B030306Abhidhammāvatāro-nāmarūpaparicchedo(阿毗達磨入門-名色分別)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammāvatāro

Ganthārambhakathā

1.

Anantakaruṇāpaññaṃ , tathāgatamanuttaraṃ;

Vanditvā sirasā buddhaṃ, dhammaṃ sādhugaṇampi ca.

2.

Paṇḍukambalanāmāya, silāyātulavikkamo;

Nisinno devarājassa, vimale sītale tale.

3.

Yaṃ devadevo devānaṃ, devadevehi pūjito;

Desesi devalokasmiṃ, dhammaṃ devapurakkhato.

4.

Tatthāhaṃ pāṭavatthāya, bhikkhūnaṃ piṭakuttame;

Abhidhammāvatārantu, madhuraṃ mativaḍḍhanaṃ.

5.

Tāḷaṃ mohakavāṭassa, vighāṭanamanuttaraṃ;

Bhikkhūnaṃ pavisantānaṃ, abhidhammamahāpuraṃ.

6.

Suduttaraṃ tarantānaṃ, abhidhammamahodadhiṃ;

Suduttaraṃ tarantānaṃ, taraṃva makarākaraṃ.

7.

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ;

Pavakkhāmi samāsena, taṃ suṇātha samāhitā.

  1. Paṭhamo paricchedo

Cittaniddeso

8.

Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro;

Catudhā desayī dhamme, catusaccappakāsano.

Tattha cittanti visayavijānanaṃ cittaṃ, tassa pana ko vacanattho? Vuccate – sabbasaṅgāhakavasena pana cintetīti cittaṃ, attasantānaṃ vā cinotītipi cittaṃ.

9.

Vicittakaraṇā cittaṃ, attano cittatāya vā;

Paññattiyampi viññāṇe, vicitte cittakammake;

Cittasammuti daṭṭhabbā, viññāṇe idha viññunā.

Taṃ pana sārammaṇato ekavidhaṃ, savipākāvipākato duvidhaṃ. Tattha savipākaṃ nāma kusalākusalaṃ, avipākaṃ abyākataṃ. Kusalākusalābyākatajātibhedato tividhaṃ.

Tattha kusalanti panetassa ko vacanattho?

10.

Kucchitānaṃ salanato, kusānaṃ lavanena vā;

Kusena lātabbattā vā, kusalanti pavuccati.

11.

Cheke kusalasaddoyaṃ, ārogye anavajjake;

Diṭṭho iṭṭhavipākepi, anavajjādike idha.

Tasmā anavajjaiṭṭhavipākalakkhaṇaṃ kusalaṃ, akusalaviddhaṃsanarasaṃ, vodānapaccupaṭṭhānaṃ. Vajjapaṭipakkhattā anavajjalakkhaṇaṃ vā kusalaṃ, vodānabhāvarasaṃ, iṭṭhavipākapaccupaṭṭhānaṃ, yonisomanasikārapadaṭṭhānaṃ. Sāvajjāniṭṭhavipākalakkhaṇamakusalaṃ. Tadubhayaviparītalakkhaṇamabyākataṃ, avipākārahaṃ vā.

Tattha kusalacittaṃ ekavīsatividhaṃ hoti, tadidaṃ bhūmito catubbidhaṃ hoti – kāmāvacaraṃ, rūpāvacaraṃ, arūpāvacaraṃ, lokuttarañceti.

Tattha kāmāvacarakusalacittaṃ bhūmito ekavidhaṃ, savatthukāvatthukabhedato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti idaṃ aṭṭhavidhampi kāmāvacarakusalacittaṃ nāma.

12.

Uddānato duve kāmā, klesavatthuvasā pana;

Kileso chandarāgova, vatthu tebhūmavaṭṭakaṃ.

13.

Kilesakāmo kāmeti, vatthu kāmīyatīti ca;

Sijjhati duvidhopesa, kāmo vo kārakadvaye.

14.

Yasmiṃ pana padese so, kāmoyaṃ duvidhopi ca;

Sampattīnaṃ vasenāva-caratīti ca so pana.

15.

Padeso catupāyānaṃ, channaṃ devānameva ca;

Manussānaṃ vaseneva, ekādasavidho pana.

16.

Kāmovacaratītettha, kāmāvacarasaññito;

Assābhilakkhitattā hi, sasatthāvacaro viya.

