B01031320dhammapaccanīyānulomedukadukapaṭṭhānaṃ (法所緣法順的對偶對偶起因)
Dhammapaccanīyānulome dukadukapaṭṭhānaṃ
1-1. Hetuduka-sahetukadukaṃ
- Nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā. Tīṇi.
Nanahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Hetuyā cattāri, ārammaṇe cattāri…pe… avigate cattāri.
- Nanahetu naahetuko dhammo nahetussa ahetukassa dhammassa hetupaccayena paccayo.
Hetuyā ekaṃ, ārammaṇe cha…pe… avigate pañca. (Pañhāvāraṃ vitthāretabbaṃ.)
- Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Nanahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Nahetuṃ naahetukañca nanahetuṃ naahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.
1-2-5. Hetuduka-hetusampayuttādidukāni
- Nahetuṃ nahetusampayuttaṃ dhammaṃ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā… hetuyā cattāri.
Nahetuṃ nahetuvippayuttaṃ dhammaṃ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nahetuñceva naahetukañca dhammaṃ paṭicca hetu hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nanahetuṃ naahetukañceva nanahetuñca dhammaṃ paṭicca nahetu sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nahetuṃ nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca hetu hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nanahetuṃ nahetuvippayuttañceva nanahetuñca dhammaṃ paṭicca nahetu hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nahetuṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu nahetu ahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
1-6-12. Hetuduka-cūḷantaradukāni
-
Nahetu nasappaccayo dhammo hetussa sappaccayassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe tīṇi. (Saṅkhataṃ sappaccayasadisaṃ.)
-
Nahetuṃ nasanidassanaṃ dhammaṃ paṭicca nahetu sanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetu naanidassano dhammo hetussa anidassanassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe tīṇi.
- Nahetuṃ nasappaṭighaṃ dhammaṃ paṭicca nahetu sappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naappaṭighaṃ dhammaṃ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nahetuṃ narūpiṃ dhammaṃ paṭicca hetu rūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naarūpiṃ dhammaṃ paṭicca hetu arūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
這是法的逆順二法二法發趣論 1-1. 因二法-有因二法 1. 緣于非因非有因法,因有因法由因緣生起。緣于非因非有因法,非因有因法由因緣生起。緣于非因非有因法,因有因法和非因有因法由因緣生起。三種。 緣于非非因非有因法,非因有因法由因緣生起。一種。 因緣四種,所緣緣四種...乃至...不離去緣四種。 2. 非非因非無因法是非因無因法的因緣。 因緣一種,所緣緣六種...乃至...不離去緣五種。(應詳述問分。) 3. 緣于非因非無因法,非因無因法由因緣生起。一種。 緣于非非因非無因法,非因無因法由因緣生起。一種。 緣于非因非無因法和非非因非無因法,非因無因法由因緣生起。一種。因緣三種。 1-2-5. 因二法-因相應等二法 4. 緣于非因非因相應法,因因相應法由因緣生起...因緣四種。 緣于非因非因不相應法,非因因不相應法由因緣生起...因緣三種。 5. 緣于非因非因非無因法,因是因也是有因法由因緣生起。因緣一種。 緣于非非因非無因非非因法,非因有因而非因法由因緣生起。因緣一種。 6. 緣于非因非因非因不相應法,因是因也是因相應法由因緣生起。因緣一種。 緣于非非因非因不相應非非因法,非因因相應而非因法由因緣生起。因緣一種。 7. 緣于非因非因非有因法,非因非因有因法由因緣生起。因緣一種。 緣于非因非因非無因法,非因非因無因法由因緣生起。因緣一種。 1-6-12. 因二法-小品二法 8. 非因非有緣法是因有緣法的所緣緣...所緣緣三種。(有為法與有緣法相同。) 9. 緣于非因非有見法,非因有見法由因緣生起...因緣三種。 非因非無見法是因無見法的所緣緣...所緣緣三種。 10. 緣于非因非有對法,非因有對法由因緣生起...因緣三種。 緣于非因非無對法,非因無對法由因緣生起。因緣一種。 11. 緣于非因非色法,因色法由因緣生起...因緣三種。 緣于非因非非色法,因非色法由因緣生起...因緣三種。
- Nahetuṃ nalokiyaṃ dhammaṃ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā. Nanahetuṃ nalokiyaṃ dhammaṃ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā (gaṇitakena tīṇi.)
