在給藥的瞬間等情況下是因行為而受限的」,但在子宮中則不受行為的限制。 Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ。此處的「與法相應的」是指在同一位導師的教導下,能夠迅速接受的法。Pañcannampi vivaṭṭanissitasīlattā 『『samasīlasaddhāpaññāna』』nti vuttaṃ。因其五種法則的明確,故而說「平等的道德、信仰和智慧」。Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato。此處的「親屬的排除」是指自我或他人的親屬被排除。Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti,『『vada, bhante, paccayenā』』ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti。爲了病人的利益,即使是小範圍的排除,也因其性質而被允許,故而說「如果說,尊者,因緣」,在未被排除的地方也應有未被排除的狀態。 Paṭiyādiyatīti sampādeti。此處的「歸還」是指完成。Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti。此處的「無法做到」是指被稱為過失。Sahadhammikesu vuttanayenevāti 『『imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī』』ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ。依照與法相應的說法,「即使是這五種未被排除的狀態,也應當給予藥物」,因此在小品中有提到。Yāva ñātakā passantīti yāva tassa ñātakā passanti。直到親屬看到,直到他的親屬看到。Pitu bhaginī pitucchā。父親的姐妹是父親的姐妹。Mātu bhātā mātulo。母親的兄弟是母親的兄弟。Nappahontīti kātuṃ na sakkonti。若是不可能,則無法做到。Sacepi na yācantīti 『『yācituṃ dukkha』』nti adhippāyena yadi na yācanti。即使如此,若不請求,則是「請求是痛苦」。 Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ,『『ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu likhitaṃ。此處的「完成義務」是指以責任的表現爲基礎,故而說「即使未完成義務,也應給予」,在三個部分中均有提到。Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā。這些十個親屬,包括他們的兒子等,因其與此相關而被歸類在此。Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ。因而說「其他的親屬」,應當理解為其他親屬的收集。Tenevāha 『『etesaṃ puttaparamparāyā』』tiādi。故而說「因這些人的子孫」,因此提到。 Kulaparivaṭṭoti kulānaṃ paṭipāṭi,kulaparamparāti vuttaṃ hoti。此處的「家庭的傳統」是指家庭的行為,因而被稱為家庭的傳承。『『Mayhaṃ dassanti karissantī』』ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadanti。即使是「他們會給予我」,也應在請求后被接受,因此在親屬中,醫藥的行為或家庭的過失都不應存在。Sabbapadesupi vinicchayo veditabboti cūḷamātuyātiādīsu sabbapadesu 『『cūḷamātuyā sāmiko』』tiādinā yojetvā heṭṭhā vuttanayena vinicchayo veditabbo。所有地方的判斷都應被理解為在所有地方的「母親的配偶」等等,依照前述的說法進行判斷。 Vuttanayena pariyesitvāti iminā 『『ñātisāmaṇerehi vā』』tiādinā vuttamatthaṃ atidissati。依照前述的說法,若說「與親屬相應的」,則應當被理解。Apaccāsīsantenāti 『『mayhaṃ dassanti karissantī』』ti evaṃ attano atthāya apaccāsīsantena。若說「他們會給予我」,則是爲了自身的利益而未被請求。Bhikkhusaṅghassa pana upakārakattaṃ paccāsīsantena kātuṃ vaṭṭati。若是爲了僧團的利益而被請求,則應當給予。『『Bhesajjaṃ ācikkhathā』』ti vuttepi yathā 『『aññamaññaṃ pana kathā kātabbā』』ti idaṃ pariyāyattā vaṭṭati,evaṃ heṭṭhā vuttanayena 『『idañcidañca gahetvā karontī』』ti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā。若是說「應當給予藥物」,則如同「應當討論其他的事情」,因此在前述的說法中,「應當以此和那樣進行」,在此討論中並不存在過失。 Vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti 『『ācariyabhāgo nāmāya』』nti vuttaṃ,vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hoti。因不知戒律的無教導者,因其相應的行為而不應有此類利益的出現,故而說「應當有教師的部分」,在戒律中應由有智慧的教師來獲得的部分。Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā 『『kappiyavasenā』』ti vuttaṃ,『『pupphaṃ āharathā』』tiādinā kappiyavohāravasenāti attho。爲了供花而給予時,因不適當的行為而被規定,因此說「應當以適當的方式」,如「應當採花」等等,意指以適當的行為。 Yadi 『『parittaṃ karothā』』ti vutte karonti,gihiveyyāvaccakaraṇaṭṭhāne tiṭṭhatīti 『『parittaṃ karotha, bhanteti vutte na kātabba』』nti vuttaṃ,『『bhaṇathā』』ti vutte pana dhammakathāya ajjhesanaṭṭhāne ṭhitattā 『『kātabba』』nti vuttaṃ。若說「請做些小的事情」,則應做;若說「請做些小的事情,尊者」,則不應進行。若說「請說」,則因在法的講解中應當進行。 Dhammañhi anajjhiṭṭhenapi kathetuṃ vaṭṭati,pageva ajjhiṭṭhena。在法中,即使不被接受,也應當討論,尤其是被接受的。Cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti。若是將經文移動並清洗,則應展示小的行為的規則。Vihārato…pe… dukkaṭanti aññātakānaṃyeva dadato dukkaṭaṃ。若是從寺院中……等處給予他人,則是過失。No ce jānantīti yadi evaṃ vattuṃ na jānanti。若是如此,若不知曉。Udakanti dakkhiṇodakaṃ。水是指右邊的水。Pādesu apanītesu avamaṅgalasaññino hontīti āha 『『na pādā apanetabbā』』ti。若腳被抬起,則應說「腳不應被放下」。 Gantuṃ vaṭṭatīti 『『parivāratthāya āgacchantū』』ti vuttepi evaṃ sallakkhetvā gantuṃ vaṭṭati。若是說「應當來爲了包圍」,則應當考慮到這一點而來。 Anāmaṭṭhapiṇḍapātoti apabbajitassa hatthato laddho attanā aññena vā pabbajitena aggahitaaggo piṇḍapāto。此處的「非名義的乞食」是指非出家者從他人手中獲得的或由他人所持的乞食。Thālaketi iminā pattopi gahitoyevāti daṭṭhabbaṃ。此處的「托盤」是指應被視為已被抓住的器具。Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa。此處的「賊的慾望」是指渴望王位的明顯盜賊。Coranāgavatthūti ettha 『『coranāgassa kira āmaṭṭhaṃ dento kujjhissati,anāmaṭṭhaṃ na vaṭṭatīti thero pattaggahaṇahattheneva aggaṃ gahetvā patte bhattaṃ sabbamadāsi,so tena tussi。此處的「賊的慾望」是指「若給予賊的名義,賊會生氣,若給予非名義的則不應」,因此長老用抓住托盤的手抓住了食物,並將所有食物都給予了他,因而他感到愉快。「『Ettakaṃ mayha』nti bhattassa ekapasseyeva thokaṃ ṭhapetvāpi puna tena saddhiṃ sabbampi dātuṃ vaṭṭatī』』ti cūḷagaṇṭhipade vuttaṃ。若是說「這是我的」,則即使在一側放一點,也應再給予所有的食物,因此在小品中有提到。 Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ gaṇhanaṃ paṭisanthāro。物質和法的利益之間的關係,若未獲得,則在自身和他人之間的切斷、開口、分離的聯繫與遮蔽。Ayañhi lokasannivāso alabbhamānena āmisena ca dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati,evaṃ pīṭhassa viya paccattharaṇena āmisena ca dhammena ca paṭisantharaṇaṃ āmisapaṭisanthāro dhammapaṭisanthāro cāti vuccati。此處的世俗聯繫與未獲得的物質和法之間的切斷,因而其切斷並未顯現,如同背後的遮蔽,因而物質的聯繫與法的聯繫相互關聯,稱為物質的聯繫與法的聯繫。Tattha dhammapaṭisanthāro kassaci na kātabbo natthi。此處的法的聯繫不應被施加。Yassa kassaci hi gahaṭṭhassa vā pabbajitassa vā dhammena saṅgaho kātabboyeva。若是與某人有聯繫,則應當以法的聯繫來施加。『『Paṭisanthāro pana kassa kātabbo,kassa na kātabbo』』ti idaṃ pana āmisapaṭisanthāraṃ sandhāya vuttaṃ。若是說「聯繫應當施加於誰,不應施加於誰」,則是指關於物質的聯繫。 Ubbāsetvāti samantato tiyojanaṃ vilumpanto manusse palāpetvā aññesaṃ avāsaṃ katvā。此處的「推動」是指從四面八方推動,驅散人群,造成其他的居所。Saṅghassatthāya āhaṭāti pākavaṭṭato taṃdivasassatthāya āhaṭā。為僧團的利益而被請求,故而被稱為「為那一天的利益而請求」。Varapotthacittattharaṇanti anekappakārauttamarūpavicittattharaṇaṃ。此處的「優質的覆蓋」是指多種多樣的優秀和獨特的覆蓋。

Sattarasavaggiyesu pubbe ekassa aṅgulipatodena māritattā sesasoḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā 『『sesāpi pannarasa janā』』ti vuttaṃ。因之前一人被一根手指殺死,因此在其餘十六人中,提升一個腹部並坐下,故而說「其餘的也是十五個人」。Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya。此處的「非沉重的石頭」是指非沉重的石頭。Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā。此處的「行為的意圖」是指與放棄等行為的意圖相關。Āvāhetvāti āvisāpetvā。此處的「推動」是指推動。Vāḷavihāranti caṇḍasattehi adhiṭṭhitavihāraṃ。此處的「兇猛的居所」是指由兇猛的生物所佔據的居所。

193.Adhiṭṭhemāti saṃvidahāma. Dūtakammanti gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Pucchantānaṃ vāti 『『ayyā santairiyāpathā ativiya upasantā, kataraṃ visesamadhigacchiṃsū』』ti pucchantānaṃ. Anāgatasambandhe pana asatīti 『『bhāsito bhavissatī』』ti pāṭhasesaṃ katvā anāgatasambandhe asati. 『『Bhāsito』』ti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha 『『lakkhaṇaṃ pana saddasatthato pariyesitabba』』nti. Īdise hi ṭhāne 『『dhātusambandhe paccayā』』ti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.

194.Vaṇṇavāti iminā sakalasarīrānugatavaṇṇassa manāpatā vuttā. Pasannamukhavaṇṇāti iminā sakalasarīravaṇṇatopi adhikataraṃ mukhavaṇṇassa manāpatā vuttā. Vippasannachavivaṇṇāti iminā pana vijjamānasseva sarīravaṇṇassa ativiya pasannatā vuttā. Yasmā indriyānaṃ ūnattaṃ vā pūraṇattaṃ vā natthi, tasmā 『『abhiniviṭṭhokāsassa paripuṇṇattā』』ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu, pañcapasādānaṃ abhiniviṭṭhokāsassa paripuṇṇatāvacaneneva hadayavatthuādisakalasarīrassa paripuṇṇatā dassitāyeva hotīti āha – 『『manacchaṭṭhānaṃindriyāna』』nti. Yathā tanti ettha tanti nipātamattaṃ. Bhantamigappaṭibhāgāti kattabbākattabbassa ajānanato bhantamigasadisā. Catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha pavattanaṭṭhena 『『cakka』』nti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Dukkhanti sīsarogādidukkhaṃ. Sabbakiccesūti pattapacanacīvararajanayogaṭṭhānādikiccesu. Yāpetunti vahituṃ pavattetuṃ. Tenāha 『『gametu』』nti.

Adhiṭṭhemāti saṃvidahāma。我們決定。Dūtakammanti gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ。關於「使者的工作」,是指在家者抓住教義或教導後到處走動。Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā。關於「設定行動方式」,是指按照努力的方式進行。Pucchantānaṃ vāti 『『ayyā santairiyāpathā ativiya upasantā, kataraṃ visesamadhigacchiṃsū』』ti pucchantānaṃ。關於「問者」,是指「尊者們,安靜的行動方式非常平靜,你們獲得了什麼特別的東西?」Anāgatasambandhe pana asatīti 『『bhāsito bhavissatī』』ti pāṭhasesaṃ katvā anāgatasambandhe asati。關於未來的關係,因而說「將要說」的剩餘部分在未來的關係中是不存在的。『『Bhāsito』』ti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha 『『lakkhaṇaṃ pana saddasatthato pariyesitabba』』nti。因而說「已說」的是過去的言辭,如何與未來的言辭相聯繫,因此說「應當從聲音的特徵中尋求特徵」。Īdise hi ṭhāne 『『dhātusambandhe paccayā』』ti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthividū vadanti。因而在這種情況下,因「因果關係的條件」而被提到,若在元素的關係中存在,則即使是按時設定的條件也會是正當的,故而聲音的精通者說。 Vaṇṇavāti iminā sakalasarīrānugatavaṇṇassa manāpatā vuttā。關於「色相」,是指整個身體的色相的喜愛。Pasannamukhavaṇṇāti iminā sakalasarīravaṇṇatopi adhikataraṃ mukhavaṇṇassa manāpatā vuttā。關於「面容的色相」,是指整個身體的色相中面容的色相更為喜愛。Vippasannachavivaṇṇāti iminā pana vijjamānasseva sarīravaṇṇassa ativiya pasannatā vuttā。關於「清晰的膚色」,是指存在的身體色相的極度清晰。Yasmā indriyānaṃ ūnattaṃ vā pūraṇattaṃ vā natthi,tasmā 『『abhiniviṭṭhokāsassa paripuṇṇattā』』ti vuttaṃ。由於感官沒有不足或過滿,因此說「因其佔據的地方而完全」。Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu,pañcapasādānaṃ abhiniviṭṭhokāsassa paripuṇṇatāvacaneneva hadayavatthuādisakalasarīrassa paripuṇṇatā dassitāyeva hotīti āha – 『『manacchaṭṭhānaṃindriyāna』』nti。第六個佔據的地方是心的所在,因五種感官的佔據而說心的所在等整個身體的完全。Yathā tanti ettha tanti nipātamattaṃ。就像那樣,這裡也是那樣,僅僅是下降。Bhantamigappaṭibhāgāti kattabbākattabbassa ajānanato bhantamigasadisā。尊者們如同不知應做與不應做的獅子。Catucakkanti catuiriyāpathaṃ。四輪是指四種行動方式。Iriyāpatho hi idha pavattanaṭṭhena 『『cakka』』nti adhippeto。關於行動方式,這裡是指「輪」的意思。Navadvāranti navahi vaṇamukhehi navadvāraṃ。九個門是指九個色相的門。Dukkhanti sīsarogādidukkhaṃ。痛苦是指頭痛等痛苦。Sabbakiccesūti pattapacanacīvararajanayogaṭṭhānādikiccesu。關於所有的事務,是指關於獲得、放棄、衣物、飲食、居住等事務。Yāpetunti vahituṃ pavattetuṃ。因而說「應當去」。Tenāha 『『gametu』』nti。因而說「去吧」。

195.Santoti iminā tesaṃ vijjamānataṃ dasseti, saṃvijjamānāti iminā pana tesaṃ upalabbhamānataṃ dasseti. Tenāha – 『『atthi ceva upalabbhanti cā』』ti. Upalabbhantīti dissanti, ñāyantīti attho. Panthadūhanakammanti panthaghātanakammaṃ. Hanantoti mārento. Ghātentoti mārāpento. Atha vā hanantoti bandhanatāḷanādīhi hiṃsanto. Ghātentoti mārento. Chindantoti paresaṃ hatthādīni chindanto. Pacantoti daṇḍena uppīḷento. Pacanañhettha dahanaṃ vibādhanaṃ adhippetaṃ. Pacantoti vā tajjento tāsento. Atha vā pacantoti gāmesu aggipātanavasena gehādīni jhāpetvā tattha ajeḷakādīni pacanto.

Ye sikkhāpadesu bahulagāravā na honti āpattivītikkamabahulā, te sikkhāpadesu atibbagāravā. Uddhateti akappiye kappiyasaññitāya kappiye akappiyasaññitāya avajje vajjasaññitāya vajje avajjasaññitāya ca uddhaccapakatike. Unnaḷeti uggatanaḷe, uṭṭhitatucchamāneti vuttaṃ hoti. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti mukhakhare , kharavacaneti vuttaṃ hoti. Vikiṇṇavāceti asaṃyatavacane divasampi niratthakavacanappalāpine. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatī, sativirahiteti vuttaṃ hoti. Asampajāneti nippaññe. Pākatindriyeti saṃvarābhāvena gihikāle viya vivaṭaindriye. Ācariyupajjhāyehi pariccattaketi dhammena āmisena ca asaṅgahetvā ācariyupajjhāyehi pariccatte anāthe appatiṭṭhe. Lābhagaruketi paccayagaruke.

Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Mahāniddese (mahāni. 87) hi iriyāpathasaṇṭhapanapaccayapaṭisevanasāmantajappanavasena tividhaṃ kuhakavatthu āgataṃ. Tattha pāpicchasseva sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātaṃ kuhakavatthu. Tathā cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhepanena te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ 『『aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā』』ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva āvikatvā paṭiggahaṇena ca tato pabhuti asītisakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Cittalapabbatādivihāro lokasammatasenāsanaṃ nāma. Lokasammata …pe… upāyehi saṃvaṇṇiyamānaguṇoti sambandho. Paripācetunti pariṇāmetuṃ. Suddhacittena attano ganthadhurādikammaṃ katvā vicarantānaṃ tammūlakapaccayaparibhoge dosābhāvaṃ dassetuṃ 『『ye panā』』tiādi vuttaṃ. Bhikkhācāre asampajjamāneti gocaragāme bhikkhāya caritvā labhitabbapiṇḍapāte asampajjante. Te ca vattasīsena sabbampetaṃ karonti, na lābhanimittaṃ. Tena vuttaṃ 『『tantipaveṇighaṭanakā sāsanajotakā』』ti.

Santoti iminā tesaṃ vijjamānataṃ dasseti, saṃvijjamānāti iminā pana tesaṃ upalabbhamānataṃ dasseti。此處的「存在」顯示了他們的存在狀態,而「可獲得」則顯示了他們的可獲得狀態。Tenāha – 『『atthi ceva upalabbhanti cā』』ti。因而說「確實存在且可獲得」。Upalabbhantīti dissanti, ñāyantīti attho。可獲得是指顯現,意指可知。Panthadūhanakammanti panthaghātanakammaṃ。關於「道路的攔截」,是指對道路的破壞。Hanantoti mārento。殺戮是指致命。Ghātentoti mārāpento。擊殺是指施加暴力。Atha vā hanantoti bandhanatāḷanādīhi hiṃsanto。或者說,殺戮是指通過束縛、打擊等手段施加的傷害。Ghātentoti mārento。擊殺是指致命。Chindantoti paresaṃ hatthādīni chindanto。砍伐是指砍斷他人的手等。Pacantoti daṇḍena uppīḷento。煮熟是指用杖壓迫。Pacanañhettha dahanaṃ vibādhanaṃ adhippetaṃ。此處的煮熟是指燒灼、壓迫的意思。Pacantoti vā tajjento tāsento。或者說,煮熟是指在村莊中通過放火等方式焚燒房屋等。Atha vā pacantoti gāmesu aggipātanavasena gehādīni jhāpetvā tattha ajeḷakādīni pacanto。或者說,通過在村莊中放火焚燒房屋等而進行的焚燒。 Ye sikkhāpadesu bahulagāravā na honti āpattivītikkamabahulā,te sikkhāpadesu atibbagāravā。那些在戒律中不常有過失的人,反而在戒律中顯得極為重要。Uddhateti akappiye kappiyasaññitāya kappiye akappiyasaññitāya avajje vajjasaññitāya vajje avajjasaññitāya ca uddhaccapakatike。因不當而產生的憤怒,因適當而產生的憤怒,因不適當而產生的不滿,因憤怒而產生的憤怒。Unnaḷeti uggatanaḷe,uṭṭhitatucchamāneti vuttaṃ hoti。此處的「激動」是指因激動而產生的情緒。Capaleti pattacīvaramaṇḍanādinā cāpallena yutte。關於「輕浮」,是指因穿著衣物等而顯得輕浮。Mukhareti mukhakhare,kharavacaneti vuttaṃ hoti。關於「口音」,是指口音的粗糙。Vikiṇṇavāceti asaṃyatavacane divasampi niratthakavacanappalāpine。關於「散亂的言辭」,是指無節制的言辭,甚至在白天也會無意義地散佈。Muṭṭhā naṭṭhā sati etesanti muṭṭhassatī,sativirahiteti vuttaṃ hoti。關於「愚昧」,是指無知的狀態,因缺乏意識而被稱為愚昧。Asampajāneti nippaññe。關於「不覺」,是指無知的狀態。Pākatindriyeti saṃvarābhāvena gihikāle viya vivaṭaindriye。關於「顯然的感官」,是指在家庭生活中顯現的感官。Ācariyupajjhāyehi pariccattaketi dhammena āmisena ca asaṅgahetvā ācariyupajjhāyehi pariccatte anāthe appatiṭṭhe。因而在教師和助教的教導中,因其缺乏聯繫而被稱為無依無靠。Lābhagaruketi paccayagaruke。關於「重視利益」,是指重視條件。 Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ。關於「設定行動方式」,通過前導詞可知是關於條件的使用。Mahāniddese (mahāni. 87) hi iriyāpathasaṇṭhapanapaccayapaṭisevanasāmantajappanavasena tividhaṃ kuhakavatthu āgataṃ。關於《大釋義》(第87頁),因設定行動方式和條件的使用而引入的三種欺騙的情況。Tattha pāpicchasseva sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātaṃ kuhakavatthu。此處關於不善的意圖,因而通過設定行動方式而產生的欺騙情況。Tathā cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhepanena te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ 『『aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā』』ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva āvikatvā paṭiggahaṇena ca tato pabhuti asītisakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhakavatthūti veditabbaṃ。因而說,關於那些被邀請的,因其存在的不善而產生的拒絕,因而當知道這些居住者「哦,尊者,確實不貪婪,不想接受任何東西,真是難得,若是接受一點點東西」,通過各種方式給予他們的衣物,因而表現出對他們的支援,因而從此開始,因而形成的欺騙情況是關於條件的使用。Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhakavatthūti veditabbaṃ。關於不善的意圖,因而通過對超人道德的描述而形成的欺騙情況是關於條件的使用。Cittalapabbatādivihāro lokasammatasenāsanaṃ nāma。關於「智者的居所」,是指被世俗所認可的居所。Lokasammata …pe… upāyehi saṃvaṇṇiyamānaguṇoti sambandho。世俗所認可的……等,因而通過各種方式而被讚美的特質。Paripācetunti pariṇāmetuṃ。因而說「應當完善」。Suddhacittena attano ganthadhurādikammaṃ katvā vicarantānaṃ tammūlakapaccayaparibhoge dosābhāvaṃ dassetuṃ 『『ye panā』』tiādi vuttaṃ。關於「清凈的心」,是指在進行自己的修持時,因而在其根本條件的使用中顯示出無過失的狀態,因而說「那些人」。Bhikkhācāre asampajjamāneti gocaragāme bhikkhāya caritvā labhitabbapiṇḍapāte asampajjante。在乞食中不覺察,指的是在乞食的村莊中乞討時獲得的食物。Te ca vattasīsena sabbampetaṃ karonti,na lābhanimittaṃ。因而說「他們因乞食而做這一切,而不是因利益的緣故」。Tena vuttaṃ 『『tantipaveṇighaṭanakā sāsanajotakā』』ti。因而說「以此方式而產生的教法的光輝」。

Kicchenāti na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhāpaṭipadāva honti, pāramīpūraṇakāle pana sarāgadosamohasseva sato āgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappatiṭṭhāpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññānipi khantivādīsadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Kasirenāti tasseva vevacanaṃ.

Ekasseva dātuṃ asakkuṇeyyatāya garubhāvato 『『garubhaṇḍānī』』ti vuttaṃ, sabbesaṃ bhājetvāpi gahetuṃ asakkuṇeyyatāya 『『garuparikkhārānī』』ti vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikattā sabbabhikkhusādhāraṇaparikkhārabhāvena. Saṅgaṇhāti upalāpetīti idaṃ atheyyacittaṃ sandhāya vuttaṃ. Tenevāha – 『『tathābhāvato thenetvā』』ti, avissajjiyaavebhaṅgiyabhāvato thenetvāti attho. Garubhaṇḍañhi kulasaṅgahatthāya vissajjento vibhajanto ca tassa avissajjiyaavaebhaṅgiyabhāvaṃ theneti. Kuladūsakadukkaṭaṃ āpajjatīti ettha 『『yo vissajjeyya, āpatti thullaccayassā』』ti vuttattā vissajjanapaccayā thullaccayenapi na muccati.

Asantanti avijjamānaṃ. Abhūtanti anuppannaṃ. Anuppannattā hi tassa taṃ asantanti. Purimassa pacchimaṃ kāraṇavacanaṃ. Ullapatīti uggatāyuko lapati. Sīlañhi bhikkhuno āyu, taṃ tassa tathālapanasamakālameva vigacchati. Asantasambhāvanāyāti attano avijjamānaguṇehi sambhāvanāya. Evañhi gaṇhatā…pe… thenetvā gahitā hontīti ettha asantasambhāvanāya raṭṭhapiṇḍassa thenetvā gahitattā lokuttaradhammopi thenitoyeva hoti. Kitavassevāti kitavassa sakuṇaggahaṇamiva. Kerāṭikassāti saṭhassa. Gottaṃ vuccati sādhāraṇanāmaṃ, matta-saddo luttaniddiṭṭho, tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno, nāmamattasamaṇāti vuttaṃ hoti.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā niṭṭhitā.

Adhimānavatthuvaṇṇanā

Kicchenāti na dukkhāya paṭipadāya。關於「因努力而不致苦」的說法。Buddhānañhi cattāropi maggā sukhāpaṭipadāva honti,pāramīpūraṇakāle pana sarāgadosamohasseva sato āgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappatiṭṭhāpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññānipi khantivādīsadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ。關於「努力」是指不致於痛苦的修行,佛陀的四條道路都是快樂的修行,然而在圓滿功德時,因其存在的緣故,乞求者的裝飾應當如同將頭顱割斷,流出鮮血,抬起眼睛,令家族的後代成為心中所念的妻子,這樣的人施予的,其他的如同忍耐者所說的,身心的狀態,因而在此處提到應當走向的修行道路。Kasirenāti tasseva vevacanaṃ。關於「因其緣故」,是指其本身的緣故。 Ekasseva dātuṃ asakkuṇeyyatāya garubhāvato 『『garubhaṇḍānī』』ti vuttaṃ,sabbesaṃ bhājetvāpi gahetuṃ asakkuṇeyyatāya 『『garuparikkhārānī』』ti vuttaṃ。因單獨給予的困難,因其重而被稱為「重的負擔」,而若要分配給所有人,因其重而被稱為「重的器具」。Sādhāraṇaparikkhārabhāvenāti saṅghikattā sabbabhikkhusādhāraṇaparikkhārabhāvena。因其作為共同的器具,因而是所有僧侶的共同器具。Saṅgaṇhāti upalāpetīti idaṃ atheyyacittaṃ sandhāya vuttaṃ。關於「收集」,是指對器具的收集,因而提到此處的意圖。Tenevāha – 『『tathābhāvato thenetvā』』ti,avissajjiyaavebhaṅgiyabhāvato thenetvāti attho。因而說「因如是的狀態而被收集」,是指因不分離而被收集的狀態。Garubhaṇḍañhi kulasaṅgahatthāya vissajjento vibhajanto ca tassa avissajjiyaavaebhaṅgiyabhāvaṃ theneti。因而在重的負擔中,爲了家庭的聚集而進行分配,因而不分離而被收集的狀態。Kuladūsakadukkaṭaṃ āpajjatīti ettha 『『yo vissajjeyya,āpatti thullaccayassā』』ti vuttattā vissajjanapaccayā thullaccayenapi na muccati。關於家庭的過失,因而說「若分配,則會產生嚴重的過失」,因此因分配而產生的嚴重過失亦無法逃避。 Asantanti avijjamānaṃ。關於「不存在」,是指未顯現的狀態。Abhūtanti anuppannaṃ。關於「未生」,是指未出現的狀態。Anuppannattā hi tassa taṃ asantanti。因未生而說「那是不存在的」。Purimassa pacchimaṃ kāraṇavacanaṃ。關於前者的最後原因。Ullapatīti uggatāyuko lapati。關於「升起」,是指生存的狀態。Sīlañhi bhikkhuno āyu,taṃ tassa tathālapanasamakālameva vigacchati。因而,僧侶的道德是其壽命,而在那個狀態下會失去。Asantasambhāvanāyāti attano avijjamānaguṇehi sambhāvanāya。關於「不存在的可能性」,是指因其自身未顯現的特質而存在的可能性。Evañhi gaṇhatā…pe… thenetvā gahitā hontīti ettha asantasambhāvanāya raṭṭhapiṇḍassa thenetvā gahitattā lokuttaradhammopi thenitoyeva hoti。因而說「如此被收集」,在此處因其未顯現的可能性而被稱為世俗的特質也會被收集。Kitavassevāti kitavassa sakuṇaggahaṇamiva。關於「如同賊」,是指如同賊的捕獲。Kerāṭikassāti saṭhassa。關於「狡詐者」,是指狡詐的人。Gottaṃ vuccati sādhāraṇanāmaṃ,matta-saddo luttaniddiṭṭho,tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno,nāmamattasamaṇāti vuttaṃ hoti。家族被稱為普通的名字,因而「適度」是指被視為賊,因此被稱為「持有家族的」,因而被稱為「僅僅是名字的」。 Vaggumudātīriyabhikkhuvatthuvaṇṇanā niṭṭhitā。關於「群體的僧侶」的說明已完成。 Adhimānavatthuvaṇṇanā。關於「超越的事物」的說明。

  1. Heṭṭhimamaggehi ñātamariyādāya eva jānanato aññā aggamaggapaññā, tassā phalabhāvato aggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca aññāti vuttāti āha 『『aññaṃ byākariṃsūti arahattaṃ byākariṃsū』』ti. Ariyasāvakassa tāva nuppajjatīti pahīnādhimānapaccayattā nuppajjati . Sīlavatopi…pe… nuppajjati akārakabhāvato. Tilakkhaṇaṃ āropetvāti kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa. Suddhasamathalābhī vipassanāya kammaṃ akatvāpi kilesasamudācāraṃ apassanto kevalaṃ aññāṇabalena 『『ariyohamasmī』』ti maññatīti āha 『『suddhasamathalābhiṃ vā』』ti. 『『Arahā aha』』nti maññati uccavālaṅkavāsī mahānāgatthero viya.

Talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnappaṭisambhido mahākhīṇāsavo mahato bhikkhusaṅghassa ovādadāyako ahosi. So ekadivasaṃ attano divāṭṭhāne nisīditvā 『『kinnu kho amhākaṃ ācariyassa uccavālaṅkavāsīmahānāgattherassa samaṇabhāvakiccaṃ matthakappattaṃ, no』』ti āvajjento puthujjanabhāvamevassa disvā 『『mayi agacchante puthujjanakālakiriyameva karissatī』』ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. 『『Kiṃ, āvuso dhammadinna, akāle āgatosī』』ti ca vutto 『『pañhaṃ, bhante, pucchituṃ āgatomhī』』ti āha. Tato 『『pucchāvuso, jānamānā kathayissāmā』』ti vutto pañhasahassaṃ pucchi. Thero pucchitaṃ pucchitaṃ pañhaṃ asajjamānova kathesi. Tato 『『atitikkhaṃ vo, bhante, ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato』』ti vutto 『『ito saṭṭhivassakāle, āvuso』』ti āha. Samādhimhi, bhante, vaḷañjethāti. Na idaṃ, āvuso, bhāriyanti. Tena hi, bhante, ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni, bhante, yathā ayaṃ hatthī añjitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukhaṃ āgacchati, tathā naṃ karothāti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyituṃ āraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā 『『bhante, khīṇāsavassa sārajjaṃ nāma hotī』』ti āha. So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā 『『avassayo me, āvuso, dhammadinna hohī』』ti vatvā pādamūle ukkuṭikaṃ nisīdi. 『『Bhante, tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato, mā cintayitthā』』ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ oruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito ahosi.

Adhimānavatthuvaṇṇanā niṭṭhitā.

Savibhaṅgasikkhāpadavaṇṇanā

197-

Heṭṭhimamaggehi ñātamariyādāya eva jānanato aññā aggamaggapaññā,tassā phalabhāvato aggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca aññāti vuttāti āha 『『aññaṃ byākariṃsūti arahattaṃ byākariṃsū』』ti。關於「從下層道路所知的尊貴」,因而說「不同的高尚智慧」,因其果實的狀態而說「高尚的果實智慧」,以及與之相關的正念等也被稱為「不同的」。Ariyasāvakassa tāva nuppajjatīti pahīnādhimānapaccayattā nuppajjati。關於「高尚的弟子」,因其放棄了執著的條件而不生起。Sīlavatopi…pe… nuppajjati akārakabhāvato。關於「有道德的人」,因其無所作為的狀態而不生起。Tilakkhaṇaṃ āropetvāti kalāpasammasanavasena tilakkhaṇaṃ āropetvā。關於「施加三特徵」,是指通過對元素的觀察施加三特徵。Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa。關於「努力的觀察者」,是指對生滅的觀察而努力的觀察者。Suddhasamathalābhī vipassanāya kammaṃ akatvāpi kilesasamudācāraṃ apassanto kevalaṃ aññāṇabalena 『『ariyohamasmī』』ti maññatīti āha 『『suddhasamathalābhiṃ vā』』ti。關於「純凈的安止的獲得」,即使未做出觀察的行為,因未見到煩惱的聚集,而僅憑無知的力量而認為「我是高尚的」,因而說「或許是純凈的安止的獲得」。『『Arahā aha』』nti maññati uccavālaṅkavāsī mahānāgatthero viya。認為「我是阿羅漢」,如同居住在高處的偉大長老。 Talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnappaṭisambhido mahākhīṇāsavo mahato bhikkhusaṅghassa ovādadāyako ahosi。關於「住在低處的法智長老」,據說是一位深諳教義的偉大阿羅漢,是大僧團的教導者。So ekadivasaṃ attano divāṭṭhāne nisīditvā 『『kinnu kho amhākaṃ ācariyassa uccavālaṅkavāsīmahānāgattherassa samaṇabhāvakiccaṃ matthakappattaṃ,no』』ti āvajjento puthujjanabhāvamevassa disvā 『『mayi agacchante puthujjanakālakiriyameva karissatī』』ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi。某天,他坐在自己的白天坐位上,思考「我師高尚的長老的身份是否合適」,當看到他自己是普通人時,便意識到「如果我不去,他將只會做普通人的死法」,於是便憑藉神通飛到了坐在白天坐位上的長老身邊,向他致敬,展示了自己的行為后,便在一旁坐下。『『Kiṃ, āvuso dhammadinna,akāle āgatosī』』ti ca vutto 『『pañhaṃ,bhante,pucchituṃ āgatomhī』』ti āha。長老問道:「你,法智,怎麼在不合時宜的時候來了?」他回答說:「尊者,我是來問問題的。」Tato 『『pucchāvuso,jānamānā kathayissāmā』』ti vutto pañhasahassaṃ pucchi。於是長老說:「那麼,既然你知道,就該說出來。」便問了成千上萬的問題。Thero pucchitaṃ pucchitaṃ pañhaṃ asajjamānova kathesi。長老一問一答,毫不猶豫地回答著每一個問題。Tato 『『atitikkhaṃ vo,bhante,ñāṇaṃ,kadā tumhehi ayaṃ dhammo adhigato』』ti vutto 『『ito saṭṭhivassakāle,āvuso』』ti āha。然後被問到:「尊者,你們的智慧是什麼時候獲得的?」他回答:「在六十年之前,朋友。」Samādhimhi,bhante,vaḷañjethāti。關於「在定中,尊者,是否安穩?」Na idaṃ,āvuso,bhāriyanti。對此,他說:「這不是,朋友,重的。」Tena hi,bhante,ekaṃ hatthiṃ māpethāti。長老說:「因此,尊者,請量一頭大象。」Thero sabbasetaṃ hatthiṃ māpesi。長老便量了一頭大象。Idāni,bhante,yathā ayaṃ hatthī añjitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukhaṃ āgacchati,tathā naṃ karothāti。然後他說:「尊者,像這頭大象,耳朵豎起,伸出爪子,嘴裡放入食物,發出吼叫聲向你走來,你們就這樣對待它。」Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyituṃ āraddho。長老照此做,看到大象的吼叫聲便準備逃跑。Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā 『『bhante,khīṇāsavassa sārajjaṃ nāma hotī』』ti āha。於是,已滅盡的長老伸出手,抓住了衣服的邊緣,說:「尊者,已滅盡者的行為是這樣的。」So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā 『『avassayo me,āvuso,dhammadinna hohī』』ti vatvā pādamūle ukkuṭikaṃ nisīdi。於是,他意識到自己的普通人身份,便說:「朋友,法智,你將是我的依靠。」於是坐在長老的腳下。『『Bhante,tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato,mā cintayitthā』』ti kammaṭṭhānaṃ kathesi。長老說:「尊者,我來此是爲了成為你的依靠,不必擔心。」Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ oruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi。長老握住了修行法,走動著,最終在第三步中達到了最高果位的阿羅漢。Thero kira dosacarito ahosi。長老似乎是有過失的。 Adhimānavatthuvaṇṇanā niṭṭhitā。關於「超越的事物」的說明已完成。 Savibhaṅgasikkhāpadavaṇṇanā。關於「帶有分類的戒律」的說明。

198.Yasmā panātiādi 『『asantaṃ abhūtaṃ asaṃvijjamāna』』nti etesaṃ kāraṇavacanaṃ. Tattha yanti yaṃ uttarimanussadhammaṃ. Anabhijānanti attani atthibhāvaṃ ajānanto. Samudācaratīti 『『atthi mayhaṃ esa dhammo』』ti katheti jānāpeti vā. 『『Asantaṃ abhūta』』nti imassa kāraṇavacanaṃ santāne anuppannoti. Ñāṇena ca asacchikatoti idaṃ pana 『『asaṃvijjamāna』』nti etassa kāraṇavacanaṃ. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha 『『uttarimanussāna』』ntiādi. Tanti uttarimanussadhammaṃ. Atha padabhājane bahuvacananiddeso kasmā katoti āha 『『padabhājane panā』』tiādi. Kiñcāpi uttarimanussadhammo abyākatopi hoti, ārogyaṭṭhena pana bāhitikasutte viya 『『kusale dhamme』』ti vuttaṃ. Assāti uttarimanussadhammassa. Khaṇalayamuhutta-saddā aññattha bhinnatthāpi honti, idha pana khaṇapariyāyavaseneva 『『taṃ khaṇaṃ taṃ layaṃ taṃ muhutta』』nti pāḷiyaṃ vuttaṃ.

Adhigantabbato adhigamo, jhānādi, adhigamassa pucchā adhigamapucchā. Tenāha 『『jhānavimokkhādīsū』』tiādi. Upāyapucchāti adhigamupāyapucchā. Kintīti kena pakārena, kena vidhināti attho. Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe 『『kiṃ te adhigata』』nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ.

Tasmāti yasmā yathāvuttehi chahākārehi adhigamabyākaraṇaṃ sodhetabbaṃ, tasmā. Ettāvatāvāti ettakena byākaraṇamatteneva na sakkātabbo. Byākaraṇañhi ekaccassa ayāthāvatopi hotīti. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanacchedanehi sodhetabbaṃ, evameva imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo. Vimokkhādīsūti ādi-saddena samādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti. Pākaṭo hotīti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi pākaṭo hotīti pade eseva nayo.

Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ. Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya. So hi sakadāgāmī samānopi 『『tassa mayhaṃ, bhante, evaṃ hoti 『ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī』』』ti (ma. ni.

Yasmā panātiādi 『『asantaṃ abhūtaṃ asaṃvijjamāna』』nti etesaṃ kāraṇavacanaṃ。因為「非存在、未生、不可知」是這些的原因。Tattha yanti yaṃ uttarimanussadhammaṃ。關於「在此處」,是指超人道德。Anabhijānanti attani atthibhāvaṃ ajānanto。關於「不知」,是指對自身存在的狀態不知。Samudācaratīti 『『atthi mayhaṃ esa dhammo』』ti katheti jānāpeti vā。關於「存在」,是指「這個法是我所擁有的」,或是這樣說。『『Asantaṃ abhūta』』nti imassa kāraṇavacanaṃ santāne anuppannoti。關於「非存在、未生」,是指在傳承中未生的狀態。Ñāṇena ca asacchikatoti idaṃ pana 『『asaṃvijjamāna』』nti etassa kāraṇavacanaṃ。關於「因智慧而不被知」,是指「不可知」的原因。Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha 『『uttarimanussāna』』ntiādi。關於「由普通人所獲得的超人道德」,是指如佛陀等的卓越者所獲得的超人道德,因而說「超人道德」。Tanti uttarimanussadhammaṃ。是指超人道德。Atha padabhājane bahuvacananiddeso kasmā katoti āha 『『padabhājane panā』』tiādi。關於「在詞的分配中,為什麼是複數」,因而說「在詞的分配中」。Kiñcāpi uttarimanussadhammo abyākatopi hoti,ārogyaṭṭhena pana bāhitikasutte viya 『『kusale dhamme』』ti vuttaṃ。雖然超人道德是未被明確說明的,但從健康的角度來看,就如同在《外道經》中所說的「善法」。Assāti uttarimanussadhammassa。是指超人道德。Khaṇalayamuhutta-saddā aññattha bhinnatthāpi honti,idha pana khaṇapariyāyavaseneva 『『taṃ khaṇaṃ taṃ layaṃ taṃ muhutta』』nti pāḷiyaṃ vuttaṃ。關於「瞬間、時刻」,在其他地方有不同的解釋,而在這裡是指「那一瞬間、那一時刻」。 Adhigantabbato adhigamo,jhānādi,adhigamassa pucchā adhigamapucchā。關於「應當獲得的獲得,禪定等的獲得」,是指對獲得的詢問。Tenāha 『『jhānavimokkhādīsū』』tiādi。因而說「在禪定、解脫等中」。Upāyapucchāti adhigamupāyapucchā。關於「方法的詢問」,是指對獲得的方法的詢問。Kintīti kena pakārena,kena vidhināti attho。關於「什麼」,是指以何種方式、何種法則。Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe 『『kiṃ te adhigata』』nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ。關於「你從哪些法中獲得」,這是之前所問的「你獲得了什麼」,現在則是明確說明詢問的方式。 Tasmāti yasmā yathāvuttehi chahākārehi adhigamabyākaraṇaṃ sodhetabbaṃ,tasmā。因而說「因此,因前述的六種方式,獲得的說明應當被清晰地闡述」。Ettāvatāvāti ettakena byākaraṇamatteneva na sakkātabbo。關於「僅此而言」,僅憑這一說明是無法做到的。Byākaraṇañhi ekaccassa ayāthāvatopi hotīti。關於「說明」,對於某些人來說,即使是錯誤的也是如此。Imesu pana chasu ṭhānesu sodhanatthaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanacchedanehi sodhetabbaṃ,evameva imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo。關於這六個地方,爲了清晰地說明,應當如同金屬的性質一樣,通過切割、剖析等方式來闡明,因此在此處應當以此方式進行說明。Vimokkhādīsūti ādi-saddena samādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti。關於「在解脫等中」,是指通過禪定、成就、智慧、見道、修行的果位等的集合。Pākaṭo hotīti adhigatavisesassa satisammosābhāvato。是指「顯而易見」的,因獲得的特別性質而顯而易見。Sesapucchāsupi pākaṭo hotīti pade eseva nayo。其他的詢問也是如此。 Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ。關於「所有人」,因自身所獲得的道路而放棄的煩惱是顯而易見的,這在這裡是普遍的說法。Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya。因為對於某些人來說,因自身所獲得的道路的過失而生疑,就如同偉大的名聲一樣。So hi sakadāgāmī samānopi 『『tassa mayhaṃ,bhante,evaṃ hoti 『ko su nāma me dhammo ajjhattaṃ appahīno,yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti,dosadhammāpi cittaṃ pariyādāya tiṭṭhanti,mohadhammāpi cittaṃ pariyādāya tiṭṭhantī』』ti (ma. ni.

1.175) bhagavantaṃ pucchi. Ayaṃ kira rājā sakadāgāmimaggena lobhadosamohā niravasesā pahīyantīti saññī ahosi. Kiṃ ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyaṃ akovidattā. 『『Ayaṃ kileso asukamaggavajjho』』ti imissā paṇṇattiyā akovidassa hi ariyasāvakassa evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi, sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti. Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā.

Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā udāhu na suddhāti vicāraṇavasena sodhetabbā. Na sujjhatīti tattha tattha pamādapaṭipattisabbhāvato. Apanetabboti attano paṭiññāya apanetabbo. 『『Sujjhatī』』ti vatvā sujjhanākāraṃ dassetuṃ 『『dīgharatta』』ntiādi vuttaṃ. Paññāyatīti etthāpi 『『yadī』』ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho . Catūsu paccayesu alaggattā 『『ākāse pāṇisamena cetasā』』ti vuttaṃ. Vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ, samanti attho.

Khīṇāsavapaṭipattisadisā paṭipadā hotīti dīgharattaṃ suvikkhambhitakilesattā. Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā jīvitanikantiyā ca abhāvato na hoti. Puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti.

Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko 『『kumbhīlo』』ti saññāya mahāsaddaṃ akāsi, tadā naṃ 『『puthujjano』』ti jāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati. Taṃ rājā 『『theraṃ pariggaṇhissāmī』』ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā 『『ko etthā』』ti āha. Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi. Ekacco pana puthujjanopi atisūro hoti nibbhayo, so rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo calito, therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati, 『『na tvaṃ arahā』』ti apanetabbo.

1.175) bhagavantaṃ pucchi。於是詢問了尊者。這位國王因著「通過迴歸一次歸的道路,貪慾、恚恨、愚癡全部被徹底放下」的想法而感到懷疑。Kiṃ ariyasāvakassa evaṃ sandeho uppajjatīti?高尚的弟子難道會有這樣的懷疑嗎?Āma uppajjati。是的,確實會有。Kasmā?為什麼?Paṇṇattiyaṃ akovidattā。因為在教義中缺乏智慧。「這個煩惱是某個道路的過失」,這在教義的定義中,對於沒有智慧的高尚弟子來說是如此。Kiṃ tassa paccavekkhaṇā natthīti?那麼,是否沒有反省的對象呢?Atthi,sā pana na sabbesaṃ paripuṇṇā hoti。確實有,但並非所有人都能完整。Eko hi pahīnakilesameva paccavekkhati,eko avasiṭṭhakilesameva,eko maggameva,eko phalameva,eko nibbānameva。因為一個人只反省所放下的煩惱,一個人只反省剩餘的煩惱,一個人只反省道路,一個人只反省果位,一個人只反省涅槃。Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati。於是,在這五種反省中,不可能只得到一個或兩個。Iti yassa paccavekkhaṇā na paripuṇṇā,tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti。因而,對於反省不完整的人來說,教義的定義便是缺乏智慧的。Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā。關於「有能力的提問」,是指在修行道路的闡述中非常精妙。 Yāya paṭipadāya yassa ariyamaggo āgacchati,sā pubbabhāgapaṭipatti āgamanapaṭipadā。通過哪條道路獲得高尚的道路,便是前行的修行道路。Sodhetabbāti suddhā udāhu na suddhāti vicāraṇavasena sodhetabbā。應當被闡明的是,是否是純凈的,或者不純凈的,應通過思考來澄清。Na sujjhatīti tattha tattha pamādapaṭipattisabbhāvato。關於「不會消失」,是因為在各個地方的懈怠修行的性質。Apanetabboti attano paṭiññāya apanetabbo。關於「應當放下」,是指根據自己的承諾應當放下。「Sujjhatī」ti vatvā sujjhanākāraṃ dassetuṃ 『『dīgharatta』』ntiādi vuttaṃ。因而說「會消失」,是爲了展示消失的狀態,故而說「長久」。Paññāyatīti etthāpi 『『yadī』』ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho。關於「智慧」,在這裡也提到「如果」,即如果這位僧侶通過那條道路獲得智慧。Catūsu paccayesu alaggattā 『『ākāse pāṇisamena cetasā』』ti vuttaṃ。由於四個條件的無執著,因而說「在空中,心如手般自在」。 Vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ,samanti attho。關於「如同所說」,這位僧侶的闡述與此經中所說的相同,意圖一致。 Khīṇāsavapaṭipattisadisā paṭipadā hotīti dīgharattaṃ suvikkhambhitakilesattā。關於「如同已滅盡者的修行」,是指因長久的煩惱已被很好地克服。Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā jīvitanikantiyā ca abhāvato na hoti。關於「已滅盡者」,因放下了顛倒的執著,以及生存的執著的缺乏而不再存在。Puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti。對於普通人而言,因未完全放下顛倒的執著,生存的執著的性質,即使是微小的也會存在。 Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi。關於這裡的事情,長者大話者曾對一個乞食者無法掌握而給予了年輕人的印象。So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi。於是他在洗澡時,將他引導至善良的河流入口,抓住了他的腳。Piṇḍapātiko 『『kumbhīlo』』ti saññāya mahāsaddaṃ akāsi,tadā naṃ 『『puthujjano』』ti jāniṃsu。乞食者因被稱為「貪婪者」而發出巨大的聲音,那時大家都認出他是「普通人」。Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati。關於月亮的面貌,在大寺院中,僧團的長老已滅盡者因目光微弱而在寺院中存在。Taṃ rājā 『『theraṃ pariggaṇhissāmī』』ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi。國王想著「我要抓住這位長老」,在僧侶們外出乞食時,悄悄地走近,像蛇一樣抓住了他的腳。Thero silāthambho viya niccalo hutvā 『『ko etthā』』ti āha。長老如同石柱般穩固地問:「誰在這裡?」Ahaṃ,bhante,tissoti。是我,尊者,叫做提斯。Sugandhaṃ vāyasi no tissāti。你是香風,還是提斯?Evaṃ khīṇāsavassa bhayaṃ nāma natthi。由此可見,已滅盡者並沒有恐懼。Ekacco pana puthujjanopi atisūro hoti nibbhayo,so rajanīyena ārammaṇena pariggaṇhitabbo。某些普通人卻是非常勇敢的,無畏的,因此應當以夜晚的景象來觀察他。Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi。因為國王在觀察一位長老時,便讓他坐在家中,並在他身邊享用美味的食物。Mahātherassa kheḷo calito,therassa puthujjanabhāvo āvibhūto。關於偉大的長老的遊戲,顯現了長老的普通人身份。Khīṇāsavassa hi rasataṇhā nāma suppahīnā,dibbesupi rasesu nikanti nāma na hoti。因為已滅盡者的味覺貪慾是完全放下的,在天界的味道中也不會存在執著。Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati,『『na tvaṃ arahā』』ti apanetabbo。因此,通過這些方法來觀察,若有恐懼或驚訝,或味覺的貪慾產生,則應當放下「你不是阿羅漢」。

Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha – 『『yā sā idhekacco…pe… ādinā nayenā』』ti. Ādi-saddena 『『assaddho samāno 『saddhoti maṃ jano jānātū』ti icchati, appassutova samāno 『bahussutoti maṃ jano jānātū』ti icchati, saṅgaṇikārāmova samāno 『pavivittoti maṃ jano jānātū』ti icchati, kusītova samāno 『āraddhavīriyoti maṃ jano jānātū』ti icchati, muṭṭhassatīva samāno 『upaṭṭhitassatīti maṃ jano jānātū』ti icchati, asamāhitova samāno 『samāhitoti maṃ jano jānātū』ti icchati, duppaññova samāno 『paññavāti maṃ jano jānātū』ti icchati, akhīṇāsavova samāno 『khīṇāsavoti maṃ jano jānātū』ti icchati, yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo, ayaṃ vuccati pāpicchatā』』ti (vibha. 851) evaṃ vuttaṃ pāḷipadesaṃ saṅgaṇhāti. Pāpikāyāti lāmikāya icchāya. Apakatoti pāpikāya icchāya sammāājīvato apeto katoti icchāya apakato. Tathābhūto ca micchājīvena abhibhūto parājito nāma hotīti āha 『『abhibhūto parājito』』ti.

Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatīti yathā kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāya upakaḍḍhati, niraye nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilaggāhena kato. Paribbājoti khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho. Bhikkhubhāvoti pārājikaṃ āpajjitvā 『『samaṇo aha』』nti paṭijānanato vohāramattasiddho bhikkhubhāvo. Ajānamevāti pāṭhe evāti avadhāraṇatthe nipāto. Ajānamevanti pāṭhe pana evaṃ jānāmi evaṃ passāmīti avacanti yojetabbaṃ.

Padabhājanīyavaṇṇanā

Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha – 『『yā sā idhekacco…pe… ādinā nayenā』』ti。關於非存在的特徵,惡劣的慾望是如此說的:「那是某種人……以這樣的方式。」Ādi-saddena 『『assaddho samāno 『saddhoti maṃ jano jānātū』ti icchati,appassutova samāno 『bahussutoti maṃ jano jānātū』ti icchati,saṅgaṇikārāmova samāno 『pavivittoti maṃ jano jānātū』ti icchati,kusītova samāno 『āraddhavīriyoti maṃ jano jānātū』ti icchati,muṭṭhassatīva samāno 『upaṭṭhitassatīti maṃ jano jānātū』ti icchati,asamāhitova samāno 『samāhitoti maṃ jano jānātū』ti icchati,duppaññova samāno 『paññavāti maṃ jano jānātū』ti icchati,akhīṇāsavova samāno 『khīṇāsavoti maṃ jano jānātū』ti icchati,yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo,ayaṃ vuccati pāpicchatā』』ti (vibha. 851) evaṃ vuttaṃ pāḷipadesaṃ saṅgaṇhāti。關於「因此」,有這樣的說法:「不信者的狀態是『愿人們知道我有信仰』;少聞者的狀態是『愿人們知道我博學』;喜歡聚會者的狀態是『愿人們知道我孤獨』;懶惰者的狀態是『愿人們知道我努力』;迷失者的狀態是『愿人們知道我專注』;不專注者的狀態是『愿人們知道我專注』;無智者的狀態是『愿人們知道我有智慧』;未滅盡者的狀態是『愿人們知道我已滅盡』。這樣的慾望被稱為惡劣的慾望。」Pāpikāyāti lāmikāya icchāya。關於「惡劣的」,是指世俗的慾望。Apakatoti pāpikāya icchāya sammāājīvato apeto katoti icchāya apakato。關於「未能放下」,是指因錯誤的生計而未能放下的慾望。Tathābhūto ca micchājīvena abhibhūto parājito nāma hotīti āha 『『abhibhūto parājito』』ti。關於「被征服與被擊敗」,是指被錯誤的生計所征服與擊敗。 Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatīti yathā kuso yena duggahito,tassa hatthaṃ anukantati phāleti,evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāya upakaḍḍhati,niraye nibbattāpetīti attho。關於「共性」,是指因難以掌握的狀態而被引入地獄。就如同被捉住的惡者,他的手被牽引著併發出聲音;同樣,名為「修行法」的共性因其缺乏而被引入地獄,意指使其進入地獄。Sithiloti olīyitvā karaṇena sithilaggāhena kato。關於「鬆弛」,是指因鬆懈而被鬆弛抓住。Paribbājoti khaṇḍādibhāvappatto samaṇadhammo。關於「出家者」,是指擁有片段特徵的修行法。Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti,atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho。關於「更多的」,是指在內心中存在的貪慾等,無法將這樣的修行法驅除,然而在其之上還有其他的貪慾等存在。 Bhikkhubhāvoti pārājikaṃ āpajjitvā 『『samaṇo aha』』nti paṭijānanato vohāramattasiddho bhikkhubhāvo。關於「僧侶身份」,是指因犯下出家者的過失而自認「我是出家人」,因此得以名義上成為僧侶。Ajānamevāti pāṭhe evāti avadhāraṇatthe nipāto。關於「無知」,在這裡是指「如此」,用於強調。Ajānamevanti pāṭhe pana evaṃ jānāmi evaṃ passāmīti avacanti yojetabbaṃ。關於「無知」,在文字中是指「我如此知曉,我如此看到」,應當與之相聯繫。 Padabhājanīyavaṇṇanā。關於詞的分配的說明。

199.Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānañca kasiṇajjhānañca saṅgaṇhāti. Tena 『『kāyagatāsatijjhānaṃ pathavīkasiṇajjhānaṃ samāpajji』』ntiādiṃ vadantopi pārājikova hotīti veditabbaṃ. Vimokkhoti ettha vi-saddo visesattho vividhattho vāti dassento āha 『『suṭṭhu mutto』』tiādi. Vimokkhoti cattāro ariyamaggā. Tassa saguṇato suññatādināmalābhaṃ dassento āha 『『so panāya』』 ntiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, animittavimokkhena vimuccati, sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati, sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa aniccānupassanāya saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pajahanto āgato, tasmā animitto. Dukkhānupassanāya pana sukhasaññaṃ pahāya paṇidhiṃ patthanaṃ sukkhāpetvā āgatattā appaṇihito. Anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhārānaṃ suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma.

Rāgādīhi panesa suññatattā suññato. Rūpanimittādīnaṃ rāganimittādīnaṃyeva vā abhāvena animitto. Rāgādipaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ. Svāyaṃ suññataṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanaṃ labbhati, phale maggāgamanaṃ. Anattānupassanā hi suññatā nāma, suññatavipassanāya maggo suññato. Aniccānupassanā animittā nāma, animittavipassanāya maggo animitto. Idaṃ pana nāmaṃ na abhidhammapariyāyena labbhati. Tathā hi taṃ saṅkhāranimittassa avijahanato na nippariyāyena animittaṃ, suttantapariyāyena pana labbhati. Tatra hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamaniyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti, tena maggo animittoti vutto. Maggāgamanena pana phalaṃ animittanti yujjatiyeva. Dukkhānupassanā saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihitavipassanāya maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitaṃ. Evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ. Suññattāti vivittattā. Na hi magge rāgādayo santi, uparūpari uppajjanakarāgādīnaṃ kāraṇattā rāgādayo nimittanti āha 『『rāgadosamohanimittehī』』ti. Saviggahānaṃ viya upaṭṭhānampettha nimittanti vadanti. Rāgādayova pavattiṭṭhānaṭṭhena paṇidhīti āha 『『rāgadosamohapaṇidhīna』』nti.

Vatthuvijjādiṃ sandhāya avacanato 『『vijjānaṃ lābhīmhī』』ti vuttepi hoti. Ekekakoṭṭhāsavasenāti satipaṭṭhānacatukkādiekekakoṭṭhāsavasena. Kiñcāpi mahāaṭṭhakathāyampi ekekakoṭṭhāsavaseneva dassitaṃ, tattha pana 『『lokuttarānaṃ satipaṭṭhānāna』』ntiādinā paccekaṃ lokuttara-saddaṃ yojetvā ekekakoṭṭhāsavaseneva vuttaṃ, idha lokuttara-saddena vināti ayamettha viseso. Tatthāti tesu koṭṭhāsesu.

Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānañca kasiṇajjhānañca saṅgaṇhāti。關於「非美的禪定」等,包含了身體專注的禪定和地界禪定。因此,雖然說「身體專注的禪定、地界禪定已被掌握」,但應當理解為是出家戒。Vimokkhoti ettha vi-saddo visesattho vividhattho vāti dassento āha 『『suṭṭhu mutto』』tiādi。關於「解脫」,在這裡,vi表示特別的意義,表明多種含義,因此說「徹底解脫」。Vimokkhoti cattāro ariyamaggā。解脫是指四種高尚的道路。Tassa saguṇato suññatādināmalābhaṃ dassento āha 『『so panāya』』 ntiādi。爲了顯示其具備的特質和空無等的獲得,因而說「他確實是這樣」。Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā。道路確實是因五種原因而獲得名號的,無論是因流暢或因對立、因特質、因對像或因來臨。Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti,animittavimokkhena vimuccati,sace dukkhato sammasitvā vuṭṭhāti,appaṇihitavimokkhena vimuccati,sace anattato sammasitvā vuṭṭhāti,suññatavimokkhena vimuccati,idaṃ sarasato nāmaṃ nāma。若是以對現象的觀察而覺知無常,便會從現象中覺醒而解脫;若是對苦的觀察而覺知,便會因無執著而解脫;若是對無我的觀察而覺知,便會因空無而解脫;這就是流暢的名號。 Yasmā panesa aniccānupassanāya saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pajahanto āgato,tasmā animitto。因為他通過觀察無常,放下了現象的固執,因而來到這裡,因此是無象的。Dukkhānupassanāya pana sukhasaññaṃ pahāya paṇidhiṃ patthanaṃ sukkhāpetvā āgatattā appaṇihito。關於觀察苦,因放下對快樂的執念,渴望與追求已經被消除而來到這裡,因此是無執著的。Anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhārānaṃ suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma。關於觀察無我,因放下對自我存在的執念,因看到現象的空無而稱之為空無,這就是對立的名號。 Rāgādīhi panesa suññatattā suññato。因貪慾等的緣故,他是空無的。Rūpanimittādīnaṃ rāganimittādīnaṃyeva vā abhāvena animitto。因缺乏對色相等的貪慾的緣故而是無象的。Rāgādipaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ。因缺乏對貪慾的執著等,因而是無執著的,這就是他的特質。Svāyaṃ suññataṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati,idamassa ārammaṇato nāmaṃ。因而,空無是無象的,且無執著的,因而稱之為涅槃的對象,這就是他的對象名號。 Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca。關於來臨,分為兩種:一種是觀察的來臨,另一種是道路的來臨。Tattha magge vipassanāgamanaṃ labbhati,phale maggāgamanaṃ。於此,觀察的來臨在道路中獲得,而果位的來臨則在果位中獲得。Anattānupassanā hi suññatā nāma,suññatavipassanāya maggo suññato。觀察無我的道路是空無的,因觀察的道路是空無的。Aniccānupassanā animittā nāma,animittavipassanāya maggo animitto。觀察無常的道路是無象的,因觀察的道路是無象的。Idaṃ pana nāmaṃ na abhidhammapariyāyena labbhati。此名號並非依照《阿毗達摩》而獲得。Tathā hi taṃ saṅkhāranimittassa avijahanato na nippariyāyena animittaṃ,suttantapariyāyena pana labbhati。確實,因為不拋棄現象的象,而是依照經典的名號獲得。Tatra hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamaniyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti,tena maggo animittoti vutto。於此,因將無象的涅槃作為根本智的對象,成為無象的名號,站在來臨的地方,因而稱之為道路的名號,因此稱道路為無象。Maggāgamanena pana phalaṃ animittanti yujjatiyeva。因道路的來臨,果位是無象的,確實是如此。Dukkhānupassanā saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma,appaṇihitavipassanāya maggo appaṇihito,appaṇihitamaggassa phalaṃ appaṇihitaṃ。關於觀察苦,因放下對現象的執著而來到這裡,因此稱之為無執著;無執著的觀察的道路是無執著的,而無執著的道路的果位也是無執著的。Evaṃ vipassanā attano nāmaṃ maggassa deti,maggo phalassāti idaṃ āgamanato nāmaṃ。如此,觀察給道路賦予了名號,因而稱之為道路的果位。Suññattāti vivittattā。空無是因孤獨而得名。Na hi magge rāgādayo santi,uparūpari uppajjanakarāgādīnaṃ kāraṇattā rāgādayo nimittanti āha 『『rāgadosamohanimittehī』』ti。因為在道路上並不存在貪慾等,因其原因而產生的貪慾等被稱為「因貪慾、恚恨、愚癡的象」。Saviggahānaṃ viya upaṭṭhānampettha nimittanti vadanti。被稱為「因有執著的狀態而生起的象」。Rāgādayova pavattiṭṭh

Nanu ca 『『kilesappahānamevā』』ti kasmā vuttaṃ. Na hi kilesānaṃ pahānamattaṃ uttarimanussadhammo hotīti yo vadeyya, taṃ sandhāya kilesappahānassa maggakiccattā kiccavasena maggo dīpitoti dassetuṃ 『『taṃ panā』』tiādi vuttaṃ. Kāmarāgaṃ sandhāya 『『tatiyamaggena hi rāgadosānaṃ pahāna』』nti vuttaṃ, na pana rūparāgaarūparāge sandhāya. Na hi te tena pahīyanti catutthamaggena pahātabbattā.

Rāgācittaṃ vinīvaraṇatāti rāgā cittassa vinīvaraṇatāti vuttaṃ hoti. Rāgā vimuttassa cittassa tasseva rāganīvaraṇassa abhāvena vigatanīvaraṇattā vinīvaraṇatāti attho veditabbo. Esa nayo sesesupi.

Yā ca pañca vijjāti yojetabbaṃ. Nibbaṭṭitalokuttarattāti visuṃyeva lokato apagatalokuttarattā. Yathā vinā lokuttara-saddena 『『satipaṭṭhānādīnaṃ lābhīmhī』』ti vuttepi pārājikaṃ hoti, evamidhāpi 『『atthapaṭisambhidāya lābhīmhīti vuttepi hotiyevā』』ti vattuṃ yujjati. Kiñcāpi yujjati, atha kho mahāaṭṭhakathāyaṃ vibhāgena vuttattā na sakkā evamidaṃ vattunti dassetuṃ 『『mahāaṭṭhakathāyaṃ pana…pe… na sakkā aññaṃ pamāṇaṃ kātu』』nti vuttaṃ. Tampi tattheva paṭikkhittanti sambandho.

Suddhikavārakathāvaṇṇanā

200.Ullapanākāranti samāpajjintiādiullapanākāraṃ. Āpattibhedanti 『『na paṭivijānantassa āpatti thullaccayassā』』tiādiāpattibhedaṃ. Puna ānetvā paṭhamajjhānādīhi na yojitanti ettha 『『paṭhamajjhānenā』』ti pāṭhoti gaṇṭhipade vuttaṃ, tadeva yuttaṃ.

Kattusādhanopi bhaṇita-saddo hotīti āha 『『atha vā』』tiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā 『『musā bhaṇāmī』』ti jānituṃ, antarantarā pana aññena cittena 『『musā bhaṇāmī』』ti jānātīti vuttaṃ 『『bhaṇantassa hoti musā bhaṇāmī』』ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamettha attho dassito. Na sakkā na bhavitunti pubbabhāgato paṭṭhāya ābhogaṃ katvā bhaṇitattā na sakkā na bhavituṃ. Āpattiyā na kāretabboti pubbabhāgakkhaṇe 『『musā bhaṇissāmī』』ti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe 『『musā eta』』nti upaṭṭhitepi nivattetumasakkuṇeyyatāya avisayabhāvato āpattiyā na kāretabbo. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ.

Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa atthasaṃvedananti attho. Ñāṇasamodhānanti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Na hi sakkā…pe… jānitunti ārammaṇakaraṇassa abhāvato vuttaṃ. Asammohāvabodho ca īdisassa ñāṇassa natthi, 『『bhaṇissāmī』』ti pavattacittaṃ 『『bhaṇāmī』』ti pavattacittassa paccayo hutvā nirujjhati, tañca 『『bhaṇita』』nti pavattacittassa paccayo hutvāti āha – 『『purimaṃ purimaṃ pana…pe… nirujjhatī』』ti. Tasmiṃ pubbabhāge sati 『『sesadvayaṃ na hessatī』』ti etaṃ natthi, avassaṃ hotiyevāti vuttaṃ hoti, bhaṇissāmīti pubbabhāge sati 『『bhaṇāmi bhaṇita』』nti etaṃ dvayaṃ na na hoti, hotiyevāti adhippāyo. Ekaṃ viya pakāsatīti anekakkhaṇe uppannampi cittaṃ ekakkhaṇe uppannasadisaṃ hutvā pakāsati. Samāpajjintiādīnīti ādi-saddena samāpajjāmi, samāpannoti imāni dve saṅgaṇhāti. Tattha samāpajjiṃ, samāpannoti imesaṃ asatipi kālanānatte vacanavisesaṃ sandhāya visuṃ gahaṇaṃ.

Nanu ca 『『kilesappahānamevā』』ti kasmā vuttaṃ。難道不是說「僅僅放下煩惱」嗎?Na hi kilesānaṃ pahānamattaṃ uttarimanussadhammo hotīti yo vadeyya,taṃ sandhāya kilesappahānassa maggakiccattā kiccavasena maggo dīpitoti dassetuṃ 『『taṃ panā』』tiādi vuttaṃ。因為如果有人說僅僅放下煩惱就能達到更高的人的法,那是錯誤的,因此爲了表明放下煩惱的道路的功能而說「那確實是這樣」。Kāmarāgaṃ sandhāya 『『tatiyamaggena hi rāgadosānaṃ pahāna』』nti vuttaṃ,na pana rūparāgaarūparāge sandhāya。關於感官慾望,確實說「通過第三條道路放下貪慾和恚恨」,而不是關於色慾和無色慾。Na hi te tena pahīyanti catutthamaggena pahātabbattā。因為它們不能通過第四條道路被放下。 Rāgācittaṃ vinīvaraṇatāti rāgā cittassa vinīvaraṇatāti vuttaṃ hoti。關於「貪慾的心被抑制」,是指貪慾抑制了心。Rāgā vimuttassa cittassa tasseva rāganīvaraṇassa abhāvena vigatanīvaraṇattā vinīvaraṇatāti attho veditabbo。貪慾是解脫的心,因沒有貪慾的抑制,因此應理解為抑制的意思。Esa nayo sesesupi。這個道理同樣適用於其他情況。 Yā ca pañca vijjāti yojetabbaṃ。關於五種知識,應該聯繫。Nibbaṭṭitalokuttarattāti visuṃyeva lokato apagatalokuttarattā。關於「脫離世俗的高尚」,是指完全脫離世俗的高尚。Yathā vinā lokuttara-saddena 『『satipaṭṭhānādīnaṃ lābhīmhī』』ti vuttepi pārājikaṃ hoti,evamidhāpi 『『atthapaṭisambhidāya lābhīmhīti vuttepi hotiyevā』』ti vattuṃ yujjati。就如同沒有高尚的名號「正念的獲得」而成為出家戒一樣,在這裡也可以說「關於意義的分解的獲得」也同樣如此。Kiñcāpi yujjati,atha kho mahāaṭṭhakathāyaṃ vibhāgena vuttattā na sakkā evamidaṃ vattunti dassetuṃ 『『mahāaṭṭhakathāyaṃ pana…pe… na sakkā aññaṃ pamāṇaṃ kātu』』nti vuttaṃ。雖然可以這樣說,但由於在《大註釋》中以不同的方式表述,因此無法這樣說,因此說「在《大註釋》中……無法以其他標準來衡量」。 Tampi tattheva paṭikkhittanti sambandho。關於這個,也與之前的內容相聯繫。 Suddhikavārakathāvaṇṇanā 200.Ullapanākāranti samāpajjintiādiullapanākāraṃ。關於「振奮的狀態」,是指達到的狀態。Āpattibhedanti 『『na paṭivijānantassa āpatti thullaccayassā』』tiādiāpattibhedaṃ。關於「犯戒的劃分」,是指「對於未能覺知的人,犯戒是重罪」的劃分。Puna ānetvā paṭhamajjhānādīhi na yojitanti ettha 『『paṭhamajjhānenā』』ti pāṭhoti gaṇṭhipade vuttaṃ,tadeva yuttaṃ。再次提到,不應與初禪等結合,在這裡的「通過初禪」是指應當聯繫的。 Kattusādhanopi bhaṇita-saddo hotīti āha 『『atha vā』』tiādi。關於「因果的道理」,因此說「或者是……」。Yena cittena musā bhaṇati,teneva cittena na sakkā 『『musā bhaṇāmī』』ti jānituṃ,antarantarā pana aññena cittena 『『musā bhaṇāmī』』ti jānātīti vuttaṃ 『『bhaṇantassa hoti musā bhaṇāmī』』ti。因某個心說謊,因此無法用同一個心意識到「我在說謊」,但通過另一個心則可以意識到「我在說謊」,因此說「說謊的人會說謊」。Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamettha attho dassito。這個地方的意思是,通過這三個方面表明了說謊的意思。Na sakkā na bhavitunti pubbabhāgato paṭṭhāya ābhogaṃ katvā bhaṇitattā na sakkā na bhavituṃ。由於在之前的部分已經確立了,因此無法存在或成為。Āpattiyā na kāretabboti pubbabhāgakkhaṇe 『『musā bhaṇissāmī』』ti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe 『『musā eta』』nti upaṭṭhitepi nivattetumasakkuṇeyyatāya avisayabhāvato āpattiyā na kāretabbo。由於犯戒的緣故,在先前的時刻說「我將說謊」,在沒有意識到的情況下,若突然說「這是謊言」,因無法控制而無法犯戒。Davāti sahasā。關於「突然」,是指迅速。Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ。關於「吼叫」,是指慾望的狀態而說出其他的話。 Taṃ jānātīti taṃñāṇaṃ,tassa bhāvo taṃñāṇatā,ñāṇassa atthasaṃvedananti attho。關於「知曉」,是指那種知識,其存在是那種知識的狀態,知識的意義的領悟。Ñāṇasamodhānanti ñāṇassa bahubhāvo,ekacittuppāde anekañāṇatāti attho。關於「知識的聚合」,是指知識的多樣性,在一個心的出現中有多種知識。Na hi sakkā…pe… jānitunti ārammaṇakaraṇassa abhāvato vuttaṃ。因沒有對象的緣故,無法……。Asammohāvabodho ca īdisassa ñāṇassa natthi,『『bhaṇissāmī』』ti pavattacittaṃ 『『bhaṇāmī』』ti pavattacittassa paccayo hutvā nirujjhati,tañca 『『bhaṇita』』nti pavattacittassa paccayo hutvāti āha – 『『purimaṃ purimaṃ pana…pe… nirujjhatī』』ti。關於無迷惑的覺知,類似的知識是不存在的,因「我將說」而產生的心與「我在說」產生的心之間存在因果關係,因而消失;同時也因「說」的心而消失,因此說「逐漸逐漸……消失」。Tasmiṃ pubbabhāge sati 『『sesadvayaṃ na hessatī』』ti etaṃ natthi,avassaṃ hotiyevāti vuttaṃ hoti,bhaṇissāmīti pubbabhāgese sati 『『bhaṇāmi bhaṇita』』nti etaṃ dvayaṃ na na hoti,hotiyevāti adhippāyo。關於這一部分,若存在「其他的兩個將不會存在」,是指必然存在;因而說「我將說」的時候,若存在「我說過」的話,這兩個是不會同時存在的,確實是如此。Ekaṃ viya pakāsatīti anekakkhaṇe uppannampi cittaṃ ekakkhaṇe uppannasadisaṃ hutvā pakāsati。像一個一樣顯現,雖然在多個時刻出現的心,在一個時刻出現時也會顯現為相似的狀態。Samāpajjintiādīnīti ādi-saddena samāpajjāmi,samāpannoti imāni dve saṅgaṇhāti。關於「達到」,是指「我達到」,以及「已達到」這兩個方面。Tattha samāpajjiṃ,samāpannoti imesaṃ asatipi kālanānatte vacanavisesaṃ sandhāya visuṃ gahaṇaṃ。在這裡,達到和已達到是指不同的時間上不同的表述,因此是對整體的把握。

207.Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena. Magguppattito pubbe viya 『『sarāgo sadoso』』ti vattabbatābhāvato cattampi keci gaṇhanti, nayidamevanti dassanatthaṃ 『『vanto』』ti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha 『『anādiyanabhāvadassanavasenā』』ti. Vantampi kiñci santatilaggaṃ siyā, nayidamevanti dassanatthaṃ 『『mutto』』ti vuttaṃ. Tenāha 『『santatito vimocanavasenā』』ti. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ 『『pahīno』』ti vuttaṃ. Tenāha 『『kvaci anavaṭṭhānadassanavasenā』』ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ 『『paṭinissaṭṭho』』ti vuttaṃ. Tenāha 『『ādinnapubbassa paṭinissaggadassanavasenā』』ti. Ukkheṭitoti uttāsito, uttāsetvā palāpitoti vuttaṃ hoti. Yo ca uttāsetvā palāpito, na puna so taṃ ṭhānaṃ āgacchatīti āha 『『puna anallīyanabhāvadassanavasenā』』ti, puna āgantvā santāne anuppattibhāvadassanavasenāti attho. Khiṭa-saddaṃ saddasatthavidū uttāsatthe paṭhantīti āha – 『『svāyamattho saddasatthato pariyesitabbo』』ti. Aṇuyeva aṇusahagataṃ, atikhuddakanti vuttaṃ hoti.

Suddhikavārakathāvaṇṇanā niṭṭhitā.

Vattukāmavārakathāvaṇṇanā

215.Kevalañhiyanti kevalañhi ayaṃ. 『『Vāro』』ti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti 『『paṭhamajjhānaṃ samāpajji』』ntiādimhi vutte tadatthassa pakatiyā vijānanalakkhaṇaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā pakkamanādīsu aññataro bhikkhu 『『maṃ arahāti jānātū』』ti tamhā āvāsā paṭhamaṃ pakkamatīti āgatavatthumhi viya tasmiṃ khaṇe aviditepi nikkhantamatte pārājikaṃ. Jānanalakkhaṇanti 『『taṅkhaṇe jānanaṃ nāma īdisa』』nti vuttalakkhaṇaṃ . Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, pakaticakkhunā pakatisotena ca daṭṭhuṃ sotuñca arahaṭṭhāneti vuttaṃ hoti. Tena viññattipathaṃ atikkamitvā ṭhito ce koci dibbena cakkhunā dibbāya ca sotadhātuyā disvā sutvā ca jānāti, na pārājikanti dīpeti. Assutapubbassa 『『kimidaṃ vutta』』nti saṃsayuppattisabbhāvato 『『sutaṃ hotī』』ti vuttaṃ. Paṭhamaṃ vacanamattaṃ assutapubbenapi 『『paṭhamajjhānaṃ samāpajji』』nti vutte 『『kimida』』nti sandehaṃ anuppādetvā 『『jhānaṃ nāma kiresa samāpajjī』』ti ettakamattepi ñāte pārājikaṃ hotiyeva.

Anāpattibhedakathāvaṇṇanā

222.Anullapanādhippāyassāti atikkamitvā avattukāmassa, 『『uttarimanussadhammo aya』』nti asallakkhentassāti adhippāyo. Sarūpato pana 『『anāpatti bhikkhu anullapanādhippāyassā』』ti vinītavatthūsu tattha tattha āgatavatthuvasena veditabbo. 『『Uttarimanussadhammo aya』』nti asallakkhetvā vadantopi vohārato aññaṃ byākaronto nāma hotīti vuttaṃ 『『aññaṃ byākarontassā』』ti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Bhāyantopīti 『『imassa mayi natthibhāvaṃ aññepi jānantā atthi nu kho』』ti bhāyantopi.

Vinītavatthuvaṇṇanā

Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena。關於「放棄自我存在」,是指放棄自身的存在。Magguppattito pubbe viya 『『sarāgo sadoso』』ti vattabbatābhāvato cattampi keci gaṇhanti,nayidamevanti dassanatthaṃ 『『vanto』』ti vuttaṃ。與道路的獲得相似,因而說「有貪慾和恚恨的」,因此有些人認為這不是這樣,爲了表明這一點而說「是被放棄的」。Na hi yaṃ yena vantaṃ,so puna taṃ ādiyati。因為那被放棄的東西,並不再重新獲得。Tenāha 『『anādiyanabhāvadassanavasenā』』ti。因而說「因不再獲得而顯現」。Vantampi kiñci santatilaggaṃ siyā,nayidamevanti dassanatthaṃ 『『mutto』』ti vuttaṃ。被放棄的東西可能是某種存在,爲了表明這一點而說「是解脫的」。Tenāha 『『santatito vimocanavasenā』』ti。因而說「因從存在中解脫而顯現」。Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati,na evamidanti dassanatthaṃ 『『pahīno』』ti vuttaṃ。被解脫的東西可能如同某種果實在任何地方存在,爲了表明這一點而說「被放下的」。Tenāha 『『kvaci anavaṭṭhānadassanavasenā』』ti。因而說「因不再停留而顯現」。Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati,evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ 『『paṭinissaṭṭho』』ti vuttaṃ。就如同某些難以控制的東西被正確地放下而被稱為放下,因而表明通過觀察而放下的東西被稱為放下。Tenāha 『『ādinnapubbassa paṭinissaggadassanavasenā』』ti。因而說「因放棄之前的東西而顯現」。Ukkheṭitoti uttāsito,uttāsetvā palāpitoti vuttaṃ hoti。被拋起的,表示被拋起並被驅逐。Yo ca uttāsetvā palāpito,na puna so taṃ ṭhānaṃ āgacchatīti āha 『『puna anallīyanabhāvadassanavasenā』』ti,puna āgantvā santāne anuppattibhāvadassanavasenāti attho。被拋起並被驅逐的人不會再回到那個地方,因此說「因不再回來而顯現」。Khiṭa-saddaṃ saddasatthividū uttāsatthe paṭhantīti āha – 『『svāyamattho saddasatthato pariyesitabbo』』ti。關於「被拋起的聲音」,應當以聲音的意義來理解。Aṇuyeva aṇusahagataṃ,atikhuddakanti vuttaṃ hoti。關於「微小的」,是指非常微小的。 Suddhikavārakathāvaṇṇanā niṭṭhitā。關於清凈的部分的解釋已完成。 Vattukāmavārakathāvaṇṇanā Kevalañhiyanti kevalañhi ayaṃ。關於「僅僅如此」,是指僅僅如此。『『Vāro』』ti ajjhāharitabbaṃ。關於「劃分」,應當理解為。Taṅkhaṇaññeva jānātīti 『『paṭhamajjhānaṃ samāpajji』』ntiādimhi vutte tadatthassa pakatiyā vijānanalakkhaṇaṃ sandhāya vuttaṃ。因為在說「我達到初禪」的時候,指的是當時的知識的特徵。Evaṃ pana vacībhedaṃ akatvā pakkamanādīsu aññataro bhikkhu 『『maṃ arahāti jānātū』』ti tamhā āvāsā paṭhamaṃ pakkamatīti āgatavatthumhi viya tasmiṃ khaṇe aviditepi nikkhantamatte pārājikaṃ。即使沒有分開言辭,某個出家人說「愿人們知道我已解脫」,在那一刻離開了住所,雖然在當時未被覺知,但已算作出家戒。Jānanalakkhaṇanti 『『taṅkhaṇe jānanaṃ nāma īdisa』』nti vuttalakkhaṇaṃ。關於知識的特徵,指的是「在那個時刻的知識是這樣的」。Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese,pakaticakkhunā pakatisotena ca daṭṭhuṃ sotuñca arahaṭṭhāneti vuttaṃ hoti。關於「覺知的路徑」,是指在身體和語言的覺知的地方,以自然的眼和耳去看和聽到。Tena viññattipathaṃ atikkamitvā ṭhito ce koci dibbena cakkhunā dibbāya ca sotadhātuyā disvā sutvā ca jānāti,na pārājikanti dīpeti。若是超越覺知的路徑,若有人以天眼和天耳看到並聽到而知曉,則不會被認為是出家戒。Assutapubbassa 『『kimidaṃ vutta』』nti saṃsayuppattisabbhāvato 『『sutaṃ hotī』』ti vuttaṃ。對於未曾聽聞的人,因懷疑而說「這是什麼」,因此說「已被聽聞」。Paṭhamaṃ vacanamattaṃ assutapubbenapi 『『paṭhamajjhānaṃ samāpajji』』nti vutte 『『kimida』』nti sandehaṃ anuppādetvā 『『jhānaṃ nāma kiresa samāpajjī』』ti ettakamattepi ñāte pārājikaṃ hotiyeva。即使未曾聽聞的人說「我達到初禪」,也會引起懷疑,因此說「禪定是如何達到的」,這已算作出家戒。 Anāpattibhedakathāvaṇṇanā Anullapanādhippāyassāti atikkamitvā avattukāmassa,『『uttarimanussadhammo aya』』nti asallakkhentassāti adhippāyo。關於「不希望被放棄」,是指想要超越的,因而說「這是高尚的法」。Sarūpato pana 『『anāpatti bhikkhu anullapanādhippāyassā』』ti vinītavatthūsu tattha tattha āgatavatthuvasena veditabbo。關於「高尚的法」,應當根據所到之處的特徵來理解,「這是高尚的法」。『『Uttarimanussadhammo aya』』nti asallakkhetvā vadantopi vohārato aññaṃ byākaronto nāma hotīti vuttaṃ 『『aññaṃ byākarontassā』』ti。即使說「這是高尚的法」,也會被認為是另一種解釋,因此說「被稱為另一種解釋」。 Padabhājanīyavaṇṇanā niṭṭhitā。關於詞的分配的解釋已完成。 Bhāyantopīti 『『imassa mayi natthibhāvaṃ aññepi jānantā atthi nu kho』』ti bhāyantopi。因而說「我是否存在於他人心中」而感到恐懼。 Vinītavatthuvaṇṇanā。關於規範的解釋。

223.Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ.

Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ 『『yāva bhojanapariyosāna』』nti. Bhutvā āgacchantassapi puna vuttanayeneva sambhāvanicchāya cīvarasaṇṭhapanādīni karontassa dukkaṭameva.

225.Ārādhanīyo, āvuso, dhammo āraddhavīriyenāti vatthudvayaṃ ekasadisampi dvīhi bhikkhūhi visuṃ visuṃ ārocitattā bhagavatā vinicchinitaṃ sabbampi vinītavatthūsu āropetabbanti pāḷiyaṃ āropitaṃ.

226.Pasādabhaññanti kevalaṃ pasādamattena bhaṇanaṃ, na pana 『『sabhāvato ete arahantoyevā』』ti cintetvā. Tenevettha anāpatti vuttā. Yadi pana 『『ete sabhāvato arahantoyevā』』ti maññamāno 『『āyantu bhonto arahanto』』tiādīni vadati, na sampaṭicchitabbaṃ.

  1. Padasā gamanaṃ sandhāya katikāya katattā 『『yānena vā』』tiādimāha. Tattha vijjāmayiddhiṃ sandhāya 『『iddhiyā』』ti vuttaṃ. Aññamaññaṃ rakkhantīti 『『yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ 『arahā』ti jānissāmā』』ti evaṃ katikāya katattā apubbācarimaṃ asuddhacittena gacchantāpi saha nikkhantabhāvato aññamaññaṃ rakkhanti. Keci pana 『『hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchantopi 『uṭṭhetha gacchāma, etha gacchāmā』ti evaṃ saṃvidahitvā gamane pubbāparaṃ gacchantopi nāpajjatī』』ti vadanti. Etaṃ pana adhammikaṃ katikavattanti 『『idha arahantoyeva vasantūti yadi bhikkhū katikaṃ karonti, etaṃ adhammikaṃ katikavatta』』nti cūḷagaṇṭhipade vuttaṃ. Heṭṭhā vuttaṃ pana sabbampi katikavattaṃ sandhāya etaṃ vuttanti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso. Ayañca paṭikkhepo imināva nīhārena bahisīmaṭṭhānaṃ avisesena saṅghalābhassa sāmibhāvāpādanaṃ sandhāya kato. Visesato pana bahisīmaṭṭhānampi paricchinditvā ekekakoṭṭhāsato 『『ettakaṃ dātuṃ, īdisaṃ vā dātuṃ, ettakānaṃ vā dātuṃ, īdisassa vā dātuṃ ruccati saṅghassā』』ti apalokanakammaṃ katvā dātuṃ vaṭṭati.

Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti。關於「修行的基礎」,是指也包括禪定的基礎。Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ。關於「三種孤獨」,是指身體、心和執著的孤獨。 Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ 『『yāva bhojanapariyosāna』』nti。關於「在乞食時」,是指「直到吃飯結束」。Bhutvā āgacchantassapi puna vuttanayeneva sambhāvanicchāya cīvarasaṇṭhapanādīni karontassa dukkaṭameva。即使是以「如前所述」而來的人,若是希望準備衣物等,仍然是犯戒。 Ārādhanīyo, āvuso, dhammo āraddhavīriyenāti vatthudvayaṃ ekasadisampi dvīhi bhikkhūhi visuṃ visuṃ ārocitattā bhagavatā vinicchinitaṃ sabbampi vinītavatthūsu āropetabbanti pāḷiyaṃ āropitaṃ。應當說:「這是應當被尊重的法,朋友,因努力而生起的法」,因此這兩種物品因分別通知而被釋迦牟尼所決定,所有應當被規範的都應當被加以附加。 Pasādabhaññanti kevalaṃ pasādamattena bhaṇanaṃ,na pana 『『sabhāvato ete arahantoyevā』』ti cintetvā。關於「僅僅是安慰」,是指僅僅是安慰的說法,而不是思考「這些本質上就是阿羅漢」。Tenevettha anāpatti vuttā。因而在這裡已說明無犯戒的情況。Yadi pana 『『ete sabhāvato arahantoyevā』』ti maññamāno 『『āyantu bhonto arahanto』』tiādīni vadati,na sampaṭicchitabbaṃ。若是認為「這些本質上就是阿羅漢」,而說「愿這些阿羅漢來吧」,則不應被接受。 Padasā gamanaṃ sandhāya katikāya katattā 『『yānena vā』』tiādimāha。關於「因道路的行走」,是指因行走的緣故而說「通過這條路」。Tattha vijjāmayiddhiṃ sandhāya 『『iddhiyā』』ti vuttaṃ。關於「通過知識的能力」,是指「通過能力」。Aññamaññaṃ rakkhantīti 『『yo imamhā āvāsā paṭhamaṃ pakkamissati,taṃ mayaṃ 『arahā』ti jānissāmā』』ti evaṃ katikāya katattā apubbācarimaṃ asuddhacittena gacchantāpi saha nikkhantabhāvato aññamaññaṃ rakkhanti。互相保護的意思是「若有人從這個住所第一次離開,我們將知道他是『阿羅漢』」,因此即使是以不凈的心離開,仍然互相保護。Keci pana 『『hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchantopi 『uṭṭhetha gacchāma, etha gacchāmā』ti evaṃ saṃvidahitvā gamane pubbāparaṃ gacchantopi nāpajjatī』』ti vadanti。有人則說:「在行走時,若不放開彼此的手,彼此之間仍然可以說『我們起來走吧,我們去吧』,即使在行走時也不會有障礙。」Etaṃ pana adhammikaṃ katikavattanti 『『idha arahantoyeva vasantūti yadi bhikkhū katikaṃ karonti,etaṃ adhammikaṃ katikavatta』』nti cūḷagaṇṭhipade vuttaṃ。關於這一點,在《小集》中說:「若在這裡只讓阿羅漢居住,而出家人進行分組,則這是不正當的分組。」Heṭṭhā vuttaṃ pana sabbampi katikavattaṃ sandhāya etaṃ vuttanti amhākaṃ khanti,vīmaṃsitvā gahetabbaṃ。關於下文所述的所有分組,因而說這是我們的看法,應當經過思考而接受。Nānāverajjakāti nānājanapadavāsino。關於「不同的無礙」,是指不同地方居住的人。Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso。關於「僧團的獲得」,是指根據自身的獲得而定。Ayañca paṭikkhepo imināva nīhārena bahisīmaṭṭhānaṃ avisesena saṅghalābhassa sāmibhāvāpādanaṃ sandhāya kato。關於這一點,因而以這種方式說明了外部場所的無區別的僧團的關係。Visesato pana bahisīmaṭṭhānampi paricchinditvā ekekakoṭṭhāsato 『『ettakaṃ dātuṃ, īdisaṃ vā dātuṃ, ettakānaṃ vā dātuṃ, īdisassa vā dātuṃ ruccati saṅghassā』』ti apalokanakammaṃ katvā dātuṃ vaṭṭati。特別是應當限制外部場所,按各自的部分給予「願意給予這些、這樣的、這些數量、這樣的數量給僧團」,並進行不被察覺的給予。

228.Āyasmā ca lakkhaṇotiādīsu ko panāyasmā lakkhaṇo, kasmā cassa lakkhaṇoti nāmaṃ ahosi, ko cāyasmā mahāmoggallāno, kasmā ca sitaṃ pātvākāsīti taṃ sabbaṃ pakāsetuṃ 『『yvāya』』ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena. Brahmasamenāti brahmattabhāvasamena. Īsakaṃ hasitaṃ sitanti vuccatīti āha 『『mandahasita』』nti. Aṭṭhikasaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha 『『petaloke nibbattaṃ satta』』nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya pakatiyā āpāthaṃ na āgacchanti. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ. Manussānaṃ dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha 『『kāruññe kattabbe』』ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampatti-saddo yojetabbo. Tadubhayaṃ vibhāvetuṃ 『『tañhī』』tiādi vuttaṃ. Tattha 『『attano ca sampattiṃ anussaritvā sitaṃ pātvākāsī』』ti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati, dhammadhātūti vā dhammānaṃ sabhāvo. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Dussaddhāpayā honti, tadassa tesaṃ dīgharattaṃ ahitāya dukkhāya. Dussaddhāpayāti idañca na lakkhaṇattheraṃ sandhāya vuttaṃ, ye pana suṇanti 『『evaṃ kira vutta』』nti, te sandhāya. Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhu natthīti? No natthi, mahāmoggallāno pana āvajjento addasa, itaro anāvajjanena na addasa.

Vituḍentīti vinivijjhitvā ḍenti, asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca gacchantīti attho. Tenāha 『『vinivijjhitvā gacchantī』』ti. 『『Vitudantī』』ti vā pāṭho. Phāsuḷantarikāhīti bhummatthe nissakkavacanaṃ. Lohatuṇḍakehīti lohasalākāsadisehi, kāḷalohamayeheva vā tuṇḍakehi. Pasādussadāti iminā aṭṭhisaṅghātamattaṃ hutvā paññāyamānānampi kāyappasādassa balavabhāvaṃ dasseti. Pakkagaṇḍasadisāti iminā pana ativiya mudusabhāvataṃ dasseti. Acchariyaṃ vatāti garahanacchariyaṃ nāmetaṃ.

Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo. Yatrāti hetuatthe nipātoti āha 『『yatrāti kāraṇavacana』』nti. Appamāṇe sattanikāye, te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññīādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

Āyasmā ca lakkhaṇotiādīsu ko panāyasmā lakkhaṇo,kasmā cassa lakkhaṇoti nāmaṃ ahosi,ko cāyasmā mahāmoggallāno,kasmā ca sitaṃ pātvākāsīti taṃ sabbaṃ pakāsetuṃ 『『yvāya』』ntiādi āraddhaṃ。關於「尊者和特徵」,誰是尊者的特徵,為什麼有這樣的名字,誰是尊者大目犍連,為什麼在飲食後會有這樣的情況,這一切都爲了闡明「如所述」。Lakkhaṇasampannenāti purisalakkhaṇasampannena。關於「具備特徵」,是指具備人類的特徵。Brahmasamenāti brahmattabhāvasamena。與「如梵天般」,是指與梵天的狀態相同。Īsakaṃ hasitaṃ sitanti vuccatīti āha 『『mandahasita』』nti。關於「微笑」,是指僅僅是微笑,因而說「微笑得慢」。Aṭṭhikasaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ,atha kho eko petoti āha 『『petaloke nibbattaṃ satta』』nti。關於「骨的束縛」,並不是無知的骨的束縛,而是說「在鬼道中出生的眾生」。Ete attabhāvāti petattabhāvā。關於這些存在,是指鬼的存在。Na āpāthaṃ āgacchantīti devattabhāvā viya pakatiyā āpāthaṃ na āgacchanti。它們並不如天神般自然地來到。Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ。但它們可能因喜好而來到。Manussānaṃ dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha 『『kāruññe kattabbe』』ti。對於被苦所困的人,因無助而生起的慈悲,因此說「應當有所關懷」。Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampatti-saddo yojetabbo。關於自身的財富和佛陀的智慧,應當各自理解「財富」的詞。Tadubhayaṃ vibhāvetuṃ 『『tañhī』』tiādi vuttaṃ。爲了闡明這兩者,因此說「因渴望」。Tattha 『『attano ca sampattiṃ anussaritvā sitaṃ pātvākāsī』』ti padaṃ ānetvā sambandhitabbaṃ。關於「回憶自身的財富而獲得」,應當將此詞聯繫起來。Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati,dhammadhātūti vā dhammānaṃ sabhāvo。關於「法的領域」,是指所有知曉的智慧,或是法的本質。Upapattīti jāti。關於「出生」,是指種類。Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati。因而以出生為首,稱為那種存在。Dussaddhāpayā honti,tadassa tesaṃ dīgharattaṃ ahitāya dukkhāya。因而無信者們將遭受長久的痛苦。Dussaddhāpayāti idañca na lakkhaṇattheraṃ sandhāya vuttaṃ,ye pana suṇanti 『『evaṃ kira vutta』』nti,te sandhāya。關於「無信者」,這並不是關於特徵長老所說,而是關於那些聽到「確實是如此」的人。Atha lakkhaṇatthero kasmā na addasa,kimassa dibbacakkhu natthīti?那麼,特徵長老為什麼沒有看到,難道沒有天眼嗎?No natthi,mahāmoggallāno pana āvajjento addasa,itaro anāvajjanena na addasa。並沒有,然而大目犍連在觀察時看到了,其他人因未觀察而未能看到。 Vituḍentīti vinivijjhitvā ḍenti,asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca gacchantīti attho。關於「被刺破」,是指被削減、刺穿,像尖銳的鐵錘一樣,被刺穿並在這裡那裡移動。Tenāha 『『vinivijjhitvā gacchantī』』ti。因而說「被刺穿后移動」。『『Vitudantī』』ti vā pāṭho。關於「被刺破」的說法。Phāsuḷantarikāhīti bhummatthe nissakkavacanaṃ。關於「在空中」,是指在大地上的輕鬆說法。Lohatuṇḍakehīti lohasalākāsadisehi,kāḷalohamayeheva vā tuṇḍakehi。關於「鐵錘」,是指像鐵製的錘子一樣,或是黑鐵製的錘子。Pasādussadāti iminā aṭṭhisaṅghātamattaṃ hutvā paññāyamānānampi kāyappasādassa balavabhāvaṃ dasseti。關於「安慰」,是指僅僅是骨的聚合,顯示出身心安慰的強大。Pakkagaṇḍasadisāti iminā pana ativiya mudusabhāvataṃ dasseti。關於「如同被撫摸的」,這顯示出非常柔和的狀態。Acchariyaṃ vatāti garahanacchariyaṃ nāmetaṃ。令人驚訝的是,這並不是令人指責的驚訝。 Cakkhubhūtāti sampattadibbacakkhukā,lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo。關於「如同眼睛」,是指具備天眼的,或是視界的眼睛,因而在這裡應當理解這個意思。Yatrāti hetuatthe nipātoti āha 『『yatrāti kāraṇavacana』』nti。關於「在哪裡」,是指因緣的說法,因此說「在哪裡是因」。Appamāṇe sattanikāye,te ca kho vibhāgena kāmabhavādibhede bhave,nirayādibhedā gatiyo,nānattakāyanānattasaññīādiviññāṇaṭṭhītiyo,tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena。關於「在無量的眾生中」,它們因緣分為欲界等不同的生存,地獄等不同的去處,以及不同的身體和不同的意識狀態,因此以這種方式存在的眾生和所有知曉的智慧都應當顯現給我。

Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha 『『vadhitvā vadhitvā』』ti. Tassāti gunnaṃ hananakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ, tasmiṃ vipakkavipāke idāni laddhokāsaṃ 『『avasesakamma』』nti vuttaṃ. Kammasabhāgatāyāti kammassa sabhāgabhāvena sadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ 『『tasseva kammassa vipākāvasesenā』』ti. Bhavati hi taṃsadisepi tabbohāro yathā so eva tittiro, tāniyeva osadhānīti. Yasmā kammasarikkhakavisaye 『『kammaṃ vā kammanimittaṃ vā』』ti dvayameva vuttaṃ, yasmā ca gatinimittaṃ viya kammaṃ kammanimittañca kammato bhinnaṃ visuṃ hutvā na tiṭṭhati, tasmā sarikkhakavipākadānassa kāraṇabhāvato yattha kammasarikkhakena vipākena bhavitabbaṃ, tattha kammaṃ vā kammanimittaṃ vā gahetvā paṭisandhi hotīti vadanti. Tenevāha – 『『tassa kira…pe… nimittaṃ ahosī』』ti. Tattha nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhikasaṅkhalikapeto jāto kammasarikkhakavipākavasena.

229.Pesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpitamaṃsapesīnañhi vallūrasamaññāti. Nippakkhacammeti vigatapakkhacamme. Urabbhe hantīti orabbhiko. Eḷaketi aje. Nivāpapuṭṭheti attanā dinnanivāpena posite asinā vadhitvā vadhitvā vikkiṇanto. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā. Pesuññupasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭaṭṭhena vañcetīti 『『gāmakūṭo』』ti vuccati. Keci 『『tādisoyeva gāmajeṭṭhako gāmakūṭo』』ti vadanti. Samena bhavitabbaṃ dhammaṭṭhoti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjā ahosi. Phusantoti theyyāya phusanto.

230.Anissaroti mātugāmo sasāmiko attano phasse anissaro. Dhaṃsitvāti bhassitvā apagantvā. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha 『『virūpaṃ duddasikaṃ bībhaccha』』nti.

Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ, heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī, ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha 『『sā kirā』』tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti kāliṅgassa rañño. Nāṭakinīti naccanakicce adhigatā itthī. Sedanti sedanaṃ, tāpananti attho.

Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato. Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

Goghātakoti gunnaṃ abhiṇhaṃ hananako。關於「屠牛」,是指經常殺害的行為。Tenāha 『『vadhitvā vadhitvā』』ti。因而說「殺了又殺」。Tassāti gunnaṃ hananakammassa。關於「屠牛」的行為。Aparāpariyakammassāti aparāpariyavedanīyakammassa。關於「相互的行為」,是指相互經歷的行為。Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ,tasmiṃ vipakkavipāke idāni laddhokāsaṃ 『『avasesakamma』』nti vuttaṃ。因強大的屠牛行為而產生的果報,未獲得的相互經歷的果報,在這種果報中,現在獲得的被稱為「剩餘的行為」。Kamma-sabhāgatāyāti kammassa sabhāgabhāvena sadisabhāvena。關於「行為的特徵」,是指行為的特徵及其相似的特徵。Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena。關於「對象的特徵」,是指對象的特徵及其相似的特徵。Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto,tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ 『『tasseva kammassa vipākāvasesenā』』ti。關於以何種對象,先前的行為及其果報,便是以此類對象,這個行為與此果報也同樣發生,因此說「因該行為的果報」。Bhavati hi taṃsadisepi tabbohāro yathā so eva tittiro,tāniyeva osadhānīti。確實在這種情況下,果報的負擔就如同那樣,藥物也是如此。Yasmā kammasarikkhakavisaye 『『kammaṃ vā kammanimittaṃ vā』』ti dvayameva vuttaṃ,yasmā ca gatinimittaṃ viya kammaṃ kammanimittañca kammato bhinnaṃ visuṃ hutvā na tiṭṭhati,tasmā sarikkhakavipākadānassa kāraṇabhāvato yattha kammasarikkhakena vipākena bhavitabbaṃ,tattha kammaṃ vā kammanimittaṃ vā gahetvā paṭisandhi hotīti vadanti。因為在行為的真實領域中,只說「行為或行為的標誌」這兩者,因為像去處的標誌一樣,行為和行為的標誌是不同的,因此不成立,因此關於真實的果報的給予,因行為的真實果報而應當存在,那裡說「行為或行為的標誌」應當被接受以產生再生。Tenevāha – 『『tassa kira…pe… nimittaṃ ahosī』』ti。因而說「那確實是……標誌」。Tattha nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi。關於「那是標誌」,是指因先前的積聚而生起的鬼道的再生,成為該行為的標誌,現在如是存在的,該果報的標誌成為對象。Soti goghātako。關於「屠牛」,是指屠牛的果報。Aṭṭhikasaṅkhalikapeto jāto kammasarikkhakavipākavasena。關於「骨的束縛」,是指作為行為真實果報的結果而出生的。 Pesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā。關於「被送去」,是指殺了牛,剁碎牛肉後送去。Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā。關於「乾燥」,是指爲了放置在一段時間內而使其乾燥。Sukkhāpitamaṃsapesīnañhi vallūrasamaññāti。關於「乾燥的肉」,是指乾燥的肉如同石頭一樣。Nippakkhacammeti vigatapakkhacamme。關於「無皮」,是指去掉了皮。Urabbhe hantīti orabbhiko。關於「殺死」,是指如同被殺的。Eḷaketi aje。關於「鼠」,是指老鼠。Nivāpapuṭṭheti attanā dinnanivāpena posite asinā vadhitvā vadhitvā vikkiṇanto。關於「被包裹」,是指用自己給的包裹,殺了又殺,進行出售。Ekaṃ miganti dīpakamigaṃ。關於「單個的動物」,是指光明的動物。Kāraṇāhīti yātanāhi。關於「因緣」,是指因緣。Ñatvāti kammaṭṭhānaṃ ñatvā。關於「知道」,是指知道修行的地方。Pesuññupasaṃhāravasena ito sutaṃ amutra,amutra vā sutaṃ idha sūcetīti sūcako。關於「送去」,是指根據聽到的內容,在這裡或那裡進行暗示。Anayabyasanaṃ pāpesi manusseti sambandho。關於「帶來災難」,是指與人類的關係。 Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto。關於「被判決」,是指由國王設定的,固定的判決官。So hi gāmajanakāyaṃ kūṭaṭṭhena vañcetīti 『『gāmakūṭo』』ti vuccati。因而被稱為「村莊的判決」。Keci 『『tādisoyeva gāmajeṭṭhako gāmakūṭo』』ti vadanti。有人說「那樣的村長就是村莊的判決」。Samena bhavitabbaṃ dhammaṭṭhoti vattabbato。應當說「應當與法相稱」。Rahassaṅge nisīdanavasena visamā nisajjā ahosi。由於坐在隱秘的地方,因而成為不平等的坐位。Phusantoti theyyāya phusanto。關於「觸碰」,是指以輕鬆的方式觸碰。 Anissaroti mātugāmo sasāmiko attano phasse anissaro。關於「無依賴」,是指母牛與其主人之間的無依賴。Dhaṃsitvāti bhassitvā apagantvā。關於「被摧毀」,是指被拋棄后消失。Maṅganavasena ulatīti maṅguli,virūpabībhacchabhāvena pavattatīti attho。因而說「因其形狀而變得醜陋」。Tenāha 『『virūpaṃ duddasikaṃ bībhaccha』』nti。因而說「形狀醜陋,令人畏懼」。 Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ,heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī,ito cito ca aṅgārasamparikiṇṇatāya okirinī。關於「上升與下降」,是指因火而上升的身體,因下沉而消失的身體,因這裡那裡被火焰包圍而散落的身體。Tenāha 『『sā kirā』』tiādi。因而說「那確實是」。Aṅgāracitaketi aṅgārasañcaye。關於「火焰的聚集」,是指火焰的集合。Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni。關於「從身體散發」,是

231.Nissevālapaṇakakaddamoti tilabījakādibhedena sevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhaṃ chādetvā nibbattapaṇakena kaddamena ca virahito. Sundarehi titthehīti sukhāvagāhaṇaṭṭhānatāya kaddamādidosavirahato ca sundarehi titthehi. Tato udakadahato taṃhetu, taṃ upanissāyāti attho. Nāgabhavanagatopi hi so rahado tato uparimanussaloke jalāsayena sambandho hoti. Tena vuttaṃ 『『tato ayaṃ tapodā sandatī』』ti. Atha vā tatoti nāgabhavane udakadahato ayaṃ tapodā sandati. Tañhi uparibhūmitalaṃ ārohati, uṇhabhāvena tapanato tapaṃ udakaṃ etissāti anvatthanāmavasena tapodāti vuccati. Petalokoti petānaṃ āvāsaṭṭhānaṃ. Keci pana 『『petalokoti lohakumbhīnirayā idhādhippetā』』ti vadanti, nagarassa pana parito pabbatapādavanantaresu bahū petāvāsāpi santeva. Svāyamattho petavatthupāḷiyā lakkhaṇasaṃyuttena imāya ca vinītavatthupāḷiyā dīpetabbo.

Katahatthāti thirataraṃ lakkhesu avirajjhanasarakkhepā. Īdisā pana tattha vasībhūtā katahatthā nāma honti, tasmā yo sippameva uggaṇhāti, so katahattho nāma na hoti, ime pana katahatthā, ciṇṇavasībhāvāti vuttaṃ hoti. Sippadassanavasena kataṃ rājakulāni upecca asanaṃ sarakkhepo etehīti katupāsanā, rājakulādīsu dassitasippāti vuttaṃ hoti. Pabhaggoti parājito.

以下是巴利文的完整直譯: 231. "綠藻泥潭"意指被綠藻覆蓋的水面,這些綠藻包括芝麻籽等種類,呈現藍色青蛙背景顏色,覆蓋水面,由未被污泥覆蓋的泥潭形成。"以美麗的聖地"意指由於水坑等處沒有泥土等缺陷,是一個舒適可浸泡的地方。因此,從那個水庫,基於那個原因,這是其意義。即使在龍宮,這個水庫與人間的水域有關聯。因此曾說:"從那裡,這個溫泉流淌"。或者,從那裡,在龍宮的水庫,這個溫泉流淌。它上升到地表,因其熱性而被稱為"溫泡"(tapodā)。"鬼魂世界"意指鬼魂的居住地。有些人說"鬼魂世界即鐵鍋地獄",但在城市周圍的山腳和森林間確實有許多鬼魂居住地。這個意義應通過鬼魂故事集和特徵集以及這個教導故事集來闡明。 "熟練的手"意指在技藝上更加穩固,不會偏離技藝要點。那些在那裡已經精通的人被稱為"熟練的手",因此僅僅學習技藝的人不能稱為"熟練的手",這些人是熟練的,意指他們已經精通。通過展示技藝,在王室等處用餐和保護,被稱為"用餐保護",意指在王室等處展示技藝。"戰敗"意指被打敗。

  1. Dosadassana pubbaka rūpa virāga bhāvanā saṅkhāta paṭipakkha bhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti, tathā pana na suppahīnattā sabbarūpāvacarasamāpattito vuṭṭhānaṃ siyāti idha āneñjasamādhīti catutthajjhānasamāpatti adhippetāti āha 『『anejaṃ acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhi』』nti. Aññattha pana samādhipaccanīkānaṃ atidūratāya na iñjatīti āneñjoti arūpāvacarasamādhi vuccati. Samādhiparipanthake dhammeti vitakkavicārādike sandhāya vadati. Vitakkādīsu ādīnavasallakkhaṇassa na suṭṭhukatabhāvaṃ sandhāyāha 『『na suṭṭhu parisodhetvā』』ti.

Nanu cāyamāyasmā mahāmoggallāno bhagavato paṭhamavasseva abhinavappattaarahatto, idañca uttarimanussadhammapārājikaṃ vīsatimavassato upari paññattaṃ, kathaṃ imassa vatthuno imasmiṃ pārājike bhagavatā vinicchitabhāvo vuttoti? Nāyaṃ doso. Ayañhettha ācariyānaṃ kathāmaggo – apaññattepi sikkhāpade therassa vacanaṃ sutvā 『『attano appatirūpaṃ uttarimanussadhammaṃ esa vadatī』』ti maññamānā bhikkhū therassa dosaṃ āropentā ujjhāyiṃsu. Bhagavā ca therassa tathāvacane kāraṇaṃ dassetvā niddosabhāvaṃ karonto 『『anāpatti, bhikkhave, moggallānassā』』ti āha. Saṅgītikārakā pana uttarimanussadhammādhikārattā tampi vatthuṃ ānetvā idha āropesunti.

Sāvakānaṃ uppaṭipāṭiyā anussaraṇaṃ natthīti dassetuṃ 『『na uppaṭipāṭiyā』』ti āha. Asaññasamāpattinti saññāvirāgabhāvanāya vāyokasiṇanibbattitaṃ catutthajjhānasamāpattiṃ vadati. Pubbenivāsañāṇaṃ cutipaṭisandhiṃ gaṇhantampi anantarapaccayakkamavantānaṃ arūpadhammānaṃ vaseneva gaṇhātīti āha – 『『tatiye attabhāve cutimeva addasā』』ti. Nayato sallakkhesīti vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi, asaññabhave pana acittakā hutvā pañca kappasatāni pavattanti, iminā nayena sallakkhesi. Dukkaraṃ katanti khandhavikalassa pubbenivāsassa anussaraṇaṃ ṭhapetvā sammāsambuddhaṃ na sakkā aññehi kātunti nayato sallakkhentenapi dukkaraṃ katanti adhippāyo. Paṭividdhāti paṭividdhasadisā. Yathā nāma koci dhanusippe katahattho ekaṃ kesasaṅkhātaṃ vālaṃ satakkhattuṃ vidāletvā tato ekaṃ aṃsuṃ gahetvā vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā aparaṃ aṃsuṃ kaṇḍassa aggakoṭiyaṃ yathā tassa aṃsussa ūkāmattaṃ vā likkhāmattaṃ vā kaṇḍassa aggakoṭito adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā usabhamatte ṭhāne ṭhito kaṇḍabaddhāya vālakoṭiyā vātiṅgaṇabaddhaṃ vālassa koṭiṃ paṭivijjheyya , evameva imināpi kataṃ dukkaranti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Liṅgavipallāsavasenetaṃ vuttaṃ.

Vinītavatthuvaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

  1. "對立的觀察"是指過去的形象,因熱情的修行而產生的反向修行,因對抗的認知而被很好地消除,因此即使是通過巨大的聲音也不從無色的定境中退出來,此外也沒有因不良的狀態而從所有色界的定境中退出來,這裡所指的是"無動的定境",意指第四禪的定境。另一方面,由於定境的障礙非常遙遠,因此不動搖,稱為無色界的定境。關於定境的障礙,教義上提到的是思維和思考等。關於思維等的缺點特徵,提到"沒有完全清凈"。 難道這位尊者摩訶莫迦利是佛陀的首位弟子,已獲得新生的阿羅漢,且此事在二十年後被稱為超人法的破戒,如何在此情況下稱為破戒呢?這並不是錯誤。這是這裡師長的說法——即使不明白戒律的長老,聽了長老的話后,認為"這是他所說的超人法",因此指責長老的錯誤而感到羞愧。佛陀也顯示了長老的正當理由,表明"沒有過失,僧眾啊,莫迦利"。而整理者因為超人法的權威,帶著此事而來。 爲了說明弟子們沒有回憶起超人法,提到"沒有回憶起"。無意識的定境是指通過意識的消失而產生的第四禪定境。關於前世的知識,甚至在死亡和再生之間的因果關係中,因無色法的存在而被稱為"在第三時刻,正是看到了自我"。因此,輪迴中的眾生的五蘊沒有消失的時間,而在無意識狀態下,非心智的存在會持續五十個劫,這樣的道理被指出。困難的行為是指在五蘊的分離中,除了回憶起過去的生死,無法讓正覺的佛陀被其他人所做的事情所影響,這樣的道理被指出。已達成的狀態是指已達成的狀態。就像某人射箭時,熟練的手會將一根名為髮絲的箭矢拉開,然後抓住一根箭頭,將其固定在箭矢的中間,之後再抓住另一根箭頭,箭矢的尾部會超過箭頭的尖端,站在那樣的地方,像牛一樣被固定在箭矢的尾部,箭矢的尾部也會被固定,這樣的事情被稱為困難的行為。最優秀的指的是這個優秀的。即是說,這個。根據特徵的顛倒而被提到。 已完成的教義的解釋。 結尾的解釋。

233.Idhāti imasmiṃ bhikkhuvibhaṅge. Uddiṭṭhāti idha pātimokkhavasena anosāritattā cattāro pārājikāva uddiṭṭhā kathitāti attho gahetabbo. Yadi evaṃ heṭṭhā thullaccayadukkaṭānampi vuttattā pārājikāva uddiṭṭhāti kasmā vuttāti? Pārājikādhikārattā santesupi thullaccayadukkaṭesu idha pārājikāva vuttā. Yesaṃ…pe… asaṃvāsoti imamatthaṃ vā dīpetukāmo taṃsambandhena 『『uddiṭṭhā cattāro pārājikā』』ti āha. Tatthāyasmantetiādikaṃ pana anuññātapātimokkhuddesakkamopi ayameva, nāññoti dassanatthaṃ vuttaṃ. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā vajjapaṭicchādikā ukkhittānuvattikā aṭṭhavatthukāti imāni cattāri bhikkhunīnaṃ bhikkhūhi asādhāraṇāni nāma. Etesu ubbhajāṇumaṇḍalikā nāma yā kāyasaṃsaggarāgena avassutā teneva rāgena avassutassa manussapurisassa akkhakānaṃ adho jāṇumaṇḍalānaṃ kapparānañca upari yena kenaci sarīrāvayavena āmasanādiṃ sādiyati, tassā adhivacanaṃ. Yā pana bhikkhunī aññissā bhikkhuniyā pārājikasaṅkhātaṃ vajjaṃ jānaṃ paṭicchādeti, sā vajjapaṭicchādikā nāma. Samaggena pana saṅghena ukkhittaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā nāma. Yā pana kāyasaṃsaggarāgena tintā tathāvidhasseva purisassa hatthaggahaṇaṃ vā saṅghāṭikaṇṇaggahaṇaṃ vā sādiyati, kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭhati vā, tattha ṭhatvā sallapati vā, saṅketaṃ vā gacchati, purisassa āgamanaṃ vā sādiyati, kenaci vā paṭicchannokāsaṃ pavisati, hatthapāse vā ṭhatvā kāyaṃ upasaṃharati, ayaṃ aṭṭhavatthukā nāmāti veditabbaṃ.

Vatthuvipannāti pabbajjupasampadāya avatthubhāvato vatthuvipannā. Nesañhi 『『na, bhikkhave, paṇḍako pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』tiādinā pabbajjā upasampadā ca paṭikkhittā. Tasmā te bhikkhubhāvāya abhabbattā pārājikāpannasadisatāya 『『pārājikā』』ti vuttā. Tabbhāvabhāvitāya bhikkhubhāvo vasati etthāti vatthu, puggalānaṃ bhikkhubhāvārahatā. Sā pana pabbajjakkhandhakāgatasabbadosavirahitasampattiyuttatā. Taṃ vipannaṃ paṇḍakabhāvādiyogena yesaṃ te vatthuvipannā. Ahetukapaṭisandhikāti iminā tesaṃ vipākāvaraṇena samannāgatabhāvaṃ dassento maggāvaraṇe kāraṇamāha. Pārājikāpannasadisattā pārājikā. Theyyasaṃvāsakādikammaṃ mātughātādikaṃ viya ānantariyaṃ na hotīti āha 『『imesaṃ tiṇṇaṃ saggo avārito』』ti.

Dīghatāya lambamānaṃ aṅgajātametassāti lambī. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudu piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti. Parassa aṅgajātaṃ attano mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari nisīdati, taṃ attano vaccamaggaṃ pavesetīti attho.

  1. "在此"是指在這部比丘戒律的闡述中。 "被提到"是指在這裡由於戒律的緣故而被提到的四種破戒。若是如此,那麼為何在下面提到的重罪和輕罪中也提到破戒?因破戒的權威,即使在重罪和輕罪中,這裡也提到破戒。那些……等,若想闡明此意,便涉及到「提到四種破戒」。在此,"尊者"等的提及是爲了說明,非其他。比丘尼的非常規四種,是指升起的身體接觸、破戒、被拋棄的、升起的隨順,這四種是比丘尼的非常規。其中特別是"升起的身體接觸"是指因身體接觸的慾望而被束縛的,因此被束縛的人的眼睛下方的接觸而受到影響,因而在身體的某個部位接受食物等,這是其定義。而比丘尼若知道他人的破戒而遮掩,則稱為"破戒遮掩"。若與僧眾共同拋棄的比丘,若他是見者,則因其見解而隨順,稱為"拋棄隨順"。若因身體接觸的慾望而抓住他人的手或衣襟,或爲了追求身體接觸而停留在某處,或站在那裡說話,或前往某處,或接受他人的到來,或進入某個隱秘的地方,或在手上停留而收攏身體,這被稱為"升起的身體接觸"。 "物品的缺失"是指因出家和受戒而缺失的狀態。對此,"不,僧眾啊,不能讓無知者出家,若出家則犯輕罪"等的出家和受戒都是被拒絕的。因此,他們因不適合成為比丘而被稱為"破戒"。在此狀態下,適合成為比丘的存在於此,指的是個人的比丘資格。它是無過失的,具有出家戒律的所有優點。因而因無因緣的再生而被稱為"無因緣的再生"。與破戒相似的破戒。與此相關的行為,如殺母等,都是不及時的,因此說"這三種行為的果報是被阻止的"。 長時間伸展的肢體稱為"伸展"。他在此情況下不破戒,但若因不滿足而強迫自己的肢體進入嘴巴或其他通道時,則會破戒。柔軟的背部是指柔軟的背部,因已經完成的工作而與柔軟的背部相關。若因不滿足而強迫自己的肢體進入自己的嘴巴或其他通道時,則會破戒。若用自己的嘴抓住他人的肢體,因不滿足而強迫他人的肢體或懶惰的肢體進入自己的嘴巴,或在他人的肢體上坐下,因看到他人的肢體而用自己的嘴進入他人的肢體,這意味著進入自己的嘴巴。

Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunīdūsako lambīādayo cattāro paṭhamapārājikaṃ āpannā evāti kathaṃ catuvīsatīti? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana etena pariyāyena methunaṃ dhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kaccitthāti ettha kacci atthāti padacchedo veditabbo.

Nigamanavaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya sāratthadīpaniyaṃ

Catutthapārājikavaṇṇanā niṭṭhitā.

  1. Saṅghādisesakaṇḍaṃ

  2. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Idāni pārājikasaṃvaṇṇanāsamanantarā yā terasakādisaṃvaṇṇanā samāraddhā, tassāpi –

Anākulā asandehā, paripuṇṇavinicchayā;

Atthabyañjanasampannā, hoti sāratthadīpanī.

Terasakassāti terasa sikkhāpadāni parimāṇāni assa kaṇḍassāti terasakaṃ, tassa terasakassa kaṇḍassāti attho.

234.Anabhiratoti aññattha gihibhāvaṃ patthayamāno vuccati, idha pana kāmarāgavasena ukkaṇṭhitatāya vikkhittacittatāya samannāgato adhippetoti āha vikkhittacittotiādi.

236-

Etthāha – 母親殺害、父親殺害、阿羅漢殺害這三種破戒,已陷入第三破戒;比丘尼的指責,如伸展等四種,已陷入第一破戒,這樣如何算作二十呢?答曰 – 母親殺害等四種在這裡是指未受戒的,伸展等四種雖然被歸入第一破戒,但因其在此情況下與慾望的法則不相應,因此特別提到。由此可知,因兩者的慾望而被稱為"慾望的法則"。在第二次的討論中,"是否存在"應理解為詞語的分開。 結尾的解釋已完成。 因此,《廣法藏》的戒律解釋中的要義已完成。 第四破戒的解釋已完成。 剩餘的部分 乾燥的二十六條戒律的解釋 現在在破戒的解釋之後,關於十三條等的解釋已開始,關於這一點 – 不混亂、不懷疑,經過充分的判斷; 具備目的的闡明,成為要義的光輝。 "十三條"是指有十三條戒律的數量,因此稱為"十三條"。 234. "不滿足"是指希望有別的家庭生活,而在這裡因對慾望的厭倦、心神的分散而被稱為,故曰"心神分散"等。

237.Sañcetanikāti ettha saṃ-saddo vijjamānatthatāya sātthakoti dassento āha saṃvijjati cetanā assāti. Tattha cetanāti vītikkamavasappavattā pubbabhāgacetanā. Assāti sukkavissaṭṭhiyā. Imasmiṃ vikappe ika-saddassa visuṃ attho natthīti āha sañcetanāva sañcetanikāti. Idāni saṃ-saddassa atthaṃ anapekkhitvā ika-saddova assatthiatthaṃ pakāsetīti dassento sañcetanā vā assā atthīti sañcetanikāti dutiyavikappamāha. Saṃvijjati cetanā assāti padabhājane vattabbe byañjane ādaraṃ akatvā jānantotiādi vuttaṃ. Upakkamāmīti jānantoti mocanatthaṃ upakkamāmīti jānanto.

Āsayabhedatoti pittādiāsayabhedato. Buddhapaccekabuddhānampi hi raññopi cakkavattissa pittasemhapubbalohitāsayesu catūsu aññataro āsayo hotiyeva, mandapaññānaṃ pana cattāropi āsayā honti. Dhātunānattatoti pathavīdhātuādīnaṃ catunnaṃ dhātūnaṃ, cakkhādīnaṃ vā aṭṭhārasannaṃ dhātūnaṃ, rasasoṇitādīnaṃ vā dhātūnaṃ nānattato.

Vatthisīsanti vatthipuṭassa abbhantare matthakapassaṃ. 『『Rāga…pe… asakkonto』』ti rāgapariyuṭṭhānaṃ sandhāya vuttaṃ. Rājā pana 『『sambhavassa sakalakāyo ṭhāna』』nti sutapubbattā vīmaṃsanatthaṃ evamakāsīti vadanti. Dakasotanti muttamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Dakasotorohaṇato paṭṭhāya pana upādinnato vinimuttatāya sambhave utusamuṭṭhānameva rūpaṃ avasissati, sesaṃ tisamuṭṭhānaṃ natthīti veditabbaṃ. Āpodhātuyā santānavasena pavattamānāya avatthāviseso sambhavo, so catusamuṭṭhāniko aṭṭhakathāyaṃ catusamuṭṭhānikesu sambhavassa vuttattā. So pana soḷasavassakāle uppajjati, tassa rāgavasena ṭhānācāvanaṃ hotīti vadanti, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ 『『sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī』』ti, taṃ sambhavassa ṭhānācāvanaṃ sandhāya vuttanti veditabbaṃ, na pana sambhavo cittasamuṭṭhānoyevāti dīpetuṃ, teneva tattha vissaṭṭhiggahaṇaṃ kataṃ. 『『Khīṇāsavānaṃ pana brahmānañca sambhavo natthī』』ti ācariyadhammapālattherena vuttaṃ, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ (kathā. aṭṭha. 307) 『『tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthī』』ti, tampi ṭhānācāvanaṃ sandhāya vuttanti gahetabbaṃ, na pana devatānaṃ sabbaso sambhavassa abhāvaṃ sandhāya. Channampi pana kāmāvacaradevatānaṃ kāmā pākatikāyeva. Manussā viya hi te dvayaṃdvayasamāpattivaseneva methunaṃ paṭisevanti, kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Taṅkhaṇikapariḷāhavūpasamāvahaṃ samphassasukhameva hi tesaṃ kāmakiccaṃ. Keci pana 『『cātumahārājikatāvatiṃsānaṃyeva dvayaṃdvayasamāpattiyā kāmakiccaṃ ijjhati, yāmānaṃ aññamaññaṃ āliṅganamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī』』ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ tādisassa kāmesu virajjanassa tesu abhāvato kāmānañca uttaruttari paṇītatarapaṇītatamabhāvato.

  1. "意念"是指在此處的"意"字,因有存在的意義而被稱為"意念"。其中的"意"是指因違犯而產生的先前的意念。是指乾燥的二十六條戒律。在此討論中,"意念"的意義並不存在,因此說"只有意念"。現在爲了說明"意念"的意義不被考慮,單獨的"意念"被解釋為"意念"。意念的存在應理解為在詞語的分開上,不考慮修辭的重視。 "意念"是指爲了解脫而瞭解的。 "因緣差異"是指因肝等的差異。佛和獨覺者以及國王等也在四種不同的血液中存在某一種差異,然而愚笨者則有四種差異。 "元素的多樣性"是指土、火、水、風等四種元素,或指眼、耳等十八種元素,或指味、血等元素的多樣性。 "物體的頂端"是指物體的內部和中心。關於"因慾望而無法"的說法,是指慾望的干擾。國王則說"所有存在的身體都在某個地方",這是爲了考量而說的。 "耳根"是指通往解脫的道路,身體的部分即是所說的。自耳根開始,因所獲得的解脫而存在的形態,其他的三種存在是不存在的。 "水的元素"在流動的狀態下,因流動而產生的特殊狀態是可能的,因此在四種存在中被提到。它在十六歲時產生,因慾望的緣故而存在,因此說"乾燥的二十六條戒律是因慾望而生的"是指其存在的狀態,而不是因慾望而生的心的狀態。 "已斷的阿羅漢與天神的存在"是由法師法治長老所說,因此說"那些天神的乾燥的二十六條戒律是不存在的",也是指其存在的狀態,而不是指所有天神的完全不存在。六種慾望的天神的慾望是很明顯的。因為他們像人一樣因兩種兩種的定境而追求慾望,然而只是因沒有後果而存在。此時,他們的慾望是瞬間的安寧和接觸的快樂。有人說"只有四大天王和天神的慾望是因兩種定境而追求的,因彼此的擁抱,天人則因手的接觸而快樂,天人則因微笑而快樂,天人則因注視而快樂",這是在解釋中被否定的,因其在慾望中不具備,因此在慾望的更高和更細緻的狀態上不存在。

Tathevāti 『『mocanassādena nimitte upakkamato』』tiādiṃ atidisati. 『『Vissaṭṭhīti ṭhānato cāvanā vuccatī』』ti vuttattā dakasotaṃ otiṇṇamatteti kasmā vuttanti āha dakasotorohaṇañcetthātiādi. Etthāti tīsupi vādesu. Adhivāsetvāti nimitte upakkamitvā puna vippaṭisāre uppanne adhivāsetvā. Antarā nivāretunti ṭhānato cutaṃ dakasotaṃ otarituṃ adatvā antarā nivāretuṃ. Tenāha – ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti . Ṭhānācāvanamattenevāti dakasotaṃ anotiṇṇepīti adhippāyo. Ettha ca 『『sakalo kāyo ṭhāna』』nti vāde ṭhānācāvanaṃ vadantena sakalasarīrato cutassapi dakasotorohaṇato pubbe appamattakassa antarāḷassa sambhavato vuttaṃ. Sakalasarīre vā tasmiṃ tasmiṃ padese ṭhitassa ṭhānā cutaṃ sandhāya 『『ṭhānācāvanamattenevā』』ti vuttaṃ. Nimitte upakkamantassevāti mocanassādena upakkamantassa. Hatthaparikammādīsu satipi mocanassāde nimitte upakkamābhāvato natthi āpattīti āha 『『hattaparikamma…pe… anāpattī』』ti. Ayaṃ sabbācariyasādhāraṇavinicchayoti 『『dakasotorohaṇañcetthā』』tiādinā vutto tiṇṇampi ācariyānaṃ sādhāraṇo vinicchayo.

Khobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nhāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ 『『bodhisattamātā viya puttapaṭilābhanimitta』』nti.

Pañcamahāsupineti (a. ni. aṭṭha. 3.

Tathevāti "因解脫的緣故而引發的"等語過於繁瑣。"被解脫"是指因位置的離開而稱為的。因而提到"耳根"的緣故,若耳根被遮住,因何被提到?因此說"耳根的降下"。在此處,"在這三種說法中"。經過引導后,因緣故再度被引導。這裡的"中間阻止"是指不讓耳根下降。故說:因位置的離開而必然使耳根下降。僅僅是因位置的離開而已,意指耳根並未下降。在這裡,關於"整個身體的地方"的說法,是指整個身體即使在位置的離開中也會因耳根的下降而存在,因此被提到。關於整個身體在這個地方的存在,故說"僅僅是因位置的離開"。因緣的引導是指因解脫的緣故而被引導的。關於手部等的行為,即使在解脫的緣故下,因緣的引導並不存在,因此說"手部的行為……無犯"。這是所有行為的共同判斷,因而說"耳根的下降"等。 "引發煩惱的緣"是指不平衡的藥物、飲食等的緣。因慾望而產生的緣,或因厭恨而產生的緣,若是因慾望而產生的緣則是愉悅,若是因厭恨而產生的緣則是痛苦。關於緣的存在,因其本質而應存在或不應存在。引導他人是指因自身的神通而引導他人。就像菩薩的母親因獲得兒子而產生的緣,那時確實是從滿月的第七天開始,因不飲酒、佩戴花環等裝飾而體驗到星星的遊戲,菩薩的母親在第七天的清晨起床,沐浴后,裝飾一新,享用美味佳餚,準備好齋戒,進入優雅的房間,安坐於美好的床上,入睡時見到了這個美夢——四位大王與她一起被舉起,帶到無垢的地方,沐浴后穿上天衣,灑上天香,纏繞上天花,隨後在不遠處的銀山中,有一個金色的宮殿,裡面有金色的臥榻,他們在東邊安放了頭。然後菩薩化身為白色的大象,隨後降臨到銀山,進入金色的宮殿,圍繞著母親轉身,向右側灑下香氣,與母親的肚子相似。關於這個美夢,故說"如菩薩的母親因獲得兒子而引發的緣"。 第五大夢境。

5.196) mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupine. Te pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Tena vuttaṃ 『『bodhisatto viya pañca mahāsupine』』ti. Amhākañca pana bodhisatto kadā te supine passīti? 『『Sve buddho bhavissāmī』』ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Kālavasena hi divā diṭṭho supino na sameti, tathā paṭhamayāme majjhimayāme ca. Pacchimayāme balavapaccūse pana asitapītasāyite sammāpariṇāmagate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāne diṭṭhasupino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ, tasmā bodhisattopi supinaṃ passanto rattivibhāyanakāle passi.

Ke pana te pañca mahāsupināti? Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ (a. ni.

5.196) 由偉大的男子所見,因偉大的存在的跡象而顯現出偉大的夢境。然這五個偉大的夢境,既非世俗的偉大人所見,也非國王所見,亦非轉輪聖王所見,亦非首座弟子所見,亦非獨覺者所見,亦非完全覺悟者所見,唯有獨一無二的全知菩薩所見。因此說「如菩薩的五個偉大夢境」。那麼我們的菩薩何時會見到這些夢境呢?「明天我將成佛」是在四月的滿月之夜所見的。在時間上,白天所見的夢境並不相同,尤其是在初夜和中夜。至於后夜,在強烈的西風吹拂下,經過適當的修行,身體的光輝穩定在紅日昇起時所見的夢境則是相同的。見到所愿的夢境,獲得所愿的,見到不願的夢境,獲得不願的,因此菩薩在夜間的夢境中所見的也是如此。 那麼這五個偉大的夢境是什麼呢?在如來、阿羅漢、完全覺悟者之初,菩薩尚未覺悟之前,這五個偉大的夢境就已顯現。

5.196) – ayaṃ mahāpathavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmahattho ohito ahosi, pacchime samudde dakkhiṇahattho ohito ahosi, dakkhiṇasamudde ubho pādā ohitā ahesuṃ, ayaṃ paṭhamo mahāsupino pāturahosi.

Puna caparaṃ dabbatiṇasaṅkhātā tiriyā nāma tiṇajāti naṅgalamattena rattadaṇḍena nābhito uggantvā tassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi, ayaṃ dutiyo mahāsupino pāturahosi.

Puna caparaṃ setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, ayaṃ tatiyo mahāsupino pāturahosi.

Puna caparaṃ cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, ayaṃ catuttho mahāsupino pāturahosi.

Puna caparaṃ bodhisatto mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, ayaṃ pañcamo mahāsupino pāturahosi. Ime pañca mahāsupinā.

Tattha paṭhamo anuttarāya sammāsambodhiyā pubbanimittaṃ, dutiyo ariyassa aṭṭhaṅgikassa maggassa devamanussesu suppakāsitabhāvassa pubbanimittaṃ, tatiyo bahūnaṃ odātavasanānaṃ gihīnaṃ bhagavantaṃ upasaṅkamitvā saraṇagamanassa pubbanimittaṃ, catuttho khattiyādīnaṃ catunnaṃ vaṇṇānaṃ tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaravimuttisacchikiriyāya pubbanimittaṃ, pañcamo catunnaṃ paccayānaṃ lābhitāya tesu ca anupalittabhāvassa pubbanimittaṃ.

Apica yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantaṃ pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde samuddassa uparūparibhāgena gantvā cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ vuttanayameva. Iti taṃtaṃvisesādhigamanimittabhūte pañca mahāsupine passi. Tena vuttaṃ 『『bodhisatto viya pañca mahāsupine』』ti.

Kosalarājā viya soḷasa supineti –

『『Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ,

Lābūni sīdanti silā plavanti.

『『Maṇḍūkiyo kaṇhasappe gilanti,

Kākaṃ suvaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayā hī』』ti. (jā. 1.1.77) –

Ime soḷasa supine passanto kosalarājā viya.

  1. Ekadivasaṃ kira kosalarājā rattiṃ niddūpagato pacchimayāme soḷasa supine passi (jā. aṭṭha. 1.1.mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā 『『yujjhissāmā』』ti catūhi disāhi rājaṅgaṇaṃ āgantvā 『『usabhayuddhaṃ passissāmā』』ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.

  2. Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.

5.196) 這片大地成爲了偉大的床,喜馬拉雅山成爲了偉大的山王,東邊的海洋有著寬闊的海岸,西邊的海洋有著狹窄的海岸,南邊的海洋則是雙腳被放置的地方,這就是第一個偉大的夢境的顯現。 再者,名為「脆弱草」的草木,因其微小而紅色的根莖從腹部升起,因其所見的緣故,顯現出如寶石般的光輝、如光圈般的光輝、如弓箭般的光輝、如牛尾般的光輝、如半由賊般的光輝,因而升起,懸掛在天空中,成為數千由旬的高度,這就是第二個偉大的夢境的顯現。 再者,白色的昆蟲,黑色的頭,抬起雙腳,直到遮住了星球,這就是第三個偉大的夢境的顯現。 再者,四隻鳥,色彩各異,來自四個方向,降落在雙足的根部,所有的白色都聚集在一起,這就是第四個偉大的夢境的顯現。 再者,菩薩在偉大的米拉山之上走動,毫不疲倦,這就是第五個偉大的夢境的顯現。這五個偉大的夢境。 其中,第一個是無上的完全覺悟的前兆,第二個是聖八正道在天人和人間中顯現的前兆,第三個是許多白色的居士朝向了尊者,尋求庇護的前兆,第四個是貴族等四種顏色的眾生,依照如來所宣講的法教,從家中出家,追求無上的解脫的前兆,第五個是四種因緣的獲得,因而不被沾染的前兆。 此外,他所見的如同宇宙大地般的美麗床榻,是成佛的前兆。他所見的喜馬拉雅山的山王,是全知的智慧的前兆。他所見的四隻手腳在海洋中四處遊走,停在宇宙的中心,是法輪的未轉動的前兆。他所見的自我高高在上的,是在三界中不墮落的眾生的高尚狀態的前兆。他所見的如同睜開眼睛般,是獲得天眼的前兆。他所見的在生死之間的光明,是無礙智慧的前兆。其他的則是如前所述。如此,菩薩見到了這五個偉大的夢境,因此說「如菩薩的五個偉大的夢境」。 如同Kosala國王的十六個夢境—— 「公牛、樹木、牛群、牛兒, 馬、羚羊、狼、烏鴉; 池塘、白檀香, 石頭上坐著的財富流動。 「青蛙、黑蛇吞噬, 烏鴉用金色的羽毛圍繞; 因而這些小鳥因恐懼而飛起。」 這就是Kosala國王所見的十六個夢境。 某天,Kosala國王在夜裡入睡,在後夜見到了十六個夢境。其間,四隻黑色的公牛,帶著「我們將要戰鬥」的意圖,四方來到了王宮,顯示出將要進行公牛戰鬥的情形,吼叫著,震動著,雖然未能戰鬥,卻退卻了。這是他所見的第一個夢境。 小樹和小草,甚至穿透大地,因其微小而閃耀著如寶石般的光輝,開花結果。這是他所見的第二個夢境。

  1. Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.

  2. Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa, te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.

  3. Ekaṃ ubhatomukhaṃ assaṃ addasa, tassa ubhosu passesu yavasīsaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.

  4. Mahājano satasahassagghanakaṃ suvaṇṇapātiṃ sammajjitvā 『『idha passāvaṃ karohī』』ti ekassa jarasiṅgālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.

  5. Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.

  6. Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa, cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā pūritakumbhameva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyati, tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.

  7. Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa, samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti, tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ. Ayaṃ navamo supino.

  8. Ekissāyeva ca kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa, 『『apāka』』nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.

  9. Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.

  10. Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.

  11. Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.

  12. Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.

  13. Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya 『『suvaṇṇā』』ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.

  14. Pubbe dīpino eḷake khādanti, te pana eḷake dīpino anubandhitvā murāmurāti khādante addasa, athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.

  15. Tattha adhammikānaṃ rājūnaṃ adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihīnakāle devo na sammā vassissati, meghapādā chijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena anto pavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.

以下是巴利文的直譯: 3. 他看見母牛們正在喝給出生的小牛的奶。這是第三個夢。 4. 在一頭配備拉車和駕駛能力的大公牛身上,同時並列地套上了年輕的耕牛,但他們無法拉動車轅,就丟下車輛停了下來,車輛無法前進。這是第四個夢。 5. 他看見一匹兩面都能張口的馬,在兩側都給予草穗,它用兩個嘴巴同時咀嚼。這是第五個夢。 6. 大眾清潔了價值十萬的金碗,並對一隻老豺狼說:"在這裡小便",看見它在那裡小便。這是第六個夢。 7. 一個男人將繩子捲起,放在腳下,在他不知不覺中,一隻飢餓的豺狼在他坐的座位下躺著,正在吃他。他看見了這第七個夢。 8. 在王宮門口,被許多空罐子包圍的一個大滿罐子,四種顏色的人從四個方向和四個中間方向取水填滿這個罐子,水滿溢出並流走,他們又反覆向同一處倒水,卻看不到空罐子。這是第八個夢。 9. 他看見一個被五朵蓮花覆蓋、深邃、四面都有入口的池塘,周圍兩腳和四腳動物下來飲水,池塘中心深處水渾濁,岸邊兩腳和四腳動物踩踏處水清澈透明。這是第九個夢。 10. 他看見一個鍋中正在煮的米飯已經壞了,仔細檢查並分開后,發現在三種情況下,一側已經腐爛,一側是生米,一側是煮熟的。這是第十個夢。 11. 他看見價值十萬的檀香木與腐爛的大糞一起出售。這是第十一個夢。 12. 他看見空葫蘆在水中下沉。這是第十二個夢。 13. 他看見巨大的巖石塊像船一樣漂浮在水面上,大小相當於高大的閣樓。這是第十三個夢。 14. 他看見像小蜜蜂花大小的青蛙,以極快的速度追趕大黑蛇,像蓮花莖一樣切開並吃掉肉,吞嚥下去。這是第十四個夢。 15. 他看見一隻具有十種不正法的烏鴉,因其金黃色而得名"金色",被金色的天鵝包圍。這是第十五個夢。 16. 以前豺狼吃羊羔,現在豺狼追趕羊羔併發出咀嚼聲,而其他膽小的狼遠遠看到羊羔后,嚇得發抖,因羊羔而逃跑並躲入叢林灌木中。這是第十六個夢。 1. 在不正義的國王和不正義的人類統治時期,世界處於衰退狀態,善法衰落,惡法興起,世界處於衰退時期,天神不會正確降雨,云腳將斷裂,莊稼將枯萎,將會發生饑荒,彷彿云從四方升起,當女人們在陽光下曬稻穀等作物時,擔心潮濕,男人們拿著鋤頭和筐子出去捆綁,云顯示出下雨的跡象,打雷閃電,如公牛一般不戰鬥,直接下雨就逃跑。這是第一個夢的結果。

  1. Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.

  2. Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti, mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.

  3. Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti. Tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti, te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ, te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitā amaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi 『『kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī』』ti uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya, dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.

  4. Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasīsaṃ. Ayaṃ pañcamassa vipāko.

  5. Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīne vaḍḍhessanti, evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnā purisā jīvituṃ asakkontā 『『ime nissāya jīvissāmā』』ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.

  6. Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni sajjetvā khādamānā vilumpissanti heṭṭhāpīṭhakanipannakachātakasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.

以下是巴利文的直譯: 2. 在世界衰退的時期,人的壽命縮短,生靈將會充滿強烈的慾望,未成熟的少女們將會懷孕,成為母親,生育子女。這就像小樹的花朵一樣,她們的懷孕狀態,像果實一樣會有子女。這是第二個夢的結果。 3. 在人們的長子失落的時候,眾生在父母或岳父岳母面前不敢表現羞愧,自己就會安排家庭,連一點食物都想給年長者,表現出想要給予,年長者卻不想給予,年長者無依無靠,依靠孩子們生活,像喝牛奶的小牛一樣。這是第三個夢的結果。 4. 在不正義的國王時期,不正義的國王們不會向有智慧的賢人展示他們的名聲,甚至在法庭上做出決策的地方,智慧的年長顧問們也不會被重用。然而,他們會展示年輕人的名聲,並且在相應的決策場所被重用,他們在國王的事務中既不懂得如何提升名聲,也不懂得如何完成國王的事務,他們無能為力,放棄艱難的工作,年長的賢人或顧問們雖然有能力完成任務,但因為「我們是外來的,內里的年輕人會知道」而不去做。這樣一來,這些國王的聲望必然會下降,像無能為力的牛一樣,無法承擔重任,像沒有被安排的年輕牛群一樣,無法被安排。這是第四個夢的結果。 5. 在不正義的國王時期,不正義的愚蠢國王們會在不正義的愚民中做出決策,他們對善惡沒有尊重,坐在法庭上做出決策,抓住兩者的利益,像馬用兩個嘴巴吃草一樣。這是第五個夢的結果。 6. 在正義的國王時期,出生高貴的家族子女會因為擔憂而不展示名聲,而低賤的家族將會被提升,這樣大的家族會變得貧窮,低賤的家族會成為統治者。那些高貴的人無法生存,會對低賤的女兒說:「我們依靠這些生活。」因此,這些高貴的女兒與低賤者的交往就像老豺狼在金碗中看見的樣子。這是第六個夢的結果。 7. 在行走的過程中,女人們貪戀男人,醉酒的女人、愛美的女人、愛裝飾的女人、愛食物的女人將會變得放蕩不羈,行為不端。她們會與丈夫們一起做割麥、養牛等工作,勉強掙得的財富與酒一起飲用,手裡拿著花環和香膏,儘管在家裡做著緊急的工作,卻不顧家務的周圍,也會在高處的地方被抓住,挖出適合播種的種子,準備好食物,像藏在底下的豺狼一樣,蜷縮在腳下,放棄了繩索。 這是第七個夢的結果。

  1. Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe janapade attano kammaṃ kārayissanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pupphaphalādīni āharitvā rañño koṭṭhāgārameva pūressanti, attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchatucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.

  2. Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayaṃ nāma na bhavissati, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti, manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.

  3. Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato tesaṃ ārakkhadevatā balipaṭiggāhikadevatā rukkhadevatā ākāsaṭṭhakadevatāti evaṃ devatāpi adhammikā bhavissanti, adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākassarepi ekappahāreneva na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati, ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanto milāyissati, ekasmiṃ sammā vassamāno sampādessati, evaṃ ekassa rañño rajje vuttā sassā tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.

以下是巴利文的直譯: 8. 在行走的過程中,世界將會衰退,國家將會變得荒蕪,國王們將會變得貧困。誰若成為統治者,他的倉庫中將會有成千上萬的銅錢,這些貧困的人們將在各個地區做自己的事情,受到壓迫的人們將放棄自己的工作,爲了國王的利益播種、保護、收割、耕作、運輸、烹飪花園和果園中的果實,收穫的花果等將會送到國王的倉庫中,在自己的家中,哪怕是空空如也,也不會存在,空空如也的罐子不會被關注,像空罐子的填滿一樣。 這是第八個夢的結果。 9. 在行走的過程中,國王們將會變得不正義,因貪慾等原因而執政,不會展示什麼名聲,貪婪的財富將會成為他們的特徵,這些地方的人們將不會有忍耐、慈悲和同情,像粗暴的惡人一樣,壓迫人們,製造各種祭品,獲取財富,受到壓迫的人們無法給予任何東西,將會拋棄村莊和城市,去偏遠地區定居,中部地區將會變得空虛,邊遠地區將會有濃厚的居住,像池塘中間的水渾濁,而四周卻清澈。 這是第九個夢的結果。 10. 在行走的過程中,國王們將會變得不正義,在這些不正義的國王中,連與國王相關的婆羅門和居士,城市和鄉村的人們,所有的人們都將變得不正義,因此,他們的保護神、接受祭品的神、樹神、天空中的神也將變得不正義。在不正義的國王統治下,風將會猛烈而刺骨,這些天空中的神將會震動,震動的神憤怒地不會降雨,即使降雨,也只會在整個國家中以極少的量降下,即使降雨,也不會成為農作物或播種的幫助。國家如是,鄉村也是,村莊也是,池塘的上方降雨而下方卻不降,下面降雨而上面卻不降,在某一部分因過量降雨而消失,在某一部分因不降而枯萎,在某一部分適量降雨而豐收,正如國王的統治中,農作物將會豐收,像一鍋米飯一樣。 這是第十個夢的結果。

  1. Gacchante gacchante kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti, te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi mucchitvā niratthakapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ 『『padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarāni dassanti』』iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇaaḍḍhakahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.

  2. Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti, te issarā bhavissanti, itare daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati, saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbathāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.

  3. Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti, rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu 『『kiṃ ime kathentī』』ti itare parihāsameva karissanti, bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavakālo viya bhavissati. Ayaṃ terasamassa vipāko.

  4. Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati, 『『asukahiraññasuvaṇṇaṃ vā paricchedādijātaṃ vā kaha』』nti vutte 『『yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto』』ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭakaṃ viya vase katvā attano issariyaṃ pavattessanti, evaṃ madhukapupphappamāṇamaṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.

  5. Dubbalarājakāle rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti, te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanhāpakakappakādīnaṃ dassanti, jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariyaṭṭhāne jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.

以下是巴利文的直譯: 11. 在行走的過程中,教法將會衰退,貪圖物質利益的、不知羞恥的許多比丘將會出現,他們將會從佛陀那裡獲得物質利益的教導,講解因衣服等四種供養而獲得的教法,然而他們將會因物質利益而迷失,無法面對教法,只有「聽到字音的美妙和悅耳的聲音,看到昂貴的衣服」這樣來講解。還有一些人坐在街道、王宮門口等地方,依靠銅錢、銅器、腳踏等來講解。於是,佛陀所教導的關於涅槃的法,因四種供養而獲得的法,像是以腐臭的方式出售價值十萬的檀香木一樣。 這是第十一夢的結果。 12. 在不正義的國王時期,世界在變化,國王們將不會展示出生高貴的家族子女的名聲,只會展示低賤的家族,他們將會成為統治者,而其他人則會貧困。即使在國王面前、王宮門口、顧問面前、決策場所,低賤的家族的談話將會像空罐一樣沉默,穩定地保持在適當的地方。在僧團聚會、僧團事務等地方,關於不正直的惡人的談話將會成為主要話題,不會有羞愧的比丘。因此,這樣的情況將會像空罐子一樣沉默。 這是第十二夢的結果。 13. 在這樣的時期,不正義的國王將會展示低賤的家族的名聲,他們將會成為統治者,而高貴的家族則會貧困。在他們中間,沒有人會表現出尊重,只有其他人會表現出尊重,即使在國王面前或顧問面前,在決策場所,關於有智慧的高貴子女的談話也不會被重視。在他們談論的時候,其他人只會嘲笑,甚至在比丘聚會的地方,所說的內容也不會被認為是重要的,或者不會被重視,像石頭一樣沉默。 這是第十三夢的結果。 14. 在世界衰退的時期,人們將會因強烈的慾望等而陷入煩惱,年輕人將會被自己的妻子所控制,家中,無論是奴隸、工匠,還是牛馬,所有的一切都將依賴於他們。有人會說:「這塊黃金或金子是從哪裡來的?」對此,他們會回答:「無論在哪裡,與你何干,你想知道我家是安靜還是不安靜。」於是,他們將用各種方式辱罵,像奴隸一樣控制他人,施展自己的權威。這就像小蜜蜂的花蜜被大黑蛇吞噬一樣。 這是第十四夢的結果。 15. 在弱小的國王時期,國王們在戰鬥中將會無能為力,他們將會因對自己國王的依賴而不願意給予同類的高貴子女名聲,低賤的家族將會佔據權力,生於高貴家族的子女在王宮中無法獲得地位,而低賤的家族則將會圍繞著他們,像被金色的天鵝圍繞的烏鴉。 這是第十五夢的結果。

  1. Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā appaññātā duggatā. Te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthuādīni 『『amhākaṃ santakāni etānī』』ti abhiyuñjitvā te 『『na tumhākaṃ, amhāka』』nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi pahārāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā 『『attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedādīni kāressāmā』』ti santajjessanti, te tesaṃ bhayena attano santakāni khettavatthūni 『『tumhākaṃyeva tāni, gaṇhathā』』ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti, pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti, evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati . Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa atthassa pubbanimittabhūte soḷasa supine passi. Tena vuttaṃ – 『『kosalarājā viya soḷasa supine』』ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati, kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.

Kuddhā hi devatāti nāgamahāvihāre mahātherassa kuddhā devatā viya. Rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā 『『ito te sattadivasamatthake upaṭṭhāko rājā marissatī』』ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā 『『kiṃ eta』』nti pucchi. Tā 『evaṃ therena vutta』』nti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantasaccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva. Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti, dvīhi tīhi vā kāraṇehi kadāci supinaṃ passantīti āha 『『saṃsaggabhedato』』ti. 『『Asekkhā na passanti pahīnavipallāsattā』』ti vacanato catunnampi kāraṇānaṃ vipallāso eva mūlakāraṇanti daṭṭhabbaṃ.

以下是巴利文的直譯: 16. 在不正義的國王時期,低賤的家族將會成為統治者,而高貴的家族則會變得無能和貧困。這些統治者將會通過國王的言辭來掌控,並在決策場所等地方顯得強大,壓迫弱者,利用他們的土地和財物,聲稱「這是我們的財物」,他們會說「不是你們的,而是我們的」,在決策場所爭辯,利用威脅等手段來壓迫他們,抓住他們的喉嚨,逼迫他們說「你們不知道自己的限度,和我們爭辯,現在我們將會為國王施加懲罰,割掉手腳」等等。因而,他們因恐懼而將自己的財物交出,回到自己的家中,害怕地躺下。惡劣的比丘們也會隨意地騷擾那些被壓迫的比丘,而那些被壓迫的比丘在無法找到避難所的情況下,將會逃入森林,藏匿於隱秘的地方。因此,因低賤的家族和惡劣的比丘而受到壓迫的高貴家族子女和被壓迫的比丘們,將會像在恐懼中逃跑一樣。 這是第十六個夢的結果。這樣一來,關於這些事情的前兆就會顯現出十六個美夢。因此有云:「像科薩拉王一樣,十六個美夢。」在這裡,關於前兆的夢是指他所經歷的因果關係,像科薩拉王一樣,看到與世俗相關的夢是指他因眾生的共業而看到的夢。 憤怒的神靈,像是大寺廟中的大長老憤怒的神靈。在羅漢的地方,大長老在沒有看向比丘僧團的情況下,砍下了一棵樹。在樹上有神靈,因大長老的憤怒,首先用真實的夢來誘惑他,之後又告訴他:「在此處你將會等待七天,國王將會死去。」大長老將這些話傳達給國王。那些神靈因國王的懲罰而發出巨大的悲鳴。國王問:「這是什麼?」他們回答:「這是大長老所說的。」國王在日子過去後,數天後砍下了大長老的手腳。因果關係的真實存在被稱為果實的真實狀態,然而看到的卻是顛倒的。因此,因而放棄顛倒的人們,連前兆的夢也不會看到,偶爾在兩種或三種原因下才會看到夢,因此說「因接觸的分離」。「那些放棄顛倒的人不會看到」,因此四種原因的顛倒被視為根本原因。

Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena. Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattaṃ cittavāraṃ sandhāya vuttaṃ. 『『Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato』』ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ 『『diṭṭhaṃ viya me, sutaṃ viya me』』ti kappanāya asambhavato.

Ettha ca 『『supinantepi tadārammaṇavacanato paccuppannavasena vā atītavasena vā sabhāvadhammāpi supinante ārammaṇaṃ hontī』』ti vadanti. 『『Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『karajakāyassa nirussāhasantabhāvappattito tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittuppatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā』』ti atthaṃ vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

以下是巴利文的直譯: 在那樣的夢境中,發生的是生起的心。色的指象等的對象,因果業的指象與生起的心不同。如此的指象,是指親身體驗過的先前所形成的色等的對象,以及與貪等相關的對象。所有的心都是自然的心。因兩個極端而解脫,是指在善與惡的概念上因兩個極端而解脫。關於思維的對象的時刻,指的是在對象的產生之前,發生的心的流動。有人說:「就像在夢中看到的,我聽到的在說話的時候,實際上只是一種思維的產生。」因此,這樣說的人,五根的第二次無效的思維,像心的門一樣,思維在兩次產生后停留在推動的地方,進入生起的心流動,這是可以理解的,因單一心的瞬間的思維產生而說:「就像我看到的,我聽到的。」 在這裡也說:「即使在夢中,因對象的言辭而產生的,因目前的狀態或過去的狀態,所有本質的法在夢中也是對象。」雖然在夢中顯現的狀態是清晰的,如同存在的色等的對象,但在夢中顯現的對象因其性質的原因而被接受,因此被稱為弱的狀態。有人說:「因造作的身心的無畏狀態而獲得的心所依賴的心,不能很好地被接受,因此這些依賴的心的產生也不能很好地被接受,像是無法被接受的光輝一樣,因此被稱為弱的狀態。」經過深思熟慮后,應該更合理地理解這一點。

Supinantacetanāti manodvārikajavanavasena pavattā supinante cetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena 『『kiṃ ayaṃ imasmiṃ ṭhāne āloko』』ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu mukhe sappimhi vā phāṇite vā pakkhitte piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti , manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā 『『kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo』』ti vā 『『kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho sāragandho』』ti vā 『『kiṃ idaṃ mayhaṃ mukhe pakkhittaṃ, sappi phāṇita』』nti vā 『『kenamhi piṭṭhiyaṃ pahaṭo, atithaddho me pahāro』』ti vā vattā hoti, evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.

Assāti assa āpattinikāyassa. Nanu ca ayuttoyaṃ niddeso 『『saṅgho ādimhi ceva sese ca icchitabbo assā』』ti. Na hi āpattinikāyassa ādimhi ceva sese ca saṅgho icchito, kiñcarahi vuṭṭhānassāti imaṃ codanaṃ manasi sannidhāya yathā na virujjhati, tathā adhippāyaṃ vivaranto 『『kiṃ vuttaṃ hotī』』tiādimāha. Āpattito vuṭṭhānassa ādimhi ceva sese ca icchito saṅgho āpattiyāva icchito nāma hotīti ayamettha adhippāyo. Āpattivuṭṭhānanti āpattito vuṭṭhānaṃ, anāpattikabhāvūpagamananti attho. Vacanakāraṇanti 『『saṅghādiseso』』ti evaṃ vacane kāraṇaṃ. Samudāye niruḷho nikāya-saddo tadekadese pavattamānopi tāya eva ruḷhiyā pavattatīti āha ruḷīsaddenāti. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavattaniruḷho ruḷhī nāma. Yathā mahiyaṃ setīti mahiṃso, gacchatīti goti, evaṃ nikāya-saddassapi ruḷhibhāvo veditabbo. Ekasmimpi visiṭṭhe satipi sāmaññā viya samudāye pavattavohāro avayavepi pavattatīti āha avayave samūhavohārena vāti. Navamassa adhippāyassāti vīmaṃsādhippāyassa.

238-239. Lomā etesaṃ santīti lomasā, bahulomāti vuttaṃ hoti. Arogo bhavissāmīti rāgapariḷāhavūpasamato nirogo bhavissāmi. Mocanenāti mocanatthāya upakkamakaraṇena. Upakkamakaraṇañhettha mocananti adhippetaṃ moceti etenāti katvā. Bījaṃ bhavissatīti coḷaggahaṇādikammaṃ sandhāya vuttaṃ.

在夢中意念是指通過心門的推動而產生的夢境意識。在夢中看到的,是通過心門的推動而看到的,而不是通過五根的推動。在覺醒時,也是通過心門的推動而覺醒,而不是通過五根的推動。因為在沉睡時,點燃大燈,靠近眼睛,第一次眼門的思維不會轉動,只有心門轉動,然後推動後生起的意識。第二次時,眼門的思維轉動,然後眼識等的推動發生,隨後意識又會繼續流動。第三次時,因心門的思維轉動,心門的推動生起,因此意識會生起:「這地方有什麼光?」同樣,在沉睡時,耳邊的鼓聲、香氣的芬芳或惡臭的花朵,放在嘴邊的黃油或香米,第一次耳門等的思維不會轉動,只有心門轉動,然後推動後生起的意識。第二次時,耳門等的思維轉動,然後耳識、嗅識、舌識等的推動發生,隨後意識又會繼續流動。第三次時,因心門的思維轉動,意識會生起:「這地方有什麼聲音,是什麼樣的聲音?這是鼓聲還是號角聲?」或者「這地方有什麼氣味,是根的氣味還是香的氣味?」或者「我嘴裡放的是什麼,黃油還是香米?」或者「我的背上被打的是什麼,是什麼樣的打擊?」這樣,意識是通過心門的推動覺醒,而不是通過五根的推動。在夢中也是如此,只有通過心門的推動。 「馬」是指馬的受戒群體。難道這不是不合適的解釋:「僧團在開始和其餘的地方都應當是馬的受戒群體」?因為在受戒群體的開始和其他地方,僧團並不被視為受戒的,只有在覺醒時,才會如法地不相違背,因此在解釋時說:「這是什麼說法?」受戒的覺醒是指從受戒中覺醒,意味著不再受戒的狀態。言辭的原因是「僧團的餘部分」。在總的方面,僧團的名詞在某個地方發生,即使以此為名,也會因而發生。因此,言辭的名詞也應如此。或者說,抓住任何一個跡象,即使在其他地方,也會因某個跡象的緣故而發生,稱為名詞的存在。就像在水中游動的魚,走動的牛一樣,名詞的存在也應如此。即使在某個地方,名詞的存在也會如同共同體的現象一樣發生。 毛髮是這些的存在,因此稱為毛髮,許多毛髮。若說我將會健康,是指從貪慾的痛苦中得到安寧而會健康。解脫是指爲了解脫而進行的準備。這裡的準備是指解脫的準備。種子將會存在,是指與抓取牛毛等的行為相關的。

240.Dveāpattisahassānīti khaṇḍacakkādibhedaṃ anāmasitvā vuttaṃ, icchantena pana khaṇḍacakkādibhedenapi āpattigaṇanā kātabbā. Missakacakkanti ubhatovaḍḍhanakaṃ sandhāya vuttaṃ. Ettha ca nīlañca pītakañcātiādinā ekakkhaṇe anekavaṇṇānaṃ mocanādhippāyavacanaṃ yathādhippāyena mocanaṃ bhavatu vā mā vā, imināpi adhippāyena upakkamitvā mocentassa āpatti hotīti dassanatthaṃ. Na hi ekasmiṃ khaṇe nīlādīnaṃ sabbesampi mutti sambhavati. Aññaṃ vadatīti attano dosaṃ ujuṃ vattuṃ asakkonto puna puṭṭho aññaṃ bhaṇati.

Mocanassādoti mocanassa pubbabhāge pavattaassādo. Teneva 『『mocetuṃ assādo mocanassādo』』ti vuttaṃ. Gehassitapemanti ettha geha-saddena gehe ṭhitā mātubhaginīādayo ajjhattikañātakā gahitā. Tesu mātupemādivasena uppanno sineho gehassitapemaṃ, aññattha pana gehassitapemanti pañcakāmaguṇikarāgo vuccati. Sampayuttaassādasīsenāti rāgasampayuttasukhavedanāmukhena. Ekena padenāti gehassitapema-padena.

Tathevāti mocanassādacetanāya eva. Pubbabhāge mocanassādavasena katappayogaṃ avijahitvāva sayitattā 『『sace pana…pe… saṅghādiseso』』ti vuttaṃ. Puna suddhacitte uppanne tassa payogassa paṭippassaddhattā 『『suddhacitto…pe… anāpattī』』ti vuttaṃ. Jagganatthāyāti dhovanatthāya. Anokāsanti aṅgajātappadesaṃ.

263-264.Gehassitakāmavitakkanti pañcakāmaguṇasannissitaṃ kāmavitakkaṃ. Vatthiṃ daḷhaṃ gahetvāti aṅgajātassa agge passāvaniggamanaṭṭhāne cammaṃ daḷhaṃ gahetvā. Nimitte upakkamābhāvato 『『mocanassādādhippāyassapi mutte anāpattī』』ti vuttaṃ.

  1. 『『Ehi me tvaṃ, āvuso, sāmaṇerāti āṇattiyā aññena katopi payogo attanāva kato nāma hotīti katvā āpatti vuttā. Yadi pana anāṇatto sayameva karoti, aṅgapāripūriyā abhāvato anāpattī』』ti vadanti. Suttasāmaṇeravatthusmiṃ asucimhi muttepi aṅgajātassa gahaṇapaccayā dukkaṭaṃ vuttaṃ, na pana muttapaccayā.

266.Kāyatthambhanavatthusmiṃ calanavasena yathā aṅgajātepi upakkamo sambhavati, tathāpi vijambhitattā āpatti vuttā. 『『Pacchato vā』』ti vacanato ubhosu passesu kaṭiyaṃ ūruppadesopi gahitoyevāti daṭṭhabbaṃ, tasmā ubhosupi passesu ṭhatvā imasmiṃ okāse nimittanti upanijjhāyantassapi āpattiyeva. 『『Aṅgajāta』』nti vacanato nimittanti passāvamaggova vutto. Ummīlananimīlanavasena pana na kāretabboti ummīlananimīlanappayogavasaena āpattibhedo na kāretabboti attho. Anekakkhattumpi ummīletvā nimīletvā upanijjhāyantassa ekameva dukkaṭanti vuttaṃ hoti. Akkhīni avipphandetvā abhimukhaṃ sampattassa mātugāmassa nimittolokanepi āpattiyevāti daṭṭhabbaṃ. 『『Dārudhītalikalepacittānaṃ aṅgajātupanijjhānepi dukkaṭa』』nti vadanti.

267.Pupphāvalīti kīḷāvisesassādhivacanaṃ. Taṃ kīḷantā nadīādīsu chinnataṭaṃ udakena cikkhallaṃ katvā tattha ubho pāde pasāretvā nisinnā papatanti. 『『Pupphāvaliya』』ntipi pāṭho. Pavesentassāti dvikammakattā vālikaṃ aṅgajātanti ubhayatthāpi upayogavacanaṃ kataṃ. Vālikanti vālikāyāti attho. Cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni veditabbāni.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

  1. Kāyasaṃsaggasikkhāpadavaṇṇanā

「兩千個受戒」是指不考慮部分的種類而說的,然而對於想要的部分,仍然應當進行受戒的計算。混合的種類是指兩者都增加的情況。在這裡,「藍色和黃色」等等是指在同一時刻多種顏色的解脫意圖,是否如願以償,亦或不如願以償,意圖的解脫是爲了顯示這一點。確實在同一時刻,藍色等的完全解脫是不可能的。另一個說法是,因無法直接表達自己的過失而再次被問時,才會說出另一個。 解脫的意圖是指解脫的前半部分所發生的意圖。因此有云:「爲了解脫的意圖,解脫的意圖。」家中的親戚是指在家中居住的母親、姐妹等內親屬被稱為家中的親戚。在這些親戚中,因母親等而產生的親密感被稱為家中的親密感,而在其他地方則稱為五欲的貪慾。與貪慾相伴隨的快樂的感覺是指與貪慾相伴隨的幸福感。以一個詞而言,是指家中的親密感。 同樣,解脫的意圖是指解脫的意圖。由於解脫的意圖與解脫的關係未被中斷,因此說:「如果……那麼……僧團的餘部分。」再次因清凈的心而生起,因其關係的安寧而說:「清凈的心……不受戒。」爲了搖動的目的,是爲了洗滌的目的。不可思議的地方是指身體的某一部分。 263-264. 家中的慾望思考是指依賴於五欲的慾望思考。抓住堅固的東西,是指在身體的前面,抓住堅固的面板。因跡象的準備的缺失,因此說:「解脫的意圖也有解脫的狀態。」 「來吧,你,朋友,修行者」是指以命令的方式說的,另一種方式也被稱為自身的行為,因此說出受戒。如果不受戒自己做,那麼因身體的完整性缺失而不受戒。即使在被稱為修行者的地方,若在不潔凈的狀態下解脫,因身體的抓取條件而被稱為不潔。 在身體的支撐的地方,因身體的某一部分的移動而可能發生,因此說出受戒。「在後面」這一說法是指在兩個部分的情況下也被抓住,因此在兩個部分的情況下站立,因而在這個地方被稱為跡象。根據「身體的部分」這一說法,跡像是指身體的部分。因睜眼閉眼的行為而不應當進行,因此因睜眼閉眼的行為而不應當進行受戒的不同。即使在多次睜眼閉眼的情況下,若思考的只是一種不潔。眼睛不眨動,朝向來的母親的跡象觀看,因而也被稱為不潔。「在木頭、泥土等的心中思考的身體部分也被稱為不潔。」 「花環」是指玩具的特定名稱。在玩耍時,河流等的被切斷的岸邊被水沖刷,放下雙腳坐下,便會掉落。也有「花環」的說法。進入時是指因兩次行為而被稱為身體的部分,故而在兩個方面也被用作名詞。花環是指花環的意思。意念、準備、解脫是此處應當理解的三種要素。 乾燥的六十個戒律的說明已完成。 身體接觸的戒律說明

  1. Dutiye yesu vivaṭesu andhakāro hoti, tāni vivarantoti brāhmaṇiyā saddhiṃ kāyasaṃsaggaṃ samāpajjitukāmo evamakāsi. Tena katassapi vippakārassa attani katattā 『『attano vippakāra』』nti vuttaṃ. Uḷārattatāti uḷāracittatā, paṇītādhimuttatāti vuttaṃ hoti.

270.Otiṇṇoti idaṃ kammasādhanaṃ kattusādhanaṃ vā hotīti tadubhayavasena atthaṃ dassento 『『yakkhādīhi viya sattā』』tiādimāha. Asamapekkhitvāti yathāsabhāvaṃ anupaparikkhitvā, yathā te ratijanakā rūpādayo visayā aniccadukkhāsubhānattākārena avatthitā, tathā apassitvāti vuttaṃ hoti.

271.Saññamavelanti sīlamariyādaṃ. Ācāroti ācaraṇaṃ hatthagahaṇādikiriyā. Assāti 『『kāyasaṃsaggaṃ samāpajjeyyā』』ti padassa.

在第二種情況下,若在可見的地方有黑暗,便是指那些希望與婆羅門結合而進行身體接觸的。因而說「自己的分離」,是指因自己所做的分離而被稱為「自己的分離」。「極大的狀態」是指極大的心,意指高尚的意志。 「被壓迫」是指此為業的準備或行為的準備,因此爲了說明這兩者的意義而說:「如同鬼神等的眾生。」不考慮他人,是指如實地不加思考,正如那些使人歡喜的色等對像以無常、痛苦、美的本質而存在,因此說「不見」。 「自製的時間」是指持戒的規範。行為是指行為的進行,如手的抓取等的行為。 「馬」是指「應當進行身體接觸」的說法。

273.Etesaṃ padānaṃ vasenāti āmasanādipadānaṃ vasena. Ito cito ca…pe… sañcopetīti attano hatthaṃ vā kāyaṃ vā tiriyaṃ ito cito ca sañcāreti. 『『Kāyato amocetvāvāti vacanato matthakato paṭṭhāya hatthaṃ otārentassa kāyato mocetvā nivatthasāṭakūpari omasantassa thullaccayaṃ, sāṭakato otāretvā jaṅghato paṭṭhāya kāyaṃ omasantassa puna saṅghādiseso』』ti vadanti.

Dvādasasupi āmasanādippayogesu ekekasmiṃ payoge kāyato amocite ekekāva āpatti hotīti āha 『『mūlaggahaṇameva pamāṇa』』nti. Idañca ekena hatthena kāyaṃ gahetvā itarena hatthena kāyaparāmasanaṃ sandhāya vuttaṃ. Ekena pana hatthena kāyapaṭibaddhaṃ gahetvā itarena tattha tattha kāyaṃ parāmasato payogagaṇanāya āpatti. Ayaṃ pana saṅghādiseso na kevalaṃ vatthuvaseneva, apica saññāvasenapīti āha 『『itthiyā itthisaññissa saṅghādiseso』』ti. Pāḷiyaṃ tiracchānagato ca hotīti ettha tiracchānagatitthiyā tiracchānagatapurisassa ca gahaṇaṃ veditabbaṃ.

Samasārāgoti kāyasaṃsaggarāgena ekasadisarāgo. Purimanayenevāti rajjuvatthādīhi parikkhipitvā gahaṇe vuttanayena. Puna purimanayenevāti samasārāgo vutto. Anantaranayenevāti kāyapaṭibaddhaāmasananayena . Veṇiggahaṇena lomānampi saṅgahitattā lomānaṃ phusanepi saṅghādiseso vutto. Idāni vuttamevatthaṃ pakāsetukāmo 『『upādinnakena hī』』tiādimāha.

Yathāniddiṭṭhaniddeseti yathāvuttakāyasaṃsagganiddese. Tenāti tena yathāvuttakāraṇena. Saññāya virāgitamhīti saññāya viraddhāya. Liṅgabyattayena 『『virāgitamhī』』ti vuttaṃ. Imaṃ nāma vatthunti imasmiṃ sikkhāpade āgataṃ sandhāya vadati. Aññampi yaṃ kiñci vatthuṃ sandhāya vadatītipi keci. Sārattanti kāyasaṃsaggarāgena sārattaṃ. Virattanti kāyasaṃsaggarāgarahitaṃ mātubhaginīādiṃ sandhāya vadati. 『『Virattaṃ gaṇhissāmī』』ti virattaṃ gaṇhi, dukkaṭanti mātupemādivasena gahaṇe dukkaṭaṃ vuttaṃ.

「這些詞的意義」是指以食物的詞語為依據。這裡和那裡……等……是指自己手或身體橫向地從這裡到那裡移動。「從身體上不放下」是指從身體的某一部分開始,放下手,身體從中解脫,穿著寬鬆的外衣,身體的厚重感,從外衣放下,從腿開始,身體再次被壓制,因此說「僧團的餘部分」。 在十二種食物等的情況下,每一種情況下,身體不放下,單獨的過失便會發生,因此說「僅以根本的抓取作為標準」。這裡是指用一隻手抓住身體,另一隻手觸碰身體的意思。若用一隻手抓住身體而另一隻手在各處觸碰,便會有過失。這裡的僧團的餘部分不僅是指事物的性質,也包括意識的性質,因此說「女性的女性意識的僧團的餘部分」。在巴利文中,指向動物的情況也應當理解為動物的抓取。 「同樣的慾望」是指因身體接觸的慾望而產生的單一慾望。根據前面的方式,抓取的說法是通過繩索等的方式被包圍。再次根據前面的方式,提到同樣的慾望。根據後面的方式,指的是身體接觸的食物的方式。因抓取毛髮而聚集,因此毛髮的觸碰也被稱為僧團的餘部分。現在爲了闡明剛才所說的,便說「由所獲得的」。 「如所述所指」是指如所述的身體接觸的定義。因此說「因此以所述的原因」。「因意識的離開」是指因意識的排斥。根據性別的不同,便說「因離開」。這是指在這一條戒律中提到的。也有可能是指任何事物的說法。 「根本的」是指因身體接觸的慾望而產生的根本慾望。「離開」是指因身體接觸的慾望而不再貪戀母親、姐妹等。因此說「我將抓住離開」,指的是因母親等而產生的抓取的過失。

Imāya pāḷiyā sametīti sambandho. Kathaṃ sametīti ce? Yadi hi 『『itthiyā kāyapaṭibaddhaṃ gaṇhissāmī』』ti citte uppanne itthisaññā virāgitā bhaveyya, kāyapaṭibaddhaggahaṇe thullaccayaṃ vadantena bhagavatā 『『itthī ca hoti itthisaññī cā』』ti na vattabbaṃ siyā, vuttañca, tasmā 『『itthiyā kāyapaṭibaddhaṃ gaṇhissāmī』』ti kāyaṃ gaṇhantassa itthisaññā virāgitā nāma na hotīti 『『kāyapaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhanto yathāvatthukameva āpajjatī』』ti mahāsumattherena vuttavādo imāya pāḷiyā sameti. Yo panettha 『『satipi itthisaññāya kāyapaṭibaddhaṃ gaṇhantassa gahaṇasamaye 『kāyapaṭibaddhaṃ gaṇhissāmī』ti saññaṃ ṭhapetvā 『itthiṃ gaṇhāmī』ti saññāya abhāvato vatthusaññānaṃ bhinnattā ayutta』』nti vadeyya, so pucchitabbo 『『kiṃ kāyapaṭibaddhaṃ vatthādiṃ gaṇhanto itthiyā rāgena gaṇhāti, udāhu vatthādīsu rāgenā』』ti. Yadi 『『vatthādīsu rāgena gaṇhātī』』ti vadeyya, itthiyā kāyapaṭibaddhaṃ ahutvā aññattha ṭhitaṃ vatthādiṃ gaṇhantassapi thullaccayaṃ siyā, tasmā itthī itthisaññā sārattabhāvo gahaṇañcāti aṅgapāripūrisabbhāvato mahāsumattheravādova yuttavādo. Aṭṭhakathāvinicchayehi ca sametīti etthāpi ayamadhippāyo – yadi saññāvirāgena virāgitaṃ nāma siyā, 『『sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāmī』』ti evaṃsaññissa 『『majjhagatitthiyo kāyapaṭibaddhena gaṇhāmī』』ti evarūpāya saññāya abhāvato majjhagatānaṃ vasena thullaccayaṃ na siyā, evaṃ santepi aṭṭhakathāya thullaccayassa vuttattā saññāvirāgena virāgitaṃ nāma na hotīti ayamattho siddhoyevāti. Nīlena duviññeyyasabhāvato kāḷitthī vuttā.

279.Sevanādhippāyoti phassasukhasevanādhippāyo. Itthiyā kāyena bhikkhussa kāyapaṭibaddhāmasanavārepi phassaṃ paṭivijānātīti idaṃ attano kāyapaṭibaddhāmasanepi kāyasambandhasabhāvato vuttaṃ. Etthāti nissaggiyena nissaggiyavāre. Mokkhādhippāyoti ettha paṭhamaṃ kāyasaṃsaggarāge satipi pacchā mokkhādhippāyassa anāpatti.