我來幫您將這段巴利文直譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 阿毗達摩入門 造論開端 1 至誠頂禮佛世尊,無上大悲與智慧; 並禮正法與聖眾,功德殊勝不可量。 2 具無量威力世尊,安坐天王宮殿中; 清涼潔白石座上,名為黃色袈裟座。 3 天中之天為諸天,眾天敬仰所供養; 于彼天界為天眾,宣說殊勝微妙法。 4 為令比丘善通達,三藏之中最勝者; 我今造此阿毗達,增長智慧妙法門。 5 此為無上開啟門,能破愚癡之關閉; 引導比丘得入于,阿毗達摩大城中。 6 為渡難度之彼岸,阿毗達摩大海洋; 猶如欲渡難越度,充滿鯨魚大海洋。 7 阿毗達摩諸比丘,無上究竟之指南; 我今略說請諦聽,專注一心勿散亂。 第一品 心之解說 8 心與心所並色法,涅槃為四無上尊; 開示諸法此四種,顯明四聖諦真理。 其中心即是了知境界之心,其詞義為何?當說 - 就總括而言,思考故名心,或因積集自相續故名心。 9 因能造作種種事,或因自性多樣故; 施設假名識亦然,多樣繪畫亦名心; 智者應知此心名,此處乃是識之稱。 此心以所緣性故為一種,以有報無報分二種。其中有報即是善與不善,無報即是無記。以善、不善、無記之種類分三種。 其中何謂善?其詞義為何? 10 因能摧毀諸惡事,或因割除諸惡法; 或因應以智割除,是故名之為善法。 11 善巧與健康無過,此善之語多義用; 此處善即無過失,及有可意果報義。 因此,善法以無過失及可意果報為相,以摧毀不善為味,以清凈為現起。或以對治過失故以無過失為相名為善法,以清凈為味,以可意果報為現起,以如理作意為近因。不善法以有過失及不可意果報為相。無記法則與此二者相反為相,或不能產生果報。 其中善心有二十一種,依地分四種:欲界、色界、無色界及出世間。 其中欲界善心依地為一種,依有依處無依處分二種,依下中上分三種,依喜舍智加行分八種。即:一個與喜俱智相應無行,一個有行,一個與喜俱智不相應無行,一個有行,一個與舍俱智相應無行,一個有行,一個與舍俱智不相應無行,一個有行,如是有八種欲界善心。 12 總攝有二欲:煩惱,所緣為差別; 煩惱即是貪慾心,所緣三界輪迴事。 13 煩惱欲為能欲者,所緣欲為所欲境; 此二種欲皆成就,能作所作二差別。 14 此二種欲所行處,以諸圓滿為根據; 流轉往來此處所,是名欲界之含義。 15 四惡趣處並六天,及人間界共合成; 如是欲界之處所,總計十一處差別。 16 欲之所行故名為,欲界如是當了知; 因具欲相故得名,如持劍者名帶劍。

17.

Svāyaṃ rūpabhavo rūpaṃ, evaṃ kāmoti saññito;

Uttarassa padasseva, lopaṃ katvā udīrito.

18.

Tasmiṃ kāme idaṃ cittaṃ, sadāvacaratīti ca;

Kāmāvacaramiccevaṃ, kathitaṃ kāmaghātinā.

19.

Paṭisandhiṃ bhave kāme, avacārayatīti vā;

Kāmāvacaramiccevaṃ, pariyāpannanti tatra vā.

20.

Idaṃ aṭṭhavidhaṃ cittaṃ, kāmāvacarasaññitaṃ;

Dasapuññakriyavatthu-vaseneva pavattati.

21.

Dānaṃ sīlaṃ bhāvanā pattidānaṃ,

Veyyāvaccaṃ desanā cānumodo;

Diṭṭhijjuttaṃ saṃsuticcāpacāyo,

Ñeyyo evaṃ puññavatthuppabhedo.

22.

Gacchanti saṅgahaṃ dāne, pattidānānumodanā;

Tathā sīlamaye puññe, veyyāvaccāpacāyanā.

23.

Desanā savanaṃ diṭṭhi-ujukā bhāvanāmaye;

Puna tīṇeva sambhonti, dasa puññakriyāpi ca.

24.

Sabbānussatipuññañca, pasaṃsā saraṇattayaṃ;

Yanti diṭṭhijukammasmiṃ, saṅgahaṃ natthi saṃsayo.

25.

Purimā muñcanā ceva, parā tissopi cetanā;

Hoti dānamayaṃ puññaṃ, evaṃ sesesu dīpaye.

Idāni assa panaṭṭhavidhassāpi kāmāvacarakusalacittassa ayamuppattikkamo veditabbo. Yadā hi yo deyyadhammappaṭiggāhakādisampattiṃ, aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho 『『atthi dinna』』nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā parehi anussāhito dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ paṭhamaṃ mahākusalacittaṃ uppajjati. Yadā pana vuttanayeneva haṭṭhapahaṭṭho sammādiṭṭhiṃ purakkhatvā parehi ussāhito karoti, tadāssa tameva cittaṃ sasaṅkhārikaṃ hoti. Imasmiṃ panatthe saṅkhāroti attano vā parassa vā pavattassa pubbappayogassādhivacanaṃ. Yadā pana ñātijanassa paṭipattidassanena jātaparicayā bālakā bhikkhū disvā somanassajātā sahasā yaṃ kiñci hatthagataṃ dadanti vā vandanti vā, tadā tesaṃ tatiyacittamuppajjati. Yadā pana te 『『detha vandatha, ayye』』ti vadanti, evaṃ ñātijanena ussāhitā hutvā hatthagataṃ dadanti vā vandanti vā, tadā tesaṃ catutthacittamuppajjati. Yadā pana deyyadhammappaṭiggāhakādīnaṃ asampattiṃ vā aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjanti. Evaṃ somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ kāmāvacarakusalacittaṃ veditabbaṃ.

26.

Dasapuññakriyādīnaṃ, vasena ca bahūnipi;

Etāni pana cittāni, bhavantīti pakāsaye.