Nahetuṃ nalokuttaraṃ dhammaṃ paccayā hetu lokuttaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nakenaci viññeyyaṃ dhammaṃ paṭicca hetu kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.
Nahetuṃ nakenaci naviññeyyaṃ dhammaṃ paṭicca hetu kenaci naviññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.
1-13-18. Hetuduka-āsavagocchakāni
- Nahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Nahetuṃ noāsavaṃ dhammaṃ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā. Nahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo ca nahetu āsavo ca dhammā uppajjanti hetupaccayā. Tīṇi.
Nanahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Ekaṃ.
Nahetuṃ noāsavañca nanahetuṃ noāsavañca dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.
Nahetuṃ nanoāsavaṃ dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Ekaṃ.
Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā. Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca hetu noāsavo ca nahetu noāsavo ca dhammā uppajjanti hetupaccayā tīṇi.
Nahetuṃ nanoāsavañca nanahetuṃ nanoāsavañca dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.
- Nahetuṃ nasāsavaṃ dhammaṃ paṭicca nahetu sāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naanāsavaṃ dhammaṃ paccayā hetu anāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nanahetuṃ naāsavasampayuttaṃ dhammaṃ paṭicca nahetu āsavasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naāsavavippayuttaṃ dhammaṃ paṭicca hetu āsavavippayutto dhammo uppajjati hetupaccayā… hetuyā nava.
- Nahetuṃ naāsavañceva naanāsavañca dhammaṃ paṭicca hetu āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā… hetuyā pañca.
Nahetuṃ naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca nahetu sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā pañca.
- Nahetuṃ naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca hetu āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naāsavavippayuttañceva nano ca āsavaṃ dhammaṃ paṭicca nahetu āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paccayā hetu āsavavippayutto anāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-19. Hetuduka-saññojanādigocchakāni
-
Nahetuṃ nosaññojanaṃ dhammaṃ paṭicca hetu saññojano dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Nahetuṃ noganthaṃ dhammaṃ paṭicca hetu gantho dhammo uppajjati hetupaccayā… hetuyā nava.
-
緣于非因非世俗法,非世俗法由因緣生起。緣于非因非世俗法,非世俗法由因緣生起(以三種計數)。 緣于非因非超世法,因超世法由因緣生起…因緣三種。
- 緣于非因非任何可知法,因任何可知法由因緣生起…因緣九種。 緣于非因非任何可知法,因任何可知法由因緣生起…因緣九種。 1-13-18. 因二法-漏法類
- 緣于非因非漏法,因漏法由因緣生起。緣于非因非漏法,非因漏法由因緣生起。緣于非因非漏法,因漏法和非因漏法由因緣生起。三種。 緣于非因非漏法,因漏法由因緣生起。一種。 緣于非因非漏法和非非因非漏法,因漏法由因緣生起。一種。因緣五種。 緣于非因非漏法,非因非漏法由因緣生起。一種。 緣于非因非漏法,非因非漏法由因緣生起。緣于非因非漏法,因漏法由因緣生起。緣于非因非漏法,因漏法和非因漏法由因緣生起,三種。 緣于非因非漏法和非因非漏法,因非因漏法由因緣生起。一種。因緣五種。
- 緣于非因非非漏法,非因漏法由因緣生起…因緣三種。 緣于非因非無漏法,因無漏法由因緣生起…因緣三種。
- 緣于非因非漏相應法,非因漏相應法由因緣生起…因緣三種。 緣于非因非漏不相應法,因漏不相應法由因緣生起…因緣九種。
- 緣于非因非漏和非非漏法,因漏法和有漏法由因緣生起…因緣五種。 緣于非因非漏和非非漏法,非因有漏法而非漏法由因緣生起…因緣五種。
- 緣于非因非漏和非漏不相應法,因漏法和漏相應法由因緣生起…因緣三種。 緣于非漏不相應法和非非漏法,因漏相應法而非漏法由因緣生起…因緣三種。
- 緣于非漏不相應法,非漏法由因緣生起,因漏不相應法由因緣生起…因緣三種。 緣于非漏不相應法,非非漏法由因緣生起,因漏不相應法由因緣生起…因緣三種。 1-19. 因二法-繫縛類
- 緣于非因非繫縛法,因繫縛法由因緣生起…因緣三種。
-
緣于非因非聲法,因聲法由因緣生起…因緣九種。
-
Nahetuṃ nooghaṃ dhammaṃ paṭicca hetu ogho dhammo uppajjati hetupaccayā… hetuyā pañca.