以下是巴利文的完整直譯: 通過這段文字可以得到協調。如何得到協調?如果在心中生起"我將抓取與女性身體相連的東西"的念頭,女性的認知應當消退,世尊在談論抓取與身體相連的東西時的嚴重過失時說"她是女性且認知為女性",就不應該被說。並且已經被說過,因此"當抓取與女性身體相連的東西時",抓取身體時女性的認知消退是不存在的,正如大須摩長老所說"抓取與身體相連的東西時,他只是按照實際情況發生",這段文字得到協調。 若有人說:"即使在女性認知存在時,在抓取與身體相連的東西時,抓取的時刻保持'我將抓取與身體相連的東西'的念頭,而'我抓取女性'的念頭不存在,因為對事物的認知不同,所以是不恰當的",那麼應該問他:"是通過女性的身體慾望抓取,還是通過事物等的慾望抓取?"如果他說"通過事物等的慾望抓取",那麼即使抓取不與女性身體相連的事物等,也會有嚴重過失,因此女性、女性的認知、執著以及抓取,由於肢體的完整性,大須摩長老的說法是正確的。 通過註釋的裁決也得到協調,其意義是:如果認為通過認知的消退是消退,那麼對於"用手臂環繞抓取許多女性"的人來說,由於沒有"抓取處於中間的女性與身體相連"的這種念頭,處於中間的女性不會有嚴重過失。即使如此,由於註釋中已經提到了嚴重過失,所以通過認知的消退是不存在的,這一點已經得到證實。因為藍色具有難以理解的特性,所以提到了黑色女性。 關於服務的意圖是接觸快樂的服務意圖。即使在女性身體與比丘身體相連且不允許接觸的情況下,她也意識到接觸,這是基於自身身體與之相連的本質而說的。在這裡是在放棄的部分。關於解脫的意圖是,即使最初存在身體接觸的慾望,之後解脫意圖是沒有過失的。

281.Pāripanthikāti vilumpanikā, antarāyikāti vuttaṃ hoti. Nadīsotena vuyhamānaṃ mātaranti ukkaṭṭhaparicchedadassanatthaṃ vuttaṃ, aññāsupi pana itthīsu kāruññādhippāyena mātari vuttanayena paṭipajjantassa nevatthi dosoti vadanti. 『『Mātara』』nti vuttattā aññāsaṃ na vaṭṭatīti vadantāpi atthi. Tiṇaṇḍupakanti hirīverādimūlehi katacumbaṭakaṃ. Tālapaṇṇamuddikanti tālapaṇṇehi kataaṅgulimuddikaṃ. Parivattetvāti attano nivāsanapārupanabhāvato apanetvā, cīvaratthāya apanāmetvāti vuttaṃ hoti. Cīvaratthāya pādamūle ṭhapeti, vaṭṭatīti idaṃ nidassanamattaṃ, paccattharaṇavitānādiatthampi vaṭṭatiyeva, pūjādiatthaṃ tāvakālikampi gahetuṃ vaṭṭati.

Itthisaṇṭhānena katanti ettha heṭṭhimaparicchedato pārājikavatthubhūtatiracchānagatitthīnampi anāmāsabhāvato tādisaṃ itthisaṇṭhānena kataṃ tiracchānagatarūpampi anāmāsanti daṭṭhabbaṃ. 『『Bhikkhunīhi paṭimārūpaṃ āmasituṃ vaṭṭatī』』ti vadanti ācariyā. Itthirūpāni dassetvā kataṃ vatthañca paccattharaṇañca bhittiñca itthirūpaṃ anāmasitvā gaṇhituṃ vaṭṭati. Bhinditvāti ettha hatthena aggahetvāva kenacideva daṇḍādinā bhinditabbaṃ. Ettha ca 『『anāmāsampi hatthena aparāmasitvā daṇḍādinā kenaci bhindituṃ vaṭṭatī』』ti idha vuttattā 『『paṃsukūlaṃ gaṇhantena mātugāmasarīrepi satthādīhi vaṇaṃ katvā gahetabba』』nti vuttattā ca gahitamaṇḍūkasappiniṃ daṇḍādīhi nippīḷetvā maṇḍūkaṃ vissajjāpetuṃ vaṭṭati.

Maggaṃ adhiṭṭhāyāti magge gacchāmīti evaṃ maggasaññī hutvāti attho. Kīḷantenāti idaṃ gihisantakaṃ sandhāya vuttaṃ, bhikkhusantakaṃ pana yena kenaci adhippāyena anāmasitabbameva durupaciṇṇabhāvato. Tālapanasādīnīti cettha ādi-saddena nāḷikeralabujatipusaalābukumbhaṇḍapussaphalaeḷālukaphalānaṃ saṅgaho daṭṭhabbo. 『『Yathāvuttaphalānaṃyeva cettha kīḷādhippāyena āmasanaṃ na vaṭṭatī』』ti vuttattā pāsāṇasakkharādīni kīḷādhippāyenapi āmasituṃ vaṭṭati.

Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ, varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāvihīnā. Varāhadāṭhajā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā. Valāhakajā ābhāsūrā dubbibhāgarūpā rattibhāge andhakāraṃ viddhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakaphalasamānavaṇṇā na ābhāsūrā, te ca veḷū amanussagocare eva padese jāyanti. Macchasirajā pāṭhīnapiṭṭhisamaānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā ca, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhaudaracchavivaṇṇā kolaphalappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sappijāva, itarā kadāci kāci, tasmā sammohavinodaniyaṃ 『『muttāti sāmuddikā muttā』』ti vuttaṃ.

被稱為「Pāripanthikā」的是指盜竊者,被稱為「antarāyikā」的是指障礙者。爲了顯示被河流沖走的母親的情況而被說出,另外在女性方面,出於慈悲的意圖而以母親的稱謂進行的行為並沒有過失。由於提到「母親」,所以不應被說成是其他的。 提到「Tiṇaṇḍupakā」是指以羞恥和恐懼為根基所做的行為。提到「tālapaṇṇamuddikā」是指用棕櫚葉製成的手指。提到「parivattetvā」是指由於自身的居住環境的緣故,放下併爲衣物的緣故而放下的意思。為衣物的緣故放置於腳下,這只是作為示例,關於對坐墊、帳篷等的用途也是適用的,甚至爲了供養等目的也可以拿取。 「通過女性的處所所做的」在這裡應當被理解為,由於下層的界限,成為過失的物體的動物女性也應當被視為沒有過失的。有人說「比丘尼可以依照其相狀進行抓取」,這是老師們所說的。通過展示女性的形狀而進行的抓取、坐墊和墻壁的抓取應當被視為女性的形狀是沒有過失的。 提到「bhinditvā」是指用手抓住並用任何工具進行破壞。在這裡提到「即使是沒有過失的,也可以用手觸碰並用任何工具進行破壞」,在這裡提到的「抓取污垢的女性身體」也應該被視為可以用工具來抓取。 「依照道路而行」是指「我們走在道路上」,因此成為道路的認知。提到「kīḷantenā」是指與家庭相關的,而與比丘相關的則是以任何意圖進行的抓取是不可被觸碰的,因為其性質是難以被理解的。 提到「tālapanasādīni」是指用「ādi」字根所指的各種物品的集合。由於提到「根據所說的果實的性質,在這裡不允許進行抓取」,所以石頭、糖果等也可以用遊戲的意圖進行抓取。 「muttāti」是指八種類型的珠子。確實如此,象牙珠、野豬牙、蛇頭、蜥蜴、蚌、魚頭、海螺、工藝品等都是八種珠子。那裡,象牙珠是黃色的且沒有光澤。野豬牙是野豬牙的顏色。蛇頭是青色等的顏色,非常純凈。蜥蜴是光亮的,形狀不規則,夜晚會變得黑暗,是神的享用。蚌的顏色與椰子果相似,不是光亮的,它們只在非人類的地方生長。魚頭的顏色與魚鰭相似,非常輕盈且沒有光澤,它們只在大海中生長。海螺是海螺的顏色,大小與椰子果相似,也沒有光澤。工藝品是光亮的,具有特殊的光澤,存在於各種地方。因此,八種珠子中,屬於魚類的工藝品是海中的。蛇類的珠子中也有一些是海中的,其他的則不是。由於許多海中的珠子在世間顯現,因此在這裡也有一些是海中的,其他的偶爾有一些,因此在「珠子是海中的珠子」這一說法中被提到。

Maṇīti ṭhapetvā veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilāpaṇḍusilāsetasilādibhedā sabbāpi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ ratanasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Bhaṇḍamūlatthāyāti pattacīvarādibhaṇḍamūlatthāya. Kuṭṭharogassāti nidassanamattaṃ, tāya vūpasametabbassa yassa kassaci rogassatthāyapi vaṭṭatiyeva. 『『Bhesajjatthañca adhiṭṭhāyeva muttā vaṭṭatī』』ti tīsupi gaṇṭhipadesu vuttaṃ. Ākaramuttoti ākarato muttamatto. 『『Bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭatī』』ti iminā ca āmasitumpi vaṭṭatīti dasseti. Pacitvā katoti kācakārehi pacitvā kato.

Dhotaviddho ca ratanamissoti alaṅkāratthaṃ kañcanalatādiṃ dassetvā kato ratanakhacito dhotaviddho anāmāso. Dhotaviddho ca ratanamisso cāti visuṃ vā padaṃ sambandhitabbaṃ. Pānīyasaṅkhoti iminā ca saṅkhena katapānīyabhājanapidhānādisamaṇaparikkhāropi āmasituṃ vaṭṭatīti siddhaṃ. Sesanti ratanamissaṃ ṭhapetvā avasesaṃ. Muggavaṇṇaṃyeva ratanasammissaṃ karonti, na aññanti āha 『『muggavaṇṇāvā』』ti, muggavaṇṇā ratanamissāva na vaṭṭatīti vuttaṃ hoti. Sesāti ratanasammissaṃ ṭhapetvā avasesā muggavaṇṇā nīlasilā.

Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Suvaṇṇacetiyanti dhātukaraṇḍakaṃ. Paṭikkhipīti 『『dhātuṭṭhapanatthāya gaṇhathā』』ti avatvā 『『tumhākaṃ gaṇhathā』』ti pesitattā paṭikkhipi. Suvaṇṇabubbuḷakanti suvaṇṇatārakaṃ. 『『Keḷāpayitunti ito cito ca sañcārantehi āmasituṃ vaṭṭatī』』ti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti cetiyagopakā vā bhikkhū hontu aññe vā, hatthenapi puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi pamajjituṃ vaṭṭatiyeva.

Ārakūṭalohanti kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sīsatambe missetvā kataṃ vaṭṭalohaṃ, pakatirasatambe missetvā kataṃ ārakūṭaṃ. Teneva taṃkaraṇena nibbattattā 『『kittimaloha』』nti vuccati. 『『Jātarūpagatikamevāti vuttattā ārakūṭaṃ suvaṇṇasadisameva āmasituṃ na vaṭṭati, aññaṃ pana vaṭṭatī』』ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『ārakūṭaṃ anāmasitabbato jātarūpagatikamevāti vuttaṃ, tasmā ubhayampi jātarūpaṃ viya āmasituṃ na vaṭṭatī』』ti vadanti. Paṭhamaṃ vuttoyeva ca attho gaṇṭhipadakārehi adhippeto. Paṭijaggituṃ vaṭṭatīti senāsanapaṭibaddhattā vuttaṃ.

Sāmikānaṃ pesetabbanti sāmikānaṃ sāsanaṃ pesetabbaṃ. Bhinditvāti hatthena aggahetvā aññena yena kenaci bhinditvā. Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā. Cammavinaddhānaṃ bherivīṇānametaṃ adhivacanaṃ. Tucchapokkharanti avinaddhacammaṃ bheripokkharaṃ vīṇāpokkharañca. Āropitacammanti bheriādīnaṃ vinaddhanatthāya mukhavaṭṭiyaṃ āropitacammaṃ tato uddharitvā visuṃ ṭhapitacammañca. Onahituṃ vāti bheripokkharādīni cammaṃ āropetvā vinandhituṃ. Onahāpetuṃ vāti tatheva aññehi vinandhāpetuṃ. Pārājikappahonakakāleti akuthitakāle.

Maṇīti 除了寶石之外,其餘的光輝都是光亮的。Veḷuriyoti 是指竹子的顏色寶石。Saṅkhoti 是指海螺。Silāti 是指黑色石、白色石、紅色石等所有的石頭。Rajatanti 是指銀幣等,所提到的其餘部分為寶物。Jātarūpanti 是指黃金。Lohitaṅkoti 是指紅寶石。Masāragallanti 是指蛤蜊寶石。Bhaṇḍamūlatthāyāti 是指爲了存放衣物等的目的。Kuṭṭharogassāti 是指象徵性的,因其可用於任何疾病的目的而適用。有人說:「在藥物的目的上,珠子也是適用的」,在三個地方都有提到。 Ākaramuttoti 是指根據形狀而得的珠子。提到「爲了存放物品而適用」,這表明也可以進行抓取。Pacitvā katoti 是指通過工藝加工而成的。 Dhotaviddho ca ratanamissoti 是指爲了裝飾而展示的金色珠子等,已被稱為「洗凈的、被切割的珠子」,並且是無過失的。Dhotaviddho ca ratanamisso cāti 是指應當分別與兩個詞相聯繫。Pānīyasaṅkhoti 是指根據數量所製成的水容器、蓋子等的相關物品也可以進行抓取。 Sesanti 是指除了珠子之外的其他部分。Muggavaṇṇaṃyeva 是指與寶物相關的,不能有其他的,正如所說的「只有與海螺的顏色相關」。Sesāti 是指除了寶物之外的其他部分,海螺的顏色是藍色的石頭。 Bījato paṭṭhāyāti 是指從元素石頭開始。Suvaṇṇacetiyanti 是指製作金屬的器皿。Paṭikkhipīti 是指「爲了提取元素而抓取」,而不是「爲了你們而抓取」。Suvaṇṇabubbuḷakanti 是指金星。有人在大註釋中提到:「通過在這裡和那裡移動來抓取是適用的」。Kacavarameva harituṃ vaṭṭatīti 是指無論是寺院的守護者還是比丘,皆可以用手抓取,甚至可以用手去抓取。 Ārakūṭalohanti 是指「kittimaloha」。三種 kittimaloha 是指銅、鐵、以及 ārakūṭa。這裡,銅是由三種混合而成,鐵是由鐵與錫的混合而成,ārakūṭa是由自然的鐵與錫的混合而成。因此,由於這種形成方式,被稱為「kittimaloha」。有人說:「由於提到黃金的成分,所以不允許抓取與黃金相似的 ārakūṭa,而其他的則是適用的」,在三個地方都有提到。有人認為,「由於 ārakūṭa 是無過失的,因此與黃金的成分相似的也不允許抓取」,因此所提到的意義是指在抓取的地方。 Sāmikānaṃ pesetabbanti 是指應當向主人發送命令。Bhinditvāti 是指用手抓住並用其他任何東西進行破壞。Bherisaṅghāṭoti 是指用皮革製成的鼓。Vīṇāsaṅghāṭoti 是指用皮革製成的樂器。Cammavinaddhānaṃ bherivīṇānametaṃ 是指與皮革相關的鼓和樂器的名稱。Tucchapokkharanti 是指未受損的皮革和鼓的皮革。Āropitacammanti 是指爲了破壞鼓等而放置的皮革,隨後再提升並放置其他的皮革。Onahituṃ vāti 是指在破壞皮革的同時進行提升。Onahāpetuṃ vāti 是指同樣地讓其他人進行破壞。Pārājikappahonakakāleti 是指在不被觸碰的情況下。

  1. Saṅkamādi bhūmigatikattā na kāyapaṭibaddhaṭṭhāniyanti dukkaṭaṃ vuttaṃ. Ekapadikasaṅkamoti khuddakasetu. Sakaṭamaggasaṅkamoti sakaṭamaggabhūto mahāsetu. Ṭhānā cāletunti rajjuṃ ṭhānā cāletuṃ. Paṭicchādetabbāti apanetabbā. Manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

  1. Duṭṭhullavācāsikkhāpadavaṇṇanā

  2. Tatiye uttarapadalopena chinnaottappā 『『chinnikā』』ti vuttāti āha 『『chinnikāti chinnaotappā』』ti.

285.Yathā yuvā yuvatinti etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasañhitāhīti idaṃ duṭṭhullavācāya sikhāppattalakkhaṇadassanaṃ. Itthilakkhaṇenāti vuttamatthaṃ vivarituṃ 『『subhalakkhaṇenā』』ti vuttaṃ. Na tāva sīsaṃ etīti 『『itthilakkhaṇena samannāgatāsī』』tiādinā vaṇṇabhaṇanaṃ saṅghādisesāpattijanakaṃ hutvā matthakaṃ na pāpuṇāti. Vaṇṇabhaṇanañhi yenākārena bhaṇantassa saṅghādiseso hoti, tenākārena bhaṇantassa sikhāppattaṃ nāma hoti. 『『Itthilakkhaṇena samannāgatāsītiādikaṃ pana duṭṭhullavācassādarāgavasena bhaṇantassa dukkaṭa』』nti gaṇṭhipadesu vuttaṃ.

Ekādasahi padehi aghaṭite sīsaṃ na etīti 『『animittāsī』』tiādīhi ekādasahi padehi aghaṭite avaṇṇabhaṇanaṃ sīsaṃ na eti, avaṇṇabhaṇanaṃ nāma na hotīti vuttaṃ hoti. Ghaṭitepīti ekādasahi padehi avaṇṇabhaṇane ghaṭitepi. Imehi tīhi ghaṭiteyeva saṅghādisesoti 『『sikharaṇī』』tiādīhi tīhiyeva padehi avaṇṇabhaṇane ghaṭiteyeva saṅghādiseso passāvamaggassa niyatavacanattā accoḷārikattā ca. Animittāsītiādīhi pana aṭṭhahi padehi ghaṭite kevalaṃ avaṇṇabhaṇanameva sampajjati, na saṅghādiseso, tasmā tāni thullaccayavatthūnīti keci. Akkosanamattattā dukkaṭavatthūnīti apare. Paribbājikāvatthusmiṃ viya thullaccayamevettha yuttataraṃ dissati. Kuñcikapaṇālimattanti kuñcikāchiddamattaṃ.

286-287.Garukāpattinti bhikkhuniyā kāyasaṃsagge pārājikāpattiṃ sandhāya vadati. Hasanto hasantoti sabhāvadassanatthaṃ vuttaṃ. Ahasantopi vācassādarāgena punappunaṃ vadati, āpattiyeva. Kāyacittatoti hatthamuddāya obhāsantassa kāyacittato samuṭṭhāti.

288.Tasmā dukkaṭanti appaṭivijānanahetu dukkaṭaṃ, paṭivijānantiyā pana akhettapadattā thullaccayena bhavitabbaṃ. Teneva paribbājikāvatthusmiṃ paṭivijānantiyā thullaccayaṃ vakkhati.

289.Asaddhammaṃsandhāyāhāti 『『vāpita』』nti imassa bījanikkhepavacanattā vuttaṃ. Saṃsīdatīti vahati pavattati. Atha vā saṃsīdatīti saṃsīdissati. Manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

  1. Attakāmapāricariyasikkhāpadavaṇṇanā

由於涉及到地面,所以不屬於身體相連的地方,因此被稱為過失。單一的地面是指小橋。車道的地面是指大型橋樑。地方的移動是指繩索的移動。應當遮蓋的是應當放下的。人類女性、被認作女性的、身體接觸的慾望,由於這種慾望而生起的努力,抓取等五個部分。 身體接觸的戒律解釋已完成。 惡言戒律的解釋 在第三處,因省略了上半部分而被稱為「chinnikā」,因此說「chinnikāti chinnaotappā」。 正如年輕人和年輕女子,這表明無疑的光輝。與男女結合的意思是指惡言的特徵。爲了闡明女性的特徵而說「以美好的特徵」。並不一定是頭部,因此說「被女性特徵所包圍」,因此未能達到頂點。由於以某種方式說出光輝的描述,因此成爲了僧團的余分。由於以女性特徵為依據而說出,因而惡言的描述是過失。 以十一種詞語開始,頭部並不存在,因此說「animittāsī」,以此類推,十一種詞語中並不具備光輝,光輝的描述並不存在。即使在具備光輝的情況下,十一種詞語中也並不具備光輝。通過這三種詞語,光輝的描述確實存在,因此稱為「sikharaṇī」。通過「animittāsī」等八個詞語,具備光輝的描述僅為光輝的描述,並不具備僧團的余分,因此有人認為這些是嚴重過失的物品。由於僅僅是侮辱,因此被稱為過失的物品。在比丘的物品中,嚴重過失的情況顯得更為明顯。至於「kuñcikapaṇālimattanti」是指僅僅是小塊的切割。 286-287. 「Garukāpattinti」是指比丘因身體相連而涉及到的嚴重過失。說「Hasanto hasantoti」是爲了顯示自然的狀態。即使是微笑,也因語言的慾望而反覆說出,確實是過失。身體的意圖是指通過手的舉動而顯現的身體意圖。 因此,過失是因為不知而造成的,若已知則應當因嚴重過失而存在。因此,在比丘的物品中,因已知而存在的嚴重過失也被提到。 是指「vāpita」,因其是種子投放的說法。被壓制是指承載和展開。或者被壓制是指將要被壓制。人類女性、被認作女性的、因惡言的慾望而生起的光輝,正是此時的認知,這五個部分。 惡言戒律的解釋已完成。 自我慾望的服務戒律的解釋。

  1. Catutthe cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Piṇḍapātanti yo koci āhāro. So hi piṇḍolyena bhikkhuno patte patanato tattha tattha laddhabhikkhānaṃ piṇḍānaṃ pāto sannipātoti vā piṇḍapātoti vuccati. Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati āsati nisīdati, taṃ senāsanaṃ. Pati eti etasmāti paccayoti āha 『『patikaraṇaṭṭhena paccayo』』ti. Rogassa patiayanaṭṭhena vā paccayo, paccanīkagamanaṭṭhenāti attho, vūpasamanatthenāti vuttaṃ hoti. Dhātukkhobhalakkhaṇassa hi taṃhetukadukkhavedanālakkhaṇassa vā rogassa paṭipakkhabhāvo patiayanaṭṭho. Yassa kassacīti sappiādīsu yassa kassaci. Sappāyassāti hitassa vikāravūpasamenāti adhippāyo. Bhisakkassa kammaṃ tena vidhātabbato, tenāha 『『anuññātattā』』ti. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Āvāṭaparikkhepo parikhā uddāpo pākāro esikā paligho pākāramatthakamaṇḍalanti satta nagaraparikkhārāti vadanti. Setaparikkhāroti suvisuddhasīlālaṅkāro. Ariyamaggo hi idha 『『ratho』』ti adhippeto. Tassa ca sammāvācādayo alaṅkāraṭṭhena 『『parikkhāro』』ti vuttā. Cakkavīriyoti vīriyacakko. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ uddhaṃ ānetabbā pariyesitabbā. Parivāropi hoti antarāyānaṃ parito vāraṇato, tenāha – 『『jīvita…pe… rakkhaṇato』』ti. Tattha antaranti vivaraṃ, okāsoti attho. Rakkhaṇatoti verikānaṃ antaraṃ adatvā attano sāmīnaṃ parivāretvā ṭhitasevakā viya rakkhaṇato. Assāti jīvitassa. Kāraṇabhāvatoti cirappavattiyā kāraṇabhāvato. Rasāyanabhūtañhi bhesajjaṃ sucirampi kālaṃ jīvitaṃ pavattetiyeva.

在第四處,衣物是指任何衣物等。乞食是指任何食物。因此,因乞食的食物而在比丘的碗中,因乞食而獲得的食物稱為乞食。宿處是指睡覺和坐的地方。因為在寺院等地休息、躺下、坐著的地方稱為宿處。由於「因著身而來的條件」,因此說「因條件而來」。因病的緣故而來的條件,因前往的地方而來的條件,因安寧的緣故而說出。因元素的動搖特徵或因痛苦的感覺特徵而生起的病的對立狀態為病的原因。對於某些人而言是指黃油等。適合的意思是指有益的變化與安寧。醫生的行為因此應當被執行,因此說「因允許而來」。 圍繞城市的保護者是指環繞城市的保護者。圍繞城墻的圍繞、挖掘、圍墻、圍堰、圍繞的圍墻等被稱為七種城市的圍繞。清潔的圍繞是指非常清潔的道德裝飾。因為在這裡,正道被理解為「車」。因此,正語等作為裝飾被稱為「圍繞」。「Cakkavīriyoti」是指力量的力量。生存的圍繞是指生存的原因。應當準確地向上、向上獲取。也有圍繞,因障礙而被包圍,因此說「生命……保護」。 在這裡,障礙是指開口、機會的意思。保護是指不讓敵人接近,而是像自己的僕人一樣圍繞著保護。馬是指生命。因因緣的存在而生存。藥物的性質確實能讓生命持續很長時間。

291.Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise. Kāmo ceva hetu ca pāricariyā ca attho. Sesaṃ byañjanantiādīsu pāḷiyaṃ 『『attakāma』』nti padaṃ uddharitvā attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyanti cattāro atthā padabhājane vuttā. Tesu paṭhame atthavikappe kāmo ca hetu ca pāricariyā ca attho, sesaṃ adhippāyapadamekaṃ byañjanaṃ paṭhamaviggahe tadatthassa asambhavabhāvato niratthakattā. Dutiye pana atthavikappe adhippāyo ca pāricariyā ca attho, kāmo ca hetu cāti sesaṃ padadvayaṃ byañjanaṃ tesaṃ tattha atthābhāvatoti evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti keci vadanti. Gaṇṭhipade ca ayamevattho vutto. Cūḷamajjhimamahāgaṇṭhipadesu pana 『『paṭhamasmiṃ atthavikappe kāmo ca hetu ca pāricariyā ca adhippāyattho, sesaṃ methunadhammasaṅkhātena kāmenātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamattaṃ. Dutiye atthavikappe adhippāyo ca pāricariyā ca adhippāyattho, sesaṃ attanā kāmitā icchitātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamatta』』nti evamattho vutto . 『『Byañjane ādaraṃ akatvā』』ti vacanato ayamevattho idha yuttataroti viññāyati. Byañjane ādaraṃ akatvāti iminā hi aṭṭhakathāyaṃ vuttaviggahavasena byañjane ādaraṃ akatvāti ayamattho dīpito.

Idāni yathāvuttamevatthaṃ padabhājanena saṃsanditvā dassetuṃ 『『attano kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā』』tiādi āraddhaṃ. Idaṃ vuttaṃ hoti – 『『attano hetu』』nti vutte attano atthāyāti ayamattho viññāyati. 『『Attano kāmaṃ attano pāricariya』』nti ca vutte kāmena pāricariyāti ayamattho viññāyati. Tasmā attano kāmaṃ attano hetuṃ attano pāricariyanti imehi tīhi padehi attano atthāya kāmena pāricariyā attakāmapāricariyāti ayamatthavikappo vuttoti viññū jānissanti. 『『Attano adhippāya』』nti vutte pana adhippāyasaddassa kāmitasaddena samānatthabhāvato attano pāricariyanti imassa ca ubhayaviggahasāmaññato attano icchitakāmitaṭṭhena attakāmapāricariyāti ayamatthavikappo dvīhi padehi dassitoti viññū jānissantīti.

Etadagganti esā aggā. Duṭṭhullavācāsikkhāpade kiñcāpi methunayācanaṃ āgataṃ, tathāpi taṃ duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti ayaṃ viseso. Vinītavatthūsu 『『tena hi bhagini aggadānaṃ dehī』』ti idaṃ attano atthāya vuttanti veditabbaṃ. Manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sañcarittasikkhāpadavaṇṇanā

在這裡,能夠指明的地方是指能夠指出的地方。慾望和原因,以及服務的意義。其餘的在巴利文中提到的「自我慾望」一詞提到自我的慾望、自我的原因、自我的意圖、自我的服務,這四個詞在詞句中被提到。在這些中,第一處的意義是慾望、原因和服務的意義,其餘的意圖一詞是因為對該意義的無法達到而顯得沒有意義。在第二處的意義中,意圖和服務的意義,慾望和原因,因此其餘的兩個詞是因為它們在該處的意義缺失而被提到,因而以這四個詞的雙重解釋的方式被連線在一起,因此有人這樣說。在詞句中也提到如此的意思。在小、中、大的詞句中,第一處的意義是慾望、原因和服務的意圖,其餘的則是指與慾望相關的事物等的解釋僅僅是字面上的解釋。第二處的意義中意圖和服務的意圖,其餘的則是指自我所欲求的意思等的解釋僅僅是字面上的解釋,因此如此的意思被提到。 「在描述中未給予尊重」這句話的意思是這裡的意思顯得更為合適。未給予尊重的描述,因而在該註釋中以解釋的方式提到未給予尊重的意思被闡明。 現在爲了展示如前所述的意義,通過詞句的連線來說明「自我的慾望、自我的原因、自我的服務」確實會被智者所理解。這裡說:「自我的原因」是指為自己的利益而說的意思顯而易見。「自我的慾望、自我的服務」是指因慾望而服務的意思顯而易見。因此,自我的慾望、自我的原因、自我的服務通過這三個詞為自己利益的服務被稱為自我慾望的服務,這種意義被智者所理解。「自我的意圖」是指意圖一詞與慾望一詞的相似性,因此自我的服務的意義也通過這兩個詞被闡明,智者會理解。 這最優秀的就是這個。雖然惡言戒律中提到了一些與慾望相關的內容,但仍然是因惡言的慾望而被提到,而這裡則是因自我的慾望而被提到,這是一個特別之處。在受訓的物品中,「因此,姐妹,請給予最優秀的供養」是指爲了自己的利益而說的。人類女性、被認作女性的、因自我慾望的服務而生起的慾望,因此說出光輝的描述,這五個部分。 自我慾望的服務戒律的解釋已完成。 行為戒律的解釋。

  1. Pañcame paṇḍitassa bhāvo paṇḍiccaṃ, ñāṇassetaṃ adhivacanaṃ. Gatimantāti ñāṇagatiyā samannāgatā. Paṇḍitāti iminā sabhāvañāṇena samannāgatatā vuttā, byattāti iminā itthikattabbesu visāradapaññāya. Tenāha 『『upāyaññū visāradā』』ti. Medhāvinīti ṭhānuppattipaññāsaṅkhātāya tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanapaññāya samannāgatā. Tenāha 『『diṭṭhaṃ diṭṭhaṃ karotī』』ti. Chekāti yāgubhattasampādanādīsu nipuṇā. Uṭṭhānavīriyasampannāti kāyikena vīriyena samannāgatā, yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti, ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphārikena cittena sabbakiccaṃ nipphādetīti vuttaṃ hoti. Kumārikāyāti nimittatthe bhummaṃ, hetumhi vā karaṇavacanaṃ. Tenāha 『『kumārikāya kāraṇā』』ti. Āvahanaṃ āvāho, pariggahabhāvena dārikāya gaṇhāpanaṃ, tathā dāpanaṃ vivāho. Tenāha 『『dārakassā』』tiādi.

297-298. Bhattapācanaṃ sandhāya randhāpanaṃ vuttaṃ, yassa kassaci pācanaṃ sandhāya pacāpanaṃ vuttaṃ. Duṭṭhuṃ kulaṃ gatā duggatāti imamatthaṃ dassento 『『yattha vā gatā』』tiādimāha. Āharaṇaṃ āhāro. Na upāhaṭanti na dinnaṃ. Kayo gahaṇaṃ, vikkayo dānaṃ. Tadubhayaṃ saṅgaṇhitvā 『『vohāro』』ti vuttaṃ. Maṇḍitapasādhitoti ettha bāhirupakaraṇena alaṅkaraṇaṃ maṇḍanaṃ, ajjhattikānaṃ kesādīnaṃyeva saṇṭhapanaṃ pasādhanaṃ.

  1. 『『Abbhutaṃ kātuṃ na vaṭṭatī』』ti iminā dukkaṭaṃ hotīti dīpeti. 『『Parājitena dātabba』』nti vuttattā adento dhuranikkhepena kāretabbo. Acirakāle adhikāro etassa atthīti acirakālādhikārikaṃ, sañcarittaṃ. 『『Acirakālācārika』』nti vā pāṭho, acirakāle ācāro ajjhācāro etassāti acirakālācārikaṃ.

Kiñcāpi ehibhikkhūpasampannā ceva saraṇagamanūpasampannā ca sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti, tesaṃ pana na sabbakālikattā te vajjetvā sabbakālānurūpaṃ tantiṃ ṭhapento bhagavā idhāpi ñatticatuttheneva kammena upasampannaṃ bhikkhuṃ dassetuṃ 『『tatra yvāyaṃ bhikkhu…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhū』』ti padabhājanaṃ āha, na pana nesaṃ sañcarittādiāpajjane abhabbabhāvato. Khīṇāsavāpi hi appassutā kiñcāpi lokavajjaṃ nāpajjanti, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahāgāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjanti, sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjanti, upanikkhittasādiyanavasena manodvāre rūpiyapaṭiggahaṇāpattiṃ āpajjanti.

以下是巴利文的完整直譯: 在第五,學者的特性是學識,這是智慧的稱謂。具有方向者是具有智慧方向。說"學者"是指具有本質智慧,"精通"是指對應該做的事情具有熟練的智慧。因此說"瞭解方法且熟練"。聰明的是指在每一個特定場合和時刻能立即產生適合該情境的智慧。因此說"所見即所做"。熟練是指在準備粥和飯等事務中精巧。充滿奮鬥精神是指具有身體上的精進,不像其他懶惰者在坐著的地方坐著,站著的地方站著,而是以膨脹的心意完成所有任務。"對於少女"是表示原因的語法形式,或是工具格。因此說"因為少女"。娶親是娶,是以佔有的方式使女孩被娶,同樣給予也是婚姻。因此說"對於男孩"等。 297-298. 關於烹飪食物,提到了幫助烹飪,是爲了任何人的烹飪而說的幫助烹飪。說"墮落的家族已去"是爲了展示這個意思,因此說"無論去向何處"等。取來是食物。沒有帶來意味著沒有給予。購買是獲取,出售是給予。綜合這兩者說"交易"。裝飾和打扮中,外部器物的裝飾是裝點,內在的如頭髮等的整理是打扮。 "不應做非凡之事"意味著會造成不善。因為說"應由戰敗者給予",不給予時應通過放棄職責來處罰。在不久的時間內有職權是短期職權,行為。或作"不久時的行為",意為不久時的行為是其特徵。 儘管是以"來吧,比丘"受具足戒和以皈依受具足戒的比丘,除了遊方等規定的過失外,他們確實會犯戒。但並非在所有時刻都如此。世尊爲了展示在此情況下受具足戒的比丘,捨棄了那些過失,並按照一切時刻的適當方式建立準則,以四分之一式羯磨顯示"在此,這位比丘……這是在此意義上被意指的比丘",並非因為他們不能犯遊方等過失。即使是漏盡者,如果學識不足,雖然不會犯世間譴責,但因不熟悉規定,會在身業中犯入住、建造小屋、共住、共臥等過失;在語業中犯遊方、語言不凈、超過五語等過失;在意業中因為接受和喜歡而犯持金錢接受的過失。

  1. Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, tassa bhāvo sañcarittaṃ. Tenāha 『『sañcaraṇabhāva』』nti, itthipurisānaṃ antare sañcaraṇabhāvanti attho. Jāyattane jārattaneti ca nimittatthe bhummaṃ, jāyabhāvatthaṃ jārabhāvatthanti vuttaṃ hoti. Jāyabhāveti bhariyabhāvāya. Jārabhāveti sāmikabhāvāya. Kiñcāpi imassa padabhājane 『『jārī bhavissasī』』ti itthiliṅgavasena padabhājanaṃ vuttaṃ, jārattaneti pana niddesassa ubhayaliṅgasādhāraṇattā purisaliṅgavasenapi yojetvā atthaṃ dassento 『『itthiyā matiṃ purisassa ārocento jārattane ārocetī』』tiādimāha. Ettha hi 『『jāro bhavissasī』』ti itthiyā matiṃ purisassa ārocento jārattane āroceti nāma. Pāḷiyaṃ pana itthiliṅgavaseneva yojanā katā, tadanusārena purisaliṅgavasenapi sakkā yojetunti.

Idāni pāḷiyaṃ vuttanayenapi atthaṃ dassento 『『apicā』』tiādimāha. Pati bhavissasīti vuttamevatthaṃ 『『sāmiko bhavissasī』』ti pariyāyavacanena visesetvā dasseti. Idañca jārattaneti niddesassa ubhayaliṅgasādhāraṇattā vuttaṃ. Muhuttikā bhavissasīti asāmikaṃ sandhāya vuttaṃ, jārī bhavissasīti sasāmikaṃ sandhāya. Antamaso taṅkhaṇikāyapīti idaṃ nidassanamattanti āha 『『etenevupāyenā』』tiādi.

303.Serivihāranti sacchandacāraṃ. Attano vasanti attano āṇaṃ. Gottanti gotamagottādikaṃ gottaṃ. Dhammoti paṇḍaraṅgaparibbājakādīnaṃ, tesaṃ tesaṃ vā kulānaṃ dhammo. Gottavantesu gottasaddo, dhammacārīsu ca dhammasaddo vattatīti āha 『『sagottehī』』tiādi. Tattha sagottehīti samānagottehi, ekavaṃsajātehīti attho. Sahadhammikehīti ekassa satthusāsane sahacaritabbadhammehi, samānakuladhammehi vā. Tenevāha 『『ekaṃ satthāra』』ntiādi. Tattha 『『ekaṃ satthāraṃ uddissa pabbajitehī』』ti iminā paṇḍaraṅgaparibbājakādayo vuttā, ekagaṇapariyāpannehīti mālākārādiekagaṇapariyāpannehi.

Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Pacchimānaṃ dvinnanti sārakkhasaparidaṇḍānaṃ micchācāro hoti tāsaṃ sasāmikabhāvato. Na itarāsanti itarāsaṃ māturakkhitādīnaṃ aṭṭhannaṃ purisantaragamane natthi micchācāro tāsaṃ asāmikabhāvato. Yā hi sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādenti, tāsaṃ micchācāro, na ca mātādayo tāsaṃ phasse issarā. Mātādayo hi na attanā phassānubhavanatthaṃ tā rakkhanti, kevalaṃ anācāraṃ nisedhentā purisantaragamanaṃ tāsaṃ vārenti. Purisassa pana etāsu aṭṭhasupi hotiyeva micchācāro mātādīhi yathā purisena saddhiṃ saṃvāsaṃ na kappeti, tathā rakkhitattā paresaṃ rakkhitagopitaṃ phassaṃ thenetvā phuṭṭhabhāvato.

Dhanena kītāti bhariyabhāvatthaṃ dhanena kītā. Tenāha 『『yasmā panā』』tiādi. Bhogenāti bhogahetu. Bhogatthañhi vasantī 『『bhogavāsinī』』ti vuccati. Labhitvāti yo naṃ vāseti, tassa hatthato labhitvā. Udakapattaṃ āmasitvā gahitā odapattakinī. Tenāha 『『ubhinna』』ntiādi. Dhajena āhaṭāti ettha dhajayogato senāva dhajasaddena vuttā, ussitaddhajāya senāya āhaṭāti vuttaṃ hoti. Tenāha 『『ussitaddhajāyā』』tiādi.

行動是行動,它是此事的意義,故稱為行動的性質。在男女之間稱為行動的性質。關於生育和衰老的特徵,說明為生育的性質和衰老的性質。生育是指妻子的身份。衰老是指丈夫的身份。儘管在這一短語中提到「你將成為妻子」,從女性的性別來看這是短語的使用,然而衰老卻是因其說明的雙性別共通性而也可以用男性的性別來解釋,故而說「女性的智慧引導男性的智慧,衰老的特徵引導」。在這裡說「你將成為丈夫」是指女性的智慧引導男性的智慧,衰老的特徵引導。巴利文中則是以女性的性別進行理解,因此也可以根據男性的性別進行解釋。 現在爲了說明巴利文中所說的意義,故說「此外」。說「你將成為丈夫」是爲了特別說明「你將成為丈夫」的意義。這裡的衰老是因其說明的雙性別共通性而提到的。說「你將成為瞬間的丈夫」是指沒有丈夫的情況,而說「你將成為妻子」是指有丈夫的情況。至少這一瞬間的情況是說明的,因此說「通過這種方式」。 住于村莊是隨意行走。住于自己家中是遵循自己的命令。家族是指戈達馬家族等。法是指白衣的出家人等,他們各自的家族的法。家族中有家族之名,修行者中有法之名,故說「與家族有關」。其中「與家族有關」是指同一家族的,屬於同一血統的人。與法同行是指遵循同一位老師的法,或是同一族群的法。因此說「同一位老師」。在這裡「爲了同一位老師出家的人」是指白衣的出家人等,屬於同一團體的人。 有丈夫的薩拉克沙。她的行走受到國王的懲罰,她是有懲罰的。後者的兩者中,薩拉克沙的懲罰是錯誤的,因為她們有丈夫的身份。對於其他的(女性)來說,母親保護等八個男性的行走中沒有錯誤,因為她們沒有丈夫的身份。那些與丈夫的身體接觸而引起他人愉悅的,是她們的錯誤,而母親等並不因她們的接觸而感到愉悅。母親等並不是爲了自身的接觸而保護她們,只是單純禁止不當行為,阻止她們的男性行走。而男性在這些八個方面中確實會有錯誤,就像與女性同住時無法忍受一樣,因此因保護他人而接觸他人而被觸及的狀態。 財富是指妻子的身份由財富而來。因此說「因為……」。享樂是爲了享樂的原因。享樂者是指居住在享樂之地的女性。獲得是指從他人那裡獲得,得到。用水碗盛取的食物被稱為「盛水的容器」。因此說「雙方」。用旗幟召集是指這裡通過旗幟的使用,軍隊是通過旗幟的名義被召集的,故而說「通過高揚的旗幟」。

305.Bahiddhā vimaṭṭhaṃ nāma hotīti aññattha ārocitaṃ nāma hoti. Taṃ kiriyaṃ sampādessatīti tassā ārocetvā taṃ kiccaṃ sampādetu vā mā vā, taṃkiriyāsampādane yogyataṃ sandhāya vuttaṃ. Dārakaṃ dārikañca ajānāpetvā tesaṃ mātāpituādīhi mātāpituādīnaṃyeva santikaṃ sāsane pesitepi haraṇavīmaṃsanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hotiyevāti daṭṭhabbaṃ. Yaṃ uddissa sāsanaṃ pesitaṃ, taṃyeva sandhāya tassā mātuādīnaṃ ārocite vatthuno ekattā mātuādayopi khettamevāti khettameva otiṇṇabhāvaṃ dassetuṃ 『『buddhaṃ paccakkhāmī』』tiādi udāhaṭaṃ. Iminā sametīti etthāyamadhippāyo – yathā sayaṃ anārocetvā aññena antevāsiādinā ārocāpentassa visaṅketo natthi, evaṃ tassā sayaṃ anārocetvā ārocanatthaṃ mātuādīnaṃ vadantassapi natthi visaṅketoti. Gharaṃ nayatīti gharaṇī. Mūlaṭṭhānañca vasenāti ettha purisassa mātuādayo sāsanapesane mūlabhūtattā 『『mūlaṭṭhā』』ti vuccanti. Māturakkhitāya mātā bhikkhuṃ pahiṇatīti ettha attano vā dhītu santikaṃ 『『itthannāmassa bhariyā hotū』』ti bhikkhuṃ pahiṇati, purisassa vā santikaṃ 『『mama dhītā itthannāmassa bhariyā hotū』』ti pahiṇatīti gahetabbaṃ. Esa nayo sesesupi. Pubbe vuttanayattāti paṭhamasaṅghādisese vuttanayattā.

338.Ettova pakkamatīti puna āgantvā āṇāpakassa anārocetvā tatoyeva pakkamati. Aññena karaṇīyenāti gamanahetuvisuddhidassanatthaṃ vuttaṃ. Teneva pana karaṇīyena gantvāpi kiñci anārocento na vīmaṃsati nāma. Anabhinanditvāti idaṃ tathā paṭipajjamānaṃ sandhāya vuttaṃ, satipi abhinandane sāsanaṃ anārocento pana na vīmaṃsati nāma. Tatiyapade vuttanayenāti 『『so tassā vacanaṃ anabhinanditvā』』tiādinā vuttanayena. Vatthugaṇanāyāti sambahulānaṃ itthipurisānaṃ samabhāve sati dvinnaṃ dvinnaṃ itthipurisavatthūnaṃ gaṇanāya. Sace pana ekato adhikā honti, adhikānaṃ gaṇanāya āpattibhedo veditabbo.

339-

在外部被稱為被釋放,另一個地方被稱為被告知。爲了完成這一行為,是否應當告知並完成此事,這裡是指完成此行為的適宜性。雖然不知曉男孩和女孩,但即使是由他們的父母等人送去的,仍應被視為由於被稱為掠奪、被稱為剝奪而形成的三種財富的剩餘部分。所指的教法被送去,正是爲了說明父母等人的告知,因此也可見到父母等人也是田地的所有者。為此說「我見到佛陀」等等。這裡的含義是——就如自己不告知而由他人告知時沒有疑慮一樣,故而自己不告知而告知父母等時也沒有疑慮。引導回家是指引導回家者。因根本的原因而存在,因此在這裡,男性的母親等因其教法的根本性被稱為「根本的地方」。由母親保護的母親送比丘去,這裡是指自己的女兒在「讓她成為某某的妻子」的情況下送比丘去,或是指男性的情況下「讓我的女兒成為某某的妻子」而送去。此法則適用於其他情況。之前所說的意義是指在第一次的僧團剩餘中所說的意義。 從這裡離開后,回來時不告知命令者,便直接離去。爲了說明行走的理由而說的。正因為如此,即使去做某事而不告知,也不應被稱為不明瞭。沒有歡喜是指這句話是爲了說明正在進行的事情,儘管有歡喜,但在不告知教法的情況下也不應被稱為不明瞭。第三個詞中的所說的意義是指「他沒有歡喜她的話」等等。爲了計算物品的數量,是爲了在許多男女的相同情況下,計算兩兩的男女物品的數量。如果有多個在一起,則應注意多者的計算。

  1. Pāḷiyaṃ catutthavāre asatipi 『『gacchanto na sampādeti, āgacchanto visaṃvādeti, anāpattī』』ti idaṃ atthato āpannamevāti katvā vuttaṃ 『『catutthe anāpattī』』ti. Kārukānanti vaḍḍhakīādīnaṃ. Tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo 『『kārukā』』ti vuccanti. Evarūpena…pe… anāpattīti tādisaṃ gihiveyyāvaccampi na hotīti katvā vuttaṃ.

Kāyato samuṭṭhātīti paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyato samuṭṭhāti. Vācato samuṭṭhātīti etthāpi eseva nayo. Kāyavācato samuṭṭhātīti paṇṇattiṃ jānitvā alaṃvacanīyabhāvaṃ ajānantassapi kāyavācato samuṭṭhātīti veditabbaṃ. Alaṃvacanīyā hontīti desacārittavasena paṇṇadānādinā pariccattā honti. Paṇṇattiṃpana jānitvāti ettha alaṃvacanīyabhāvaṃ vāti ca daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā) 『『tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni hontī』』ti vuttaṃ. Tasmā paṇṇattijānanacittenāti etthāpi tadubhayajānanaṃ vattabbaṃ. Bhikkhuṃ ajānāpetvā attano adhippāyaṃ paṇṇe likhitvā dinnaṃ harantassapi āpatti hoti, imassa sikkhāpadassa acittakattāti na gahetabbaṃ. Pāḷiyaṃ pana 『『ārocetī』』ti vuttattā aṭṭhakathāyañca tattha tattha ārocanasseva dassitattā kāyena vā vācāya vā ārocentasseva āpatti hotīti gahetabbaṃ.

341.Duṭṭhullādīsupīti ādi-saddena sañcarittampi saṅgaṇhāti. Ettha pana kiñcāpi itthī nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, puriso nāma manussapuriso, na yakkhotiādi na vuttaṃ, tathāpi manussajātikāva itthipurisā idha adhippetā. Tasmā yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā, paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañcaṅgāni.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kuṭikārasikkhāpadavaṇṇanā

  2. Chaṭṭhe ettakenāti ettakena dāruādinā. Aparicchinnappamāṇāyoti aparicchinnadāruādippamāṇāyo. Mūlacchejjāya purisaṃ yācituṃ na vaṭṭatīti parasantakabhāvato mocetvā attanoyeva santakaṃ katvā yācituṃ na vaṭṭati. Evaṃ mūlacchejjāya aññātakaappavāritaṭṭhānato yācantassa aññātakaviññattiyā dukkaṭaṃ. Dāsaṃ attano atthāya sādiyantassapi dukkaṭameva 『『dāsidāsapaṭiggahaṇā paṭivirato hotī』』ti (dī. ni.

在巴利文的第四部分,即使是不善的行為,「在去時不完成,在來時不告知,是不受過失的」,這裡的意義是指「在第四部分是不受過失的」。工匠是指工匠等。五種工匠被稱為「工匠」,如制木工、制鐵工等。以這種方式……等……是不受過失的,因此說在這樣的家中也不會被稱為過失。 從身體上產生是指不知曉規定的身體上的產生。 從語言上產生是指這裡也是同樣的道理。 從身體和語言上產生是指即使不知曉規定,也應被理解為從身體和語言上產生。適當的行為是指因地方習俗而放棄的行為。對於規定的理解是指適當的行為。正因為如此,在母親的解釋中(疑問。八。行為的紀律的解釋)中說「如果瞭解這兩者,那麼在這三種方式中瞭解這些就是有意識的」。因此,在這裡也應理解爲了解規定的意識。即使在不知曉的情況下,寫下自己的意圖並給予他人也是過失,這不應被認為是無意識的。巴利文中提到「告知」,因此在解釋中應理解為身體或語言上的告知就是過失。 通過「惡劣的」等詞彙來包含行為的規定。在這裡,雖然女性被稱為人類女性,不是夜叉,不是鬼,不是畜生,但男性被稱為人類男性,也不是夜叉等,並未被提及,然而人類的女性和男性在此處被指代。因此,所涉及的行為是人類的身份,而不是適當的行為,故有五個方面的考慮。 行為的紀律的解釋已完成。 小屋的紀律的解釋 在第六部分,用「這一點」來指代這一點的木材等。對於不受限制的數量,指的是不受限制的木材等數量。因根本的原因請人是不適當的,因此應當解除他人的負擔而以自己的身份進行請求是不適當的。如此,因根本的原因而因他人而請求時,因他人而被識別為不善。即使是爲了自身的利益而接受僕人的請求,也是過失,「僕人與僕人之間的接受應當被禁止」。

1.10, 194) vacanato. Ñātakapavāritaṭṭhānato pana dāsaṃ mūlacchejjāya yācantassa sādiyanavasena dukkaṭaṃ. Sakakammaṃ na yācitabbāti pāṇātipātasikkhāpadarakkhaṇatthaṃ vuttaṃ. Aniyametvāpi na yācitabbāti manussānaṃ aññathā gāhassapi sambhavato vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi.

Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadīpanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti yasmā mūlaṃ dassāmāti tehi paṭhamaṃ vuttattā viññatti na hoti, yasmā ca mūlanti bhaṇitaṃ sāmaññavacanato akappiyavacanaṃ na hoti, tasmā mūlaṃ dethāti vattuṃ vaṭṭati. Anajjhāvutthakanti apariggahitaṃ. Akappiyakahāpaṇādi na dātabbanti kiñcāpi akappiyakahāpaṇādiṃ asādiyantena kappiyavohārato dātuṃ vaṭṭati, tathāpi sāruppaṃ na hoti. Manussā ca etassa santakaṃ kiñci atthīti viheṭhetabbaṃ maññantīti akappiyakahāpaṇādidānaṃ paṭikkhittaṃ. Tatheva pācetvāti hatthakammavaseneva pācetvā. 『『Kiṃ, bhante』』ti ettakepi pucchite yadatthāya paviṭṭho, taṃ kathetuṃ vaṭṭati pucchitapañhattā.

Vattanti cārittaṃ, āpatti pana na hotīti adhippāyo. Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya laggarajasmiṃ patte patitepi sākhaṃ chinditvā khāditukāmatāyapi sati sukhaparibhogatthaṃ vuttaṃ. 『『Nadiṃ vā…pe… āharā』』ti vatthuṃ vaṭṭatīti apariggahitattā vuttaṃ. Gehato…pe… paribhuñjitabbanti pariggahitaudakattā viññattiyā dukkaṭaṃ hotīti adhippāyo. Alajjīhi…pe… na kāretabbanti idaṃ uttaribhaṅgādhikārattā ajjhoharaṇīyaṃ sandhāya vuttaṃ. Bāhiraparibhogesu pana alajjīhipi hatthakammaṃ kāretuṃ vaṭṭatīti.

Goṇaṃ pana…pe… āharāpetuṃ na vaṭṭatīti attano atthāya mūlacchejjavasena āharāpetuṃ na vaṭṭati. Āharāpentassa dukkaṭanti aññātakaviññattiyā dukkaṭaṃ. Attano atthāya sādiyanepi dukkaṭameva 『『hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hotī』』ti (dī. ni.

1.10, 194) 說到。由於親屬的保護,因根本的原因請求僕人是不適當的。自己所做的事不應請求,這是爲了保護不殺生的紀律而說的。即使不加限制也不應請求,這是因為人們可能會以其他方式被抓住,但若是以純凈的心請求手工勞動,則沒有過失。 爲了說明所有可接受的事物,因此說「從整體上來說明可接受的事物」。「應給根本的」是指應當說出根本的,因而由於首先被提及而不應被理解為不適當的,且因「根本」被提及而不應被理解為不適當的,因此說「應給根本的」。不應被限制是指不被限制。雖然不應給不適當的金錢等,但即使是由於不適當的金錢等而不被接受,因而可以給可接受的行為,然而仍然不應被認為是適當的。人們認為這與其所擁有的任何事物有關,因此不應給予不適當的金錢等。因此,因而應當避免不適當的金錢等。 同樣,因手工勞動而被請求。即使在此處被問到「什麼,尊者」,也應當根據所進入的情況來說明,因此合適地回答應當被允許。 行為是指行為的表現,而過失則不應存在。應當進行適當的工作並接受,因此在枝條上,如果在樹上落下果實,也因想要吃而被說出。若提到「河流……等……應當提取」,這是因為不被限制而說的。從家中……等……應當享用,這是指因被限制的水而有過失的含義。因懶惰……等……不應進行,這是指因超越的原因而被提及的。即使在外部的享用中,懶惰的人也應當進行手工勞動。 而對於牛等……等……不應請求,這是因為出於自身的原因而請求是不適當的。請求時的過失是因他人而被識別的過失。即使爲了自己的利益而接受,也仍然是過失,「與象、牛、馬等的接受應當被禁止」。

1.10, 194) vuttattā. Tenevāha 『『ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī』』ti. Rakkhitvāti yathā corā na haranti, evaṃ rakkhitvā. Jaggitvāti tiṇadānādīhi jaggitvā. Na sampaṭicchitabbanti attano atthāya goṇe sādiyanassa paṭikkhittattā vuttaṃ.

Sakaṭaṃ dethāti…pe… vaṭṭatīti mūlacchejjavasena sakaṭaṃ dethāti vattuṃ na vaṭṭati. Tāvakālikaṃ vaṭṭatīti tāvakālikaṃ katvā sabbattha yācituṃ vaṭṭati. Valliādīsu ca parapariggahitesu eseva nayoti yojetabbaṃ . Garubhaṇḍappahonakesuyeva ca valliādīsūti ettha ādi-saddena veḷumuñjapabbajatiṇamattikānaṃ saṅgaho daṭṭhabbo. Yaṃ pana vatthuvasena appaṃ hutvā agghavasena mahantaṃ haritālahiṅgulakādi, taṃ garubhaṇḍaṃ appahontampi yācituṃ na vaṭṭatīti vadanti.

Sāti viññattiṃ parāmasati. Sā ca idha parikathādinā yena kenaci adhippāyaviññāpanaṃ viññattīti gahetabbā. Tenāha 『『sabbena sabba』』nti, sabbappakārenāti attho. Tena 『『parikathādivasenapi viññāpanaṃ na vaṭṭatī』』ti dīpeti. Parikathobhāsanimittakammampi hi cīvarapiṇḍapātesu dvīsu paccayesu na vaṭṭati. Idāni senāsanapaccaye adhippetaṃ viññattiṃ parikathādīhi visesetvā dassento 『『āhara dehīti viññattimattameva na vaṭṭatī』』ti āha. Parikathobhāsanimittakammāni vaṭṭantīti ettha parikathā nāma pariyāyena kathanaṃ bhikkhusaṅghassa senāsanaṃ sambādhantiādivacanaṃ. Obhāso nāma ujukameva akathetvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ, upāsakā, tumhe kuhiṃ vasathāti? Pāsāde, bhanteti. Bhikkhūnaṃ pana, upāsakā, pāsādo na vaṭṭatītiādivacanaṃ. Nimittakammaṃ nāma paccaye uddissa yathā adhippāyo viññāyati, evaṃ nimittakammaṃ, senāsanatthaṃ bhūmiparikammādīni karontassa 『『kiṃ, bhante, karosi, ko kārāpetī』』ti vutte 『『na kocī』』tiādivacanaṃ.

Idāni gilānapaccaye viññattiādikaṃ sabbampi vaṭṭatīti dassento āha 『『gilānapaccaye panā』』tiādi. Tathā uppannaṃ pana bhesajjaṃ roge vūpasante paribhuñjituṃ vaṭṭati, na vaṭṭatīti? Tattha vinayadharā 『『bhagavatā rogasīsena paribhogassa dvāraṃ dinnaṃ, tasmā arogakālepi paribhuñjituṃ vaṭṭati, āpatti na hotī』』ti vadanti. Suttantikā pana 『『kiñcāpi āpatti na hoti, ājīvaṃ pana kopeti, tasmā sallekhappaṭipattiyaṃ ṭhitassa na vaṭṭati, sallekhaṃ kopetī』』ti vadanti. Ukkamantīti apagacchanti.

  1. Maṇi kaṇṭhe assāti maṇikaṇṭho, maṇinā upalakkhito vā kaṇṭho assāti maṇikaṇṭhoti majjhapadalopīsamāso daṭṭhabbo. Devavaṇṇanti devattabhāvaṃ. Pasannākāranti pasannehi kātabbakiccaṃ, kāyaveyyāvaccasaṅkhātaṃ upaṭṭhānanti vuttaṃ hoti. Maṇiyācanāya tassa anāgamanena attano vaḍḍhi hotīti vuttaṃ 『『maṇinā me attho』』ti, mantapadanīhārena vā tathā vuttanti daṭṭhabbaṃ.

345.Vattamānasamīpeti vattamānassa samīpe atīte. Evaṃ vattuṃ labbhatīti 『『āgatosī』』ti vattabbe vattamānasamīpattā 『『āgacchasī』』ti evaṃ vattamānavohārena vattuṃ labbhati. Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ. So eva nayoti 『『āgatomhī』』ti vattabbe 『『āgacchāmī』』ti ayampi vattamānasamīpe vattamānavohāroti dasseti.

348-

1.10, 194) 說到。因此說「由於親屬的保護,不應請求僕人」。保護是指如同盜賊不搶劫一樣,進行保護。通過給予草等進行保護。由於爲了自身的利益而請求牛等而被拒絕,因此說不應接受。 「應給自己的車」……等……是指由於根本的原因而說應給自己的車。暫時的應給予是指在暫時的情況下到處請求。對於藤條等的其他財物的保護也是如此。重物、包袱等在這裡是指與野生植物、草等的集合。若是由於物品的數量少而根據物品的性質而認為是重物,然而若是重物少時,仍然不應請求。 「意圖」是指意圖的表達。這裡的意圖是指通過某種敘述而被理解的意圖。因此說「所有的都是所有的」,是指整體的意義。因此說「即使是通過敘述等的方式也不應被理解為意圖」。敘述的行為在衣物、食物等兩種情況下是不適當的。現在爲了說明在臥具的情況下所指的意圖,特別提到「給我帶來」的意圖是不應被理解的。敘述的行為被認為是與比丘的臥具相關的敘述。光明是指不直接表達的意圖,正如意圖被擴充套件一樣,光明、信士們,你們住在哪裡?在宮殿中,尊者。對於比丘們來說,信士們,宮殿是不適當的……等……是指意圖的行為是爲了瞭解意圖,因此意圖是指爲了臥具而進行的地面工作等。 現在爲了說明疾病的情況,所有的意圖等都是適當的,因此說「在疾病的情況下」。因此產生的藥物在疾病緩解后應當享用,而不應被認為是不適當的?在這裡,持戒者說「佛陀給予了疾病的享用的門,因此即使在健康的情況下也應當享用,並不算過失」。而持戒者則說「即使沒有過失,但卻會影響生計,因此在修習節制時不應被認為是過失,節制會影響生計」。 「寶石在頸部」是指寶石頸部,或是指由寶石所標識的頸部,因此應理解為中間部分的省略。神的光輝是指神的狀態。由於被信任的行為,是指由信任的人所做的行為,稱為身體的行為。通過請求寶石而不來是指因此而得到提升,因此說「寶石對我有意義」,是指通過智力的表達而被理解。 「正在進行的」是指在進行的附近。爲了說明這一點,若說「你來了」,則由於正在進行的狀態而被稱為「你正在來」。此處的特徵應根據聲音的來源而被理解。因此說「我來了」是指在進行的狀態下被稱為「我正在來」。

  1. Yasmā pana na sakkā kevalaṃ yācanāya kiñci kātuṃ, tasmā 『『sayaṃ yācitakehi upakaraṇehī』』ti adhippāyattho vutto. Uddhaṃmukhaṃ littā ullittā, adhomukhaṃ littā avalittā. Yasmā pana uddhaṃmukhaṃ limpantā yebhuyyena anto limpanti, adhomukhaṃ limpantā ca bahi, tasmā vuttaṃ 『『ullittāti antolittā, avalittāti bahilittā』』ti. Tattha ullittā nāma ṭhapetvā tulāpiṭṭhasaṅghātavātapānadhūmachiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma vuttanayeneva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā.

Byañjanaṃ sametīti 『『kārayamānenā』』ti hetukattuvasena uddiṭṭhapadassa 『『kārāpentenā』』ti hetukattuvaseneva niddesassa katattā byañjanaṃ sameti. Yadi evaṃ 『『karonto vā kārāpento vā』』ti kasmā tassa padabhājanaṃ vuttanti āha 『『yasmā panā』』tiādi. 『『Attanā vippakataṃ parehi pariyosāpetī』』tiādivacanato 『『karontenapi idha vuttanayeneva paṭipajjitabba』』nti vuttaṃ. Tattha idha vuttanayenevāti imasmiṃ sikkhāpade vuttanayeneva. Ubhopeteti kārakakārāpakā. Kārayamānenāti imināva padena saṅgahitāti kathaṃ saṅgahitā. Na hi kārayamāno karonto nāma hoti, evaṃ panettha adhippāyo veditabbo – yasmā karontenapi kārayamānenapi idha vuttanayeneva paṭipajjitabbaṃ, tasmā kārayamānena evaṃ paṭipajjitabbanti vutte pageva karontenāti idaṃ atthato āgatamevāti 『『kārayamānenā』』ti bhagavatā vuttaṃ. Tato 『『kārayamānenā』』ti vutte sāmatthiyato labbhamānopi attho teneva saṅgahito nāma hotīti. Byañjanaṃvilomitaṃ bhaveyyāti yasmā 『『kārayamānenā』』ti imassa 『『karontenā』』ti idaṃ pariyāyavacanaṃ na hoti, tasmā karontena vā kārāpentena vāti padatthavasena niddese kate byañjanaṃ viruddhaṃ bhaveyyāti adhippāyo. Atthamattamevāti padatthato sāmatthiyato ca labbhamānaṃ atthamattameva.

Uddesoti uddisitabbo. Abbohārikanti appamāṇaṃ. 『『Āyāmato ca vitthārato cā』』ti avatvā vikappatthassa vā-saddassa vuttattā ekatobhāgena vaḍḍhitepi āpattiyevāti dassento 『『yo panā』』tiādimāha. Tihatthāti vaḍḍhakīhatthena tihatthā. Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇo mañco. Pamāṇikā kāretabbāti ukkaṭṭhappamāṇaṃ sandhāya vuttattā ukkaṭṭhappamāṇayuttāva kuṭi adesitavatthukā na vaṭṭati, pamāṇato pana ūnatarā adesitavatthukāpi vaṭṭatīti kassaci sandeho siyāti taṃnivattanatthaṃ 『『pamāṇato ūnatarampī』』tiādi vuttaṃ. Tattha pamāṇato ūnataranti pāḷiyaṃ vuttappamāṇato ūnataraṃ. Pacchimena pamāṇena catuhatthato ūnatarā kuṭi nāma na hotīti catuhatthato paṭṭhāya kuṭilakkhaṇappattaṃ kuṭiṃ dassetuṃ 『『catuhatthaṃ pañcahatthampī』』ti vuttaṃ. Kalalalepoti kenaci silesena katalepo, tambamattikādikalalalepo vā. Alepo evāti abbohārikāyevāti adhippāyo. Piṭṭhasaṅghāṭo dvārabāhā. Oloketvāpīti apaloketvāpi, apalokanakammavasenapi kātuṃ vaṭṭatīti adhippāyo.

由於無法僅僅通過請求而做任何事情,因此說「自己請求的器具」。向上傾斜的塗抹是指向上塗抹的,向下傾斜的塗抹是指向下塗抹的。由於向上傾斜的塗抹者通常在內部塗抹,向下傾斜的塗抹者則在外部塗抹,因此說「向上塗抹是指內部塗抹,向下塗抹是指外部塗抹」。在這裡,向上塗抹是指除了不塗抹的外,塗抹的內部是指與塗抹的外部相結合的塗抹,可能是用泥土或其他材料塗抹的。向下塗抹是指以同樣的方式塗抹的外部。向上和向下塗抹是指以同樣的方式塗抹的內部和外部。 「調味品的結合」是指「通過進行的」,因此根據因果關係,所提及的「通過進行」是指因果關係的描述。如果這樣說,那麼「在進行或進行中」為什麼提到分詞呢?因此說「因為」。「通過自己所做的事而使他人完成」的說法表明「即使在進行中,也應根據這裡所述的方式進行」。在這裡所述的方式是指在這個紀律中所述的方式。兩者都適用於因果關係。通過進行的意思是指通過這個詞所涵蓋的內容。因為沒有進行的行為,所以應理解為「通過進行的」是指在這裡的意思。因此,若是通過進行的行為,便應根據這裡所述的方式進行,因此說「通過進行的」是指在此意義上所提到的「通過進行的」。因此說「通過進行的」是指在能力上可以得到的意思也被包含在內。 「調味品的反義」是指「通過進行的」這個詞的「通過進行的」並不是同義詞,因此說「通過進行或進行中」是根據詞義的描述,調味品是相反的。僅僅是意義的部分是指根據詞義所得到的意義。 「解釋」是指應被解釋。小的量是指不多的量。爲了說明「從長度和寬度來看」,因此說「從一側增加的也應被認為是過失」。在這裡,三分之一是指通過增加的方式。應當進行的量是指通過適當的量。應當進行的量是指適度的量,若是適度的量,則不應被認為是過失。 最後的量是指在四個手的範圍內的量。爲了說明這一點,若是從四個手開始的,則應當說明「即使是五個手也不應被認為是過失」。若是通過某種泥土而塗抹的,或是僅僅是用泥土等塗抹的,若是沒有塗抹的,則不被認為是小的量。若是說「即使是從外部觀察,也應當進行」,是指即使不觀察,也應當進行的意思。

  1. Yathā sīhādīnaṃ gocarāya pakkamantānaṃ nibaddhagamanamaggo na vaṭṭati, evaṃ hatthīnampi nibaddhagamanamaggo na vaṭṭati. Etesanti sīhādīnaṃ. Cāribhūmīti gocarabhūmi. Na gahitāti na vāritāti adhippāyo. Ārogyatthāyāti nirupaddavatthāya. Sesānīti pubbaṇṇanissitādīni. Pubbaṇṇanissitanti ettha pubbaṇṇaviruhanaṭṭhānaṃ pubbaṇṇa-saddena gahitaṃ. Tenāha – 『『sattannaṃ dhaññānaṃ…pe… ṭhita』』nti. Abhihananti etthāti abbhāghātaṃ. 『『Verighara』』nti vuttamevatthaṃ vibhāvetuṃ 『『corānaṃ māraṇatthāya kata』』nti vuttaṃ. Dhammagandhikāti hatthapādādichindanagandhikā.

Āvijjituṃna sakkā hotīti chindataṭādisambhavato na sakkā hoti āvijjituṃ. Pācinanti kuṭivatthusāmantā cinitabbaadhiṭṭhānaṃ. Kiñcāpi idha pubbapayogasahapayogānaṃ adinnādāne viya viseso natthi, tathāpi tesaṃ vibhāgena dassanaṃ chinditvā puna kātabbāti ettha kuṭiyā bhedanaparicchedadassanatthaṃ kataṃ. Tadatthāyāti tacchanatthāya. Evaṃ katanti adesitavatthuṃ pamāṇātikkantaṃ vā kataṃ. Dārunā kataṃ kuṭṭaṃ etthāti dārukuṭṭikā, kuṭi. Silākuṭṭikantiādīsupi eseva nayo. Paṇṇasālanti bahi paṇṇehi chādetabbaṃ ullittāvalittaṃ kuṭimeva vadati. Tenevāha 『『sabhitticchadanaṃ limpissāmī』』ti.

Antolepeneva niṭṭhāpetukāmaṃ sandhāya 『『antolepe vā』』tiādi vuttaṃ. Bahilepe vāti etthāpi eseva nayo. Tasmiṃ dvārabaddhe vā vātapāne vā ṭhapiteti yojetabbaṃ. Tassokāsanti tassa dvārabaddhassa vā vātapānassa vā okāsaṃ. Puna vaḍḍhetvā vāti pubbeva ṭhapitokāsaṃ khuddakaṃ ce, bhedanena puna vaḍḍhetvā. Lepo na ghaṭiyatīti pubbe dinnalepo dvārabaddhena vā vātapānena vā saddhiṃ na ghaṭiyati, ekābaddhaṃ hutvā na tiṭṭhatīti vuttaṃ hoti. Tanti dvārabaddhaṃ vā vātapānaṃ vā. Paṭhamameva saṅghādisesoti lepakiccassa niṭṭhitattā dvārabaddhaṃ vā vātapānaṃ vā ṭhapanato pubbeyeva saṅghādiseso. Aṭṭhaṅgulamattena appattacchadanaṃ katvāti ettha evaṃ me āpatti na siyāti bhittiyaṃ vā chadane vā ekaṅgulamattampi okāsaṃ lepena aghaṭetvā ṭhapeti, vaṭṭatīti vadanti. Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti āha – 『『sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpattī』』ti. Ubhinnaṃ anāpattīti purimassa lepassa aghaṭitattā dutiyassa attuddesikatāsambhavato ubhinnaṃ anāpatti, tasmā vināpi vattasīsena tena anāṇatto tassa karomīti karoti, ubhinnaṃ anāpattiyeva. Sace tena āṇatto karoti, mūlaṭṭhasseva āpatti.

354.Chattiṃsa catukkāni nāma 『『bhikkhu kuṭiṃ karotī』』tiādimhi paṭhamavāre adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukappamāṇātikkantacatukkaṃ desitavatthukappamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthaṃ vuttānīti 『『sārambhe ce bhikkhu vatthusmiṃ aparikkamane』』ti avisesena mātikāya vuttattā sārambhaaparikkamanesupi saṅghādisesova siyāti micchāgāhanivattanatthaṃ sārambhe aparikkamane ca dukkaṭaṃ, adesitavatthukatāya pamāṇātikkantatāya ca saṅghādisesoti evaṃ āpattibhedadassanatthaṃ vuttāni.

355-

由於獅子等動物在捕獵時不適合固定的行走路線,因此大象也不適合固定的行走路線。這些是指獅子等動物。狩獵領域是指捕獵的地方。不被抓住是指不被阻擋的意思。爲了健康的原因是指爲了沒有障礙的地方。其餘的則是指依賴前述的內容。前述的依賴是指這裡的前述生長地是由「前述」這個詞所涵蓋的。因此說「七種穀物……等……存在」。「被擊打」是指這裡的被打擊。「殺害盜賊」是指爲了殺害盜賊而做的事情。法香是指手腳的切斷香氣。 「由於無法避免」,是指由於切斷等的原因而無法避免。東面是指與房屋的角落相連的地方。儘管在這裡與前述的結合沒有特別的區別,但仍然可以通過它們的劃分來理解,因此在這裡是爲了顯示房屋的切割情況而做的。爲了這個目的而做的。這樣做是指超出規定的行為。用木頭做的房屋是指木屋、房屋。石屋等也是如此。竹屋是指用竹子覆蓋的房屋,外面用竹子遮蓋的房屋。為此說「我將塗抹房屋的內壁」。 爲了說明「通過內塗抹而完成」,因此說「通過內塗抹或外塗抹」。外塗抹是指在這裡也是如此。在這個情況下,門被封閉或窗戶被固定的地方應當被理解。那裡的地方是指門被封閉或窗戶被固定的地方。再次增加是指在以前所設定的地方,如果是小的,則通過切割再增加。塗抹不應被認為是指以前所給予的塗抹與門的封閉或窗戶的固定不結合,成為一個整體而不再存在。因此說「門被封閉或窗戶被固定」。第一次的集合是指由於塗抹的完成而使門被封閉或窗戶被固定,早已是集合的狀態。僅用一個手指的遮蓋是指在這裡說「我沒有過失」,在墻壁或遮蓋的地方,即使是一個手指的空間也不應被塗抹,成為適當的。因此說「僅用泥土的房屋是適當的」,是指應當用泥土塗抹的房屋。兩者都不應被認為是過失,因此說「在沒有塗抹的情況下,兩者都不應被認為是過失」。 三十六種四個是指「比丘建造房屋」中的第一種所提及的房屋,所提及的房屋的四種超出規定的四種,適當的四種所提及的房屋的四種超出規定的四種,適當的四種所提及的房屋的四種超出規定的四種,共有六種四個,此外在同樣的情況下也有五種。因此三十六種。爲了說明過失的劃分而說「如果比丘在這個地方沒有進行適當的工作」,因此無差別的通過目錄所述的內容,適當的工作也應被認為是集合的狀態,因此爲了避免錯誤的把握,適當的工作和沒有進行適當的工作都是過失,因此在適當的房屋中,超出規定的內容也是集合的狀態,因此爲了說明過失的劃分而被提及。

  1. 『『Dvīhi saṅghādisesehī』』ti vattabbe vibhattibyattayena ca vacanabyattayena ca dvinnaṃ saṅghādisesenāti vuttanti āha 『『dvīhi saṅghādisesehi…pe… attho veditabbo』』ti. 『『Aññassa vā dātabbā』』ti vuttattā vippakataṃ kuṭiṃ labhitvā attano atthāya karontassapi ādito paṭṭhāya akatattā anāpattiyevāti vadanti. Apacinitabbāti viddhaṃsetabbā. Bhūmisamaṃ katvāti kuṭivatthusamaṃ katvā.

以下是巴利文的完整直譯: 361. 當說"兩個僧殘"時,通過變格的熟練和語言的熟練,說"兩個僧殘"。所以說"兩個僧殘……應當瞭解"。因為說"或給予他人",即使為自己的目的,在得到被破壞的小屋后,從一開始就未製作,所以說無犯。"應當清除"意為應當破壞。"使其與地面平齊"意為使小屋的場地平齊。

364.Na hettha lepo ghaṭiyatīti chadanalepassa abhāvato vuttaṃ, visuṃyeva anuññātattā pana sacepi leṇassa anto uparibhāge cittakammādikaraṇatthaṃ lepaṃ denti, vaṭṭatiyeva. Lepadānavasena akatā iṭṭhakādiguhā guhā nāmāti gaṇṭhipadesu vuttaṃ. Tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttāti 『『kukkuṭacchikagehaṃ vaṭṭatī』』ti vatvā 『『chadanaṃ daṇḍakehī』』tiādinā puna taṃ dassentehi tiṇapaṇṇacchadanā kuṭikāva vuttā. Chadanaṃ daṇḍakehi jālabandhaṃ katvāti chadanaṃ dīghato tiriyato ca ṭhapitadaṇḍakehi jālaṃ viya bandhitvā. Ogumphetvāti tiṇādiṃ viddhaṃsetvā. Bhittilepena saddhiṃ lepe ghaṭiteti ettha ullittāvalittabhāvassa chadanaṃ sandhāya vuttattā sacepi bhittilepena anatthiko hoti, chadanalepe samantato bhittiyā appamattakenapi ghaṭite bhittilepena vināpi āpattiyevāti vadanti. Upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭiyati nāma, anāpattiyevāti iminā aṭṭhakathāvacanena taṃ na sameti. Tattha keci vadanti 『『bhittiṃ alimpitukāmatāya abhāvato chadanalepe pāsāṇakuṭṭena saddhiṃ ghaṭitepi tattha anāpatti vuttā』』ti, tampi na yuttaṃ. 『『Upacikāmocanatthamevā』』ti hi vuttattā pāsāṇakuṭṭe puna limpitukāmatāya abhāvoyeva viññāyati, teneva 『『taṃ alimpitvā』』ti vuttaṃ. Tasmā 『『ullittādibhāvo…pe… chadanameva sandhāya vutto』』ti idaṃ satipi bhittilepe chadanalepena vinā āpatti na hotīti chadanalepassa padhānabhāvadassanatthaṃ vuttaṃ, na pana bhittilepena vināpi āpatti hotīti dassanatthanti vadanti, idameva cettha yuttataranti amhākaṃ khanti. Etthāti tiṇakuṭikāya.

  1. "在此不會塗抹"是因為沒有屋頂塗抹而說的。但是如果單獨允許,即使在避難所內部上層爲了繪畫等目的而塗抹,也是允許的。在註釋段落中說,如果不是出於塗抹的目的而製作的磚塊洞穴,就稱為洞穴。 如同說覆蓋了茅草或樹葉的小屋一樣,說"公雞和鼠洞的房屋是允許的",然後又通過"屋頂由木棒"等示範,說明茅草和樹葉覆蓋的小屋。 用木棒編織屋頂,意為從長度和寬度固定木棒,如同編織網。"編織"意為破壞茅草等。 關於"與墻壁塗層一起塗抹",因為提到了塗抹和覆蓋的狀態,即使對墻壁塗層不感興趣,只要屋頂塗層在墻壁周圍即使少量接觸,沒有墻壁塗層也會犯規。 有些人說:"因為不想塗抹墻壁,所以即使屋頂塗層與石墻一起,也不會犯規",這也不合適。因為說"僅爲了修補",可以理解為不想再在石墻上塗抹,所以說"不塗抹那個"。 因此,"塗抹等狀態……僅與屋頂塗層相關"是爲了展示屋頂塗層的主要性質,並非表示即使沒有墻壁塗層也不會犯規。我們認為這種解釋最為恰當。這裡指的是茅草小屋。

Ettha ca tiṇakuṭikāya eva sabbathā anāpattibhāvassa dassanaṃ parivārapāḷiṃ ānetvā tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāvo sukhena sakkā sādhetunti kataṃ. Tiṇakuṭikāya ca sabbathā anāpattibhāve sādhite teneva nayena leṇaguhādīsupi sārambhādipaccayāpi anāpattibhāvo sakkā viññātunti. Teneva 『『yaṃ panā』』tiādi vuttaṃ. Tathā hi tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāve sādhite teneva nayena aññassatthāya karontassapi sārambhādipaccayāpi anāpattibhāvo atthato dassitoyeva hoti. Evañca sati bhikkhu samādisitvā pakkamati 『『kuṭiṃ me karothā』』ti, samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti, tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. 『『Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna』』nti pāḷiyaṃ aññassatthāya karontassapi sārambhādipaccayāpi dukkaṭaṃ kasmā vuttanti imaṃ codanaṃ manasi nidhāya 『『yaṃ pana…pe… akaraṇapaccayā vutta』』nti idaṃ vuttaṃ. Ayañhettha adhippāyo – aññassatthāya karontassapi sārambhādipaccayāpi anāpattiyeva. 『『Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna』』nti idaṃ pana aññassatthāya karontassa na sārambhādipaccayā āpattidassanatthaṃ vuttaṃ, kiñcarahi yathāsamādiṭṭhāya akaraṇapaccayā āpattidassanatthanti. Yasmā bahūsu potthakesu satasodhitasammate ca purāṇapotthake ayameva pāṭhakkamo dissati, tasmā yathādiṭṭhapāṭhānukkamenevettha attho pakāsito. Katthaci potthake pana 『『kuṭilakkhaṇappattampi kuṭiṃ…pe… anāpattī』』ti imassānantaraṃ 『『yaṃ panā』』tiādipāṭhaṃ likhanti, evañca sati tattha adhippāyo pākaṭoyeva. Anāpattīti vatvāti uposathāgārañca bhavissati, ahañca vasissāmītiādīsu vāsāgāratthāya eva aniyamitattā anāpattīti vatvā.

Pamāṇātikkantakuṭikaraṇalakkhaṇā kiriyāyeva, adesitavatthumūlikāyapi āpattiyā aṅgaṃ hoti pamāṇātikkantamūlikāyapi, tadubhayaṃ ekato katvā 『『kiriyākiriyato』』ti vuttaṃ. Vatthuṃ adesāpetvā pamāṇayuttaṃ kuṭiṃ karontassapi vatthuṃ desāpetvā akiriyāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyatova samuṭṭhātīti veditabbaṃ. Acittakanti paṇṇattiajānanacittena acittakaṃ. Ullittādīnaṃ aññataratā, heṭṭhimappamāṇasambhavo, adesitavatthutā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭṭanāti imānettha cha vā satta vā aṅgāni.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Vihārakārasikkhāpadavaṇṇanā

這裡的茅草小屋在任何情況下都能顯示出無犯的狀態,通過引入圍繞的經文,顯示出由於茅草小屋的原因,即使在建立等條件下也能輕易證明無犯。因此,茅草小屋的無犯狀態通過同樣的理由,在避難所等地方也能被認知。因此說"如果……"等。 確實,在茅草小屋的建立等條件下,雖然出於其他目的而進行,但無犯的狀態仍然是顯而易見的。即便如此,僧人若已安頓下來,便會說"請為我建造小屋",他會安頓下來,並且是爲了所教導的事項,不是出於建立的目的,而是有條件的。因此,建造小屋的行為是無犯的。 在經文中提到"對工匠的三種罪"時,即使出于其他目的而進行的建立等條件下,也會被視為罪,因而提出這個問題,心中存有疑問,因此說"如果……不建立的條件下"。這裡的意思是,即使出于其他目的而進行的建立等條件下,仍然是無犯的。 關於"對工匠的三種罪",這則是爲了說明出於其他目的而進行的建立不屬於無犯的範疇,然而在適當的情況下,未建立的條件下也不屬於犯規。由於在許多經典中,經過一百次的審定,這個文字的內容明顯,因此這裡的意思是根據所見的文字順序而闡明的。 在某些經典中,緊接著"即使是有曲折特徵的小屋……無犯"之後,寫著"如果……"等文字,因此在這裡的意思是顯而易見的。說"無犯"的原因是,齋戒屋也將存在,我也將居住等,出於居住屋的目的,因此說是無犯的。 超出標準的小屋的特徵僅僅是行為,出於無條件的目的而進行的建立也屬於犯規,二者合併在一起說成"行為與不行為"。拋開物質而建立符合標準的小屋,若是拋開物質而建立不行為的小屋,因而無行為的建立便會產生。 非心智的,意指不受心智的限制。關於"拋開"的某一方面,底部的標準,未建立的物質,超出標準的物質,自我指向的,居住的,塗抹的,這些是這裡的六或七個方面。 茅草小屋的建立規則已完成。 寺院建立規則的說明

  1. Sattame evaṃnāmake nagareti kosambīnāmake. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhyaṃ agamāsi. Kusumbassa nāma isino assamato avidūre māpitattāti eke. Idaṃ vuttaṃ hoti – kusumbassa isino nivāsabhūmi kosambī, tassa ca avidūre bhavattā nagaraṃ kosambīti saṅkhyaṃ gatanti. Ghositanāmakena kira seṭṭhinā so kāritoti ettha ko ghositaseṭṭhi, kathañcānena so ārāmo kāritoti? Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmaṃ pavisiṃsu. Gopālakānañca tadā bahupāyāso paṭiyatto hoti, tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso bahutaraṃ pāyāsaṃ bhutto jīrāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ upaṭṭhāti. Paccekabuddhopi bhattakiccakāle kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati, gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrāssa 『『ghosakadevaputto』』tveva nāmaṃ ahosi.

So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako kira seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha attano putte jāte sattakkhattuṃ ghātāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pitu accayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi, pāvāriyaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ.

Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthaṃ manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakaṃ mahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ 『『yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā paribhojanīyaṃ vā dadeyyā』』ti. Devatā isīnaṃ ajjhāsayaṃ viditvā 『『imesaṃ saṅgahaṃ karissāmī』』ti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi 『『devatāya amhākaṃ paribhogudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā』』ti. Devatā isīnaṃ upakappanavasena dibbāni yāgukhajjakādīni datvā santappesi.

以下是巴利文的完整直譯: 在名為薩塔梅的城市,即名為科桑比的城市。據說在這座城市的園林、池塘等各處地方,科桑巴樹木茂盛,因此被稱為科桑比。有人說這是在名為庫桑巴的仙人隱居處不遠處建立的。意思是庫桑巴仙人的居住地是科桑比,由於距離不遠,城市因此獲得了科桑比的名稱。據說是由名叫果希特的商人建造的。那麼誰是果希特商人?他是如何建造這座園林的? 起初,那裡曾經是一個貧瘠的國家。當時,有一個名叫科圖哈拉卡的貧窮人,因饑荒的恐懼,帶著妻子兒女尋找豐饒的國家。他無法攜帶孩子前行,就遺棄了孩子。母親回頭帶走了孩子。他們進入了一個牧羊人的村莊。當時牧羊人正準備煮粥,他們得到粥后一起用餐。那個男子吃了過多的粥,消化不良,在夜晚去世,隨後在牧羊人的狗腹中重生為狗,成為牧羊人喜愛的狗。牧羊人供養獨覺佛。獨覺佛在用餐時會給這隻狗一塊食物。狗對獨覺佛產生感情,會跟隨牧羊人一起去茅屋。當牧羊人不在用餐時間時,它會自己去茅屋門口吠叫報時。在路上遇到兇猛的野獸時,也會吠叫並逃跑。它懷著柔軟的心意去世,轉生到天界。在那裡,他被稱為"果希卡天子"。 他從天界隕落,在科桑比的一個家庭中重生。據說一位無子的商人給了他父母財富,將他收養為兒子。當他自己的兒子出生后,七次試圖殺害他。但由於他的福德,在七次嘗試中都未能死亡。最終通過一位商人女兒的幫助獲得生計,後來在父親去世後繼承了商人的位置,成為果希特商人。在科桑比還有其他兩位商人:雞商人和帕瓦里亞商人,加上果希特共有三位。 當時,這些商人的朋友中有五百仙人居住在山腳下。他們會定期前往人類道路尋找鹽和調味品。在一次夏季,他們跨越了無水的大荒野,在荒野盡頭看到一棵大菩提樹,思考:"這棵樹如此壯觀,一定有強大的神靈棲居。如果能給我們水或飲用之物就好了。"神靈瞭解仙人的心意,想要幫助他們,便用自己的力量從樹枝間引出如犁頭大小的水流。仙人們看到如白銀般的水柱,用自己的器皿取水飲用,思考:"神靈為我們提供了飲用之水,這是荒野,希望能給我們食物。"神靈依照仙人的需求,給予了天界的稀粥、點心等,使他們滿足。

Isayo cintayiṃsu 『『devatāya amhākaṃ paribhogudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa , sace no attānaṃ dasseyyā』』ti. Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsīti. Nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhuposathakammaṃ nissāya hi devatāya sampatti laddhā. Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhamānamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakāradāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi. Kammakāro cintayi 『『aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta』』nti. Tassa sā ācikkhi 『『ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī』』ti. Evaṃ ammāti. Āma sāmīti. 『『Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti, na hotī』』ti mahāseṭṭhiṃ puccha ammāti. Tāya gantvā pucchito mahāseṭṭhi āha – 『『sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotī』』ti. Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gahetvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhuposathakammanissandena mahāvattaniaṭavidvāre nigrodharukkhadevaputto hutvā nibbatti.

So taṃ pavattiṃ isīnaṃ ārocesi. Isayo pucchiṃsu 『『tumhehi mayaṃ 『buddho dhammo saṅgho』ti assutapubbaṃ sāvitā, uppanno nu kho loke buddho』』ti. Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti. Sāvatthiyaṃ nissāya jetavane, bhanteti. Isayo 『『tiṭṭhatha tumhe, mayaṃ satthāraṃ passissāmā』』ti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambīnagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino 『『isayo āgatā』』ti paccuggamanaṃ katvā 『『sve amhākaṃ bhikkhaṃ gaṇhatha, bhante』』ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo 『『bhutvāva gacchāmā』』ti āpucchiṃsu. Bhante, tumhe aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha, imasmiṃ pana vāre hiyyo āgantvā 『『ajjeva gacchāmā』』ti vadatha, kiṃ idanti. Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo jānituṃ, tena mayaṃ turitā gacchāmāti . Tena hi, bhante, mayampi āgacchāma, amhehi saddhiṃyeva gacchathāti. 『『Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmā』』ti nikkhamitvā ekaṭṭhāne dve divasāni avasitvā turitagamanena sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Tattha madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.