我來 完整直譯這段巴利文: 17 此色有即是色法,如是名為欲界者; 如同上面詞語般,略去一部分而說。 18 此心恒常于欲界,流轉往來不暫停; 故名欲界心如是,滅除欲者所宣說。 19 或因引導結生於,欲有之中而得名; 或因攝屬欲界中,是故名為欲界心。 20 如是八種心總稱,欲界善心之差別; 依據十種福業事,生起運作無間斷。 21 佈施持戒與修習,迴向功德作善事, 弘法教化隨喜福,正見謙遜與禮敬, 如是當知福業事,差別種類各不同。 22 佈施迴向與隨喜,總攝歸入佈施中; 善行奉仕與恭敬,攝入持戒福業中。 23 說法聽法正直見,攝入修習福業中; 如是再成三種類,即是十種福業事。 24 一切念處諸福德,讚歎三寶歸依等; 無疑皆攝正見中,此理決定無懷疑。 25 前起思及后相續,三種思維悉具足; 是為佈施之福業,餘者亦應如是說。 現在應當了知此八種欲界善心的生起次第。當有人見到佈施物、受施者等圓滿,或其他喜悅因緣,心生歡喜,以"佈施是有果報"等正見為先導,不需他人勸導而行佈施等福業時,即生起第一個與喜俱智相應無行大善心。若如前所說心生歡喜,以正見為先導,經他人勸導而行時,即生起與喜俱智相應有行心。此處"行"是指自己或他人先前所作努力的代名詞。當小孩見到親屬行持(善法)而熟悉,見到比丘生歡喜心,立即將手中之物佈施或頂禮時,即生起第三心。若他人說:"請佈施、請禮敬尊者",經親屬勸導而佈施或頂禮時,即生起第四心。若因佈施物、受施者等不圓滿,或缺乏其他喜悅因緣,於四種情況中都無喜時,即生起其餘四種與舍俱心。如是依喜、舍、智、加行差別,當知有八種欲界善心。 26 依據十種福業事,及其他諸因緣力; 如是諸心有眾多,差別生起當顯說。

27.

Sattarasa sahassāni, dve satāni asīti ca;

Kāmāvacarapuññāni, bhavantīti viniddise.

Taṃ pana yathānurūpaṃ kāmāvacarasugatiyaṃ bhavabhogasampattiṃ abhinipphādeti.

Itaresu pana rūpāvacarakusalacittaṃ savatthukato ekavidhaṃ, dvīsu bhavesu uppajjanato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, paṭipadādibhedato catubbidhaṃ, jhānaṅgayogabhedato pañcavidhaṃ. Seyyathidaṃ – kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāvippahīnaṃ vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vitakkavippahīnaṃ vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, vitakkavicāravippahīnaṃ pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, vitakkavicārapītivippahīnaṃ sukhacittekaggatāsampayuttaṃ catutthaṃ, vitakkavicārapītisukhavippahīnaṃ upekkhācittekaggatāsampayuttaṃ pañcamanti idaṃ pañcavidhaṃ rūpāvacarakusalacittaṃ nāma.

Taṃ pana yathāsambhavaṃ pathavīkasiṇādīsu ārammaṇesu pavattivasena anekavidhaṃ hoti. Sabbaṃ panetaṃ rūpāvacarabhāvanāpuññavasappavattaṃ yathānurūpaṃ rūpāvacarūpapattinipphādakaṃ hoti. Evaṃ tāva rūpāvacarakusalaṃ veditabbaṃ.

Sesesu pana dvīsu arūpāvacarakusalacittaṃ tāva upekkhāvedanāyogabhedato ekavidhaṃ, savatthukāvatthukabhedato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, ārammaṇabhedato catubbidhaṃ. Kasiṇugghāṭimākāsaṃ, tattha pavattaviññāṇaṃ, tassa apagamo, ākiñcaññāyatananti idamassa catubbidhamārammaṇaṃ. Yathāpaṭipāṭiyā etassārammaṇassa bhedato catubbidhaṃ hoti. Seyyathidaṃ – sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti idaṃ catubbidhaṃ arūpāvacarakusalacittaṃ nāma. Sabbaṃ panetaṃ arūpāvacarabhāvanāpuññavasappavattaṃ yathānurūpaṃ arūpūpapattinipphādakaṃ hoti. Evaṃ arūpāvacarakusalacittaṃ veditabbaṃ.

Itaraṃ pana lokuttarakusalacittaṃ nibbānārammaṇato ekavidhaṃ, niyatāniyatavatthukabhedato duvidhaṃ, tīhi vimokkhamukhehi pattabbato tividhaṃ, catumaggayogabhedato catubbidhaṃ . Seyyathidaṃ – sakkāyadiṭṭhivicikicchāsīlabbataparāmāsasaññojanappahānakaraṃ sotāpattimaggacittaṃ, rāgadosamohānaṃ tanuttakaraṃ sakadāgāmimaggacittaṃ, kāmarāgabyāpādānaṃ niravasesappahānakaraṃ anāgāmimaggacittaṃ, rūparāgaarūparāgamānauddhaccaavijjāpahānakaraṃ arahattamaggacittanti idaṃ catubbidhaṃ lokuttarakusalacittaṃ nāma. Ekekaṃ panettha jhānaṅgayogabhedato pañcavidhaṃ hoti, tasmā vīsatividhaṃ hoti. Sabbaṃ panetaṃ lokuttarabhāvanāpuññavasappavattaṃ maggānurūpaphalappavattiyā cattāro ariyapuggale abhinipphādeti. Evaṃ lokuttarakusalaṃ veditabbaṃ.

28.