-
Nahetuṃ noyogaṃ dhammaṃ paṭicca hetu yogo dhammo uppajjati hetupaccayā… hetuyā pañca.
-
Nahetuṃ nonīvaraṇaṃ dhammaṃ paṭicca hetu nīvaraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Nahetuṃ noparāmāsaṃ dhammaṃ paṭicca nahetu parāmāso dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-54. Hetuduka-mahantaradukaṃ
- Nahetuṃ nasārammaṇaṃ dhammaṃ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naanārammaṇaṃ dhammaṃ paṭicca nahetu anārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nocittaṃ dhammaṃ paṭicca nahetu citto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittaṃ dhammaṃ paṭicca hetu nocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nacetasikaṃ dhammaṃ paṭicca hetu cetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naacetasikaṃ dhammaṃ paṭicca nahetu acetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nacittasampayuttaṃ dhammaṃ paṭicca hetu cittasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nacittavippayuttaṃ dhammaṃ paṭicca nahetu cittavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nacittavisaṃsaṭṭhaṃ dhammaṃ paṭicca nahetu cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittasamuṭṭhānaṃ dhammaṃ paṭicca hetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nocittasahabhuṃ dhammaṃ paṭicca hetu cittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittasahabhuṃ dhammaṃ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nacittānuparivattiṃ dhammaṃ paṭicca hetu cittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittānuparivattiṃ dhammaṃ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- 緣于非因非暴流法,因暴流法由因緣生起…因緣五種。
- 緣于非因非軛法,因軛法由因緣生起…因緣五種。
- 緣于非因非蓋法,因蓋法由因緣生起…因緣三種。
- 緣于非因非執取法,非因執取法由因緣生起…因緣三種。 1-54. 因二法-大品二法
- 緣于非因非有所緣法,因有所緣法由因緣生起…因緣三種。 緣于非因非無所緣法,非因無所緣法由因緣生起…因緣三種。
- 緣于非因非心法,非因心法由因緣生起…因緣三種。 緣于非因非非心法,因非心法由因緣生起…因緣三種。
- 緣于非因非心所法,因心所法由因緣生起…因緣三種。 緣于非因非非心所法,非因非心所法由因緣生起…因緣三種。
- 緣于非因非心相應法,因心相應法由因緣生起…因緣三種。 緣于非因非心不相應法,非因心不相應法由因緣生起…因緣三種。
- 緣于非因非心混合法,因心混合法由因緣生起…因緣三種。 緣于非因非心不混合法,非因心不混合法由因緣生起…因緣三種。
- 緣于非因非心等起法,因心等起法由因緣生起…因緣三種。 緣于非因非非心等起法,因非心等起法由因緣生起…因緣三種。
- 緣于非因非與心俱生法,因與心俱生法由因緣生起…因緣三種。 緣于非因非非與心俱生法,非因非與心俱生法由因緣生起…因緣三種。
-
緣于非因非隨心轉法,因隨
-
Nahetuṃ naajjhattikaṃ dhammaṃ paṭicca nahetu ajjhattiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nabāhiraṃ dhammaṃ paṭicca hetu bāhiro dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ naupādā dhammaṃ paṭicca nahetu upādā dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanoupādā dhammaṃ paṭicca hetu noupādā dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ naanupādinnaṃ dhammaṃ paṭicca nahetu anupādinno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-68. Hetuduka-upādānagocchakaṃ
- Nahetuṃ naupādānaṃ dhammaṃ paṭicca hetu upādāno dhammo uppajjati hetupaccayā… hetuyā nava.
1-74. Hetuduka-kilesagocchakaṃ
- Nahetuṃ nakilesaṃ dhammaṃ paṭicca hetu kileso dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-82. Hetuduka-piṭṭhidukaṃ
- Nahetuṃ nadassanena pahātabbaṃ dhammaṃ paccayā hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanadassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nanabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nanahetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.
Nahetuṃ nanadassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nanahetuṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.
Nahetuṃ nanabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Nahetuṃ nasavitakkaṃ dhammaṃ paṭicca hetu savitakko dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Sabbattha saṃkhittaṃ.)
-
Nahetuṃ nasaraṇaṃ dhammaṃ paccayā hetu saraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ naaraṇaṃ dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Nanahetuṃ naaraṇaṃ dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Nahetuṃ naaraṇañca nanahetuṃ naaraṇañca dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
2-1. Sahetukādidukāni-hetudukaṃ
- Nasahetukaṃ nahetuṃ dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Naahetukaṃ nahetuṃ dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Nasahetukaṃ nanahetuṃ dhammaṃ paṭicca sahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.