Isayo cintayiṃsu 『『devatāya amhākaṃ paribhogudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā』』ti。神靈們思考:「神靈給我們的飲水和食物都已給予,真好,如果能讓我們自己看到就好了。」Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi。神靈瞭解他們的心意,便顯現出一部分。Devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsīti。神靈問:「你們通過什麼功德獲得如此豐盛的財富?」Nātimahantaṃ parittakaṃ kammaṃ katvāti。答曰:「不是通過重大功德,而是通過微小的功德。」Upaḍḍhuposathakammaṃ nissāya hi devatāya sampatti laddhā。依靠部分的齋戒功德,神靈們得到了財富。 Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi。原來在阿那陀比尼基家中,這位天子是個工匠。Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti。富商的家中,在齋戒日,所有人至少都要參與齋戒。Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato。某一天,這位工匠獨自一人早上起床,去工作。Mahāseṭṭhi nivāpaṃ labhamānamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi。大商人注意到他所擁有的眾人,知道他已經去荒野,便給他提供了晚上的住宿。Bhattakāradāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi。為他做飯的女僕,給從荒野回來的人增加了飯量。 Kammakāro cintayi 『『aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta』』nti。工匠思考:「在其他日子,這個時候家中都是安靜的,今天卻特別熱鬧,究竟是怎麼回事?」 Tassa sā ācikkhi 『『ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī』』ti。她告訴他:「今天這個家中所有人都在進行齋戒,富商特地給你提供了住宿。」Evaṃ ammāti。她如此回答。Āma sāmīti。「在這個時候,進行齋戒的功德是存在的,不是不存在的。」mahāseṭṭhiṃ puccha ammāti。於是他問大商人:「請問,齋戒的功德是否存在?」 Tāya gantvā pucchito mahāseṭṭhi āha – 『『sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotī』』ti。她去問大商人,大商人回答:「完全的齋戒功德並不存在,但部分的功德是存在的,確實是齋戒的。」Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gahetvā nipajji。工匠沒有吃飯,清理面部后,成為齋戒者,找了個地方休息。 Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi。由於他的飲食不充足,夜間風吹得他很不舒服。So paccūsasamaye kālaṃ katvā upaḍḍhuposathakammanissandena mahāvattaniaṭavidvāre nigrodharukkhadevaputto hutvā nibbatti。於是他在黎明時分去世,因部分齋戒功德,轉生為大菩提樹的天子。 So taṃ pavattiṃ isīnaṃ ārocesi。於是他向仙人們報告了這一事件。Isayo pucchiṃsu 『『tumhehi mayaṃ 『buddho dhammo saṅgho』ti assutapubbaṃ sāvitā, uppanno nu kho loke buddho』』ti。仙人們詢問:「你們是否聽聞『佛法僧』的名號,世間是否已出現佛?」Āma, bhante, uppannoti。是的,尊者,確實出現了。Idāni kuhiṃ vasatīti。現在住在哪裡呢?Sāvatthiyaṃ nissāya jetavane, bhanteti。在舍衛城的耶舍園,尊者。Isayo 『『tiṭṭhatha tumhe, mayaṃ satthāraṃ passissāmā』』ti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambīnagaraṃ sampāpuṇiṃsu。仙人們說:「你們停下,我們要去見老師。」於是他們立刻出發,逐漸抵達科桑比城。 Mahāseṭṭhino 『『isayo āgatā』』ti paccuggamanaṃ katvā 『『sve amhākaṃ bhikkhaṃ gaṇhatha, bhante』』ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu。大商人迎接他們,稱:「仙人們來了。」並邀請說:「明天請您來我家乞食,尊者。」於是第二天他們又為仙人們提供了豐盛的供養。Isayo 『『bhutvāva gacchāmā』』ti āpucchiṃsu。仙人們詢問:「尊者,我們能否如常離去?」Bhante, tumhe aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha, imasmiṃ pana vāre hiyyo āgantvā 『『ajjeva gacchāmā』』ti vadatha, kiṃ idanti。尊者,您在其他時節可以停留一個月、兩個月,甚至三個月、四個月,而現在卻說「今天就要走」,這是為什麼呢?Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo jānituṃ, tena mayaṃ turitā gacchāmāti。是的,居士,佛在世間出現,但無法知道生命的終結,因此我們必須迅速離去。Tena hi, bhante, mayampi āgacchāma, amhehi saddhiṃyeva gacchathāti。因此,尊者,我們也要去,請您與我們一起前往。」『『Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmā』』ti nikkhamitvā ekaṭṭhāne dve divasāni avasitvā turitagamanena sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu。於是他們離開,稱:「你們是家中的大寶,您們請留步,我們要先行。」他們在一個地方逗留了兩天,快速前往舍衛,抵達耶舍園,直接見到了佛陀。 Tatrātha madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu。在那裡,聽聞甘美的法義,所有人都出家,獲得了阿羅漢果。

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭuṇṇadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu, puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā 『『bhante, amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā』』ti pādamūle nipajjiṃsu. Bhagavā 『『suññāgāre kho gahapatayo tathāgatā abhiramantī』』ti āha. 『『Ettāvatā paṭiññā dinnā nāma hotī』』ti gahapatayo sallakkhetvā 『『dinnā no bhagavatā paṭiññā』』ti pādamūle nipajjitvā dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane vihāraṃ kāretvā anupubbena kosambiṃ patvā 『『loke buddho uppanno』』ti kathayiṃsu. Tayo janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpesuṃ. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ 『『ghositanāmakena kira seṭṭhinā so kārito』』ti.

Yo abhinikkhamanakāle saddhiṃ nikkhanto, yassa ca satthārā parinibbānakāle brahmadaṇḍo āṇatto, taṃ sandhāyāha 『『bodhisattakāle upaṭṭhākachannassā』』ti. Iminā ca yo majjhimanikāye channovādasutte (ma. ni. 3.389 ādayo) gilāno hutvā dhammasenāpatinā ovadiyamānopi māraṇantikavedanaṃ adhivāsetuṃ asakkonto tiṇhena satthena kaṇṭhanāḷiṃ chinditvā maraṇabhaye uppanne gatinimitte ca upaṭṭhite attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi, ayaṃ so na hotīti dasseti. Pūjāvacanappayoge kattari sāmivacanassapi icchitattā āha 『『gāmassa vā pūjita』』nti. Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ. Ekeko koṭṭhāsoti ekeko bhāgo.

366.Kiriyato samuṭṭhānabhāvoti kevalaṃ kiriyāmattato samuṭṭhānabhāvaṃ paṭikkhipati, vatthuno pana adesanāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyato samuṭṭhātīti veditabbaṃ . Imasmiṃ sikkhāpade bhikkhū vā anabhineyyāti ettha vā-saddo 『『ayaṃ vā so mahānāgo』』tiādīsu viya avadhāraṇatthoti daṭṭhabbo.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭuṇṇadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu。於是這三位商人帶著五百輛車,裝載著蜜、黃油等,離開了科桑比,逐漸抵達舍衛城,在耶舍園的邊緣搭建了帳篷,前往佛陀那裡,禮拜后交談,便坐在一旁。 Satthā tiṇṇampi sahāyānaṃ madhuradhammakathaṃ kathesi。佛陀為三位朋友講述甘美的法義。Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu,puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā 『『bhante, amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā』』ti pādamūle nipajjiṃsu。聽后,他們心情愉悅,邀請佛陀,第二天又提供了豐盛的供養,再次邀請,接連供養了半個月,便在佛陀的腳下請願:「尊者,請您給我們一個到我們國家來訪的承諾。」 Bhagavā 『『suññāgāre kho gahapatayo tathāgatā abhiramantī』』ti āha。佛陀說:「居士們,世尊們在空曠的地方是愉悅的。」 『『Ettāvatā paṭiññā dinnā nāma hotī』』ti gahapatayo sallakkhetvā 『『dinnā no bhagavatā paṭiññā』』ti pādamūle nipajjitvā dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane vihāraṃ kāretvā anupubbena kosambiṃ patvā 『『loke buddho uppanno』』ti kathayiṃsu。居士們思考:「這只是承諾而已。」於是他們在佛陀腳下坐下,頂禮十力,然後離開,在路上逐步搭建寺廟,逐漸回到科桑比,談論:「世間已出現佛。」 Tayo janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpesuṃ。三個人在各自的園中,付出了巨大的財富,修建了佛的寺廟。Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi。由雞商人修建的寺廟名為雞園。Pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma。由帕瓦里商人修建的寺廟名為帕瓦里園。Ghositena kārito ghositārāmo nāma ahosi。由果希特修建的寺廟名為果希特園。Taṃ sandhāya vuttaṃ 『『ghositanāmakena kira seṭṭhinā so kārito』』ti。由此可知,所謂「由果希特商人修建的」。 Yo abhinikkhamanakāle saddhiṃ nikkhanto,yassa ca satthārā parinibbānakāle brahmadaṇḍo āṇatto,taṃ sandhāyāha 『『bodhisattakāle upaṭṭhākachannassā』』ti。這個人于出離時與佛同去,而在佛陀入涅槃時,受到天人的命令,因此說:「在菩薩時期,他是守護者。」 Iminā ca yo majjhimanikāye channovādasutte (ma. ni. 3.389 ādayo) gilāno hutvā dhammasenāpatinā ovadiyamānopi māraṇantikavedanaṃ adhivāsetuṃ asakkonto tiṇhena satthena kaṇṭhanāḷiṃ chinditvā maraṇabhaye uppanne gatinimitte ca upaṭṭhite attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi,ayaṃ so na hotīti dasseti。此人于中間的經典中,因病被法軍勸導,無法忍受死亡的痛苦,割斷了喉嚨,面臨死亡的恐懼,意識到自己的凡夫身份,心生警覺,建立了正見,觀察五蘊,最終獲得了阿羅漢果,平靜地入滅,說明他並不簡單。 Pūjāvacanappayoge kattari sāmivacanassapi icchitattā āha 『『gāmassa vā pūjita』』nti。關於供養的語言,在恭敬的場合也應如此說:「被村莊所供養。」Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ。這裡的特徵應根據聲音的來源來理解。Ekeko koṭṭhāsoti ekeko bhāgo。每個部分都是單獨的。 366.Kiriyato samuṭṭhānabhāvoti kevalaṃ kiriyāmattato samuṭṭhānabhāvaṃ paṭikkhipati,vatthuno pana adesanāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyato samuṭṭhātīti veditabbaṃ。關於行為的產生,單純地排斥行為的產生,而應理解為基於事物的存在、行為的實施、行為的產生與非產生。 Imasmiṃ sikkhāpade bhikkhū vā anabhineyyāti ettha vā-saddo 『『ayaṃ vā so mahānāgo』』tiādīsu viya avadhāraṇatthoti daṭṭhabbo。在這一戒律中,僧侶們是不可輕視的,這裡的「或」應被視為強調。 Vihārakārasikkhāpadavaṇṇanā niṭṭhitā。關於修建寺廟的戒律的闡述已完成。 Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā。關於第一次惡行的戒律的闡述。

  1. Aṭṭhame pākārena parikkhittanti sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ca tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā bhūmibhāgasampattiyā ca manoramaṃ. Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ. Dabboti tassa therassa nāmanti dabbatthambhe patitattā dabboti tassa therassa nāmaṃ ahosi.

Kassapadasabalassa sāsanosakkanakāle kira satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā 『『idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā』』ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ abhiruhitvā attano cittabalaṃ jānantā 『『nisseṇiṃ pātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā』』ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā 『『appamattā hotha, āvuso』』ti aññamaññaṃ ovaditvā cittaruciyesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.

Tatreko thero pañcame divase arahattaṃ patvā 『『mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī』』ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā āha – 『『āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā』』ti. Kiṃ nu mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avacumha 『『yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī』』ti. Natthi, āvusoti. Tumhe attano pubbahetunāva labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparopi thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto, itare therā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilanagare rājagehe nibbatto, eko paccantimaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto, eko rājagahe kuṭumbiyagehe nibbatto.

Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññā kālamakāsi. Matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati, taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvikattā 『『dabbo』』ti tassa nāmaṃ akāsi. Tena vuttaṃ 『『dabboti tassa therassa nāma』』nti.

Aṭṭhame pākārena parikkhittanti sambandho。第八,圍繞著圍墻的關係。Gopuraṭṭālakayuttanti dvārapāsādena ca tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ。與門廊和各處圍墻相結合。Veḷūhi parikkhittattā abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ。由於竹子圍繞,內部被花果樹所覆蓋,顯得幽暗。Chāyūdakasampattiyā bhūmibhāgasampattiyā ca manoramaṃ。因陰涼的水源和土地的富饒而美麗。Kāḷakavesenāti kalandakarūpena。以黑色的裝飾。Nivāpanti bhojanaṃ。提供食物。Tanti uyyānaṃ。這就是園林。Dabboti tassa therassa nāmanti dabbatthambhe patitattā dabboti tassa therassa nāmaṃ ahosi。因其在大樹下的出生,故名為「達巴」。 Kassapadasabalassa sāsanosakkanakāle kira satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā 『『idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā』』ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ abhiruhitvā attano cittabalaṃ jānantā 『『nisseṇiṃ pātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā』』ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā 『『appamattā hotha, āvuso』』ti aññamaññaṃ ovaditvā cittaruciyesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu。卡薩帕大士的教法傳承時期,有七位僧侶心意相同,看到其他人不尊重教法,便說:「我們該做些什麼呢?讓我們一起修行,結束痛苦。」於是他們束縛了心念,爬上高山,意識到自己的內心力量,便說道:「讓我們放下束縛,活著就要降服,愿我們不後悔。」於是大家心意相同,放下束縛,互相勸導:「要謹慎啊,朋友。」然後坐在各自的地方,開始修行。 Tatreko thero pañcame divase arahattaṃ patvā 『『mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī』』ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā āha – 『『āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā』』ti。某位長老在第五天獲得了阿羅漢果,思考:「我的責任已完成,我在這裡該做些什麼呢?」於是他用神通從北方取來了乞食,並說:「朋友們,請享用這份乞食,乞食的責任在我這裡,你們各自修行自己的功德。」 Kiṃ nu mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avacumha 『『yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī』』ti。我們何以如此說:「誰若首先證得法,就讓他來乞食,其他人則享用這份食物,繼續修行。」Natthi, āvusoti。沒有,朋友們。你們因自身的因緣而獲得,而我們也能做到,我們將繼續修行,去吧,你們。Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato。長老無法讓他們安靜,便在舒適的地方享用了乞食后離去。 Aparopi thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto,itare therā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā。另一位長老在第七天獲得了無緣果,之後轉生到清凈的天界,其餘的長老則在一個佛的間隔中,轉生於天人和人間的不同家庭。Eko gandhāraraṭṭhe takkasilanagare rājagehe nibbatto,eko paccantimaraṭṭhe paribbājikāya kucchimhi nibbatto,eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto,eko rājagahe kuṭumbiyagehe nibbatto。一個在甘達哈國的塔克西拉城的王宮中出生,一個在邊遠國度的乞士的母親腹中出生,一個在外族的家庭中出生,一個在王城的家庭中出生。 Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi。這個達巴長老在馬拉國的一個小村莊中,出生於一位馬拉國王的家中。Tassa mātā upavijaññā kālamakāsi。其母在生產時去世。Matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu。將屍體送入火葬場,放置在木柴上焚燒。Aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi。火焰猛烈,腹部裂開。Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati,taṃ dārakaṃ gahetvā ayyikāya adaṃsu。小孩因自身的福德而飛昇,落在一個達巴的柱子上,眾人將這孩子抱起,交給了養母。 Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvikattā 『『dabbo』』ti tassa nāmaṃ akāsi。她在柱子上抱著他,因而給他起名為「達巴」。Tena vuttaṃ 『『dabboti tassa therassa nāma』』nti。故而說:「這位長老名為達巴。」

Tassa sattavassikakāle satthā bhikkhusaṅghaparivuto mallaraṭṭhe cārikaṃ caramāno anupiyanigamaṃ patvā anupiyambavane viharati. Dabbakumāro satthāraṃ disvā saha dassaneneva pasīditvā pabbajitukāmo hutvā 『『ahaṃ dasabalassa santike pabbajissāmī』』ti ayyikaṃ āpucchi. Sā 『『sādhu tātā』』ti dabbakumāraṃ ādāya satthu santikaṃ gantvā 『『bhante, imaṃ kumāraṃ pabbājethā』』ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi 『『bhikkhu imaṃ dārakaṃ pabbājehī』』ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro paṭhamakesavaṭṭiyā voropanakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Taṃ sandhāya vuttaṃ 『『thero kira sattavassikova saṃvegaṃ labhitvā pabbajito khuraggeyeva arahattaṃ pāpuṇīti veditabbo』』ti.

Sāvakena pattabbanti yathupanissayaṃ tena tena sāvakena pattabbaṃ. Tisso vijjātiādi yathāsambhavavasena vuttaṃ. Guṇajātanti 『『yañca kiñci sāvakena pattabba』』nti napuṃsakaliṅgasambandhadassanatthaṃ vuttaṃ. Catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa katattāti dukkhasamudayanirodhamaggasaṅkhātesu catūsu saccesu dukkhapariññā samudayappahānaṃ nirodhasacchikiriyā maggabhāvanāti ekekassa maggassa catunnaṃ catunnaṃ kiccānaṃ vasena soḷasavidhassa kiccassa katattā. Tato tato paṭikkamitvāti tato tato kiccato ārammaṇato ca paṭivattitvā. Silāpaṭṭaketi pāsāṇaphalake. Terasāpīti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājanakayāgubhājanakaphalabhājanakakhajjabhājanakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasāpi sammutiyo dātuṃ vaṭṭanti.

Tassa sattavassikakāle satthā bhikkhusaṅghaparivuto mallaraṭṭhe cārikaṃ caramāno anupiyanigamaṃ patvā anupiyambavane viharati。此時,佛陀在與僧團同行時,正在馬拉國巡遊,經過一個不受歡迎的村莊,住在一個不受歡迎的果園中。Dabbakumāro satthāraṃ disvā saha dassaneneva pasīditvā pabbajitukāmo hutvā 『『ahaṃ dasabalassa santike pabbajissāmī』』ti ayyikaṃ āpucchi。達巴小孩見到佛陀,因看到他而心生歡喜,想要出家,便問養母:「我想在十力者的身邊出家。」Sā 『『sādhu tātā』』ti dabbakumāraṃ ādāya satthu santikaṃ gantvā 『『bhante, imaṃ kumāraṃ pabbājethā』』ti āha。養母說:「好啊,孩子。」於是帶著達巴小孩前往佛陀那裡,並說:「尊者,請您為這個小孩出家。」 Satthā aññatarassa bhikkhuno saññaṃ adāsi 『『bhikkhu imaṃ dārakaṃ pabbājehī』』ti。佛陀對一位僧侶下了指示:「你要為這個小孩出家。」So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi。那位長老聽到佛陀的話,便開始為達巴小孩出家,並告訴他五種修行法。Pubbahetusampanno katābhinīhāro paṭhamakesavaṭṭiyā voropanakkhaṇeyeva sotāpattiphale patiṭṭhāsi,dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale,tatiyāya anāgāmiphale,sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi。因緣具足,經過第一次的剃髮,達巴小孩便證得了入流果;在第二次剃髮時,證得了再來果;在第三次剃髮時,證得了不還果;然而,所有的剃髮和阿羅漢果的實現卻是在後來的事情。Taṃ sandhāya vuttaṃ 『『thero kira sattavassikova saṃvegaṃ labhitvā pabbajito khuraggeyeva arahattaṃ pāpuṇīti veditabbo』』ti。由此可以看出:「這位長老在七歲時獲得了覺醒,便如同在剃髮時迅速獲得了阿羅漢果。」 Sāvakena pattabbanti yathupanissayaṃ tena tena sāvakena pattabbaṃ。應當理解為:一切由弟子所能獲得的,都是基於因緣的。Tisso vijjātiādi yathāsambhavavasena vuttaṃ。關於三種知識等,依實際情況而說。Guṇajātanti 『『yañca kiñci sāvakena pattabba』』nti napuṃsakaliṅgasambandhadassanatthaṃ vuttaṃ。提到的品質,指的是「任何由弟子所能獲得的」,這是爲了說明與中性性別的關係。Catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa katattāti dukkhasamudayanirodhamaggasaṅkhātesu catūsu saccesu dukkhapariññā samudayappahānaṃ nirodhasacchikiriyā maggabhāvanāti ekekassa maggassa catunnaṃ catunnaṃ kiccānaṃ vasena soḷasavidhassa kiccassa katattā。關於四個真實,四個路徑,因而在這十六種功德的實現上,包括痛苦的瞭解、痛苦的起源的放棄、痛苦的滅絕的實現、路徑的修行等,每個路徑都有其對應的功德。 Tato tato paṭikkamitvāti tato tato kiccato ārammaṇato ca paṭivattitvā。於是,逐步迴避,依次迴避。Silāpaṭṭaketi pāsāṇaphalake。石板,指的是石頭的表面。Teranāpīti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājanakayāgubhājanakaphalabhājanakakhajjabhājanakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasāpi sammutiyo dātuṃ vaṭṭanti。關於十三種供養,指的是供食、臥具、衣物、器皿、食物容器、飲水容器、輕便的容器、托缽容器、食物的容器、供養的容器、供養的器具、供養的器皿等。

382.Apisūti ettha sūti nipātamattaṃ, api-saddo aṭṭhānappayutto 『『vikāle』』ti imassa anantaraṃ daṭṭhabbo, vikālepi āgacchantīti attho. Jānantāti dūrabhāvaṃ jānantā. Evaṃ sabbapadesūti ettha katikasaṇṭhānādīnaṃ nānappakārattā tasmiṃ tasmiṃ vihāre katikavattādīni visuṃ visuṃ kathāpetīti veditabbaṃ. Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhātīti vadanti. Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ ayaṃ 『『ekasmiṃ bhāsamānasmi』』ntiādi dhammatā. Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānappakāre kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamuṇḍe , missakakese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya 『『ettakā bhikkhū paṭhamavayā hontū』』tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti. Avatthukavacanaṃ na hotīti nimmitānaṃ 『『ayaṃ mañco』』tiādivacanaṃ avatthukaṃ na hoti sabbattha mañcapīṭhānaṃ sambhavato.

383.Ekacārikabhattanti atimanāpattā visuṃ ṭhitikāya pāpetabbaṃ bhattaṃ. Taddhitavohārenāti cattāri parimāṇamassa catukkanti evaṃ taddhitavohārena. Odanassa pucchāya sādhakatamattā āha – 『『karaṇattheyeva karaṇavacana』』nti, odanena karaṇabhūtena pucchantīti vuttaṃ hoti. Ye ca odanena karaṇabhūtena pucchanti, tesaṃ pucchanākāradassanatthaṃ 『『kiṃ, bhante, odanaṃ demāti pucchantī』』ti vuttaṃ.

Bhavoti bhavitabbo. Asamannāharitvāti ābhogaṃ akatvā. Rattiṃ sammantayamānāti kañci kālaṃ supitvā vuṭṭhāya sammantayamānā. Rattiyañhi paṭhamayāmamajjhimayāmesu supitvā pabuddhānaṃ ajjatanakālepi anajjatanābhimāno hoti, tasmā te 『『hiyyo』』ti āhaṃsu. Ye pana rattiyaṃ kammappasutā jāgariyamanuyuttā honti, tesaṃ ajjatanābhimānoyeva, tasmā te 『『ajja』』icceva voharanti, na 『『hiyyo』』ti. Padhūpāyantāti punappunaṃ uppajjanakakodhavasena padhūpāyantā.

Apisūti ettha sūti nipātamattaṃ, api-saddo aṭṭhānappayutto 『『vikāle』』ti imassa anantaraṃ daṭṭhabbo, vikālepi āgacchantīti attho。這裡的「甚至」只是一個語氣詞,接下來應當理解為「在適當的時候」,即使是在適當的時候也會來。Jānantāti dūrabhāvaṃ jānantā。知曉,即瞭解遠離的狀態。Evaṃ sabbapadesūti ettha katikasaṇṭhānādīnaṃ nānappakārattā tasmiṃ tasmiṃ vihāre katikavattādīni visuṃ visuṃ kathāpetīti veditabbaṃ。如此,因各處的不同狀態,應當理解為在各個寺院中,關於不同的事項進行討論。 Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhātīti vadanti。人們說,在所有寺院中,經過適當的道路而前往。Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ ayaṃ 『『ekasmiṃ bhāsamānasmi』』ntiādi dhammatā。因為這是為那些沒有限制的事物而設定的,這就是「在某處說話」的性質。Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti,te aniyametvā nimmitattā iddhimatā sadisāva honti。確實,那些不受限制的事物,如色相、身體、形態、行為等,沒有限制,因此被認為是有能力的。Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti。無論在何處說話,所做的都是相同的。 Sace pana nānappakāre kātukāmo hoti,keci paṭhamavaye,keci majjhimavaye,keci pacchimavaye,tathā dīghakese,upaḍḍhamuṇḍe,missakakese,upaḍḍharattacīvare,paṇḍukacīvare,padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanacīvarasibbanadhovanādīni karonte,aparepi vā nānappakārake kātukāmo hoti,tena pādakajjhānato vuṭṭhāya 『『ettakā bhikkhū paṭhamavayā hontū』』tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti。若想要多樣化,有些在初期,有些在中期,有些在晚期,亦有長髮、短髮、混合發、半剃髮、黃色衣服、白色衣服、講法、問答、分發衣物、洗滌等,或許也會有多樣化,因此在某些場合中,若是從定中覺醒,便會以「這些僧侶在初期時應當如此」等方式進行準備,再次入定后,隨著意願而成為所期望的狀態。 Avatthukavacanaṃ na hotīti nimmitānaṃ 『『ayaṃ mañco』』tiādivacanaṃ avatthukaṃ na hoti sabbattha mañcapīṭhānaṃ sambhavato。關於「不是固定的」,指的是那些「這是一個座位」等詞句並不具備固定性,因為在任何地方都有可能有座位。 Ekacārikabhattanti atimanāpattā visuṃ ṭhitikāya pāpetabbaṃ bhattaṃ。獨自一人的食物,指的是豐盛的食物,應當在適當的地方提供。Taddhitavohārenāti cattāri parimāṇamassa catukkanti evaṃ taddhitavohārena。關於這種附加的說法,指的是四種量的四個部分,因此通過這種附加的說法來說明。Odanassa pucchāya sādhakatamattā āha – 『『karaṇattheyeva karaṇavacana』』nti,odanena karaṇabhūtena pucchantīti vuttaṃ hoti。關於米飯的提問,僅僅是爲了滿足目的,故說:「這是做的事,米飯是做的事。」 Ye ca odanena karaṇabhūtena pucchanti,tesaṃ pucchanākāradassanatthaṃ 『『kiṃ, bhante, odanaṃ demāti pucchantī』』ti vuttaṃ。那些以米飯為做事的提問者,爲了說明他們的提問方式,故說:「尊者,我問的是米飯。」 Bhavoti bhavitabbo。應當理解為:應當成為。Asamannāharitvāti ābhogaṃ akatvā。沒有提供食物,未能滿足。Rattiṃ sammantayamānāti kañci kālaṃ supitvā vuṭṭhāya sammantayamānā。夜間,經過一段時間的沉睡后,醒來后仍然保持清醒。Rattiyañhi paṭhamayāmamajjhimayāmesu supitvā pabuddhānaṃ ajjatanakālepi anajjatanābhimāno hoti,tasmā te 『『hiyyo』』ti āhaṃsu。夜間,在初夜和中夜中沉睡后,醒來的人在現狀中仍然保持清醒,因此他們說:「更早一些。」 Ye pana rattiyaṃ kammappasutā jāgariyamanuyuttā honti,tesaṃ ajjatanābhimānoyeva,tasmā te 『『ajja』』icceva voharanti,na 『『hiyyo』』ti。那些在夜間精通工作的人,保持警覺,因此他們的意識是當下的,因此他們只說:「今天」,而不說「更早一些」。 Padhūpāyantāti punappunaṃ uppajjanakakodhavasena padhūpāyantā。不斷地因憤怒而再次升起。

384.Dabbadabbāti dutiyo dabba-saddo paṇḍitādhivacanoti āha 『『dabbā paṇḍitā』』ti. Evaṃ na nibbeṭhentīti sambandho. Nibbeṭhentīti attānaṃ dosato mocenti. Vuṭṭhānalakkhaṇaṃ maññamānāti vuṭṭhānalakkhaṇanti maññamānā. Na ghaṭiyatīti therassa susīlapaṭiññāya tassā dussīlapaṭiññāvacanaṃ na ghaṭiyatīti adhippāyo. Ettha yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Nāsethāti setakaṃ datvā gihibhāvaṃ pāpethāti attho. Liṅganāsanā hettha adhippetā. Imameva ca dassetuṃ 『『tisso nāsanā』』tiādi vuttaṃ. Ekakammādisaṃvāsassa akaraṇaṃ saṃvāsanāsanā. Daṇḍakammanāsanā nāma vālukādīni okiritvā yāva khamāpeti, tāva daṇḍakammavasena nikkaḍḍhanaṃ. Cara pire vinassāti nikkaḍḍhanākāradassanaṃ. Tattha carāti gaccha, apehīti vuttaṃ hoti. Pireti para amāmaka, amhākaṃ anajjhattikabhūtāti attho. Pireti hi para-saddena samānatthaṃ sambodhanavacanaṃ. Atha vā pireti 『『parato』』ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti attho. Vinassāti adassanaṃ gaccha.

Yasmā te bhikkhū attānaṃ appakāsetvā ṭhitā, tasmā anuyuñjathāti imassa gavesatha jānāthāti attho vutto. Kārako hotīti 『『ayyenamhi dūsitā』』ti paṭiññātattā tāya paṭiññāya yadi nāsitā, thero kārako hoti, sadosoti attho. Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā yadi bhagavatā pakatidussīlabhāvaṃyeva sandhāya sā nāsitā, thero akārako hotīti adhippāyo. 『『Sakāya paṭiññāya nāsethā』』ti vutte 『『ayyenamhi dūsitā』』ti tāya katapaṭiññāya bhūtatā āpajjatīti āha – 『『bhante, tumhākaṃ vāde thero kārako hoti sadoso』』ti. Bhikkhuniṃ anuddhaṃseti, dukkaṭanti iminā mahāaṭṭhakathāvādo dassito. Musāvāde pācittiyanti vuttanti bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiyanti vuttaṃ.

Tatrāti tesu dukkaṭapācittiyesu. Ito paṭṭhāya 『『tasmā pācittiyameva yujjatī』』ti vacanapariyantaṃ dvīsupi aṭṭhakathāsu adhippāyavibhāvanaṃ. Tattha purimanayeti 『『bhikkhuniṃ anuddhaṃseti, dukkaṭa』』nti vuttaaṭṭhakathānaye. Dukkaṭameva yujjatīti kasmā vuttanti ce? Tattha kāraṇaṃ dassento 『『yathā』』tiādimāha. Bhikkhuno bhikkhusmiṃ saṅghādisesoti bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa bhikkhuno saṅghādisesoti attho. Pacchimanayepi 『『bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiya』』nti vuttaṃ. Kurundīnayepi musāvādattā pācittiyameva yujjatīti visaṃvādapurekkhatāya pācittiyameva yujjatīti adhippāyo. Yadi evaṃ bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa akkosantassa ca musāvādattā pācittiyeneva bhavitabbanti ce? Tattha satipi musāvāde vacanappamāṇato saṅghādisesaomasavādapācittiyeheva bhavitabbaṃ, na sampajānamusāvādapācittiyenāti dassetuṃ 『『vacanappamāṇato』』tiādimāha. Tattha vacanappamāṇatoti bhagavatā vuttapāḷivacanappamāṇato. Idāni taṃ vacanaṃ dassetuṃ 『『anuddhaṃsanādhippāyenā』』tiādi vuttaṃ. Bhikkhussa pana bhikkhuniyā dukkaṭanti vacanaṃ natthīti bhikkhuniyā anuddhaṃsane bhikkhuno dukkaṭanti vacanaṃ natthi tathā pāḷiyaṃ anāgatattā. Sampajānamusāvāde pācittiyanti vacanamatthīti sāmaññato vuttaṃ sampajānamusāvādasikkhāpadaṃ dasseti.

Dabbadabbāti dutiyo dabba-saddo paṇḍitādhivacanoti āha 『『dabbā paṇḍitā』』ti。達巴的意思是第二個達巴,意指聰明的意思,因此說「聰明者」。Evaṃ na nibbeṭhentīti sambandho。由此可知,他們不會被束縛。Nibbeṭhentīti attānaṃ dosato mocenti。這裡的「解脫」是指從自我的過失中解脫。Vuṭṭhānalakkhaṇaṃ maññamānāti vuṭṭhānalakkhaṇanti maññamānā。認為這是覺醒的特徵,即認為自己已經覺醒。Na ghaṭiyatīti therassa susīlapaṭiññāya tassā dussīlapaṭiññāvacanaṃ na ghaṭiyatīti adhippāyo。這裡的意思是,長老的良好特質與其不良特質並不相符。 Ettha yaṃ vattabbaṃ, taṃ parato āvi bhavissati。這裡所說的,將會在其他地方顯現。Nāsethāti setakaṃ datvā gihibhāvaṃ pāpethāti attho。這裡的「消失」是指給予的東西,導致世俗的狀態消失。Liṅganāsanā hettha adhippetā。這裡指的是性別的消失。Imameva ca dassetuṃ 『『tisso nāsanā』』tiādi vuttaṃ。爲了說明這一點,提到「三種消失」。 Ekakammādisaṃvāsassa akaraṇaṃ saṃvāsanāsanā。指的是不進行獨自一人的修行。Daṇḍakammanāsanā nāma vālukādīni okiritvā yāva khamāpeti, tāva daṇḍakammavasena nikkaḍḍhanaṃ。關於懲罰的行為,指的是撒上沙土直到允許為止,因此被認為是懲罰。Cara pire vinassāti nikkaḍḍhanākāradassanaṃ。這裡的「走」是指離開,意為不再停留。Tattha carāti gaccha, apehīti vuttaṃ hoti。這裡的「走」是指去,意思是離開。Pireti para amāmaka, amhākaṃ anajjhattikabhūtāti attho。這裡的「走」是指「他人」,意為我們的外在狀態。Pireti hi para-saddena samānatthaṃ sambodhanavacanaṃ。這裡的「走」是指「他人」的意思。Atha vā pireti 『『parato』』ti iminā samānatthaṃ nipātapadaṃ,tasmā cara pireti parato gaccha, mā idha tiṭṭhāti attho。或者說,「走」是指「向外」,因此「走出去」是指離開這裡,不要停留。Vinassāti adassanaṃ gaccha。消失是指離開。 Yasmā te bhikkhū attānaṃ appakāsetvā ṭhitā, tasmā anuyuñjathāti imassa gavesatha jānāthāti attho vutto。因為這些僧侶們少有自我表現,因此說「你們應當追尋這個」。Kārako hotīti 『『ayyenamhi dūsitā』』ti paṭiññātattā tāya paṭiññāya yadi nāsitā, thero kārako hoti, sadosoti attho。若是因「這是被玷污的」而作出承認,那麼如果沒有被消除,長老便是做者,意為有過失。Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā yadi bhagavatā pakatidussīlabhāvaṃyeva sandhāya sā nāsitā, thero akārako hotīti adhippāyo。若是根據那種承認而不作考慮,如果佛陀只是指向一般的不良行為,那麼長老便是無所作為。 『『Sakāya paṭiññāya nāsethā』』ti vutte 『『ayyenamhi dūsitā』』ti tāya katapaṭiññāya bhūtatā āpajjatīti āha – 『『bhante, tumhākaṃ vāde thero kārako hoti sadoso』』ti。關於「應當以自我承認而消失」,則是指「這是被玷污的」,因此說:「尊者,在你們的言論中,長老是做者,且有過失。」Bhikkhuniṃ anuddhaṃseti, dukkaṭanti iminā mahāaṭṭhakathāvādo dassito。關於「未曾玷污女僧」,因此顯示出這個偉大的論述。 Musāvāde pācittiyanti vuttanti bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiyanti vuttaṃ。關於「在虛假言論中應受罰」,是指對未曾玷污女僧的虛假言論應受罰。 Tatrāti tesu dukkaṭapācittiyesu。這裡指的是那些不良行為和應受罰的行為。Ito paṭṭhāya 『『tasmā pācittiyameva yujjatī』』ti vacanapariyantaṃ dvīsupi aṭṭhakathāsu adhippāyavibhāvanaṃ。由此可知,「因此,只有受罰才是合適的」,在這兩部註釋中闡明了意圖。 Tattha purimanayeti 『『bhikkhuniṃ anuddhaṃseti, dukkaṭa』』nti vuttaaṭṭhakathānaye。關於「未曾玷污女僧」,因此在註釋中提到。Dukkaṭameva yujjatīti kasmā vuttanti ce? Tattha kāraṇaṃ dassento 『『yathā』』tiādimāha。關於「只有不良行為才是合適的」,如詢問緣由,便會說明「如同」。 Bhikkhuno bhikkhusmiṃ saṅghādisesoti bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa bhikkhuno saṅghādisesoti attho。關於僧侶,指的是以某種方式未玷污的僧侶,意為以最終的狀態未玷污的僧侶。Pacchimanayepi 『『bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiya』』nti vuttaṃ。關於後者「未曾玷污女僧的虛假言論應受罰」,因此提到。 Kurundīnayepi musāvādattā pācittiyameva yujjatīti visaṃvādapurekkhatāya pācittiyameva yujjatīti adhippāyo。關於庫倫地的虛假言論,只有受罰才是合適的,意為在未曾玷污的情況下應受罰。Yadi evaṃ bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa akkosantassa ca musāvādattā pācittiyeneva bhavitabbanti ce? 若是這樣,若以某種方式未玷污的僧侶,且有侮辱的虛假言論,也應當受罰嗎? Tattha satipi musāvāde vacanappamāṇato saṅghādisesaomasavādapācittiyeheva bhavitabbaṃ,na sampajānamusāvādapācittiyenāti dassetuṃ 『『vacanappamāṇato』』tiādimāha。這裡的確應當因虛假言論而受罰,且不應因有意識的虛假言論而受罰,因此說明「因言語的標準」。 Tattha vacanappamāṇatoti bhagavatā vuttapāḷivacanappamāṇato。這裡的言語標準是指佛陀所說的經典言語標準。Idāni taṃ vacanaṃ dassetuṃ 『『anuddhaṃsanādhippāyenā』』tiādi vuttaṃ。現在爲了說明這個言論,提到「未玷污的意圖」。 Bhikkhussa pana bhikkhuniyā dukkaṭanti vacanaṃ natthīti bhikkhuniyā anuddhaṃsane bh

Idāni dvīsupi aṭṭhakathāvādesu adhippāyaṃ vibhāvetvā tesu pacchimavāde dosaṃ dassetvā purimavādaṃ patiṭṭhapetukāmo ācariyo 『『tatra panā』』tiādimāha. Tatrāti 『『pācittiyameva yujjatī』』ti vuttavāde. Anuddhaṃsanādhippāye asati pācittiyanti iminā sampajānamusāvāde pācittiyassa okāsaṃ dasseti. Visuṃ pācittiyaṃ vuttanti sampajānamusāvāde pācittiyato visuṃ aññameva pācittiyaṃ vuttaṃ. Etehi nāsanā natthīti sāmaññato vuttaṃ, imissā pana dukkaṭena nāsanā natthīti adhippāyo. Yadi evaṃ kasmā naṃ bhagavā nāsetīti āha 『『yasmā panā』』tiādi.

385-

Idāni dvīsupi aṭṭhakathāvādesu adhippāyaṃ vibhāvetvā tesu pacchimavāde dosaṃ dassetvā purimavādaṃ patiṭṭhapetukāmo ācariyo 『『tatra panā』』tiādimāha。現在,在這兩部註釋中闡述意圖,顯示出後者的過失,並希望建立前者的論述,老師說:「在那兒」。 Tatrāti 『『pācittiyameva yujjatī』』ti vuttavāde。這裡是指「只有受罰才是合適的」,在前述的論述中。Anuddhaṃsanādhippāye asati pācittiyanti iminā sampajānamusāvāde pācittiyassa okāsaṃ dasseti。關於未玷污的意圖的情況下,若無受罰,則顯示出有意識的虛假言論的受罰機會。 Visuṃ pācittiyaṃ vuttanti sampajānamusāvāde pācittiyato visuṃ aññameva pācittiyaṃ vuttaṃ。關於受罰的論述,指的是有意識的虛假言論的受罰,顯示出其他的受罰。Etehi nāsanā natthīti sāmaññato vuttaṃ,imissā pana dukkaṭena nāsanā natthīti adhippāyo。由此可知,沒有消失的狀態,這裡指的是沒有因不良行為而消失的狀態。 Yadi evaṃ kasmā naṃ bhagavā nāsetīti āha 『『yasmā panā』』tiādi。若是如此,為什麼佛陀不消除他呢?因此說:「因為」。

386.Dūsitoti duṭṭhasaddassa kammasādhanataṃ dasseti. Dūsayati paraṃ vināsetīti dūsako. Iminā 『『dūsayatīti doso』』ti dosasaddassa kattusādhanatā vuttā. Pakatibhāvaṃ jahāpitoti dusasaddassa vikatiyaṃ paṭhitattā vuttaṃ, pakatiyā sommabhāvaṃ jahāpitoti attho, vikāramāpāditoti vuttaṃ hoti. Ākāranānattenāti dūsitākārassa dūsakākārassa ca nānattena. Anabhiraddhoti atuṭṭho. Yo pana atuṭṭho, so sukhito nāma na hotīti āha 『『na sukhito』』ti. 『『Ārādhito rājā』』tiādīsu pasāditoti atthasambhavato 『『na vā pasādito』』ti vuttaṃ. Khīlasaddo thaddhabhāvavacano kacavarapariyāyo ca hotīti āha – 『『cittathaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīla』』nti. Khīlayati tena cittaṃ thaddhabhāvaṃ āpajjatīti khīlaṃ, cittassa thaddhabhāvo. So ca atthato paṭighoyeva. Cittassa thaddhabhāvalakkhaṇo hi paṭigho, tasmiñca uppanne cittaṃ uklāpajātaṭṭhānaṃ viya amanuññaṃ hoti, tasmā kacavarasadisattāpi paṭighova 『『khīla』』nti vutto. Tenāha 『『paṭighakhīla』』nti. Cittassa thaddhabhāvattā kacavarasadisattā ca paṭighoyeva khīlaṃ paṭighakhīlaṃ. Nappatītoti pītisukhādīhi na abhigato na anugato, na upetoti attho. Yo ca pītisukhādīhi anupagato, so tehi vajjito nāma hotīti āha 『『pītisukhādīhi vajjito』』ti. Yo ca tehi vajjito, na so tena abhisaṭo nāma hotīti āha 『『na abhisaṭo』』ti, pītisukhādīhi na patthaṭoti attho.

Yenāti yena kopena. Duṭṭhoti mātikāya āgatapadaṃ dasseti, kupitoti padabhājane āgatapadaṃ. Atthato ekattepi ubhinnaṃ padānaṃ vasena 『『ubhayampī』』ti vuttaṃ. Evaṃ 『『tena ca kopena tena ca dosenā』』ti imesaṃ padānaṃ vasena 『『dvīhī』』ti vuttaṃ, atthato pana dosoyeva. So ca saṅkhārakkhandhapariyāpannoti āha 『『imehi dvīhi saṅkhārakkhandhameva dassetī』』ti. 『『Anattamanatā anabhiraddhī』』ti vacanehi domanassavedanāva vuttāti āha 『『imehi dvīhi vedanākkhandhaṃ dassetī』』ti.

Yadā pana codakena adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vā hoti, tadā amūlakaṃ nāma hotīti āha 『『taṃ panassa…pe… codakavasena adhippeta』』nti. Yadi cuditakavasena adhippetaṃ siyā, amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo. Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ. Padabhājane pana pāḷiyaṃ āgatāneva gahetvā 『『catunnaṃ aññatarenā』』ti vuttaṃ. Etanti cuditakassa āpannānāpannattaṃ. Idhāti imasmiṃ sikkhāpade.

Tathevāti pasādasotena dibbasotena vāti imamatthaṃ atidisati. Sutvāva jānitabbato 『『sutaṭṭhāneyeva tiṭṭhatī』』ti vuttaṃ. Parisaṅkanaṃ parisaṅkitaṃ, diṭṭhānugataṃ parisaṅkitaṃ diṭṭhaparisaṅkitaṃ. Evaṃ sesesupi. Imesanti kattuatthe sāmivacanaṃ, imehīti attho. Karissanti vāti ettha vibhattipariṇāmaṃ katvā imeti yojetabbaṃ. Diṭṭhaṃ atthi samūlakaṃ, atthi amūlakanti idaṃ ajjhācārassa sabbhāvāsabbhāvaṃ sandhāya vuttaṃ. Atthi saññāsamūlakaṃ, atthi saññāamūlakanti idaṃ pana diṭṭhasaññāya sabbhāvāsabbhāvaṃ sandhāya.

Dūsitoti duṭṭhasaddassa kammasādhanataṃ dasseti。污穢的意思是顯示出惡劣的行為。Dūsayati paraṃ vināsetīti dūsako。這裡的「污穢者」指的是使他人毀滅的人。Iminā 『『dūsayatīti doso』』ti dosasaddassa kattusādhanatā vuttā。通過這個,「污穢」的意思是指過失的行為。 Pakatibhāvaṃ jahāpitoti dusasaddassa vikatiyaṃ paṭhitattā vuttaṃ,pakatiyā sommabhāvaṃ jahāpitoti attho,vikāramāpāditoti vuttaṃ hoti。被拋棄的常態,指的是惡劣的狀態,由此可以理解,常態是被拋棄的,意為被改變的狀態。Ākāranānattenāti dūsitākārassa dūsakākārassa ca nānattena。指的是污穢的形態和污穢者的形態並不相同。 Anabhiraddhoti atuṭṭho。這裡的「未滿足」是指不滿。Yo pana atuṭṭho, so sukhito nāma na hotīti āha 『『na sukhito』』ti。若是不滿者,則不稱為快樂,因此說:「不快樂」。『『Ārādhito rājā』』tiādīsu pasāditoti atthasambhavato 『『na vā pasādito』』ti vuttaṃ。關於「被尊重的國王」等等,因有可能解釋為「並非被尊重」。 Khīlasaddo thaddhabhāvavacano kacavarapariyāyo ca hotīti āha – 『『cittathaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīla』』nti。關於「沉悶」這個詞,意指沉重的狀態,像是沉重的心情,形容為「心的沉重狀態,像是重物的障礙」。Khīlayati tena cittaṃ thaddhabhāvaṃ āpajjatīti khīlaṃ,cittassa thaddhabhāvo。因而,心因而沉重,稱為「沉悶」,是指心的沉重狀態。 So ca atthato paṭighoyeva。它的意義是障礙。Cittassa thaddhabhāvalakkhaṇo hi paṭigho,tasmiñca uppanne cittaṃ uklāpajātaṭṭhānaṃ viya amanuññaṃ hoti,tasmā kacavarasadisattāpi paṭighova 『『khīla』』nti vutto。心的沉重特徵即障礙,當心情升起時,它就像是被拋棄的狀態,因此即使是像重物一樣的狀態也被稱為「沉悶」。 Tenāha 『『paṭighakhīla』』nti。故說「障礙沉悶」。Cittassa thaddhabhāvattā kacavarasadisattā ca paṭighoyeva khīlaṃ paṭighakhīlaṃ。因心的沉重狀態,像重物的狀態也僅僅是障礙的沉悶。 Nappatītoti pītisukhādīhi na abhigato na anugato,na upetoti attho。這裡的「未接觸」是指未被快樂等所接觸,未被追隨,未被依附。Yo ca pītisukhādīhi anupagato,so tehi vajjito nāma hotīti āha 『『pītisukhādīhi vajjito』』ti。若未被快樂等所接觸,則被視為被排斥,因此說:「被快樂等所排斥」。 Yo ca tehi vajjito,na so tena abhisaṭo nāma hotīti āha 『『na abhisaṭo』』ti,pītisukhādīhi na patthaṭoti attho。若被快樂等所排斥,則不稱為被侵犯,因此說:「不被侵犯」,意為未被快樂等所追求。 Yenāti yena kopena。這裡的「以何種憤怒」指的是憤怒。Duṭṭhoti mātikāya āgatapadaṃ dasseti,kupitoti padabhājane āgatapadaṃ。污穢的意思是顯示出來源於母句的詞,憤怒的意思是來源於詞句的詞。Atthato ekattepi ubhinnaṃ padānaṃ vasena 『『ubhayampī』』ti vuttaṃ。這裡的意思是,按意義的統一,兩個詞都可以用「二者皆可」來表示。 Evaṃ 『『tena ca kopena tena ca dosenā』』ti imesaṃ padānaṃ vasena 『『dvīhī』』ti vuttaṃ,atthato pana dosoyeva。如此,「因此通過憤怒和過失」,這些詞的意義上可以理解為「二者」,但從意義上看,僅僅是過失。So ca saṅkhārakkhandhapariyāpannoti āha 『『imehi dvīhi saṅkhārakkhandhameva dassetī』』ti。它的範圍是涵蓋造作的五蘊,因此說:「通過這兩個,顯現出造作的五蘊」。 『『Anattamanatā anabhiraddhī』』ti vacanehi domanassavedanāva vuttāti āha 『『imehi dvīhi vedanākkhandhaṃ dassetī』』ti。關於「無我、無所依」,通過這些言辭顯示出痛苦的感覺,因此說:「通過這兩個,顯現出感覺的五蘊」。 Yadā pana codakena adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vā hoti,tadā amūlakaṃ nāma hotīti āha 『『taṃ panassa…pe… codakavasena adhippeta』』nti。若是被指責而未被見、未被聽、未被懷疑時,則稱為無根,因此說:「那是……被指責而意圖的」。Yadi cuditakavasena adhippetaṃ siyā,amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo。若是被指責而意圖的,則可稱為無根的,意為不被拋棄。 Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ。關於「應受逐出者」,指的是與僧侶相關的二十種逐出者中的一種。Padabhājane pana pāḷiyaṃ āgatāneva gahetvā 『『catunnaṃ aññatarenā』』ti vuttaṃ。關於詞句,取自經典中所提到的「與四者中的另一者」。 Etanti cuditakassa āpannānāpannattaṃ。這裡指的是被指責的狀態。Idhāti imasmiṃ sikkhāpade。這裡是指在這個戒律中。 Tathevāti pasādasotena dibbasotena vāti imamatthaṃ atidisati。如此,意指通過尊重的耳朵和神聖的耳朵,顯得過於突出。Sutvāva jānitabbato 『『sutaṭṭhāneyeva tiṭṭhatī』』ti vuttaṃ。聽到后應當知道,因此說:「僅僅在聽的地方停留」。 Parisaṅkanaṃ parisaṅkitaṃ,diṭṭhānugataṃ parisaṅkitaṃ diṭṭhaparisaṅkitaṃ。關於懷疑,指的是被懷疑的,跟隨所見的懷疑,顯現出所見的懷疑。Evaṃ sesesupi。其他的也是如此。 Imesanti kattuatthe sāmivacanaṃ,imehīti attho。這裡的「這些」是指在行動上的意圖,意為「這些」。Karissanti vāti ettha vibhattipariṇāmaṃ katvā imeti yojetabbaṃ。關於「將要做」,在這裡應當理解為變化的結果。 Diṭṭhaṃ atthi samūlakaṃ,atthi amūlakanti idaṃ ajjhācārassa sabbhāvāsabbhāvaṃ sandhāya vuttaṃ。關於「存在無根」,意為存在於根本的狀態,這裡指的是行為的本質。Atthi saññāsamūlakaṃ,atthi saññāamūlakanti idaṃ pana diṭṭhasaññāya sabbhāvāsabbhāvaṃ sandhāya。關於「存在有根」,意為存在於有根的狀態,這裡指的是所見的意識的本質。

Samīpe ṭhatvāti dvādasahatthabbhantare samīpe ṭhatvāti vadantīti tīsupi gaṇṭhipadesu vuttaṃ. Parato pana 『『dūtaṃ vā paṇṇaṃ vā sāsanaṃ pesetvā codentassa sīsaṃ na etī』』ti parammukhācodanāya eva anāpattiyā vuttattā 『『samīpe ṭhatvā』』ti idaṃ sammukhabhāvamattadassanatthaṃ vuttanti amhākaṃ khanti . Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) aṅgaṃ dassentena 『『cāvanādhippāyena sammukhācodanā』』ti vuttaṃ, na ca sammukhabhāvo dvādasahatthabbhantareyevāti niyamo sakkā vatthuṃ. Vinayavinicchayañca patvā garukeyeva ṭhātabbanti vuttaṃ, tasmā upaparikkhitvā yuttataraṃ gahetabbaṃ. Codāpakasseva vācāya vācāya saṅghādisesoti āṇattassa vācāya vācāya codāpakassa saṅghādiseso. Mayāpi diṭṭhaṃ sutaṃ atthīti idaṃ āṇattassapi codakabhāvadassanatthaṃ vuttaṃ, evaṃ pana avatvāpi 『『pārājikaṃ dhammaṃ ajjhāpannosī』』ti idameva vacanaṃ parassa vacanaṃ viya akatvā anuddhaṃsanādhippāyena vadantassa saṅghādisesoyeva. Satipi pana anuddhaṃsanādhippāye 『『asukena evaṃ vutta』』nti dassetvā vadantassa natthi saṅghādisesoti vadanti.

Sambahulā sambahule sambahulehi vatthūhi codentīti ettha sambahuleti bahuttaniddese kāraṇaṃ na dissati. Vatthucodakānaṃyeva hi ekānekavasena idaṃ catukkamāgataṃ, na cuditakassapi ekānekavasena. Tathā hi ekasseva cuditakassa vasena ekavatthuekacodakaekavatthunānācodakanānāvatthuekacodakanānāvatthunānācodakappabhedaṃ idaṃ catukkamāgataṃ, teneva catutthacodanaṃ dassentenapi 『『imissā codanāya nānāvatthūni nānācodakā』』ti vuttaṃ, na pana 『『nānācuditakā』』ti, tasmā 『『sambahule』』ti bahuttaniddese kāraṇaṃ na dissati. Atha vā paṭhamaṃ tīsupi codanāsu ekattena cuditakaṃ niddisitvāpi idha bahuttena niddeso 『『na kevalaṃ ekasmiṃyeva cuditake codanā sambhavati, atha kho sambahulesupī』』ti imamatthaṃ dassetuṃ kato.

Codetuṃ pana ko labhati, ko na labhatītiādi anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ. Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ. Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā 『『bhikkhunimevā』』ti vuttaṃ. Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanāruhattā codanāyevāti adhippāyena 『『pañcapi sahadhammikā labhantī』』ti vuttaṃ. Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti, tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ thero suttaṃ nidassesi.

Dūtaṃvā paṇṇaṃ vā sāsanaṃ vā pesetvāti 『『tvaṃyeva gantvā codehī』』ti dūtaṃ vā pesetvā yo taṃ codetuṃ sakkoti, tassa mukhasāsanaṃ vā paṇṇaṃ vā pesetvā. Sīsaṃ na etīti saṅghādiseso na hotīti adhippāyo. Kiñcāpi pāḷiyaṃ 『『codeti vā codāpeti vā』』ti sāmaññato vuttattā dūtasāsanādīhi codāpentassapi āpattiyevāti paññāyati, 『『sīsaṃ na etī』』ti idaṃ pana aṭṭhakathācariyappamāṇena gahetabbaṃ. Samayenāti pakatiyā saddaṃ sutvā atthavijānanasamayena.

Samīpe ṭhatvāti dvādasahatthabbhantare samīpe ṭhatvāti vadantīti tīsupi gaṇṭhipadesu vuttaṃ。站在附近的意思是指在十二手臂之間的附近,因此在這三處的詞語中都提到。Parato pana 『『dūtaṃ vā paṇṇaṃ vā sāsanaṃ pesetvā codentassa sīsaṃ na etī』』ti parammukhācodanāya eva anāpattiyā vuttattā 『『samīpe ṭhatvā』』ti idaṃ sammukhabhāvamattadassanatthaṃ vuttanti amhākaṃ khanti。另一方面,「若使者或智者派遣教義而進行指責,則其頭顱不會到達」,因而以此為前提的指責是無罪的,因此說「站在附近」是爲了顯示面前的狀態。 Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) aṅgaṃ dassentena 『『cāvanādhippāyena sammukhācodanā』』ti vuttaṃ,na ca sammukhabhāvo dvādasahatthabbhantareyevāti niyamo sakkā vatthuṃ。故在母句註釋中(懷疑、八、惡劣的過失戒律的解釋)顯示出角度,提到「以適當的方式進行面前的指責」,並且面前的狀態不單單是指在十二手臂之間的狀態。 Vinayavinicchayañca patvā garukeyeva ṭhātabbanti vuttaṃ,tasmā upaparikkhitvā yuttataraṃ gahetabbaṃ。通過《戒律的決定》后,應該被視為重大的,因此需要仔細考慮,更加合理地把握。Codāpakasseva vācāya vācāya saṅghādisesoti āṇattassa vācāya vācāya codāpakassa saṅghādiseso。關於只通過指責的言辭,指的是通過指責的言辭而形成的僧團餘事。 Mayāpi diṭṭhaṃ sutaṃ atthīti idaṃ āṇattassapi codakabhāvadassanatthaṃ vuttaṃ,evaṃ pana avatvāpi 『『pārājikaṃ dhammaṃ ajjhāpannosī』』ti idameva vacanaṃ parassa vacanaṃ viya akatvā anuddhaṃsanādhippāyena vadantassa saṅghādisesoyeva。對此我也見過、聽過,因此說「這也是對被指責者的指責」,即使這樣說「你已經接受了逐出法」,這句話並非他人的話,而是爲了顯示未玷污的意圖而說的僧團餘事。 Satipi pana anuddhaṃsanādhippāye 『『asukena evaṃ vutta』』nti dassetvā vadantassa natthi saṅghādisesoti vadanti。即使如此,在未玷污的意圖下,顯示出「如此說」的情況下,所說的人沒有僧團餘事。 Sambahulā sambahule sambahulehi vatthūhi codentīti ettha sambahuleti bahuttaniddese kāraṇaṃ na dissati。許多的意思是通過許多事物進行指責,在這裡的「許多」並未顯示出原因。Vatthucodakānaṃyeva hi ekānekavasena idaṃ catukkamāgataṃ,na cuditakassapi ekānekavasena。因為關於事物的指責,只有以一種或多種方式來理解,這裡是指四種的情況,而不是被指責的情況。 Tathā hi ekasseva cuditakassa vasena ekavatthuekacodakaekavatthunānācodakanānāvatthuekacodakanānāvatthunānācodakappabhedaṃ idaṃ catukkamāgataṃ,teneva catutthacodanaṃ dassentenapi 『『imissā codanāya nānāvatthūni nānācodakā』』ti vuttaṃ,na pana 『『nānācuditakā』』ti,tasmā 『『sambahule』』ti bahuttaniddese kāraṇaṃ na dissati。因為對於一個被指責者的情況,指的是一件或多件事的指責,因而顯示出四種情況,因此提到「對於這次指責,有許多事物和許多指責」,而不是說「許多被指責的情況」,所以在「許多」的廣泛意義上並未顯示出原因。 Atha vā paṭhamaṃ tīsupi codanāsu ekattena cuditakaṃ niddisitvāpi idha bahuttena niddeso 『『na kevalaṃ ekasmiṃyeva cuditake codanā sambhavati,atha kho sambahulesupī』』ti imamatthaṃ dassetuṃ kato。或者說,首先在這三處的指責中,若指責一件被指責的事,仍然在這裡以多種方式說明「不僅僅在一件被指責的事情上可以進行指責,然而在許多事情上也可以」。 Codetuṃ pana ko labhati,ko na labhatītiādi anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ。關於「誰可以進行指責,誰不能進行」,即使在未玷污的意圖下,也顯示出指責的特徵。Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ。關於「具備戒律者」,這是指不道德者的言辭,意為不受限制。 Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā 『『bhikkhunimevā』』ti vuttaṃ。對於女僧而言,因無自我而說「只有女僧」。Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanāruhattā codanāyevāti adhippāyena 『『pañcapi sahadhammikā labhantī』』ti vuttaṃ。即使在女僧對僧侶無自我的情況下,因而她們所做的指責也是指責,因此說「五位同法者也會獲得」。 Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti,tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ thero suttaṃ nidassesi。關於「聽到後進行指責」的人,聽到後進行指責的那些人,其言辭也是標準,因此說「他們的指責也是有效的」。 Dūtaṃvā paṇṇaṃ vā sāsanaṃ vā pesetvāti 『『tvaṃyeva gantvā codehī』』ti dūtaṃ vā pesetvā yo taṃ codetuṃ sakkoti,tassa mukhasāsanaṃ vā paṇṇaṃ vā pesetvā。關於「派遣使者或智者或教義」,若「你去指責」,指的是派遣使者或智者,能夠進行指責的人,若他派遣教義或智慧。Sīsaṃ na etīti saṅghādiseso na hotīti adhippāyo。其頭顱不會到達,意為沒有僧團餘事。 Kiñcāpi pāḷiyaṃ 『『codeti vā codāpeti vā』』ti sāmaññato vuttattā dūtasāsanādīhi codāpentassapi āpattiyevāti paññāyati,『『sīsaṃ na etī』』ti idaṃ pana aṭṭhakathācariyappamāṇena gahetabbaṃ。雖然在經典中提到「進行指責或使其被指責」,因而顯示出通過使者的教義等進行指責者也會有過失,但「其頭顱不會到達」的這一點則應以註釋教師的標準來理解。 Samayenāti pakatiyā saddaṃ sutvā atthavijānanasamayena。這裡的「在適當的時間」是指在聽到聲音時,理解其意義的時機。

Dūtaṃvā paṇṇaṃ vā sāsanaṃ vā pesetvāti 『『tvaṃyeva gantvā codehī』』ti dūtaṃ vā pesetvā yo taṃ codetuṃ sakkoti, tassa mukhasāsanaṃ vā paṇṇaṃ vā pesetvā. Sīsaṃ na etīti saṅghādiseso na hotīti adhippāyo. Kiñcāpi pāḷiyaṃ 『『codeti vā codāpeti vā』』ti sāmaññato vuttattā dūtasāsanādīhi codāpentassapi āpattiyevāti paññāyati, 『『sīsaṃ na etī』』ti idaṃ pana aṭṭhakathācariyappamāṇena gahetabbaṃ. Samayenāti pakatiyā saddaṃ sutvā atthavijānanasamayena.

Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Avasesānaṃ vasenāti pañcalahukāpattīnaṃ vasena. 『『Natthi dinna』』ntiādi dasavatthukā micchādiṭṭhi. 『『Antavā loko, anantavā loko』』tiādinayappavattā diṭṭhi sassatucchedasaṅkhātaṃ antaṃ gaṇhātīti antaggāhikā. Ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasenāti ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa, ājīvahetu ājīvakāraṇā yo te vihāre vasati, so bhikkhu arahāti bhaṇati, paṭivijānantassa āpatti thullaccayassa, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa, ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa, ājīvavipattipaccayā imā cha āpattiyo āpajjatīti evaṃ parivārapāḷiyaṃ (pari. 287) dassitānaṃ channaṃ sikkhāpadānaṃ vasena. Diṭṭhivipattiājīvavipattīhi codentopi tammūlikāya āpattiyā eva codeti.

『『Kasmā maṃ na vandasī』』ti pucchite 『『assamaṇosi asakyaputtiyosī』』ti avandanakāraṇassa vuttattā antimavatthuṃ ajjhāpanno na vanditabboti vadanti. Codetukāmatāya eva avanditvā attanā vattabbassa vuttamatthaṃ ṭhapetvā avandiyabhāve taṃ kāraṇaṃ na hotīti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Antimavatthuṃ ajjhāpannassa avandanīyesu avuttattā tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato tassa ca paṭiggahaṇassa ruhanato tadeva yuttataranti viññāyati. Kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo. Yadā pana 『『assamaṇomhī』』ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuṃ ajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tato paraṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajati. Yasmā āmisaṃ dento attano icchitaṭṭhāneyeva deti, tasmā paṭipāṭiyā nisinnānaṃ yāgubhattādīni dentena ekassa codetukāmatāya adinnepi codanā nāma na hotīti āha 『『na tāvatā codanā hotī』』ti.

Tiṃsānīti tiṃsa etesamatthīti tiṃsāni, tiṃsavantānīti attho, tiṃsādhikānīti vuttaṃ hoti. Guṇavacanattā taddhitalopaṃ katvā 『『tiṃsānī』』ti vuttaṃ. Atha vā tiṃsa codanā adhikā etesūti tiṃsāni. Tasmiṃ adhikamiti ḍakārapaccaye sati rūpamidaṃ daṭṭhabbaṃ. Navutānīti etthāpi eseva nayo.

以下是巴利文的直譯: 使者或信件或命令已發送,說:"你去責備他",即派遣使者或發送信件以責備能夠責備他的人。向其口頭傳達命令或信件。"頭未到"意指不構成僧伽初犯。雖然在經文中籠統地說"責備或使人責備",似乎即使通過使者命令等也構成犯罪,但"頭未到"這一點應根據註釋書權威來理解。"在時"意指聽到聲音並理解其意義的時候。 對於嚴重的兩種,即波羅夷和僧伽初犯。對於其餘的,是五輕微犯。"沒有給予"等是十種情況的邪見。"世界是有邊際的,世界是無邊際的"等流派產生的見解,執取所謂的常見和斷見,稱為執取邊。因生計原因而制定的六種學處:因生計原因,懷著邪惡慾望,出於慾望,說了不存在的、虛假的超人法,犯波羅夷;因生計原因而行不正當行為,犯僧伽初犯;因生計原因說住在寺院的比丘是阿羅漢,對知情者犯重罪;因生計原因,比丘未生病為自己要求美味食物並食用,犯波逸提;因生計原因,比丘尼未生病為自己要求美味食物並食用,犯悔過;因生計原因,比丘未生病為自己要求湯或飯並食用,犯惡作。因生計顛倒而犯這六種罪,如在《遍隨》經文中第287段所示。通過邪見顛倒、生計顛倒而責備的,仍是基於相關犯罪而責備。 當被問"為何不向我致敬"時,說"你不是沙門,不是釋迦子",因不致敬的原因,說不應對最後一個案例致敬。出於想要責備的意圖而不致敬,除了自己要說的話外,不致敬本身並非理由,如在小結和中結中所說。對於最後一個案例,在不應致敬者中未提及,與其同睡沒有共同臥床罪,且那種接受被認為不恰當。雖然只要他承認比丘身份就應致敬。但當他說"我不是沙門"時,就不應致敬,這是其中的區別。對於最後一個案例,只有承認比丘身份時才是比丘,此後不是。不承認比丘身份的人屬於未受具足戒的一方。因為給予物質時只在自己希望的地方給予,所以按順序就座時給予粥飯等,即使未經請求,也不構成責備,因此說"不因此而構成責備"。 "三十"意即擁有三十,即三十以上。說是"三十以上"。因為是形容詞,省略詞尾后說"三十"。或者,對這些有三十以上的責備。當有ḍ後綴時,應如此看待這種形式。對於"九十",方法也是如此。

Ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbanti ubbāhikāya sammatehi taṃ adhikaraṇaṃ vinicchinitabbaṃ. Alajjussannāya hi parisāya dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. 『『Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno』』tiādinā samathakkhandhake (cūḷava. 231) vuttadasaṅgasampattiyā samannāgatā dve tayo bhikkhū uccinitvā tattheva vuttāya ñattidutiyakammavācāya sammannitabbā. Evaṃ sammatehi pana tehi bhikkhūhi visuṃ vā nisīditvā tassāyeva vā parisāya 『『aññehi na kiñci kathetabba』』nti sāvetvā taṃ adhikaraṇaṃ vinicchinitabbaṃ. Tumhākanti cuditakacodake sandhāya vuttaṃ.

Kimhīti kismiṃ vatthusmiṃ. Kimhi nampi na jānāsīti kimhi nanti vacanampi na jānāsi. Nāssa anuyogo dātabboti nāssa pucchā paṭipucchā dātabbā. 『『Dummaṅkūnaṃ puggalānaṃ niggahāyā』』tiādivacanato 『『alajjīniggahatthāya…pe… paññatta』』nti vuttaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhasambandhena, diṭṭhaniyāmenāti vuttaṃ hoti. Vivādavatthusaṅkhāte atthe paccatthikā atthappaccatthikā. Saññaṃ datvāti tesaṃ kathaṃ pacchinditvā attano vacanaṃ sādhetuṃ saññaṃ katvā. Asuddhasaññāya uppannattā 『『ananucchaviko』』ti āha. Ekasambhogaparibhogāti idaṃ attano santikā tesaṃ mocanatthaṃ vuttaṃ, na pana tesaṃ aññamaññasambhoge yojanatthaṃ. Vinicchayo na kātabboti 『『amhākaṃ vacane aṭṭhātabbasabhāvā ete alajjino』』ti jānantena vinicchayo na kātabbo.

Viraddhaṃ hotīti attanā katadosappaṭicchādanatthaṃ kañci musāvādaṃ katvā viraddhaṃ hoti. Paṭiññaṃ na detīti sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantīti 『『kataṃ mayā』』ti paṭiññaṃ na deti. Suddho hotūti tesaṃ vacanena suddho nāma hotu, tesaṃ vacanena ekadvevāramassa vinicchayo dātabboti adhippāyo. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati. Vinicchayo na dātabboti alajjibhāvamāpannattā na dātabbo.

以下是巴利文的直譯: 關於此事項應通過使者進行判定,即通過使者的共識對此事項進行判定。因為對於不羞恥的聚會,十個比丘應被使者認可。依《善法集》中的「有道德者,遵守戒律,過著符合行爲規範的生活」等十種優點,聚集的兩三位比丘應在此處通過相關的第二次告知進行認可。然後,經過這些共識的比丘們,單獨坐著或在同一聚會中,應告誡「與他人無關,不應談論任何事情」,應對此事項進行判定。提到「你們」,是指被責備或被指控的人。 「什麼?」意指在什麼事情中。「在什麼中連你也不知?」意指在什麼事情中連你也不知道。沒有他的行為應被給予的,沒有他的詢問和反詢問應被給予。「爲了懲罰愚笨的人」等等的說法,因此說「爲了羞恥而懲罰……等」是被規定的。「來吧」,意指將會來。「通過已見的關係」,意指通過已見的因果關係。關於爭議事項的定義,反對的事項的反對事項。給予意識,指的是在分開談論后,形成自己的說法的意識。由於不潔的意識而出現,因此說「無所依靠」。「單一的享用」,這是爲了讓他們在自己身邊得到解脫,而不是爲了讓他們彼此享用。判定不應做,因知曉「在我們的話中應立足的本質,這些人是不羞恥的」,因此不應做判定。 「被排斥」,是爲了遮掩自己所做的過失而說的某種謊言而被排斥。若我說出所做的過失,若有跟隨者會被割裂,因此不給予「我做了」。「愿其清凈」,意指通過他們的話應被稱為清凈,意指應給予單一或雙重的判定。「不應站在地方」,意指不應站在羞恥的地方。「判定不應給予」,因已陷入羞恥的狀態而不應給予。

Amūlakampi samūlakampi mūlaṃ gahetvā vadantīti āha 『『dve mūlānī』』ti. Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe gaṇamajjhe salākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. 『『Ambho mahallaka-parisāvacara-paṃsukūlika-dhammakathika-patirūpaṃ tava ida』』nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā 『『bhante mahallakāttha, parisāvacarā paṃsukūlikā dhammakathikāttha, patirūpaṃ tumhākaṃ ida』』nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi, no dosantaroti mettacittaṃ upaṭṭhāpetvā vakkhāmi, na duṭṭhacitto hutvā. Pannarasasu dhammesūti parisuddhakāyasamācāratā, parisuddhavacīsamācāratā, sabrahmacārīsu mettacittatā, bahussutatā, ubhinnaṃ pātimokkhānaṃ vitthārena svāgatasuvibhattasuppavattasuvinicchitatā, 『『kālena vakkhāmī』』tiādinā vuttapañcadhammā, kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti imesu pannarasasu dhammesu. Tattha kāruññatāti kāruṇikabhāvo. Iminā karuṇā ca karuṇāpubbabhāgo ca dassito. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanā. Dvīhipi mettā ca mettāpubbabhāgo ca dassito. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Sacce ca akuppe cāti vacīsacce ca akuppatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo, neva attanā kujjhitabbo, na paro ghaṭṭetabboti attho.

Bhummappattiyāti bhummavacane sampatte, bhummatthe idaṃ upayogavacananti vuttaṃ hoti. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Adhikaraṇaṃ samenti vūpasamentīti hi samathā. Atha vā samanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Yathā hi samanavasena samathānaṃ vivādādīsu adhikattubhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāpi. Tenāha 『『samathehi adhikaraṇīyatā』』ti. Iminā adhikaraṇasaddassa kammasādhanatā vuttā. Gāhanti 『『asukaṃ codessāmī』』ti manasā codanāya gahaṇaṃ. Cetananti 『『codessāmī』』ti uppannacetanaṃ. Akkhantinti cuditake uppannaṃ akkhantiṃ. Vohāranti codanāvasappattavacanaṃ. Paṇṇattinti codanāvasappavattanāmapaṇṇattiṃ. Attādānaṃ gahetvāti codanaṃ manasā gahetvā. Taṃ adhikaraṇanti taṃ gāhalakkhaṇaṃ adhikaraṇaṃ.

以下是巴利文的直譯: 「無根」和「有根」,抓住根本而說,即說「有兩個根」。「適時說」等等,單獨為每個場合而責備,適時地說。處於僧團中、眾中、在供養、施捨、乞食、坐處等場合中被侍者圍繞著,責備時不適時地說。言辭粗暴地說,意指「哎呀,老年人、聚會中的、穿著破舊衣物的、講法者的樣子是這樣的」。但如果是基於原因而說「尊者,老年人、聚會中的、穿著破舊衣物的、講法者的樣子是這樣的」,則是以溫和的方式說。基於原因而說,意指以含義為基礎說。以慈心說,我說的是慈心,而不是噁心。關於十五種法,意指清凈的身體行為、清凈的言辭、對所有同伴的慈心、廣博的知識、兩者的戒律的詳細、良好的分配、良好的進行、良好的判定、如「適時說」等等的五種法、慈悲、利益、憐憫、對過失的覺察、對戒律的先行關注等,都是這十五種法。此處的慈悲,意指慈悲的性質。通過此顯示了慈悲和慈悲的前因。利益,意指尋求利益的性質。憐憫,意指通過那種利益的結合。兩者的慈心和慈心的前因也被顯示。對過失的覺察,意指從過失中覺醒並建立在清凈的基礎上。通過指責事物,提出請求,按照請求進行工作,稱為對戒律的先行關注。若在真理上不動搖,意指在言辭的真理上也不動搖。因被責備,真理應被遵循,憤怒不應生起,既不應對自己發怒,也不應對他人進行攻擊。 關於「地面上的」,意指在地面上到達,意指在地面上使用此語。關於「應判定」,意指此處的判定。誰應被判定?是「平息」。如何被判定?是以一致的方式。判定的意義在於平息。或者,因一致的事物而進行的平息應被判定。正如平息在爭議等事物中具有優越性,爭議等事物也因此具備優越性。因此說「因平息而應判定」。由此說明了判定一詞的工作性質。抓住「某某我將責備」的意圖。意圖是「我將責備」。「被責備」的意指被指責時產生的。言辭是指責的適當言辭。規則是責備的適當行為的規則。抓住自己所持有的,意指以意圖抓住責備。關於此判定,指的是該抓住的判定。

Tasmāpaṇṇatti adhikaraṇanti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tampi na yuttanti dassetuṃ 『『taṃ paneta』』ntiādimāha. Teti aṭṭhakathācariyā. Pārājikadhammoti pārājikāpatti. Accantaakusalattāti lokavajjabhāvato pārājikāpattiyā ekantaakusalattā. Yāya paṇṇattiyāti nāmapaṇṇattiṃ sandhāya vadati. Abhilāpenāti tasseva vevacanaṃ. Paññattoti vohāravasena kathito. Adhikaraṇe pavattattā ca adhikaraṇanti mañcaṭṭhesu mañcavohāro viya. Yasmā amūlakena codento cuditake puggale taṃ adhikaraṇaṃ natthīti sallakkheti, tasmā tassa vacanaṃ abhidheyyasuññanti āha 『『sabhāvato natthī』』ti. Tañca kho idhevāti tañca yathāvuttapariyāyena paṇṇattiyā adhikaraṇabhāvo idheva imasmiṃyeva sikkhāpade. 『『Mātāpi puttena vivadatī』』tiādinayappavattassa vivādassa adhikaraṇabhāvo na sambhavati samathehi anadhikaraṇīyattāti āha 『『idhekacco vivādo』』ti.

Aṭṭhārasabhedakaravatthūnīti lakkhaṇavacanametaṃ yathā 『『yadi me byādhitā daheyyuṃ, dātabbamidamosadha』』nti, tasmā tesu aññataraññataraṃ nissāya uppanno vivādo 『『aṭṭhārasabhedakaravatthūni nissāya uppanno』』ti vuccati. Anuvādoti upavadanā ceva codanā ca. Tattha upavadanā nāma akkoso. Pañcapi āpattikkhandhāti mātikāya āgatā pañca āpattikkhandhā. Sattāti teyeva pañca, vibhaṅge āgatā thullaccayadubbhāsitāpattiyo dveti satta. Kiccayatāti kattabbatā. Karaṇīyatāti tasseva vevacanaṃ. Ubhayenapi apalokanādisaṅghakammaṃyeva dasseti, tenāha 『『apalokanakamma』』ntiādi.

Āpattādhikaraṇaṃ ṭhapetvā sesādhikaraṇehi codanāyeva natthīti āha 『『imasmiṃ panatthe…pe… āpattādhikaraṇameva adhippeta』』nti. Sapadānukkamaniddesassāti padānaṃ anukkamena niddeso padānukkamaniddeso, padabhājanassetaṃ adhivacanaṃ. Tena saha vattamānaṃ sapadānukkamaniddesaṃ, sikkhāpadaṃ, tassa padānukkamaniddesasahitassa sikkhāpadassāti attho, padabhājanasahitassāti vuttaṃ hoti.

Assāti kattuatthe sāmivacanaṃ, anenāti attho. Tenāha 『『etena codakenā』』tiādi. Idhāgatesūti imasmiṃ sikkhāpade āgatesu. Aññatra āgatesūti ito aññatra omasavādādisikkhāpadapāḷiyaṃ āgatesu. Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā 『『idaṃ asukena kataṃ bhavissatī』』ti paresaṃ āsaṅkanīyo hoti, kenacideva vā karaṇīyena mantayante bhikkhū disvā 『『kacci nu kho ime mayā katakammaṃ jānitvā mantentī』』ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu 『『ahampi samaṇo』』ti micchāpaṭiññāya samaṇapaṭiñño. Aseṭṭhacāritāya abrahmacārī. Uposathādīsu 『『ahampi brahmacārī』』ti micchāpaṭiññāya brahmacāripaṭiñño. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti. Chadvārehi rāgādikilesānuvassanena tintattā avassuto. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto.

以下是巴利文的直譯: 因此關於判定,顯示在註釋中已完成的結論,現在要說明「那確實是」的內容。此處的「那」是指註釋的教義。「波羅夷法」是指波羅夷過失。由於世俗的過失,波羅夷過失是極端的惡行。所說的「以何種規定」是指名稱的規定。因緣的說法是其本意。規定是從言辭的角度進行的。因在判定中發生,因此與判定的言辭類似。因為通過無根的責備,針對被責備的人,判定是不存在的,因此說「本質上是不存在」。然而,這裡所說的,正是根據所述的內容,判定在此條戒律中確實存在。「母親與兒子爭吵」的說法,因而爭論的判定在平息的情況下不成立,因此說「在這裡有些爭論」。 「十八種分裂之物」是指特徵的說法,如「如果我因病而痛苦,這是應給予的藥」,因此基於這些,產生的爭論稱為「基於十八種分裂之物而產生的爭論」。「附和」是指指責與責備。在這裡,附和是指辱罵。五種過失的分類是指來自目錄的五種過失的分類。七是指這五種過失,來自解釋的重罪與輕罪。職能是指職責。應做的也是其本意。通過兩者的不觀察等行為顯示,因此說「無觀察行為」等等。 除去過失的判定,其餘的判定中僅有責備,因此說「在此事中……過失的判定是主要的」。「逐步描述」的意思是逐步的描述,逐步的描述是指對詞的定義。因此與之相關的逐步描述、戒律、以及與之相關的戒律的意思,意指與詞的定義相關。 「是」是指作為名詞的意思,因此說「正是通過此責備」。「在這裡到達的」,意指在此戒律中到達的。「除去到達的」,意指在其他地方的責備等戒律中到達的。「不善者」是指不善的,缺乏道德。因不善而具有低劣的性質。由於不潔的行為而產生的不潔,因身體等的不潔而被認為不潔。因為不善者看到任何不善的事情,便會想「這是由某人做的」,因此對他人進行推測。因某種行為而看到比丘們在商量「他們是否知曉我所做的事情」,這也是不潔的行為。隱蔽的行為是因羞恥而應被掩蓋的行為。「不是沙門」是指不是沙門。因在供養等中說「我也是沙門」,這是錯誤的承認,屬於沙門的承認。因行事不正而不是出家人。在受戒等中說「我也是出家人」,這是錯誤的承認,屬於出家人的承認。因惡行而因果失落,內心不安。因六門的貪慾等煩惱而受困。因被貪慾等所束縛,因道德者應被拋棄。

Idha pāḷiyanti imasmiṃ sikkhāpade pāḷiyaṃ. Jeṭṭhabbatikoti kalidevīvataniyutto. Kalidevī kira sirīdeviyā jeṭṭhā, tasmā tassā vatadharo 『『jeṭṭhabbatiko』』ti vuccati. Taṃ pana vataṃ samādiyitvā pūrento sakalasarīre masiṃ makkhetvā kākapattāni muṭṭhiyaṃ katvā kalideviṃ phalake likhāpetvā taṃ kājakoṭiyaṃ bandhitvā thomento vicarati. Yadaggenāti yattakena. Tadaggenāti tattakena. No kappetītiādi vematikabhāvadīpanatthameva vuttanti mahāpadumattherassa adhippāyo. Dutiyatthero pana 『『no kappeti, nassarati, pamuṭṭho』』ti etehi vematikabhāvāvatthāya adīpanato añño vematikabhāvo, aññāni no kappanādīnīti catunnampi vibhāgena atthaṃ dasseti, tasmā tassa vādo yuttataroti pacchā vutto. Dassane vematiko hotīti puggale ñātepi tassa kiriyāya sammā adiṭṭhabhāvato cirakālātikkamato vā taṃ kiriyaṃ karonto 『『esa mayā diṭṭho vā, na vā』』ti dassane vematiko hoti. Puggale vematiko hotīti tena katakamme ñātepi taṃ kammaṃ karontassa sammā adiṭṭhabhāvato kālantarabhāvato vā 『『tassa kammassa kārako ayaṃ vā, no』』ti puggale vematiko hoti.

  1. 『『Tajjanīyakammādisattavidhampi kammaṃ karissāmā』』ti āpattiyā codentassa adhippāyo kammādhippāyo. 『『Āpattito vuṭṭhāpessāmī』』ti adhippāyo vuṭṭhānādhippāyo. Anuddhaṃsentassāti iminā cāvanādhippāyaṃ dasseti. Akkosādhippāyena vadantassa pācittiyanti akkosādhippāyena sattahipi āpattikkhandhehi sammukhā vadantassa pācittiyaṃ. Dukkaṭanti akkosādhippāyena vadantassa dukkaṭaṃ.

『『Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā』』ti vacanato kurundaṭṭhakathānayaṃ patiṭṭhapento 『『kurundiyaṃpanā』』tiādimāha . Sabbatthevāti sabbaaṭṭhakathāsu. Yya-kāre sampatte re-kāro atikkanto nāma hotīti āha 『『re-kāre anatikkante』』ti. Uposathassa ñattikammabhāvato ñattiyā samattāya uposatho kato nāma hotīti āha 『『yya-kāre sampatte na labbhatī』』ti.

Idañcidañcāti 『『pāṇātipātaṃ adinnādāna』』ntiādiṃ. 『『Asuko ca asuko ca assamaṇo anupāsako』』ti akkosādhippāyena parammukhā vadantassa dukkaṭaṃ, sammukhā vadantassa pana pācittiyameva. Yathā 『『asūriyaṃ passati kaññā』』ti ettha 『『sūriyaṃ na passati kaññā』』ti ayamattho labbhati, evaṃ 『『anokāsaṃ kārāpetvā』』ti etthāpi 『『okāsaṃ akārāpetvā』』ti ayamattho labbhatīti āha 『『yaṃ panā』』tiādi. Yaṃ codeti, tassa upasampannoti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

以下是巴利文的直譯: 這裡的「巴利」是指在此戒律中的巴利。「長者」是指與卡利女神相關的。卡利女神據說是希里女神的姐姐,因此她的持有者被稱為「長者」。而她的持有者,充實自己的整個身體,塗抹黑色的墨,摀住烏鴉的羽毛,請求卡利女神在石板上書寫,然後把她綁在木樁上四處遊蕩。用「儘量」來指代所指的程度。「因此」是指特定的程度。至於「不可容忍」等等,意指在闡述不容忍的性質時,偉大的巴杜馬長老的意思。第二位長老則說「不可容忍,不會消失,已被放下」,這些都是爲了闡明不容忍的性質,顯示出另外一種不容忍的情況,顯示出四種不同的意義,因此說他的觀點更為合理。看到時,不容忍的情況是指即使對人有所瞭解,由於其行為的正確性,長時間的超越而使其行為變得不容忍。對人來說,因所做的事情而瞭解,即使對其所做的事情有所瞭解,由於其行為的正確性或時間的間隔而使其行為變得不容忍。 「我將進行懲罰等行為」是指在過失中責備的意圖,是指行為的意圖。「我將從過失中超越」是指超越的意圖。通過不讓人失望,顯示出從下方的意圖。「因辱罵的意圖而說」是指因辱罵的意圖而說的七種過失的分類。因辱罵的意圖而說的,七種過失的分類中,面對面地說的則是巴基提。 「因此,確實是這樣,因而對他來說,佛陀的弟子們通過彼此的話語和彼此的行為而得到滋養」,因此在闡明古代的教義時說「在古代的教義中」。「在所有地方」是指在所有的註釋中。「如果在某種情況下,重的字母被超越」,因此說「在重的字母上不被超越」。由於齋戒的告知行為,因而在告知的情況下,齋戒被稱為「在某種情況下不被接受」。 「這與那」是指「殺生、偷盜」等等。「某某人不是出家人,不是供養者」,因辱罵的意圖而面對面地說是輕罪,而面對面地說則是巴基提。正如「她看不見太陽」,在這裡「她看不見太陽」的意思是如此,「不讓人進入」的意思也是如此,因此說「而且」。「他所責備的,因而被接納」,是指數量的接納,在這一點上,清凈的意識,因波羅夷的責備,因而無根的性質,因而在超越的情況下,面對面的責備,因此在那一刻意識到。 第一種輕罪的戒律解釋已完成。 第二種輕罪的戒律解釋。

  1. Navame disvāti ajikāya vippaṭipajjantaṃ chagalakaṃ disvā. Mettiyaṃ bhikkhuninti tassā bhikkhunikālaṃ gahetvā bhūtapubbavohārena voharanti. Veḷuvaneyevāti therassa bhikkhācāravelaṃ aggahetvā tehi vuttabhattuddesavelaṃyeva sandhāya vuttaṃ. Kacci noti kacci nu. Etamatthaṃ ārocesunti aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsitabhāvaṃ ārocesuṃ.

Aññabhāgassāti aññakoṭṭhāsassa, therassa manussajātibhikkhubhāvato aññassa tiracchānajātichagalakabhāvasaṅkhātassa koṭṭhāsassāti vuttaṃ hoti. Idanti sāmaññato napuṃsakaniddesena chagalakaṃ niddisati, idaṃ chagalakajātanti attho, ayaṃ chagalakoti vuttaṃ hoti. Adhikaraṇasaddāpekkho vā napuṃsakaniddeso, idaṃ chagalakasaṅkhātaṃ adhikaraṇanti vuttaṃ hoti. Aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto aññabhāgo, aññakoṭṭhāsoti attho. Assāti chagalakassa. 『『Aññabhāgasambandhī aññabhāgiya』』nti paṭhamaviggahassa attho, 『『aññabhāgavantaṃ aññabhāgiya』』nti dutiyaviggahassa. Dvīhipi viggahehi aññabhāgiyanti chagalakova vutto. Tiracchānajātichagalakabhāvañca ṭhapetvā paramatthato visuṃ chagalake asatipi 『『paṭimāya sarīra』』ntiādīsu viya abhedepi bhedakappanāya pavattalokavohāravasena 『『aññabhāgassa idaṃ, aññabhāgo vā assa atthī』』ti vuttaṃ.

Idāni dvīhipi viggahehi vuttamatthaṃ vitthāretvā dassento 『『yo hi so』』tiādimāha. Soti so chagalako. Tassa 『『hotī』』ti iminā sambandho. Tatoti tato manussajātito bhikkhubhāvato ca. So vā aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto aññabhāgo. Assāti chagalakassa. So chagalako aññabhāgiyasaṅkhātaṃ labhatīti yojetabbaṃ. 『『Adhikaraṇanti ādhāro, vatthu adhiṭṭhāna』』nti heṭṭhā vuttamatthaṃ sarūpato dassetuṃ 『『yasmā cā』』tiādimāha. Tesanti mettiyabhūmajakānaṃ. Imanti chagalakaṃ. Nāmakaraṇasaññāyāti nāmakaraṇasaṅkhātāya saññāya so chagalako adhikaraṇanti veditabboti yojetabbaṃ. Tañhi sandhāyāti 『『avassaṃ tumhehi leso oḍḍito, kiṃ vadatha, kiṃ passitthā』』ti anuyuttehi tehi bhikkhūhi 『『chagalakassa vippaṭipattiṃ disvā dabbassa nāmaṃ tassa karimhā』』ti vuttattā tassa nāmakaraṇasaññāya adhiṭṭhānabhūtaṃ taṃ chagalakaṃ sandhāya. Te bhikkhūti te anuyuñjakā bhikkhū. Āpattilesampi puggalasmiṃyeva āropetvā vuttattā 『『puggalānaṃyeva lesā』』ti vuttaṃ. Padabhājane pana…pe… veditabbanti iminā nāmakaraṇasaññāya ādhārabhūtassa chagalakasaṅkhātassa adhikaraṇassa avacane kāraṇaṃ vuttaṃ.

