B01031216(1-7)kusalattika-sappaccayadukaṃ (善法-有條件對偶)

1-7. Kusalattika-sappaccayadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo dhammo uppajjati hetupaccayā. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo ca abyākato sappaccayo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ sappaccayañca abyākataṃ sappaccayañca dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sappaccayañca abyākataṃ sappaccayañca dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati hetupaccayā. (1)

  1. Kusalaṃ sappaccayaṃ dhammaṃ paṭicca kusalo sappaccayo dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

  1. Akusalaṃ sappaccayaṃ dhammaṃ paṭicca akusalo sappaccayo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ sappaccayaṃ dhammaṃ paṭicca abyākato sappaccayo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ).

Hetupaccayā naārammaṇe pañca (saṃkhittaṃ).

Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

  1. Kusalo sappaccayo dhammo kusalassa sappaccayassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo sappaccayo dhammo akusalassa sappaccayassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato sappaccayo dhammo abyākatassa sappaccayassa dhammassa hetupaccayena paccayo. (1)

  1. Kusalo sappaccayo dhammo kusalassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo sappaccayo dhammo akusalassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato sappaccayo dhammo abyākatassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta…pe… sahajāte nava…pe… upanissaye nava…pe… avigate terasa (saṃkhittaṃ).

Nahetuyā pannarasa, naārammaṇe pannarasa (saṃkhittaṃ).

Hetupaccayā naārammaṇe satta (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-8. Kusalattika-saṅkhatadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Kusalaṃ saṅkhataṃ dhammaṃ paṭicca kusalo saṅkhato dhammo uppajjati hetupaccayā (sappaccayadukasadisaṃ).

1-9. Kusalattika-sanidassanadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

以下是完整的簡體中文直譯: 1-7. 緣起章節開始 緣因四組 依止善有因緣的法,善有因緣的法生起,以因緣。依止善有因緣的法,無記有因緣的法生起,以因緣。依止善有因緣的法,善有因緣的法和無記有因緣的法生起,以因緣。(3) 依止不善有因緣的法,不善有因緣的法生起,以因緣……三種。 依止無記有因緣的法,無記有因緣的法生起,以因緣。(1) 依止善有因緣和無記有因緣的法,無記有因緣的法生起,以因緣。(1) 依止不善有因緣和無記有因緣的法,無記有因緣的法生起,以因緣。(1) 依止善有因緣的法,善有因緣的法生起,以所緣緣。(1) 依止不善有因緣的法,不善有因緣的法生起,以所緣緣。(1) 依止無記有因緣的法,無記有因緣的法生起,以所緣緣。(1)(略) 在因緣中九種,在所緣緣中三種,在增上緣中九種……在無間緣中九種(略) 反向 非因緣 依止不善有因緣的法,不善有因緣的法生起,以非因緣。(1) 依止無記有因緣的法,無記有因緣的法生起,以非因緣。(1)(略) 在非因緣中兩種,在非所緣緣中五種,在非增上緣中九種……在非無間緣中五種(略) 以因緣在非所緣緣中五種(略) 以非因緣在所緣緣中兩種(略) (同時生法章節……相應法章節與緣起章節相似) 因-所緣緣 善有因緣的法以因緣為善有因緣的法的緣……三種。 不善有因緣的法以因緣為不善有因緣的法的緣……三種。 無記有因緣的法以因緣為無記有因緣的法的緣。(1) 善有因緣的法以所緣緣為善有因緣的法的緣……三種。 不善有因緣的法以所緣緣為不善有因緣的法的緣……三種。 無記有因緣的法以所緣緣為無記有因緣的法的緣……三種(略) 在因緣中七種,在所緣緣中九種,在增上緣中十種,在無間緣中七種……在同時生緣中九種……在近因緣中九種……在無間緣中十三種(略) 在非因緣中十五種,在非所緣緣中十五種(略) 以因緣在非所緣緣中七種(略) 以非因緣在所緣緣中九種(略) (如善三法問題章節,應如此詳細說明) 1-8. 善三法-有為二法 1-7. 緣起章節開始 緣因四組 依止善有為的法,善有為的法生起,以因緣(與有因緣二法相似) 1-9. 善三法-有顯二法 1-7. 緣起章節開始 緣因四組