Naahetukaṃ nanahetuṃ dhammaṃ paṭicca ahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi. Hetuyā cha.
-
Nahetusampayuttaṃ nahetuṃ dhammaṃ paṭicca hetusampayutto hetu dhammo uppajjati hetupaccayā… tīṇi. (Sahetukadukasadisaṃ.)
-
緣于非因非內法,非內法由因緣生起…因緣三種。 緣于非因非外法,因外法由因緣生起…因緣三種。
- 緣于非因非取法,非取法由因緣生起…因緣三種。 緣于非因非無取法,非無取法由因緣生起…因緣三種。
- 緣于非因非未取法,非未取法由因緣生起…因緣三種。 1-68. 因二法-取法類
- 緣于非因非取法,因取法由因緣生起…因緣九種。 1-74. 因二法-煩惱法類
- 緣于非因非煩惱法,因煩惱法由因緣生起…因緣三種。 1-82. 因二法-底座法類
- 緣于非因非見法,因見法由因緣生起…因緣三種。 緣于非因非見法,非因見法由因緣生起…因緣三種。
- 緣于非因非修法,因修法由因緣生起…因緣三種。 緣于非因非修法,非因修法由因緣生起…因緣三種。
- 緣于非因非見所緣法,因見所緣法由因緣生起…因緣一種。 緣于非因非見所緣法,非因見所緣法由因緣生起…因緣三種。
- 緣于非因非修所緣法,因修所緣法由因緣生起…因緣一種。 緣于非因非修所緣法,非因修所緣法由因緣生起…因緣三種。
- 緣于非因非思法,因思法由因緣生起…因緣三種。(處處簡述。)
- 緣于非因非歸依法,因歸依法由因緣生起…因緣三種。 緣于非因非歸依法,非因歸依法由因緣生起。緣于非因非歸依法,非因歸依法由因緣生起。緣于非因非歸依法,非因歸依法由因緣生起。因緣三種。 2-1. 有因等二法-因二法
- 緣于非因非有因法,因有因法由因緣生起。緣于非因非無因法,因無因法由因緣生起。緣于非因非有因和無因,因有因法由因緣生起。因緣三種。 緣于非因非無因法,因有因法由因緣生起…三種。 緣于非因非無因法,因無因法由因緣生起…三種。因緣六種。
-
緣于非因相應法,非因法由因緣生起…因緣三種。(與有因二法相似。)
-
Nahetuñceva naahetukaṃ nahetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Naahetukañceva nana ca hetuṃ nanahetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nahetuñceva nahetuvippayuttañca nahetuṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuvippayuttañceva nanahetuñca nanahetuṃ dhammaṃ paṭicca hetusampayutto ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Antimadukaṃ na labbhati.)
7-13-1. Cūḷantaradukāni-hetudukaṃ
- Naappaccayaṃ nahetuṃ dhammaṃ paṭicca sappaccayo hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Naappaccayaṃ nanahetuṃ dhammaṃ paṭicca sappaccayo nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṅkhataṃ sappaccayasadisaṃ.)
- Nasanidassanaṃ nahetuṃ dhammaṃ paṭicca anidassano hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nasanidassanaṃ nanahetuṃ dhammaṃ paṭicca sanidassano nahetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
- Nasappaṭighaṃ nahetuṃ dhammaṃ paṭicca appaṭigho hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nasappaṭighaṃ nanahetuṃ dhammaṃ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Narūpiṃ nahetuṃ dhammaṃ paṭicca arūpī hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Narūpiṃ nanahetuṃ dhammaṃ paṭicca arūpī nahetu dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.
- Nalokiyaṃ nahetuṃ dhammaṃ paṭicca lokuttaro hetu dhammo uppajjati hetupaccayā. Ekaṃ.
Nalokuttaraṃ nahetuṃ dhammaṃ paṭicca lokiyo hetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.
Nalokiyaṃ nanahetuṃ dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Nalokuttaraṃ nanahetuṃ dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā cattāri.
- Nakenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca kenaci viññeyyo hetu dhammo uppajjati hetupaccayā… hetuyā nava.
Nakenaci naviññeyyaṃ nanahetuṃ dhammaṃ paṭicca kenaci naviññeyyo nahetu dhammo uppajjati hetupaccayā… hetuyā nava.