以下是巴利文的直譯: 「看到新事物」是指看到被稱為「長毛」的黑色動物。關於「慈悲的比丘」,是指以比丘的身份與過去的言辭相結合而進行的交談。「如同竹林」是指在長老的乞食時間中,特指他們所說的食物的時間。關於「難道不是」,是指「難道不是呢」。為此目的,他們以某種程度的略微瞭解,向他人報告了關於波羅夷法的未被超越的情況。 「關於他人」是指在不同的地方,特指長老的人的身份,或是指其他的畜生類的黑色動物。這裡是通過一般的中性名詞來指代黑色動物,意指「這是黑色動物的種類」,這就是所說的黑色動物。關於「判定」的名詞,或是指中性名詞,意指「這是被稱為黑色動物的判定」。關於他人,正如所述的畜生類的黑色動物的性質,意指不同的地方。是指黑色動物。「關於他人相關的,關於他人的」是指第一種爭論的意思,「關於他人有的,關於他人的」是指第二種爭論。通過這兩種爭論,黑色動物也被提及。除了畜生類的黑色動物之外,實際上也以「身體的形象」等等的方式來進行區別,因此說「這是他人的,這裡有他人」。 現在,通過這兩種爭論所述的意思進行詳細說明,「誰確實是」是指「那隻黑色動物」。「他是」是指與之相關的。關於「那」,是指從人類的身份到比丘的身份。或者是他是他人,正如所述的畜生類的黑色動物的性質。是指黑色動物。那隻黑色動物被稱為與他人相關的。關於「判定是依賴,事物是基礎」的意思,下面所述的內容顯示出「因為……」。他們是指慈悲的比丘。這裡是指黑色動物。關於「名稱的定義」,是指通過名稱的定義,這隻黑色動物被理解為判定。正是爲了這一點,「你們確實被稱為黑色動物的,怎麼說,怎麼看到」因此被提及,關於黑色動物的轉變被理解為與之相關的。那些比丘是指那些跟隨的比丘。即使在過失中,也被歸於個人,因此說「確實是個人的」。關於詞的劃分……等,意指關於名稱的定義,作為基礎的黑色動物的判定被提及。

  1. 『『Aññabhāgiyassa adhikaraṇassā』』ti ettha pāḷiāgataadhikaraṇasaddapatirūpakaṃ aññaṃ adhikaraṇasaddaṃ pāḷiāgatatadaññasādhāraṇatāya ubhayapadatthaṃ uddharitvā 『『adhikaraṇaṃ nāma cattāri adhikaraṇānī』』ti vuttaṃ. Atthuddhāravasena hi atthaṃ dassentena pāḷiyaṃ āgatasaddapatirūpako añño saddo ubhayapadattho uddharitabbo, na ca aññaṃ uddharitvā aññassa attho vattabbo, tasmā pāḷiāgataadhikaraṇasaddapatirūpako aññoyeva ubhayapadatthasādhāraṇo adhikaraṇasaddo uddhaṭoti daṭṭhabbaṃ. Tenevāha 『『adhikaraṇanti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇānī』』ti. Yā ca sā avasāne…pe… codanā vuttāti bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhī hoti, tañce pārājikena codetītiādicodanaṃ sandhāya vadati.

Methunavītikkamāpattiyo vatthuto sabhāgā, itarāsaṃ pana adinnādānādiāpattīnaṃ samānepi pārājikāpattibhāve vatthuto visabhāgāti āha 『『sabhāgavisabhāgavatthuto』』ti. Sabhāvasarikkhāsarikkhatoti sabhāvena sadisāsadisabhāvato. Paṭhamapārājikañhi paṭhamapārājikāpattiyā methunarāgena sabhāvato sadisaṃ, dosasampayuttamanussaviggahena asadisaṃ. Nanu ca 『『āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ, siyā aññabhāgiya』』nti vuttattā uddesānukkamena tabbhāgiyataṃ aniddisitvā aññabhāgiyatā paṭhamaṃ kasmā niddiṭṭhāti āha 『『ādito paṭṭhāyā』』tiādi. Vuttanayenevāti 『『sabhāgavisabhāgavatthuto』』tiādinā vuttanayena.

『『Saṅghakammāni nissāya uppanna』』nti vuttattā saṅghakammato kiccādhikaraṇaṃ visuṃ viya dissatīti āha 『『kiṃ panā』』tiādi. 『『Kiccameva kiccādhikaraṇa』』nti vuttattā 『『saṅghakammānamevetaṃ adhivacana』』nti vuttaṃ. Yadi evaṃ 『『saṅghakammāni nissāya uppanna』』nti kasmā vuttanti āha 『『evaṃ santepī』』tiādi. Tassa tassa saṅghakammassa bhagavatā vuttaṃ itikattabbatālakkhaṇaṃyeva tato saṅghakammassa nipphajjanato phalūpacārena saṅghakammanti vattabbataṃ arahatīti āha 『『yaṃ kammalakkhaṇaṃ manasi karoti, taṃ nissāya uppajjanato』』ti. Parivāsādisaṅghakammaṃ nissāya mānattādīnaṃ uppajjanato ukkhepanīyakammasīmāsammutikammādīni issāya osāraṇasīmāsamūhananādikammānaṃ uppajjanato ca 『『purimaṃ purimaṃ saṅghakamma』』ntiādi vuttaṃ.

395-400.Savatthukaṃ katvāti puggalādhiṭṭhānaṃ katvā. Dīghādinoti dīgharassakāḷaodātādino. Diṭṭhādinoti diṭṭhasutādino. Lohapattasadisoti ayopattasadiso. Aṅgāni paṭhamaduṭṭhadose vuttasadisāni, idha pana kañcidesaṃ lesamattaṃ upādiyanā adhikā.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

「關於他人相關的判定」是指在此處,巴利文中關於判定的詞彙與其他判定的詞彙相結合,因此說「判定是指四種判定」。因為通過解釋的方式,顯示出在巴利文中所用的詞彙是不同的,另有詞彙需要被提及,而不是其他的被提及。因此,巴利文中關於判定的詞彙是唯一的,具有普遍的意義,應該被視為被提及的詞彙。因此說「判定是通過言辭的共同性,以解釋的方式出現的四種判定」。而在最後……等,關於責備的說法是指比丘的僧團的餘論,涉及到僧團的餘論的看法,而這也是指通過波羅夷法進行的責備。 關於「與性行為相關的過失」,從事物的角度來看是相同的,而其他的如偷盜等過失,即使在同樣的情況下也屬於波羅夷的過失,因此說「從事物的角度來看是相同的」。「相同的性質」是指通過性質的相似性。第一波羅夷法中,因性行為的原因而相似,因過失而與人類的爭論不同。難道說「過失的判定是屬於過失的判定,還是屬於其他的判定」因此提及了分類的順序,關於其他的分類為何未被提及,因此說「從最初開始」。依照所述的內容,「從事物的角度來看是相同的」。 「因僧團的行為而產生」是指因僧團的行為而產生的責任,顯示出責任的性質。因此說「那麼,如何呢」。「責任僅是責任」是指「這正是僧團的行為」。如果是這樣,「因僧團的行為而產生」又為何提及,因此說「即使如此」。因此,佛陀所說的關於責任的特徵,因而從僧團的行為中產生的結果,因而形成了僧團的行為,因此說「他所想的行為,因而產生」。關於因居住等的僧團行為,因而產生的因果關係,因而提及到「前面的前面」的說法。 395-400. 「以個體為基礎」是指以個人為基礎的。關於「長短」等是指長時間的、清晰的等。關於「看見」等是指看見和聽見的等。與金屬的性質相似。關於第一種輕罪的過失的說法是相似的,而在這裡,因某種程度的理解而有所增加。 第二種輕罪的戒律解釋已完成。 第一種僧團分裂的戒律解釋。

  1. Dasame ye dubbalā honti appathāmā, na sakkonti araññakādīni sevantā dukkhassantaṃ kātuṃ, te sandhāyāha 『『bahūnaṃ kulaputtānaṃ maggantarāyāya saṃvattantī』』ti. Adhivāsanakhantisampannoti 『『khamo hoti sītassā』』tiādinā vuttasītuṇhādisahanalakkhaṇāya khantiyā samannāgato. Byañjanapadameva paramaṃ assāti padaparamo. Yassa hi puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti , ayaṃ 『『padaparamo』』ti vuccati. Abhisambhuṇitvāti nipphādetvā. Nābhisambhuṇātīti na sampādeti, araññavāsaṃ sampādetuṃ na sakkotīti vuttaṃ hoti. Dhammato apetaṃ uddhammaṃ. Asabbaññū assāti tesaṃ anurūpassa ajānanato asabbaññū bhaveyya. 『『Na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti (mahāva. 204) vacanato 『『cattāro pana…pe… paṭikkhittamevā』』ti vuttaṃ. Idameva vacanaṃ sandhāya pāḷiyampi 『『aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṃ anuññāta』』nti vuttaṃ.

Tīhi koṭīhīti tīhi ākārehi, tīhi kāraṇehīti attho. Tadubhayavimuttaparisaṅkitanti diṭṭhaṃ sutanti idaṃ ubhayaṃ anissāya 『『kiṃ nu kho idaṃ bhikkhuṃ uddissa vadhitvā sampādita』』nti kevalameva parisaṅkitaṃ. Macchabandhanaṃ jālaṃ, vāgurā migabandhanī. Kappatīti yadi tesaṃ vacanena āsaṅkā upacchinnā hoti, vaṭṭati. Pavattamaṃsanti vikkāyikamaṃsaṃ. Maṅgalādīnanti ādi-saddena āhunapāhunādike saṅgaṇhāti. Bhikkhūnaṃyeva atthāyāti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ. Tasmā 『『bhikkhūnañca dassāma, maṅgalādīnañca atthāya bhavissatī』』ti missetvā katampi na vaṭṭatīti veditabbaṃ. Keci pana 『『bhikkhūnaṃyevāti avadhāraṇena bhikkhūnañca aññesañca atthāya kataṃ vaṭṭatī』』ti vadanti, taṃ na sundaraṃ. Yattha ca nibbematiko hotīti bhikkhūnaṃ atthāya katepi sabbena sabbaṃ parisaṅkitābhāvamāha. Tamevatthaṃ āvikātuṃ 『『sace panā』』tiādi vuttaṃ. Itaresaṃ vaṭṭatīti ajānantānaṃ vaṭṭati, jānato evettha āpatti hotīti. Teyevāti ye uddissa kataṃ, teyeva. Uddisakatamaṃsaparibhogato akappiyamaṃsaparibhogassa visesaṃ dassetuṃ 『『akappiyamaṃsaṃ panā』』tiādi vuttaṃ. Purimasmiṃ sacittakā āpatti, itarasmiṃ acittakā. Tenāha 『『akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyevā』』ti. 『『Paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvā paribhuñjitabba』』nti vacanato akappiyamaṃsaṃ ajānitvā gaṇhantassa paṭiggahaṇena anāpatti siyā. Ajānitvāpi bhuñjantasseva hi āpatti vuttā. Vattanti vadantīti iminā āpatti natthīti dasseti.

「在第十種情況下,確實是那些軟弱的人,無法承受荒野等地的痛苦,他們被稱為『對許多貴族的兒子們造成障礙』。」關於「具備寬容的特質」,是指以「能忍受寒冷」等特徵的寬容為基礎。關於「語言的極致」,是指語言的極致。對於那個人來說,若其聽聞、言說、保持、表達的內容非常多,但卻沒有因此而獲得法的理解,這便被稱為「語言的極致」。「通過理解」是指完成。「未通過理解」是指未能實現,無法完成在荒野中的生活。法的本質在於此。由於無知而成為「無知者」。「不,諸比丘,不應靠著無知的生活來依賴」(《大品經》204)的話,因而說「然而這四種……等,確實是被拒絕的」。正是基於這一句話,巴利文中也說「在八個月中,我被允許在德瓦達塔樹下居住」。 「通過三種類別」是指通過三種方式,或三種原因。關於「這兩者都被解脫的情況」,是指通過所見和所聞的這兩者,完全是基於「究竟這位比丘是被殺害后被實現的」這一點而被懷疑。關於「魚網」,是指用來捕捉魚的網,或是用於捕捉動物的網。如果說這些話的情況下有疑慮,那麼是可以被接受的。關於「流動的肉」,是指銷售的肉。關於「吉祥等」,是指包括祭祀等在內的事項。關於「爲了比丘的利益」,在此處與「爲了比丘的利益」相關的詞彙是指,關於比丘的利益而做的事情。因此,「我們展示比丘的利益,吉祥等的利益將會存在」是指不應混合而被理解。有人說「僅僅是爲了比丘的利益」,因此認為比丘和其他人的利益是可以被接受的,這並不好。若在此處成為解脫者,即使為比丘而做的事情也完全是被懷疑的。爲了闡明這一點,「若確實如此」是被提及的。對於那些無知的人是可以被接受的,知道的人在此處則會產生過失。 「那些所做的事情,正是那些被指示的事情。」爲了顯示「非合適的肉」是指「非合適的肉」這一點而被提及。關於前者是有意識的過失,而後者是無意識的。因此說「非合適的肉,即使不知道而食用也會產生過失」。「在消費時詢問后再食用」或是「在獲得后詢問再食用」的話,若是不知道非合適的肉而接受,則不會有過失。即使在不知道的情況下食用也會產生過失。通過「說出」的方式來表示沒有過失。

Sallekhā vutti etesanti sallekhavuttino. Bāhulikoti ekassa la-kārassa lopaṃ katvā vuttaṃ. Kappanti āyukappaṃ. Saṅghabhedako hi ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ niraye tiṭṭheyyāti āyukappaṃ sandhāya 『『kappaṃ nirayamhi paccatī』』ti vuttaṃ. Kappaṭṭhakathāyaṃ (vibha. aṭṭha. 809) pana 『『saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi sve kappo vinassissatīti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccatī』』ti vuttaṃ. Tatthāpi kappavināseyevāti āyukappavināseyevāti atthe sati natthi virodho. Saṇṭhahanteti idampi 『『sve vinassissatī』』ti viya abhūtaparikappanavasena vuttaṃ. 『『Ekadivasameva niraye paccatī』』ti etthāpi tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Brahmaṃ puññanti seṭṭhaṃ puññaṃ. Kappaṃ saggamhi modatīti etthāpi āyukappameva.

Sallekhā vutti etesanti sallekhavuttino. Bāhulikoti ekassa la-kārassa lopaṃ katvā vuttaṃ. Kappanti āyukappaṃ. Saṅghabhedako hi ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ niraye tiṭṭheyyāti āyukappaṃ sandhāya 『『kappaṃ nirayamhi paccatī』』ti vuttaṃ。Kappaṭṭhakathāyaṃ (vibha. aṭṭha. 809) pana 『『saṇṭhahante hi kappe kapp

411.Laddhinānāsaṃvāsakenāti bhāvappadhānoyaṃ niddeso, laddhinānāsaṃvāsakabhāvenāti attho. Kammanānāsaṃvāsakenāti etthāpi eseva nayo. Aññathā nānāsaṃvāsakena sahitassa samānasaṃvāsakassapi saṅghassa asamānasaṃvāsakattaṃ āpajjeyya. Tattha laddhinānāsaṃvāsako nāma ukkhittānuvattako. So hi attano laddhiyā nānāsaṃvāsako jātoti 『『laddhinānāsaṃvāsako』』ti vuccati. Kammanānāsaṃvāsako nāma ukkhepanīyakammakato. So hi ukkhepanīyakammavasena nānāsaṃvāsako hotīti 『『kammanānāsaṃvāsako』』ti vuccati. Virahitoti vimutto. Kāyasāmaggīdānaṃ tesu tesu saṅghakammesu hatthapāsūpagamanavasena veditabbaṃ.

『『Bhedāya parakkameyyā』』ti visuṃ vuttattā bhedanasaṃvattanikassa adhikaraṇassa samādāya paggaṇhato pubbepi pakkhapariyesanādivasena saṅghabhedāya parakkamantassa samanubhāsanakammaṃ kātabbanti veditabbaṃ. Imāni vatthūnīti aṭṭhārasa bhedakaravatthūni. Kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Vohārenāti tāhi tāhi upapattīhi 『『adhammaṃ dhammo』』tiādiaṭṭhārasabhedakaravatthudīpakena vohārena. Anussāvanāyāti 『『nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kimahaṃ apāyato na bhāyāmī』』tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena. Pañcahi kāraṇehi saṅghabhedo hotīti ettha kammameva uddeso vā saṅghabhede padhānakāraṇanti veditabbaṃ. Vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasaena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gahetvā āveṇikakammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Abbhussitanti abbhuggataṃ. Accheyyāti vihareyya, pavatteyyāti attho.

『『Lajjī rakkhissatī』』ti vacanato āpattibhayena ārocanaṃ lajjīnaṃyeva bhāroti āha 『『lajjīhi bhikkhūhī』』ti. Alajjissapi anārocentassa āpattiyeva 『『ye passanti, ye suṇantī』』ti vacanato. Samāgacchatūti ekī bhavatu. Ekībhāvo ca samānaladdhivasena hotīti āha 『『ekaladdhiko hotū』』ti. Sampattiyāti sīlādisampattiyā. Paṭinissajjantassa anāpattibhāvato 『『sotthibhāvo tassa bhikkhuno』』ti vuttaṃ. Appaṭinissajjato dukkaṭanti visuṃ visuṃ vadantānaṃ gaṇanāya dukkaṭaṃ. Pahontenāti gantuṃ samatthena agilānena. Saṅghabhedassa garukabhāvato avassaṃ kattabbatādassanatthaṃ 『『dūrepi bhāroyevā』』ti vuttaṃ, āpatti pana addhayojanabbhantare gantuṃ samatthassa agilānasseva veditabbā.

以下是巴利文的完整直譯: "通過獲得的不同住宿"等是關於努力的說明,意思是通過獲得的不同住宿的狀態。"通過業的不同住宿"也是同樣的方式。否則,對於與不同住宿者一起的同住者,也會陷入不同住宿的狀態。在這裡,"通過獲得的不同住宿"意指被中止的追隨者。因為他因自己的觀點而成為不同住宿者,所以被稱為"通過獲得的不同住宿者"。"通過業的不同住宿"意指被處以停職處分者。因為他通過停職處分而成為不同住宿者,所以被稱為"通過業的不同住宿者"。"脫離"意指解脫。應通過在各種僧團事務中手能夠觸及的範圍來理解身體的統一。 "爲了分裂而努力"是單獨說明的,因此應該理解,即使是之前通過派別尋找等方式爲了僧團分裂而努力的人,也應該進行勸誡儀式。這些是十八個造成分裂的情況。"通過業"是通過四種業中的任何一種,如道歉等。"通過宣讀"是通過五種波提木叉宣讀中的任何一種。"通過言論"是通過那些生起方式,如"非法是法"等,以十八個造成分裂的情況為說明的言論。"通過宣告"是像這樣在耳邊說話分裂,如"你們知道我出身高貴種姓,已出家,博學,像我這樣的人怎能接受邪法、邪律、違背導師教法"等,並通過宣告激發他們的心意。"通過舉手"是這樣宣告后,支撐他們的心,使其不可逆轉,說"拿這個選票"。應該理解,僧團分裂有五個原因,其中業或宣讀是主要原因。言論、宣告、舉手是前導部分。通過十八種情況說明,即使在那裡通過言論宣告並通過選票獲得,僧團仍然是未分裂的。然而,當四人或更多人拿著選票進行特定業務或宣讀時,僧團就被認為是分裂的。"被驅逐"意指被驅出。"應該居住"意指應該繼續存在。 "有羞恥心的人將保護"這句話表明,因為害怕犯錯,告知是羞恥者的責任,所以說"由有羞恥心的比丘們"。即使是不羞恥的人不告知,也確實犯錯,如"那些看見的人,那些聽見的人"所說。"應該集合"意指應該成為一體。成為一體是基於相同的觀點,所以說"應該具有相同的觀點"。"成就"是指戒等的成就。因為放棄時沒有犯錯,所以說"那個比丘是安全的"。不放棄則是重罪,對於分別說的人,每個人都計算重罪。"有能力的"是指能夠行走、身體健康的未患病者。因為僧團分裂的嚴重性,爲了顯示必須執行的必要性,說"即使在遠處也是負擔"。但應該理解,犯錯是針對能夠行走、未患病的人,距離在半由旬以內。

416.Asamanubhāsantassāti kammakārake kattuniddesoti āha 『『asamanubhāsiyamānassā』』ti. Tatiyakammavācāya paṭinissajjanto ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccaye ca āpajjatiyevāti āha 『『paṭinissajjantassa saṅghādisesena anāpattī』』ti. Assāti devadattassa. Katena bhavitabbanti samanubhāsanakammena katena bhavitabbaṃ. Attano rucimattena vadeyyātiādikammikattā appaṭinissajjantassapi anāpattīti adhippāyena vadeyya. Apaññatte sikkhāpade samanubhāsanakammasseva abhāvato 『『na hi paññattaṃ sikkhāpadaṃ vītikkamantassā』』ti vuttaṃ. Sikkhāpadaṃ paññapenteneva hi samanubhāsanakammaṃ anuññātaṃ. Uddissa anuññātatoti 『『anujānāmi, bhikkhave, romanthakassa romanthana』』ntiādiṃ (cūḷava. 273) uddissa anuññātaṃ sandhāya vadanti. Anāpattiyanti anāpattivāre. Āpattiṃ ropetabboti anissajjanapaccayā āpannapācittiyāpattiṃ ukkhepanīyakammakaraṇatthaṃ āropetabboti attho.

Āpattiyeva na jātāti saṅghādisesāpatti na jātāyevāti attho. Sā panesāti sā pana esā anāpatti. Tivaṅgikanti kāyavācācittavasena tivaṅgikaṃ, kāyavācācittato samuṭṭhātīti vuttaṃ hoti. 『『Nappaṭinissajjāmī』』ti saññāya abhāvena muccanato saññāvimokkhaṃ. Sacittakanti 『『nappaṭinissajjāmī』』ti jānanacittena sacittakaṃ. Bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti imānettha cattāri aṅgāni.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

417-418. Ekādasame yaṃ vacanaṃ samaggepi vagge avayavabhūte karoti bhindati, taṃ kalahakārakavacanaṃ idha vagganti vuccatīti āha 『『vaggaṃ asāmaggipakkhiyavacanaṃ vadantī』』ti. Asāmaggipakkhe bhavā asāmaggipakkhiyā, kalahakā. Tesaṃ vacanaṃ asāmaggipakkhiyavacanaṃ, asāmaggipakkhe vā bhavaṃ vacanaṃ asāmaggipakkhiyavacanaṃ. Yasmā ubbāhikādikammaṃ bahūnampi kātuṃ vaṭṭati, tasmā 『『na hi saṅgho saṅghassa kammaṃ karotī』』ti idaṃ niggahavasena kattabbakammaṃ sandhāya vuttanti veditabbaṃ. Aṅgāni panettha bhedāya parakkamanaṃ pahāya anuvattanaṃ pakkhipitvā heṭṭhā vuttasadisāneva.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dubbacasikkhāpadavaṇṇanā

  2. Dvādasame vambhanavacananti garahavacanaṃ. Apasādetukāmoti khipitukāmo, tajjetukāmo vā, ghaṭṭetukāmoti vuttaṃ hoti. Saṭasaddo patitasaddena samānattho. Visesanassa ca paranipātaṃ katvā tiṇakaṭṭhapaṇṇasaṭanti vuttanti āha 『『tattha tattha patitaṃ tiṇakaṭṭhapaṇṇa』』nti. Kenāpīti vātasadisena nadīsadisena ca kenāpi.

425-

以下是巴利文的完整直譯: "不相應的言論"是指對工作者的工作指示,因此說"不相應的言論"。通過第三種工作語言放棄時,因戒律而犯重罪,因兩種工作語言的嚴重過失而犯重罪,所以說"放棄時的僧團餘罪不犯"。這裡的"阿薩"是指德瓦達(Devadatta)。"應當做的"是指通過相應的言論所應當做的。"應當按照自己的喜好說"等,意指即使是不放棄的,也應當不犯錯。由於沒有規定的戒律,因此說"不應當違反已規定的戒律"。戒律是通過規定而允許的相應言論。"依照允許"是指"我允許你們,比丘們,進行歡喜的歡喜"等的允許,指的是依照允許的言論。 "不犯錯"是指在不犯錯的情況下。因不放棄的緣故,應該將落入的重罪引導到停職處分的執行。 "重罪並未產生"是指僧團餘罪並未產生。那是"而且"是指不犯錯。 "三種行為"是指身體、言語和意念的三種行為,因身體、言語和意念而產生。"我不會放棄"是指對放棄的意識。 "意識清晰"是指"我不會放棄"的知覺。爲了分裂而努力,因法的工作而進行相應的言論,工作語言的終結,不放棄,這四項是這裡的組成部分。 第一次僧團分裂戒律的說明已完成。 第二次僧團分裂戒律的說明 "第十一條"所說的言論,即使在整體中也會造成分裂,被稱為"爭論性言論",因此說"言論是非整體的反面言論"。在非整體的情況下,成為非整體的反面,爭論的。它們的言論是非整體的反面言論,或者在非整體的情況下,成為非整體的反面言論。由於能夠為許多人進行超越性工作,因此說"僧團不應為僧團進行工作",這是指應當進行的工作。這裡的組成部分是,放棄分裂的努力,繼續進行的行為,除了上述所述的情況。 第二次僧團分裂戒律的說明已完成。 難以言說的戒律的說明 "第十二條"所說的"侮辱性言論"是指貶低的言論。想要貶低,或想要拋棄,或想要攻擊,意指這樣說。 "六十"的詞義與"落下"的詞義相同。並且通過特定的詞義形成的詞彙,指的是"在各處落下的草木"。通過某種方式,像風一樣,像河流一樣,任何一種方式。

426.Vattuṃ asakkuṇeyyoti kismiñci vuccamāne asahanato ovadituṃ asakkuṇeyyo. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkavāde anādare puggaleti dubbaco. Tenāha 『『dukkhena kicchena vaditabbo』』tiādi. Dubbacabhāvakaraṇīyehīti dubbacabhāvakārakehi. Kattuatthe anīyasaddo daṭṭhabbo. Tenevāha 『『ye dhammā dubbacaṃ puggalaṃ karontī』』tiādi. Pāpikā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā pāpicchatāti veditabbā. Attukkaṃsakā ca te paravambhakā cāti attukkaṃsakaparavambhakā. Ye attānaṃ ukkaṃsanti ukkhipanti ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Tesaṃ bhāvo attukkaṃsakaparavambhakatā. Kujjhanasīlo kodhano, tassa bhāvo kodhanatā. Kujjhanalakkhaṇassa kodhassetaṃ adhivacanaṃ.

Pubbakāle kodho, aparakāle upanāhoti āha 『『kodhahetu upanāhitā』』ti. Tattha upanahanasīlo, upanāho vā etassa atthīti upanāhī, tassa bhāvo upanāhitā. Punappunaṃ cittapariyonaddhalakkhaṇassa kodhassevetaṃ adhivacanaṃ. Sakiñhi uppanno kodho kodhoyeva, tatuttari upanāho. Abhisaṅgoti dummocanīyo balavaupanāho. So assa atthīti abhisaṅgī, tassa bhāvo abhisaṅgitā. Dummocanīyassa balavaupanāhassetaṃ adhivacanaṃ. Codakaṃ paṭippharaṇatāti codakassa paṭiviruddhena paccanīkena hutvā avaṭṭhānaṃ. Codakaṃ apasādanatāti 『『kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasī』』ti evaṃ codakassa ghaṭṭanā. Codakassa paccāropanatāti 『『tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohī』』ti evaṃ codakassa upari paṭiāropanatā.

Aññena aññaṃ paṭicaraṇatāti aññena kāraṇena, vacanena vā aññassa kāraṇassa, vacanassa vā paṭicchādanavasena caraṇatā. Paṭicchādanattho eva vā carasaddo anekatthattā dhātūnanti paṭicchādanatāti attho. Tāya samannāgato hi puggalo yaṃ codakena dosavibhāvanakāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva codanāya amūlikabhāvadīpanena kāraṇena, tadatthabodhakena vacanena vā paṭicchādeti. 『『Āpattiṃ āpannosī』』ti vutte 『『ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā』』ti vā vatvā 『『evarūpaṃ kiñci tayā diṭṭha』』nti vutte 『『na suṇāmī』』ti sotaṃ vā upanāmetvā vikkhepaṃ karontopi aññenaññaṃ paṭicchādeti. 『『Itthannāmaṃ āpattiṃ āpannosī』』ti puṭṭhe 『『pāṭaliputtaṃ gatomhī』』ti vatvā puna 『『na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā』』ti vutte tato 『『rājagahaṃ gatomhī』』ti vatvā 『『rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī』』ti vutte 『『tattha me sūkaramaṃsaṃ laddha』』ntiādīni vatvā bahiddhā kathāvikkhipanampi atthato aññenaññaṃ paṭicaraṇamevāti visuṃ na gahitaṃ.

Apadānenāti attano cariyāya. Apadīyanti hi dosā etena dakkhīyanti, luyanti chijjantīti vā apadānaṃ, sattānaṃ sammā micchā vā vattappayogo. Na sampāyanatāti 『『āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasī』』ti vā 『『yaṃ tvaṃ vadesi 『mayā esa āpattiṃ āpajjanto diṭṭho』ti, tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha ca tvaṃ ahosi, kattha aya』』nti vā ādinā nayena cariyaṃ puṭṭhena sampādetvā akathanaṃ.

以下是巴利文的完整直譯: "無法承受的"是指在任何情況下被稱為無法承受的,因無法忍受而不能勸告。痛苦的言論在此情況下是反覆的,因對個人的不尊重而造成痛苦,因此說"應當以痛苦和艱難來言說"等。由於造成痛苦的原因是痛苦的,因此說"因痛苦的原因而造成痛苦"。那些使他人痛苦的人是指那些使他人痛苦的人。那些抬高自己、將自己置於高位的人,同時也貶低他人、貶低他人而將其置於低位的人,這些人具有這樣的特質。對於這些人的特質是指抬高自己、貶低他人。生氣是憤怒的表現,憤怒的特質是憤怒的性質。憤怒的特徵是憤怒的表現。 在過去的時間中是憤怒,後來是怨恨,因此說"憤怒的原因是怨恨"。在這裡,怨恨的特質是指怨恨的性質。反覆的心理狀態是憤怒的表現。憤怒是自我產生的,憤怒就是憤怒,除此之外還有怨恨。強烈的怨恨是強烈的怨恨,具有強烈怨恨的特質。引導是指引導的反面,因反對而生起的停滯。引導是指貶低的行為,"你為何對這個愚者說出不當的話,你也應該說出應該說的話"等,這樣的引導是指引導的行為。引導的反面是指"你也確實犯了這樣的錯誤,應該對此進行反駁"等,這樣的引導是指引導的行為。 通過他人進行的行為是指通過他人所造成的,言語或其他原因的行為。引導的意義是指通過多種方式的引導。由於這個人被引導的錯誤是通過引導的言論或被引導的行為所造成的,因此通過其他的引導來遮蔽這個原因。 "你已陷入錯誤"時,問"誰陷入了錯誤,什麼錯誤,陷入了什麼,怎麼說,怎麼說"等,若說"我未聽見"則是引導的行為。若問"你已陷入錯誤"時,若回答"我去過毗舍耶"則是指"我並未詢問你去過毗舍耶,而是詢問你陷入的錯誤"。若說"我去過王舍城"時,若說"在王舍城或在婆羅門之家,你已陷入錯誤"時,若說"在那裡我得到了豬肉"等,則是引導的行為。 根據自身的行為,因而被稱為引導。因而稱為引導的錯誤,因而被稱為錯誤的行為。並非因緣故而不進行說明,"朋友,你住在哪裡,依靠什麼而住"等,或者"你所說的『我看到他陷入錯誤』時,你在那時做了什麼,這個人做了什麼,你在哪裡,這個人在哪裡"等,以此類推,因而被問到行為的情況下不進行說明。

Makkhipaḷāsitāti ettha paraguṇamakkhanalakkhaṇo makkho, so etassa atthīti makkhī. Tādiso puggalo agāriyo anagāriyo vā samāno paresaṃ sukatakaraṇaṃ vināseti. Agāriyopi hi kenaci anukampakena daliddo samāno uccaṭṭhāne ṭhapito, aparena samayena 『『kiṃ tayā mayhaṃ kata』』nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchādīhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno 『『ayaṃ amhehi daharakāle eva anuggahito saṃvaddhito ca, atha ca panidāni nissineho jāto』』ti vuccamāno 『『kiṃ mayhaṃ tumhehi kata』』nti tesaṃ sukatakaraṇaṃ vināseti.

『『Bahussutepi puggale ajjhottharitvā īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso』』tiādinā nayena uppajjamāno yugaggāhalakkhaṇo paḷāso. So paraguṇehi attano guṇānaṃ samakaraṇaraso. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati, so etassa atthīti paḷāsī. Makkhī ca paḷāsī ca makkhipaḷāsino, tesaṃ bhāvo makkhipaḷāsitā. Atthato pana makkho ceva paḷāso ca.

Issati parasampattiṃ na sahatīti issukī. Maccharāyati attano sampattiṃ nigūhati, paresaṃ sādhāraṇabhāvaṃ na sahati, maccheraṃ vā etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho, attano avijjamānaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato kerāṭikapuggalo. Kerāṭiko ca ānandamaccho viya hoti. Ānandamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti, sappānaṃ sīsaṃ 『『tumhehi sadiso aha』』nti jānāpetuṃ, evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati 『『ahaṃ tumhākaṃ antevāsī, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī』』ti 『『evamete 『sagāravo ayaṃ amhesu sappatisso』ti maññissantī』』ti. Sāṭheyyena hi samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato 『『evaṃcitto evaṃkiriyo』』ti duviññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato so –

『『Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo』』ti. (dī. ni. aṭṭha.

以下是巴利文的完整直譯: "被稱為惡意者"是指這裡的惡意是指對他人優點的毀壞,因此被稱為惡意者。這樣的個人,無論是出家人還是在家人,都會毀壞他人的善行。即使在家人中,若有憐憫之人,貧困者被安置在高位,後來會問「你對我做了什麼」而毀壞他的善行。即使出家人,從小出家以來,經過老師或指導者的四種條件、教育和詢問等被教導,後來在國王、王子、重要官員等面前,因不被重視而表現出「他在我們年輕時被支援和培養,而現在卻變得無情」,因此問「你對我做了什麼」而毀壞他們的善行。 "即使是博學之人,被引導而產生的言論,如「你我的境遇有什麼不同」之類的言論,產生了分裂的特徵。它通過優點與自身的優點相等。正如他在毀壞他人優點的同時,也在以自己的優點來進行比較,因此被稱為「分裂者」。惡意者和分裂者被稱為惡意分裂者。根據意思,惡意和分裂都是如此。 "嫉妒"是指對他人福祉的不容忍。 "吝嗇"是指隱藏自己的財富,不願意分享他人的普遍利益,因而被稱為吝嗇者。 "狡詐"是指不誠實地說話,因自身缺乏優點而表現出狡詐的特徵,像一個狡猾的人。狡詐者的特徵是像快樂的吝嗇者一樣。快樂的吝嗇者是指顯示出魚的爪子,向蛇的頭展示「你們和我一樣」,同樣,狡詐的人在接近任何經典或阿毗達摩時,都會這樣說「我與你們的弟子同在,你們對我有憐憫,我不會放棄你們」,因此「這些人會認為『這個人對我們是有價值的』」。由於狡詐而具備的特質,使得他無法顯示出他沒有的優點,因此在行為上與心靈相應,「這樣的心,便是這樣的行為」,因此很難識別出他的肚子或背部。因為他— 「左邊是豬,右邊是山羊; 用鼻子是牛,角是老鼠。」

2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

Evaṃ vuttayakkhasūkarasadiso hoti. Katapāpapaṭicchādanalakkhaṇā māyā, sā assa atthīti māyāvī.

Thambhasamaṅgitāya thaddho. Vātabharitabhastāsadisathaddhabhāvapaggahitasiraanivātavuttikārakaroti thambho. Yena samannāgato puggalo gilitanaṅgalasadiso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye disvā onamitumpi na icchati, pariyanteneva carati. Abbhunnatilakkhaṇo atimāno, so etassa atthīti atimānī.

Saṃ attano diṭṭhiṃ parāmasati sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhātīti ādhānaggāhī. 『『Ādhāna』』nti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggiṃ kātunti duppaṭinissaggī, yo attano diṭṭhiṃ 『『idameva sacca』』nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati, tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ 『『evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta』』nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano pādādike aṅge kenaci ghaṭṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi 『『na sundaro tava gāho, chaḍḍehi na』』nti vutto taṃ na vissajjeti, antoyeva attano hadaye eva ṭhapetvā vicarati. Yathā kumbhīlā gahitaṃ na paṭinissajjanti, evaṃ kumbhīlaggāhaṃ gaṇhāti, na vissajjeti. Makkhipaḷāsitādiyugaḷattayena dassite makkhapaḷāsādayo cha dhamme visuṃ visuṃ gahetvā 『『ekūnavīsati dhammā』』ti vuttaṃ. Anumānasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.181) pana makkhapaḷāsādayopi yugaḷavasena ekaṃ katvā 『『soḷasa dhammā』』ti vuttaṃ.

Pakārehi āvahanaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Yo vuccamāno 『『tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmī』』ti vadati, ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmatova gaṇhāti, tasmā 『『appadakkhiṇaggāhī』』ti vuccati, tenāha 『『yathānusiṭṭha』』ntiādi.

Uddeseti pātimokkhuddese. Atha sabbāneva sikkhāpadāni kathaṃ pātimokkhuddesapariyāpannānīti āha 『『yassa siyā āpatti, so āvikareyyāti evaṃ saṅgahitattā』』ti. 『『Yassa siyā āpattī』』ti hi iminā sabbāpi āpattiyo nidānuddese saṅgahitāyeva honti. Pañcahi sahadhammikehi sikkhitabbattāti labbhamānavasena vuttaṃ. Sahadhammikena sahakāraṇenātipi attho daṭṭhabbo. 『『Vacanāyā』』ti nissakke sampadānavacananti āha 『『tato mama vacanato』』ti. Aṅgāni cettha paṭhamasaṅghabhedasadisāni. Ayaṃ pana viseso – yathā tattha bhedāya parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbā.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kuladūsakasikkhāpadavaṇṇanā

以下是巴利文的完整直譯: "如同惡鬼般的豬"是指具有毀壞他人優點特徵的惡意者,因此被稱為惡意者。 "如同柱子般堅固"。如同風壓下的重物,堅固地被壓住。因而被稱為柱子。由此可見,具有這種特質的人,如同被吞噬的蛇,或如同被風壓住的重物,堅固地看著高處,卻不願低下頭,始終保持在自己的範圍內。具有反常特徵的過於自信,因此被稱為過於自信者。 "他執著于自己的見解,超越了本性,執著於他人"因此被稱為見解執著者。"執著"是指抓住,"執著"是指堅固的意思。看到合適的原因卻放棄了執著,因此被稱為放棄者,因痛苦、困難和微小的原因顯示出來,無法放棄,因此被稱為難以放棄者。若他堅固地抓住自己的見解「這就是事實」,即使是佛陀等人所顯示的原因,也不願放棄,因此稱之為此類人。這樣的個人,無論聽到什麼法或非法,都會認為「這是我們老師所說的,我們所聽到的」,如同烏鴉在自己的頭上聚集。正如烏龜在自己的四肢被觸碰時,所有的肢體都會縮回到殼裡,不願意伸出,故此人也會說「你不美好,放棄吧」,但他不會放棄,始終在自己的內心中游走。正如被抓住的陶罐不會放棄,故此人也會抓住陶罐,不願放棄。通過惡意、分裂等三種特徵顯示出惡意者、分裂者等六種法則,稱為「十九種法則」。在推論的經文中(《中部經典》1.181),然而,惡意者和分裂者也被合併爲一,稱為「十六種法則」。 通過墻壁的引導,向右轉,因此轉向右邊的抓取者,被稱為轉向右邊的抓取者,而不是轉向右邊的抓取者,因而稱為少轉向右邊的抓取者。被稱為「你們為何對我說話,我知道我自己的可取與不可取,適合與不適合」的人,他並不接受教導,而是從左邊接受,因此被稱為少轉向右邊的抓取者,因此說「如同所教導的」。 "引導"是指對戒律的引導。然後所有的戒律如何被引導到戒律的範圍內,因此說「若有違犯,便應當顯露」。"若有違犯"是指所有的違犯都被歸納在引導的範圍內。通過五種共同法則的學習是可以獲得的。通過共同法則和共同原因的意義也應當被理解。 "根據言語"是指無依賴的供養言語,因此說「因此根據我的言語」。這裡的組成部分與第一次僧團分裂的情況相似。然而這裡的特別之處在於——如同在那裡的分裂努力,這裡應當被視為不言而喻的行為。 難以言說的戒律的說明已完成。 家族敗壞的戒律的說明。

  1. Terasame kīṭāgirīti tassa nigamassa nāmaṃ. Tañhi sandhāya parato 『『na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba』』nti vuttaṃ. Tena pana yogato so janapadopi 『『kīṭāgiri』』icceva saṅkhyaṃ gatoti āha 『『evaṃnāmake janapade』』ti. Āvāse niyuttā āvāsikā, nibaddhavāsino. Te akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Tenāha 『『so yesaṃ āyatto…pe… te āvāsikā』』ti . Nivāso nivāsamattaṃ etesaṃ atthīti nevāsikāti āha 『『ye pana kevala』』ntiādi. Teti assajipunabbasukā. Cha janāti paṇḍuko lohitako mettiyo bhūmajako assaji punabbasukoti ime cha janā. Sammāti ālapanavacanametaṃ. Āyamukhabhūtāti āyassa mukhabhūtā. Dhuraṭṭhāneti sāvatthiyā avidūre ṭhāne. Vassāne hemante cāti dvīsu utūsu vassanato 『『dvīhi meghehī』』ti vuttaṃ. Diyaḍḍhabhikkhusahassato gaṇācariyānaṃ channaṃ janānaṃ adhikattā 『『samadhika』』nti vuttaṃ, sādhikanti attho. Ma-kāro padasandhivasena āgato. Akatavatthunti akatapubbaṃ abhinavavatthuṃ.

Kaṇikārādayo puppharukkhā, jātisumanādayo pupphagacchā. Koṭṭananti sayaṃ chindanaṃ. Koṭṭāpananti 『『imaṃ chinda bhindā』』ti aññehi chedāpanaṃ. Āḷiyā bandhananti yathā gacchamūle udakaṃ santiṭṭhati, tathā samantato bandhanaṃ. Udakassāti akappiyaudakassa. Kappiyaudakasiñcananti imināva siñcāpanampi saṅgahitanti daṭṭhabbaṃ. Nanu 『『udakassa secanaṃ secāpana』』nti imināva sāmaññato kappiyākappiyaudakasiñcanādiṃ sakkā saṅgahetuṃ, tasmā kappiyaudakasiñcanādi kasmā visuṃ vuttanti? 『『Ārāmādiatthaṃ ropite akappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatī』』ti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Hatthamukhapādadhovananhānodakasiñcananti imināpi pakārantarena kappiyaudakasiñcanameva dasseti. 『『Akappiyavohāro』』ti koṭṭanakhaṇanādivasena sayaṃ karaṇassapi kathaṃ saṅgahoti? Akappiyanti voharīyatīti akappiyavohāroti akappiyabhūtaṃ karaṇakārāpanādi sabbameva saṅgahitaṃ, na pana akappiyavacanamattanti daṭṭhabbaṃ. Kappiyavohārepi eseva nayo. Sukkhamātikāya ujukaraṇanti iminā purāṇapaṇṇādiharaṇampi saṅgahitanti daṭṭhabbaṃ. Kudālādīni bhūmiyaṃ ṭhapetvā ṭhānato hatthena gahetvā ṭhānameva pākaṭataranti 『『obhāso』』ti vuttaṃ.

Mahāpaccarivādamhi patiṭṭhapetukāmo pacchā vadati. Vanatthāyāti idaṃ keci 『『vatatthāyā』』ti paṭhanti, tesaṃ vatiatthāyāti attho. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ 『『na kevalañca sesa』』ntiādimāha. Yaṃ kiñci mātikanti sukkhamātikaṃ vā asukkhamātikaṃ vā. 『『Kappiyaudakaṃsiñcitu』』nti iminā 『『kappiyaudakaṃ siñcathāti vattumpi vaṭṭatī』』ti dasseti. Sayaṃ ropetumpi vaṭṭatīti iminā 『『ropehīti vattuṃ vaṭṭatī』』tipi siddhaṃ. Aññatthāya vā karontassāti vatthupūjādiatthaṃ karontassa. Kasmā na anāpattīti vatthupūjanatthāya ganthanādīsu kasmā na anāpatti. Anāpattiyevāti paṭivacanaṃ datvā idāni tameva anāpattibhāvaṃ dassetuṃ 『『yathāhī』』tiādi vuttaṃ. Tatthāti ārāmādiatthāya rukkharopane. Tathā vatthupūjanatthāyapi anāpattiyevāti ratanattayapūjanatthāyapi kappiyavohārena pariyāyādīhi ca ganthāpane anāpattiyevāti attho.

以下是巴利文的完整直譯: 「如同蟲山」是指其名為「蟲山」。因此提到「比丘們不應在蟲山上停留」。因此從這個角度來看,該地區被稱為「蟲山」。居住在此的居民,被稱為居住者,他們是被約束的居住者。他們搭建未完成的營房,修復破舊的房屋,完成後成為主人。因此說「那些與他們相關……那些居住者」。居住是指居住的狀態,因此說「那些僅僅是居住者」。而「那些僅僅是」是指那些比丘。六種人是白色、紅色、米色、土色、黃白色、蟲色,這六種人。相聚是指聚集的言辭。 「如同有生命的口」是指有生命的口的存在。重擔是指在薩瓦提(現代的薩瓦提)附近的地方。雨季和冬季是指在兩季的降雨,因此說「在兩個雲中」。因有十萬比丘的數量,因此說「非常多」,意思是「足夠多」。「ma」字是指詞語的結合。未完成的物品是指未曾做過的全新物品。 「如同金合歡樹」等花樹,或「如同香花」等花樹。切割是指自我切割。切割是指「切割這個,撕裂它」的意思。用繩子綁住是指如同在樹根下有水一樣,因此周圍都有綁住的繩子。水是指不可用的水。可用水的澆灌是指同樣的可用水的澆灌。難道「水的澆灌」是指可用水的澆灌等同於可用與不可用的水的澆灌,因此為什麼可用水的澆灌要單獨提到?「爲了園林的目的,甚至在不可用的水中,仍然可以適用於可用水的澆灌」,因此這裡也劃分了可用水的澆灌。手、口、腳的洗滌水的澆灌也是通過其他方式顯示了可用水的澆灌。「不可用的水」是指通過切割和其他方式的自我行為也應歸納在內?不可用是指不應被使用,因此不可用的行為是指所有的行為都被歸納在內,而不是僅僅不可用的言辭。對於可用的行為也是如此。通過乾燥的草墊進行的直線行為是指古老的草墊等也應被歸納在內。鏟子等放在地面上,手持並放置在位置上更為明顯,因此被稱為「光輝」。 在大缽的情況下,想要確立時,後面會說。爲了森林的目的,這裡有些人讀作「爲了說的目的」,他們的意思是「爲了說的目的」。在不可用的行為中,某些行為是可以適用的,因此說「不僅僅是其他的」。無論是什麼樣的草墊,無論是乾草墊還是濕草墊。「如同可用水的澆灌」是指「可用水的澆灌是應當被使用的」,因此顯示出是可以的。自我澆灌也是可行的,因此說「可以澆灌」。爲了其他目的而做的行為是指爲了物品的崇敬而做的行為。為什麼在物品的崇敬中不應有不當行為?通過不當行為的迴應,現在要顯示不當行為的狀態,因此說「如同這樣」。在此指的是爲了園林的目的而種植樹木。因此爲了物品的崇敬也不應有不當行為,因此爲了崇敬三寶的目的也通過可用的行為和其他方式的綁紮而不應有不當行為。

『『Tathā vatthupūjanatthāyā』』ti hi sāmaññato vuttepi 『『yathā hi tattha kappiyavohārena pariyāyādīhi cā』』ti vuttattā kappiyavohārādīhi ganthāpane eva anāpatti viññāyati, na sayaṃ ganthane, teneva paro sayaṃ ganthanampi kasmā na vaṭṭatīti codento 『『nanu cā』』tiādimāha. Yathā ārāmādiatthaṃ kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanepi kasmā na vaṭṭatīti codakassa adhippāyo. Vuttantiādi ācariyassa parihāro. Atha 『『na pana mahāaṭṭhakathāya』』nti kasmā vadati. Mahāpaccariādīsu vuttampi hi pamāṇamevāti nāyaṃ virodho, mahāaṭṭhakathāyaṃ avuttampi tattheva vuttena saṃsanditvā pamāṇamevāti patiṭṭhāpetuṃ vuttattā. Taṃ kathanti maññeyyāsīti sambandho. Mahāaṭṭhakathāyañca kappiyaudakasecanaṃ vuttaṃ, taṃ kathanti etthāyamadhippāyo. Kiñcāpi mahāaṭṭhakathāyaṃ ārāmādiatthāya kappiyapathaviyaṃ sayaṃ ropanaṃ na vuttaṃ, kappiyaudakassa pana sayaṃ siñcanaṃ vuttameva, tasmā yathā ārāmādiatthāya kappiyaudakaṃ sayaṃ siñcitumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanampi kasmā na vaṭṭatīti. Tampi na virujjhatīti yadetaṃ ārāmādiatthāya sayaṃ ropanaṃ kappiyaudakasiñcanañca vuttaṃ, tampi na virujjhati. Kathaṃ taṃ na virujjhatīti āha 『『tatrahī』』tiādi. Etaṃ vuttanti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipīti etaṃ vuttaṃ. Aññatra pana pariyāyo atthīti 『『mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipī』』ti kulasaṅgahatthāya ropanasiñcanaṃ sandhāya vuttattā tato aññatra ārāmādiatthāya mālāvaccharopane pariyāyo atthi. Tattha pariyāyaṃ idhaca pariyāyābhāvaṃ ñatvāti tattha 『『mālāvacchaṃ ropentī』』tiādīsu 『『mālāvaccha』』nti visesavacanasabbhāvato pariyāyaṃ, idha 『『ganthentī』』tiādīsu tathāvidhavisesavacanābhāvato pariyāyābhāvañca ñatvā.

Nanu ca yathā 『『ganthentī』』ti sāmaññato vuttattā pariyāyo na labbhatīti yassa kassaci atthāya sayaṃ ganthanaṃ na vaṭṭati, evaṃ 『『ganthāpentī』』ti sāmaññato vuttattā pariyāyena ganthāpanampi na vaṭṭatīti āpajjati. Evañca sati parato 『『evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohītiādinā kappiyavacanena kāretuṃ vaṭṭatī』』ti idaṃ virujjhatīti? Na virujjhati, pariyāyena hi kārāpanaṃ ganthāpanameva na hoti, tasmā yathāvuttanayena pariyāyato kārāpanaṃ vaṭṭati. Sabbaṃ vuttanayeneva veditabbanti heṭṭhā vuttaṃ vinicchayameva saṅkhepato nigameti. Haraṇādīsu kasmā anāpattīti vatthupūjanatthāya haraṇādīsu kasmā anāpatti. Kulitthiādīnaṃ atthāya haraṇatoti kulitthiādīnaṃ haraṇassa tattha vuttattāti adhippāyo. Tenevāha 『『haraṇādhikāre hī』』tiādi. Mālanti pupphadāmaṃ. Mañjarī viyāti kusumamañjarī viya. Hārasadisanti muttāhārasadisaṃ.

以下是巴利文的完整直譯: 「爲了物品的崇敬」雖然是一般性地說,但「如同在這裡通過可用的行為和其他方面」所說的,顯示出通過可用的行為等的聚合而沒有不當行為,不能自我聚合,因此他反問「難道不是這樣嗎」。就像爲了園林的目的,澆灌可用的土地是可行的,那麼爲了物品的崇敬,自我聚合又為何不可行呢?這是提問者的意圖。提到此處的教導。然後「為何不說大論述呢」。雖然在大論述等中提到的只是標準,因此這並不是矛盾,在大論述中未提到的在這裡也可以通過所述的內容來確立為標準。那是說「我認為這樣」。在大論述中提到的可用水的澆灌,這裡提到的意圖是這樣的。雖然在大論述中未提到園林等的目的,但提到的可用水的澆灌是被明確提到的,因此就像爲了園林的目的,可以澆灌可用水,那麼爲了物品的崇敬,自我聚合又為何不可行呢?這也並不矛盾,因為在這裡提到的園林等的目的和可用水的澆灌都是被提到的,因此這也並不矛盾。如何不矛盾呢?他這樣說「在那裡」之類。這裡提到的是通過花環的澆灌、澆灌和澆灌的行為。除此之外沒有其他的聚合,因此「通過花環的澆灌、澆灌和澆灌」是指爲了家庭的聚合而提到的,因此在園林等的目的下,花環的澆灌是有聚合的。在那裡,聚合在這裡是指沒有聚合的狀態,因此「花環的澆灌」是特別的稱呼,在這裡「聚合」之類的則沒有特別的稱呼。 難道「聚合」是一般性地說,因此沒有聚合的情況嗎?若某人爲了某種目的而自我聚合是不可行的,那麼「聚合」也是一般性地說,因此聚合的行為也是不可行的。這種情況下,他是否能說「如同這樣,若這樣做會顯得美好,正如這些花朵不散落,那麼你也應該這樣做」的可用言辭?這並不矛盾,因為通過聚合的行為,聚合的行為並不成立,因此根據所述的內容,通過聚合的行為是可行的。所有的內容都應當根據所述的內容來理解,因此在下面所述的判別中,簡要地總結為結論。為何在奪取等中沒有不當行為?爲了物品的崇敬,奪取等為何沒有不當行為?這是爲了家庭的目的而奪取的,因此提到的意圖是這樣的。因此說「在奪取的情況下」。「花環」是指花的繩索。 「如同花蕾」是指如同花的花蕾。 「如同珍珠」是指如同珍珠的光輝。

Pācittiyañceva dukkaṭañcāti pathavīkhaṇanapaccayā pācittiyaṃ, kulasaṅgahapaccayā dukkaṭaṃ. Akappiyavohārenāti 『『idaṃ khaṇa, idaṃ ropehī』』tiādiakappiyavohārena. Dukkaṭamevāti kulasaṅgahapaccayā dukkaṭaṃ. Ubhayatthāti kappiyākappiyapathaviyaṃ. Sabbatthāti kulasaṅgahaparibhogaārāmādiatthāya ropite. Dukkaṭampīti na kevalaṃ pācittiyameva. Kappiyenāti kappiyena udakena. Tesaṃyeva dvinnanti kuladūsanaparibhogānaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane kappiyavohārena akappiyavohārena vā siñcāpane ca dukkaṭaṃ, paribhogatthāya pana sayaṃ siñcane akappiyavohārena siñcāpane ca dukkaṭaṃ. Āpattibahulatā veditabbāti ettha sayaṃ siñcane dhārāpacchedagaṇanāya āpattigaṇanā veditabbā. Siñcāpane pana punappunaṃ āṇāpentassa vācāya vācāya āpatti, sakiṃ āṇattassa bahūnaṃ siñcanepi ekāva.

Dukkaṭapācittiyānīti kulasaṅgahapaccayā dukkaṭaṃ, bhūtagāmapātabyatāya pācittiyaṃ. Aññatthāti vatthupūjādiatthāya ocinane. Sakiṃ āṇattoti akappiyavohārena āṇatto. Pācittiyamevāti akappiyavacanena āṇattattā pācittiyaṃ. Kappiyavacanena pana vatthupūjādiatthāya ocināpentassa anāpattiyeva.

Ganthanena nibbattaṃ gantimaṃ. Esa nayo sesesupi. Na vaṭṭatīti kulasaṅgahatthāya vatthupūjādiatthāya vā vuttanayena karontassa ca kārāpentassa ca dukkaṭanti attho. Purimanayenevāti 『『bhikkhussa vā』』tiādinā vuttanayena. Dhammāsanavitāne baddhakaṇṭakesu pupphāni vijjhitvā ṭhapentīti sambandho. Uparūpari vijjhitvā chattasadisaṃ katvā āvuṇanato 『『chattātichattaṃ viyā』』ti vuttaṃ. 『『Kadalikkhandhamhī』』tiādinā vuttaṃ sabbameva sandhāya 『『taṃ atioḷārikamevā』』ti vuttaṃ, sayaṃ karontassa akappiyavacaneneva kārāpentassa ca dukkaṭamevāti attho. Pupphavijjhanatthanti vuttattā pupphāni vijjhituṃyeva kaṇṭakaṃ bandhituṃ na vaṭṭati, pupphadāmādibandhanatthaṃ pana vaṭṭati. Kaṇṭakampi bandhituṃ na vaṭṭatīti ca idaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pavesetuṃ na vaṭṭatīti vuttattā pupphacchidde apavesetvā uparūpari ṭhapetuṃ vaṭṭati. Jālamayaṃ vitānaṃ jālavitānaṃ. Nāgadantakampi sacchiddakaṃyeva gahetabbaṃ. Pupphapaṭicchakaṃ daṇḍādīhi katapupphādhāraṇaṃ, tampi sacchiddameva idha vuttaṃ. Asokapiṇḍiyāti asokapupphamañjarikāya. 『『Dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphapavesanatthaṃ āvijjhitvā baddharajjū』』ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, tasmā tathābaddhāya rajjuyā cetiyassa ca antare pupphāni pavesetuṃ vaṭṭatīti viññāyati. Gaṇṭhipade pana 『『dhammarajjunti sithilaṃ vaṭṭikaṃ rajjuṃ katvā bodhiṃ vā cetiyaṃ vā parikkhipitvā dhammāsane vā lambitvā tattha pupphāni pavesentī』』ti vuttaṃ, tasmā sithilavaṭṭikāya rajjuyā antarepi pupphāni pavesetuṃ vaṭṭatīti viññāyati, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Ubhayatthāpi panettha nevatthi virodhoti amhākaṃ khanti.

以下是巴利文的完整直譯: 「無論是爲了物品的崇敬」指的是由於土地的挖掘而產生的輕微過失,因家庭的團結而產生的過失。通過不可用的行為是指「這是挖掘,這是澆灌」等等不可用的行為。僅僅是過失是指因家庭的團結而產生的過失。兩者都是指可用與不可用的土地。所有地方都是指因家庭的團結、消費、園林等目的而澆灌的地方。過失不止是輕微過失而已。通過可用的水是指通過可用的水。它們的兩者是指家庭的敗壞和消費。過失是指為家庭的團結而自我澆灌、通過可用或不可用的行為進行澆灌的過失,而爲了消費的目的,自我澆灌的不可用行為進行澆灌的過失。應當理解過失的多樣性,這裡是指自我澆灌的水流受阻的數量。澆灌時一再命令的言辭,若是自己受命的,澆灌的次數也只有一次。 「過失與輕微過失」是指因家庭的團結而產生的過失,因故鄉的流失而產生的輕微過失。其他地方是指爲了物品的崇敬而放棄的。自己受命是指通過不可用的行為被命令。僅僅是輕微過失是指通過不可用的言辭被命令而產生的輕微過失。通過可用的言辭而放棄時則沒有過失。 通過聚合而產生的行為。這個原則適用於其他情況。不可行是指爲了家庭的團結或爲了物品的崇敬而進行的行為與命令的行為都是過失。依舊是以前的方式是指「若是比丘的話」等等所說的內容。與法座相關的是將花朵插入固定的地方。通過上面的插入,像傘一樣插入,因此說「如同傘的傘」。「在香蕉的樹幹中」等等所說的都是指所有的情況,因此說「這是極其微小的」,自我進行的通過不可用的言辭進行的過失。插花的目的在於插花時不能插刺,但爲了插花的繩索是可以的。插刺也不能插,因此這個應當根據註釋的教義來理解。進入是不可行的,插花時不可進入,放置在上面是可行的。網狀的覆蓋是指網狀的覆蓋。也應當理解像牙的牙齒是可以被插入的。花的覆蓋是通過杖等固定花的支撐,這裡也是被插入的。無憂的花是指無憂的花的花蕾。「法王繩索」是指爲了插花而固定的繩索,或菩提樹等被插入的目的,因此說在這樣固定的繩索與聖地之間插花是可行的。關於繩索的地方是「法王繩索」是指通過鬆弛的繩索插入菩提樹或聖地的地方,因此說在鬆弛的繩索之間也可以插花。經過思考後應當更合理地理解。在這裡也不應有任何矛盾。

Matthakadāmanti dhammāsanādimatthake lambakadāmaṃ. Pupphehi veṭhentīti pupphadāmena veṭhenti. Tesaṃyevāti uppalādīnaṃyeva. Vākena vā daṇḍakena vāti visuṃ acchinnena pupphasahiteneva vākena vā daṇḍakena vā. Khandhe ṭhapitakāsāvassāti khandhe ṭhapitasaṅghāṭiṃ sandhāya vuttaṃ. Tañhi tathā bandhituṃ sakkā bhaveyya. Imināva aññampi tādisaṃ kāsāvaṃ vā vatthaṃ vā vuttanayena bandhitvā tattha pupphāni pakkhipituṃ vaṭṭatīti siddhaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā veṭhimaṃ nāma na jātaṃ, tasmā sithilabandhassa antarantarā pakkhipituṃ vaṭṭatīti vadanti.

Pupphapaṭeca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ. Tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na pūrimaṃ. Purimaṭṭhānaṃ atikkāmetīti ettha 『『aphusāpetvāpi atikkāmentassa āpattiyevā』』ti tīsupi gaṇṭhipadesu vuttaṃ. 『『Purimaṭṭhānaṃ atikkāmetī』』ti avisesena vuttattā taṃ yuttaṃ. Keci pana 『『aññamaññaṃ aphusāpetvā anekakkhattuṃ parikkhipituṃ vaṭṭatī』』ti vadantīti vuttaṃ, tattha kāraṇaṃ na dissati. Bandhituṃ vaṭṭatīti puppharahitāya suttakoṭiyā vākakoṭiyā vā bandhituṃ vaṭṭati. Ekavāraṃ haritvā vā parikkhipitvā vāti idaṃ pubbe vuttacetiyādiparikkhepaṃ pupphapaṭakaraṇañca sandhāya vuttaṃ, tasmā cetiyaṃ vā bodhiṃ vā parikkhipantena ekavāraṃ parikkhipitvā purimaṭṭhānaṃ sampatte aññassa dātabbaṃ, tenapi ekavāraṃ parikkhipitvā tatheva kātabbaṃ. Pupphapaṭaṃ karontena ca ekavāraṃ haritvā aññassa dātabbaṃ, tenapi tatheva kātabbaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti.

Pūritanti dīghato pasāraṇavasena pūritaṃ. Vāyituṃ na labhatīti dīghato pasārite tiriyato haraṇaṃ vāyanaṃ nāma hotīti ekavārampi pupphaguṇaṃ tiriyato harituṃ na vaṭṭati. Pupphāni ṭhapentenāti aganthitāni pākatikapupphāni ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatīti vadanti. Ghaṭikadāmaolambakoti ante ghaṭikākārayutto yamakadāmaolambako. Ekekaṃ pana dāmaṃ nikkhantasuttakoṭiyāva bandhitvā olambituṃ vaṭṭati, pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭiṃ saṅghaṭituṃ vaṭṭati. Aḍḍhacandākārena mālāguṇaparikkhepoti aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ. Teneva taṃ pūrime paviṭṭhaṃ, tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūritaṃ na vaṭṭati. Ekavāraṃ pana aḍḍhacandākārena mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Pupphadāmakaraṇanti ettha suttakoṭiyaṃ gahetvāpi ekato kātuṃ na vaṭṭatīti vadanti. Geṇḍukakharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti.

以下是巴利文的完整直譯: 在講法座等處頂端懸掛花環。以花環纏繞,即以花環纏繞。正是那些,即是蓮花等。可以用枝條或棍子,即單獨未斷的、與花朵相連的枝條或棍子。放置於身上的袈裟,即指放置於身上的僧伽梨。確實可以如此係綁。以此同樣的方式,也可以用類似的袈裟或衣服按照所說的方式系綁,並在其中插入花朵。肩部裝飾品放入袋中相似,因此稱為"纏繞",所以可以在寬鬆系綁的中間插入。 應當以花環帶看,即對於製作花環帶者,從長度上通過攜帶和歸還花環帶來填充。橫向攜帶稱為移動,不是填充。超越先前位置,在三個結點中都說"即使未觸及也超越,有過失"。因為"超越先前位置"是不加區別地說的,所以這是合理的。有些人說"未互相觸及,可以多次環繞",但在此未見理由。可以系綁,即可以用沒有花朵的線頭或枝頭系綁。一次攜帶或環繞,這是指之前所說的環繞聖塔等和製作花環帶。因此,環繞聖塔或菩提樹時,環繞一次後到達先前位置,應給予他人,他也應如此做。製作花環帶者應一次攜帶並給予他人,他也應如此做。如果只有兩位比丘站在兩側依次攜帶,也是允許的。 填充是指從長度上展開而填充。不能移動,即從長度上展開后,橫向攜帶稱為移動,因此一次也不允許橫向攜帶花環。放置花朵者,即放置未系的普通花朵。有人說,為供奉目的在地上放置花環帶時,無論觸及與否,都不允許加倍放置。懸掛鐘形環,即末端是鐘形的雙重懸掛環。每個環帶可以從線頭系綁並懸掛,即使想要連線兩個花環帶,也只能從線頭連線。半月形花環環繞,即以半月形多次攜帶和歸還花環填充環繞。因此已進入先前位置,所以不允許再次以半月形多次攜帶填充。但允許一次以半月形攜帶花環。製作花環帶時,不允許從線頭一起製作。因為已禁止拘束和粗葉環帶,所以用衣物等製作的環帶也不允許,不符合如法。

『『Lāsiyanāṭakaṃnāṭentī』』ti vatvā tameva pariyāyantarena dassetuṃ 『『recakaṃ dentī』』ti vuttaṃ, abhinayaṃ dassentīti attho, attano adhippāyaṃ pakāsetvā 『『evaṃ naccitabba』』nti paṭhamaṃ uṭṭhahitvā naccanākāraṃ dassentīti vuttaṃ hoti. Keci pana 『『mukhe aṅguliyo pakkhipitvā saddaṃ karontā cakkamiva attānaṃ bhamayamānā recakaṃ denti nāmā』』ti vadanti. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ. 『『Aṭṭhāpada』』ntipi paṭhanti. Dasapadepi eseva nayo. Padānīti ca sāriādīnaṃ patiṭṭhānaṭṭhānāni. Dasapadaṃ nāma dvīhi pantīhi vīsatiyā padehi kīḷanajūtaṃ. Ākāseyeva kīḷantīti 『『ayaṃ sārī asukapadaṃ mayā nītā, ayaṃ asukapada』』nti kevalaṃ mukheneva vadantā ākāseyeva jūtaṃ kīḷanti. Jūtaphalaketi jūtamaṇḍale. Pāsakakīḷāya kīḷantīti pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanaṃ, taṃ vaḍḍhetvā yathāladdhaekakādivasena sāriyo apanentā upanentā ca kīḷanti. Ghaṭena kīḷā ghaṭikāti eke.

Mañjaṭṭhiyā vāti mañjaṭṭhirukkhasāraṃ gahetvā pakkakasāvaṃ sandhāya vadati. Salākahatthanti tālahīrādīnaṃ kalāpassetaṃ adhivacanaṃ. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna taṃyeva uddharantā salākahatthena kīḷantīti keci. Paṇṇena vaṃsākārena katā nāḷikā paṇṇanāḷikā. Tenevāha 『『taṃ dhamantā』』ti. Pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamuṭṭhilābhālābhādijānanakīḷā akkharikātipi vadanti. Hatthisminti nimittatthe bhummaṃ, hatthinimittasippeti attho. Assasmintiādīsupi eseva nayo. 『『Usseḷenti apphoṭentī』』ti dvinnaṃ padānaṃ attho pākaṭoyevāti na vutto. Tattha usseḷentīti mukhena usseḷanasaddaṃ pamuñcanti, mahantaṃ katvā abyattasaddaṃ pavattentīti attho. 『『Ajānaṃ saññaṃ dentā ajapālakā viya mukhena vātaṃ nicchārentā sukhumaṃ abyattanādaṃ pavattentī』』tipi vadanti. Apphoṭentīti bhujahatthasaṅghaṭṭanasaddaṃ pavattenti, vāmahatthaṃ ure ṭhapetvā dakkhiṇena pāṇinā tattha tāḷanena saddaṃ karontīti attho. Mukhaḍiṇḍimanti mukhabheriyā etaṃ adhivacanaṃ.

以下是巴利文的完整直譯: 「表演舞蹈」是指用其他方式展示的「演出」,意為展示舞蹈,表明自己的意圖,首先站起來,展示舞蹈的樣子。有些人說「在嘴裡插入手指發出聲音,像輪子一樣自我旋轉,這稱為演出」。每一條小路有八個字,稱為八字。「八字」也可以這樣稱。十個字也是如此。字是指諸如草等的基礎所在。十個字是指通過兩條小路的二十個字進行的遊戲。只在空中進行遊戲,即「這個草被我帶到某個地方,這個草」僅僅用嘴說而已,在空中進行遊戲。遊戲的場地是遊戲的圓圈。通過遊戲的方式進行遊戲,稱為「遊戲」,在六個方向上每個方向展示到六個,增強后如同獲得的方式,草木在旁邊進行遊戲。有些人說「通過容器進行遊戲」。 「以草木為基礎」是指以草木的汁液為基礎,指代已準備好的東西。手中的棍子是指棕櫚樹等的棍子。有人說在許多棍子中,取出一根沒有特殊的棍子,放入其中,再將其取出,用手中的棍子進行遊戲。用葉子和竹子製成的管稱為「葉子管」。因此說「它是通過法則」。問者口中的字被拿走,失去的字被稱為「字」,也稱為「字的遊戲」。「在大象中」是指標誌性的,大象的標誌性工藝的意思。在馬匹中也是如此。 「發出聲音」是指兩個字的意思顯而易見,因此沒有說。那裡發出聲音是指用嘴發出聲音,發出巨大的聲音,未加限制地發出聲音的意思。「像不知者一樣給予印象,像保護者一樣用嘴發出微妙的聲音」。「發出聲音」是指手臂與手的碰撞聲,左手放在腹部,右手通過拍打發出聲音的意思。嘴巴的聲音是指嘴巴的聲音。

432.Pasādāvahenāti pasādajananakena. Abhikkamanaṃ abhikkantanti āha 『『gamanenā』』ti. Paṭikkamanaṃ paṭikkantaṃ. Nivattanenāti nivattimattaṃ dasseti. Nivattetvā pana gamanaṃ gamanameva. Abhimukhaṃ lokitaṃ ālokitanti āha 『『purato dassanenā』』ti. Ito cito ca dassanenāti anudisāpekkhanaṃ dasseti. Yaṃdisābhimukho gacchati tiṭṭhati nisīdati, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tadanugatadisālokanaṃ 『『vilokita』』nti hi vuccati. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni pana na samaṇasāruppāni appasādāvahāni, tenevettha ālokitavilokitāneva gahitāni. Tesanti samāse guṇībhūtānipi pabbāni parāmasati. 『『Pabbasaṅkocanenā』』ti hi vuttattā pabbāni tattha guṇībhūtāni saṅkocanassa padhānattā. Satisampajaññehīti sātthakatādipariggāhikāya satiyā tathāpavattasampajaññena ca samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Tathāpavattañāṇassetaṃ adhivacanaṃ. Abhisaṅkhatattāti sammā pavattitattā. Heṭṭhākhittacakkhūti khandhaṃ anāmetvāva adhokhittacakkhu. Khandhaṃ nāmetvā hi heṭṭhāvalokanaṃ na samaṇasāruppaṃ. 『『Okkhittacakkhū』』ti ca iminā yugamattadassitā vuttā.

Bondoti lolo mandadhātukoti attho. Bhakuṭiṃ katvāti bhamukabhedaṃ katvā. Sākhalyena yuttāti 『『tattha katamaṃ sākhalyaṃ? Yā sā vācā nelā kaṇṇasukhā』』tiādinā (dha. sa. 1350) nayena vuttasākhalyena samannāgatā, muduvacanāti attho. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcinā vijjhanaṃ viya kaṇṇasūlaṃ na janeti. Dānanibaddhānīti nibaddhadānāni.

『『Sāriputtamoggallāne āmantesī』』ti vatvā 『『gacchatha tumhe sāriputtā』』ti vacanato 『『sāriputtā』』ti idaṃ ekasesanayena vuttanti ayamattho pākaṭoyevāti na vutto. 『『Sāriputtā』』ti hi idaṃ ekasesanayena vuttaṃ virūpekasesassapi icchitattā, tenevettha bahuvacananiddeso katoti. Saddhassa pasannassāti ratanattayassa saddhāya samannāgatassa tatoyeva ca pasannassa, kammaphalasaddhāya vā samannāgatattā saddhassa ratanattayappasādabahulatāya pasannassa.

433.Āpattiṃ ropetabbāti kuladūsakakammena āpannāpattiṃ ropetabbā. Tasmiṃ vihāreti bahigāme vihāraṃ sandhāya vuttaṃ. Antogāme vihāro pana 『『tasmiṃ gāme na vasitabba』』nti imināva saṅgahito gāmaggahaṇeneva gahitattā. 『『Tasmiṃ vihāre』』ti vacanato tassa gāmassa sāmantā aññasmiṃ vihāre vasituṃ vaṭṭati. Sāmantagāme piṇḍāya na caritabbanti tasmiṃ vihāre vāsassa paṭikkhittattā yadi tattha vasati, tena sāmantagāmepi piṇḍāya na caritabbanti adhippāyo. Tasmiṃ gāme piṇḍāya na caritabbanti yasmiṃ gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme na caritabbaṃ. Yasmiñhi gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labbhati, na vihāre vasituṃ. Sāmantavihāre vasantena pana sāmantagāme carituṃ vaṭṭati tattha vāsassa appaṭikkhittattā.

以下是巴利文的完整直譯: 「通過愉悅的方式」是指通過令人愉悅的方式。出行是指「通過移動」。回行是指返回。轉向是指僅僅展示轉身。轉身後,移動就是移動。面向前方的視線,稱為「通過前方的視線」。來回的視線是指不加區分的觀察。朝向某個方向走、站立或坐下的,稱為面向的觀察,跟隨的方向觀察稱為「觀察」。其他的,下面、上面、後面觀察的,稱為觀察、遠觀和近觀。那些不具修行者的特徵,且不具愉悅的,故而這裡僅僅是抓住了觀察和遠觀。那些是指在合成中也有的,指的是山峰。由於說「通過山的收縮」,因此山峰在此是有特徵的。通過正念和明瞭,指的是通過有意義的正念和如實的明瞭,全面地瞭解,知道顯著的或有特徵的,稱為明瞭,明瞭的狀態是正念。通過如實的知覺而這樣說。由於正確的行為,稱為「通過適當的行為」。下方的眼睛是指不帶有意識的下方的眼睛。因為不帶有意識的下方觀察不符合修行者的特徵。「被遮住的眼睛」是指用雙眼看見的。 「捆綁」是指搖動的、緩慢的東西。通過彎曲,意指將其分開。通過連貫的方式,意指「那裡有什麼連貫的?就是那種聲音,愉悅耳朵的聲音」,如是所說的連貫是溫柔的說法。愉悅是指惡劣的,稱為「沒有惡」,意指沒有過失。愉悅耳朵是指因聲調的甜美而使耳朵愉悅,不會因尖銳的聲響而產生耳痛。因施捨而被束縛的,意指被束縛的施捨。 「對薩利普塔和摩訶喻者說」是指「你們去吧,薩利普塔」,因此「薩利普塔」是以單數的方式說的,意指這是顯而易見的。因為「薩利普塔」是以單數的方式說的,因慾望的緣故,因此這裡採用了複數的稱謂。對信仰的虔誠,是指對三寶的信仰,因而虔誠,因而信仰,因而對因果法則的信仰,因而對三寶的信仰的虔誠。 「應當修補過失」,是指因家族污點而產生的過失應當修補。在此居住是指在外村的居住。內部村莊的居住是指「在那個村莊不應當居住」,因此通過村莊的獲取而獲得。關於「在那個居住」的說法,指的是該村的邊界在其他的居住中可以生活。對邊界村莊的乞食不應當進行,因此在該居住的居住被拒絕,如果在那裡居住,那麼在邊界村莊也不應當乞食。關於在那個村莊乞食的說法,指的是在那個村莊做了家族污點的,那個村莊不應當進行乞食。在任何村莊或城市做了家族污點的,且在此居住的,既不能在那個村莊或城市中生活,也不能在居住中生活。居住在邊界的,然而在邊界村莊中是可以進行乞食的,因為在那裡居住的被較少拒絕。

435.Aṭṭhārasavattānīti 『『na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti, na sā āpatti āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo ṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti evamāgatāni aṭṭhārasa vattāni.

Assajipunabbasukappadhānā assajipunabbasukāti vuttā sahacaraṇañāyena. Anulomapaṭipadaṃ appaṭipajjanatāyāti yathāpaññattasammāvattasaṅkhātaṃ anulomapaṭipadaṃ appaṭipajjanatāya, yena vattena ciṇṇena saṅgho anulomiko hoti, tasmiṃ avattanatoti vuttaṃ hoti. Na pannalomā hontīti patitalomā na honti, anukūlavuttino na hontīti attho. Nittharaṇamaggaṃ na paṭipajjantīti anulomavattasaṅkhātaṃ nittharaṇūpāyaṃ na paṭipajjanti, yena vattena ciṇṇena sāpattikabhāvato nittiṇṇā honti, tasmiṃ nittharaṇakavattasmiṃ na vattanti, āpattivuṭṭhānatthaṃ turitaturitā chandajātā na hontīti vuttaṃ hoti. Dasahi akkosavatthūhīti jātināmagottakammasippaābādhaliṅgakilesaāpattihīnasaṅkhātehidasahi akkosakāraṇehi. Chandagāmitā pāpentītiādīsu ya-kāro 『『sayaṃ abhiññā』』tiādīsu viya luttaniddiṭṭhoti āha 『『chandagāmitāyapi pāpentī』』tiādi. Tesanti assajipunabbasukānaṃ gaṇapāmokkhānaṃ.

436-

以下是巴利文的完整直譯: 「十八種行為」是指「不可被接受,不可被依賴,不可被小沙彌所監護,不可被比丘的教導所影響,不可被比丘們所勸導,因而因某種過失而被僧團所驅逐的行為,不可被當作過失,其他或類似的更為嚴重的行為,不可被責備的行為,工作不應被責備,不可被認為是比丘的自然狀態的戒律,不可被認為是請法的戒律,不可被認為是應當做的行為,不可被認為是應當被勸導的行為,不可被認為是應當被提醒的行為,不可被認為是應當被比丘們所共同認可的行為」,如此而來的十八種行為。 「因緣和合而生的」是指「因緣和合而生的」。「順應的道路是指不應當被踐行的」,意即如同所設定的應行的順應道路,因而在此道路上,僧團因而順應而存在,因此被說為不應當被踐行。並不是「意圖不合」的意思,意指不符合意圖的。而「無障礙的道路」是指不應當被踐行的解脫之道,因而被認為是有過失的狀態,因此在此解脫的道路上不應當被踐行。爲了從過失中解脫而迅速而有意圖的,因而被說為不應當被踐行。關於「十種誹謗的對象」,是指以種族、名聲、職業、身體、障礙、過失、行為、狀態、過失、與誹謗有關的十種原因。因而被說「因而因緣和合而生」。

  1. Nigamassa apākaṭattā taṃ dassetuṃ 『『tatthā』』tiādimāha. Parasantakaṃ deti, dukkaṭamevāti vissāsaggāhena parasantakaṃ gahetvā dentaṃ sandhāya vuttaṃ. Tañca kho vatthupūjanatthāyāti mātāpitūnampi dentena vatthupūjanatthāya eva dātabbanti dasseti. 『『Maṇḍanatthāya pana sivaliṅgādipūjanatthāyāti ettakameva vuttattā imaṃ vikkiṇitvā jīvikampi kappessantīti mātuādīnaṃ dātuṃ vaṭṭatī』』ti vadanti. Kassacipīti ñātakassa aññātakassa vā kassacipi. Ñātisāmaṇerehevāti anucchavikattā vuttaṃ. Sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭatīti saṅghikassa lābhassa upacārasīmagatānaṃ sāmaṇerānampi santakattā tesampi upaḍḍhabhāgo labbhatevāti katvā vuttaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ. Catutthabhāgassetaṃ adhivacanaṃ.

『『Sāmaṇerā…pe… ṭhapentī』』ti idaṃ vassaggena abhājiyaṃ sandhāya vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā. Dāpetuṃ na labhantīti sāmaṇerehi dāpetuṃ ananucchavikattā vuttaṃ. Na hi taṃ pupphadānaṃ nāma siyā. Yadi hi tathā āgatānaṃ tesaṃ dānaṃ pupphadānaṃ bhaveyya, sāmaṇerehipi dātuṃ na labbheyya. Sayamevāti sāmaṇerā sayameva. Yāgubhattādīni ādāyāti idaṃ bhikkhūnaṃ atthāya yāgubhattādisampādanaṃ sandhāya vuttattā 『『na vaṭṭatī』』ti avisesena vuttaṃ.

Vuttanayenevāti mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ, itare pana yadi sayameva icchanti, vaṭṭatīti imaṃ pupphe vuttanayaṃ phalepi atidisati, tasmā phalampi mātāpitūnaṃ haraṇaharāpanādinā dātuṃ vaṭṭati, sesañātīnaṃ pakkosāpetvāva. Idāni 『『yo haritvā vā harāpetvā vā…pe… issaravatāya dadato thullaccaya』』nti imaṃ pupphe vuttanayaṃ phalepi saṅkhipitvā dassento 『『kulasaṅgahatthāya panā』』tiādimāha. Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Phalaparicchedena vāti 『『ettakāni phalāni dātabbānī』』ti evaṃ phalaparicchedena vā. Rukkhaparicchedena vāti 『『imehi rukkhehi dātabbānī』』ti evaṃ rukkhaparicchedena vā. Paricchinnesupi rukkhesu 『『idha phalāni sundarāni, ito gaṇhathā』』ti vadantena kulasaṅgaho kato nāma hotīti āha 『『evaṃ pana na vattabba』』nti.

Rukkhacchallīti rukkhattaco. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesanikaṃ. Tenāha 『『gihīnaṃ dūteyyaṃ sāsanaharaṇakamma』』nti. Dūtassa kammaṃ dūteyyaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi…pe… pade pade dukkaṭanti idaṃ tassa sāsanaṃ ārocessāmīti iminā adhippāyena gamanaṃ sandhāya vuttaṃ, tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhito gantvā attano patirūpaṃ sāsanaṃ āroceti, anāpatti. Pubbe vuttappakāranti 『『mama vacanena bhagavato pāde vandathā』』tiādinā vuttappakāraṃ sikkhāpade paṭhamaṃ vuttaṃ. Pakkamatāyasmāti idaṃ pabbājanīyakammavasena vuttaṃ. Puna pakkamatāyasmāti idaṃ pana pabbājanīyakammakatassa vattavasena vuttaṃ. Paṭhamasaṅghabhedasadisānevāti ettha aṅgesupi yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbaṃ. Sesaṃ tādisamevāti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

以下是巴利文的完整直譯: 「由於不明顯的原因,因此說『在那裡』」。給予他人的,確實是惡行的,意指以信任的方式接受他人的給予。並且確實是爲了物質供養的,意指通過給予父母等,確實是爲了物質供養而給予。關於「爲了裝飾的目的,確實是爲了供養西瓦靈等」,因此說這些,僅僅是爲了謀生而給予母親等。對於某個人,是指親戚或非親戚的某個人。關於親戚小沙彌,是指由於不符合規定的原因而說的。對於有成就的小沙彌,給予一部分是適宜的,因而說僧團的利益是為那些有資格的小沙彌所獲得的,因此說這也是合適的。小的,指的是部分的部分。第四部分是指這個。 「沙彌……等……的設定」,是指與雨季有關的情況。因此「在那裡」是指在路上或聖地等。無法被給予,是指沙彌無法給予,因而說不符合規定。因為這不是花的施捨。如果這樣來的人,他們的施捨就會成為花的施捨,沙彌們也無法給予。自己,確實是沙彌自己。關於帶走食物等,是指爲了比丘的利益而準備食物等,因此說「不可被認為是適宜的」。 根據所說的,給予父母即使是帶走也好,呼喚也好,給予是適宜的,其他親戚也應當被呼喚。對於父母的帶走,必須由親戚小沙彌來帶走,其他的如果他們自己想要,適宜的,因此這花的施捨在這裡更為顯著,因此果實也應當通過父母的帶走來給予,其他親戚應當被呼喚。現在「誰帶走或被帶走……等……給予的,因而被認為是豐厚的施捨」,因此此花的施捨也被概括地說明「爲了家庭的聚集而」,這樣說。關於「被減少的果實」,是指針對來者的情況而說的。關於「果實的限制」,是指「這些果實應當被給予」,如此通過果實的限制。關於「樹木的限制」,是指「應當通過這些樹木給予」,如此通過樹木的限制。即使在有限的樹木中,「這裡的果實是美好的,請拿走」,因此說家庭的聚集是名為「如此不應當被做」。 關於「樹木的樹皮」,是指樹木的外皮。對於他們在家庭中、村莊內、城市等的教義的施捨,稱為「腳步的施捨」。因此說「家庭的使者的教義施捨」。使者的工作是使者的工作。即使首先沒有抓住教義……等……每一步都是惡行,這個是以這樣的意圖說的,關於這個教義是被拒絕的,若是處於慈悲中而前往,告知與自己相應的教義,則沒有過失。之前所說的那樣,關於「我以我的言語向佛陀頂禮」,如是所說的那樣,首先被說的教義。關於「離開」的說法,是指因而被驅逐的工作。再次離開的說法,是指因而被驅逐的工作。關於「與僧團的分離相似」,在這裡也如同在其他地方的努力,因此在這裡也應當被認為是惡行。其餘的同樣如此。 家族污點的戒律的說明已結束。 結尾的說明。

  1. Paṭhamaṃ āpatti āpajjanaṃ etesanti paṭhamāpattikā. Tattakāni ahānīti paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmena avasenāti ettha appaṭikammakatāya āpattiyā saggamokkhāvaraṇabhāvato anicchantenapi parivasitabbanti adhippāyo. Avhātabboti abbhānakammavasena pakkositabbo. Te ca bhikkhū gārayhāti ettha ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā sātisārā sadosā, dukkaṭaṃ āpajjantīti ayamattho pākaṭoyevāti na vutto. Sāmīcīti vattaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Terasakavaṇṇanā niṭṭhitā.

  1. Aniyatakaṇḍaṃ

  2. Paṭhamaaniyatasikkhāpadavaṇṇanā

  3. Puttasaddena sāmaññaniddesato ekasesanayena vā puttīpi gahitāti āha 『『bahū dhītaro cā』』ti. Dānappadānesūti khuddakesu ceva mahantesu ca dānesu. Chaṇaṃ nāma attano gehe kattabbamaṅgalanti āha 『『āvāhavivāhamaṅgalādīsū』』ti. Ettha ādi-saddena phagguṇamāsādīsu uttaraphagguṇādiabhilakkhitadivasesu saparijanānaṃ manussānaṃ maṅgalakaraṇampi saṅgaṇhāti. Antarussavesūti mahussavassa antarantarā pavattitaussavesu. Āsāḷhīpavāraṇanakkhattādīsūti ettha nakkhattasaddo paccekaṃ yojetabbo. Tattha āsāḷhīnakkhattanti vassūpagamanapūjādivasaṃ sandhāya vuttaṃ, pavāraṇanakkhattanti pavāraṇapūjādivasaṃ sandhāya. Ādi-saddena yasmiṃ nakkhatte gāmanigamavāsino tayo satta vā divase nakkhattaghosanaṃ katvā yathāvibhavaṃ alaṅkatapaṭiyattā bhoge paribhuñjantā nakkhattakīḷaṃ kīḷanti, tampi saṅgaṇhāti. Imepi dārakāti attano dārake sandhāya vadanti. Tadanantaranti bhikkhūnaṃ bhojanānantaraṃ.