Kāme aṭṭheva rūpe ca, pañca cattārirūpisu;

Cattārānuttarānevaṃ, kusalānekavīsati.

我來幫您直譯這段巴利文: 27 一萬七千又二百,再加八十共總數; 欲界善業如是多,當知如是分別說。 此等隨其相應而在欲界善趣中,能產生生存與享受的圓滿。 其餘色界善心,依有依處為一種,依二有中生起為二種,依下中上差別為三種,依修習等差別為四種,依禪支相應差別為五種。即:未斷欲貪、瞋恚、昏沉睡眠、掉舉惡作、疑而具足尋、伺、喜、樂、心一境性為初禪;已斷尋而具足伺、喜、樂、心一境性為第二禪;已斷尋、伺而具足喜、樂、心一境性為第三禪;已斷尋、伺、喜而具足樂、心一境性為第四禪;已斷尋、伺、喜、樂而具足舍、心一境性為第五禪,此為五種色界善心。 此等依地遍等所緣生起差別而成多種。一切此等依色界修習福業力而轉起,隨其相應能產生色界化生。如是當知色界善心。 其餘二種中,先說無色界善心,依與舍受相應為一種,依有依處無依處為二種,依下中上差別為三種,依所緣差別為四種。遍處除去後的虛空、于彼生起的識、彼識的消失、無所有處,此為其四種所緣。依此所緣次第差別成為四種。即:完全超越色想、滅除對礙想、不作意種種想而與空無邊處想俱生,與識無邊處想俱生,與無所有處想俱生,與非想非非想處想俱生,此為四種無色界善心。一切此等依無色界修習福業力而轉起,隨其相應能產生無色界化生。如是當知無色界善心。 其餘出世間善心,依緣涅槃為一種,依決定非決定依處為二種,依三解脫門所證為三種,依四道相應為四種。即:能斷身見、疑、戒禁取結的須陀洹道心,能令貪嗔癡薄的斯陀含道心,能完全斷除欲貪、瞋恚的阿那含道心,能斷除色貪、無色貪、慢、掉舉、無明的阿羅漢道心,此為四種出世間善心。其中每一種依禪支相應差別各有五種,故成二十種。一切此等依出世間修習福業力而轉起,隨道相應果的生起而成就四種聖者。如是當知出世間善心。 28 欲界有八色界五,無色界四出世四; 如是善心共合成,二十一種應了知。

29.

Kusalākusalāpagatena satā,

Kusale kusalena ca yaṃ kusalaṃ;

Catubhūmigataṃ muninā vasinā,

Lapitaṃ lapitaṃ sakalampi mayā.

Akusalaṃ pana bhūmito ekavidhaṃ kāmāvacarameva, niyatāniyatavatthuvasena ca ekahetukaduhetukavasena ca paṭisandhijanakājanakavasena ca duvidhaṃ, tīhi vedanāhi yogato ca lobhamūlaṃ dosamūlaṃ mohamūlanti mūlato ca tividhaṃ hoti. Tattha lobhamūlaṃ pana somanassupekkhādiṭṭhippayogabhedato aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti.

Yadā hi 『『natthi kāmesu ādīnavo』』tiādinā nayena micchādiṭṭhiṃ purakkhatvā kevalaṃ haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadāssa paṭhamaṃ akusalacittaṃ uppajjati. Yadā pana mandena samussāhitena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ dhammaṃ vā paribhuñjati, parasampattiṃ vā abhijjhāyati, parassa bhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena, tadā catutthaṃ uppajjati. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti. Evaṃ somanassupekkhādiṭṭhippayogabhedato aṭṭhavidhaṃ lobhamūlaṃ veditabbaṃ.

Dosamūlaṃ pana ekantasavatthukato ekavidhaṃ, asaṅkhārasasaṅkhārabhedato duvidhaṃ domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ, sasaṅkhāranti. Assa pana pāṇātipātādīsu tikkhamandappavattikāle uppatti veditabbā.

Mohamūlampi vicikicchuddhaccayogato duvidhaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ, upekkhāsahagataṃ uddhaccasampayuttanti. Tassa asanniṭṭhānavikkhepakālesu pavatti veditabbāti.

Evaṃ tāva dvādasavidhaṃ akusalacittaṃ veditabbaṃ, sabbaṃ panetaṃ yathānurūpaṃ apāyesu upapattiyā, sugatiyampi dukkhavisesassa abhinipphādakaṃ hoti.

30.

Lobhamūlavasenaṭṭha, dosamūlavasā duve;

Mohamūlavasena dve, evaṃ dvādasadhā siyuṃ.