14-1. Āsavagocchaka-hetudukaṃ
- Noāsavaṃ nahetuṃ dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā… tīṇi.
Nanoāsavaṃ nahetuṃ dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā. Ekaṃ.
Noāsavaṃ nahetuñca nanoāsavaṃ nahetuñca dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.
Noāsavaṃ nanahetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Nanoāsavaṃ nanahetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Noāsavaṃ nanahetuñca nanoāsavaṃ nanahetuñca dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.
55-1. Mahantaraduka-hetudukaṃ
- Nasārammaṇaṃ nahetuṃ dhammaṃ paṭicca sārammaṇo hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Naanārammaṇaṃ nanahetuṃ dhammaṃ paṭicca sārammaṇo nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Saṃkhittaṃ.)
100-1. Saraṇaduka-hetudukaṃ
- 緣于非因且非無因法,因有因法和無因法由因緣生起。因緣一種。 緣于非無因且非無因法,非有因法和非無因法由因緣生起。因緣一種。
- 緣于非因且非因不相應法,因有因法和因相應法由因緣生起。因緣一種。 緣于非因不相應且非無因法,非有因法和非無因法由因緣生起。因緣一種。(最後的二法不可得。) 7-13-1. 小大法-因二法
- 緣于非因非有因法,因有因法由因緣生起。因緣一種。 緣于非因非無因法,因有因法由因緣生起。因緣一種。(與有為法相似。)
- 緣于非因非無見法,因無見法由因緣生起。因緣一種。 緣于非因非無見法,因有見法由因緣生起。因緣三種。
- 緣于非因非少觸法,因少觸法由因緣生起。因緣一種。 緣于非因非少觸法,因多觸法由因緣生起…因緣三種。
- 緣于非因非色法,因無色法由因緣生起…因緣三種。 緣于非因非色法,因無色法由因緣生起…以三種計數。
- 緣于非因非世俗法,因超世法由因緣生起。一個。 緣于非超世法,因世俗法由因緣生起。一個。因緣二種。 緣于非因非世俗法,因世俗法由因緣生起…三種。 緣于非超世法,因世俗法由因緣生起。一個。因緣四種。
- 緣于非因非任何可知法,因任何可知法由因緣生起…因緣九種。 緣于非因非任何可知法,因任何可知法由因緣生起…因緣九種。 14-1. 漏法類-因二法
- 緣于非漏法,因漏法由因緣生起…三種。 緣于非漏法,因漏法由因緣生起。一個。 緣于非漏法且非漏法,因漏法由因緣生起。一個。因緣五種。 緣于非漏法,因非漏法由因緣生起。一個。 緣于非漏法,因非漏法由因緣生起…三種。 緣于非漏法且非漏法,因非漏法由因緣生起。一個。因緣五種。 55-1. 大法-因二法
-
緣于非所緣法,因所緣法由因緣生起…因緣三種。 緣于非所緣法,因所緣法由因緣生起…因緣三種。(簡述。) 100-1. 歸法類-因二法
-
Nasaraṇaṃ nahetuṃ dhammaṃ paṭicca araṇo hetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuṃ dhammaṃ paṭicca saraṇo hetu dhammo uppajjati hetupaccayā. Hetuyā dve.
Nasaraṇaṃ nanahetuṃ dhammaṃ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā. (1)
Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca saraṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca saraṇo nahetu ca araṇo nahetu ca dhammā uppajjanti hetupaccayā… tīṇi. (Saṃkhittaṃ.)
100-2. Saraṇaduka-sahetukadukaṃ
-
Nasaraṇaṃ nasahetukaṃ dhammaṃ paṭicca araṇo sahetuko dhammo uppajjati hetupaccayā. Naaraṇaṃ nasahetukaṃ dhammaṃ paṭicca saraṇo sahetuko dhammo uppajjati hetupaccayā. Hetuyā dve.
-
Nasaraṇaṃ naahetukaṃ dhammaṃ paṭicca araṇo ahetuko dhammo uppajjati hetupaccayā. Naaraṇaṃ naahetukaṃ dhammaṃ paṭicca araṇo ahetuko dhammo uppajjati hetupaccayā. Hetuyā dve.
100-3. Saraṇaduka-hetusampayuttadukaṃ
-
Nasaraṇaṃ nahetusampayuttaṃ dhammaṃ paṭicca araṇo hetusampayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetusampayuttaṃ dhammaṃ paṭicca saraṇo hetusampayutto dhammo uppajjati hetupaccayā. Hetuyā dve.