444-

以下是巴利文的完整直譯: 「第一次過失的產生」,是指第一次的過失。關於「從那天起」,是指從被遮蔽的那天開始,直到被告知的那天為止,期間經過的日子、月、年,所經過的時間,意指這樣。由於沒有意願而被迫,因此在這裡是由於過失的緣故,因而被認為是解脫和出離的障礙,儘管沒有想要,仍然應當被圍繞。應當被召喚,是指因而被召喚的工作。那些比丘是應當被責備的,指的是那些知道自己有缺陷而隱瞞的比丘,他們是應當被責備的,因而是有缺陷的,因而陷入惡行,意指這樣顯而易見,因此沒有被說出。確實是合適的。 如此,在《全方位的安寧》中,關於戒律的註釋的要義已結束。 關於第十三章的說明已結束。 不定章 第一次不定的戒律的說明 「通過『子』字的通用定義,或以單數的方式,子女也被理解為『許多女兒』」。關於「施捨的給予」,是指在小的和大的施捨中。關於「家庭的吉祥」,是指在自己的家中應當進行的吉祥,正如說「在婚禮的吉祥等」。在這裡,關於「開始」這個詞,指的是在法定的月份等,所指的日子中,帶著家屬的人們的吉祥也被包含在內。關於「內部的聚會」,是指在大型聚會的內部發生的聚會。關於「阿薩利日、供奉日等」,在這裡「星宿」這個詞是應當單獨理解的。關於「阿薩利星宿」,是指與雨季到來相關的供奉日,關於「供奉星宿」,是指與供奉相關的日子。關於「開始」這個詞,所指的星宿,村莊或城市的居民,在七天或三天內,進行星宿的鳴叫,根據各自的財富,裝飾自己,享受財富,進行星宿的遊戲,這也被包含在內。這些也是孩子們,指的是自己的孩子。關於「隨後」,是指比丘用餐之後。

445.Taṃ kammanti taṃ ajjhācārakammaṃ. Bhikkhu nisinneti ettha bhikkhūti bhummatthe paccattavacanaṃ, bhummavacanassa vā lopaṃ katvā niddesoti āha 『『bhikkhumhi nisinne』』ti. Pāḷiyaṃ 『『sotassa raho』』ti idaṃ atthuddhāravasena vuttaṃ, 『『paṭicchanne āsane』』ti pana vacanato 『『sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti ca vuttattā cakkhussa raho idhādhippetoti dassetuṃ 『『kiñcāpī』』tiādi vuttaṃ. Paricchedo veditabboti raho nisajjāpattiyā paricchedo vavatthānaṃ veditabbaṃ. Idāni cakkhussa raheneva āpattiṃ paricchinditvā dassento 『『sacepi hī』』tiādimāha. Pihitakavāṭassāti iminā paṭicchannabhāvato cakkhussa rahosabbhāvaṃ dasseti. Apihitakavāṭassāti iminā appaṭicchannabhāvaṃ dasseti. Appaṭicchanne ca dutiyasikkhāpade āgatanayena sotassa rahavasenapi paricchedo veditabboti āha 『『antodvādasahatthepi okāse』』ti . 『『Antodvādasahatthe』』ti hi idaṃ sotassa rahābhāvaṃ sandhāya vuttaṃ. Yadi hi cakkhusseva rahābhāvaṃ sandhāya vadeyya , 『『antodvādasahatthe』』ti na vadeyya appaṭicchanne tato dūratare nisinnepi cakkhussa rahāsambhavato. Yasmā nisīditvā niddāyanto kapimiddhapareto kañci kālaṃ cakkhūni ummīleti, kañci kālaṃ nimīleti, na ca mahāniddaṃ okkamati, tasmā 『『niddāyantopi anāpattiṃ karotī』』ti vuttaṃ. Nipajjitvā niddāyanto pana tādiso na hotīti āha 『『nipajjitvā niddāyanto na karotī』』ti, anāpattiṃ na karotīti attho.

Paṭiladdhasotāpattiphalāti antimaparicchedato ariyasāvikaṃ dasseti. Paṭividdhacatusaccāti sotāpattimaggena paṭividdhacatusaccā. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti nisajjaṃ paṭijānamānassa tiṇṇaṃ dhammānaṃ aññatarasamāyogo hotiyevāti vuttaṃ. Pārājikena pana saṅghādisesena ca pācittiyena ca tenākārena nisajjaṃ paṭijānamānova kāretabbo. Na appaṭijānamānoti alajjīpi appaṭijānamāno āpattiyā na kāretabboti avisesena vuttaṃ. So hi yāva na paṭijānāti, tāva neva suddho, na asuddhoti vā vattabbo, vattānusandhinā pana kāretabbo. Vuttañhetaṃ –

『『Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye』』ti. (pari. 359);

Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabboti ettha 『『paṭijānamāno』』ti avuttepi adhikārattā 『『paṭijānamānova tena so bhikkhu kāretabbo』』ti vuttaṃ. Tathārūpāya upāsikāya vacanena aññathattābhāvato diṭṭhaṃ nāma tathāpi hoti, aññathāpi hotīti dassanena aññathattasambhavaṃ dasseti. Evaṃ mahiddhikā nāma…pe… vadāpethāti idaṃ 『『evaṃ mahiddhikāpi tumhe evarūpe āsaṅkanīye ṭhāne kasmā anupaparikkhitvā nisinnattha, tumhādisehi nāma antaraghare nisīdantehi upaparikkhitvā patirūpe ṭhāne nisīditabba』』nti theraṃ ovadanto āha, na pana asaddahanto. Thero attano anupaparikkhitvā anisinnabhāvaṃ dassento 『『antaragharasseveso āvuso doso』』ti āha. Evamakāsinti attano nigūhitabbampi guṇaṃ pakāsento evaṃ viya iddhipāṭihāriyaṃ akāsiṃ. Rakkheyyāsi manti 『『mā maṃ aññepi evaṃ jānantū』』ti attano guṇaṃ ajānāpetukāmo vadati.

446-

以下是巴利文的完整直譯: 「那是行為」,是指那種習慣的行為。比丘坐著,在這裡「比丘」是指具體的、特定的,或是省略了具體的稱謂而指代比丘,因而說「在比丘坐著時」。在巴利文中「耳的隱秘」是爲了說明意義,而「在隱蔽的座位上」則是爲了說明「能夠接觸到男女的法」。因此說「即使是這樣」,是爲了說明在這裡耳的隱秘是指的。應當理解的界限是,隱秘的坐著的過失應當被界定。現在通過僅僅耳的隱秘來說明過失,因而說「即使是這樣」。關於「封閉的門」,是指由於隱蔽的狀態而說明耳的隱秘的所有性質。關於「未封閉的門」,是指由於不隱蔽的狀態而說明的。對於不隱蔽的,依據第二個戒律的內容,耳的隱秘的界限也應當被理解,因此說「在內十二指的地方」。「在內十二指的地方」是指耳的隱秘的狀態。如果只是關於眼的隱秘的狀態而說,則不會說「在內十二指的地方」,而是在不隱蔽的地方更遠的地方坐著也會有眼的隱秘。因為坐著入睡的猴子,偶爾會睜開眼睛,偶爾會眨眼,但不會進入深度的睡眠,因此說「即使在入睡時也不產生過失」。如果躺下入睡的人則不然,因此說「躺下入睡時不產生過失」,意指不產生過失。 「所獲得的初果」,是指從最後的界限來看,顯現出高貴的聖者。「通過四聖諦」,是指通過初果的道路而獲得的四聖諦。通過三種法中的任一種來進行應當的坐著,意味著對於坐著的承認,三種法的任一種結合而成。關於「被驅逐的」,是指與僧團的剩餘部分和凈戒的緣故,因此應當被承認坐著。並非是「不承認」,即使是羞愧者不承認過失,也是不應當的,這一點沒有區別。因為在他未承認之前,無法說他是清凈的,也無法說他是不清凈的,因而根據行為的跟隨而應當被承認。這樣說: 「承認是在羞愧者身上進行的,而在不羞愧者身上則不這樣存在; 即使是許多不羞愧者也會說,依據行為的跟隨而進行」。 通過信任的話語,信女所說的,因而比丘應當被承認,因此在這裡「承認」的話沒有被說出,因而被認為是應當承認的比丘。通過這樣的信女的言辭,因而不同的存在,因而被稱為如此,也被認為是如此。這樣,關於偉大的……等,因而說「這樣偉大的你們在這樣的可疑之處,為什麼不仔細觀察而坐著,像你們這樣的在內屋中坐著的人,應該仔細觀察而在適當的地方坐著」,是對長老的勸誡,而非不信者。長老爲了顯示自己未仔細觀察而未坐著的狀態,因此說「在內屋中確實是有錯」。如此這般,顯示出自己應當被隱藏的優點,因而如是展示了神奇的能力。「你們應當保護自己」,是指「讓其他人也知道這件事」。

451.Mātugāmassa methunaṃ dhammaṃ paṭisevantoti ettha 『『magge』』ti pāṭhaseso daṭṭhabboti āha 『『mātugāmassa magge』』ti. Raho nisajjassādassa asatipi methunarāgabhāve tappaṭibaddhakilesattā vuttaṃ 『『methunadhammasannissitakileso vuccatī』』ti, teneva sannissitaggahaṇaṃ kataṃ. Taṃ sandhāya agatepi asuddhacittena gatattā 『『assāde uppanne pācittiya』』nti vuttaṃ. Rahassādo uppajjati anāpattīti suddhacittena gantvā nisinnattā cittuppādamattenettha āpatti na hotīti vuttaṃ. Ayaṃ dhammo aniyatoti ettha tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyatoti ayamattho pākaṭoyevāti na vutto. Yaṃ āpattiṃ paṭijānāti, tassā vasenettha aṅgabhedo veditabbo.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaaniyatasikkhāpadavaṇṇanā

  2. 『『Eko』』ti vuttattā 『『nisajjaṃ kappetuṃ paṭikkhitta』』nti iminā sambandho na ghaṭatīti āha 『『yaṃ eko…pe… sambandho veditabbo』』ti. Etaṃ paccattavacananti 『『eko』』ti idaṃ paccattavacanaṃ.

以下是巴利文的完整直譯: 關於"女性與性行為"這一部分,這裡應當理解為"在道路上"的遺漏文字。因此說"女性在道路上"。即使在沒有性慾的情況下,由於與性行為相關的煩惱,所以說"與性行為相關的煩惱被稱說",正因如此而做了相關的把握。關聯到這一點,即使未到達,因為心不清凈而去,所以說"當生起慾望時犯波逸提罪"。當慾望生起時不犯罪,是因為心清凈地去並坐下,僅僅因為心的生起而在此不犯罪。這種法則是不確定的,在此意味著根據承認三種違犯中的哪一種違犯或事由,應當因此而受到懲罰,這個意義是顯而易見的,因此未被說明。承認哪種違犯,應當根據該違犯來了解肢體的分解。 第一不確定學處的解釋到此結束。 第二不確定學處的解釋 因為說了"一個",所以與"被禁止坐下"這一說法不相符,因此說"應當瞭解一個……的關聯"。這是專有語言,"一個"是專有語言形式。

453.Bahi parikkhittanti bahi pākārādinā parikkhittaṃ. Pariveṇaṅgaṇanti pariveṇamāḷakaṃ sandhāya vuttaṃ. Itthīpi purisopīti ettha paṭhame kasmā itthisatampi anāpattiṃ na karoti, idha ekāpi kasmā anāpattiṃ karotīti? Vuccate – paṭhamasikkhāpadaṃ 『『sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti vuttattā methunadhammavasena āgataṃ, na ca methunassa mātugāmo dutiyo hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti, teneva vesāliyaṃ mahāvane dvāraṃ vivaritvā nipanne bhikkhumhi sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsu, tasmā tattha 『『itthisatampi anāpattiṃ na karotī』』ti vuttaṃ. Idaṃ pana sikkhāpadaṃ duṭṭhullavācāvasena āgataṃ 『『alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu』』nti vuttattā. Duṭṭhullavācañca sutvā mātugāmopi na paṭicchādeti. Teneva duṭṭhullavācāsikkhāpade yā tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesuṃ, tasmā idha 『『itthīpi anāpattiṃ karotī』』ti vuttaṃ. Idha appaṭicchannattā itthīpi anāpattiṃ karoti, tattha paṭicchannattā itthisatampi anāpattiṃ na karotīti ca vadanti.

Kāyasaṃsaggavasena anandho vutto, duṭṭhullavācāvasena abadhiro. Antodvādasahatthe okāseti sotassa rahābhāvo vutto, etena 『『sotassa raho dvādasahatthena paricchinditabbo』』ti dasseti . Tasmā dvādasahatthato bahi nisinno anāpattiṃ na karoti satipi cakkhussa rahābhāve sotassa rahasabbhāvato. Imasmiñhi sikkhāpade appaṭicchannattā sotassa rahoyeva adhippeto. Pāḷiyaṃ pana 『『cakkhussa raho』』ti atthuddhāravasena vuttaṃ. Kenaci pana 『『dvepi rahā idha adhippetā』』ti vuttaṃ, taṃ na gahetabbaṃ. Na hi appaṭicchanne okāse cakkhussa raho sambhavati dvādasahatthato bahi dassanavisaye dūratare nisinnassapi daṭṭhuṃ sakkuṇeyyabhāvato. Niddāyantopīti iminā 『『nipajjitvā niddāyantopi gahitoyevā』』ti tīsupi gaṇṭhipadesu vuttaṃ. 『『Nipajjitvā niddāyantepi satipi cakkhussa rahe abadhirattā sotassa raho natthī』』ti gaṇṭhipadakārānaṃ adhippāyo. Yathā pana nipajjitvā niddāyanto andho viya kiñci na passatīti cakkhussa raho sambhavati, tathā badhiro viya kiñci saddaṃ na suṇātīti sotassa rahopi sambhavatīti sakkā vattuṃ. Aṭṭhakathāyañca ṭhito vā nisinno vāti ettakameva vuttaṃ, paṭhamasikkhāpade viya 『『nipajjitvā niddāyantopi anāpattiṃ na karotī』』ti idaṃ pana na vuttaṃ, tasmā vīmaṃsitvā yathā na virujjhati, tathā gahetabbaṃ.

"外部被禁止"是指由外部的圍墻等所禁止。關於"圍繞的地方"是指圍繞的園區。關於"女性也是男性"這一點,為什麼在第一處即使是女性的數量也不犯戒,這裡一個女性為什麼犯戒呢?回答是——由於第一學處中說「可以享受性行為」,所以是基於性行為而來的,而不是指性行為的女性。女性之間確實是相互遮蔽的,因此在維薩利的大森林中,門被打開后,許多女性在儘量做完事情后離開,所以因此說"女性的數量也不犯戒"。而這條學處是基於惡劣的言辭而來的,「不應當以惡劣的言辭來照亮女性」。聽到惡劣的言辭,女性也不遮蔽。因此在惡劣言辭的學處中,那些心地善良的女性,離開后使比丘感到不快,因此在這裡說「女性也犯戒」。在這裡由於不被遮蔽,女性也犯戒,而在那裡的情況下,由於被遮蔽,女性的數量也不犯戒。 關於身體接觸,盲人被提及,基於惡劣的言辭則是聾啞人。關於耳朵的隱秘被提及,說明「耳朵的隱秘應當被十二指頭所遮蔽」。因此從十二指頭外坐著的人不犯戒,雖然眼睛的隱秘被遮蔽,耳朵的隱秘的本質是隱秘的。在這個學處中由於不被遮蔽,耳朵的隱秘是指的。巴利文中是以「眼睛的隱秘」來指代的。有人說「這裡指的是兩個隱秘」,這不能被接受。在不被遮蔽的情況下,眼睛的隱秘是不可能存在的,因為在十二指頭外的視野中,即使坐得更遠也能被看到。關於「在沉睡中」,是指「躺下後即使沉睡也是被抓住的」,在三處被提及。關於「躺下後即使沉睡,眼睛的隱秘也因耳朵的隱秘而不存在」,這是註釋者的意思。就像躺下後沉睡的盲人一樣,什麼也看不見,眼睛的隱秘便可能存在;同樣地,像聾啞人一樣,什麼聲音也聽不見,耳朵的隱秘也可能存在,可以這樣說。關於註釋中提到的「站著或坐著」,僅此而已,在第一學處中說「躺下後沉睡也不犯戒」,這並未被提及,因此應當仔細考慮,以

Sotassa rahasseva idhādhippetattā 『『badhiro pana cakkhumāpī』』ti vuttaṃ. Andhassa appaṭicchannampi paṭicchannapakkhaṃ bhajatīti paṭhamasikkhāpadassa visayattā vuttaṃ 『『andho vā abadhiropi na karotī』』ti. Yatheva hi tattha apihitakavāṭassa gabbhassa anto samīpepi ṭhito andho anāpattiṃ na karoti, evamayampīti daṭṭhabbaṃ. Ubhayatthāpīti dvīsupi aniyatesu. Yasmā dvīhi sikkhāpadehi udāyittheraṃ ārabbha visuṃ paññattā kāci āpatti nāma natthi, tasmā tassa tassa sikkhāpadassa ādikammike sandhāya ādikammikānaṃ anāpatti vuttā. Upanandattherādayo hi raho nisajjādīnaṃ ādikammikā. Bhagavatā pana paṭhamaṃ paññattasikkhāpadāniyeva gahetvā upanandavatthusmiṃ aniyatakkamo dassito. Yadi imehi sikkhāpadehi visuṃ paññattā āpatti nāma natthi, atha kasmā bhagavatā aniyatadvayaṃ paññattanti? Evarūpāyapi upāsikāya vuccamāno paṭijānamānoyeva āpattiyā kāretabbo, na appaṭijānamānoti dassentena bhagavatā yāya kāyaci āpattiyā yena kenaci codite paṭiññātakaraṇaṃyeva daḷhaṃ katvā vinayavinicchayalakkhaṇaṃ ṭhapitaṃ. Atha bhikkhunīnaṃ aniyataṃ kasmā na vuttanti? Idameva lakkhaṇaṃ sabbattha anugatanti na vuttaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Aniyatavaṇṇanā niṭṭhitā.

  1. Nissaggiyakaṇḍaṃ

  2. Cīvaravaggo

  3. Paṭhamakathinasikkhāpadavaṇṇanā

459.Samitāvināti samitapāpena. Gotamake cetiyeti gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. Paribhuñjituṃ anuññātaṃ hotīti bhagavatā gahapaticīvare anuññāte bahūni cīvarāni labhitvā bhaṇḍikaṃ katvā sīsepi khandhepi kaṭiyāpi ṭhapetvā āgacchante bhikkhū disvā cīvare sīmaṃ bandhantena ticīvaraṃ paribhogatthāya anuññātaṃ, na pana adhiṭṭhānavasena. Nahāyanti etthāti nahānaṃ, nahānatitthaṃ.

Sotassa rahasseva idhādhippetattā "盲人而眼睛的隱秘"是這樣說的。關於盲人,即使是小的遮蔽也會被遮蔽的方面,因此說「盲人或聾啞人不犯戒」。如同在那裡的封閉門的內側,盲人即使站在附近也不犯戒,這一點應當被理解。關於兩者,指的是兩個都沒有確定的地方。因為基於兩條學處,從烏達伊長老開始,特別規定沒有任何違犯,所以對於那條學處的起始行為,所說的無違犯是指起始行為。烏帕南達長老等人確實是關於隱秘的坐下等起始行為。佛陀則只抓住第一條規定的學處,顯示了烏帕南達的情況是不確定的。如果這些學處中沒有特別規定的違犯,那麼為什麼佛陀會特別規定兩個不確定的情況呢?這種情況下被稱為信士的,承認的違犯應當被處理,而不是不承認的,這樣佛陀通過某種違犯被某人指責時,所承認的就被堅固地建立了,維持了戒律的判別特徵。那麼為什麼不提及比丘們的不確定呢?這個特徵在各處都是一致的,並未被說明。 第二不確定學處的解釋到此結束。 這樣在《薩曼塔帕薩迪卡》的《律藏註釋》中,關於不確定的解釋到此結束。 不捨分 衣服分 第一堅固學處的解釋 "聚集的衣服"是指因聚集的緣故。關於「戈達摩的聖地」,是指戈達摩惡鬼的聖地所建立的住處。被允許享用的是,佛陀允許家主的衣服,在獲得許多衣服后,放置在頭上、肩上或腰間,看到比丘們前來時,爲了享用衣服而被允許,而不是基於命令的緣故。這裡說的是「沒有洗澡」,是指洗澡的地方,洗澡的地方。

  1. Eko kira brāhmaṇo cintesi 『『buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī』』ti. So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha 『『sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī』』ti. Bahussutaṃ bhante ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhū upasaṅkamitvā 『『bahussutaṃ bhante ācikkhathā』』ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanakena cīvarena pūjesi. Tena vuttaṃ 『『paṭilābhavasena uppanna』』nti. Uppanna-saddo nipphannapariyāyopi hotīti taṃ paṭikkhipanto āha 『『no nipphattivasenā』』ti. Paṭhamameva hi taṃ tantavāyakammena nipphannaṃ.

Therassa santike upajjhaṃ gāhāpetvā sayaṃ anussāvanakammaṃ karotīti ettha sāriputtattheropi tatheva karotīti daṭṭhabbaṃ. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmantaṃ ānandaṃ ativiya mamāyatīti ānandatthero tāva mamāyatu akhīṇāsavabhāvato, sāriputtatthero kathanti? Na idaṃ mamāyanaṃ gehassitapemavasena, atha kho guṇasambhāvanāvasenāti nāyaṃ doso. Navamaṃ vā divasaṃ dasamaṃ vāti bhummatthe upayogavacanaṃ , navame vā dasame vā divaseti attho. Sace bhaveyyāti sace kassaci evaṃ siyā. Vuttasadisamevāti ettha 『『vuttadivasamevā』』tipi paṭhanti. Dhāretunti ettha 『『āhā』』ti pāṭhaseso daṭṭhabbo.

462-

有一個婆羅門思考:「對佛陀寶和僧團寶的禮敬顯而易見,那麼法寶又該如何被供養呢?」於是他走近佛陀,詢問這個問題。佛陀說:「如果婆羅門想要供養法寶,就應當供養一個博學的人。」他問:「請告訴我,博學的人是誰?」他向比丘們詢問。於是他走近比丘們,說:「請告訴我,博學的人是誰?」阿難尊者被稱為婆羅門。婆羅門用千斤重的衣服供養了長老。因此說「因獲得而生起」。「生起」這個詞也有「完成」的含義,因此他反駁說:「不是基於完成的緣故。」實際上,最初是通過紡織的工作而完成的。 在長老的面前,託付給了老師,自己進行回憶的工作;在這裡,薩里普塔長老也應當這樣做。如此,一個一個地將自己的衣服供養,出家后被託付的有五百個比丘。阿難尊者非常想要我,因為阿難尊者是未滅盡的,因此薩里普塔長老又說什麼呢?這並不是因為我的緣故,而是基於功德的緣故,這並沒有過錯。第九天或第十天,是指在地面上的用語,或是第九天或第十天的意思。如果有的話,是說如果有任何事情。這裡的意思是「與所說的相同」,在這裡也可以讀作「與所說的日子相同」。「應當持有」這裡應當理解為「應當吃」。

463.Niṭṭhitacīvarasminti bhummavacanassa lopaṃ katvā niddesoti āha 『『niṭṭhite cīvarasmi』』nti, cīvarassa karaṇapalibodhe upacchinneti vuttaṃ hoti. Pāsapaṭṭagaṇṭhikapaṭṭapariyosānaṃ yaṃ kiñci kātabbaṃ, taṃ katvāti yojetabbaṃ. Sūciyā paṭisāmananti idaṃ sūcikammassa sammā pariniṭṭhitabhāvadassanatthaṃ vuttaṃ, sūcikammaniṭṭhānamevettha pamāṇaṃ. Etesampīti vinaṭṭhādiṃ parāmasati.

Kathine ca ubbhatasminti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiṃ kathine ca ubbhateti attho. Dutiyassa palibodhassa abhāvaṃ dassetīti āvāsapalibodhassa abhāvaṃ dasseti. Ettha ca 『『niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine』』ti imehi dvīhi padehi dvinnaṃ palibodhānaṃ abhāvadassanena atthatakathinassa pañcamāsabbhantare yāva cīvarapalibodho āvāsapalibodho ca na upacchijjati, tāva anadhiṭṭhitaṃ avikappitaṃ atirekacīvaraṃ dasāhato parampi ṭhapetuṃ vaṭṭatīti dīpeti. Atthatakathinassa hi yāva kathinassa ubbhārā anāmantacāro asamādānacāro yāvadatthacīvaraṃ gaṇabhojanaṃ yo ca tattha cīvaruppādoti ime pañcānisaṃsā labbhanti. Pakkamanaṃ anto assāti pakkamanantikā. Evaṃ sesāpi veditabbā. Vitthāro panettha āgataṭṭhāneyeva āvi bhavissati.

Khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesāni. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti khomasuttādīni sabbāni ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaṃyeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. 『『Paṭṭuṇṇakoseyyaviseso』』ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Majjhimassa purisassa vidatthiṃ sandhāya 『『dve vidatthiyo』』tiādi vuttaṃ. Iminā dīghato vaḍḍhakīhatthappamāṇaṃ vitthārato tato upaḍḍhappamāṇaṃ vikappanupaganti dasseti. Tathā hi 『『sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakīhatthena diyaḍḍho hattho hotī』』ti kuṭikārasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha.

「在完成的衣服中」是指在地面用語中去掉了部分內容,因此說「在完成的衣服中」,這是指衣服的製作和準備的過程被截斷了。關於「對於纏繞的衣服所做的任何事情」,應當理解為已經完成的事情。關於「針的相應」,這是爲了說明針工作完成的狀態,針的完成在這裡是標準。關於這些,指的是對損壞等的關注。 「在堅固的衣服中」所指的是僧團的堅固,堅固的衣服的意義在於此。爲了顯示第二個準備的缺乏,顯示的是住所準備的缺乏。在這裡,「在完成的衣服中,在堅固的衣服中」這兩個詞是用來顯示兩個準備的缺乏,直到衣服準備和住所準備不被截斷為止,才能夠允許不被限制的額外衣服,即使是十斤重的衣服也可以放置。因此,關於堅固的衣服,直到堅固的抬起不被呼喚、不被接受、直到所有的衣服都被計入飲食,這五個好處就能獲得。關於「走的地方」,是指走的地方。其他的也應當如此理解。詳細的內容將在這裡的相關地方展開。 「Khoma」是指通過《Khoma經》所說的纏繞的衣服,其他的也是如此。「Sāṇa」是指通過《Sāṇavāka經》所說的製作的衣服。關於「破壞」,是指所有的《Khoma經》等,混合起來製作的衣服。有人說「破壞」也是指用言語製作的。關於「破衣」,是指纏繞的衣服、Somāra的衣服、Cīna的衣服和神靈的衣服,這六種衣服並未被詳細說明。因為破衣是與Sāṇa相應的。關於「在纏繞的地方所生的衣服」,是指纏繞的地方所生的衣服。關於「纏繞的衣服的特殊」,在命名的地方被提及。在Somāra和Cīna的地方所生的衣服是Somāra和Cīna的衣服。關於「纏繞的衣服及其相應」,在三種衣服中是與生物相應的。關於「神靈所給予的衣服」,是指神靈所給予的衣服,這與Kapparukha所生的,因神女的施捨而生的,Anuruddha長老給予的衣服相似,這也是與Khoma等相應的。 關於「中等的人」的問題,提到「有兩個中等的人」。通過這段話顯示出長短、寬度的比例。正如在「善巧的中等人中,有三個中等的人,長的手是半個手」所說的,在《Kuṭikāra的學處註釋》中。

2.348-349) vuttaṃ, tasmā sugataṅgulena dvādasaṅgulaṃ vaḍḍhakīhatthena diyaḍḍho hatthoti siddhaṃ. Evañca katvā sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakīhatthappamāṇanti idaṃ āgatamevāti.

Taṃ atikkāmayatoti ettha tanti cīvaraṃ kālaṃ vā parāmasati. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa atikkantaaruṇena saddhinti attho. Divasasaddena hi taṃdivasanissito aruṇo vutto. Bandhitvāti rajjuādīhi bandhitvā. Veṭhetvāti vatthādīti veṭhetvā.

Vacanīyoti saṅghaṃ apekkhitvā vuttaṃ. Aññathāpi vattabbanti ettha 『『yāya kāyaci bhāsāya padapaṭipāṭiyā avatvāpi atthamatte vutte vaṭṭatī』』ti vadanti. Tenāti āpattiṃ paṭiggaṇhantena. Paṭiggāhakena 『『passasī』』ti vutte desakena vattabbavacanaṃ dasseti 『『āma passāmī』』ti. Puna paṭiggāhakena vattabbavacanamāha 『『āyatiṃ saṃvareyyāsī』』ti. Evaṃ vutte puna desakena vattabbavacanaṃ 『『sādhu suṭṭhu saṃvarissāmī』』ti. Iminā attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu pana sambahulāsu vāti dvīsu sambahulāsu vā āpattīsu purimanayeneva vacanabhedo veditabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha dve āpattiyoti vā sambahulā āpattiyoti vā vattabbanti adhippāyo. Cīvaradānepīti nissaṭṭhacīvarassa dānepi. Vatthuvasenāti cīvaragaṇanāya. Gaṇassa vuttā pāḷiyevettha pāḷīti dvīsu imāhaṃ āyasmantānaṃ nissajjāmīti vacane visesābhāvato vuttaṃ. Evaṃ…pe… vattuṃ vaṭṭatīti vatvā tattha kāraṇamāha 『『itogarukatarānī』』tiādi. Tattha itoti ito nissaṭṭhacīvaradānato. Ñattikammato ñattidutiyakammaṃ garukataranti āha 『『ito garukatarānī』』ti. Imāhaṃ cīvaranti ettha 『『imaṃ cīvara』』ntipi paṭhanti.

468.Naidha saññā rakkhatīti idaṃ vematikaṃ anatikkantasaññañca sandhāya vuttaṃ. Yopi evaṃsaññī, tassapīti na kevalaṃ atikkante atikkantasaññissa, atha kho vematikassa anatikkantasaññissapīti attho. 『『Na idha saññā rakkhatī』』tiādinā vuttamatthaṃ sesattikepi atidisati. Esa nayo sabbatthāti esa nayo avinaṭṭhādīsupīti aññesaṃ cīvaresu upacikādīhi khāyitesu 『『mayhampi cīvaraṃ khāyita』』nti evaṃsaññī hotītiādinā yojetabbanti dasseti. Anaṭṭhato aviluttassa visesamāha 『『pasayhāvahāravasenā』』ti. Theyyāvahāravasena gahitañhi naṭṭhanti adhippetaṃ, pasayhāvahāravasena gahitaṃ viluttanti. Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatīti idaṃ nisīdanasanthataṃ sandhāya vuttaṃ. Yaṃ yena hi purāṇasanthatassa sāmantā sugatavidatthiṃ anādiyitvā aññaṃ navaṃ nisīdanasanthataṃ kataṃ, tassa taṃ nissaggiyaṃ hoti. Tasmā 『『anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī』』ti idaṃ parassa nissaggiyaṃ aparassa paribhuñjituṃ vaṭṭatīti imamatthaṃ sādheti. Paribhogaṃ sandhāya vuttanti anatikkante atikkantasaññissa vematikassa ca paribhuñjantasseva dukkaṭaṃ, na pana aparibhuñjitvā ṭhapentassāti adhippāyo.

2.348-349) 說,因此用善巧的手指將十二個手指的長度增加,得以實現。這樣做后,用善巧的手指將八個手指的長度增加,這個是從來就有的。 關於「超越它」是指在這裡的衣服、時間等方面的關注。那裡的「紅色」是指超越了衣服的獲得日子。以衣服獲得日子的超越之紅色為依據。由於「日子」這個詞是指依賴於那一天的紅色。關於「綁住」,是指用繩索等綁住。關於「圍繞」,是指圍繞衣物。 關於「應當說」,是指以僧團為依靠而說的。在這裡也可以說「無論用什麼樣的語言,若不超過意義而說出適當的內容,都是合適的」。因此,接受者在接受時說「你看見了嗎?」時,顯示出「是的,我看見了」。再次,接受者說「你應當保持長久」。如此說時,再次顯示出「我會很好地保持」。通過這個顯示出他自己對長久的保持的狀態。而在兩個許多方面的情況下,兩個許多的違犯應當以先前的方式理解。關於「在某種情況下,違犯會被記住」,這裡是指有兩個違犯或許多違犯的意思。關於「衣服的施捨」,是指對不再擁有的衣服的施捨。關於「根據事物」,是指對衣服的計算。關於「在這裡所說的」,是指在這兩種情況下,我們的長老們不應再施捨的意思。這樣……等……是指在這裡的原因說「這是更重的」之類的。在這裡「這是」是指從這裡不再擁有的衣服的施捨。關於「從衣物工作中」,第二個工作是更重的,因此說「這是更重的」。在這裡的衣服是指「這件衣服」。 「這裡沒有意識保護」是指針對不超過的意識和不超過的意識的說法。即使是這樣意識的人,關於他也不是僅僅超越了,而是指不超過的意識。通過「這裡沒有意識保護」等所說的意思,在其他的情況下也有過度的表現。這個方式在各處都是相同的,關於這個方式是指在其他衣服中,因聚集等被認為「我也有衣服被聚集」的意識。關於「沒有失去而不被捲入」的特別說法是「通過超越的行為」。因為被認為是通過超越的行為而被抓住的,並不是失去。關於「無違犯」,是指在坐下的狀態下說的。若有任何舊的坐下的狀態被拋棄而做出新的坐下的狀態,那就會成為不再擁有的。因此說「無違犯是指在他人不再擁有的情況下被享用」,這是爲了確認這一點。關於享用的說法是指在不超過的意識和不超過的意識下被享用的確實是過失,而不是在不享用的情況下被放置的意思。

469.Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti nāmaṃ vatvā na vikappetuṃ. Esa nayo sabbattha. Tasmā ticīvarādīni adhiṭṭhahantena 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana 『『imaṃ saṅghāṭi』』ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvāva 『『imaṃ cīvaraṃ tuyhaṃ vikappemī』』ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti 『『catumāsato paraṃ vikappetvā paribhuñjituṃ anuññāta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ cātumāsaṃ, tāva ṭhapetuṃ anuññāta』』ntipi vadanti. 『『Tato paraṃ vikappetuṃ anujānāmīti ettāvatā vassikasāṭikaṃ kaṇḍuppaṭicchādiñca taṃ taṃ nāmaṃ gahetvā vikappetuṃ anuññātanti evamattho na gahetabbo tato paraṃ vassikasāṭikādināmasseva abhāvato. Tasmā tato paraṃ vikappentenapi nāmaṃ gahetvā na vikappetabbaṃ. Ubhinnampi tato paraṃ vikappetvā paribhogassa anuññātattā tathā vikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba』』nti tīsupi gaṇṭhipadesu vuttaṃ.

Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. Imaṃ saṅghāṭiṃ adhiṭṭhāmīti ettha 『『imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmīti evampi vattuṃ vaṭṭatī』』ti gaṇṭhipadesu vuttaṃ, tampi 『『imaṃ cīvaraṃ parikkhāracoḷaṃ adhiṭṭhāmī』』ti iminā sameti. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena vā cālentena vā. Duvidhanti sammukhaparammukhabhedesu duvidhaṃ. Hatthapāseti idaṃ dvādasahatthaṃ sandhāya vuttaṃ, tasmā dvādasahatthabbhantare ṭhitaṃ 『『ima』』nti vatvā adhiṭṭhātabbaṃ. Tato paraṃ 『『eta』』nti vatvā adhiṭṭhātabbanti keci vadanti. Gaṇṭhipadesu panettha na kiñci vuttaṃ. Pāḷiyaṃ aṭṭhakathāyañca sabbattha 『『hatthapāso』』ti aḍḍhateyyahattho vuccati, tasmā idha visesavikappanāya kāraṇaṃ gavesitabbaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. 『『Sāmantavihāre』』ti idaṃ desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabbanti vadanti. Ṭhapitaṭṭhānaṃ sallakkhetvāti ca idaṃ ṭhapitaṭṭhānasallakkhaṇaṃ anucchavikanti katvā vuttaṃ, cīvarasallakkhaṇamevettha pamāṇaṃ.

「三件衣服的決定」是指以名稱來決定。 「不應當思維」是指以名稱來不思維。這個方式在各處都是相同的。因此,關於三件衣服等的決定,應當以「我決定這件僧伽笈」為名來決定。而在思維的情況下,應當以「我思維這件僧伽笈」為名來思維,並且應當抓住每一件衣服的名稱,以「我思維這件衣服」為名來思維。無論是三件衣服還是其他的,如果他以這樣的名稱來思維,則是不思維的,僅僅在額外的衣服的地方存在。因此,之後的思維是指「在四個月之後被允許思維並享用」在三個地方都被說到。有些人也說:「之後的思維是指在即將到來的年度的雨季四個月內被允許放置。」關於「之後的思維被允許」,因此在此處的雨季衣服的夾層和其他各自的名稱被允許思維的意思並不應當被接受,因而不應當在之後的雨季衣服等的名稱中思維。因此,即使在之後的思維中,也不應當抓住名稱而不思維。因為在兩個方面的思維中,由於被允許享用,因此應當以其他的名稱來思維,並且在三個地方都被說到。 「我放置」是指放置,或是「我放棄」的意思。在這裡「我決定這件衣服的僧伽笈」是指「我決定這件衣服的僧伽笈」,同樣也可以說「我決定這件衣服的附屬物」。「在身體的變化中」是指用手去觸碰衣服,或是用手去移動衣服。關於「二種」,是指在正面和側面上的二種。關於「手的觸碰」,是指這裡的十二個手指,因此在這裡應當以「這」為名來決定。之後應當以「那」為名來決定,有些人這樣說。在三個地方並沒有說到任何東西。在巴利語和註釋中,所有地方都稱為「手的觸碰」,因此在這裡應當尋找特別的思維的原因。關於「薩曼特維哈拉」,是指在那一天去並返回的地方。「在薩曼特維哈拉」,這是指僅僅在教導的主題上,因此應當在放置的地方加以觀察,即使在遠處也應當決定。有些人說「觀察放置的地方」是指觀察放置的地方的狀態,並且在這裡以衣服的觀察為標準。

Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato 『『imaṃ paccuddharāmī』』ti parikkhāracoḷassa visuṃ paccuddhāravidhiṃ dasseti. Parikkhāracoḷanāmena pana adhiṭṭhitattā 『『imaṃ parikkhāracoḷaṃ paccuddharāmī』』ti vuttepi nevatthi dosoti viññāyati. Paccuddharitvā puna adhiṭṭhātabbānīti idañca saṅghāṭiādicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmaṃ sandhāya vuttaṃ. Parikkhāracoḷanāmeneva adhiṭṭhahitvā paribhuñjantassa pana pubbekataadhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhānakiccaṃ natthīti iminā kappabindudānakiccampi natthīti dasseti. Muṭṭhipañcakāditicīvarappamāṇayuttaṃ sandhāya 『『ticīvaraṃ panā』』tiādi vuttaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ. Baddhasīmāyaṃ avippavāsasīmāsammutisabbhāvato cīvaravippavāsepi nevatthi dosoti na tattha dupparihāratāti āha 『『abaddhasīmāyaṃ dupparihāra』』nti.

Anatirittappamāṇāti sugatavidatthiyā dīghaso cha vidatthiyo tiriyaṃ aḍḍhateyyavidatthiñca anatikkantappamāṇāti attho. Nanu ca vassikasāṭikā vassānātikkamena, kaṇḍuppaṭicchādi ābādhavūpasamena adhiṭṭhānaṃ vijahati. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) 『『vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī』』ti vuttaṃ. Tasmā 『『tato paraṃ paccuddharitvā vikappetabbā』』ti kasmā vuttaṃ. Sati hi adhiṭṭhāne paccuddhāro yuttoti? Ettha tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ 『『paccuddharitvāti idaṃ paccuddharaṇaṃ sandhāya na vuttaṃ, paccuddharitvāti pana vassikasāṭikabhāvato apanetvāti evamattho gahetabbo. Tasmā hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikabhāvato apanetvā vikappetabbāti imamatthaṃ dassetuṃ 『tato paraṃ paccuddharitvā vikappetabbā』ti vutta』』nti.

Keci pana 『『yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti, tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo. Paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā』』ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyā hoti. Anadhiṭṭhitaavikappitameva hi taṃtaṃkālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaṃ parihāraṃ labhatiyeva. Evaṃ kaṇḍuppaṭicchādipi ābādhavūpasamena adhiṭṭhānaṃ vijahati, tasmā tato paraṃ dasāhaṃ parihāraṃ labhati, dasāhaṃ pana anatikkamitvā vikappetabbāti.

以下是巴利文的完整直譯: 立定之後,以衣服附屬品的名義,立定了衣服。在立定之前,由於缺乏僧伽衣等的表述,特別展示了衣服附屬品的單獨取回方式。以衣服附屬品的名義立定后,即便說"我取回這件衣服附屬品",也沒有過失,這是可以理解的。取回后再次立定,這是指以僧伽衣等衣服的名義,立定后希望使用。以衣服附屬品的名義立定並使用時,先前的立定仍然有效。"沒有立定的義務",由此表明也沒有施捨界限的義務。指的是與五指大小等相關的三衣尺寸。以衣服附屬品的方式立定,意即製作衣服附屬品后立定。由於在限定區域記憶體在不離開的界限和共同認可,即便在衣服離開時也沒有過失,所以說在非限定區域內難以處理。 非超出尺寸,意指沿長度方向不超過六善逝手掌寬,橫向不超過一個半手掌寬。然而,雨季衣在雨季結束時、瘙癢等疾病緩解時會放棄立定。正如母註釋中所說:"雨季衣在雨季結束時、瘙癢等疾病緩解時會放棄立定"。那麼為什麼說"此後取回后可以更換"呢?既然存在立定,取回豈非恰當?在此首先說明:"取回"並非指取回本身,而是指移除雨季衣的狀態。因此,從寒季第一天開始,在十天內移除雨季衣狀態后可以更換,這就是所要表達的意思。 有些人說:"就像在結集月內產生的衣服在結集月結束時需要捨棄,這件雨季衣在雨季結束時也需要捨棄,因此在卡提克滿月日取回后,從寒季第一天開始可以更換"。這種說法不恰當。因為在結集月產生的衣服由於位於額外衣服位置,在最後一天未立定時,結集月結束時需要捨棄。而這件雨季衣是已立定的,因此不能類比。未立定和未更換的衣服在特定時間結束時需要捨棄,所以在寒季雨季衣仍可享有十天的保留期。同樣,瘙癢等疾病緩解時也會放棄立定,因此此後可享有十天的保留期,但不得超過十天而不更換。

Keci pana 『『adhiṭṭhānabhedalakkhaṇe avuttattā vassikasāṭikā vassānamāsātikkamepi, kaṇḍuppaṭicchādi ābādhe vūpasantepi adhiṭṭhānaṃ na vijahati, tasmā 『tato paraṃ paccuddharitvā vikappetabbā』ti idaṃ vutta』』nti vadanti, taṃ mātikāṭṭhakathāya na sameti, samantapāsādikāya pana sameti. Tathā hi 『『vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī』』ti idaṃ samantapāsādikāyaṃ natthi, parivāraṭṭhakathāyañca 『『atthāpatti hemante āpajjati, no gimhe』』ti ettha idaṃ vuttaṃ 『『kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana 『kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī』ti vuttaṃ, tampi suvuttaṃ. Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetunti hi vutta』』nti (pari. aṭṭha. 323).

Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā. Tasmā kurundiyaṃ vuttanayeneva vassikasāṭikā vassānamāsātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Kurundiyañhi 『『vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu』』nti vacanato yadi kattikapuṇṇamāyaṃ na paccuddhareyya, avijahitādhiṭṭhānā vassikasāṭikā hemantaṃ sampattā vikappanakkhette adhiṭṭhānasabbhāvato dukkaṭaṃ janeti, tasmā kattikapuṇṇamāyaṃ eva paccuddharitvā hemante vikappetabbāti iminā adhippāyena 『『kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī』』ti vuttaṃ, tasmā vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Nahānatthāya anuññātattā 『『vaṇṇabhedamattarattāpi cesā vaṭṭatī』』ti vuttaṃ. Dve pana na vaṭṭantīti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ. 『『Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā vikappetvā ca adhiṭṭhātabbā』』ti vadanti. Pamāṇayuttanti dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhā, dasā vidatthīti iminā pamāṇena yuttaṃ. Pamāṇikāti sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyoti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. 『『Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, puna na paccuddharīyati kālaparicchedābhāvato』』ti vadanti. Apare pana 『『ekavacanenapi vaṭṭatīti dassanatthaṃ 『sakiṃ adhiṭṭhitaṃ adhiṭṭhitamevā』ti vutta』』nti vadanti. Ubhayatthāpi assa vacanassa idha vacane apubbaṃ payojanaṃ na dissati, teneva mātikāṭṭhakathāyaṃ imasmiṃ ṭhāne 『『sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hotī』』ti idaṃ padaṃ na vuttaṃ.

『『Attano santakabhāvato mocetvā ṭhapitaṃ sandhāya mahāpaccariyaṃ anāpatti vuttā』』ti vadanti. Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmīti ṭhapentena adhiṭṭhātabbaṃ, idaṃ bhesajjassa, idaṃ mātuyāti vissajjetvā sakasantakabhāvato mocite adhiṭṭhānakiccaṃ natthīti adhippāyo. Senāsanaparikkhāratthāya dinnapaccattharaṇeti ettha 『『anivāsetvā apārupitvā ca kevalaṃ mañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhātuṃ vaṭṭatī』』ti vadanti. Heṭṭhā pana 『『paccattharaṇampi adhiṭṭhātabbamevā』』ti avisesena vuttattā attano santakaṃ adhiṭṭhātabbamevāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

以下是巴利文的完整直譯: 有些人說:"因為在'立志特徵的區別'中未被說明,所以即使在雨季服(vassikasāṭikā)超過雨季月份,即使在瘙癢癥狀消除時,也不放棄立志。因此,此後應重新取回並變更"。這與《母法注》不符,但與《普遍清凈注》相符。確實,在《普遍清凈注》中沒有"雨季服即使在雨季月份超過,即使在瘙癢癥狀消除時也放棄立志"的說法。在《周邊注》中說:"在寒季發生過失,而非在炎季",其中提到:"在卡提卡滿月日(Kattikapuṇṇamāsiyā)的最後一天變更並保留的雨季服,在穿著時發生在寒季。然而,在《庫倫迪注》中說'在卡提卡滿月日未取回,在寒季穿著',這也說得很好。應立志四個月,此後應變更"(第323段)。 在這其中,在大注中因穿著原因提到了犯戒,而在庫倫迪注中則因未取回而犯戒。因此,按照庫倫迪注的說法,雨季服即使在雨季月份超過也不放棄立志。因為在庫倫迪注中說"應立志雨季四個月,此後應變更",如果在卡提卡滿月日未取回,則未放棄立志的雨季服進入寒季,由於在變更範圍內存在立志,會產生犯戒。因此,應在卡提卡滿月日取回,在寒季變更。這是其本意,所以說"在卡提卡滿月日未取回,在寒季穿著"。因此,經過審慎考慮,應採納最合適的方式。 因為允許為沐浴,所以說"即使僅僅因為顏色變化也是允許的"。說"兩者不允許"是因為沒有兩種立志。他們說:"如果在雨季出現另一件雨季服,應取回先前的雨季服並變更並立志"。 符合尺寸:在長度上兩個善逝手幅,在寬度上一又二分之一手幅,十手幅。符合標準:在長度上四個善逝手幅,在寬度上兩個手幅。關於"取回並變更",下面已經說過。有人說:"一旦立志,就已立志,不再取回,因為沒有時間限制"。另一些人說:"爲了表明即使單次陳述也是允許的,所以說'一旦立志,就已立志'"。在這兩種說法中,在此處的陳述中看不出先前的目的,因此在《母法注》中在此處未提及"一旦立志,就已立志"這個詞。 他們說:"根據《大集註》,如果從自己的所有權中解脫並保留,則無過失"。這意味著當保留時應立志:"我將給這個藥,我將給母親",解釋說"這是藥,這是給母親",從自己的所有權中解脫后,立志的行為就不存在。關於住處用具的鋪墊,他們說:"未穿著、未披掛,僅僅在床椅上鋪墊並使用的鋪墊,即使是自己的也可以不立志"。但是,下文未作區分地說"鋪墊也應立志",因此我們認為自己的東西也應立志,經過審慎考慮后應採納。

『『Hīnāyāvattanenāti sikkhaṃ appaccakkhāya gihibhāvūpagamanenā』』ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ aññassa dāne viya cīvare nirālayabhāveneva pariccattattā. Keci pana 『『hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenā』』ti evamatthaṃ gahetvā 『『bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī』』ti vadanti, taṃ na gahetabbaṃ 『『bhikkhuniyā hīnāyāvattanenā』』ti visesetvā avuttattā. Bhikkhuniyā hi gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato. Sikkhāpaccakkhānenāti pana idaṃ sace bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti , tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ vuttaṃ. Kaniṭṭhaṅgulinakhavasenāti heṭṭhimaparicchedaṃ dasseti. Pamāṇacīvarassāti pacchimappamāṇaṃ sandhāya vuttaṃ. Dve cīvarāni pārupantassāti antaragharappavesanatthāya suppaṭicchannasikkhāpade vuttanayena saṅghāṭiṃ uttarāsaṅgañca ekato katvā pārupantassa. Saṅgharitaṭṭhāneti dvīsupi antesu saṅgharitaṭṭhāne. Esa nayoti iminā pamāṇayuttesu yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati, mahantesu pana tato parena chiddaṃ adhiṭṭhānaṃ na vijahatīti ayamattho dassito. Sabbesūti ticīvarādibhedesu sabbacīvaresu.

Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. Idāni tameva vibhāvetuṃ 『『yañhī』』tiādi vuttaṃ. 『『Taṃ atikkamayato chedanakaṃ pācittiya』』nti vuttattā āha 『『tato uttari paṭisiddhattā』』ti. Taṃ na sametīti parikkhāracoḷassa vikappanupagapacchimaṃ pacchimappamāṇanti gahetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya 『『esa nayo』』tiādivacanaṃ na sameti tādisassa pacchimappamāṇassa sutte abhāvatoti adhippāyo. Andhakaṭṭhakathāyaṃ vuttavacanaṃ na sametīti imināva paṭikkhepena vikappanupagapacchimassa anto yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahatīti ayampi nayo paṭikkhittoyevāti daṭṭhabbaṃ. Ticīvarañhi ṭhapetvā sesacīvaresu chiddena adhiṭṭhānavijahanaṃ nāma natthi, tasmā adhiṭṭhahitvā ṭhapitesu sesacīvaresu vikappanupagapacchimaṃ appahontaṃ katvā khaṇḍākhaṇḍikaṃ chinnesupi adhiṭṭhānavijahanaṃ natthi. Sace pana adhiṭṭhānato pubbeyeva tādisaṃ hoti, acīvarattā adhiṭṭhānakiccaṃ natthi. Khuddakaṃ cīvaranti muṭṭhipañcakādibhedappamāṇato anūnameva khuddakacīvaraṃ. Mahantaṃ vā khuddakaṃ karotīti ettha tiṇṇaṃ cīvarānaṃ catūsu passesu yasmiṃ padese chiddaṃ adhiṭṭhānaṃ na vijahati, tasmiṃ padese samantato chinditvā khuddakaṃ karontassa adhiṭṭhānaṃ na vijahatīti adhippāyo.

「因『低劣的迴歸』而說『因修行而不顯現於家居狀態』」,在三個地方被提到,這與他人給予的像衣物一樣的放棄有關。有人說:「因低劣的迴歸是指比丘因家居狀態而回歸」,因此說「即使比丘在遊蕩,只要不顯現於修行,便不放棄立志」,這不應被接受,因為沒有特別說明「因比丘的低劣迴歸」。確實,因比丘的家居狀態迴歸,放棄立志的行為並不適用於她,因為她的遊蕩狀態使她不具出家身份。關於「修行顯現」,這是爲了說明如果保持比丘的身份,顯現修行時,身體的衣物也是放棄立志的行為。關於「以小指頭的指尖」,指的是下面的界限。關於「符合尺寸的衣物」,是指後面的尺寸。關於「兩件衣物在覆蓋時」,是爲了進入內室而提到的,按照《良好覆蓋的修行法》所說,合併披肩和上衣一起覆蓋。關於「在聚集的地方」,在兩個地方的聚集處。此法則是指在適合尺寸的地方,任何地方的切割放棄立志,而在大的地方則不放棄立志,這就是所表達的意義。關於「所有」,是指在三件衣物等所有衣物中。 關於「沒有其他後面尺寸」的意思是指在經文中沒有提到的。現在爲了闡明同樣的內容,提到「在何處」。「因為超出而構成切割的行為」被提到,因此說「因此因超出而被禁止」。這並不相符,因此如果以覆蓋物的切割為後面的後面尺寸,其他的三件衣物等的放棄放置為後面尺寸,所表達的意思是「此法則」並不相符,因此在此處的經文未被提到。關於《暗黑注》中所說的內容並不相符,因此通過反對的方式,放棄放置的後面,任何地方的切割放棄立志的法則也被反對。關於三件衣物,除了這三件衣物外,其他衣物中沒有放棄立志的行為,因此在放棄放置的其他衣物中,若是切割成碎片,放棄立志的行為並不存在。如果以放棄立志的方式在前面就已如此,因未穿衣物而沒有放棄的行為。小衣物是指從五種放棄中沒有的少量小衣物。關於「大或小」,這裡是指在三件衣物的四個方向上,在某個地方不放棄切割的行為,因此在那個地方四周切割而做成小衣物的放棄立志並不放棄,這就是其意圖。

Sammukhāvikappanā parammukhāvikappanāti ettha sammukhena vikappanā parammukhena vikappanāti evamattho gahetabbo. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo. Paribhogādayopi vaṭṭantīti ettha adhiṭṭhānassapi antogadhattā sace saṅghāṭiādināmena adhiṭṭhahitvā paribhuñjitukāmo hoti, adhiṭṭhānaṃ kātabbaṃ. No ce, na kātabbaṃ, vikappanameva pamāṇaṃ, tasmā atirekacīvaraṃ nāma na hoti. Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamitto nātidaḷhamitto. Vikappitavikappanā nāmesā vaṭṭatīti adhiṭṭhitaadhiṭṭhānaṃ viyāti adhippāyo avisesena vuttavacananti ticīvarādiṃ adhiṭṭheti, vassikasāṭikaṃ kaṇḍuppaṭicchādiñca vikappetīti avatvā sabbacīvarānaṃ avisesena vikappetīti vuttavacanaṃ. Ticīvarasaṅkhepenāti ticīvaranīhārena, saṅghāṭiādiadhiṭṭhānavasenāti vuttaṃ hoti.

Tuyhaṃ demītiādīsu 『『tasmiṃ kāle na gaṇhitukāmopi sace na paṭikkhipati, puna gaṇhitukāmatāya sati gahetuṃ vaṭṭatī』』ti vadanti. Itthannāmassāti parammukhe ṭhitaṃ sandhāya vadati. 『『Tuyhaṃ gaṇhāhī』』ti vutte 『『mayhaṃ gaṇhāmī』』ti vadati, sudinnaṃ suggahitañcāti ettha 『『yathā parato 『tava santakaṃ karohī』ti vutte duddinnampi 『sādhu, bhante, mayhaṃ gaṇhāmī』ti vacanena 『suggahitaṃ hotī』ti vuttaṃ, evamidhāpi 『tuyhaṃ gaṇhāhī』ti vutte sudinnattā 『mayhaṃ gaṇhāmī』ti avuttepi 『sudinnamevā』』』ti vadanti. 『『Gaṇhāhīti ca āṇattiyā gahaṇassa tappaṭibaddhatākaraṇavasena pavattattā tadā gaṇhāmīti citte anuppādite pacchā gahetuṃ na labhatī』』ti vadanti.

Taṃ na yujjatīti vinayakammassa karaṇavasena gahetvā dinnattā vuttaṃ. Sace pana paro saccatoyeva vissāsaṃ gaṇhāti, puna kenaci kāraṇena tena dinnaṃ tassa na vaṭṭatīti natthi. Nissaggiyaṃ pana cīvaraṃ jānitvā vā ajānitvā vā gaṇhantaṃ 『『mā gaṇhāhī』』ti nivāraṇatthaṃ vuttaṃ. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akatattā hotīti āha 『『kāyavācāto samuṭṭhātī』』ti. Cīvarassa attano santakatā, jātippamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

  1. Udositasikkhāpadavaṇṇanā

471-473. Dutiye athānandatthero kathaṃ okāsaṃ paṭilabhati, kiṃ karonto ca āhiṇḍatīti āha 『『thero kirā』』tiādi. Avippavāseti nimittatthe bhummaṃ, avippavāsatthanti attho, vippavāsapaccayā yā āpatti, tadabhāvatthanti vuttaṃ hoti.

475-476.Evaṃ chinnapalibodhoti evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho. Adhiṭṭhitesūti ticīvarādhiṭṭhānanayena adhiṭṭhitesu. Ticīvarena vippavuttho hotīti 『『rukkho chinno, paṭo daḍḍho』』tiādīsu viya avayavepi samudāyavohāro labbhatīti vuttaṃ.

477-478.Parikhāyavā parikkhittoti iminā ca samantā nadītaḷākādiudakena parikkhittopi parikkhittoyevāti dasseti. Ettāvatāti 『『parikkhitto』』ti iminā vacanena. Ākāse aruṇaṃ uṭṭhāpetīti gharassa upari ākāse aḍḍhateyyaratanappamāṇaṃ atikkamitvā aruṇaṃ uṭṭhāpeti. Gharaṃ nivesanudositādilakkhaṇameva, na pana pāṭiyekkaṃ gharaṃ nāma atthīti āha 『『ettha cā』』tiādi.

「面對面地放棄,面前地放棄」,在這裡應理解為「面對面地放棄,面前地放棄」。關於「接近的接近狀態」,指的是接近與遙遠的狀態。接近與遙遠的狀態應按照所述的方式理解。關於「使用等也適用」,在這裡因放棄的性質,若想以袈裟等的名義放棄並使用,則應放棄立志。如果不這樣,則不應放棄,放棄的標準僅此而已,因此超過的衣物不算作存在。關於「朋友」,是指堅定的朋友。關於「可見的」,是指可見的朋友而非過於堅定的朋友。關於「放棄的放棄」,這些是指放棄的放棄的行為,意指所立志的放棄不再適用,特別是指三件衣物等的放棄,除了雨季服和瘙癢等的放棄外,所有衣物的放棄都應被視為適用。關於「三件衣物的數量」,是指三件衣物的數量。 關於「我給你」的等句,意為「在那個時候即使想要不被計算,如果不拒絕,因再次想要計算而可以被接受」。關於「在此處」,是指面對面站立的情況。關於「你可以接受」,則是說「我將接受」,因此在此處提到「如同他人說『你應當給我』時,若是難以接受,則『好吧,尊者,我將接受』的說法就被視為可接受」,在這裡也說「你可以接受」時,因難以接受而說「我將接受」也可以不被提及。關於「接受」的說法是指因接受而產生的行為,因此在此處被提到。 「這不合適」的意思是指因遵循戒律的行為而被提到的。若他人確實信任,則因某種原因所給的並不適用。關於「無放棄的衣物」,無論是知道與否,關於放棄的行為,都是爲了防止「不要接受」。關於「因身體和語言而應做的放棄」,因此說「因身體和語言而生起」。關於衣物的自身所有權、種類的適用性、切割的性質、超過的衣物、十手幅的超越,這五個要素在此處被提到。 第一部分的戒律解釋已完成。 反向戒律解釋 471-473. 在第二部分,阿漢達長老如何獲得機會,正在做什麼而遊蕩,因而說「長老確實」。關於「不被驅逐」的意思是指因標誌而不被驅逐,意指因不被驅逐而產生的過失,因其不存在而被提到。 475-476. 「如是切割的放棄」,如同這些衣物的固定狀態與切割的放棄。關於「已放棄的」,是指根據三件衣物的放棄方式所提到的。關於「因三件衣物而放棄」,如同「樹被砍伐,布被撕裂」中的情況,故而在部分中也應被視為適用。 477-478. 「被圍繞的或被覆蓋的」,通過此也表明在周圍的河流、池塘等水被覆蓋的情況下,仍然被覆蓋。關於「到此為止」,是指「被覆蓋」的說法。關於「在空中升起的紅色」,是指在房屋之上,超越了等同於一塊寶石的高度而升起的紅色。關於「房屋」,是指房屋的特徵,而不是單獨的房屋的意思,因此說「在這裡」。

  1. Pāḷiyaṃ vuttanayena 『『sabhāye』』ti avatvā 『『sabhāya』』nti paccattavacanaṃ sabhāya-saddassa napuṃsakaliṅgatāvibhāvanatthaṃ vuttaṃ. Sabhā-saddapariyāyopi hi sabhāya-saddo napuṃsakaliṅgayutto idha vuttoti imamatthaṃ dassento 『『liṅgabyattayena sabhā vuttā』』ti āha. Cīvarahatthapāse vasitabbaṃ natthīti cīvarahatthapāseyeva vasitabbanti natthi. Yaṃ tassā…pe… na vijahitabbanti ettha tassā vīthiyā sammukhaṭṭhāne sabhāyadvārānaṃ gahaṇeneva tattha sabbānipi gehāni sā ca antaravīthi gahitāyeva hoti. Atiharitvā ghare nikkhipatīti taṃ vīthiṃ muñcitvā ṭhite aññasmiṃ ghare nikkhipati. Purato vā pacchato vā hatthapāseti gharassa hatthapāsaṃ sandhāya vadati.

Nivesanādīsu parikkhittatāya ekūpacāratā, aparikkhittatāya nānūpacāratā ca veditabbāti dassento 『『etenevupāyenā』』tiādimāha. Nivesanādīni gāmato bahi sanniviṭṭhāni gahitānīti veditabbaṃ. Antogāme ṭhitānañhi gāmaggahaṇena gahitattā gāmaparihāroyevāti. Sabbatthāpīti gāmādīsu ajjhokāsapariyantesu pannarasasu. Parikkhepādivasenāti ettha ādi-saddena aparikkhepasseva gahaṇaṃ veditabbaṃ, na ekakulādīnampi.

480-487.Ovarako nāma gabbhassa abbhantare añño gabbhotipi vadanti. Muṇḍacchadanapāsādoti candikaṅgaṇayutto pāsādo.

489.Satthoti jaṅghasattho sakaṭasattho vā. Pariyādiyitvāti vinivijjhitvā. Vuttamevatthaṃ vibhāveti 『『antopaviṭṭhena…pe… ṭhito hotī』』ti. Tattha antopaviṭṭhenāti gāmassa nadiyā vā antopaviṭṭhena. Nadīparihāro ca labbhatīti ettha 『『visuṃ nadīparihārassa avuttattā gāmādīhi aññattha viya cīvarahatthapāsoyeva nadīparihāro』』ti tīsupi gaṇṭhipadesu vuttaṃ. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Vihāraṃ gantvā vasitabbanti antosīmāya yattha katthaci vasitabbaṃ. Satthasamīpeyevāti idaṃ yathāvuttaabbhantaraparicchedavasena vuttaṃ. Pāḷiyaṃ nānākulassasattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbanti ettha hatthapāso nāma satthassa hatthapāsoti veditabbaṃ.

490.Ekakulassa khetteti aparikkhittaṃ sandhāya vadati. Yasmā 『『nānākulassa parikkhitte khette cīvaraṃ nikkhipitvā khettadvāramūle vā tassa hatthapāse vā vatthabba』』nti vuttaṃ, tasmā dvāramūlato aññattha antokhettepi vasantena cīvaraṃ hatthapāse katvāyeva vasitabbaṃ.

491-494.『『Vihāro nāma saparikkhitto vā aparikkhitto vā sakalo āvāso』』ti vadanti. Yasmiṃ vihāreti ettha pana ekaṃ gehameva vuttaṃ. Ekakulanānākulasantakatā cettha kārāpakānaṃ vasena veditabbā. Chāyāya phuṭṭhokāsassa anto evāti yadā mahāvīthiyaṃ ujukameva gacchantaṃ sūriyamaṇḍalaṃ majjhanhikaṃ pāpuṇāti, tadā yaṃ okāsaṃ chāyā pharati, taṃ sandhāya vuttaṃ. Agamanapatheti yaṃ tadaheva gantvā puna āgantuṃ sakkā na hoti, tādisaṃ sandhāya vuttaṃ.

根據《巴利文》中所述的內容,「在集會中」除外,「在集會」是指特定的表達,表示「集會」一詞的中性性別。因為「集會」一詞的同義詞也是中性,所以在此處提到的意義是「因性別的不同而提到集會」。關於「衣物要持有」,並不是指僅持有衣物。關於「她的……不應放棄」,在這裡指的是在她的道路上,面對面地站在集會門口,因而所有的房屋和她都被視為在內道中被持有。關於「放棄後放入房屋」,是指在放棄那條道路后,放置在其他房屋中。前面或後面放置,是指與房屋的持有相關。 關於「居住等的覆蓋狀態」,應理解為有一層的覆蓋狀態,而無覆蓋狀態則應理解為沒有一層的覆蓋。關於「居住等的物品」,是指在村外集中的物品被持有。關於「在村內停留」,因村內的持有而被視為村內的物品。關於「在所有地方」,是指在村莊等的邊界內的十五處地方。關於「覆蓋等的原因」,在這裡「原因」一詞應理解為僅指未覆蓋的持有,而非指單一家庭等的持有。 480-487. 「Ovarako」是指在胎內的另一個胎。關於「光頭的覆蓋」,是指與月亮相關的覆蓋。 關於「老師」,是指與腿相關的老師或與車相關的老師。關於「被覆蓋」,是指被壓制。關於「所述的內容」,是指「因在內部被覆蓋而……被立足」。在這裡「因在內部被覆蓋」,是指與村莊的河流相關的內部覆蓋。關於「河流的持有」,因未被提及而在村莊等的情況下,河流的持有就像衣物的持有一樣,在三個地方都被提到。關於「修道院的界限」,是指不被驅逐的界限,因此說「應在修道院中居住」,是指在內部界限內的任何地方都應居住。關於「在老師身邊」,是指根據所述的內部界限而提到的。關於「在巴利文中,屬於不同家庭的」,是指在此處提到的衣物被放置在老師的手中。 關於「單一家庭的田地」,是指未被覆蓋的情況。因為「在不同家庭的覆蓋田地中,放置衣物后,必須在田地的門口或其手中持有」,因此在門口的其他地方,若在內部田地中居住,衣物應放置在手中而居住。 491-494. 「修道院是指有覆蓋或無覆蓋的完整居住」,是指在此處的一個房屋。關於「單一家庭的多樣性」,在這裡應理解為根據房屋的建設而被提到。關於「在陰影覆蓋的地方」,是指在大街上直行時,陽光正中午時達到的地方,因此提到「陰影覆蓋的地方」。關於「無法前往的道路」,是指當日無法再返回的道路,因此提到「無法前往的道路」。

495.Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Na āpajjatīti paribhogapaccayā dukkaṭaṃ nāpajjati. Tenāha 『『so hī』』tiādi. Aparibhogārahattāti imināva nissaggiyacīvaraṃ anissajjetvā paribhuñjantassa dukkaṭaṃ acittakanti siddhaṃ. Ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbanti idaṃ bahūnaṃ sañcāraṭṭhāne evaṃ akatvā gamanaṃ na sāruppanti katvā vuttaṃ. Bahigāme ṭhapetvā…pe… vinayakammaṃ kātabbanti vuttattā adhiṭṭhāne viya parammukhā ṭhitampi nissaggiyaṃ cīvaraṃ nissajjituṃ nissaṭṭhacīvarañca dātuṃ vaṭṭatīti veditabbaṃ.

Gamane saussāhattā 『『nissayo pana na paṭippassambhatī』』ti vuttaṃ. Muhuttaṃ sayitvā…pe… nissayo ca paṭippassambhatīti ettha 『『ussāhe apariccattepi gamanassa upacchinnattā puna uṭṭhāya saussāhaṃ gacchantānampi antarā aruṇe uṭṭhite nissayo paṭippassambhatiyevā』』ti vadanti. Parato muhuttaṃ ṭhatvāti etthāpi eseva nayo. Aññamaññassa vacanaṃ aggahetvā gatāti ettha sace evaṃ gacchantā 『『purāruṇā aññamaññaṃ passissāmā』』ti ussāhaṃ vināva gatā honti, aruṇuggamane nissayapaṭippassaddhi na vattabbā paṭhamataraṃyeva paṭippassambhanato. Atha 『『purāruṇā passissāmā』』ti saussāhāva gacchanti, nissayapaṭippassaddhiyeva na vattabbā. Evañca sati 『『saha aruṇuggamanā nissayo paṭippassambhatī』』ti kasmā vuttaṃ? Vuccate – saussahattā paṭhamataraṃ paṭippassaddhi na vuttā. Satipi ca ussāhabhāve ekato gamanassa upacchinnattā 『『muhuttaṃ ṭhatvā』』ti ettha viya saha aruṇuggamanā paṭippassaddhiyeva vuttā.

Antosīmāyaṃ gāmanti avippavāsasīmāsammutiyā pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmaṃ anto katvā avippavāsasīmāsammutiyā abhāvato. Neva cīvarāni nissaggiyāni hontīti avippavāsasīmābhāvato vuttaṃ, na nissayo paṭippassambhatīti saussāhabhāvato. Antarāmaggeyeva ca nesaṃ aruṇaṃ uggacchatīti dhammaṃ sutvā āgacchantānaṃ aruṇaṃ uggacchati. Assatiyā gacchatīti assatiyā attano cīvaraṃ apaccuddharitvā therassa cīvaraṃ apaccuddharāpetvā gacchati. Evaṃ gate tasmiṃ pacchā therena saritvā paṭipajjitabbavidhiṃ dasseti 『『attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabba』』nti. Gantvā vattabboti āgatakiccaṃ niṭṭhapetvā vihāraṃ gatena paṭipajjitabbavidhiṃ dasseti. Anadhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

  1. Tatiyakathinasikkhāpadavaṇṇanā

497-499. Tatiye pāḷiyaṃ cīvarapaccāsā nikkhipitunti ettha cīvarapaccāsāya satiyā nikkhipitunti evamattho gahetabbo. Bhaṇḍikābaddhāni bhaṇḍikabaddhānītipi paṭhanti, bhaṇḍikaṃ katvā baddhānīti attho. Niṭṭhitacīvarasmiṃ bhikkhunāti ettha purimasikkhāpade viya sāmivaseneva karaṇavacanassa attho veditabbo.

「河流流入」是指放開手中的物品而流入。關於「不應犯錯」,是指因使用的緣故而不犯錯。因此說「他確實……」。關於「未使用的緣故」,是指在不放棄的情況下使用無放棄的衣物而不犯錯是成立的。關於「放置一件,放置一件在肩上去」,是指在許多移動的地方,這樣的做法不合適。關於「放置在外村」,因此說「應進行戒律的行為」,應理解為即使面對面站立,也應放棄無放棄的衣物並給予無放棄的衣物。 在移動時因努力而說「但無放棄則不應停留」。關於「稍微躺下……」,在這裡說「無放棄也應停留」,是指在努力未完成的情況下,因再次起身而在黎明時分起身,因而無放棄的行為應被視為停留。關於「在外面稍微停留」,在這裡也是相同的道理。關於「彼此的話不被接受而去」,在這裡若在這樣移動時,若「在黎明前我們會看到彼此」,則在沒有努力的情況下就會移動,因而在黎明升起時不應有無放棄的停留。然後「在黎明前我們會看到」,則是因努力而移動,不應有無放棄的停留。既然如此,為什麼說「伴隨黎明的升起而無放棄停留」?原因是因努力而不應有無放棄的停留。即便在努力的狀態中,因移動未完成而在這裡說「稍微停留」,與伴隨黎明的升起而無放棄的停留是相同的。 關於「在內部的界限」,是指不被驅逐的界限,因此提到「在村莊內建立的村莊」,因而不被驅逐的界限不存在。關於「衣物不應為無放棄」,是指因不被驅逐的界限而被提到的,不應有無放棄的停留。關於「在內道上」,在聽到法時,因而在黎明升起時,因而在迴歸的情況下,黎明升起。關於「在車上走」,是指在不抬起自己的衣物的情況下,放下長老的衣物而走。如此離開后,因長老的回憶而應遵循「應放下自己的衣物,信任地拿起年輕人的衣物並放置」的指示。關於「走後應做的事情」,是指完成後回到修道院的指示。關於「未指定的衣物狀態、未被提及的堅固性、未獲得的信任、夜晚的驅逐」,這些是四個要素。 第三部分的戒律解釋已完成。 第三部分的戒律解釋 497-499. 在第三部分中,「衣物的放置」是指因衣物的放置而被提到的。因此應理解為「因衣物的放置而放置」。關於「被束縛的物品」,也可以理解為「被束縛的物品」,即指「將物品放置后被束縛」。關於「在已完成的衣物中,因比丘而被提到」,在這裡應理解為與前面的戒律相同的方式進行。

  1. Anatthate kathine cīvaramāse bhikkhuno uppannacīvaraṃ anadhiṭṭhitaṃ avikappitaṃ tasmiṃ māse ṭhapetuṃ vaṭṭatīti āha 『『ekaṃ pacchimakattikamāsaṃ ṭhapetvā』』ti. Keci pana 『『kālepi ādissa dinnaṃ, etaṃ akālacīvaranti vacanato anatthate kathine pacchimakattikamāsasaṅkhāte cīvaramāse uppannacīvarassapi paccāsācīvare asati dasāhaparihāroyeva, tato paraṃ ṭhapetuṃ na vaṭṭatī』』ti vadanti, taṃ aṭṭhakathāya na sameti. Tathā hi accekacīvarasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha. 2.646-649 ādayo) 『『pavāraṇamāsassa juṇhapakkhapañcamiyaṃ uppannassa accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā parihāro』』ti vuttaṃ. Tameva ca parihāraṃ sandhāya 『『chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā』』ti (pārā. aṭṭha.

以下是500段的完整直譯: 在無意義的(儀式)割截僧衣時,比丘產生的僧衣未被確定、未被分配,在那個月份可以保留,因此說:"除了最後一個卡提卡月"。但是有些人說:"即使在非時被給予,根據'這是非時僧衣'的說法,在無意義的割截中,在最後的卡提卡月產生的僧衣,在補充僧衣不存在的情況下,只能保留十天,此後不能保留",這與註疏不符。確實,在某些僧衣學處的註疏中說:"在佈施月的冬季半月的第五天產生的額外僧衣,在無意義的割截中,可以保留十一天多的一個月;在有意義的割截中,可以保留十一天多的五個月"。並且爲了說明這個保留期,(註疏)說:"從第六天開始,即使是非額外僧衣,已被取出並保留的僧衣,也同樣可以享受這個保留期"。

2.646-649) vuttaṃ. Tasmā cīvaramāse dasāhato parampi anadhiṭṭhitaṃ avikappitampi ṭhapetuṃ vaṭṭati.

Yadi evaṃ 『『kālepi ādissa dinnaṃ, etaṃ akālacīvara』』nti idaṃ kasmā vuttanti ce? Akālacīvarasāmaññato atthuddhāravasena vuttaṃ paṭhamāniyate sotassa raho viya. Ekādasamāse sattamāse ca uppannañhi cīvaraṃ vutthavassehi sesehi ca sammukhībhūtehi bhājetuṃ labbhatīti akālacīvaraṃ nāma jātaṃ. Kāle pana 『『saṅghassa idaṃ akālacīvaraṃ dammī』』ti anuddisitvā 『『saṅghassa dammī』』ti dinnaṃ vutthavassehiyeva bhājetabbaṃ, na aññehīti kālacīvaranti vuccati. Ādissa dinnaṃ pana sammukhībhūtehi sabbehiyeva bhājetabbanti akālacīvaraṃ, tasmā kālepi ādissa dinnassa vutthavassehi sesehi ca sampattehi bhājanīyattā akālacīvarasāmaññato 『『kālepi ādissa dinnaṃ, etaṃ akālacīvara』』nti atthuddhāravasena vuttaṃ. Yadi evaṃ 『『ekapuggalassa vā idaṃ tuyhaṃ dammīti dinna』』nti kasmā vuttaṃ. Na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotīti? Nāyaṃ virodho ādissa vacanasāmaññato labbhamānamatthaṃ dassetuṃ tathā vuttattā.

Evaṃ pana avatvāti 『『tato ce uttari』』nti imassa 『『māsaparamato uttari』』nti padabhājanaṃ avatvā. Tāva uppannaṃ paccāsācīvaranti paccattavacanaṃ 『『attano gatikaṃ karotī』』ti karaṇakiriyāya kattubhāvato. Antarā uppannañhi paccāsācīvaraṃ māsaparamaṃ mūlacīvaraṃ ṭhapetuṃ adatvā attano dasāhaparamatāya eva paricchindatīti attano gatikaṃ karoti. Tato uddhaṃ mūlacīvaranti ettha pana mūlacīvaranti paccattavacanaṃ. Vīsatimadivasato uddhañhi uppannaṃ paccāsācīvaraṃ dasāhaparamaṃ gantuṃ adatvā mūlacīvaraṃ attanā saddhiṃ karaṇasambandhatāmattena sakakālavasena paricchindatīti attano gatikaṃ karoti. Paccāsācīvare pana labhitvā visuṃ ṭhapentassa dasāhaṃ anatikkante natthi tappaccayā āpatti. Pāḷiyaṃ dasāhā kāretabbanti ettha dasāhāti karaṇatthe nissakkavacanaṃ, dasāhenāti attho. Pañcāhuppannetiādiṃ rassaṃ katvāpi paṭhanti. Ekavīse uppanne…pe… navāhā kāretabbantiādi paccāsācīvarassa uppannadivasaṃ ṭhapetvā vuttaṃ.

Aññaṃ paccāsācīvaraṃ…pe… kāretabbanti idaṃ satiyā eva paccāsāya vuttanti veditabbaṃ. Sace pana 『『ito paṭṭhāya cīvaraṃ na labhissāmī』』ti paccāsā upacchinnā, mūlacīvarampi dasāhaṃ ce sampattaṃ, tadaheva adhiṭṭhātabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ visabhāgapaccāsācīvaraṃ sandhāya vadati. Aññamaññanti aññaṃ aññaṃ, ayameva vā pāṭho. Aṅgaṃ panettha paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

  1. Purāṇacīvarasikkhāpadavaṇṇanā

  2. Catutthe bhattavissagganti pāḷipadassa bhattakiccanti attho veditabbo, 『『bhattasaṃvidhāna』』ntipi keci. Tattha nāma tvanti imassapi so nāma tvanti attho veditabbo, 『『tāya nāma tva』』nti keci.

以下是2.646-649段及後續內容的完整直譯: 2.646-649. 因此,在僧衣的月份中,即使是未被確定和未被分配的,也可以保留十天以上。 如果是這樣,"即使在非時給予,這是非時僧衣",那麼這是為什麼會這樣說呢?根據非時僧衣的共同性質,作為意義的闡述,像是隱蔽的水流。因為在十一個月和第七個月中產生的僧衣,可以通過被確認爲佈施的其他僧衣來使用,因此稱為非時僧衣。然而,關於「這是非時僧衣,我會加以管理」的說法,應該明確指出「這是僧團的管理」,而不是其他的,因此稱為時僧衣。至於在佈施時給予的,所有的都應被使用,因此非時僧衣。因此,即使在時給予的,因其與其他僧衣相結合而應被使用,所以根據非時僧衣的共同性質,"即使在時給予,這是非時僧衣",這是作為意義的闡述。如果是這樣,"這是給予某個個體的",那麼為什麼會這樣說呢?因為對於個體所給予的,沒有任何人應當使用。這個說法並不矛盾,因為是爲了說明所給予的共同性質而如此說。 因此,若不如此說,"如果更進一步",這句話的"超過月份"的詞句應被理解為。至於已產生的非時僧衣,作為個人的說法,"他會做自己的事"。因此,已產生的非時僧衣不應超過一個月,而是應與其基礎僧衣相結合。由此,基礎僧衣在此處被稱為非時僧衣。從二十天開始,已產生的非時僧衣不應超過十天,基礎僧衣應與其結合,因而以自己為時限來限制。因此,獲得非時僧衣后,若不超過十天,則沒有因此而產生的過失。關於巴利文中應為十天的說法,這裡的十天是指作為操作的非具體說法,意為十天。即使是五個產生的等,亦可簡化為此。若在第一個二十天內產生……等,也是在提到非時僧衣產生的日子。 其他的非時僧衣……等,應該理解為是基於存在的非時而被提及。如果說「從此以後,我將無法獲得僧衣」,那麼非時的限制是被切斷的,基礎僧衣若在十天內到達,則當天就應被確定。非時的僧衣也應作為附屬物被確定,首先提到的已產生的非時僧衣是指以部分為基礎的非時僧衣。彼此之間是彼此,或者這樣的說法。這裡的部分與第一部分的說法相同。因為在這裡,十天的超越,指的是月份的超越,這是其特別之處。 第三部分的僧衣割截規定已完成。 古代僧衣的割截規定 在第四段中,"飯的放棄"應被理解為巴利文中飯的責任,有人也稱之為「飯的安排」。在這裡,"你名為某人"的意思應被理解為,"你被稱為某人"。

  1. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃyeva yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti. 『『Yāva sattamā pitāmahayugā』』ti vacanato heṭṭhā ca uddhañca aṭṭhamayugo ñāti nāma na hoti. Desanāmukhameva cetanti pitāmahayugāti pitāmaha-ggahaṇaṃ desanāmukhaṃ pitāmahīmātāmahīādīnampi adhippetattā. Pitu mātā pitāmahī. Mātu pitā mātāmaho. Mātu mātā mātāmahī. Ettha kiñcāpi pañcasatasākiyānīnaṃ vasena bhikkhubhāve ṭhatvā parivattaliṅgāya bhikkhuniyā ca vasena ekatoupasampannā bhikkhunī labbhati, tathāpi pakatiniyāmeneva dassetuṃ 『『bhikkhunī nāma ubhatosaṅghe upasampannā』』ti vuttaṃ. 『『Kappaṃ katvāti vacanato dinnakappameva pācittiyaṃ janetī』』ti vadanti. 『『Purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampī』』ti idaṃ nidassanamattanti āha 『『antamaso paribhogasīsenā』』tiādi. 『『Kāyena phusitvā paribhogoyeva paribhogo nāmā』』ti kurundiyaṃ adhippāyo.

506.Kāyavikāraṃ katvāti idaṃ yāva 『『orato ṭhapetī』』ti padaṃ, tāva sabbapadesu sambandhitabbaṃ. Yathā sā 『『dhovāpetukāmo aya』』nti jānāti, evaṃ kāyavikāraṃ katvāti attho. 『『Kāyavikāraṃ katvā』』ti vacanato kāyavācāhi kañci vikāraṃ akatvā hatthena hatthe dentassapi anāpatti. Antodvādasahatthe okāseti idaṃ visesanaṃ yathāsambhavaṃ yojetabbaṃ. Tathā hi hatthena hatthe dentassa pādamūle ca ṭhapetvā dentassa 『『antodvādasahatthe okāse』』ti idaṃ vattabbanti natthi aññathā asambhavato. Sati hi sambhave byabhicāre ca visesanaṃ sātthakaṃ hoti. Upari 『『khipatī』』tiādīni pana sandhāya idaṃ visesanaṃ vuttaṃ, tasmā antodvādasahatthe okāse ṭhatvā upari khipantassa aññassa hatthe pesentassa ca āpatti. Upacāraṃ pana muñcitvā kāyavācāhi vikāraṃ katvā āṇāpentassapi anāpatti. Upacāreti antodvādasahatthameva okāsaṃ vadati. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā.

Ekena vatthunāti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Rajane anāpattīti rajanaṃ paccāsīsantassapi 『『dhovitvā ānehī』』ti vuttattā anāpatti anāṇattiyā katattā. 『『Avuttā dhovatī』』ti iminā 『『avuttā rajati, avuttā ākoṭetī』』ti idampi vuttameva hotīti āha – 『『avuttā dhovatīti iminā lakkhaṇena anāpattī』』ti. Sambahulā āpattiyo āpajjatīti pācittiyena saddhiṃ dve dukkaṭāni āpajjati. Yathāvatthukamevāti nissaggiyamevāti attho. Pañca satāni parimāṇametāsanti pañcasatā.

507.Cīvaraṃdhovāti…pe… āṇāpentassāti ettha tāya dhovanaṃ paccāsīsantassapi anāpatti. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

以下是505段及後續內容的完整直譯: 父親和母親以及祖父母,祖父的父親和祖母,這些都是父母的配對,因此,直到第七個祖父母的配對,祖父母的二重關係,這樣的意思應當被理解。確實,因父母的抓取,母親也被抓取。「直到第七個祖父母的配對」這句話的意思是,下面和上面的第八個親屬名並不存在。若說是教義的開端,則是父母和祖父母的抓取,父母、母親、祖母。母親的父親和母親、母親的母親。這裡雖然有五百個弟子,作為比丘的身份,因而與變更的特徵相結合的比丘也能獲得,但仍然爲了展示其特定的規定,故說「比丘是雙重團體中被授受的」。「進行準備」這句話的意思是,給予的準備會產生過失。關於「古代僧衣的說法,既是自己穿著也是自己披覆」,這是僅僅作為示例而說的「至少在使用的意義上」。「通過身體的觸碰,使用就是使用」的意思在這裡是指。 「進行身體的變更」這句話直到「向下放置」為止,所有的詞都應被關聯。就像「想要洗凈的人」這樣知道,因此「進行身體的變更」的意思。關於「進行身體的變更」這句話的意思是,若不通過身體和語言進行任何變更,單憑手的給予也不會產生過失。在內部的十二手之內放置,這是特定的應當結合的內容。確實,手與手的給予,若放置在腳根下,關於給予的「在內部的十二手之內放置」,這句話應當被說出,因不可能有其他的情況。確實,存在的情況下,若不當的行為,特定的內容是有意義的。上面的「迅速」之類的指的是這個特定的內容,因此在內部的十二手之內放置,若在上方迅速放置,或是將給與他人的手放置,這都是過失。若放棄近身的東西,進行身體的變更,若命令他人也不會產生過失。關於近身的東西,僅指內部的十二手。放棄近身的東西是指放棄十二手的近身。 「以一件衣物」為首的意思是被理解為已完成的。關於洗滌的過失,若是洗滌后仍然被覆蓋,這樣的過失是不存在的。關於「未被說出而洗滌」的意思是「未被說出而洗滌、未被說出而打擊」,這也是被說出,因此說「未被說出而洗滌是根據這個特徵而沒有過失」。許多過失是與過失相關的,因此與過失相結合的兩種輕罪。關於「如同衣物的情況」,是指如同無損的情況。五百的數量是這樣的。 關於衣物的洗滌……等,關於命令他人的話,這裡是指洗滌的情況下也不會產生過失。關於古代僧衣的情況,若在近身的情況下命令其他比丘,關於她的洗滌等,這三部分在這裡。 古代僧衣的割截規定已完成。 關於僧衣的接受的規定。

  1. Pañcame apaññatte sikkhāpadeti gaṇamhā ohīyanasikkhāpade apaññatte. Vihāravāranti vihārapaṭijagganavāraṃ. Koṭṭhāsasampattīti sakalā aṅgapaccaṅgasampatti. Sabbapariyantanti chaṭṭhassa aññacīvarassa abhāvā pañcannaṃ cīvarānaṃ ekamekaṃ sabbesaṃ pariyantanti sabbapariyantaṃ. Antaravāsakādīsu hi pañcasu ekamekaṃ aññassa chaṭṭhassa abhāvā pañcannaṃ antameva hoti. Athavā pañcasu cīvaresu ekamekaṃ attano aññassa dutiyassa abhāvā antameva hotīti sabbameva pariyantanti sabbapariyantaṃ, sabbaso vā pariyantanti sabbapariyantaṃ. Tenāha – 『『aññaṃ…pe… natthī』』ti. Yathā tassa manoratho na pūratīti 『『sarīrapāripūriṃ passissāmī』』ti tassa uppanno manoratho yathā na pūrati. Evaṃ hatthataleyeva dassetvāti sarīraṃ adassetvāva dātabbacīvaraṃ hatthatale 『『handā』』ti dassetvā.

510.Vihatthatāyāti vihatahatthatāya, agaṇatāya appaccayatāya appaṭisaraṇatāyāti vuttaṃ hoti. Samabhitunnattāti pīḷitattā. Parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā dīyamānanti attho.

512.Upacāreti dvādasahatthūpacāraṃ sandhāya vadati. Upacāraṃ vā muñcitvā khipantīti dvādasahatthaṃ muñcitvā orato ṭhapenti, na purimasikkhāpade viya dvādasahatthabbhantareyevāti adhippāyo. Aññatra pārivattakāti yaṃ antamaso harītakakhaṇḍampi datvā vā dassāmīti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā. Acittakabhāvena na sametīti yathā aññātikāya ñātikasaññissa vematikassa ca gaṇhato acittakattā āpatti , evamidhāpi 『『bhikkhuniyā santakaṃ ida』』nti ajānitvā gaṇhatopi āpattiyevāti adhippāyo. Vassāvāsikaṃ detīti puggalikaṃ katvā deti. Paṃsukūlaṃ attano atthāya ṭhapitabhāvaṃ jānitvā gaṇhantenapi aññassa santakaṃ gahitaṃ nāma na hotīti āha – 『『sace pana saṅkārakūṭādīsū』』tiādi. Asāmikañhi paṃsukūlanti vuccati. Paṃsukūlaṃ adhiṭṭhahitvāti 『『asāmikaṃ ida』』nti saññaṃ uppādetvā. Evaṃ pana paṃsukūlasaññaṃ anuppādetvā gaṇhituṃ na vaṭṭati.

513.Aññātikāya aññātikasaññīti tikapācittiyanti ettha iti-saddo ādiattho. Tīṇi parimāṇamassāti tikaṃ, tikañca taṃ pācittiyañcāti tikapācittiyaṃ, tīṇi pācittiyānīti attho.