我來幫您將這段巴利文直譯成簡體中文: 29 遠離善與不善的智者, 以善對待善而成善; 遍行四界的牟尼自在者, 所說之一切我皆宣說。 不善法只存在於一地即欲界,按照確定與不確定事物的分類以及一因與二因的分類、能產生結生與不能產生結生的分類可分為二種,根據與三受相應以及貪根、嗔根、癡根的根本分類可分為三種。其中貪根按照喜、舍、見、加行的差別可分為八種。即:一個與喜俱行相應邪見無行,一個有行,一個與喜俱行離邪見無行,一個有行,一個與舍俱行相應邪見無行,一個有行,一個與舍俱行離邪見無行,一個有行。 因為當以"欲樂中無過患"等方式執持邪見,僅僅歡喜愉悅地享受欲樂,或執著吉祥相等為真實,以自然銳利而未經催促的心,那時生起第一種不善心。當以遲鈍而被催促時,則生起第二種。當不執持邪見,僅僅歡喜愉悅地行淫慾法,或貪求他人的財物,或偷盜他人的物品,以自然銳利而未經催促的心,那時生起第三種。當以遲鈍而被催促時,則生起第四種。當因未得欲樂或缺乏其他喜的因緣,在這四種情況中都沒有喜時,則生起其餘四種與舍俱行的心。如是應知貪根依喜、舍、見、加行的差別分為八種。 嗔根因一定有所緣而為一種,按無行與有行的差別分為二種:與憂俱行相應嗔恚無行與有行。應知此二種在殺生等[惡行]強烈或微弱進行時生起。 癡根依與疑及掉舉相應分為二種:與舍俱行相應疑,與舍俱行相應掉舉。應知此二種在猶豫不決及散亂時生起。 如是應知十二種不善心,所有這些都隨其相應導致投生惡趣,即使在善趣中也會產生特殊的苦。 30 依貪根有八種,依嗔根有二種; 依癡根有二種,如是成十二種。

31.

Pāpāpāpesvapāpena , yaṃ vuttaṃ pāpamānasaṃ;

Pāpāpāpappahīnena, taṃ mayā samudāhaṭaṃ.

Itaraṃ pana abyākatamavipākārahato ekavidhaṃ hoti, jātibhedato duvidhaṃ vipākacittaṃ kiriyacittanti. Tattha vipākacittaṃ bhūmibhedato catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttaranti. Tattha kāmāvacaraṃ duvidhaṃ kusalavipākaṃ akusalavipākanti. Kusalavipākaṃ duvidhaṃ sahetukamahetukañceti.

Tattha sahetukavipākacittaṃ sakakusalaṃ viya somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, sasaṅkhāranti idaṃ aṭṭhavidhaṃ sahetukavipākaṃ nāma.

Yathā panassa kusalaṃ dānādivasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idaṃ hi paṭisandhibhavaṅgacutitadārammaṇavasena parittadhammapariyāpannesuyeva chasu ārammaṇesu pavattati. Sampayuttadhammānañca visese asatipi ādāsatalādīsu mukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya saussāhaṃ kusalanti veditabbaṃ. Imesaṃ pana vipaccanaṭṭhānaṃ veditabbaṃ. Imāni hi paṭisandhibhavaṅgacutitadārammaṇāni hutvā vipaccanti.

32.

Kāmāvacaradevānaṃ , manussānaṃ ime pana;

Duhetukatihetūnaṃ, bhavanti paṭisandhiyo.

33.

Tato pavattiyaṃ hutvā, bhavaṅgaṃ yāvatāyukaṃ;

Balavārammaṇe hutvā, tadārammaṇameva ca.

34.

Tato maraṇakālasmiṃ, cuti hutvā pavattare;

Evaṃ catūsu ṭhānesu, vipaccantīti niddise.

35.

Sabhūmikusaleheva, mahāpākā samā vinā;

Kammadvārañca kammañca, puññānaṃ kriyavatthukaṃ.

36.

Aviññattijanattā hi, avipākasabhāvato;

Appavattanato ceva, pākā puññehi no samā.

37.

Parittārammaṇattā hi, tesamekantato pana;

Karuṇāmuditā tesu, na jāyanti kadācipi.

38.

Tathā viratiyo tisso, na panetesu jāyare;

Pañca sikkhāpadā vuttā, kusalāti hi satthunā.

39.

Tathādhipatinopettha, na santīti viniddise;

Chandādīni dhuraṃ katvā, anuppajjanato pana.

40.

Asaṅkhārasasaṅkhāra-vidhānaṃ pana puññato;

Ñeyyaṃ paccayato ceva, vipākesu ca viññunā.

41.

Hīnādīnaṃ vipākattā, puññānaṃ puññavādinā;

Hīnādayo bhavantīti, vipākā paridīpitā.

我來 助您翻譯這段巴利文: 31 邪與非邪中以邪,所說的邪惡之心; 已斷邪與非邪者,此為我所宣說者。 其餘無記法因不產生果報而為一種,按生起差別分為二種:即異熟心與唯作心。其中異熟心按界的差別分為四種:欲界、色界、無色界及出世間。其中欲界分為二種:善異熟與不善異熟。善異熟分為二種:有因與無因。 其中有因異熟心如同其善心一樣,依喜、舍、智、加行的差別分為八種。即:一個與喜俱行相應智無行,一個有行,一個與喜俱行離智無行,一個有行,一個與舍俱行相應智無行,一個有行,一個與舍俱行離智無行,一個有行,這就是八種有因異熟。 但是,它不像其善心那樣在佈施等六種所緣中活動。此異熟心只在結生、有分、死亡、彼所緣時,于屬於有限法的六種所緣中活動。即使相應諸法沒有差別,也應知異熟如鏡面等中的面像般無力,善如面容般有力。應知這些[異熟心]的成熟之處。因為這些作為結生、有分、死亡、彼所緣而成熟。 32 這些是欲界天人,以及人類, 二因與三因者,的結生。 33 此後在相續中成為,終生的有分, 在強力所緣中成為,彼所緣。 34 然後在死亡之時,成為死亡而轉起, 如是在四種處所,應說為成熟。 35 同地的善[心],大異熟相等除了, 業門與業,以及福德的唯作事。 36 因為不生表色,且無異熟自性, 以及不活動故,異熟不等於福德。 37 因為彼等一向,唯緣有限法故, 悲與喜永遠,不在其中生起。 38 如是三離,也不在這些中生起; 五學處已被,導師說為善。 39 如是應詳說,此中無增上[緣]; 因為欲等不能,作為主導而生起。 40 無行與有行,的差別從福德, 智者應從緣,及異熟中了知。 41 因為善說者說,福德有劣等果, 所以異熟有,劣等之差別。

42.