-
Nasaraṇaṃ nahetuvippayuttaṃ dhammaṃ paṭicca araṇo hetuvippayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuvippayuttaṃ dhammaṃ paṭicca araṇo hetuvippayutto dhammo uppajjati hetupaccayā. Hetuyā dve.
100-4. Saraṇaduka-hetusahetukadukādi
- Nasaraṇaṃ nahetuñceva naahetukañca dhammaṃ paṭicca araṇo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuñceva naahetukañca dhammaṃ paṭicca saraṇo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Hetuyā dve.
Nasaraṇaṃ naahetukañceva nanahetuñca dhammaṃ paṭicca araṇo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Naaraṇaṃ naahetukañceva nanahetuñca dhammaṃ paṭicca saraṇo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā dve. (Hetuhetusampayuttadukaṃ saṃkhittaṃ.)
100-6. Saraṇaduka-nahetusahetukadukaṃ
- Nasaraṇaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca araṇo nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nasaraṇaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca araṇo nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Naaraṇaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca araṇo nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.
100-7. Saraṇaduka-cūḷantaradukaṃ
-
Nasaraṇo nasappaccayo dhammo araṇassa sappaccayassa dhammassa ārammaṇapaccayena paccayo. Ārammaṇe ekaṃ.
-
Nasaraṇo nasaṅkhato dhammo… (saṃkhittaṃ).
-
Nasaraṇaṃ nasanidassanaṃ dhammaṃ paṭicca araṇo sanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasaraṇo naanidassano dhammo saraṇassa anidassanassa dhammassa ārammaṇapaccayena paccayo. Nasaraṇo naanidassano dhammo araṇassa anidassanassa dhammassa ārammaṇapaccayena paccayo. Ārammaṇe dve.
-
Nasaraṇaṃ nasappaṭighaṃ dhammaṃ paṭicca araṇo sappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
緣于非歸法,因歸法由因緣生起。緣于非歸法,因歸法由因緣生起。因緣二種。 緣于非歸法,因歸法由因緣生起。 (1) 緣于非歸法,因歸法由因緣生起。緣于非歸法,因歸法由因緣生起。緣于非歸法,因歸法和非歸法由因緣生起…三種。(簡述。) 100-2. 歸法類-有因類
- 緣于非歸法且非有因法,因歸法由因緣生起。緣于歸法且非有因法,因歸法由因緣生起。因緣二種。
- 緣于非歸法且非無因法,因歸法由因緣生起。緣于非歸法且非無因法,因歸法由因緣生起。因緣二種。 100-3. 歸法類-因相應類
- 緣于非歸法且非因相應法,因歸法相應法由因緣生起。緣于非歸法且非因相應法,因歸法相應法由因緣生起。因緣二種。
- 緣于非歸法且非因不相應法,因歸法不相應法由因緣生起。緣于非歸法且非因不相應法,因歸法不相應法由因緣生起。因緣二種。 100-4. 歸法類-因有因類
- 緣于非歸法且非無因且非有因法,因歸法和有因法由因緣生起。緣于非歸法且非無因且非有因法,因歸法和有因法由因緣生起。因緣二種。 緣于非歸法且非無因且非無因法,因歸法有因法由因緣生起。緣于非歸法且非無因且非無因法,因歸法有因法由因緣生起。因緣二種。(因因相應類簡述。) 100-6. 歸法類-非因有因類
- 緣于非歸法且非有因法,因歸法非因法由因緣生起。因緣一種。 緣于非歸法且非無因法,因歸法非因法由因緣生起。一個。 緣于非歸法且非無因法,因歸法非因法由因緣生起。一個。因緣二種。 100-7. 歸法類-小因類
- 非歸法非少因法,因歸法少因法由因緣生起。因緣一種。
- 非歸法非無量法…(簡述)。
- 緣于非歸法非無見法,因有見法由因緣生起…因緣三種。 非歸法非無見法,因歸法非無見法由因緣生起。非歸法非無見法,因歸法非無見法由因緣生起。因緣二種。
-
緣于非歸法非少觸法,因歸法少觸法由因緣生起…因緣三種。
-
Nasaraṇaṃ narūpiṃ dhammaṃ paṭicca araṇo rūpī dhammo uppajjati hetupaccayā. Naaraṇaṃ narūpiṃ dhammaṃ paṭicca araṇo rūpī dhammo uppajjati hetupaccayā. Hetuyā dve.