  1. Kusalaṃ anidassanaṃ dhammaṃ paṭicca kusalo anidassano dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

Kusalaṃ anidassanañca abyākataṃ anidassanañca dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

Akusalaṃ anidassanañca abyākataṃ anidassanañca dhammaṃ paṭicca abyākato anidassano dhammo uppajjati hetupaccayā. (1)

  1. Kusalaṃ anidassanaṃ dhammaṃ paṭicca kusalo anidassano dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati ārammaṇapaccayā . (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ –nahetupaccayo

  1. Akusalaṃ anidassanaṃ dhammaṃ paṭicca akusalo anidassano dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ anidassanaṃ dhammaṃ paṭicca abyākato anidassano dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

  1. Kusalo anidassano dhammo kusalassa anidassanassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo anidassano dhammo akusalassa anidassanassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato anidassano dhammo abyākatassa anidassanassa dhammassa hetupaccayena paccayo. (1)

  1. Kusalo anidassano dhammo kusalassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo anidassano dhammo akusalassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato anidassano dhammo abyākatassa anidassanassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta…pe… upanissaye nava…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-10. Kusalattika-sappaṭighadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Abyākataṃ sappaṭighaṃ dhammaṃ paṭicca abyākato sappaṭigho dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Kusalaṃ appaṭighaṃ dhammaṃ paṭicca kusalo appaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Kusalaṃ appaṭighañca abyākataṃ appaṭighañca dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Akusalaṃ appaṭighañca abyākataṃ appaṭighañca dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā. (1)

Ārammaṇapaccayo

  1. 依止善無顯示的法,善無顯示的法生起,以因緣……三種。 依止不善無顯示的法,不善無顯示的法生起,以因緣……三種。 依止無記無顯示的法,無記無顯示的法生起,以因緣。(1) 依止善無顯示和無記無顯示的法,無記無顯示的法生起,以因緣。(1) 依止不善無顯示和無記無顯示的法,無記無顯示的法生起,以因緣。(1)
  2. 依止善無顯示的法,善無顯示的法生起,以所緣緣。(1) 依止不善無顯示的法,不善無顯示的法生起,以所緣緣。(1) 依止無記無顯示的法,無記無顯示的法生起,以所緣緣。(1)(略)
  3. 在因緣中九種,在所緣緣中三種……在無間緣中九種(略) 反向——非因緣
  4. 依止不善無顯示的法,不善無顯示的法生起,以非因緣。(1) 依止無記無顯示的法,無記無顯示的法生起,以非因緣。(1)(略) 在非因緣中兩種,在非所緣緣中五種,在非增上緣中九種……在非無間緣中五種(略。同時生法章節……相應法章節與緣起章節相似)。 因-所緣緣
  5. 善無顯示的法以因緣為善無顯示的法的緣……三種。 不善無顯示的法以因緣為不善無顯示的法的緣……三種。 無記無顯示的法以因緣為無記無顯示的法的緣。(1)
  6. 善無顯示的法以所緣緣為善無顯示的法的緣……三種。 不善無顯示的法以所緣緣為不善無顯示的法的緣……三種。 無記無顯示的法以所緣緣為無記無顯示的法的緣……三種(略)。
  7. 在因緣中七種,在所緣緣中九種,在增上緣中十種,在無間緣中七種……在近因緣中九種……在無間緣中十三種(略)。 (如善三法問題章節,應如此詳細說明。) 1-10. 善三法-有對二法 1-7. 緣起章節開始 緣因四組 因緣
  8. 依止無記有對的法,無記有對的法生起,以因緣(略)。 在因緣中一種……在無間緣中一種(略)。 (在同時生法章節……在問題章節中,一切都是一種。)
  9. 依止善無對的法,善無對的法生起,以因緣……三種。 依止不善無對的法,不善無對的法生起,以因緣……三種。 依止無記無對的法,無記無對的法生起,以因緣。(1) 依止善無對和無記無對的法,無記無對的法生起,以因緣。(1) 依止不善無對和無記無對的法,無記無對的法生起,以因緣。(1) 所緣緣