Idaṃ aṭṭhavidhaṃ cittaṃ, ekantena savatthukaṃ;

Jāyate kāmalokasmiṃ, na panaññattha jāyate.

Evaṃ tāva sahetukavipākacittaṃ veditabbaṃ.

Ahetukavipākacittaṃ pana alobhādihetuvirahitaṃ upekkhāsahagataṃ cakkhuviññāṇaṃ, upekkhāsahagataṃ sotaviññāṇaṃ, upekkhāsahagataṃ ghānaviññāṇaṃ, upekkhāsahagataṃ jivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ ahetukamanodhātusampaṭicchanaṃ, somanassasahagataṃ ahetukamanoviññāṇadhātusantīraṇaṃ , upekkhāsahagataṃ ahetukamanoviññāṇadhātusantīraṇanti idaṃ pana aṭṭhavidhaṃ ahetukavipākacittaṃ nāma.

Idaṃ pana aṭṭhavidhaṃ niyatavatthukato ekavidhaṃ, niyatāniyatārammaṇato duvidhaṃ. Tattha viññāṇapañcakaṃ niyatārammaṇaṃ, sesattayaṃ aniyatārammaṇaṃ. Sukhasomanassupekkhāvedanāyogato tividhaṃ. Tattha sukhasahagataṃ kāyaviññāṇaṃ, dviṭṭhānikaṃ santīraṇaṃ somanassupekkhāyuttaṃ, sesamupekkhāyuttanti.

Diṭṭhārammaṇasutārammaṇamutārammaṇadiṭṭhasutamutārammaṇadiṭṭha-sutamutaviññātārammaṇavasena pañcavidhaṃ. Tattha diṭṭhārammaṇaṃ cakkhuviññāṇaṃ, sutārammaṇaṃ sotaviññāṇaṃ, mutārammaṇaṃ ghānajivhākāyaviññāṇattayaṃ, diṭṭhasutamutārammaṇaṃ manodhātusampaṭicchanaṃ, diṭṭhasutamutaviññātārammaṇaṃ sesamanoviññāṇadhātudvayanti.

Vatthuto chabbidhaṃ. Kathaṃ? Cakkhuviññāṇassa cakkhumeva vatthu, tathā sotaghānajivhākāyaviññāṇānaṃ sotaghānajivhākāyavatthu, avasesattayassa hadayavatthumevāti.

Ārammaṇato sattavidhaṃ hoti. Kathaṃ? Rūpārammaṇameva cakkhuviññāṇaṃ, tathā saddagandharasaphoṭṭhabbārammaṇāni paṭipāṭiyā sotaghānajivhākāyaviññāṇāni, rūpādipañcārammaṇā manodhātu, sesamanoviññāṇadhātudvayaṃ chaḷārammaṇanti.

Taṃ sabbaṃ pana ahetukavipākacittaṃ kiccato aṭṭhavidhaṃ hoti. Kathaṃ? Dassanakiccaṃ cakkhuviññāṇaṃ, savanaghāyanasāyanaphusanasampaṭicchanasantīraṇatadārammaṇakiccāni avasesāni.

Tattha cakkhuto pavattaṃ viññāṇaṃ, cakkhumhi sannissitaṃ viññāṇanti vā cakkhuviññāṇaṃ, tathā sotaviññāṇādīni. Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ , rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyāmanodhātuyā apagamapadaṭṭhānaṃ. Tathā sotaghānajivhākāyaviññāṇāni sotādisannissitasaddādivijānanalakkhaṇāni, saddādimattārammaṇarasāni, saddādīsu abhimukhabhāvapaccupaṭṭhānāni, saddādiārammaṇānaṃ kiriyāmanodhātūnaṃ apagamapadaṭṭhānāni. Manodhātusampaṭicchanaṃ pana cakkhuviññāṇādīnaṃ anantarā rūpādivijānanalakkhaṇaṃ, rūpādisampaṭicchanarasaṃ, tathābhāvapaccupaṭṭhānaṃ, cakkhuviññāṇādīnaṃ apagamapadaṭṭhānaṃ.