514.Pattatthavikādiṃ yaṃkiñcīti anadhiṭṭhānupagaṃ sandhāya vadati. 『『Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima』』nti hi vuttattā adhiṭṭhānupagaṃ yaṃkiñci na vaṭṭati. Tenevāha – 『『vikappanupagapacchimacīvarappamāṇa』』ntiādi. Yasmā bhisicchavi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhyaṃ na gacchatīti neva adhiṭṭhānupagā na vikappanupagā ca, tasmā anadhiṭṭhānupagasāmaññato vuttaṃ. Sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevāti. Ko pana vādo pattatthavikādīsūti mahatiyāpi tāva bhisicchaviyā anadhiṭṭhānupagattā anāpatti, tato khuddakataresu anadhiṭṭhānupagesu pattatthavikādīsu kimeva vattabbanti adhippāyo. Paṭiggahaṇaṃ kiriyā, aparivattanaṃ akiriyā. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

  1. Aññātakaviññattisikkhāpadavaṇṇanā

以下是508段及後續內容的完整直譯: 第五條未被規定的戒律,關於從聚會中撤回的戒律未被規定。關於寺廟的部分,是指寺廟的管理部分。關於所有的部分,是指所有的身體和身體的附屬物。關於所有的範圍,是指在第六個其他僧衣的缺失中,五件僧衣的每一件都屬於所有的範圍。實際上,在五件僧衣中,每一件由於其他第六件的缺失而成為最後的部分,因此所有的範圍是指所有的範圍。故說:「其他的……等,皆不存在」。就像他的願望未被滿足,因此「我將看到身體的完全」,他的願望未被滿足。這樣,僅僅通過手的觸碰來展示,身體未被展示,給予的僧衣在手上「我將給予」。 「因手的變化」是指因手的變化、因不被計算、因少量的依靠、因少量的依賴而被說出的。因被壓迫而被稱為相同。應被轉移的被轉移,轉移的就是轉移,被轉移后給予的意思。 關於近身的東西,是指在十二手的情況下。放棄近身的東西,迅速放置,指的是放棄十二手的近身,而不是像前面的戒律所說的那樣在十二手之間。除了轉移的部分,若將最低的綠色部分給予,或是通過施與而轉移,除了這個之外。因不被標記而不相同,正如對其他親屬的認知和對他人所說的相同,因此在這裡也說「這是比丘的部分」,而不知而給予也是過失。給予的部分是指個人的部分。關於沙土的部分,因其自身的存在而被佔有,故說:「如果在沙土的堆上……等」。因沒有他人的沙土而被稱為沙土。通過沙土的標記而被稱為「這是無他人之物」。因此,若不提出沙土的標記,給予是不可行的。 關於他人的認知,關於他人的認知是指三條輕罪。在這裡「這個」字是開頭的意思。三的數量是這樣的,三也包括這個輕罪,因此是三條輕罪。 關於任何與基礎相關的東西,是指與未被規定的相關。因為「僧衣是六件僧衣中的一件,屬於變化的最後一件」,因此說與未被規定的任何東西都不適用。因此說:「變化的最後一件僧衣的數量」。由於大部分的聚會,因此僧衣的數量不會增加,因此既不屬於未被規定的,也不屬於變化的,因此是與未被規定的共同性質而說的。即使在床的數量上有變化,仍然是適用的。那麼關於基礎的部分是什麼呢?即使在大型的聚會中,由於未被規定而不產生過失,因此在小的部分中,關於與基礎相關的東西又有什麼可說的呢?接受是行為,不轉移是非行為。關於變化的僧衣,是指未被轉移的狀態、他人的手的抓取,這三部分在這裡。 關於僧衣接受的規定已完成。 關於他人認知的戒律規定。

  1. Chaṭṭhe patikiṭṭhoti nihīno, lāmakoti attho. Lolajātikoti lolasabhāvo. Paṭuyeva paṭṭo. Tenāha 『『cheko』』tiādi. Kismiṃ viyāti ettha 『『kismiṃ viyā』』ti nipātavasena samānatthaṃ 『『kiṃsu viyā』』ti nipātapadanti āha 『『kiṃsu viyā』』ti, kiṃ viyāti attho, dukkhaṃ viyāti adhippāyo. Tenāha 『『kileso viyā』』tiādi. Dhammavasena upacāravasena nimantanā dhammanimantanāti pāḷipadassa attho veditabbo. Sace pana 『『vadeyyātha, bhante, yenattho』』ti idaṃ saccameva vuttaṃ siyā, pavāritoyeva hoti. Yasmā pana pavāretvāpi adātukāmo appavāritaṭṭhāneyeva tiṭṭhati, tasmā bhagavā pavāritāpavāritabhāvaṃ avicāretvā 『『ñātako te, upananda, aññātako』』ti ñātakaaññātakabhāvaṃyeva vicāresi. Musiṃsūti vilumpiṃsu.

517.Anupubbakathāti anupubbena vinicchayakathā. Sesaparikkhārānaṃ saddhivihārikehi gahitattā nivāsanapārupanamattameva avasiṭṭhanti āha 『『nivāsanapārupanamattaṃyeva haritvā』』ti. Saddhivihārikānaṃ tāva āgamanassa vā anāgamanassa vā ajānanatāya vuttaṃ 『『therehi neva tāva…pe… bhañjitabba』』nti. Paresampi atthāya labhantīti attano cīvaraṃ dadamānā sayaṃ sākhābhaṅgena paṭicchādentīti tesaṃ atthāyapi bhañjituṃ labhanti. 『『Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba』』nti vacanato īdisesu bhūtagāmapātabyatāpi anuññātāyeva hotīti āha – 『『neva bhūtagāmapātabyatāya pācittiyaṃ hotī』』ti. Na tesaṃ dhāraṇe dukkaṭanti tesaṃ titthiyaddhajānaṃ dhāraṇepi dukkaṭaṃ natthi.

Yāni ca nesaṃ vatthāni dentīti sambandho. Therānaṃ sayameva dinnattā vuttaṃ 『『acchinnacīvaraṭṭhāne ṭhitattā』』ti. Yadi laddhiṃ gaṇhāti, titthiyapakkantako nāma hoti, tasmā vuttaṃ 『『laddhiṃ aggahetvā』』ti. 『『No ce hoti saṅghassa vihāracīvaraṃ vā…pe… āpatti dukkaṭassā』』ti iminā antarāmagge paviṭṭhavihārato nikkhamitvā aññattha attano abhirucitaṭṭhānaṃ gacchantassa dukkaṭaṃ vuttaṃ. Iminā ca 『『yaṃ āvāsaṃ paṭhamaṃ upagacchatī』』ti vuttaṃ antarāmagge ṭhitavihārampi sace naggo hutvā gacchati, dukkaṭamevāti veditabbaṃ. Yadi evaṃ tattha kasmā na vuttanti ce? Anokāsattā. Tattha hi 『『anujānāmi, bhikkhave, acchinnacīvarassa vā…pe… cīvaraṃ viññāpetu』』nti iminā sambandhena saṅghikampi cīvaraṃ nivāsetuṃ pārupituñca anujānanto 『『yaṃ āvāsaṃ paṭhamaṃ…pe… gahetvā pārupitu』』nti āha, tasmā tattha anokāsattā dukkaṭaṃ na vuttaṃ.

Vihāracīvaranti senāsanacīvaraṃ. Cimilikāhīti paṭapilotikāhi. Tassa uparīti bhūmattharaṇassa upari. Videsagatenāti aññaṃ cīvaraṃ alabhitvā videsagatena. Ekasmiṃ…pe… ṭhapetabbanti ettha 『『lesena gahetvā agatattā ṭhapentena ca saṅghikaparibhogeneva ṭhapitattā aññasmiṃ senāsane niyamitampi aññattha ṭhapetuṃ vaṭṭatī』』ti vadanti. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena.

519-

以下是515段及後續內容的完整直譯: 第六條是指未被規定的,意指低劣,意指卑劣。關於不安定的狀態,意指不安定的性質。確實是被接受的。因此說「被切割的」之類的。在這裡「在什麼中」是指「在什麼中」的意思,作為類比的「什麼在其中」,意指「什麼在其中」的意思,意指痛苦的狀態。因此說「如煩惱般的」之類的。根據法的規定,作為引導,法的引導應被理解為巴利文的意思。如果說「請說,尊者,那個意思」,這可能是確實被說出的,確實是被開放的。然而,因他即使開放也不願給予,仍然停留在不開放的地方,因此佛陀在考慮開放與不開放的狀態時,考慮的是親屬與非親屬的狀態。關於「欺騙」是指被剝奪。 關於逐步的講述,是指逐步的分析講述。由於其他的附屬物被共同的住持者所抓取,剩下的僅僅是居住的部分,因此說「僅僅是居住的部分」。關於共同的住持者,無論是來訪或是離去,因不知而被說出「在那兒也不應被……等,破壞」。關於他人也能獲得的意思,指的是自己給予的僧衣,因而通過枝條的折斷來遮蓋,因此也能為他們的利益而被獲得。關於「用草或樹葉遮蓋而來」的說法,關於這樣的情況,若是被允許的,故說「並不是因被允許而產生過失」。對於他們的保持並沒有輕罪。 關於他們的衣物給予的關係。關於長老們,因其自身的給予而被說出「因在未被割斷的僧衣處站立」。如果抓住了信念,便稱為離開的,故說「未抓住信念」。「若不然,僧團的居住僧衣……等,便是輕罪」的意思是,若從中途的居住處離開而去往他處,便是輕罪。關於「誰首先進入的居住處」,若在中途的居住處站立,即使是赤裸的離去,也應被理解為輕罪。如果是這樣,為什麼沒有被說出呢?因沒有地方。在那裡,「我允許,比丘們,關於未被割斷的僧衣……等,應該被認定」的關係,允許共同的僧衣穿著並遮蓋,因此說「誰的居住處……等,應該被抓住」。 關於居住的僧衣,是指臥室的僧衣。關於「用小草」,指的是用小草製作的。關於它的上方,是指在地面之上。在沒有其他僧衣的情況下,因未能獲得其他的僧衣而被稱為「在外地」。在某一處……等,應該被放置,這裡是指「因輕微而獲得而未能到達而放置,因此在共同的使用中放置」。關於共同的使用,指的是未能獲得其他的僧衣而被使用。

521.Paribhogajiṇṇanti yathā tena cīvarena sarīraṃ paṭicchādetuṃ na sakkā, evaṃ jiṇṇaṃ. Kappiyavohārenāti kayavikkayāpattito mocanatthaṃ vuttaṃ. 『『Viññāpentassā』』ti imasseva atthaṃ vibhāveti 『『cetāpentassa parivattāpentassā』』ti. Attano dhanena hi viññāpanaṃ nāma parivattanamevāti adhippāyo. Saṅghavasena pavāritānaṃ viññāpane vattaṃ dasseti 『『pamāṇameva vaṭṭatī』』ti. Saṅghavasena hi pavārite sabbesaṃ sādhāraṇattā adhikaṃ viññāpetuṃ na vaṭṭati. Yaṃ yaṃ pavāretīti yaṃ yaṃ cīvarādiṃ dassāmīti pavāreti. Viññāpanakiccaṃ natthīti vinā viññattiyā dīyamānattā viññāpetvā kiṃ karissatīti adhippāyo. Aññassatthāyāti etthāpi 『『ñātakānaṃ pavāritāna』』nti idaṃ anuvattatiyevāti āha 『『attano ñātakapavārite』』tiādi. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Tatuttarisikkhāpadavaṇṇanā

  2. Sattame pāḷiyaṃ paggāhikasālanti dussavāṇijakānaṃ āpaṇaṃ. 『『Paggāhitasāla』』ntipi paṭhanti.

523-

以下是521段及後續內容的完整直譯: 關於使用的衰老,像是用那件僧衣無法遮蓋身體,故此是衰老的。關於合適的說法,是指爲了從身體的輕罪中解脫而被說出的。「被認定」是指對這一點的闡述,「被通知的、被轉移的」。因自己的財物而被通知,實則是指轉移的意思。關於僧團的部分,被開放的僧衣的通知,顯示出「僅僅是數量而已」。因僧團的開放,因所有的共同性,故不適合過多的通知。所開放的部分是指所展示的僧衣等。關於通知的義務是不存在的,因沒有通知而給予,給予后又能做什麼呢?關於「爲了他人」的意思,在這裡也同樣「關於親屬的開放」,因此說「關於自己的親屬的開放」。關於變化的僧衣,時間的缺失,關於他人的通知,及其獲得,這四部分在這裡。 關於他人認知的戒律規定已完成。 關於進一步的戒律規定。 第七條是指在巴利文中「被抓取的房屋」,是指商人的店舖。「被抓取的房屋」也可以這樣說。

524.Abhītiupasaggoti tassa visesatthābhāvaṃ dasseti. Tenāha 『『haritunti attho』』ti. Vara-saddassa icchāyaṃ vattamānattā āha 『『icchāpeyyā』』ti. Daṭṭhu khematoti ettha gāthābandhavasena anunāsikalopo daṭṭhabbo. Saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Assa cīvarassāti sāditabbacīvarassa. Acchinnasabbacīvarenāti acchinnāni sabbāni tīṇi cīvarāni assāti acchinnasabbacīvaro, tenāti attho. Yassa hi acchindanasamaye tīṇi cīvarāni sannihitāni honti, tāni sabbāni acchinnānīti so 『『acchinnasabbacīvaro』』ti vuccati. Teneva 『『acchinnasabbacīvarena ticīvarakenā』』ti vuttaṃ. Ticīvarakenāti hi acchindanasamaye ticīvarassa sannihitabhāvaṃ sandhāya vuttaṃ, na pana vinayatecīvarikabhāvaṃ dhutaṅgatecīvarikabhāvaṃ vā sandhāya. Evaṃ paṭipajjitabbanti 『『santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba』』nti vuttavidhinā paṭipajjitabbaṃ. Aññenāti acchinnaasabbacīvarena. Yassa tīsu cīvaresu ekaṃ vā dve vā cīvarāni acchinnāni honti, tenāti attho. Aññathāpīti 『『santaruttaraparama』』nti vuttavidhānato aññathāpi. Yassa hi tīsu dve cīvarāni acchinnāni honti, ekaṃ sāditabbaṃ. Ekasmiṃ acchinne na sāditabbanti na tassa santaruttaraparamasādiyanaṃ sambhavati, ayameva ca attho padabhājanena vibhāvito. Tenāha 『『taṃ vibhāgaṃ dassetu』』nti.

Keci pana 『『ticīvarakenāti vuttattā ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhatī』』ti vadanti, taṃ na gahetabbaṃ. Padabhājanassa hi adhippāyaṃ dassentena yasmā pana 『『acchinnasabbacīvarena…pe… taṃ vibhāgaṃ dassetu』』nti vuttaṃ, padabhājane ca na tādiso attho upalabbhati, tasmā taṃ na gahetabbameva. Yampi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. tatuttarisikkhāpadavaṇṇanā) vuttaṃ 『『yassa adhiṭṭhitacīvarassa tīṇi naṭṭhānī』』ti, tatthāpi adhiṭṭhitaggahaṇaṃ sarūpakathanamattanti gahetabbaṃ, na pana ticīvarādhiṭṭhānena adhiṭṭhitacīvarassevāti evamattho gahetabbo pāḷiyaṃ aṭṭhakathāyañca tathā atthassa asambhavato. Na hi ticīvarādhiṭṭhānena adhiṭṭhitacīvarasseva idaṃ sikkhāpadaṃ paññattanti sakkā viññātuṃ. Purimasikkhāpadena hi acchinnacīvarassa aññātakaviññattiyā anuññātattā pamāṇaṃ ajānitvā viññāpanavatthusmiṃ pamāṇato sādiyanaṃ anujānantena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, tasmā 『『parikkhāracoḷikassa bahumpi sādituṃ vaṭṭatī』』ti ayamattho neva pāḷiyā sameti, na ca bhagavato adhippāyaṃ anulometi.

Yassa tīṇi naṭṭhāni, tena dve sāditabbānīti ettha yassa ticīvarato adhikampi cīvaraṃ aññattha ṭhitaṃ atthi, tadātassa cīvarassa alabbhanīyabhāvato tenapi sādituṃ vaṭṭatīti veditabbaṃ. Pakatiyāva santaruttarena caratīti sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. 『『Dve naṭṭhānī』』ti adhikārattā vuttaṃ 『『dve sāditabbānī』』ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhesu ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hotīti aññena kenaci kāraṇena vinaṭṭhasesacīvaraṃ sandhāya vuttaṃ.

以下是巴利文的完整直譯: 關於"不受危難",這顯示了它的特殊意義。因此他說:"意思是渴望"。由於"渴望"詞正處於希望狀態,所以說"值得渴望"。在"應當看見安詳"處,應根據詩歌格式省略鼻音。"內衣"意指包含內衣。"外衣"意指上衣。"關於他的僧衣"意指應被接受的僧衣。"未被切斷所有僧衣"意指未被切斷的全部三件僧衣。其意是:在切斷時刻,三件僧衣都已備齊,這些全部都未被切斷,所以他被稱為"未被切斷所有僧衣者"。因此說"未被切斷所有僧衣、三件僧衣者"。這是指切斷時刻三件僧衣已備齊的狀態,而非指毗尼耶三衣規則或頭陀支三衣規則。如此應當行事,即如所說"內衣、外衣為最高限度,此比丘應從那裡接受僧衣"的方式行事。"另一件"意指未被切斷所有僧衣者。意思是對於三件僧衣中一件或兩件未被切斷的人。"否則"意指除了"內衣、外衣為最高限度"所說方式之外。對於三件僧衣中有兩件未被切斷的人,應接受一件。當一件被切斷時不應接受,因此不可能遵守內衣、外衣為最高限度的接受,這個意義已通過詞語分析闡明。因此說"顯示這個區分"。 有些人說:"因為提到'三件僧衣',所以可以將三件僧衣作為附屬品衣物,在其丟失時可以獲取多件",這不應被接受。因為解釋詞語時說"未被切斷所有僧衣……顯示這個區分",而在詞語解釋中未找到這樣的意義,所以這不應被接受。即使在母論註釋中說"某人已奉獻僧衣的三件丟失",那裡也僅僅是敘述形式,不應理解為通過三件僧衣奉獻僅奉獻僧衣,因為在經文和註釋中無法實現這種意義。不能確定這個戒律是爲了通過三件僧衣奉獻僅奉獻僧衣而制定。因為先前的戒律允許未被切斷僧衣通過未知施主獲得,世尊在未確定尺寸的情況下,在施主提供物品時允許接受,因此制定了這個戒律。所以"附屬品衣物可以多次接受"這個意義既不符合經文,也不符合世尊的本意。 對於三件丟失,應接受兩件:在這裡,如果某人除三件僧衣外還有位於其他地方的僧衣,由於那件僧衣無法獲得,因此也可以接受。按照常規,他與內衣、外衣一起行動,可能是因為可疑的戒律,或因為不離開的共識,或因為第三件無法獲得而行動。因為提到"兩件丟失",所以說"應接受兩件"。當接受一件時,他將與兩者平等,因為在兩件僧衣丟失時接受一件,雙方都保持內衣、外衣為最高限度。"當僅有一件時"是指因其他某些原因除剩餘僧衣外已完全丟失。

  1. 『『Sesakaṃ tuyheva hotūti dentī』』ti vuttattā 『『pamāṇayuttaṃ gaṇhissāma, sesakaṃ āharissāmā』』ti vatvā gahetvā gamanasamayepi 『『sesakampi tumhākaññeva hotū』』ti vadanti, laddhakappiyameva. Pavāritānanti acchinnakālato pubbeyeva pavāritānaṃ. Pāḷiyā na sametīti santaruttaraparamato uttari sādiyane anāpattidassanatthaṃ 『『anāpatti ñātakānaṃ pavāritāna』』nti vuttattā na sameti. Santaruttaraparamaṃ sādiyantassa hi āpattippasaṅgoyeva natthi, sati ca sikkhāpadena āpattippasaṅge anāpatti yuttā dassetunti adhippāyo. Keci pana 『『pamāṇameva vaṭṭatīti idaṃ sallekhadassanatthaṃ vutta』』nti vadanti.

Yasmā panidaṃ…pe… na vuttanti etthāyamadhippāyo – 『『aññassatthāyā』』ti vuccamāne aññesaṃ atthāya pamāṇaṃ atikkamitvāpi gaṇhituṃ vaṭṭatīti āpajjati, tañca aññassatthāya viññāpanavatthusmiṃ paññattattā vatthunā saṃsandiyamānaṃ na sameti. Na hi yaṃ vatthuṃ nissāya sikkhāpadaṃ paññattaṃ, tasmiṃyeva anāpattivacanaṃ yuttanti. Gaṇṭhipadesu pana tīsupi 『『imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā 『aññassatthāyā』ti vattuṃ okāsoyeva natthi, tasmā na vutta』』nti kathitaṃ. Idha 『『aññassatthāyā』』ti avuttattā aññesaṃ atthāya ñātakapavāritesu adhikaṃ viññāpentassa āpattīti ce? Na, tattha purimasikkhāpadeneva anāpattisiddhito. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

  1. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

  2. Aṭṭhame api mayyāti pāṭhepi soyevattho. Ayyāti pana bahuvacanena āmantanaṃ kataṃ.

528-529.Apadissāti 『『itthannāmassa bhikkhuno dassāmī』』ti evaṃ apadisitvā. Paccayaṃ katvāti kāraṇaṃ katvā. Uddissāti ettha yo kattāti 『『uddissā』』ti iminā vuttauddisanakiriyāya yo kattā. Cīvaraṃ cetāpenti parivattenti etenāti cīvaracetāpannaṃ. Na-kārāgamaṃ katvā cīvaracetāpannanti vuttaṃ, 『『cīvaracetāpana』』ntipi paṭhanti. Pacuravohāravasenāti yebhuyyavohāravasena. Yebhuyyavasena hi gharasāmikaṃ daṭṭhukāmā tassa gharaṃ gacchantīti tatheva bahulaṃ vohāro. Byañjanamattamevāti attho netabbo natthīti adhippāyo.

531.Samakepi pana anāpattīti yadagghanakaṃ so dātukāmo hoti, tadagghanake anāpatti mūlaṃ vaḍḍhetvā adhikavidhānaṃ anāpannattā. Ettha ca 『『dātukāmomhī』』ti attano santike avuttepi dātukāmataṃ sutvā yadagghanakaṃ so dātukāmo hoti, tadagghanakaṃ āharāpetuṃ vaṭṭati. Agghavaḍḍhanakañhi idaṃ sikkhāpadanti ettha agghavaḍḍhanaṃ etassa atthīti agghavaḍḍhanakaṃ, agghavaḍḍhanaṃ sandhāya idaṃ sikkhāpadaṃ paññattanti adhippāyo. Cīvaraṃ dehīti saṅghāṭiādīsu yaṃkiñci cīvaraṃ sandhāya vadati. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

  1. Dutiyaupakkhaṭe vattabbaṃ natthi.

  2. Rājasikkhāpadavaṇṇanā

537-

「應當是你的剩餘」,因此說「我們將接受適量,剩餘的將被收集」,並在接受時也

  1. Rājasikkhāpade pana 『『ajjaṇho』』ti pāṭhe 『『ajjuṇho』』tipi paṭhanti. Bhogoti bhuñjitabbo. Yaṃ vuttaṃ mātikāṭṭhakathāyaṃ 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi 『idaṃ itthannāmassa bhikkhuno dehī』ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā』』ti, tattha āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissati. Satipi hi āgamanassa asuddhabhāve dūto attano kusalatāya kappiyavohārena vadati, 『『kappiyakārako na niddisitabbo』』ti idaṃ natthi, na ca dūtena kappiyavohāravasena vutte dāyakena idaṃ kathaṃ pesitanti īdisī vicāraṇā upalabbhati, avicāretvā ca taṃ na sakkā jānituṃ, yadi pana āgamanassa asuddhattā kappiyakārako niddisitabbo na bhaveyya, cīvarānaṃ atthāya dūtassa hatthe akappiyavatthusmiṃ pesite sabbattha dāyakena kathaṃ pesitanti pucchitvāva kappiyakārako niddisitabbo bhaveyya. Tasmā asatipi āgamanasuddhiyaṃ sace so dūto attano kusalatāya kappiyavohāravasena vadati, dūtasseva vacanaṃ gahetabbaṃ. Yadi hi āgamanasuddhiyevettha pamāṇaṃ, mūlasāmikena kappiyavohāravasena pesitassa dūtassa akappiyavohāravasena vadatopi kappiyakārako niddisitabbo bhaveyya, tasmā sabbattha dūtavacanameva pamāṇanti gahetabbaṃ.

Iminā cīvaracetāpannenātiādinā pana imamatthaṃ dasseti – kappiya vasena āgatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti. Tenevāha – 『『tena bhikkhunā so dūto evamassa vacanīyo』』tiādi. Suvaṇṇaṃ, rajataṃ, kahāpaṇo, māsakoti imāni hi cattāri nissaggiyavatthūni, muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, lohitaṅko, masāragallaṃ, satta dhaññāni, dāsidāsaṃ, khettaṃ, vatthu, pupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ 『『na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāmā』』ti vuttaṃ, 『『cīvarañca kho mayaṃ paṭiggaṇhāmā』』ti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. 『『Veyyāvaccakaro niddisitabbo』』ti idaṃ 『『atthi panāyasmato koci veyyāvaccakaro』』ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto 『『ko imaṃ gaṇhātī』』ti vā 『『kassa demī』』ti vā vadati, na niddisitabbo. 『『Ārāmiko vā upāsako vā』』ti idaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. 『『Eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro』』ti idaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ. Evameva hi vattabbaṃ, 『『etassa dehī』』tiādi na vattabbaṃ. So vā cetāpessati vāti ettha eko vā-saddo padapūraṇo, 『『saññatto so mayā』』tiādi pana dūtena evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, nevāssa hatthe datvā gatamattakāraṇenāti dassanatthaṃ vuttaṃ.

「應當是你的剩餘」,因此說「我們將接受適量,剩餘的將被收集」,並在接受時也說「剩餘的應當是你的」。這是指僅接受所獲得的。已被開放的,指的是從未被切斷的開始就已被開放的。因為在巴利文中不相符,所以爲了顯示不受障礙的狀態,故說「對於親屬的開放並不相符」。對於接受內衣、外衣為最高限度的人,確實沒有障礙,且根據戒律的規定,顯示了不受障礙的理由。有些人說:「僅限於適量」,這是爲了顯示細微的含義。

然而,這裡沒有說……因此,這裡的意圖是——當說「爲了他人

Etānihi vacanāni…pe… na vattabboti ettha 『『evaṃ vadanto paṭikkhittassa katattā vattabhede dukkaṭaṃ āpajjati, codanā pana hotiyevā』』ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Uddiṭṭhacodanāparicchedaṃ dassetvāti 『『dutiyampi vattabbo』』tiādinā dassetvā. Pucchiyamānoti ettha pucchiyamānenāti attho gahetabboti āha 『『karaṇatthe paccattavacana』』nti. Āgatakāraṇaṃ bhañjatīti āgatakāraṇaṃ vināseti.

Ettha keci vadanti 『『āgatakāraṇaṃ nāma cīvaraggahaṇaṃ, taṃ bhañjatīti vuttattā puna taṃ cīvaraṃ yena kenaci ākārena gahetuṃ na vaṭṭatī』』ti. Keci pana 『『āgatakāraṇaṃ nāma kāyavācāhi codanā, taṃ bhañjatīti vuttattā puna taṃ yena kenaci ākārena codetuṃ na labhati. Sace sayameva deti, mūlasāmiko vā dāpeti, gahetuṃ vaṭṭatī』』ti vadanti. Apare pana 『『āgatakāraṇaṃ nāma ṭhānaṃ, taṃ bhañjatīti vuttattā yathā 『attho me, āvuso, cīvarenā』ti ekāya codanāya dve ṭhānāni bhañjati, evamidhāpi sace āsane nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahaṇena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanāsikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjatī』』ti vadanti. Imesaṃ pana sabbesampi vādaṃ 『『ayutta』』nti paṭikkhipitvā tīsupi gaṇṭhipadesu idaṃ vuttaṃ 『『āgatakāraṇaṃ nāma ṭhānameva, tasmā 『na kattabba』nti vāritassa katattā nisajjādīsu katesu chasu ṭhānesu ekaṃ ṭhānaṃ bhañjatī』』ti.

Tatratatra ṭhāne tiṭṭhatīti idaṃ codakassa ṭhitaṭṭhānato apakkamma tatra tatra uddissa ṭhānaṃyeva sandhāya vuttaṃ. 『『Sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo』』ti idaṃ sabhāvato codetuṃ anicchantenapi kātabbamevāti vadanti. Mukhaṃ vivaritvā sayameva kappiyakārakattaṃ upagatoti mukhavevaṭikakappiyakārako. Avicāretukāmatāyāti imasmiṃ pakkhe 『『natthamhākaṃ kappiyakārako』』ti idaṃ 『『tādisaṃ karonto kappiyakārako natthī』』ti iminā adhippāyena vuttaṃ.

『『Meṇḍakasikkhāpade vuttanayena paṭipajjitabba』』nti vatvā idāni taṃ meṇḍakasikkhāpadaṃ dassento 『『vuttañheta』』ntiādimāha. Idameva hi 『『santi, bhikkhave, saddhā pasannā』』tiādivacanaṃ bhesajjakkhandhake meṇḍakavatthusmiṃ (mahāva. 299) vuttattā 『『meṇḍakasikkhāpada』』nti vuttaṃ. Tattha hi meṇḍakena nāma seṭṭhinā –

『『Santi , bhante, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ, sādhu, bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū』』ti –

Yācitena bhagavatā –

『『Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā』』ti –

Vatvā idaṃ vuttaṃ –

『『Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti 『iminā ayyassa yaṃ kappiyaṃ, taṃ dethā』ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī』』ti.

Hiraññaṃupanikkhipantīti etthāpi bhikkhussa ārocanaṃ atthiyevāti gahetabbaṃ. Aññathā aniddiṭṭhakappiyakārakattaṃ bhajatīti na codetabbo siyā. Yadi mūlaṃ sandhāya codeti, taṃ sāditameva siyāti āha 『『mūlaṃ asādiyantenā』』ti.

「愿你們的剩餘物也屬於你們」因此說「我們將接受適量,剩餘物也將帶來」。在出行時也說「剩餘物也應屬於你們」。這是獲得的

『『Aññātakaappavāritesu viya paṭipajjitabbanti idaṃ attanā codanāṭhānañca na kātabbanti dassanatthaṃ vuttaṃ. Aññaṃ pana kappiyakārakaṃ pesetvā lokacārittavasena anuyuñjitvāpi kappiyavatthuṃ āharāpetuṃ vaṭṭati attānaṃ uddissa nikkhittassa attano santakattā』』ti keci vadanti, taṃ aṭṭhakathāyaṃ 『『aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā denti, gahetabbaṃ. No ce, kiñci na vattabbā』』ti daḷhaṃ katvā vuttattā na gahetabbanti amhākaṃ khanti. Na hi aññātakaappavāritaṃ sayaṃ aviññāpetvā aññena viññāpetuṃ vaṭṭati, na ca yattha aññaṃ pesetvā āharāpetuṃ vaṭṭati, tattha sayaṃ gantvā na āharāpetabbanti sakkā vatthuṃ. Yadi cettha aññena āharāpetuṃ vaṭṭati, 『『aññātakaappavāritesu viya paṭipajjitabba』』ntiādivacanameva niratthakaṃ siyā. 『『Dūtenā』』ti imassa byabhicāraṃ dasseti 『『sayaṃ āharitvāpī』』ti. Dadantesūti iminā sambandho . Piṇḍapātādīnaṃ atthāyāti iminā pana 『『cīvaracetāpanna』』nti imassa byabhicāraṃ dasseti. 『『Eseva nayo』』ti vuttattā piṇḍapātādīnaṃ atthāya dinnepi ṭhānacodanādi sabbaṃ heṭṭhā vuttanayeneva kātabbaṃ.

Paṭiggahaṇepi paribhogepi āpattīti paṭiggahaṇe pācittiyaṃ, paribhoge dukkaṭaṃ. Sveva sāpattikoti dukkaṭāpattiṃ sandhāya vadati. Idañca aṭṭhakathāpamāṇeneva gahetabbaṃ. 『『Parassa niddosabhāvadassanatthaṃ sveva sāpattiko sadosoti vuttaṃ hotī』』tipi vadanti. 『『Codetīti vuttattā pana āpattiyā codetīti katvā sveva sāpattikoti idaṃ dukkaṭaṃyeva sandhāya vattuṃ yutta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Paṭiggahaṇepi paribhogepi āpattiyevāti dukkaṭameva sandhāya vuttaṃ. Taḷākassapi khettasaṅgahitattā tassa paṭiggahaṇepi āpatti vuttā. Cattāro paccaye saṅgho paribhuñjatūti detīti ettha 『『bhikkhusaṅgho cattāro paccaye paribhuñcatu, taḷākaṃ dammī』』ti vā 『『catupaccayaparibhogatthaṃ taḷākaṃ dammī』』ti vā vadati, vaṭṭatiyeva. 『『Ito taḷākato uppanne cattāro paccaye dammī』』ti vutte pana vattabbameva natthi.

Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethāti vutteti idaṃ īdisaṃyeva sandhāya vuttaṃ. Kappiyakkamena sampaṭicchitesu khettataḷākādīsu pana avuttepi kappiyakārakaṃ ṭhapetuṃ labbhatiyeva. Yasmā parasantakaṃ nāsetuṃ bhikkhūnaṃ na vaṭṭati, tasmā 『『na sassakāle』』ti vuttaṃ. 『『Janapadassa sāmikoti imināva yo taṃ janapadaṃ vicāreti, tenapi acchinditvā dinnaṃ vaṭṭatiyevā』』ti vadanti. Udakavāhakanti udakamātikaṃ. Kappiyavohārepīti ettha 『『vidhānaṃ vakkhāmā』』ti pāṭhaseso. Udakavasenāti udakaparibhogatthaṃ. Suddhacittānanti kevalaṃ udakaparibhogatthamevāti adhippāyo. Alajjinā kārāpite vattabbameva natthīti āha 『『lajjībhikkhunā』』ti. Pakatibhāgo nāma imasmiṃ raṭṭhe catuambaṇamattaṃ. Akaṭṭhapubbaṃ navasassaṃ nāma. Aparicchinnabhāgeti 『『ettake bhūmibhāge ettako bhāgo dātabbo』』ti evaṃ aparicchinnabhāge.

Rajjuyā vā daṇḍena vāti ettha 『『pādehipi minituṃ na vaṭṭatī』』ti vadanti. Khale vā ṭhatvā rakkhatīti ettha pana thenetvā gaṇhante disvā 『『mā gaṇhathā』』ti nivārento rakkhati nāma. Sace pana avicāretvā kevalaṃ tuṇhībhūtova rakkhaṇatthāya olokento tiṭṭhati, vaṭṭati. Sacepi tasmiṃ tuṇhībhūte corikāya haranti, 『『mayaṃ bhikkhusaṅghassa ārocessāmā』』ti evaṃ vattuṃ vaṭṭatīti vadanti. Nīharāpeti paṭisāmetīti etthāpi 『『sace pariyāyena vadati, vaṭṭatī』』ti vadanti. Apubbassa anuppāditattā aññesaṃ vaṭṭatīti āha 『『tasseva taṃ akappiya』』nti.

Nanu ca dubbicāritamattena tasseva taṃ akappiyaṃ, na sabbesaṃ rūpiyasaṃvohāre catutthapatto viya. Vuttañhi tattha (pārā. aṭṭha. 2.589) 『『yo pana rūpiyaṃ asampaṭicchitvā 『therassa pattaṃ kiṇitvā dehī』ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā 『ime kahāpaṇe gahetvā imaṃ dehī』ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā』』ti. Tasmā yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti idaṃ kasmā vuttanti? Ettha keci vadanti 『『kahāpaṇe sādiyitvā vicāritaṃ sandhāya evaṃ vutta』』nti. Saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatīti tesaṃ adhippāyo. Keci pana 『『asādiyitvāpi kahāpaṇānaṃ vicāritattā rūpiyasaṃvohāro kato hoti, saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatī』』ti vadanti. Gaṇṭhipadesu pana tīsupi idaṃ vuttaṃ 『『catutthapatto gihisantakānaṃyeva kahāpaṇānaṃ vicāritattā aññesaṃ kappati, idha pana saṅghikānaṃ vicāritattā sabbesaṃ na kappatī』』ti. Sabbesampi vādo tena tena pariyāyena yujjatiyeva.

Catusāladvāreti bhojanasālaṃ sandhāya vuttaṃ. Pariyāyena kathitattāti 『『gaṇhā』』ti avatvā 『『sīmā gatā』』ti pariyāyena kathitattā. Pakatibhūmikaraṇatthaṃ 『『heṭṭhā gahitaṃ paṃsu』』ntiādi vuttaṃ. Dāsaṃ dammīti ettha 『『manussaṃ dammīti vutte vaṭṭatī』』ti vadanti. Kukkuṭasūkarā…pe… vaṭṭatīti ettha kukkuṭasūkaresu dīyamānesu 『『imehi amhākaṃ attho natthi, sukhaṃ jīvantu, araññe vissajjethā』』ti vattuṃ vaṭṭati. 『『Khettavatthupaṭiggahaṇā paṭivirato hotī』』tiādivacanato (dī. ni. 1.10, 194) khettādīnaṃ paṭiggahaṇe ayaṃ sabbo vinicchayo vutto. Kappiyakārakassa bhikkhunā niddiṭṭhabhāvo, dūtena appitatā, tatuttari vāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

  1. Kosiyavaggo

  2. Kosiyasikkhāpadavaṇṇanā

  3. Pāḷiyaṃ 『『kosiyakārake』』ti ettha kosaṃ karontīti kosakārakāti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ kosiyaṃ, taṃ karontīti kosiyakārakā, tantavāyā. Saṃhananaṃ saṅghāto, vināsoti attho. Kosiyamissakanti kosiyatantunā missaṃ. 『『Avāyima』』nti vuttattā vāyitvā ce karonti, anāpatti. Anāpatti vitānaṃ vātiādinā vitānādīnaṃ atthāya karaṇepi tenākārena paribhogepi anāpatti vuttā.

Evampi missetvā katameva hotīti iminā vātena āharitvā pātitepi acittakattā āpattiyevāti dasseti. Kosiyamissakatā, attano atthāya santhatassa karaṇaṃ kārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

5

  1. Suddhakāḷakasikkhāpadaṃ uttānatthameva.

  2. Dvebhāgasikkhāpadavaṇṇanā

  3. Dvebhāgasikkhāpade pana dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti ayaṃ heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato, tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, sesānaṃ pana vuttappamāṇato adhikampi vaṭṭati. 『『Kāḷakānaṃyeva ca adhikaggahaṇassa paṭikkhittattā kāḷakānaṃ upaḍḍhaṃ odātānaṃ vā gocariyānaṃ vā upaḍḍhaṃ gahetvāpi kātuṃ vaṭṭatī』』ti vadanti, 『『anāpatti bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karotī』』ti iminā taṃ sameti. 『『Kāḷake odāte ca ṭhapetvā sesā gocariyesuyeva saṅgahaṃ gacchantī』』ti vadanti. Dvekoṭṭhāsā kāḷakānanti ettha pana 『『ekassapi kāḷakalomassa atirekabhāve nissaggiyaṃ hotī』』ti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) ttaṃ, taṃ 『『dhārayitvā dve tulā ādātabbā』』ti vacanato tulādhāraṇāya na sameti . Na hi lome gaṇetvā tulādhāraṇā karīyati, atha gaṇetvāva dhārayitabbaṃ siyā, kiṃ tulādhāraṇāya, tasmā evamettha adhippāyo yutto siyā – acittakattā sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya, nissaggiyanti. Aññathā dubbiññeyyabhāvato dve tulā nādātabbā, ūnakatarāva ādātabbā siyuṃ.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

  1. Chabbassasikkhāpadavaṇṇanā

  2. Chabbassasikkhāpade pana 『『yesaṃ no santhate dārakā uhadantipi ummihantipi, yesaṃ no santhatā undūrehipi khajjantī』』ti evaṃ pāḷipadānaṃ sambandho veditabbo. Hada karīsossagge, miha secaneti panimassatthaṃ sandhāyāha 『『vaccampi passāvampi karontī』』ti. Pavāraṇāuposathapāṭipadadivasesu santhataṃ karitvā puna chaṭṭhe vasse paripuṇṇe pavāraṇāuposathapāṭipadadivasesu karonto 『『chabbassāni karotī』』ti vuccati. Dutiyadivasato paṭṭhāya karonto pana atirekachabbassāni karoti nāma.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

  1. Nisīdanasanthatasikkhāpadavaṇṇanā

565-6. Nisīdanasanthatasikkhāpade pana paññāyissatīti sace sā katikā manāpā bhavissati, manāpatāya bhikkhusaṅgho sandississati. Sace amanāpā, amanāpatāya sandississatīti adhippāyo, āraññakaṅgādīni tīṇi pāḷiyaṃ padhānaṅgavasena vuttāni, sesānipi te samādiyiṃsuyevāti veditabbaṃ. Tenevāha 『『santhate catutthacīvarasaññitāyā』』ti. Ujjhitvāti vissajjetvā.

清凈黑色戒律的意圖。 兩部分戒律的解釋 兩部分戒律中,所謂的兩部分是指對黑色物品的限制,因其超出個人需求而被排除。第三部分是指白色物品,第四部分是指食物,這部分因其不適用而被排除,因此黑色物品的兩部分不適用,而其他物品則可根據所述的標準適用。「由於黑色物品的超出需求被排除,因此即使是白色物品或食物的部分也可以被接受」,這樣說來,「不違反的情況下,接受更多的白色物品和更多的食物是可以的,接受清凈的白色物品和清凈的食物也是可以的」,因此這部分是合理的。「除了黑色和白色物品外,其他食物的收集是可以的」,這樣說來。兩個部分的黑色物品在這裡是指「即使是一個黑色毛髮的超出部分也會成為放棄的對象」,在戒律的解釋中(疑問。八。兩部分戒律的解釋)中提到,因此「應當持有兩稱」,這句話是指持有稱量,而不應當計算毛髮,持有稱量是可以的,因此應當有這樣的理解——由於戒律的性質,若在之前持有稱量而放置時,若有一根毛髮落在其中,則會被視為放棄。否則,由於難以理解,兩個部分不應被接受,甚至可以接受更少的部分。 兩部分戒律的解釋已完結。 六個月的戒律解釋 六個月的戒律中,「那些不被束縛的孩子,無論是被提起還是被放下,都是不被束縛的,甚至在遠處也不被束縛」,這應當被理解為與經典的相關性。至於「在放棄后,是否會繼續保持」,此處提到「也要進行觀察」。在安居日和受戒日中,若已被束縛,則在第六年中再次進行安居和受戒時,將被稱為「進行六個月的儀式」。從第二天開始進行時,便稱為進行超出六個月的儀式。 六個月的戒律解釋已完結。 坐姿束縛戒律的解釋 565-6. 坐姿束縛戒律中,若能被認知,若此條戒律是可接受的,僧團將會接受。若不可接受,則意圖是不可接受的,阿蘭若等三種在經典中以主要的方式被提及,其他的也應當被理解為已被收集。因此說「在束縛的第四衣物的情況下」。被放棄是指被解除。

  1. Nisīdanasanthatattā nivāsanapārupanakiccaṃ natthīti āha 『『sakiṃ nisinnañceva nipannañcā』』ti . Vidatthimattanti sugatavidatthiṃ sandhāya vadati. Idañca heṭṭhimaparicchedadassanatthaṃ vuttaṃ. 『『Vitānādīnaṃyeva atthāya karaṇe anāpattivacanato sace nipajjanatthāya karonti, āpattiyevā』』ti tīsupi gaṇṭhipadesu vuttaṃ. Akappiyattā pana 『『paribhuñjituṃ na vaṭṭatī』』ti vuttaṃ. Idañca nisīdanasanthataṃ nāma nisīdanacīvarameva, nāññanti vadanti. Nisīdanasikkhāpadepi nisīdanaṃ nāma sadasaṃ vuccatīti ca aṭṭhakathāyañcassa 『『santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī』』ti (pāci. aṭṭha. 531) vacanato idhāpi 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti ca 『『santhate catutthacīvarasaññitāyā』』ti ca vacanato taṃ yuttaṃ viya dissati. Keci pana 『『nisīdanasanthataṃ eḷakalomāni santharitvā santhataṃ viya karonti, taṃ avāyimaṃ anadhiṭṭhānupagaṃ, nisīdanacīvaraṃ pana channaṃ cīvarānaṃ aññatarena karoti adhiṭṭhānupagaṃ, taṃ karontā ca nantakāni santharitvā santhatasadisaṃ karontī』』ti vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

  1. Eḷakalomasikkhāpadavaṇṇanā

  2. Eḷalomasikkhāpade pana āsumbhīti ettha 『『asumbhī』』ti paṭhanti. Kilantāti iminā kilantatāya te onamitvā pātetuṃ na sakkontīti dasseti. Addhānamaggappaṭipannassāti idaṃ vatthumattadīpanavasena pāḷiyaṃ vuttaṃ. Yattha katthaci pana dhammena labhitvā gaṇhituṃ vaṭṭatiyeva. Tiyojanaparamanti ca gahitaṭṭhānato tiyojanappamāṇaṃ desanti evamattho gahetabbo.

572.Sahatthāti karaṇatthe nissakkavacananti āha 『『sahatthenā』』ti. Asante hāraketi pāḷiyaṃ bhikkhuno anurūpatādassanatthaṃ vuttaṃ, na pana hārake vijjamāne tiyojanabbhantare sahatthā harantassa āpattidassanatthaṃ. Tiyojanato bahi bahitiyojananti āha 『『tiyojanato bahi pātetī』』ti. Tena haritepi āpattiyevāti saussāhattā anāṇattiyā haṭattā ca. Satipi hi saussāhabhāve āṇattiyā ce harati, anāpatti 『『aññaṃ harāpetī』』ti vacanato. Añño harissatīti adhippāyābhāvato 『『suddhacittena ṭhapita』』nti vuttaṃ. Saussāhattāti tiyojanātikkamane saussāhattā. Idañca 『『añño harissatī』』ti asuddhacittena ṭhapitaṃ sandhāya vuttaṃ, acittakattāti idaṃ pana suddhacittena ṭhapitaṃ sandhāya. Anāpatti pāḷiyā na sametīti 『『tiyojanaṃ haratī』』tiādipāḷiyā, visesato 『『aññaṃ harāpetī』』ti pāḷiyā ca na sameti.

Sace sāmikaṃ jānāpetvā ṭhapeti, āṇattiyā harāpeti nāmāti āha 『『sāmikassa ajānantassevā』』ti. Agacchantepīti gamanaṃ upacchinditvā ṭhitayānepi. Heṭṭhā vā gacchantoti bhūmiyaṃ gacchanto. Aññaṃ harāpetīti ettha añña-ggahaṇena sāmaññato tiracchānagatāpi saṅgahitāti āha – 『『aññaṃ harāpetīti vacanato anāpattī』』ti. Suṅkaghāte āpatti hotīti aññaṃ harāpentassa āpatti. Tattha anāpattīti aññavihitassa theyyacittābhāvato anāpatti.

以下是巴利文的完整直譯: 由於坐墊鋪設的性質,沒有鋪設和遮蓋的必要,所以說:"一次坐下和躺下"。"一張手掌寬"是指如來的一張手掌。這是爲了展示下面部分的解釋而說的。在三個節段中說:"如果是爲了帳篷等目的製作,則無犯;如果是爲了躺下而製作,則有犯。"由於不適當,所以說:"不得使用"。他們說這個坐墊鋪設就是坐墊衣,沒有其他。在坐墊學處中,坐墊被稱為"sadasaṃ"。在註釋中說:"像鋪設一樣,在如來一張手掌寬的地方,在兩處切開,製作三道線,用這些線稱為'sadasaṃ'"。從這裡也可以看出,"坐墊被稱為'sadasaṃ'"和"在鋪設中被稱為第四衣"的說法是合理的。但有些人說:"製作坐墊鋪設時用羊毛,像鋪設一樣製作,這是不適當的、未經確定的;而坐墊衣是用六種衣中的一種製作,是經過確定的,製作時用繩子像鋪設一樣製作"。經過審慎考慮,應該採納最合理的。 坐墊鋪設學處的解釋到此結束。 羊毛學處的解釋 在羊毛學處中,"asumbhī"在這裡被讀作"āsumbhī"。"疲倦"表示由於疲倦,他們無法低頭放下。"在長途旅行中"是在經文中僅僅爲了說明情況而說的。但在任何地方,如果合法獲得,都可以拿取。"最多三由旬"是從獲得的地方算起,測量三由旬的距離,應該這樣理解。 "親手"是爲了表示工具格,所以說"親手"。在經文中說"沒有搬運者"是爲了顯示適合比丘的情況,不是爲了表示在搬運者存在時,親手在三由旬範圍內搬運會有什麼過失。"超過三由旬"是說"放在三由旬之外"。即使搬運,也有過失,因為有熱情且未經授權而搬運。即使有熱情,如果是經過授權搬運,則無過失,因為"讓別人搬運"。"別人將搬運"是因為沒有意圖,所以說"以清凈心放置"。"有熱情"是指超過三由旬時有熱情。這是針對"別人將搬運"時以不清凈心放置而說的,"無意識"則是針對以清凈心放置而說的。這與經文不符,與"搬運三由旬"等經文,特別是"讓別人搬運"的經文不符。 如果讓所有者知道後放置,就是經過授權搬運,所以說"僅在所有者不知情時"。"即使在行進時"是指即使在車輛停止行進時。"在下方行進"是指在地上行進。在"讓別人搬運"中,"別人"一詞包括普遍意義上的動物。所以說:"根據'讓別人搬運'的說法無過失"。在關稅處有過失,即讓別人搬運時有過失。在那裡無過失,是因為沒有偷竊的意圖。

575.『『Taṃ harantassāti puna tiyojanaṃ harantassā』』ti mahāgaṇṭhipade vuttaṃ. Taṃ pana mātikāṭṭhakathāyaṃ aṅgesu 『『paṭhamappaṭilābho sati iminā vacanena na sameti. 『『Paṭhamappaṭilābho』』ti hi idaṃ dutiyappaṭilābho āpattiyā aṅgaṃ na hotīti dīpeti, tasmā pāḷiyaṃ aṭṭhakathāyañca visesābhāvato acchinnaṃ paṭilabhitvā harantassa puna tiyojanātikkamepi anāpatti vuttāti amhākaṃ khanti. Aññathā acchinnaṃ paṭilabhitvā puna tiyojanaṃ haratīti vadeyya. Vīmaṃsitvā yuttataraṃ gahetabbaṃ. Anāpatti katabhaṇḍanti ettha 『『kambalakojavādikatabhaṇḍampi. Pakaticīvare laggalomāni āpattiṃ janentiyevā』』ti vadanti. Tanukapattatthavikantare aghaṭṭanatthaṃ pakkhipanti. Pakkhittanti kaṇṇacchidde pakkhittaṃ. Nidhānamukhaṃ nāmāti iminā katabhaṇḍasaṅkhyaṃ na gacchatīti dasseti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

  1. Eḷakalomadhovāpanasikkhāpadaṃ uttānatthameva.

  2. Rūpiyasikkhāpadavaṇṇanā

583-

以下是巴利文的完整直譯: 575.''運載者運載''這一句在大註釋中已經說明。但是在母註釋中關於肢體,"第一獲得"這句話不能符合。因為"第一獲得"表明第二獲得並不是犯戒的肢體,所以在巴利文和註釋中沒有特別之處,我們認為即使中斷後再次獲得並再次運載超過三由旬也無過失。否則就會說中斷後再次運載。經過仔細考慮,應當採取更合理的觀點。無過失的製作物品中,他們說"包括毛毯、柯佳瓦等製作物品。在原始僧衣上附著的毛髮確實會引起過失。"他們在細小的口袋內部放置以防止摩擦。放置意味著放入耳孔。通過"藏匿入口"表明不計入製作物品數量。羊毛的未製作狀態、第一獲得、自己拿取或不知情的人放在車上或超過三由旬運載、取出和放回、無居住意圖——這裡有五個肢體。 羊毛洗滌戒條解釋完畢。 羊毛洗滌戒條的意

  1. Rūpiyasikkhāpade pana satthuvaṇṇoti satthunā samānavaṇṇo. Satthuno vaṇṇo satthuvaṇṇo, satthuvaṇṇo viya vaṇṇo assāti satthuvaṇṇoti majjhapadalopīsamāso daṭṭhabbo. Pākatiko nāma etarahi pakatikahāpaṇo. Rukkhaphalabījamayoti tintiṇikādirukkhānaṃ phalabījena kato. Iccetaṃ sabbampīti yathāvuttabhedaṃ sabbampi catubbidhaṃ nissaggiyavatthu hotīti sambandho. Jātarūpamāsakoti suvaṇṇakahāpaṇo.

Gaṇheyyāti attano atthāya dīyamānaṃ vā katthaci ṭhitaṃ vā nippariggahaṃ disvā sayaṃ gaṇheyya. 『『Idaṃ ayyassa hotū』』ti evaṃ sammukhā vā 『『asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ atthi, taṃ tuyhaṃ hotū』』ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā 『『tuyha』』nti vatvā pariccattassa kāyavācāhi appaṭikkhipitvā cittena sādiyanaṃ upanikkhittasādiyanaṃ nāma. 『『Sādiyatī』』ti vuttamevatthaṃ vibhāveti 『『gaṇhitukāmo hotī』』ti. 『『Idaṃ guttaṭṭhāna』』nti ācikkhitabbanti paccayaparibhogaṃyeva sandhāya ācikkhitabbaṃ. 『『Idha nikkhipāhī』』ti vutte 『『uggaṇhāpeyya vā』』ti vuttalakkhaṇena nissaggiyaṃ hotīti āha – 『『idha nikkhipāhīti na vattabba』』nti. Parato 『『imaṃ gaṇhā』』ti na vattabbanti etthāpi eseva nayo. Kappiyañca akappiyañca nissāya ṭhitameva hotīti yasmā tato uppannapaccayaparibhogo kappati, tasmā kappiyaṃ nissāya ṭhitaṃ. Yasmā pana dubbicāraṇāya tato uppannapaccayaparibhogopi na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ.

Na tena kiñci kappiyabhaṇḍaṃ cetāpitanti ettha cetāpitaṃ ce, natthi paribhogupāyo, tasmā evaṃ vuttaṃ. Akappiyañhi nissaggiyaṃ vatthuṃ uggaṇhitvā taṃ anissajjitvāva cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhampi sabbesaṃ na kappati. Keci pana 『『yasmā nissaggiyaṃ vatthuṃ paṭiggahetvā cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissajjāmīti nissaṭṭhaṃ vināva upāyaṃ paribhuñjituṃ vaṭṭati, tasmā 『na tena kiñci kappiyabhaṇḍaṃ cetāpita』nti vutta』』nti vadanti. 『『Ārāmikānaṃ vā pattabhāganti idaṃ gihīnaṃ hatthagatopi soyeva bhāgoti katvā vuttaṃ. Sace pana tena aññaṃ parivattetvā ārāmikā denti, paribhuñjituṃ vaṭṭatī』』ti majjhimagaṇṭhipade cūḷagaṇṭhipade ca vuttaṃ. Tato haritvāti aññesaṃ pattabhāgato haritvā. Kasiṇaparikammanti ālokakasiṇaparikammaṃ. Mañcapīṭhādīni vāti ettha 『『tato gahitamañcapīṭhādīni parivattetvā aññaṃ ce gahitaṃ, vaṭṭatī』』ti vadanti. Chāyāpīti bhojanasālādīnaṃ chāyāpi. Paricchedātikkantāti gehaparicchedaṃ atikkantā, chāyāya gatagataṭṭhānaṃ gehaṃ nāma na hotīti adhippāyo. Maggenapīti ettha 『『sace añño maggo natthi, maggaṃ adhiṭṭhahitvā gantuṃ vaṭṭatī』』ti vadanti. Kītāyāti tena vatthunā kītāya. Upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjatīti sace upāsako 『『atibahu etaṃ hiraññaṃ, idaṃ, bhante, ajjeva na vināsetabba』』nti vatvā sayaṃ upanikkhepaṃ ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati, tena vatthunā gahitattā 『『akappiya』』nti vuttaṃ.

以下是巴利文的完整直譯: 關於金錢戒條,稱為「老師的顏色」,與老師的顏色相同。老師的顏色,老師的顏色,像老師的顏色那樣,稱為老師的顏色,這一點應當被視為中間部分的省略。常見的,即如今的常見金錢。樹果種子,指的是如三葉草等樹木的果實種子。這樣說的所有內容,按照所述的區別,所有的都是四種無放棄的物品。黃金的金屬,指的是金錢。 應當接受,指的是爲了自己的利益而被給予的,或者在某處被放置的,看到沒有被佔有的,應當自己接受。 "這屬於尊者",這樣面對面地說,或者"在某個地方我有黃金,這對你有利",這樣在正面放置,或者僅僅用語言說,或用手抓住說"這是你的"而放棄的,稱為身體語言的放棄。 "被接受"的說法在此處展開,"想要接受"。 "這是被保管的地方",應當被指明,指的是條件的使用。 "在這裡放棄"時,指的是"應當接受"的說法,因而被視為無放棄的。另一方面,"接受這個"不應當說,這裡也是同樣的原則。由於依賴於可接受和不可接受的,因此應當被視為存在。因此,由於從那裡產生的條件的使用是可接受的,因此基於可接受的存在。由於對於不適當的行為,那裡產生的條件的使用也是不可接受的,因此應當被視為不可接受的存在。 因此,任何可接受的物品都不應當被視為被接受的物品,故而說如此。不可接受的物品,若接受了不應放棄的物品,若不放棄而被接受,則對於僧團的放棄也不應被視為可接受的。有人說"由於接受了不應放棄的物品而被接受的可接受物品,僧團的放棄並不應當被視為不應放棄的",因此說"任何可接受的物品都不應被視為被接受"。 "對於園丁的部分,這屬於家人的手中同樣的部分"這樣說。若是將其換成其他的給予園丁,便應當被接受,"因此說"。在中間和小注釋中已被說明。然後,取走指的是從他處的部分取走。色彩的準備是光色的準備。桌子、座椅等,這裡說"若是取走的桌子、座椅等,換成其他的,便應當被接受"。陰影,指的是飲食廳等的陰影。超越界限,指的是超越家庭的界限,意指被陰影所遮蔽的地方不算作家。通過道路,若是"若沒有其他的道路,應當以道路為依據而行"。通過衣物,指的是通過那個物品的衣物。若是以那個物品為依據而被接受,因而說"被接受"。 若是因那個物品而被接受,因而說"不可接受"。

585.Patitokāsaṃ asamannāharantena pātetabbanti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ, tasmā patitaṭṭhāne ñātepissa gūthaṃ chaḍḍentassa viya nirapekkhabhāvoyevettha pamāṇanti veditabbaṃ. Asantasambhāvanāyāti attani avijjamānauttarimanussadhammārocanaṃ sandhāya vuttaṃ. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā dussīlassa paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo, paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Tasmāti 『『sīlavato』』tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Cīvaraṃ paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Purebhatta…pe… pacchimayāmesu paccavekkhitabbanti sambandho. Tathā asakkontena yathāvuttakālavisesavasena ekasmiṃ divase catukkhattuṃ tikkhattuṃ dvikkhattuṃ sakiṃyeva vā paccavekkhitabbaṃ.

Sacassaapaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatīti ettha 『『hiyyo yaṃ mayā cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya…pe… hirikopīnappaṭicchādanatthaṃ, hiyyo yo mayā piṇḍapāto paribhutto, so neva davāyātiādinā sace atītaparibhogapaccavekkhaṇaṃ na kareyya, iṇaparibhogaṭṭhāne tiṭṭhatī』』ti vadanti, vīmaṃsitabbaṃ. Senāsanampi paribhoge paribhogeti pavese pavese. Evaṃ pana asakkontena purebhattādīsu paccavekkhitabbaṃ. Taṃ heṭṭhā vuttanayeneva sakkā viññātunti idha visuṃ na vuttaṃ. Satipaccayatāti satiyā paccayabhāvo, paṭiggahaṇassa paribhogassa ca paccavekkhaṇasatiyā paccayabhāvo yujjati, paccavekkhitvāva paṭiggahetabbaṃ paribhuñjitabbañcāti attho. Tenevāha 『『satiṃ katvā』』tiādi. Evaṃ santepīti yadipi dvīsupi ṭhānesu paccavekkhaṇā yuttā, evaṃ santepi. Apare panāhu 『『satipaccayatāti satibhesajjaparibhogassa paccayabhāve paccayeti attho. Evaṃ santepīti paccaye satipī』』ti, taṃ tesaṃ matimattaṃ. Tathā hi paccayasannissitasīlaṃ paccavekkhaṇāya visujjhati, na paccayasabbhāvamattena.

Nanu ca 『『paribhoge karontassa anāpattī』』ti iminā pātimokkhasaṃvarasīlaṃ vuttaṃ, tasmā paccayasannissitasīlassa pātimokkhasaṃvarasīlassa ca ko visesoti? Vuccate – purimesu tāva tīsu paccayesu viseso pākaṭoyeva, gilānapaccaye pana yathā vatiṃ katvā rukkhamūle gopite tassa phalānipi rakkhitāniyeva honti, evameva paccavekkhaṇāya paccayasannissitasīle rakkhite tappaṭibaddhaṃ pātimokkhasaṃvarasīlampi nipphannaṃ nāma hoti. Gilānapaccayaṃ apaccavekkhitvā paribhuñjantassa sīlaṃ bhijjamānaṃ pātimokkhasaṃvarasīlameva bhijjati, paccayasannissitasīlaṃ pana pacchābhattapurimayāmādīsu yāva aruṇuggamanā apaccavekkhantasseva bhijjati. Purebhattañhi apaccavekkhitvāpi gilānapaccayaṃ paribhuñjantassa anāpatti, idametesaṃ nānākaraṇaṃ.

關於「應當被放下」的說法,應當理解為這是對無所依賴的狀態的說明,因此在放下的地方,應當被視作如同放棄了的東西。關於「無所依賴的狀態」是指未能顯現的超人法的光輝。所謂的「無所依賴的使用」是指不應當被使用的使用。因為佛陀在他的教法中,允許有戒的人使用,而不允許有惡行的人使用。對於施與者,只有有戒的人才能放棄,而不允許有惡行的人因自己的行為而享有豐厚的果報。因此,因而說「由於老師未曾允許,施與者也未曾放棄,有惡行的人所用的就是無所依賴的使用」。以「金錢」的名義的使用,指的是因接受而存在的金錢使用,因為從接受者的角度看,因缺乏清凈而不應當接受金錢的使用。因此,因而說「有戒的人」這一類的說法應當被理解為因果關係。對於衣物的使用,指的是從身體上解脫后再進行使用。對於早飯……等等,晚上的部分應當被考量。如此,若無法做到,應當根據所述的時間,某一天四次、三次、兩次或僅一次進行考量。 若他在考量時,黎明升起,站在金錢使用的地方,便說「昨天我穿著的衣物,直到寒冷的侵害……等等……爲了遮蓋羞恥,昨天我接受的施食,若不進行過去的使用的考量,便站在金錢使用的地方」,應當被仔細考慮。營房的使用,指的是進入和進入的使用。如此,若無法做到,應當在早飯等方面進行考量。根據下面所述的方式,能夠被理解。關於「因有正念而存在」,指的是因有正念的存在,適用於接受的使用和使用的考量,考量后應當接受和享用。正因如此,故曰「正念已建立」。即使在兩個地方的考量是適合的,即使如此。 另一些人則說「因正念而存在」是指正念的治療使用的因果關係。即使如此,正念也是因果的。難道說「在使用中沒有過失」是指戒律的守護嗎?因此,關於有因果關係的戒律的守護有什麼特別之處呢?可以說——在前面的三種因果中,特別的顯而易見,然而在病人因果中,如同在樹根下保護的果實,確實是被保護的,正如在考量的因果中,因果關係被保護時,所依賴的戒律也被完成。若病人未進行考量而使用,戒律是會破壞的,然而因果關係被保護的戒律,直到黎明升起之前,若未進行考量則會破壞。早飯時,即使未進行考量而使用病人的因果,也沒有過失,這就是他們的不同之處。

Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi suddhiyo dassetuṃ 『『catubbidhā hi suddhī』』tiādimāha. Tattha sujjhati etāyāti suddhi, yathādhammaṃ desanāva suddhi desanāsuddhi. Vuṭṭhānassapi cettha desanāya eva saṅgaho daṭṭhabbo. Chinnamūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanā. Adhiṭṭhānavisiṭṭho saṃvarova suddhi saṃvarasuddhi. Dhammena samena paccayānaṃ pariyeṭṭhi eva suddhi pariyeṭṭhisuddhi. Catūsu paccayesu vuttavidhinā paccavekkhaṇāva suddhi paccavekkhaṇasuddhi. Esa tāva suddhīsu samāsanayo. Suddhimantesu sīlesu desanā suddhi etassāti desanāsuddhi. Sesesupi eseva nayo. Na puna evaṃ karissāmīti ettha evanti saṃvarabhedaṃ sandhāyāha. Pahāyāti vajjetvā, akatvāti attho. Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, ananuññātesu sabbena sabbaṃ paribhogābhāvato anuññātesuyeva ca paribhogasabbhāvabhāvato bhikkhūhi paribhuñjitabbapaccayā bhagavato santakā. Dhammadāyādasuttañcettha sādhakanti –

『『Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, 『kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』』ti (ma. ni.

因此,展示有因果關係的戒律的清凈,正因如此,亦以同樣的方式展示所有的清凈,故曰「有四種清凈」。在這裡,清凈是指「因緣清凈」,就如法的教導是清凈,教導的清凈。此處應當理解為,關於覺醒的教導。對於根本被切斷的人的教導,顯然是無法被接受的。專注的戒律即是清凈,戒律的清凈。依照法的平等,因緣的考量即是清凈,考量的清凈。在四種因緣中,依照所述的方式進行考量即是清凈,考量的清凈。這是關於清凈的總的說法。在清凈的教導中,關於戒律的教導即是清凈,這就是教導的清凈。其餘的亦是如此。此處不再如此做,是指戒律的不同。放棄,意指放下,未做之意。作為給予的地方,因而稱為遺產,承接此遺產,是指繼承者,未被允許的地方,因而所有的使用都不存在,只有被允許的地方,僧眾所享用的因緣是佛陀所允許的。關於法的遺產,若此處為真實的說法—— 「我的法的繼承者們,僧眾,愿你們成為,不要成為世俗的繼承者。對你們我有憐憫,『我的弟子們應成為法的繼承者,而不是世俗的繼承者』。」

1.29) –

Evaṃ pavattaṃ dhammadāyādasuttañca ettha etasmiṃ atthe sādhakaṃ.

Avītarāgānaṃ taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruci paribhogasabbhāvato. Tathā hi te paṭikūlampi appaṭikūlākārena appaṭikūlampi paṭikūlākārena tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Tenāha – 『『te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantī』』ti. Yo panāyaṃ sīlavato paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā āṇaṇyaparibhogo nāma hoti. Yathā hi iṇāyiko attano ruciyā icchitadesaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo āṇaṇyaparibhogoti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo. So idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchatīti. Sīlavāpi hi imāya sikkhāya samannāgatattā sekkhotveva vuccati. Sabbesanti ariyānaṃ puthujjanānañca.

Kathaṃ puthujjanānaṃ ime paribhogā sambhavantīti? Upacāravasena. Yo hi puthujjanassapi sallekhappaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassa avirādhanato. Teneva vuttaṃ 『『dāyajjaparibhogeyeva vā saṅgahaṃ gacchatī』』ti. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasuttañhetassa atthassa sādhakaṃ.

Lajjinā saddhiṃ paribhogo nāma lajjissa santakaṃ gahetvā paribhogo. Alajjinā saddhinti etthāpi eseva nayo. Ādito paṭṭhāya hi alajjī nāma natthīti iminā diṭṭhadiṭṭhesuyeva āsaṅkā na kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sopi nivāretabboti yo passati, tena nivāretabbo. Yasmā alajjīparibhogo nāma lajjino vuccati, tasmā āpatti nāma natthi ubhinnampi alajjībhāvato, 『『alajjīparibhogo』』ti idaṃ nāmamattameva na labbhatīti vuttaṃ hoti. 『『Āpatti pana atthiyevāti vadantī』』ti tīsupi gaṇṭhipadesu vuttaṃ.

Adhammiyoti anesanādīhi uppanno. Dhammiyoti bhikkhācariyādīhi uppanno. Saṅghasseva detīti bhattaṃ aggahetvā attanā laddhasalākaṃyeva deti. Sace pana lajjī alajjiṃ paggaṇhāti…pe… antaradhāpetīti ettha kevalaṃ paggaṇhitukāmatāya evaṃ kātuṃ na vaṭṭati, dhammassa pana sāsanassa sotūnañca anuggahatthāya vaṭṭatīti veditabbaṃ. Purimanayena 『『so āpattiyā kāretabbo』』ti vuttattā imassa āpattiyevāti vadanti. Uddesaggahaṇādinā dhammassa paribhogo dhammaparibhogo. Dhammānuggahena gaṇhantassa āpattiyā abhāvepi thero tassa alajjibhāvaṃyeva sandhāya 『『pāpo kirāya』』ntiādimāha. Tassa pana santiketi mahārakkhitattherassa santike.

1.29) 因此,在這裡,關於法的遺產的教導是適合的。 對於不執著于慾望的人,因緣的使用是不存在的,因此由於沒有這種狀態,慾望的消退在此處是如願的,因緣的存在。確實,他們即使在不利的情況下也以不利的方式進行,不利的情況下也以不利的方式進行,二者在此都應被放棄,因而以平等的態度享用因緣,滿足施與者的願望。因此說:「他們因慾望而成為奴隸,因而享用。」然而,這種有戒的人所進行的考量的使用,因其與金錢的使用相對立,稱為「非金錢的使用」。如同因金錢的緣故,某人因自己的願望而無法到達所想去的地方,正如因金錢的使用而無法從世間解脫,因此因其相對立,所謂的有戒的人所進行的考量的使用稱為「非金錢的使用」,因此應當理解為無條件的四種使用的解脫。此處並未特別提及,只有遺產的使用才是被總結的。因此,因有戒而具備此教導的緣故,稱為有戒的人。所有的,指的是聖者與世俗人。 那麼,世俗人的這些使用是如何產生的呢?是依靠近因。因為即使是世俗人,在正確的修行中,放棄了因緣的使用,那麼以未被注意的心進行使用,便如同是平等的使用。然而,關於有戒的人所進行的考量的使用,因其施與者的願望而如同遺產的使用。因此說「只有遺產的使用才是被總結的」。對於善良的世俗人的使用,確實是應當存在的,因此這就是有戒的總結。 與羞恥相關的使用,指的是以羞恥的狀態進行的使用。與無羞恥相關的使用,在此同樣是如此。從一開始,無羞恥的人並不存在,因此通過這種觀點,確實不應當引起懷疑。關於自身的責任等。若有人看到,應當被阻止。因為無羞恥的使用被稱為羞恥,因此兩者都不存在過失,故而說「無羞恥的使用」僅僅是一個名稱,並不存在。關於「但確實有過失」是指在三個部分中提及的。 不法的,因無所依賴等而產生的。合法的,因乞食等而產生的。只給僧團,除了食物之外,依靠自己所獲得的施與。若羞恥的人接受無羞恥的,則……等等……應當使其消失。在此僅僅是因為想要接受而不應如此,因法和教法的聽眾而應當如此理解。根據前面的說法「他應因過失而被處理」,因此說確實有過失。通過總結和接受的教法,稱為教法的使用。因法的施與而接受的,若沒有過失,長老應當指向其無羞恥

586.Rājorodhādayotiādi 『『idaṃ gaṇhissāmī』』ti cetanāmattasambhavato vuttaṃ. Assatiyā dinnanti ettha assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dasante baddhakahāpaṇādi assatiyā dinnaṃ bhikkhunā vatthasaññāya paṭiggahitañca, tato neva rūpiyaṃ dinnaṃ, nāpi paṭiggahitañca hotīti ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tena akappiyavatthunā te ce dāyakā sappiādīni kiṇitvāna saṅghassa tassa ca bhikkhuno denti, sabbesaṃ kappati dāyakānaṃyeva santakattā. Aṭṭhakathāyaṃ pana puññakāmehi pariccajitvā dinnameva sandhāya 『『puññakāmā…pe… rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo』』ti vuttaṃ, tasmā pariccajitvā dinnaṃ vatthasaññāya gaṇhatopi nissaggiyameva. Tena yadi te dāyakā no āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. Tava coḷakaṃ passāhīhi iminā gihisantakepi 『『idaṃ gaṇhathā』』tiādiakappiyavohārena vidhānaṃ bhikkhuno na kappatīti dīpeti. Ekaparicchedānīti kiriyākiriyabhāvato ekaparicchedāni. Jātarūparajatabhāvo, attuddesikatā, kahāpaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

  1. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

  2. Rūpiyasaṃvohārasikkhāpade jātarūpādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇeneva gahitanti āha 『『jātarūparajataparivattana』』nti. Paṭiggahitaparivattaneti sāditarūpiyassa parivattane, asādiyitvā vā kappiyena gāhena paṭiggahitarūpiyaparivattane.

關於「王的禁止」等等,因「我將接受這個」而被提及。關於「以金錢給予」,這裡的「以金錢給予」是指不受限制的,因此在給與的地方,如被禁錮的金錢等,出於對物品的認識而被接受,因此既不是以金錢給予,也不是被接受的。因此在此沒有關於過失的教導,而應當將其歸還給施與者。因此,若施與者以不適當的物品,如黃油等,購買后給予僧團和那位僧人,皆是適合施與者的。關於註釋中,捨棄了善業的給予,指的是「善業者……等等……應當被理解為接受金錢」。因此,捨棄的給予,關於物品的認識,仍然是無過失的。因此,若施與者不來接受,詢問施與者以自己的利益為目的而捨棄,若在僧團中則應當指出過失。你若看見那件衣服,依此不適當的說法,「你應當接受這個」,則可以理解為僧人不適合。關於「一次性」的,指的是因行為和非行為的狀態而一次性。金、銀的狀態,自我定義,和金錢等的某種狀態,這三者在此是指的。 關於金錢的戒律的說明已完成。 關於金錢的交換的戒律的說明 關於金錢的交換的戒律,金、銀等的四種無過失的物品,此處因金錢的接受而被接受,故而說「金、銀的交換」。關於接受的交換,指的是以已接受的金錢進行交換,或是以適當的方式進行接受的金錢的交換。

589.Ga-kārassa ka-kāraṃ katvā 『『sīsūpaka』』nti likhitaṃ, padabhājane ghanakatanti piṇḍaṃ kataṃ. Satthuvaṇṇotiādīsu 『『satthuvaṇṇo ca kahāpaṇo ca…pe… ye ca vohāraṃ gacchantī』』ti evaṃ sabbattha samuccayo veditabbo. Rūpiye rūpiyasaññīti sakasantakaṃ vadati. Rūpiyaṃ cetāpetīti parasantakaṃ vadati. 『『Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassapi eseva nayo』』ti idaṃ kasmā vuttaṃ. Na hi 『『rūpiye rūpiyasaññī arūpiyaṃ cetāpeti , nissaggiyaṃ pācittiya』』ntiādittiko pāḷiyaṃ vuttoti āha 『『yo hī』』tiādi. Tassānulomattāti etthāyamadhippāyo – rūpiyasaṃvohāro nāma na kevalaṃ rūpiyena rūpiyaparivattanameva, atha kho 『『arūpiye rūpiyasaññī rūpiyaṃ cetāpetī』』ti vuttattā arūpiyena rūpiyacetāpanampi rūpiyasaṃvohāro nāma hotīti etasmiṃ pakkhepi rūpiye sati rūpiyasaṃvohāroyeva hotīti ayamattho avuttopi viññāyatīti. Arūpiyaṃ nāma dukkaṭavatthukappiyavatthūni. Ekantena rūpiyapakkheti ekena antena rūpiyapakkheti ayaṃ attho gahetabbo. 『『Ekato rūpiyapakkhe』』ti vā pāṭho veditabbo. 『『Ekarūpiyapakkhe』』tipi paṭhanti, tatthāpi ekato rūpiyapakkheti ayamevattho gahetabbo.

Kappiyavatthunā kappiyavatthuno kayavikkayepi tāva nissaggiyaṃ hoti, dukkaṭavatthunā dukkaṭavatthuno kayavikkaye kasmā na hotīti andhakaṭṭhakathāya adhippāyo. Idaṃ sikkhāpadaṃ…pe… arūpiyena ca rūpiyacetāpanaṃ sandhāya vuttanti sambandho. Idhāti imasmiṃ rūpiyasaṃvohārasikkhāpade. Tatthāti kayavikkayasikkhāpade. Tenevāti kappiyavatthunāyeva.

Puna kappiyabhāvaṃ netuṃ asakkuṇeyyattā 『『mahāakappiyo nāmā』』ti vuttaṃ. 『『Na sakkā kenaci upāyena kappiyo kātunti idaṃ pañcannaṃyeva sahadhammikānaṃ antare parivattanaṃ sandhāya vuttaṃ, gihīhi pana gahetvā attano santakaṃ katvā dinnaṃ sabbesaṃ kappatī』』ti vadanti. 『『Na sakkā kenaci upāyena kappiyo kātu』』nti pana imināva paṭiggahitarūpiyaṃ anissajjitvāva tena cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ.

關於「以『ga』開頭的』ka』的行為」,寫作「頭上的小物件」,在詞語的分類中是指已成形的物品。關於「老師的描述」等等,應當理解為「老師的描述與金錢……等等……所有的都應當被總結」。「關於金錢的認識」是指自身所擁有的。若是金錢的給予,則是指他人的所有。為何說「關於無過失的物品的可接受的物品或是過失的物品也是如此」?因為並非「關於金錢的認識,金錢的給予是無過失的」這樣的經文中提到的,因此說「若是如此」。在此處的意圖是,金錢的交換不僅僅是金錢的交換,實際上是「關於無形的金錢的認識,金錢的給予」,因此即使在無形的情況下,金錢的給予也是金錢的交換,因此在這一方面,金錢的交換便是金錢的交換。無形的金錢是指過失的物品和可接受的物品。完全是關於金錢的方面,即一方面是金錢的方面,另一方是金錢的方面,這應當被理解為。「關於金錢的方面」或是「關於單一金錢的方面」也應如此理解。 關於可接受的物品,若是可接受的物品的身體或交易,便是無過失的,關於過失的物品,若是過失的物品的身體或交易,為什麼不呢?這在註釋中有說明。此戒律……等等……是指關於無形的金錢的給予而提及的關係。在此指的是這一金錢的交換的戒律。在那裡指的是身體的交易的戒律。因此說是關於可接受的物品。 爲了再次引入可接受的狀態,因無法被接受而說「非常可接受」。「無法以任何方法進行可接受的行為」是指關於五種共法之間的交換,然而若是世俗人所接受的,便是所有的都適合。因此說「無法以任何方法進行可接受的行為」,而是指未被接受的金錢也不能被使用。

Ye pana 『『paṭiggahitarūpiyaṃ anissajjitvāpi tena parivattitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭatī』』ti vadanti, tesaṃ 『『na sakkā kenaci upāyena kappiyo kātu』』nti idaṃ na yujjati. Te panettha evaṃ vadanti 『『yasmā nissajjitabbavatthuṃ anissajjitvāva uparūpari aññaṃ aññaṃyeva kataṃ, tasmā paricchedābhāvato idha nissajjituṃ avatvā 『na sakkā kenaci upāyena kappiyo kātu』nti vuttaṃ, paricchedābhāvatoyeva 『mūle mūlasāmikānaṃ , patte ca pattasāmikānaṃ dinne kappiyo hotī』ti ca na vutta』』nti. Yadi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭati, evaṃ sante idhāpi avasānavatthuṃ gahetvā saṅghassa nissaṭṭhaṃ kasmā na vaṭṭati, 『『yo pana rūpiyaṃ uggaṇhitvā…pe… patte ca pattasāmikānaṃ dinne kappiyo hotī』』ti imināpi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ. Yadi taṃ nissaṭṭhaṃ paribhuñjituṃ vaṭṭeyya, 『『mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hotī』』ti na vadeyya. Apare panettha evaṃ vadanti 『『yadi saṅghassa nissaṭṭhaṃ hoti, rūpiyapaṭiggāhakassa na vaṭṭati, tasmā tassapi yathā vaṭṭati, tathā dassanatthaṃ 『mūle mūlasāmikāna』ntiādi vutta』』nti.

Dutiyapattasadisoyevāti iminā pañcannampi sahadhammikānaṃ na kappatīti dasseti. Tattha kāraṇamāha 『『mūlassa sampaṭicchitattā』』ti. Atha mūlassa sampaṭicchitattā rūpiyapaṭiggāhakassa tāva akappiyo hotu, sesānaṃ pana kasmā na kappatīti maññamāno pucchati 『『kasmā sesānaṃ na kappatī』』ti. Kāraṇamāha 『『mūlassa anissaṭṭhattā』』ti. Pattassa kappiyabhāvepi sampaṭicchitamūlassa nissajjitabbassa anissaṭṭhattā tena gahitapatto sesānampi na kappati. Yadi hi tena sampaṭicchitamūlaṃ saṅghamajjhe nissaṭṭhaṃ siyā, tena kappiyena kammena ārāmikādīhi gahetvā dinnapatto rūpiyapaṭiggāhakaṃ ṭhapetvā sesānaṃ vaṭṭati. Apare pana 『『mūlaṃ sampaṭicchitvā gahitapattopi yadi saṅghassa nissaṭṭho, sesānaṃ kappatī』』ti vadanti. Evaṃ sante 『『mūlassa anissaṭṭhattā』』ti na vattabbaṃ, 『『saṅghassa anissaṭṭhattā』』ti evameva vattabbaṃ.

Dubbicāritattāti iminā rūpiyasaṃvohāro anena katoti dasseti. Aññesaṃ pana vaṭṭatīti yasmānena rūpiyasaṃvohāramattameva kataṃ, na mūlaṃ sampaṭicchitaṃ, tasmā vinayakammavasena saṅghassa nissaṭṭhakālato paṭṭhāya aññesaṃ vaṭṭati. Imasmiṃyeva ca atthe pamāṇaṃ dassento 『『mahāsumattherassa kirā』』tiādimāha. Apare pana 『『dubbicāritattāti iminā kevalaṃ gihisantakabhāvena ṭhite dubbicāritamattaṃ vuttaṃ, na rūpiyasaṃvohārāpajjanaṃ, tasmā rūpiyasaṃvohārābhāvato so patto nissajjituṃ na sakkāti tassa na kappati, anissaṭṭhopi aññesaṃ kappati. Anissaṭṭhasseva ca aññesaṃ kappiyabhāvadassanatthaṃ 『mahāsumattherassa kirā』tiādivatthūni udāhaṭāni. Saṅghassa nissajjīti idañca aññesaṃ kappiyattā kevalaṃ saṅghassa pariccattabhāvaṃ sandhāya vuttaṃ, na pana vinayakammavasena saṅghassa nissaṭṭhabhāvaṃ. Imassa ca atthassa sappissa pūretvāti idaṃ vacanaṃ sādhaka』』nti vadanti.

以下是該段文字的漢語翻譯:

「那些說『即使接受了這種形式的物品,也不應放棄它,因此可以使用與僧團無關的物品』的人,他們的說法並不成立。」他們在這裡說:「因為雖然不應放棄的物品被接受了,但由於彼此之間的相互作用,因此不應在此處放棄,所以說『沒有任何方法可以使其適用』是有道理的。」如果接受了這種形式的物品而不放棄,且可以使用與僧團無關的物品,那麼在這裡也應當抓住可用的物品,為什麼不可以呢?「如果有人接受了這種形式的物品……那麼在給予與接受者相關的物品時,它也是適用的。」這就證明了即使接受了這種形式的物品,也不能使用與僧團無關的物品。

如果可以使用這些物品,那麼就不應說「如果是根本的物品,給予與根本相關的人,或給予與容器相關的人,它是適用的」。然而,有些人這樣說:「如果與僧團無關,那麼就不適用于接受者,因此它也不適用於他,正因如此,才提到『根本的物品』等。」

「與第二個容器相同」是指五個同類的物品不適用。這裡的原因是「由於根本物品的接受」。那麼,既然根本物品被接受,為什麼與根本物品相關的物品不適用呢?他問:「為什麼其他物品不適用?」原因是「由於根本物品未被放棄」。即使容器的適用性被接受,但由於根本物品未被放棄,因此與其他物品也不適用。如果根本物品在僧團中不被放棄,那麼與適用的物品一起給予的容器是可用的。

另一些人則說:「如果與僧團無關,那麼接受者就不適用,因此在這種情況下,根本物品的接受也不適用。」因此,根本物品未被放棄的情況下,不應說「與僧團無關」,而應說「與僧團有關」。

「難以理解的行為」是指通過這種形式的物品所造成的。對於其他物品的適用性,因為僅僅是通過這種形式的物品而已,並沒有根本物品的接受,因此,從教規的角度來看,自僧團不被放棄之時起,其他物品是適用的。在此處也以此為標準,提到「這是關於大長老的事情」。

還有人說:「難以理解的行為」是指僅僅是以家庭為基礎的行為,而不是通過形式的物品。因此,由於沒有形式的物品,容器無法被放棄,儘管未被放棄,但其他物品是適用的。關於未被放棄的物品,也提到了一些例子,諸如「這是關於大長老的事情」等等。

「與僧團無關」是指僅僅是關於其他物品的適用性,並不是從教規的角度來看待與僧團無關的情況。對此說法,持有這種態度的人稱這是正確的。

  1. Rūpiyapaṭiggahaṇarūpiyasaṃvohāresu yena ekekameva kataṃ, tena tattha tattha vuttanayeneva nissajjitabbaṃ. Yena pana paṭiggahitarūpiyeneva saṃvohāro kato, tena kathaṃ nissajjitabbanti? Nayidaṃ dukkaraṃ, 『『ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajji』』nti evameva nissajjitabbaṃ. 『『Imasmiṃ sikkhāpadepi 『arūpiye rūpiyasaññī, āpatti dukkaṭassā』tiādittikassa avasānapade anāpattiyā vuttattā kappiyavatthuvaseneva idaṃ tikaṃ vutta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『arūpiyaggahaṇena kappiyavatthudukkaṭavatthūnaṃ saṅgahoti purimapadadvayaṃ kappiyavatthudukkaṭavatthūnaṃ vasena vuttaṃ, avasānapadameva kappiyavatthuvasena vutta』』nti vadanti, taṃ na yujjati anāpattimissite avasānattike saññānānattaṃ ṭhapetvā vatthunānattassa abhāvato. Dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha, na tattha pāḷiyaṃ vuttanti vacanamettha sādhakaṃ. Yaṃ attano dhanena parivattati, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Kayavikkayasikkhāpadavaṇṇanā

  2. Kayavikkayasikkhāpade pāḷiyaṃ jānāhīti ettha upadhārehīti attho, suṭṭhu upadhāretvā gaṇha, idaṃ na manāpanti puna dātuṃ na sakkhissasīti adhippāyo.

594-595.Kayanti parabhaṇḍassa gahaṇaṃ. Vikkayanti attano bhaṇḍassa dānaṃ. Tenāha 『『iminā imaṃ dehī』』tiādi. Yasmā kayitaṃ nāma parassa hatthato gahitaṃ vuccati, vikkītañca parassa hatthe dinnaṃ, tasmā 『『kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontenā』』ti vuttaṃ. Yadi evaṃ pāḷiyaṃ parato 『『kayitañca hoti vikkayitañcā』』ti vatvā 『『attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ attano hatthagata』』nti kasmā vuttanti āha 『『iminā imantiādivacanānurūpato panā』』tiādi. Imināti hi sakasantakaṃ vuttaṃ. Tadanurūpato pāḷiyaṃ paṭhamaṃ attano bhaṇḍaṃ dassitaṃ, na kayavikkayapadānurūpato. Tañhi viparītato parasantakaggahaṇaṃ purakkhatvā ṭhitaṃ.

Kāmaṃ sesañātakepi 『『imaṃ dehī』』ti vadato viññatti na hoti, saddhādeyyavinipātanassapi pana abhāvaṃ dassetukāmo 『『mātaraṃ pana pitaraṃ vā』』ti āha. Viññatti na hotīti idaṃ visuṃ viññāpanaṃ sandhāya vuttaṃ. Aññaṃ kiñci avatvā evaṃ vadanto aññātakaṃ viññāpeti nāmāti āha – 『『aññātakaṃ 『imaṃ dehī』ti vadato viññattī』』ti. Aññaṃ kiñci avatvā 『『imaṃ gaṇhāhī』』ti dinnaṃ aññātakassa dinnaṃ nāma hotīti vuttaṃ 『『saddhādeyyavinipātana』』nti. Tisso āpattiyoti aññātakaviññattisaddhādeyyavinipātanakayavikkayāpattisaṅkhātā tisso āpattiyo.