  10. Kusalaṃ appaṭighaṃ dhammaṃ paṭicca kusalo appaṭigho dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati ārammaṇapaccayā . (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

  1. Akusalaṃ appaṭighaṃ dhammaṃ paṭicca akusalo appaṭigho dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ appaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetupaccayo

  1. Kusalo appaṭigho dhammo kusalassa appaṭighassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo appaṭigho dhammo akusalassa appaṭighassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato appaṭigho dhammo abyākatassa appaṭighassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

1-11. Kusalattika-rūpīdukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Abyākataṃ rūpiṃ dhammaṃ paṭicca abyākato rūpī dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Kusalaṃ arūpiṃ dhammaṃ paṭicca kusalo arūpī dhammo uppajjati hetupaccayā. (1)

Akusalaṃ arūpiṃ dhammaṃ paṭicca akusalo arūpī dhammo uppajjati hetupaccayā. (1)

Abyākataṃ arūpiṃ dhammaṃ paṭicca abyākato arūpī dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

Nahetuyā dve, naadhipatiyā tīṇi…pe… (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

  1. Kusalo arūpī dhammo kusalassa arūpissa dhammassa hetupaccayena paccayo. (1)

Akusalo arūpī dhammo akusalassa arūpissa dhammassa hetupaccayena paccayo. (1)

Abyākato arūpī dhammo abyākatassa arūpissa dhammassa hetupaccayena paccayo. (1)

Kusalo arūpī dhammo kusalassa arūpissa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo arūpī dhammo akusalassa arūpissa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato arūpī dhammo abyākatassa arūpissa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta…pe… avigate tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-12. Kusalattika-lokiyadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. 依止善無對的法,善無對的法生起,以所緣緣。(1) 依止不善無對的法,不善無對的法生起,以所緣緣。(1) 依止無記無對的法,無記無對的法生起,以所緣緣。(1)(略)
  2. 在因緣中九種,在所緣緣中三種,在增上緣中九種……在無間緣中九種(略) 反向 非因緣
  3. 依止不善無對的法,不善無對的法生起,以非因緣。(1) 依止無記無對的法,無記無對的法生起,以非因緣。(1)(略)
  4. 在非因緣中兩種,在非所緣緣中五種,在非增上緣中九種……在非無間緣中五種(略。同時生法章節……相應法章節與緣起章節相似)。 因緣
  5. 善無對的法以因緣為善無對的法的緣……三種。 不善無對的法以因緣為不善無對的法的緣……三種。 無記無對的法以因緣為無記無對的法的緣。(1)(略)
  6. 在因緣中七種,在所緣緣中九種,在增上緣中十種……在無間緣中十三種(略。如善三法問題章節,應如此詳細說明)。 1-11. 善三法-有色二法 1-7. 緣起章節開始 緣因四組 因緣
  7. 依止無記有色的法,無記有色的法生起,以因緣(略)。 在因緣中一種,在所緣緣中一種……在無間緣中一種(略)。 (在同時生法章節……在問題章節中,一切都是一種。)
  8. 依止善無色的法,善無色的法生起,以因緣。(1) 依止不善無色的法,不善無色的法生起,以因緣。(1) 依止無記無色的法,無記無色的法生起,以因緣。(1)(略)
  9. 在因緣中三種,在所緣緣中三種……在無間緣中三種(略)。 在非因緣中兩種,在非增上緣中三種……(略)。 (同時生法章節……相應法章節與緣起章節相似)。 因-所緣緣
  10. 善無色的法以因緣為善無色的法的緣。(1) 不善無色的法以因緣為不善無色的法的緣。(1) 無記無色的法以因緣為無記無色的法的緣。(1) 善無色的法以所緣緣為善無色的法的緣……三種。 不善無色的法以所緣緣為不善無色的法的緣……三種。 無記無色的法以所緣緣為無記無色的法的緣(略)。
  11. 在因緣中三種,在所緣緣中九種,在增上緣中七種……在無間緣中三種(略)。 (如善三法問題章節,應如此詳細說明。) 1-12. 善三法-世間二法 1-7. 緣起章節開始 緣因四組 因緣