Nasaraṇaṃ naarūpiṃ dhammaṃ paccayā saraṇo arūpī dhammo uppajjati hetupaccayā. Nasaraṇaṃ naarūpiṃ dhammaṃ paccayā araṇo arūpī dhammo uppajjati hetupaccayā. Hetuyā dve.
- Nasaraṇaṃ nalokiyaṃ dhammaṃ paṭicca araṇo lokiyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nasaraṇaṃ nalokuttaraṃ dhammaṃ paccayā araṇo lokuttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nasaraṇaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca araṇo kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā pañca.
Nasaraṇaṃ nakenaci naviññeyyaṃ dhammaṃ paṭicca araṇo kenaci naviññeyyo dhammo uppajjati hetupaccayā… hetuyā pañca.
100-14-54. Saraṇaduka-āsavagocchakādi
-
Naaraṇaṃ naāsavaṃ dhammaṃ paṭicca saraṇo āsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ nasaññojanaṃ dhammaṃ paṭicca saraṇo saññojano dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ naganthaṃ dhammaṃ paṭicca saraṇo gantho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ naoghaṃ dhammaṃ paṭicca saraṇo ogho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ noyogaṃ dhammaṃ paṭicca saraṇo yogo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ nanīvaraṇaṃ dhammaṃ paṭicca saraṇo nīvaraṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
-
Naaraṇaṃ naparāmāsaṃ dhammaṃ paṭicca saraṇo parāmāso dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-55-82. Saraṇaduka-mahantaradukādi
- Nasaraṇaṃ nasārammaṇaṃ dhammaṃ paṭicca araṇo sārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nasaraṇaṃ naanārammaṇaṃ dhammaṃ paṭicca araṇo anārammaṇo dhammo uppajjati hetupaccayā. Naaraṇaṃ naanārammaṇaṃ dhammaṃ paṭicca araṇo anārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
-
Nasaraṇaṃ nacittaṃ dhammaṃ paṭicca araṇo citto dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittaṃ dhammaṃ paṭicca saraṇo citto dhammo uppajjati hetupaccayā. Hetuyā dve. (Saṃkhittaṃ.)
-
Nasaraṇaṃ nacetasikaṃ dhammaṃ paṭicca araṇo cetasiko dhammo uppajjati hetupaccayā. Naaraṇaṃ nacetasikaṃ dhammaṃ paṭicca saraṇo cetasiko dhammo uppajjati hetupaccayā. Hetuyā dve.
-
Nasaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca araṇo cittasampayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca saraṇo cittasampayutto dhammo uppajjati hetupaccayā. Hetuyā dve.
-
Nasaraṇaṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca araṇo cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca saraṇo cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. Hetuyā dve.
100-83. Saraṇaduka-piṭṭhidukaṃ
- Nasaraṇaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca saraṇo dassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Naaraṇaṃ nanadassanena pahātabbaṃ dhammaṃ paṭicca araṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṃkhittaṃ.)
- 緣于非歸法非色法,因歸法色法由因緣生起。緣于非歸法非色法,因歸法色法由因緣生起。因緣二種。 緣于非歸法非無色法,因歸法無色法由因緣生起。緣于非歸法非無色法,因歸法無色法由因緣生起。因緣二種。