Imaṃ nāma karohīti vadati, vaṭṭatīti ettha bhuttosi, idāni kasmā na karosīti vatthumpi vaṭṭati. 『『Nissaggiyaṃ pācittiya』』nti kiñcāpi satiyeva nissaggiyavatthumhi pācittiyaṃ vuttaṃ, asatipi pana tasmiṃ pācittiyanti idaṃ aṭṭhakathāpamāṇena gahetabbanti dassetuṃ 『『kiñcāpī』』tiādi vuttaṃ. Paribhutteti sappiādiṃ sandhāya vuttaṃ. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

以下是該段文字的漢語翻譯:

  1. 「在接受的貨幣和貨物中,若單獨進行處理,則應當在各個地方遵循相應的規定。」那麼,既然是通過接受的貨幣而進行處理的,如何能夠不放棄呢?這並不困難,「尊者,我沒有接受任何形式的貨幣」,因此應當如此放棄。「在這一戒律中提到『對於非貨幣的貨幣的認知,若放棄則構成輕罪』等,這是基於戒律的規定,因此在三處都提到過。」有些人卻說:「由於非貨幣的接受與貨物的輕罪相關,因此前兩項是基於貨物的輕罪,而放棄的部分則是基於貨物的規定。」對此,不能僅僅因為放棄而忽視貨物的不同性質。關於輕罪的物品,既不在這裡,也不在經典中提到,這一說法是合理的。對自己財富的處理,以及財富的貨幣屬性和處理的方式,這兩個方面在此處都有提到。

貨幣處理戒律的解釋已完成。

  1. 身體處理戒律的解釋

  2. 「關於身體處理戒律,經典中提到的『應當注意』是指,仔細地注意並接受,這意味著不喜歡時就無法再次給予。」

594-595. 「身體」是指接受他人的物品。「處理」是指給予自己擁有的物品,因此說「請給我這個」。由於「被處理」的物品是從他人手中得到的,而「被給予」的物品是給予他人的,因此說「被處理的物品是他人的,由於被給予而成為自己的」,這是有道理的。若如此,經典中提到「被處理的物品是他人的」,那麼為何不提及呢?因此說「根據這些話」,這是指個人的財物。

「其他物品的處理」是指僅僅基於家庭為基礎的行為,而不是通過貨幣的處理。因此,由於沒有貨幣的處理,容器無法被放棄,儘管未被放棄,其他物品是適用的。關於未被放棄的物品,也提到了一些例子,如「這是關於大長老的事情」等等。

「與僧團無關」是指僅僅是關於其他物品的適用性,並不是從教規的角度來看待與僧團無關的情況。對此說法,持有這種態度的人稱這是正確的。

身體處理戒律的解釋已完成。

這一部分的內容已結束。

  1. Pattavaggo

  2. Pattasikkhāpadavaṇṇanā

598-602. Pattavaggassa paṭhame bhaṇḍanti vikketabbabhaṇḍaṃ. Yasmā vaṇṇasaddo saṇṭhānajātirūpāyatanakāraṇapamāṇaguṇapasaṃsādīsu dissati. 『『Mahantaṃ sapparājavaṇṇaṃ abhinimminitvā』』tiādīsu (saṃ. ni. 1.142) hi saṇṭhānaṃ vuccati. 『『Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo』』tiādīsu (ma. ni. 2.402) jāti. 『『Paramāya vaṇṇapokkharatāya samannāgato』』tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.

『『Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhatthenoti vuccatī』』ti. (saṃ. ni. 1.234; jā. 1.6.116) –

Ādīsu kāraṇaṃ. 『『Tayo pattassa vaṇṇā』』tiādīsu (pārā. 602) pamāṇaṃ. 『『Kadā saññuḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā』』tiādīsu (ma. ni. 2.77) guṇo. 『『Vaṇṇārahassa vaṇṇaṃ bhāsatī』』tiādīsu (a. ni. 4.3) pasaṃsā. Tasmā vuttaṃ 『『tayo pattassa vaṇṇāti tīṇi pattassa pamāṇānī』』ti.

Aḍḍhaterasapalā hotīti ettha 『『māsānaṃ aḍḍhaterasapalāni gaṇhātī』』ti vadanti. 『『Magadhanāḷi nāma chapasatā nāḷī』』ti keci. 『『Aṭṭhapasatā』』ti apare. Tattha purimānaṃ matena tipasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi hoti, pacchimānaṃ catupasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi. Ācariyadhammapālattherena pana 『『pakatiyā catumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷikaṃ, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontī』』ti vuttaṃ, tasmā tena nayena 『『magadhanāḷi nāma pañca kuḍuvāni ekañca muṭṭhiṃ ekāya muṭṭhiyā tatiyañca bhāgaṃ gaṇhātī』』ti veditabbaṃ.

Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa ālopassa anurūpanti ettha 『『byañjanassa mattā nāma odanacatuttho bhāgo』』ti brahmāyusuttassa aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.387) vuttattā ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpanti gahetabbaṃ. Idha pana sūpasseva odanacatutthabhāgappamāṇataṃ dassetvā etassa lakkhaṇe dassite itarassapi dassitameva hotīti byañjanassa tathā visesetvā pamāṇaṃ na dassitaṃ.

Magadhanāḷiyā upaḍḍhappamāṇo idha patthoti āha 『『patthodananti magadhanāḷiyā upaḍḍhanāḷikodana』』nti. Iminā ca 『『patthadvayaṃ magadhanāḷī』』ti dassitaṃ hoti. Pattho ca 『『catupalo kuḍuvo, catukuḍuvo pattho』』ti iminā lokiyavohārena veditabbo. Bhājanaparibhogenāti udakāharaṇādinā bhājanaparibhogena.

607.Dhoteti paribhogāvasānadassanatthaṃ vuttaṃ, na pana dhoteyeva dukkaṭaṃ āpajjati tato puretaraṃ paribhogakāleyeva āpajjanato.

以下是該段文字的漢語翻譯:

  1. 器皿篇

  2. 器皿戒律的解釋

598-602. 在器皿篇的第一部分中,提到「物品」是指可出售的物品。因為「顏色」這個詞在地位、種類、感官、原因、數量、品質等方面都有體現。在「通過製作大的金色的器皿」中(《增支部》1.142),指的是地位。在「婆羅門是最好的顏色,其他的顏色則較低」中(《中部》2.402),指的是種類。在「由於具備最高的顏色的特性」中(《長部》1.303),指的是感官。

「我不拿,也不破壞,像獅子一樣坐著,或者像水鳥一樣;那麼用什麼顏色來稱呼呢?」(《增支部》1.234;《雜阿含》1.6.116)——這是原因。「有三種器皿的顏色」中(《巴利文法典》602),這是指標準。「什麼時候這些居士會聚集在一起,稱讚這位釋迦族的修行者的顏色」中(《中部》2.77),這是指品質。「不具備顏色的東西會說出顏色」中(《阿含經》4.3),這是指讚美。因此說「有三種器皿的顏色」。

「有十六根管子」是指「應當取十六根管子」。「馬加丹管」是指六百根管子。還有「八十根管子」。在這裡,第一種是指三百根管子中的兩根管子構成一根馬加丹管,第二種是指四百根管子中的兩根管子構成一根馬加丹管。然而,阿恰里亞·達摩帕拉長老則說:「根據自然,四個管子構成一個容器,四個容器的管子,共有十六根管子,但馬加丹管則有十二根管子。」因此可以理解為「馬加丹管是五個容器和一個蓋子,以及一個蓋子的三分之一」。

「由所有的配料組成」是指由香料等所有配料組成。關於「每一部分的比例」,在《梵天壽命經》的註釋中(《中部》註釋2.387)提到「調味品的比例是米飯的四分之一」,因此應當理解為調味品的比例與米飯的四分之一相應。在這裡,雖然展示了米飯的四分之一的比例,但並未說明其他調味品的比例。

「馬加丹管的半比例在這裡被提到」,因此說「米飯是馬加丹管的半管米飯」。由此可知「馬加丹管是兩份米飯」。「米飯的比例是四個管子,四個容器的米飯」是指用世俗的語言來理解。關於「器皿的使用」,是指通過取水等方式來使用器皿。

  1. 「洗滌」是爲了展示使用的情況,而不是因為洗滌而犯輕罪,因此在使用的過程中更早地犯了罪。

608.Pañcahi dvīhīti idaṃ 『『ettāvatā kāḷavaṇṇatā sampajjatī』』ti dassanatthaṃ vuttaṃ. 『『Yadi pana ekenapi pākena kāḷavaṇṇo hoti, adhiṭṭhānupagoyevā』』ti vadanti. Hatthānāgatassapi adhiṭṭhātabbabhāvadassanatthaṃ 『『yadihī』』tiādi vuttaṃ. Iminā ca dūre ṭhitampi adhiṭṭhātuṃ vikappetuñca labhati, ṭhapitaṭṭhānasallakkhaṇañca na pamāṇanti veditabbaṃ. Sutvā vāti pattakārakena pesitabhikkhunā anāṇatto kevalaṃ tassa kathentassa vacanamattaṃ sutvā. Na pamāṇanti tena apesitattā. Sāmantavihāreti idaṃ upacāramattaṃ, tato dūre ṭhitampi adhiṭṭhātuṃ vaṭṭatiyeva. Ṭhapitaṭṭhānaṃ sallakkhetvāti idampi upacāramattaṃ, pattasallakkhaṇamevettha pamāṇaṃ. Patte vā chiddaṃ hotīti mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yattha katthaci chiddaṃ hoti. Sesamettha paṭhamakathine vuttanayameva.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

  1. Ūnapañcabandhanasikkhāpadavaṇṇanā

  2. Dutiyasikkhāpade hatthesu piṇḍāya caratīti pāḷipadassa hatthesu labhitabbapiṇḍatthāya caratīti attho veditabbo.

612-613.『『Tassaso apattoti vacanato so patto adhiṭṭhānampi vijahati apattattā. Apattabhāvatoyeva hi 『pañcabandhanaṃ pattaṃ cetāpetī』ti pāḷiyaṃ na vutta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『apattoti idaṃ 『aññaṃ pattaṃ viññāpetuṃ vaṭṭatī』ti dassanatthaṃ vuttaṃ, so pana patto adhiṭṭhānaṃ na vijahatī』』ti vadanti, taṃ yuttaṃ viya dissati 『『yassa pañca ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyevā』』ti vakkhamānattā. Na hi mukhavaṭṭiyā pañcasu ṭhānesu dvaṅgulamattāhi rājīhi adhiṭṭhānaṃ vijahatīti sakkā vattuṃ, ekāya pana rājiyā dasaṅgulāya sace tattha vuttappamāṇo chiddo paññāyati, chiddeneva adhiṭṭhānavijahanaṃ siyāti yuttaṃ vattuṃ. Bandhanokāse sati asati vā bandhanavirahito patto abandhanoti vutto, bandhanokāsavirahitoyeva pana abandhanokāsoti vutto.

Tipusuttakena vā bandhitvāti ettha 『『bandhitabbo』』ti pāṭho gahetabbo. Purāṇapotthakepi hi ayameva pāṭho dissati. Suddhehi…pe… na vaṭṭatīti idaṃ uṇhabhojane pakkhitte vilīyamānattā vuttaṃ. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭatīti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇena bandhituṃ vaṭṭati.

615.Anukampāya na gaṇhantassa dukkaṭanti vuttattā yassa so patto na ruccati, tassapi agaṇhantassa anāpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ūnapañcabandhanasīkkhāpadavaṇṇanā) vuttaṃ 『『sace therassa patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭatī』』ti. Pattapariyantoti pariyantapatto, avasānapattoti attho. 『『Saṅghamajjhe pattaṃ gāhāpentena alajjiṃ agāhāpetuṃ vaṭṭatī』』ti vadanti. 『『Anujānāmi bhikkhave ādhārakanti vuttattā pīṭhādīsu yattha katthaci ādhāraṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhāraṭhapanokāsassa aniyamitattā』』ti vadanti. Aparibhogenāti ayuttaparibhogena.

以下是該段文字的漢語翻譯:

  1. 「五個中的兩個」是爲了說明「到此為止,黑色的顏色是適用的」。「如果僅憑一個原因,黑色就會存在,那麼就可以依賴於它。」這是爲了說明手的未來狀態。因此在這裡提到「在這裡」。由此可知,即使在遠處也能進行設定和假設,但設定的地方並不作為標準。聽到「聽到」是指通過接受者所傳達的言辭而聽到的,僅僅是聽到他的言辭而已,因此不作為標準。關於「在某個地方」,這是指一種比喻,因此即使在遠處也能進行設定。關於「設定的地方」,也是一種比喻,器皿的設定是這裡的標準。關於器皿的破損,是指從邊緣開始,向下兩指的地方,任何地方的破損都算在內。其他內容與前面所述相同。

器皿戒律的解釋已完成。

  1. 不足五個的束縛戒律的解釋

  2. 在第二個戒律中,「在手中乞食」是指在巴利文中,指的是在手中應當獲得的乞食。

612-613. 「因此,這個器皿的說法是指他放棄了設定。」由於放棄,所以「乞食的器皿被認為是輕罪」,在巴利文中並未提到。因此在三個地方都有提到。有些人說:「輕罪是指『應當讓其他器皿被認定』的意思,但這個器皿並不放棄設定。」這似乎是合理的,因為「他所說的五個都是一個十指的器皿,雖然是捆綁的,但仍然算作輕罪」。因此不可能說在邊緣的五個地方,因兩指的原因而放棄設定。若其中一個十指的破損在此處被提到,破損的設定就可以被認為是合理的。關於束縛的地方,存在或不存在的情況下,器皿被稱為不被束縛,只有在沒有束縛的地方才被稱為不被束縛。

「通過三種方式被束縛」是指「應當被束縛」。在古典文獻中也有相同的說法。「被清洗」是指在用餐后被放置時的狀態,而不是因為清洗而犯輕罪,因此在用餐時更早地犯了罪。

  1. Pāḷiyaṃ 『『abandhanena pattena abandhanaṃ pattaṃ. Ekabandhanaṃ pattaṃ… dvibandhanaṃ pattaṃ… tibandhanaṃ… catubandhanaṃ… abandhanokāsaṃ… eka… dvi… ti… catubandhanokāsaṃ pattaṃ cetāpetī』』ti evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ cetāpanavasena ekanissaggiyapācittiyasataṃ vuttaṃ. Imasmiṃ sikkhāpade pamāṇayuttaṃ aggahitakāḷavaṇṇampi pattaṃ viññāpentassa āpattiyevāti daṭṭhabbaṃ. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Bhesajjasikkhāpadavaṇṇanā

  2. Tatiyasikkhāpade yesaṃ maṃsaṃ kappatīti idaṃ nissaggiyavatthudassanatthaṃ vuttaṃ, na pana yesaṃ maṃsaṃ na kappati, tesaṃ sappiādīni na kappantīti dassanatthaṃ. Manussakhīrādīnipi hi no na kappanti, kuto sasassa sappīti āha 『『yesañhi khīraṃ atthi, sappipi tesaṃ atthiyevā』』ti. 『『Idañca yebhuyyena vutta』』nti vadanti. Uggahitakaṃ katvā nikkhittanti appaṭiggahitaṃ sayameva gahetvā nikkhittaṃ. Sayaṃkataṃ nirāmisameva vaṭṭatīti tadahupurebhattameva sandhāya vuttaṃ. Atha sayaṃkataṃ nirāmisaṃ bhuñjantassa kasmā sāmaṃpāko na hotīti āha – 『『navanītaṃ tāpentassa hi sāmaṃpāko na hotī』』ti. Savatthukapaṭiggahitassa vatthugatikattā āha – 『『savatthukassa paṭiggahitattā』』ti. Pacchābhattaṃ paṭiggahitehīti pacchābhattaṃ paṭiggahitakhīradadhīhi. Purebhattampi ca uggahitakehi kataṃ abbhañjanādīsu upanetabbanti sambandho. Ubhayesampīti pacchābhattaṃ paṭiggahitakhīradadhīhi ca purebhattaṃ uggahitakehi ca katānaṃ. Eseva nayoti nissaggiyaṃ hotīti attho. Akappiyamaṃsasappimhīti akappiyamaṃsasattānaṃ sappimhi. Kāraṇapatirūpakaṃ vatvāti sajātiyānaṃ sappibhāvatoti kāraṇapatirūpakaṃ vatvā.

Sappinayeneva veditabbanti nirāmisameva sattāhaṃ vaṭṭatīti attho. Etthāti navanīte. Dhotaṃ vaṭṭatīti adhotaṃ ce, savatthukapaṭiggahitaṃ hoti, tasmā dhotaṃ paṭiggahetvā sattāhaṃ nikkhipituṃ vaṭṭatīti therānaṃ adhippāyo. Takkato uddhaṭamattameva khādiṃsūti ettha takkato uddhaṭamattaṃ adhotampi paṭiggahetvā paribhuñjantā dhovitvā pacitvā vā paribhuñjiṃsūti evamattho gahetabbo. Therassa hi dadhiguḷikādisahitampi paṭiggahitaṃ pacchā dhovitvā pacitvā vā paribhuñjantassa savatthukapaṭiggahaṇe doso natthīti adhippāyo, teneva therassa adhippāyaṃ dassentena 『『tasmā navanītaṃ paribhuñjantena…pe… ayamettha adhippāyo』』ti vuttaṃ. Keci pana 『『takkato uddhaṭamattameva khādiṃsū』』ti vacanassa adhippāyaṃ ajānantā 『『takkato uddhaṭamattaṃ adhotampi dadhiguḷikādisahitaṃ vikālepi paribhuñjituṃ vaṭṭatī』』ti vadanti, taṃ na gahetabbaṃ. Na hi dadhiguḷikādiāmisena saṃsaṭṭharasaṃ navanītaṃ paribhuñjituṃ vaṭṭatīti sakkā vattuṃ. Navanītaṃ paribhuñjantenāti adhovitvā paṭiggahitanavanītaṃ paribhuñjantena. Dadhi eva dadhigataṃ yathā 『『gūthagataṃ muttagata』』nti (ma. ni.

以下是巴利文的完整直譯: 在巴利文中:"無捆綁的缽,是無捆綁的缽。一重捆綁的缽……兩重捆綁的缽……三重……四重……無捆綁的空間……一……兩……三……四重捆綁的空間的缽,就是這樣。"通過每一個缽,以十種方式十倍的缽,依照一次放棄的波逸提羅百計被說。在這個學處中,與尺寸相符的,即使是未被接受的黑色的缽,請求者仍然犯了罪。這裡有四個要素:缽少於五重捆綁、為自己、未經同意製作、以及獲得它。 少於五重捆綁的學處描述結束。 藥物學處描述 在第三學處中,"哪些肉是允許的"這句話是爲了顯示放棄的對象,並非是說哪些肉不允許,那些酥油等就不允許。人類的奶等也不允許,何況兔子的酥油呢?所以說:"凡是有奶的,酥油也是存在的。"他們說:"這主要是這樣說的。"接受後放置,意指未被接受,自己拿取後放置。自己製作的無肉是允許的,這是指當天早餐之前。如果自己製作無肉食用,為何不是自己烹飪呢?所以說:"將黃油加熱時,不是自己烹飪。"因為是全部接受,所以說:"因為全部接受。"在正餐後接受的,是指正餐後接受的奶和酸奶。在正餐前,用接受的製作,可用於塗抹等。兩者都是指正餐後接受的奶和酸奶,以及正餐前用接受的製作。同樣的方法,意思是成為放棄。關於不允許的肉和酥油,是指不允許的肉動物的酥油。說了合適的理由,是指同類的酥油性質。 應該以酥油的方式理解,意思是無肉七天是允許的。在這裡,指黃油。可以洗凈,如果未洗,是全部接受,所以長老的意圖是接受后洗凈七天放置。他們僅從凝乳中取出一點就吃了,這裡的意思是,即使未洗,接受后食用,可以洗凈后烹飪或食用。長老的意思是,即使接受了包含酸奶球等的,後來洗凈烹飪或食用,在全部接受時沒有過失。因此,通過顯示長老的意圖,說:"所以食用黃油時……這是他的意圖。"有些人不理解這句話的意圖,說:"從凝乳中取出的未洗的甚至包含酸奶球等在非時也可以食用",這不應被接受。不能說可以用酸奶球等混合的黃油。食用黃油時,是指食用未洗的接受的黃油。酸奶就是酸奶獲得,如"糞中、尿中"。

2.119). Khayaṃ gamissatīti vacanato khīraṃ pakkhipitvā pakkasappiādipi vikāle kappatīti veditabbaṃ. Kukkuccāyanti kukkuccakāti iminā attanāpi tattha kukkuccasabbhāvaṃ dīpeti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) 『『nibbaṭṭitasappi vā navanītaṃ vā pacituṃ vaṭṭatī』』ti vuttaṃ. Tāni paṭiggahetvāti tāni khīradadhīni paṭiggahetvā.

Paṭiggahetvā ṭhapitabhesajjehīti paṭiggahetvā ṭhapitayāvajīvikabhesajjehi. Vuttanayena yathā taṇḍulādīni na paccanti, tathā lajjīyeva sampādetvā detīti lajjīsāmaṇeraggahaṇaṃ, apica alajjinā ajjhoharitabbaṃ yaṃ kiñci abhisaṅkharāpetuṃ na vaṭṭati, tasmāpi evamāha. Tile paṭiggahetvā katatelanti attanā bhajjanādīni akatvā gahitatelaṃ. Teneva 『『sāmisampi vaṭṭatī』』ti vuttaṃ. Nibbaṭṭitattāti yāvakālikavatthuto vivecitattā. Ubhayampīti attanā ca parena ca kataṃ. Yāva aruṇassa uggamanā tiṭṭhati, nissaggiyanti sattamadivase katatelaṃ sace yāva aruṇuggamanā tiṭṭhati, nissaggiyaṃ.

以下是巴利文的完整直譯: 2.119) 「將要消失」,這句話是指將牛奶放入並放置酥油等的情況下,可以理解為在非時允許的。通過「困擾」的說法,自己在這裡也表現出困擾的全部狀態。因此,在母法的討論中(見《疑問論》、第八章、藥物學處的描述)提到「放棄的酥油或黃油是可以烹飪的」。這些是接受的,指的是接受牛奶和酸奶。 接受後放置的藥物,指的是接受後放置的足以維持生命的藥物。根據所說的,像稻米等不會被接受的那樣,羞恥感也會被產生,因此羞恥的沙門應被接受,此外,對於不羞恥的人,任何可引起懷疑的事情都不應被接受,因此也如此說。接受油後製作的油,指的是自己製作的,而不是自己分開製作的油。因此說「也適用於食物」。放棄的狀態,是指以暫時的物品為界限。兩者都是指自己和他人制作的。只要太陽升起,放棄的狀態持續到第七天,如果在太陽升起之前仍然存在,則為放棄。

623.Acchavasanti dukkaṭavatthuno vasāya anuññātattā taṃsadisānaṃ dukkaṭavatthūnaṃyeva akappiyamaṃsasattānaṃ vasā anuññātā, na thullaccayavatthūnaṃ manussānaṃ vasāti āha 『『ṭhapetvā manussavasa』』nti . Saṃsaṭṭhanti parissāvitaṃ. 『『Kāle paṭiggahitaṃ vikāle anupasampannenapi nippakkaṃ saṃsaṭṭhañca paribhuñjantassa dvepi dukkaṭāni hontiyevā』』ti vadanti. Yasmā khīradadhiādīni pakkhipitvā telaṃ pacanti, tasmā kasaṭaṃ na vaṭṭati, telameva vaṭṭati. Tena vuttaṃ 『『pakkatelakasaṭe viya kukkuccāyatī』』ti. 『『Sace vasāya saddhiṃ pakkattā na vaṭṭati, idaṃ kasmā vaṭṭatī』』ti pucchantā 『『bhante』』tiādimāhaṃsu. Etaṃ vaṭṭatīti nanu etaṃ dadhiguḷikādīhi pakkaṃ navanītaṃ vaṭṭatīti attho.

『『Madhukarīhi nāma madhumakkhikāhīti ayaṃ khuddakamakkhikānaṃ bhamaramakkhikānañca sāmaññaniddeso』』ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana 『『daṇḍakesu madhukarā madhukarī makkhikā nāmā』』ti vatvā 『『tāhi madhukarīādīhi tīhi makkhikāhi kataṃ madhu nāmā』』ti vadanti. Bhamaramakkhikāhīti mahābhamaramakkhikāhi. Silesasadisanti ghanapakkaṃ vuttaṃ. Itaranti tanukamadhu. Madhupaṭalanti madhurahitaṃ kevalaṃ madhupaṭalaṃ. 『『Sace madhusahitaṃ paṭalaṃ paṭiggahetvā nikkhipanti, paṭalassa bhājanaṭṭhāniyattā madhuno vasena sattāhātikkame nissaggiyaṃ hotī』』ti vadanti, 『『madhumakkhitaṃ pana madhugatikamevā』』ti iminā taṃ na sameti.

『『Phāṇitaṃ nāma ucchumhā nibbatta』』nti pāḷiyaṃ avisesena vuttattā aṭṭhakathāyañca 『『ucchurasaṃ upādāya…pe… avatthukā ucchuvikati 『phāṇita』nti veditabbā』』ti vacanato ucchurasopi nikkasaṭo sattāhakālikoti veditabbo. Kenaci pana 『『madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi cā』』ti vatvā 『『samakkhikaṇḍaseḷakaṃ yāvakālikaṃ, aneḷakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusitthaṃ parisuddhaṃ yāvajīvikaṃ, tathā ucchu vā raso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, suddhakasaṭaṃ yāvajīvika』』nti ca vatvā uttaripi bahudhā papañcitaṃ. Tattha 『『udakasambhinnaṃ madhu vā ucchuraso vā udakasambhinno yāmakāliko』』ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati. 『『Yāvakālikaṃ samānaṃ garutarampi muddikājātirasaṃ attanā saṃsaṭṭhaṃ lahukaṃ yāmakālikabhāvaṃ upanentaṃ udakaṃ lahutaraṃ sattāhakālikaṃ attanā saṃsaṭṭhaṃ garutaraṃ yāmakālikabhāvaṃ upanetī』』ti ettha kāraṇaṃ soyeva pucchitabbo, sabbattha pāḷiyaṃ aṭṭhakathāyañca udakasambhedena garutarassapi lahubhāvopagamanaṃyeva dassitaṃ. Pāḷiyampi hi 『『anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodaka』』nti (mahāva. 284) vadantena agilānena paribhuñjituṃ ayuttopi guḷo udakasambhinno agilānassapi vaṭṭatīti anuññāto.

以下是巴利文的完整直譯: 「由於居住在不好的地方而被允許,因此類似的壞地方的居住是被允許的,而不是粗糙食物的人的居住。」因此說:「放置人類的居住。」被混合是指被攪拌。「在適當的時間接受的,在不適當的時間未被批準的,即使是未被攪拌的,混合食用的情況下,都會犯下兩個罪過。」因為牛奶和酸奶等被放入後製作油,因此不適合用米制成,只有油適合。因此說:「像放棄的油一樣被困擾。」如果與居住混合后不適合,為什麼這個會適合呢?詢問者說:「尊者。」這句話的意思是,難道這不是指用酸奶球等製作的黃油適合嗎? 「蜜蜂被稱為蜜蜂,這是一種小蜜蜂和大蜜蜂的共同描述。」在三個地方提到。有人說:「在小蜜蜂中,蜜蜂被稱為蜜蜂。」因此說:「用這些蜜蜂等製作的蜜被稱為蜜。」大蜜蜂是指大蜜蜂。與石頭相似是指濃稠的。其他的是指稀薄的蜜。蜜的厚度是指沒有蜜的單純蜜。「如果接受了含蜜的厚度後放置,由於厚度的容器的原因,蜜的狀態在七天內會變成放棄。」因此說:「蜜被稱為蜜的狀態。」如果蜜被提取出,蜜的液體和蜜的液體是指可提取的蜜。 「被稱為『phāṇita』的意思是從根部產生。」在巴利文中沒有具體的描述,因此在註釋中提到:「以根汁為基礎……可見的根汁被稱為『phāṇita』。」因此,根汁也被認為是七天的時間。有人說:「在蜜中應當根據情況加入四種時間,而在根汁中也是如此。」因此說:「在適當的時間是臨時的,水分被混合的時間是固定的,未混合的時間是七天的,純凈的蜜是永久的,根或汁液是固定的,未混合的水分是七天的,未混合的七天的狀態是純凈的。」在這裡提到:「水分混合的蜜或根汁混合的水分是固定的。」這在巴利文和註釋中都沒有顯示。「在七天的時間內相同的重物與輕物的混合,水分的輕度與重度的混合。」在這裡的原因應當被詢問,所有地方的巴利文和註釋中都顯示出水分和重物的混合。巴利文中確實說:「我允許,僧侶們,生病者的藥,非生病者的藥水。」(見《大經》284)因此,非生病者也被允許食用混合的藥,藥水也適合。

Yampi ca 『『ucchu ce yāvakāliko, ucchuraso ce yāmakāliko, phāṇitaṃ ce sattāhakālikaṃ, taco ce yāvajīviko』』ti aṭṭhakathāvacanaṃ dassetvā 『『ucchuraso udakasambhinno yāmakāliko』』ti aññena kenaci vuttaṃ, tampi tathāvidhassa aṭṭhakathāvacanassa imissā samantapāsādikāya vinayaṭṭhakathāya abhāvato na sārato paccetabbaṃ. Tatoyeva ca 『『ucchuraso udakena sambhinnopi asambhinnopi sattāhakālikoyevā』』ti keci ācariyā vadanti. Bhesajjakkhandhake ca 『『anujānāmi, bhikkhave, ucchurasa』』nti (mahāva. 300) ettha tīsupi gaṇṭhipadesu avisesena vuttaṃ 『『ucchuraso sattāhakāliko』』ti.

Sayaṃkataṃ nirāmisameva vaṭṭatīti ettha aparissāvitaṃ paṭiggahitampi karaṇasamaye parissāvetvā kasaṭaṃ apanetvāva attanā katanti gahetabbaṃ. Jhāmaucchuphāṇitanti agginā daḍḍhe ucchukhette jhāmaucchunā kataphāṇitaṃ. Koṭṭitaucchuphāṇitanti khuddānukhuddakaṃ chinditvā koṭṭetvā nippīḷetvā pakkaṃ yebhuyyena ca sakasaṭaṃ phāṇitaṃ. Tādisassa ca kasaṭassa abbohārikattā 『『taṃ yutta』』nti vuttaṃ. Sītudakena katanti madhukapupphāni sītodake pakkhipitvā madditvā puppharase udakagate sati taṃ udakaṃ gahetvā pacitvā kataphāṇitaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikanti ettha khīraṃ pakkhipitvā pakkatelaṃ kasmā vikāle vaṭṭatīti ce? Tele pakkhittakhīraṃ telameva hoti, aññaṃ pana khīraṃ pakkhipitvā kataṃ khīrabhāvaṃ gaṇhātīti idamettha kāraṇaṃ. Yadi evaṃ khaṇḍasakkharampi khīraṃ pakkhipitvā karonti, taṃ kasmā vaṭṭatīti āha 『『khaṇḍasakkharaṃ panā』』tiādi. Tattha khīrajallikanti khīrapheṇaṃ.

Bhesajjodissaṃ dassentena 『『sattavidhañhi odissaṃ nāmā』』tiādinā itarānipi atthuddhāravasena vuttāni. Vikaṭānīti apakatibhesajjattā vikaṭāni, virūpānīti attho. Dukkaṭavatthūnampi akappiyamaṃsānaṃ vasāya anuññātattā 『『vasodissa』』nti vuttaṃ. Oḷārikānampi āhāratthaṃ pharituṃ samatthānaṃ sappiādīnaṃ bhesajjanāmena anuññātattā 『『bhesajjodissa』』nti vuttaṃ . 『『Pacchābhattato paṭṭhāya sati paccayeti vuttattā paṭiggahitabhesajjāni dutiyadivasato paṭṭhāya purebhattampi sati paccaye paribhuñjitabbāni, na āhāratthaṃ bhesajjatthāya paṭiggahitattā』』ti vadanti.

624.Dvāravātapānakavāṭesūti mahādvārassa vātapānānañca kavāṭaphalakesu. Kasāve pakkhittāni tāni attano sabhāvaṃ pariccajanti, tasmā 『『makkhetabbānī』』ti vuttaṃ, ghuṇapāṇakādiparihāratthaṃ makkhetabbānīti attho. Adhiṭṭhetīti 『『idāni mayhaṃ ajjhoharaṇīyaṃ na bhavissati , bāhiraparibhogatthāya gamissatī』』ti cittaṃ uppādetīti attho. Tenevāha – 『『sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā』』tiādi. 『『Evaṃ adhiṭṭhitañca paṭiggahaṇaṃ vijahatī』』ti vadanti.

「如果根是七天的,根汁是固定的,phāṇita是七天的,taco是永久的。」通過註釋的說法顯示,「根汁是水分混合的固定的。」其他的說法由於缺乏此類註釋的存在,不應被視為合理。因此,有人說:「根汁即使是水分混合的,無論是混合的還是未混合的,都是七天的。」在藥物法中也提到過:「我允許,僧侶們,根汁。」在這裡,無差別地提到「根汁是七天的。」 自己製作的無肉是允許的,這裡是指未被攪拌的接受,且在操作時攪拌後放置的油。用火燒的根汁是指用火烹飪后得到的根汁。被切割的根汁是指通過切割和壓榨得到的根汁,通常是混合的根汁。由於這種油的特性,因此說:「這很合適。」用冷水製作的指的是將蜜花放入冷水中攪拌后,混合蜜汁的水。牛奶放入後製作的蜜是七天的,這裡問道:「為什麼在不適當的時間會適合?」放入的牛奶仍然是油,其他的牛奶放入後製作的牛奶則被認為是牛奶的狀態。因此說:「如果這樣,塊狀糖也放入牛奶製作,那為什麼會適合呢?」因此說:「塊狀糖是用牛奶製作的。」 通過顯示藥物的特性,「七種形式的藥物」被提到。由於未被接受的藥物的特性,稱為「未被接受的」。由於粗糙食物的藥物被允許,因此說:「這是允許的。」對於粗糙食物的食用,酥油等被允許,因此說:「這是藥物的允許。」從正餐后開始,因而有所依賴,提到被接受的藥物在第二天開始應被食用,而不是爲了食物而被接受。 「在大門、風口和門扇上。」指的是大門和風口的門框。被放置的物品拋棄了自己的本性,因此說:「應當被拋棄。」是爲了避免對嗅覺的傷害而應當被拋棄。意圖是「現在我將不再被接受,準備出門去使用。」因此說:「酥油和油、居住和塗抹油。」因此說:「這樣意圖的接受是放棄的。」

625.Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, paribhuñjituṃ pana na vaṭṭatīti ettha majjhe pāṭho parihīno, evaṃ panettha pāṭho veditabbo 『『sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭatī』』ti. Aññathā pana saddappayogopi na saṅgacchati. Gaṇṭhipadepi ca ayameva pāṭho dassito. Tattha dvinnampi anāpattīti yathā aññassa santakaṃ ekena paṭiggahitaṃ sattāhātikkamena nissaggiyaṃ na hoti parasantakabhāvato, evamidampi avibhattattā ubhayasādhāraṇampi avinibbhogabhāvato nissaggiyaṃ na hotīti adhippāyo. Paribhuñjituṃ pana na vaṭṭatīti bhikkhunā paṭiggahitattā sattāhātikkame yassa kassaci bhikkhuno paribhuñjituṃ na vaṭṭati paṭiggahitasappiādīnaṃ paribhogassa sattāheneva paricchinnattā. 『『Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī』』ti hi vuttaṃ. Gaṇṭhipadesu pana tīsupi idha pāṭhassa parihīnabhāvaṃ asallakkhetvā 『『paribhuñjituṃ pana na vaṭṭatīti idaṃ antosattāhe paribhogaṃ sandhāya vuttanti saññāya vissāsaggāhābhāvato paribhuñjituṃ na vaṭṭatī』』ti evamattho vutto, so na gahetabbo.

Āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñja tvanti iminā yena paṭiggahitaṃ, tena antosattāheyeva parassa vissajjitabhāvaṃ dasseti. Kassa āpattīti paṭhamaṃ tāva ubhinnaṃ sādhāraṇattā anāpatti vuttā. Idāni pana ekena itarassa vissaṭṭhabhāvato ubhayasādhāraṇatā natthīti vibhattasadisaṃ hutvā ṭhitaṃ, tasmā ettha paṭiggahitassa sattāhātikkame ekassa āpattiyā bhavitabbanti maññamāno 『『kiṃ paṭiggahaṇapaccayā paṭiggāhakassa āpatti, udāhu yassa santakaṃ jātaṃ, tassā』』ti pucchati. Nissaṭṭhabhāvatoyeva ca idha 『『avibhattabhāvato』』ti kāraṇaṃ avatvā 『『yena paṭiggahitaṃ, tena vissajjitattā』』ti vuttaṃ. Idañca vissaṭṭhabhāvato ubhayasādhāraṇataṃ pahāya ekassa santakaṃ hontampi yena paṭiggahitaṃ, tato aññassa santakaṃ jātaṃ, tasmā parasantakapaṭiggahaṇe viya paṭiggāhakassa paṭiggahaṇapaccayā natthi āpattīti dassanatthaṃ vuttaṃ, na pana 『『yena paṭiggahitaṃ, tena vissajjitattā』』ti vacanato avissajjite sati avibhattepi sattāhātikkame āpattīti dassanatthaṃ avissajjite avibhattabhāvatoyeva anāpattiyā siddhattā. Sace pana itaro yena paṭiggahitaṃ, tasseva antosattāhe attano bhāgampi vissajjeti, sattāhātikkame siyā āpatti yena paṭiggahitaṃ, tasseva santakabhāvamāpannattā itarassa appaṭiggahitattā. Iminā tassa santakabhāvepi aññena paṭiggahitasakasantake viya tena appaṭiggahitabhāvato anāpattīti dīpeti. Idaṃ pana adhippāyaṃ ajānitvā ito aññathā gaṇṭhipadakārādīhi papañcitaṃ, na taṃ sārato paccetabbaṃ.

「如果兩個的存在由一個接受而不被分開,則可以接受,但不適合消費。」在這裡中間的段落被省略,因此應理解為:「如果兩個的存在由一個接受而不被分開,則在七天內兩個都沒有罪過,但不適合消費。」另一方面,音義的結合也不被接受。即使在段落中也是顯示了同樣的段落。在這裡兩個都沒有罪過的意思是,像另一個的存在由一個接受,在七天內不被放棄,因為有他人的存在,因此這也是由於不分開而兩者共同的存在狀態不被放棄的意思。消費不適合是因為僧侶的接受,在七天內對任何僧侶的消費不適合,因接受的酥油等的消費在七天內受到限制。「這些接受后應當消費七天的物品」是這樣說的。在段落中,三處地方未察覺到段落的省略,故說:「消費不適合是指在內部存在的消費。」因此說,消費不適合。 「朋友,以此油消費七天」這句話顯示了被接受的狀態。問「誰的罪過?」首先由於兩者的共同性,因此沒有罪過。現在由於一個的放棄而沒有兩者的共同性,因此被視為分開的存在,因此在這裡被接受的七天內應當有一個罪過。於是問道:「因接受而產生的接受者的罪過,還是因其存在而產生的罪過?」由於放棄的狀態,這裡說到:「由於不分開,因此被接受的狀態。」這也因為放棄的狀態而放棄了兩者的共同性,因而被接受的狀態,若被接受后,因而產生其他的存在,因此在他人的接受中,接受者的接受因而沒有罪過,因此說到這點,不是由於「因接受而被放棄」,所以在未被放棄的情況下,即使不被分開,七天內也是有罪過的,因此顯示出未被放棄的狀態就能成立。若他人因接受而放棄,則他也會在內部的狀態中放棄自己的部分,因此在七天內可能會有罪過,因接受的狀態而變成他人的存在。通過這一點,因他人的存在而不被接受的狀態顯示出沒有罪過。這個意圖若不被理解而被其他段落的說明所擴充套件,則不應被視為合理。

Aparibhogaṃ hotīti kassaci amanuññassa patitattā paribhogārahaṃ na hoti. Yena cittenāti yena pariccajitukāmatācittena. 『『Antosattāhe』』ti adhikārattā 『『antosattāhe anapekkho datvā paṭilabhitvā paribhuñjatī』』ti imaṃ sambandhaṃ sandhāya mahāsumattherena 『『evaṃ antosattāhe datvā』』tiādi vuttaṃ. Mahāpadumatthero pana yadi evaṃ 『『vissajjetī』』ti imināva taṃ siddhaṃ, sattāhātikkantaṃ pana nissaṭṭhaṃ paṭilabhitvā paribhuñjituṃ na vaṭṭati, tasmā tassa paribhogamukhadassanamidanti āha – 『『nayidaṃ yācitabba』』ntiādi. Aññena bhikkhunāti ettha suddhacittena dinnattā sayampi āharāpetvā paribhuñjituṃ vaṭṭatiyeva. Sappiādīnaṃ paṭiggahitabhāvo, attano santakatā, sattāhātikkamoti imānettha tīṇi aṅgāni.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

  1. Vassikasāṭikasikkhāpadavaṇṇanā

  2. Catutthe sibbanarajanakappapariyosānena niṭṭhāpetvāti sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca niṭṭhāpetvā. Samayeti vassānasamaye.

Aparibhogaṃ hotīti因為某人不被允許,因此不適合消費。Yena cittenāti是指希望放棄的心。 「在內部存在」是指因其權利而「在內部存在時不考慮給予而接受消費。」對此,偉大的僧人說:「因此在內部存在時給予。」偉大的帕杜馬僧人則說,如果是這樣,「放棄」則是成立的,但在七天內接受后不適合消費,因此他提到「消費的面貌」是這樣說的:「這並不是請求的。」另外的僧人,因純凈的心而給予,自己也可以讓他人接受消費。酥油等的接受狀態、自身的存在、七天的時間,這三者在此。 藥物的戒條說明已完成。 雨季衣戒條說明 「在第四,經過西波那王的完成,經過指示的完成,自己也因顏色的不同而完成,因小點的形成而完成。」在雨季時。

628.Kucchisamayoti antosamayo. 『『Ayameko aḍḍhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati, nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī』』ti potthakesu pāṭho dissati, so apāṭho. Evaṃ panettha pāṭhena bhavitabbaṃ 『『ayameko aḍḍhamāso pariyesanakkhettaṃ. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati, laddhaṃ kātuṃ nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī』』ti. Na hi gimhānaṃ pacchimamāsassa paṭhamo aḍḍhamāso karaṇakkhettaṃ hoti. 『『Aḍḍhamāso seso gimhānanti katvā nivāsetabba』』nti vacanato pana gimhānaṃ pacchimamāsassa pacchimo aḍḍhamāso karaṇakkhettañceva nivāsanakkhettañca hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. vahisakasāṭikasikkhāpadavaṇṇanā) 『『gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo aḍḍhamāso karaṇanivāsanakkhettampī』』ti vuttaṃ. Tasmā pāḷiyā mātikāṭṭhakathāya ca avirodhaṃ icchantena vuttanayeneva pāṭho gahetabbo.

『『Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpattī』』ti vadantena 『『piṭṭhisamayattā iminā sikkhāpadena āpattī』』ti dīpitā hoti. Na hi ñātakapavāritaṭṭhānato piṭṭhisamaye satuppādakaraṇamattenapi sambhavantī āpatti tato garukatarāya viññattiyā na hotīti sakkā vattuṃ. Teneva bhadantabuddhadattācariyena vuttaṃ –

『『Katvā pana satuppādaṃ, vassikasāṭicīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

『『Hoti nissaggiyāpatti, ñātakāñātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā』』ti.

Kenassahoti āpattīti assa mātaraṃ cīvaraṃ yācantassa kena sikkhāpadena āpattīti pucchati. 『『Pariṇataṃ viññāpentassa pariṇāmanasikkhāpadena āpattī』』ti codanābhāvaṃ dasseti no ca saṅghe pariṇatanti. Atha aññātakaviññattisikkhāpadenāti ce, etampi natthīti āha 『『anāpatti ca ñātake』』ti. 『『Ñātake viññāpentassā』』ti pāṭhaseso. Imamatthaṃ sandhāyāti piṭṭhisamaye vassikasāṭikatthaṃ ñātakapavāritaṭṭhāne satuppādakaraṇena āpattiṃ, aññātakaviññattisikkhāpadena anāpattiñca sandhāya.

Aññātakaappavāritaṭṭhānato…pe… dukkaṭanti idaṃ vassikasāṭikaṃ adinnapubbe sandhāya vuttaṃ. Tenevettha vattabhede dukkaṭaṃ vuttaṃ, dinnapubbesu pana vattabhedo natthi. Tenevāha – 『『ye manussā…pe… vattabhedo natthī』』ti. Idanti yathāvuttanissaggiyapācittiyaṃ. Viññattiṃ katvā nipphādentassāti aññātakaappavāritaṭṭhānato viññattiṃ katvā nipphādentassa. Pakatiyā vassikasāṭikadāyakā nāma saṅghavasena vā puggalavasena vā apavāretvā anusaṃvaccharaṃ vassikasāṭikānaṃ dāyakā. Aññātakaviññattisikkhāpadena anāpattīti ettha imināpi sikkhāpadena anāpattīti veditabbaṃ. Kucchisamaye hi attano ñātakapavāritaṭṭhānato 『『detha me vassikasāṭika』』ntiādinā viññāpentassapi anāpatti. Tenevāha – 『『na vattabbā detha meti idañhi pariyesanakāle aññātakaappavārite eva sandhāya vutta』』nti. Mātikāṭṭhakathāyañhi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ 『『attano ñātakapavāritaṭṭhānato pana 『detha me vassikasāṭikacīvara』ntiādikāya viññattiyāpi pariyesitabba』』nti.

「腹部的時間」是指內部的時間。「這是一個半個月的尋求領域和行為領域。在這段時間內,尋找雨季衣服未獲得時,可以進行尋找,但已獲得的則不適合穿戴。」在經典中可見此段落,但該段落是省略的。應理解為:「這是一個半個月的尋求領域。在這段時間內,尋找雨季衣服未獲得時適合進行尋找,已獲得的則不適合穿戴。」因為在夏季的最後一個月的第一次半個月不適合行為領域。「剩下的半個月在夏季」是指在夏季的最後一個月的最後半個月是行為領域和穿戴領域。因此在母經的註釋中(《疑問集·八》)提到:「在夏季的最後一個月是尋求領域,最後的半個月是行為和穿戴領域。」因此,在巴利文的母經註釋中,想要無衝突地表達的段落應當被接受。 「通過聲明而產生的未犯罪過」是指「因後背的時間而被指示的戒條是有罪過的。」因為從親屬禁止的地方,在後背的時間裡,僅僅因產生而存在的罪過,其嚴重性比聲明更重,因此可以這樣說。因此,尊者佛達達的教誨中提到: 「通過產生而獲得雨季衣服; 在適當的時間內,穿戴的僧侶。 「因親屬和非親屬的存在而產生的罪過; 僅僅是通過聲明而產生的罪過。」 問「因什麼而有罪過?」是指請求母親的衣服時,因什麼戒條而有罪過?「因成熟而被識別的戒條是有罪過的。」這顯示了沒有對僧團的請求。若是通過其他的聲明戒條,那麼這也是不存在的,因此說「對親屬沒有罪過。」在這裡提到「對親屬的識別」是指。對此,提到「在後背的時間,雨季衣服的請求因親屬禁止的地方而產生的罪過,未請求的識別戒條也顯示了沒有罪過。」 因親屬的禁止而……等……為罪過,這是指未曾被接受的雨季衣服。因此在這裡提到的罪過是存在的,而在已被接受的情況下則沒有罪過。因此說:「那些人……等……沒有罪過。」這裡指的是如前所述的無放棄的戒條。「通過聲明而產生的未犯罪過」是指從親屬的禁止之處,通過聲明而產生的未犯罪過。通常情況下,雨季衣服的給予者是指根據僧團或個人的給予而分開,持續地給予雨季衣服的給予者。通過其他的識別戒條而沒有罪過的意思是,在這裡也應當被理解為沒有罪過。在腹部的時間裡,因自身的親屬禁止的地方,即使請求「給我雨季衣服」也不算有罪過。因此說:「在請求時不應有罪過,這裡是指在尋求的時間內,因親屬的禁止而被提到。」在母經的註釋中(《疑問集·八》)提到:「因自身的親屬禁止的地方,若請求『給我雨季衣服』等,因聲明也應當被尋求。」

629.『『Ākāsato patitaudakenevāti vacanato chadanakoṭiyā patitaudakena nahāyantassa anāpattī』』ti tīsupi gaṇṭhipadesu vuttaṃ.

「如同從天空落下的水」是指通過遮蓋的水而洗澡時沒有罪過,因此在三處段落中都有提到。

630.Cha māse parihāraṃ labhatīti etena antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Yasmā mūlacīvaraṃ karontena hemantassa pacchimuposathadivaseyeva kātabbaṃ, tasmā gimhānato ekūnatiṃsadivase parihāraṃ labhati, evaṃ santepi appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā 『『tato parampi…pe… ekamāsa』』nti vuttaṃ. Ekāhadvīhādivasena…pe… laddhā ceva niṭṭhitā cāti iminā ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, dvīhānāgatāya…pe… dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, antovasse vā laddhā ceva niṭṭhitā cāti ayamattho dassito. Tattha āsāḷhimāsassa juṇhapakkhapuṇṇamiyaṃ laddhā ceva niṭṭhitā ca vassikasāṭikā 『『ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā』』ti vuccati. Eteneva nayena juṇhapakkhassa chaṭṭhiyaṃ laddhā ceva niṭṭhitā ca 『『dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā』』ti vuccati. Yāva paṭhamakattikatemāsapuṇṇamī, tāva antotemāse laddhā ceva niṭṭhitā ca 『『antovasse laddhā ceva niṭṭhitā cā』』ti vuccati. Paṭhamakattikatemāsapuṇṇamito parañhi laddhā ceva niṭṭhitā ca yāva cīvarakālo nātikkamati, tāva anadhiṭṭhahitvā ṭhapetuṃ vaṭṭatīti na tatrāyaṃ vicāraṇā sambhavati.

Tasmiṃyeva antodasāhe adhiṭṭhātabbāti avisesena vuttepi vassānato pubbe ekāhadvīhādivasena anāgatāya vassūpanāyikāya laddhā tehi divasehi saddhiṃ dasāhaṃ anatikkamantena vassūpanāyikadivasato paṭṭhāya adhiṭṭhānakkhettaṃ sampattāyeva adhiṭṭhātabbā, na tato pubbe adhiṭṭhānassa akhettattā. Antovasse pana laddhā tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ anatikkāmetvā adhiṭṭhātabbā.

Nanu ca vassānato pubbe anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatiyeva, tasmā adhiṭṭhānassa akhettabhūtepi divase gahetvā 『『antodasāhe adhiṭṭhātabba』』nti kasmā vuttaṃ? Yathā 『『antovasse laddhāpi yāva na niṭṭhāti, tāva anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatī』』ti akatāya anadhiṭṭhānakkhettasadisāpi atikkantadivasā dasāhaṃ atikkāmetvā niṭṭhitāya gaṇanūpagā hontīti niṭṭhitadivaseyeva adhiṭṭhātabbā, evamidhāpi vassānato pubbe anadhiṭṭhānakkhettabhūtāpi divasā laddhadivasato paṭṭhāya gaṇanūpagā hontīti dassanatthaṃ vuttaṃ. Yadi evaṃ 『『tasmiṃyeva antodasāhe』』ti avisesena vuttattā dasāhānāgatāya vassūpanāyikāya chaṭṭhiyaṃ laddhā puṇṇamiyaṃ adhiṭṭhātabbāti āpajjatīti? Nāpajjati 『『cātumāsaṃ adhiṭṭhātu』』nti vacaneneva paṭikkhittattā. Evaṃ sante 『『dasāhānāgatāyā』』ti iminā kiṃ payojananti ce? Vassānato pubbeyeva dasāhe atikkante vassūpanāyikadivase niṭṭhitā tadaheva adhiṭṭhātabbāti dassanatthaṃ vuttanti idamettha payojanaṃ. Tenevāha – 『『dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā』』ti.

「在六個月內獲得的照顧」是指在內部雨季時,直到雨季結束的最後幾天未進行的照顧是被提到的。因為製作基本衣服的人在冬季的最後安居日必須完成,因此從夏季開始的三十天內獲得照顧,因此即便如此,少於或多於的計算也不適合,因此說「在此之後……等……一個月。」以一天、兩天等的方式……等……獲得的和完成的,這裡指的是在一天的未來雨季的接受和完成,二天的未來……等……十天的未來雨季的接受和完成,在內部雨季或獲得的和完成的,這個意思被表明。在那裡,在阿薩里月的滿月日獲得的和完成的雨季衣服被稱為「在一天的未來雨季的接受和完成。」以同樣的方式,在冬季的最後一天獲得的和完成的雨季衣服被稱為「在十天的未來雨季的接受和完成。」直到第一次卡提卡月的滿月日,直到內部的月份獲得的和完成的被稱為「在內部雨季獲得的和完成的。」從第一次卡提卡月的滿月日之後,獲得的和完成的,只要不超過衣服的時間,就可以不被強制要求,因此在這裡不進行這種考量。 在同一內部的十天內應被確立,雖然是無差別地說,但在雨季之前的一天、兩天等的未來雨季的接受,這些天應與十天的未來雨季的日子一起確立,不能超出此限,因為在此之前沒有確立的領域。在內部雨季獲得的,從內部雨季獲得的日子開始,不超過十天應被確立。 難道在雨季之前不應強制超過十天,因此在確立的領域的日子被提到「在同一內部的十天內應被確立」是為什麼?如同「在內部雨季獲得的,直到未完成之前,因此可以不強制超過十天」是指未進行的,類似於未確立的領域的超出十天的日子應被計算在內,因此在完成的日子內應被確立,正如在這裡提到的,雨季之前未確立的領域的日子是從獲得的日子開始的。若如此,則「在同一內部的十天內」是無差別地說,因此十天的未來雨季的第六天獲得的應被確立嗎?不應被確立,因為「應確立四個月」的說法已經拒絕。因此,如果是這樣,「對於十天的未來雨季」這個說法有什麼用呢?在雨季之前的十天超出未來雨季的日子應被完成,因此在那一天應被確立,這就是這裡的用意。因此說:「超出十天的應被確立在那一天。」

Dasāhe appahonte cīvarakālaṃ nātikkametabbāti temāsabbhantare dasāhe appahonte laddhā ceva niṭṭhitā ca cīvarakālaṃ nātikkametabbāti attho. Idaṃ vuttaṃ hoti 『『paṭhamakattikatemāsapuṇṇamito pubbe sattamito paṭṭhāya laddhā ceva niṭṭhitā ca vassikasāṭikā dasāhe anatikkanteyeva cīvarakālaṃ otiṇṇattā tattha anadhiṭṭhahitvāpi ṭhapetuṃ vaṭṭatī』』ti. Iminā ca imaṃ dīpeti – akatā ce vassikasāṭikā, vassānaṃ cātumāsaṃ akatattāyeva parihāraṃ labhati, katāya pana dasāhaparamasikkhāpadaṃ avikopetvā parihāro vattabboti.

Yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatīti cātumāsabbhantare dasāhe atikkantepi natthi dosoti adhippāyo. 『『Kadā adhiṭṭhātabbā…pe… yadi nappahoti, yāva kattikapuṇṇamā parihāraṃ labhatī』』ti imināpi kurundivacanena akatāya vassikasāṭikāya cātumāsaṃ parihāro, katāya dasāhameva parihāroti ayamattho dīpitoyevāti āha 『『apicā』』tiādi.

Pāḷiyaṃ acchinnacīvarassa naṭṭhacīvarassātiādinā nissaggiyena anāpatti vuttā, udāhu naggassa nahāyato dukkaṭena anāpatti vuttāti? Kimettha pucchitabbaṃ. Sabbasikkhāpadesu hi yattha yattha mūlasikkhāpadena āpattippasaṅgo, tattha tattha anāpattidassanatthaṃ anāpattivāro ārabhīyatīti idhāpi nissaggiyena anāpattidassanatthanti yuttaṃ vattuṃ. Na hi mūlāpattiyā anāpattiṃ adassetvā antarā vuttāya eva āpattiyā anāpattidassanatthaṃ anāpattivāro ārabhīyatīti. Teneva tīsupi gaṇṭhipadesu idaṃ vuttaṃ 『『acchinnacīvarassa naṭṭhacīvarassa cāti ettha acchinnasesacīvarassa naṭṭhasesacīvarassa ca asamaye nivāsentassa pariyesantassa ca anāpatti . Āpadāsūti ettha anivatthaṃ corā harantīti asamaye nivāsentassa anāpattī』』ti. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ 『『acchinnacīvarassa vā naṭṭhacīvarassa vā anivatthaṃ corā harantīti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpattī』』ti. Aṭṭhakathāyaṃ pana naggassa nahāyato dukkaṭeneva anāpattiṃ sandhāya 『『acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corupaddavo āpadā nāmā』』ti yaṃ vuttaṃ, tattha kāraṇaṃ pariyesitabbaṃ.

Atha ubhayenapi anāpattidassanatthaṃ 『『acchinnacīvarassā』』tiādi āraddhanti evamadhippāyo siyā, evampi 『『acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vutta』』ntiādinā visesetvā na vattabbaṃ. Evañhi vattabbaṃ siyā 『『acchinnasesacīvarassa naṭṭhasesacīvarassa vā asamaye nivāsentassa pariyesantassa ca nissaggiyena anāpatti, acchinnavassikasāṭikassa naṭṭhavassikasāṭikassa vā naggassa nahāyato dukkaṭena anāpatti, āpadāsu anivatthaṃ corā harantīti asamaye nivāsayato nissaggiyena anāpatti, mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corā haranti, naggassa nahāyato dukkaṭena anāpattī』』ti. Sesamettha uttānameva.

Aṅgesu pana vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

  1. Cīvaraacchindanasikkhāpadavaṇṇanā

「在十天內未超過衣服的時間」是指在三個月的中間,即使在十天內未超過衣服的時間也應被理解為在此。這裡的意思是「從第一次卡提卡月的滿月日開始,直到第七天為止,獲得和完成的雨季衣服,十天內不超過衣服的時間應被接受,因此即使不強制要求也應被放置。」通過此也說明了這一點——若未進行雨季衣服的安排,因雨季的四個月未進行而獲得照顧,已進行的十天的最高戒條未被違反。 當時或那時應被確立的意思是,即使在三個月的中間超過十天也沒有過失的意思。「何時應被確立……等……若不適合,直到卡提卡的滿月日獲得照顧。」通過此句的意思,未進行的雨季衣服的四個月照顧,已進行的十天的照顧,這個意思確實被表明。 在巴利文中提到「未被割斷的衣服或失去的衣服」是指無放棄的未犯罪過,還是指因裸體洗澡而有罪過的未犯罪過?對此應當詢問。在所有的戒條中,任何地方若有基本戒條的過失,任何地方應當為顯示未犯罪過而開始未犯罪的條目,因此在這裡也應當以無放棄的未犯罪過為顯示的目的。因為沒有顯示基本戒條的未犯罪,因而未犯罪的條目應當開始。因此在三處段落中提到「未被割斷的衣服或失去的衣服」,這裡指的是未被割斷的衣服和失去的衣服,若在不適合的情況下穿著或尋求的未犯罪過。關於此,在母經的註釋中(《疑問集·八》)提到「未被割斷的衣服或失去的衣服,若在不適合的情況下被尋求,瘋癲等的未犯罪過。」在註釋中提到裸體洗澡的因而有罪過的未犯罪過。 因此從上述來看,未被割斷的衣服是指雨季衣服。因為在這裡提到,未被割斷的衣服是指雨季衣服。關於此,提到「因裸體洗澡而有罪過的未犯罪過」是爲了說明未被割斷的衣服。這裡的原因應當被理解。 那麼無論如何,爲了顯示未犯罪的意義,「未被割斷的衣服」是指雨季衣服,確實應當被理解。這樣說也應當被理解為「未被割斷的衣服」是指雨季衣服。確實在此應當被理解為「未被割斷的衣服或失去的衣服,在不適合的情況下穿著或尋求的未犯罪過,未被割斷的雨季衣服或失去的雨季衣服,因裸體洗澡而有罪過的未犯罪過,若在不適合的情況下穿著或尋求的未犯罪過。」 在其他方面,雨季衣服的自我指向、在不適合的情況下尋求、以及通過它獲得的,這些是尋求未犯罪的三個要素。若是衣服的狀態、無災害的狀態、雨季衣服的自我狀態、在不適合的情況下穿戴,這些是穿戴未犯罪的四個要素。 雨季衣服的戒條解釋已完成。 割斷衣服的戒條解釋

  1. Pañcame yampi tyāhanti ettha yanti kāraṇavacanaṃ, tasmā evamettha sambandho veditabbo – mayā saddhiṃ janapadacārikaṃ pakkamissatīti yaṃ kāraṇaṃ nissāya ahaṃ te, āvuso, cīvaraṃ adāsiṃ, taṃ na karosīti kupito anattamano acchindīti. Yanti vā cīvaraṃ parāmasati, tattha 『『mayā saddhiṃ janapadacārikaṃ pakkamissatīti yampi te ahaṃ cīvaraṃ adāsiṃ, taṃ cīvaraṃ gaṇhissāmīti kupito anattamano acchindī』』ti sambandhitabbaṃ.

633.Āṇatto bahūni gaṇhāti, ekaṃ pācittiyanti 『『cīvaraṃ gaṇhā』』ti āṇattiyā ekacīvaravisayattā ekameva pācittiyaṃ. Vācāya vācāya dukkaṭanti ettha acchinnesu vatthugaṇanāya pācittiyāni. Ekavācāya sambahulā āpattiyoti idaṃ acchinnesu vatthugaṇanāya āpajjitabbaṃ pācittiyāpattiṃ sandhāya vuttaṃ. Āṇattiyā āpajjitabbaṃ pana dukkaṭaṃ ekameva.

634.Evanti iminā 『『vatthugaṇanāya dukkaṭānī』』ti idaṃ parāmasati. Eseva nayoti sithilaṃ gāḷhañca pakkhittāsu āpattiyā bahuttaṃ ekattañca atidissati.

635.Āvuso, mayantiādīsu gaṇhitukāmatāya evaṃ vuttepi teneva dinnattā anāpatti. Amhākaṃ santike upajjhaṃ gaṇhissatīti idaṃ sāmaṇerassapi dānaṃ dīpeti. Tasmā kiñcāpi pāḷiyaṃ 『『bhikkhussa sāmaṃ cīvaraṃ datvā』』ti vuttaṃ, tathāpi anupasampannakāle datvāpi upasampannakāle acchindantassa pācittiyamevāti veditabbaṃ. Acchindanasamaye upasampannabhāvoyeva hettha pamāṇaṃ. Detīti tuṭṭho vā kupito vā deti. Rundhathāti nivāretha. Evaṃ pana dātuṃ na vaṭṭatīti ettha evaṃ dinnaṃ na tāva tassa santakanti anadhiṭṭhahitvāva paribhuñjitabbanti veditabbaṃ. Āharāpetuṃ pana vaṭṭatīti evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭati. Cajitvā dinnanti vuttanayena adatvā anapekkhena hutvā tasseva dinnaṃ. Bhaṇḍagghena kāretabboti sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ acchindāpanaṃ vāti imānettha pañca aṅgāni.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

  1. Suttaviññattisikkhāpadavaṇṇanā

  2. Chaṭṭhe pāḷiyaṃ cīvarakārasamayeti iminā vassaṃvutthabhikkhūnaṃ cīvarakammasamayattā cīvaramāso vutto, athaññopi pana cīvarakammakālo cīvarakārasamayoti vattuṃ vaṭṭati.

以下是巴利文的全文直譯: 在第五(部分),他們放棄(這個),這裡是說明原因的話語,因此應當這樣理解聯繫——"我將與我一起外出旅行",基於這個原因,"啊,朋友,我給了你衣服","你沒有做(這件事)",他憤怒不悅地奪走(衣服)。或者關於奪取衣服,應當這樣聯繫:"基於'我將與我一起外出旅行',我給了你衣服,憤怒不悅地奪走這件衣服"。 被命令獲取多件,一件為波逸提罪,"獲取衣服"的命令,由於只涉及一件衣服,只有一個波逸提罪。每次說話都是惡作罪,這裡在被切斷時按物品數量計算波逸提罪。在一次說話中有多個違犯,這是關於在被切斷時按物品數量應該犯的波逸提罪。但被命令犯的只是一個惡作罪。 "這樣"是指"按物品數量的惡作罪"。同樣的方法,在新增的違犯中顯示出寬鬆和嚴格,以及多樣性和單一性。 對於"啊,朋友,我們"等,即使這樣說,因為是由他給予,所以無罪。"在我們這裡,他將獲得(作)和尚",這也說明了沙彌的給予。因此,雖然在經文中說"給比丘自己衣服",但在未受具足戒時給予,在受具足戒后奪走,仍然是波逸提罪。奪走時的受具足戒狀態是判斷標準。給予是出於喜悅還是憤怒。"阻止"意思是制止。關於這樣給予,應當理解為未經確定不應使用。但可以請人拿取,因為這樣給予類似於僱傭。"捨棄后給予"是指未給予、不期待,然後給予。應按商品價值處罰,未經自己的認知獲取物品時,應按違犯處罰。這裡有五個要素:可替代的后衣、自己給予、自己的認知、受具足戒、出於憤怒奪取或使人奪取。 衣服奪取學處解釋完畢。 契經通知學處解釋 在第六部分的經文中,"衣服制作時期"是指雨安居比丘的衣服制作時期,但其他衣服制作時期也可稱為衣服制作時期。

638.Pañcahipimissetvāti khomādīhi pañcahi missetvā. Vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti, tassa turīti adhivacanaṃ. Suttaṃ pavesetvā yena ākoṭentā ghanabhāvaṃ sampādenti, taṃ vemanti vuccati. Yaṃ yanti yaṃ yaṃ payogaṃ. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha 『『dīghato…pe… vīte nissaggiyaṃ pācittiya』』nti. Pāḷiyampi hi imināva adhippāyena 『『paṭilābhena nissaggiya』』nti vuttaṃ, tasmā yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti.

Seso kappiyoti ettha hatthakammayācanavasena. Pubbe vuttanayena nissaggiyanti dīghaso vidatthimatte tiriyaṃ hatthamatte ca vīte nissaggiyaṃ. Tenevāti akappiyatantavāyena. Tatheva dukkaṭanti paricchede paricchede dukkaṭaṃ. Kedārabaddhādīhīti ādi-saddena acchimaṇḍalabaddhādi gahitaṃ. Tante ṭhitaṃyeva adhiṭṭhātabbanti ettha 『『pacchā vītaṭṭhānaṃ adhiṭṭhitagatikameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana paricchedaṃ dassetvā antarantarā avītaṃ hoti, puna adhiṭṭhātabba』』nti vadanti. Eseva nayoti vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbanti attho. Cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena vāyāpananti imānettha tīṇi aṅgāni.

Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. suttaviññattisikkhāpadavaṇṇanā) pana vāyāpeyyāti ettha 『『cīvaraṃ me, āvuso, vāyathāti akappiyaviññattiyā vāyāpeyyā』』ti atthaṃ vatvā aṅgesupi 『『akappiyatantavāyena akappiyaviññattiyā vāyāpana』』nti visesetvā vuttaṃ, tathāvidhaṃ pana visesavacanaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Pāḷiyampi 『『ñātakānaṃ pavāritāna』』nti ettakameva anāpattivāre vuttaṃ, aṭṭhakathāyañca suttatantavāyānameva kappiyākappiyabhāvena bahudhā nayo dassito , na kappiyākappiyaviññattivasenāti. 『『Akappiyaviññattiyā vāyāpeyyā』』ti ca visesetvā vadantena ayaṃ nāma kappiyaviññattīti visuṃ na dassitaṃ, tasmā vīmaṃsitvā gahetabbaṃ.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

  1. Mahāpesakārasikkhāpadavaṇṇanā

  2. Sattame kiñcimattaṃ anupadajjeyyāti idaṃ tassa kattabbākāramattadassanaṃ, dānaṃ panettha aṅgaṃ na hoti suttavaḍḍhanavaseneva āpajjitabbattā. Teneva padabhājanepi 『『tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ, paṭilābhena nissaggiya』』nti suttavaḍḍhanākārameva dassetvā āpatti vuttā. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. mahāpesakārasikkhāpadavaṇṇanā) vuttaṃ 『『na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti. Sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī』』ti. Āyatādīsu sattasu ākāresu ādimhi tayo ākāre suttavaḍḍhanena vinā na sakkā kātunti āha 『『suttavaḍḍhanaākārameva dassetī』』ti. Suvītādayo hi ākāre vināpi suttavaḍḍhanena sakkā kātuṃ. Sesamettha uttānameva. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarassa paṭilābhoti imānettha cattāri aṅgāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

  1. Accekacīvarasikkhāpadavaṇṇanā

五個(部分)是通過與工匠等五個結合而成的。離開的地方是他們收攏後放置的地方,這裡的「放置」是指這個意思。將其放入(物品)中,進行打擊以獲得濃厚的狀態,這被稱為「被稱為」。他們所做的每一項,每一項的運用。由於自身的存在,因而離開的地方是被獲得的,所以說「長久……等……離開是不應得的波逸提」。在巴利文中也是以這個意圖說「通過獲得的離開」,因此只要衣服增加,依此標準的違犯也會增加。 其餘的可接受的(部分)是指通過手工請求的方式。根據之前所說的,離開的地方是指長的、寬的、橫的、手的離開是不應得的。正因為如此,是以不可接受的方式。如此,惡作罪在每個部分都是惡作罪。關於「與凱達拉(Kedara)等相關」的部分,抓住了邊界。這裡應當說「後來的離開是被確定的,重新確定的工作沒有。如果在顯示邊界的情況下,有間隔的未離開,則應重新確定。」同樣的方法是說,基於可替代的后衣,離開的地方是應當被確定的。關於衣服的指示,自己的指示、不可接受的方式或呼吸,這裡有三個要素。 在目錄解釋中(疑問。八。契經通知學處解釋),在這裡「我的衣服,啊,朋友,呼吸」是指以不可接受的指示進行的呼吸,特別說明「以不可接受的方式,基於不可接受的指示進行呼吸」,然而這類特別的說法在巴利文中和註釋中都沒有找到。巴利文中也說「親屬被開放」,僅此一點是無罪的限制,註釋中也以契經的方式以可接受和不可接受的方式多次展示了,沒有以可接受和不可接受的指示的方式。「以不可接受的指示進行呼吸」特別說明時,這個名字是可接受的指示,因此沒有被明確表示,因此應當仔細考慮並掌握。 契經通知學處解釋完畢。 大施主的學處解釋 在第七部分,關於「任何事情都不應被接受」,這是對其應做的方式的說明,而這裡的施捨並不是一個部分,因為它是因契經的增益而應當被犯的。因此在用詞上也說「根據他的言辭,長的、寬的或小的,進行時是惡作罪,基於獲得的離開是不應得的」,是以契經的增益方式說明了違犯。關於目錄解釋(疑問。八。大施主的學處解釋)也說「比丘的乞食施捨並不因此離開。如果根據他的言辭,從衣服主人手中取來,進行這樣的長的、寬的或小的行為,那麼在他們的運用中,比丘是惡作罪,基於獲得的離開是不應得的」。在七個方面中,關於長的等的三種方式,未能做到的應當說「僅以契經的增益方式說明」。即使沒有蘇維達(Suvita)等的方式,也可以通過契經的增益來做到。其餘的部分只是說明。關於其他開放的狀態,接近可替代的方式,衣服的自我指示,基於他的言辭的契經增益,衣服的獲得,這裡有四個要素。 大施主的學處解釋完畢。 單件衣服的學處解釋

  1. Aṭṭhame asammohatthanti dasāhānāgatapade asammohatthaṃ. Paṭhamapadassāti dasāhānāgatapadassa. Tāni divasānīti tesu divasesu. Uppajjeyyāti saṅghato vā gaṇato vā ujukaṃ attanoyeva vā uppajjeyya. Pañcamitoti ettha vassaṃ vasantassa saṅghassa pañcamito pubbe uppannaṃ accekacīvaraṃ pañcamiyaṃ vibhajitvā gahitaṃ accekacīvaraparihārameva labhati. Ujukaṃ attanoyeva uppannaṃ ce, pañcamiyaṃ uppannameva accekacīvaraparihāraṃ labhati, na tato pubbeti daṭṭhabbaṃ.

Saddhāmattakanti dhammassavanādīhi taṅkhaṇuppannaṃ saddhāmattakaṃ. Ārocitaṃ cīvaranti ārocetvā dinnacīvaraṃ. Chaṭṭhiyaṃ uppannacīvarassa ekādasamo aruṇo cīvarakāle uṭṭhātīti āha 『『chaṭṭhito paṭṭhāyā』』tiādi. Ṭhapitacīvarampīti padhānacīvaradassanamukhena sabbampi atirekacīvaraṃ vuttaṃ. Atha 『『cīvaramāsepi atirekacīvaraṃ nikkhipituṃ vaṭṭatī』』ti idaṃ kuto laddhanti ce? 『『Visuṃ ananuññātepi imasmiṃ sikkhāpade 『cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā』ti vadantena tatiyakathinasikkhāpade 『akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna』nti vadantena ca anuññātameva hotī』』ti vadanti. 『『Aṭṭhakathāvacanappamāṇena gahetabba』』nti ca keci.

在第八(部分),不迷失的意思是指十個未來的狀態是不迷失的。第一個狀態是指十個未來的狀態。那些日子是指在這些日子裡。產生的意思是團體或集合中直接自身產生。關於第五(部分),在雨季中,住在團體中的第五(部分)之前產生的單件衣服,在第五(部分)中被分配后獲得單件衣服的使用。如果直接自身產生,則在第五(部分)中產生的單件衣服的使用是獲得的,而不應被視為之前的。 信仰的程度是指通過聽法等瞬間產生的信仰的程度。被通知的衣服是指通知后給予的衣服。在第六(部分)中,產生的衣服是指在衣服時間的十一種紅色衣服中升起,因此說「從第六(部分)開始」。被放置的衣服是指通過觀察主要衣服而被稱為所有的額外衣服。然後「在衣服的月份中,也應當放置額外的衣服」,這從何而來呢?「即使在未被允許的情況下,這個學處中『衣服時間是指在雨季的最後一個月的困難,指在困難的五個月』的說法,第三個困難的學處中『不適時的衣服是指在困難的第十一個月產生的,指在困難的第七個月產生的』的說法,都是被允許的」,這樣說。根據註釋的說法,應當理解為「應當根據註釋的標準來掌握」。

  1. Idāni paṭhamakathinādisikkhāpadehi tassa tassa cīvarassa labbhamānaṃ parihāraṃ idheva upasaṃharitvā dassento 『『iti atirekacīvarassa dasāhaṃ parihāro』』tiādimāha. 『『Anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā』』ti ayameva pāṭho gahetabbo. Keci panettha 『『kāmañcesa 『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita』』nti pāṭhaṃ vatvā 『『dasadivasādhiko māso, dasadivasādhikā pañca māsāti pāṭhena bhavitabba』』nti vadanti, taṃ na gahetabbaṃ tassa pamādapāṭhattā. Na hi dasāhena asampattāya kattikatemāsikapuṇṇamāya cīvarakālato pubbe dasa divasā adhikā honti. Evañhi sati 『『navāhānāgataṃ kattikatemāsikapuṇṇama』』nti vattabbaṃ.

Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) 『『pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī』』ti vatvā 『『kāmañcesa 『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita』』nti pāṭho dassito, sopi pamādapāṭhoyeva. 『『Juṇhapakkhapañcamito paṭṭhāyā』』ti ca vuttattā tattheva pubbāparavirodhopi siyā, chaṭṭhito paṭṭhāyāti vattabbaṃ. Evañhi sati 『『dasāhaparamasikkhāpadeneva siddha』』nti sakkā vattuṃ. Imameva ca pamādapāṭhaṃ gahetvā bhadantabuddhadattācariyena ca –

『『Tassāccāyikavatthassa, kathine tu anatthate;

Parihārekamāsova, dasāhaparamo mato.

『『Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro munindena, dasāhaparamā panā』』ti. –

Vuttaṃ.

Accekacīvarakāle uppannattā 『『accekacīvarasadise』』ti vuttaṃ. 『『Pañcamiyaṃ uppannaṃ anaccekacīvaraṃ dasāhaṃ atikkāmayato cīvarakālato pubbeyeva āpatti hoti, na cīvarakālātikkame, tasmā cīvarakālātikkame puna āpajjitabbāya āpattiyā abhāvaṃ sandhāya 『anaccekacīvare anaccekacīvarasaññī anāpattī』ti vutta』』nti tīsupi gaṇṭhipadesu vuttaṃ. Vikappanupagapacchimappamāṇassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti imānettha cattāri aṅgāni.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

  1. Sāsaṅkasikkhāpadavaṇṇanā

  2. Navame antaraghareti antare gharāni ettha, etassāti vā antaragharanti laddhavohāre gocaragāme. Tenāha 『『antogāme』』ti. Pāḷiyaṃ vippavasantīti idaṃ yasmiṃ vihāre vasantā antaraghare cīvaraṃ nikkhipiṃsu, tato aññattha vasante sandhāya vuttaṃ. Tasmiñhi vihāre antaraghare cīvaraṃ nikkhipitvā vasituṃ anuññātattā tattha vāso vippavāso nāma na hoti. Dubbalacoḷā duccoḷā virūpacoḷā vā, duccoḷattā eva lūkhacīvarā.

現在在第八(部分),通過第一種困難的學處,說明獲得的衣服的使用,便說「因此,額外的衣服的十天使用」。「在困難的情況下,超過十天的月份,在困難的情況下,超過十天的五個月」,這個是應當理解的文字。有些人則說「正因為這個『十天的額外衣服應當被持有』,因此以八種方式顯示出應當設立的學處」,因此說「十天的月份,十天的五個月」應當是這樣的文字,這個不應當被理解,因為它是由於懈怠的文字。因為在十天未達到的情況下,十月的滿月之前的十天是多餘的。這樣說「新月的十月滿月」應當被說。 在目錄解釋中(疑問。八。單件衣服的學處解釋)也說「從雨季的滿月的第五天開始,產生的衣服的存放時間被顯示」,並說「正因為這個『十天的額外衣服應當被持有』,因此以八種方式顯示出應當設立的學處」,這個也是由於懈怠的文字。「從雨季的滿月的第五天開始」,因此在這裡也可能存在早晚的矛盾,應當說「從第六(部分)開始」。這樣說「僅以十天的額外學處成立」是可以說的。也可以理解為這個懈怠的文字,由尊者佛達達的教導所說—— 「關於那件衣服的陰影,困難中卻是無益的; 使用的月份是十天的,十天的額外被認為是有益的。 「在困難中關於那件,五個月被顯示; 聖者所說的使用,十天的額外則是無益的。」 如此說。 關於單件衣服的時間產生的,便說「與單件衣服相似」。「在第五(部分)中產生的非單件衣服,因超越十天而在衣服時間之前便是違犯,而不是在衣服時間之後,因此在衣服時間之後再犯的違犯應當被說明『非單件衣服、非單件衣服的認知是無罪的』」,便在三個地方被說。關於可替代的后衣的自身存在,十天的未來的十月滿月的產生狀態,未被確定的可替代性,衣服時間的超越,這裡有四個要素。 單件衣服的學處解釋完畢。 關於懷疑的學處解釋 在第九(部分)中,「在房屋之間」是指房屋之間,這裡,或稱為「房屋之間」是指獲得的交通工具和遊牧村。正因為如此,便說「在內村」。在巴利文中「出離」是指在某個寺院中居住的人,將衣服放在房屋之間,因此是指在其他地方居住的。因為在這個寺院中,放置衣服在房屋之間而被允許,因此在那裡居住並不被稱為出離。無論是脆弱的衣服、難以處理的衣服,還是難看的衣服,因難以處理而成為破舊衣服。

  1. 『『Paṭhamaṃ jhānaṃ upasampajja viharatī』』ti imassa vibhaṅge 『『upasampajjā』』ti uddharitabbe 『『upasampajja』』nti uddharitvā 『『yo paṭhamassa jhānassa lābho paṭilābho』』tiādi vuttaṃ, taṃ sandhāyāha 『『upasampajjantiādīsu viyā』』ti. Ādi-saddena 『『anāpucchaṃ vā pakkameyyā』』tiādīnaṃ saṅgaho daṭṭhabbo. Upagantvāti upa-saddassa atthamāha. Vasitvāti akhaṇḍaṃ vasitvā. 『『Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta』』nti vacanato 『『imassa…pe… iminā sambandho』』ti vuttaṃ. Tattha imassāti 『『upavassa』』nti padassa. Nikkhipeyyāti ṭhapeyya.

Ettāvatā ca purimikāya upagantvā akhaṇḍaṃ katvā vutthavassena āraññakesu senāsanesu viharantena sakalaṃ kattikamāsaṃ ticīvarena vippavasituṃ anuññātaṃ hoti. Anatthatakathinassa hi cīvaramāse vippavāso na vaṭṭati atthatakathinānaṃyeva asamādānacārassa anuññātattā. Keci pana 『『anatthatakathinānaṃ cīvaramāsepi asamādānacāro labbhatī』』ti vatvā bahudhā papañcenti, taṃ na gahetabbaṃ. Byañjanavicāraṇanti 『『upavassa upavassitvā』』tiādivicāraṇaṃ . Tassapīti 『『vutthavassāna』』nti vibhaṅgapadassa. Vutthavassānanti ca niddhāraṇe sāmivacanaṃ. Tenāha – 『『evarūpānaṃ bhikkhūnaṃ abbhantare』』ti. Senāsanesūti ettha tathārūpesūti sambandhitabbaṃ.

Parikkhepārahaṭṭhānatoti ettha 『『parikkhepārahaṭṭhānaṃ nāma dve leḍḍupātā』』ti vadanti, taṃ na gahetabbaṃ. Aparikkhittassa pana gāmassa pariyante ṭhitagharūpacārato paṭṭhāya eko leḍḍupāto parikkhepārahaṭṭhānanti idamettha sanniṭṭhānaṃ. Teneva visuddhimaggepi (visuddhi.

「第一禪定中入定而住」,在此分解中,「入定」應被提及,提到「入定」時應理解為「誰獲得第一禪定的利益和獲得」,因此說「入定等」之類。通過「始」字應當理解「無問而去」等等的集合。接近是指「接近」的意思。住是指完全的居住。「與之有關的,無論多遠」,因此說「與此……等……有關係」。在這裡「此」是指「住在」的詞。可放棄是指應放下。 到此為止,通過前面的接近,完全地住在被稱為森林中的宿舍中,獲得在整個十月中被允許的離開。因為在無益的情況下,衣服的月份是不允許的,只有在有益的情況下,因不持有的行為被允許。有些人則說「在無益的情況下,衣服的月份也可以獲得不持有的行為」,對此應當不予採納。關於「思考的考慮」是指「住在並思考」。因此說「出離者」是指「住在出離者」的分解詞。關於出離者的說明中也有相關的說法。因此說「對於這樣的比丘而言」。 關於離開的地方,這裡說「離開的地方是指兩個地方」,對此應當不予採納。然而,關於未被限制的村莊,從房屋的邊界開始,只有一個地方被稱為離開的地方,這裡是對此的總結。因此在清凈道中(清凈)。

1.31) vuttaṃ 『『aparikkhittassa paṭhamaleḍḍupātato paṭṭhāyā』』ti. Sabbapaṭhamanti gāmābhimukhadisābhāgato sabbapaṭhamaṃ. Taṃ paricchedaṃ katvāti taṃ paṭhamasenāsanādiṃ paricchedaṃ katvā. Idañca vinayadharānaṃ matena vuttaṃ, majjhimabhāṇakānaṃ matena pana 『『senāsanādīnaṃ upacāre ṭhitassa ekaleḍḍupātaṃ muñcitvā minitabba』』nti majjhimabhāṇakā vadanti. Teneva majjhimanikāyaṭṭhakathāyaṃ 『『vihārassapi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba』』nti vuttaṃ. Pañcadhanusatikanti āropitena ācariyadhanunā pañcadhanusatappamāṇaṃ. Tato tato maggaṃ pidahatīti tattha tattha khuddakamaggaṃ pidahati. Dhutaṅgacoroti iminā imassapi sikkhāpadassa aṅgasampattiyā abhāvaṃ dīpeti.

『『Sāsaṅkānī』』ti sammatānīti corānaṃ niviṭṭhokāsādidassanena 『『sāsaṅkānī』』ti sammatāni. Sannihitabalavabhayānīti corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho. Sace pacchimikāyātiādinā vuttamevatthaṃ byatirekamukhena vibhāveti. Yatra hi piṇḍāyātiādinā vuttappamāṇameva visesetvā dasseti. Sāsaṅkasappaṭibhayamevāti ettha sāsaṅkaṃ vā sappaṭibhayaṃ vā hotu, vaṭṭatiyeva.

Pāḷiyaṃ 『『siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba』』nti iminā antaraghare cīvaraṃ nikkhipitvā tasmiṃ vihāre vasantassa aññattha gamanakicce sati vihārato bahi chārattaṃ vippavāso anuññāto. Vasanaṭṭhānato hi aññattha chārattaṃ vippavāso vutto, na tasmiṃ vihāre vasantassa. Tena ca 『『puna gāmasīmaṃ okkamitvāti ettha sace gocaragāmato puratthimāya disāya senāsanaṃ, ayañca pacchimadisaṃ gato hotī』』tiādi vuttaṃ. Tatoyeva ca mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) 『『tato ce uttari vippavaseyyā』』ti ettha 『『chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā』』ti attho vutto. Bhadantabuddhadattācariyena pana pākaṭataraṃ katvā ayamevattho vutto. Vuttañhi tena –

『『Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekantu vaṭṭati.

『『Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito』』ti.

『『Kosambiyaṃ aññataro bhikkhu gilāno hotī』』ti āgatattā 『『kosambakasammuti anuññātā』』ti vuttaṃ. Kosambakassa bhikkhuno sammuti kosambakasammuti. Senāsanaṃ āgantvāti vusitavihārasseva sandhāya vuttattā tasmiṃ gāmūpacārepi aññasmiṃ vihāre aruṇaṃ uṭṭhāpetuṃ na vaṭṭati. Vasitvāti aruṇaṃ uṭṭhāpetvā. Gataṭṭhānassa atidūrattā 『『evaṃ asakkontenā』』ti vuttaṃ. Tatthevāti tasmiṃyeva gataṭṭhāne.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

  1. Pariṇatasikkhāpadavaṇṇanā

657-659. Dasame uddissa ṭhapitabhāgeti attano gharepi uddisitvā visuṃ ṭhapitakoṭṭhāse. 『『Ekaṃ mayhaṃ, ekaṃ imassa dehī』』ti evaṃ ekavācāya āpajjitabbattā 『『āpajjeyya ekato』』ti vuttaṃ. Tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha – 『『mayhampi dethāti vadati, vaṭṭatī』』ti.

1.31) 說「從未被限制的第一處所開始」。所有的第一處所是指面向村莊的方向的所有第一處所。通過那個分界,指的是第一處所的宿舍等通過分界。這個是根據戒律的持有者的理解,然而根據中部經典的理解則是「在宿舍等處所中,放棄一個處所的使用」。因此在中部經典的註釋中說「在寺院中,就像村莊一樣,放棄兩個處所之間的使用」。五種法則是指以所施加的師長的法則為基準的五種法則的量度。從這裡到那裡,路途阻塞,指的是那裡小路的阻塞。關於修行者,這裡說明了其缺乏的學處。 「有疑慮的」是指被認可的,因盜賊的隱蔽和其他的情況而被認可的「有疑慮的」。由於被盜賊所傷害的人,因其遭遇而顯示出被盜賊的恐懼。若是後面所述的,便以不同的方式進行解釋。因為在乞食時所述的量度應被特別說明。有疑慮的或有恐懼的,二者皆可。 在巴利文中「或許有某位比丘因該衣服而被允許離開,因該比丘而被允許離開」的說法,是指在房屋之間放置衣服、在該寺院居住時,因有其他去處而被允許在寺院外離開。因居住的地點而在其他地方被允許離開,而不是在該寺院居住。因此說「再次進入村莊的邊界」,在這裡若是從遊牧村的東邊方向的宿舍,若是去到西邊的方向,便如此說。因此在註釋中也說「若是超過此,便應被允許離開」,在這裡的意思是「在該宿舍的第七個紅色升起」。由尊者佛達達的教導更為明顯地說明了這個意思。正如他所說—— 「在村莊中,若是乞食而住于森林; 在該村莊中停留,便應停留一個月。 「在其他地方居住,因此被允許離開; 這是他的意圖,隱蔽而被顯現。」 「在Kosambi(古城名,今印度北方邦)有一位比丘生病」,因此說「因Kosambi的共識被允許」。Kosambi的比丘的共識是Kosambi的共識。關於來到宿舍的,因提及到生活的寺院,因此在該村莊的居住中也不應在其他寺院升起紅色。居住是指升起紅色。因去的地方太遠,因此說「如此無法」。在那裡是指在同一地點。 有疑慮的學處解釋完畢。 完成的學處解釋 657-659. 在第十(部分)中,「通過設定部分」是指在自己的家中設定的具體位置。「給我一個,給他一個」,因此因單一的說法而應當被理解為「應當一起獲得」。你們的酥油等是爲了你們的利益而施捨的酥油等。雖然知道其完成的狀態,但通過所述的方式被理解,因而被稱為「若我也請求,則應當被允許」。

660.Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ. Sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭati. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva. Tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati. 『『Kattha demātiādinā ekenākārena pāḷiyaṃ anāpatti dassitā, evaṃ pana apucchitepi apariṇataṃ idanti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī』』ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi 『『tumhākaṃ ruciyā』』ti vuttattā yattha icchati, tattha dāpetuṃ labhati. Pāḷiyaṃ āgatanayenevāti 『『yattha tumhākaṃ deyyadhammo』』tiādinā nayena. Saṅghapariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Nissaggiyavaṇṇanā niṭṭhitā.

Dutiyo bhāgo niṭṭhito.

「不應當放置花朵」,這是指已完成的狀態。如果在一個佛塔中供奉了花朵,拿著這些花去供奉其他佛塔,是可以的。看到剩下的花時,指的是看到剩下的花而已。對此不應給予這隻狗,因而說「給這個」。捨棄了畜生而給予的,可以將其移走,給予其他的食物。「在何處給予」等等的以一種方式在巴利文中顯示了無罪,然而在未詢問的情況下,知曉其未完成的狀態的人可以根據自己的喜好,想在哪裡給予,就在哪裡給予。這裡也說「你們的喜好」,因此在想要的地方,可以獲得給予。在巴利文中「根據你們的施捨」,是通過「在你們的施捨中」這樣的方式。關於僧團的完成狀態,知曉自己的完成,因而獲得。 完成的學處解釋完畢。 第三章的部分結束。 如此在《薩曼塔帕薩迪卡》中的戒律註釋中, 無放棄的解釋已完成。 第二