  12. Kusalaṃ lokiyaṃ dhammaṃ paṭicca kusalo lokiyo dhammo uppajjati hetupaccayā. Kusalaṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. Kusalaṃ lokiyaṃ dhammaṃ paṭicca kusalo lokiyo ca abyākato lokiyo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ lokiyaṃ dhammaṃ paṭicca akusalo lokiyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ lokiyañca abyākataṃ lokiyañca dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ lokiyañca abyākataṃ lokiyañca dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā (1) (saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

  1. Akusalaṃ lokiyaṃ dhammaṃ paṭicca akusalo lokiyo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ lokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetu-ārammaṇapaccayā

  1. Kusalo lokiyo dhammo kusalassa lokiyassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo lokiyo dhammo akusalassa lokiyassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato lokiyo dhammo abyākatassa lokiyassa dhammassa hetupaccayena paccayo. (1)

  1. Kusalo lokiyo dhammo kusalassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo lokiyo dhammo akusalassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato lokiyo dhammo abyākatassa lokiyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

Lokuttarapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Kusalaṃ lokuttaraṃ dhammaṃ paṭicca kusalo lokuttaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ lokuttaraṃ dhammaṃ paṭicca abyākato lokuttaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… avigate dve (saṃkhittaṃ).

Naadhipatiyā dve (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetuārammaṇapaccayādi

  1. 依止善世間的法,善世間的法生起,以因緣。依止善世間的法,無記世間的法生起,以因緣。依止善世間的法,善世間的法和無記世間的法生起,以因緣。(3) 依止不善世間的法,不善世間的法生起,以因緣……三種。 依止無記世間的法,無記世間的法生起,以因緣。(1) 依止善世間和無記世間的法,無記世間的法生起,以因緣。(1) 依止不善世間和無記世間的法,無記世間的法生起,以因緣。(1)(略)
  2. 在因緣中九種,在所緣緣中三種……在無間緣中九種(略)。 反向 非因緣
  3. 依止不善世間的法,不善世間的法生起,以非因緣。(1) 依止無記世間的法,無記世間的法生起,以非因緣。(1)(略)
  4. 在非因緣中兩種,在非所緣緣中五種,在非增上緣中九種……在非無間緣中五種(略。同時生法章節……相應法章節與緣起章節相似)。 因-所緣緣
  5. 善世間的法以因緣為善世間的法的緣……三種。 不善世間的法以因緣為不善世間的法的緣……三種。 無記世間的法以因緣為無記世間的法的緣。(1)
  6. 善世間的法以所緣緣為善世間的法的緣……三種。 不善世間的法以所緣緣為不善世間的法的緣……三種。 無記世間的法以所緣緣為無記世間的法的緣……三種(略)。
  7. 在因緣中七種,在所緣緣中九種,在增上緣中九種……在無間緣中十三種(略。如善三法問題章節,應如此詳細說明)。 出世間法 1-7. 緣起章節開始 緣因四組 因緣
  8. 依止善出世間的法,善出世間的法生起,以因緣。(1) 依止無記出世間的法,無記出世間的法生起,以因緣。(1)(略)
  9. 在因緣中兩種,在所緣緣中兩種,在增上緣中兩種……在無間緣中兩種(略)。 在非增上緣中兩種(略。同時生法章節……相應法章節與緣起章節相似)。 因所緣緣等

  10. Kusalo lokuttaro dhammo kusalassa lokuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa ārammaṇapaccayena paccayo. Abyākato lokuttaro dhammo kusalassa lokuttarassa dhammassa ārammaṇapaccayena paccayo. (2)

Kusalo lokuttaro dhammo kusalassa lokuttarassa dhammassa adhipatipaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa adhipatipaccayena paccayo. Abyākato lokuttaro dhammo kusalassa lokuttarassa dhammassa adhipatipaccayena paccayo. (2)