我來幫您翻譯這段巴利文: 42 這八種心,一定有依處, 生於欲界中,不生於其他處。 如是應知有因異熟心。 無因異熟心則是缺乏無貪等諸因的:與舍俱行眼識,與舍俱行耳識,與舍俱行鼻識,與舍俱行舌識,與樂俱行身識,與舍俱行無因意界領受,與喜俱行無因意識界推度,與舍俱行無因意識界推度,這就是八種無因異熟心。 這八種[無因異熟心]按確定依處分為一種,按確定與不確定所緣分為二種。其中五識有確定所緣,其餘三種有不確定所緣。按與樂、喜、舍受相應分為三種。其中身識與樂俱行,推度[心]在二處與喜舍相應,其餘與舍相應。 按所見所緣、所聞所緣、所覺所緣、所見聞覺所緣、所見聞覺知所緣分為五種。其中眼識[緣]所見所緣,耳識[緣]所聞所緣,鼻舌身三識[緣]所覺所緣,意界領受[緣]所見聞覺所緣,其餘二種意識界[緣]所見聞覺知所緣。 按依處分為六種。如何?眼識唯以眼為依處,如是耳鼻舌身識以耳鼻舌身為依處,其餘三種唯以心所依處為依處。 按所緣分為七種。如何?眼識唯緣色所緣,如是耳鼻舌身識依次緣聲香味觸所緣,意界[緣]色等五所緣,其餘二種意識界[緣]六所緣。 所有這些無因異熟心按作用分為八種。如何?眼識有見的作用,其餘有聞、嗅、嘗、觸、領受、推度、彼所緣的作用。 其中從眼而起的識,或依眼的識為眼識,如是耳識等。其中眼識以依眼了知色為相,以純色為所緣為味,以面向色為現起,以離去緣色的唯作意界為足處。如是耳鼻舌身識以依耳等了知聲等為相,以純聲等為所緣為味,以面向聲等為現起,以離去緣聲等的唯作意界為足處。意界領受則以緊隨眼識等之後了知色等為相,以領受色等為味,以如是狀態為現起,以眼識等的離去為足處。

Sesā pana dve ahetukamanoviññāṇadhātuyo chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānāti veditabbā. Tattha paṭhamā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassayuttāva hutvā pañcadvāre santīraṇakiccaṃ sādhayamānā pañcasu dvāresu ṭhatvā vipaccati, chasu pana dvāresu balavārammaṇe tadārammaṇaṃ hutvā vipaccati. Dutiyā pana iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsahagatā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcasu ṭhānesu vipaccati. Kathaṃ? Manussaloke tāva jaccandhajaccabadhirajaccajaḷajaccummattakapaṇḍakaubhatobyañjananapuṃsakādīnaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccati. Paṭisandhiyā vītivattāya pavattiyaṃ yāvatāyukaṃ bhavaṅgaṃ hutvā vipaccati. Iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chadvāre tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pana pañcasu ṭhānesu vipaccatīti. Evaṃ tāva ahetukavipākacittāni veditabbāni.

43.

Kāmāvacarapuññassa , vipākā honti soḷasa;

Taṃ tihetukapuññassa, vasena paridīpaye.

Idāni rūpāvacaravipākacittāni vuccanti. Tāni niyatavatthukato ekavidhāni, jhānaṅgayogabhedato pañcavidhāni. Kathaṃ? Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, sukhacittekaggatāsampayuttaṃ catutthaṃ, upekkhācittekaggatāsampayuttaṃ pañcamanti imāni pañcapi rūpāvacaravipākacittāni upapattiyaṃ paṭisandhibhavaṅgacutivasena pavattanti.

Idāni arūpāvacaravipākacittāni vuccanti. Tāni sakakusalāni viya ārammaṇabhedato catubbidhāni honti. Kathaṃ? Ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti imāni cattāri arūpāvacaravipākacittāni.

44.

Kusalānugataṃ katvā, bhājitaṃ kiṃ mahaggataṃ;

Kāmāvacarapuññaṃva, nāsamānaphalaṃ yato.

45.

Attano kusaleheva, samānaṃ sabbathā idaṃ;

Gajādīnaṃ yathā chāyā, gajādisadisā tathā.

46.

Kāmāvacarapuññaṃva, nāparāpariyavedanaṃ;

Jhānā aparihīnassa, sattassa bhavagāmino.

47.

Kusalānantaraṃyeva , phalaṃ uppajjatīti ca;

Ñāpanatthaṃ panetassa, kusalānugataṃ kataṃ.

48.

Paṭippadākkamo ceva, hīnādīnañca bhedato;

Jhānāgamanato cettha, veditabbo vibhāvinā.

49.

Abhāvodhipatīnañca , ayameva visesako;

Sesaṃ sabbaṃ ca sesena, kusalena samaṃ mataṃ. –

Evaṃ rūpāvacarārūpāvacaravipākā veditabbā.

Idāni lokuttaravipākacittāni honti. Tāni catumaggayuttacittaphalattā catubbidhāni honti. Kathaṃ? Sotāpattimaggaphalacittaṃ, sakadāgāmimaggaphalacittaṃ, anāgāmimaggaphalacittaṃ, arahattamaggaphalacittanti. Evaṃ panettha ekekaṃ jhānaṅgayogabhedato pañcavidhaṃ, puna maggavīthiphalasamāpattivasena pavattito duvidhaṃ. Evaṃ lokuttarakusalavipākacittāni veditabbāni.

50.

Suññataṃ animittanti, tathāpaṇihitantipi;

Etāni tīṇi nāmāni, maggassānantare phale.

51.

Labbhanti parabhāgasmiṃ, vaḷañjanaphalesu na;

Vipassanāvaseneva, tāni nāmāni labbhare.