- 緣于非歸法非世俗法,因歸法世俗法由因緣生起。因緣一種。 緣于非歸法非出世間法,因歸法出世間法由因緣生起。因緣一種。
- 緣于非歸法非任何可知法,因歸法任何可知法由因緣生起…因緣五種。 緣于非歸法非任何不可知法,因歸法任何不可知法由因緣生起…因緣五種。 100-14-54. 歸法類-漏法類等
- 緣于非歸法非漏法,因歸法漏法由因緣生起。因緣一種。
- 緣于非歸法非結法,因歸法結法由因緣生起。因緣一種。
- 緣于非歸法非系法,因歸法系法由因緣生起。因緣一種。
- 緣于非歸法非暴流法,因歸法暴流法由因緣生起。因緣一種。
- 緣于非歸法非軛法,因歸法軛法由因緣生起。因緣一種。
- 緣于非歸法非蓋法,因歸法蓋法由因緣生起。因緣一種。
- 緣于非歸法非取法,因歸法取法由因緣生起。因緣一種。 100-55-82. 歸法類-大法等
- 緣于非歸法非有所緣法,因歸法有所緣法由因緣生起。因緣一種。 緣于非歸法非無所緣法,因歸法無所緣法由因緣生起。緣于非歸法非無所緣法,因歸法無所緣法由因緣生起。因緣二種。
- 緣于非歸法非心法,因歸法心法由因緣生起。緣于非歸法非心法,因歸法心法由因緣生起。因緣二種。(簡述。)
- 緣于非歸法非心所法,因歸法心所法由因緣生起。緣于非歸法非心所法,因歸法心所法由因緣生起。因緣二種。
- 緣于非歸法非心相應法,因歸法心相應法由因緣生起。緣于非歸法非心相應法,因歸法心相應法由因緣生起。因緣二種。
- 緣于非歸法非心俱生法,因歸法心俱生法由因緣生起。緣于非歸法非心俱生法,因歸法心俱生法由因緣生起。因緣二種。 100-83. 歸法類-後分二法
-
緣于非歸法非見所斷法,因歸法見所斷法由因緣生起。因緣一種。 緣于非歸法非非見所斷法,因歸法非見所斷法由因緣生起。因緣一種。(簡述。)
-
Nasaraṇaṃ nasauttaraṃ dhammaṃ paṭicca araṇo sauttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)
Pañhāvāro
Hetu-ārammaṇapaccayā
- Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa hetupaccayena paccayo. Ekaṃ.
Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo. Ekaṃ. Hetuyā ekaṃ.
Paccanīyuddhāro
- Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… (saṃkhittaṃ.) Nahetuyā ekaṃ, naārammaṇe ekaṃ.
Hetupaccayā naārammaṇe ekaṃ. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe ekaṃ. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)
Anuttarapadaṃ
Hetu-anantarapaccayā
-
Nasaraṇaṃ naanuttaraṃ dhammaṃ paccayā araṇo anuttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… avigate ekaṃ.
-
Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa anantarapaccayena paccayo. Anantare ekaṃ, samanantare ekaṃ, upanissaye dve, purejāte ekaṃ, āsevane ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.
Paccanīyuddhāro
- 緣于非歸法非超法,因歸法超法由因緣生起。因緣一種。 (與隨生因、因緣因、依賴因、相應因、相互因、依止因相似。) 問題類 因-所緣因
- 非歸法非超法,因歸法超法由因緣生起。一個。 非歸法非超法,因歸法超法由因緣生起。一個。因緣一種。 問題類
- 非歸法非超法,因歸法超法由因緣生起…隨生因由因緣生起…依賴因由因緣生起…後生因由因緣生起…(簡述。)非因緣一種,非所緣一種。 因緣非所緣一種。(簡述。) 非因緣所緣一種。(簡述。) (如同善法中問題類應如此詳細說明。) 無上法 因-即因緣
- 緣于非歸法非無上法,因歸法無上法由因緣生起。因緣一種…等…消失一種。
-
非歸法非無上法,因歸法無上法由因緣生起。即因一種,相鄰因一種,依賴因二種,前生因一種,親近因一種,分離因一種,存在因一種,不存在因一種,消失因一種,消失因一種。 問題類
-
Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo.
Naaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo. Nahetuyā dve, naārammaṇe dve…pe… naupanissaye ekaṃ, napurejāte dve…pe… noavigate dve.
Upanissayapaccayā nahetuyā dve. (Saṃkhittaṃ.)
Nahetupaccayā upanissaye dve, purejāte ekaṃ…pe… atthiyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)
Anulomadukatikapaṭṭhānato paṭṭhāya yāva pariyosānā tiṃsamattehi bhāṇavārehi paṭṭhānaṃ.
Dhammapaccanīyānulome dukadukapaṭṭhānaṃ niṭṭhitaṃ.
Paccanīyānulomapaṭṭhānaṃ niṭṭhitaṃ.
Paṭṭhānapakaraṇaṃ niṭṭhitaṃ.
- 非歸法非無上法,因歸法無上法由依賴因生起…由前生因生起。 非歸法非無上法,因歸法無上法由依賴因生起。非因緣二種,非所緣二種…等…非依賴一種,非前生二種…等…非不消失二種。 依賴因非因緣二種。(簡述。) 非因緣依賴二種,前生一種…等…存在一種…等…不消失一種。(簡述。) (如同善法中問題類應如此詳細說明。) 從順序二法三法發趣開始直到結束,約三十誦分的發趣論。 法反順二法二法發趣已結束。 反順發趣已結束。 發趣論已結束。