Kusalo lokuttaro dhammo abyākatassa lokuttarassa dhammassa anantarapaccayena paccayo. (1)

Abyākato lokuttaro dhammo abyākatassa lokuttarassa dhammassa anantarapaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-13. Kusalattika-kenaciviññeyyadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo dhammo uppajjati hetupaccayā. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo ca abyākato kenaci viññeyyo ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ kenaci viññeyyañca abyākataṃ kenaci viññeyyañca dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ kenaci viññeyyañca abyākataṃ kenaci viññeyyañca dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati hetupaccayā. (1)

  1. Kusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca kusalo kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1)

Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

  1. Akusalaṃ kenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati nahetupaccayā. (1)

Abyākataṃ kenaci viññeyyaṃ dhammaṃ paṭicca abyākato kenaci viññeyyo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava…pe… novigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

Hetupaccayo

  1. 善出世間的法以因緣為善出世間的法的緣。(1) 無記出世間的法以因緣為無記出世間的法的緣。(1) 無記出世間的法以所緣緣為無記出世間的法的緣。無記出世間的法以善出世間的法的所緣緣為緣。(2) 善出世間的法以增上緣為善出世間的法的緣。(1) 無記出世間的法以增上緣為無記出世間的法的緣。無記出世間的法以善出世間的法的增上緣為緣。(2) 善出世間的法以近因緣為無記出世間的法的緣。(1) 無記出世間的法以近因緣為無記出世間的法的緣。(1)(略)
  2. 在因緣中兩種,在所緣緣中兩種,在增上緣中三種,在近因緣中兩種,在同近因緣中兩種,在同時生法中兩種,在相互依賴中兩種,在近因緣中四種……在無間緣中兩種(略)。 (如善三法問題章節,應如此詳細說明。) 1-13. 善三法-某種可知之法 1-7. 緣起章節開始 緣因四組
  3. 依止某種可知的善法,善法生起,以因緣。依止某種可知的善法,無記的法生起,以因緣。依止某種可知的善法,善法和無記的法生起,以因緣。(3) 依止某種可知的不善法,不善法生起,以因緣……三種。 依止某種可知的無記法,無記法生起,以因緣。(1) 依止某種可知的善法和某種可知的無記法,無記法生起,以因緣。(1) 依止某種可知的不善法和某種可知的無記法,無記法生起,以因緣。(1)
  4. 依止某種可知的善法,善法生起,以所緣緣。(1) 依止某種可知的不善法,不善法生起,以所緣緣。(1) 依止某種可知的無記法,無記法生起,以所緣緣。(1)(略)
  5. 在因緣中九種,在所緣緣中三種……在無間緣中九種(略)。 反向 非因緣
  6. 依止某種可知的不善法,不善法生起,以非因緣。(1) 依止某種可知的無記法,無記法生起,以非因緣。(1)(略)
  7. 在非因緣中兩種,在非所緣緣中五種,在非增上緣中九種……在非無間緣中五種(略。同時生法章節……相應法章節與緣起章節相似)。 因緣

  8. Kusalo kenaci viññeyyo dhammo kusalassa kenaci viññeyyassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo kenaci viññeyyo dhammo akusalassa kenaci viññeyyassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato kenaci viññeyyo dhammo abyākatassa kenaci viññeyyassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

  2. 依止某種可知的善法,善法以因緣為善法的緣……三種。 依止某種可知的不善法,不善法以因緣為不善法的緣……三種。 依止某種可知的無記法,無記法以因緣為無記法的緣。(1)(略)

  3. 在因緣中七種,在所緣緣中九種……在無間緣中十三種(略。如善三法問題章節,應如此詳細說明)。

  4. Kusalaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca kusalo nakenaci viññeyyo dhammo uppajjati hetupaccayā (kenaciviññeyyasadisaṃ).

Kusalattikacūḷantaradukaṃ niṭṭhitaṃ.

  1. 依止某種可知的善法,善法生起,以因緣為善法的緣(與某種可知的相似)。 善三法小法已完成。