B0102050206paṇḍitavaggo(智者品)

  1. Paṇḍitavaggo

76.

Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

77.

Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo.

78.

Na bhaje pāpake mitte, na bhaje purisādhame;

Bhajetha mitte kalyāṇe, bhajetha purisuttame.

79.

Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito.

80.

Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

81.

Selo yathā ekaghano [ekagghano (ka.)], vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

82.

Yathāpi rahado gambhīro, vippasanno anāvilo;

Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā.

83.

Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo;

Sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ [noccāvacaṃ (sī. aṭṭha.)] paṇḍitā dassayanti.

84.

Na attahetu na parassa hetu, na puttamicche na dhanaṃ na raṭṭhaṃ;

Na iccheyya [nayicche (pī.), nicche (?)] adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.

85.

Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

86.

Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

87.

Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

88.

Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya [pariyodāpeyya (?)] attānaṃ, cittaklesehi paṇḍito.

  1. 智者品 76. 如見指示寶藏者,能指出過失之人; 責難說教有智者,應親近如此智人; 親近如此智者者,善增長而不墮落。 77. 應當教誡與訓示,遮止一切不善事; 此人為善人所愛,為惡人所不喜歡。 78. 莫親近惡友伴,莫親近卑劣人; 應親近善知識,應親近最上士。 79. 飲法樂而安眠,心意清凈安詳; 聖者所說之法,智者常樂其中。 80. 水利工引水流,箭匠調直箭桿; 木匠修治木材,智者調伏自己。 81. 如同堅實巖石,不為風所動搖; 如是智慧之人,譭譽不為所動。 82. 恰如深邃水池,清澈無有混濁; 如是聞法之後,智者心得清凈。 83. 善人舍離一切,聖者不為欲言; 無論苦樂觸及,智者不現高低。 84. 不為自己或他人,不求子女財國土; 不以非法求成就,此人持戒智法行。 85. 能達彼岸者少,在諸眾生之中; 其餘諸多眾生,徘徊此岸奔走。 86. 于正說之法中,如法而行之人; 彼等當到彼岸,度難度死魔界。 87. 智者應舍黑法,應當修習白法; 從家入無家已,喜獨處難樂處。 88. 應求樂於其中,舍欲無所執著; 智者應自清凈,除去心之垢穢。

89.

Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā.

Paṇḍitavaggo chaṭṭho niṭṭhito.

89. 于諸覺支之中,心意善修習者; 歡喜舍離執取,無所取著之人; 漏盡光輝之士,此世得般涅槃。 第六智者品終。