我來幫您翻譯這段巴利文: 其餘兩種無因意識界應知以了知六所緣為相,以推度等為味,以如是狀態為現起,以心所依處為足處。其中第一種只在極悅意所緣中活動故必定與喜相應,在五門中執行推度作用,依止五門而成熟,在六門中對強力所緣則成為彼所緣而成熟。第二種則因在中等可意所緣中活動故與舍俱行,以推度、彼所緣、結生、有分、死亡的方式運作,在五處成熟。如何?首先在人界,在生盲、生聾、生啞、生瘋、黃門、兩性人、無性人等的結生取得時成為結生而成熟。結生過後在相續中成為終生的有分而成熟。在中等可意的五所緣路中成為推度,在強力所緣的六門中成為彼所緣,在死亡時成為死亡,如是在這五處成熟。如是應知無因異熟心。 43 欲界善的,異熟有十六; 應依三因善,的力量來說明。 現在說色界異熟心。它們按確定依處分為一種,按禪支相應的差別分為五種。如何?第一[禪]與尋、伺、喜、樂、心一境性相應,第二[禪]與伺、喜、樂、心一境性相應,第三[禪]與喜、樂、心一境性相應,第四[禪]與樂、心一境性相應,第五[禪]與舍、心一境性相應,這五種色界異熟心在投生時以結生、有分、死亡的方式運作。 現在說無色界異熟心。它們如同其善心一樣,按所緣的差別分為四種。如何?與空無邊處想俱行,與識無邊處想俱行,與無所有處想俱行,與非想非非想處想俱行,這是四種無色界異熟心。 44 為何廣大[果]隨善,而分別? 因為不如欲界善,[產生]不同果。 45 此[異熟]在一切方面,都與自己的善相同; 如象等的影子,與象等相似。 46 不如欲界善[能產生],後後[世]的感受; 對於未離[所證]禪,將往生的有情。 47 善[心]之後立即,果生起; 爲了顯示這點,而說隨善。 48 智者應知此中,從行道次第, 以及劣等差別,與禪的證得。 49 無增上[緣],這是差別; 其餘一切,與余善相同。 如是應知色界無色界異熟。 現在是出世間異熟心。它們因是四道相應心之果而為四種。如何?預流道果心、一來道果心、不還道果心、阿羅漢道果心。其中每一種又依禪支相應的差別分為五種,再依道路、果定的運作分為二種。如是應知出世間善異熟心。 50 空、無相,以及無愿, 這三種名稱,在道的無間果中。 51 在後分獲得,不在轉向果中; 這些名稱只依,觀[智]的力量獲得。

52.

Honti sādhipatīneva, lokuttaraphalāni tu;

Vipākedhipatī natthi, ṭhapetvā tu anāsave.

53.

Attano maggabhāvena, maggo 『『maggo』』ti vuccati;

Phalaṃ maggamupādāya, maggo nāmāti vuccati. –

Evaṃ lokuttaravipākā veditabbā.

Idāni sattākusalavipākāni vuccanti. Akusalavipākaṃ upekkhāsahagataṃ cakkhuviññāṇaṃ, upekkhāsahagataṃ sotaviññāṇaṃ, upekkhāsahagataṃ ghānaviññāṇaṃ, upekkhāsahagataṃ jivhāviññāṇaṃ, dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ ahetukamanodhātusampaṭicchanaṃ, upekkhāsahagataṃ ahetukamanoviññāṇadhātusantīraṇanti imāni satta akusalavipākacittāni.

Ettha pana upekkhāsahagatāhetukamanoviññāṇadhātu ekādasavidhenāpi akusalacittena kamme āyūhite kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi hutvā vipaccati, paṭisandhiyā vītivattāya dutiyacittavāraṃ tato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā, aniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvā vipaccati. Evaṃ pañcasu ṭhānesu vipaccati. Kevalaṃ hi tāni kusalavipākāhetukacittāni kusalakammapaccayāni, imāni akusalakammapaccayāni. Ayamimesaṃ, tesañca viseso.

54.

Aniṭṭhāniṭṭhamajjhattagocare vattare ime;

Sukhādittayayuttā te, dukkhupekkhāyutā ime.

Evaṃ kāmāvacarakusalavipākasahetukamaṭṭhavidhaṃ, ahetukamaṭṭhavidhaṃ, jhānaṅgayogabhedato rūpāvacaravipākaṃ pañcavidhaṃ, ārammaṇabhedato arūpāvacaravipākaṃ catubbidhaṃ, maggasampayuttacittaphalabhedato lokuttaravipākaṃ catubbidhaṃ, cakkhuviññāṇādibhedato akusalavipākaṃ sattavidhanti chattiṃsavidhaṃ vipākacittaṃ veditabbaṃ.

我來幫您翻譯這段巴利文: 52 出世間諸果,都有增上[緣]; 異熟無增上,除了無漏[果]。 53 因為自身是道,故說"道"為道; 果依道而得,故說名為道。 如是應知出世間異熟。 現在說七種不善異熟。[即]與舍俱行眼識,與舍俱行耳識,與舍俱行鼻識,與舍俱行舌識,與苦俱行身識,與舍俱行無因意界領受,與舍俱行無因意識界推度,這是七種不善異熟心。 其中與舍俱行無因意識界,當十一種不善心造作業時,以業、業相、趣相中的任一為所緣,在四惡趣中成為結生而成熟,結生過後在第二心мом ,從那時起成為終生的有分,在不可意中等所緣的五識路中成為推度,在強力所緣的六門中成為彼所緣,在死亡時成為死亡而成熟。如是在五處成熟。那些善異熟無因心是由善業為緣,這些是由不善業為緣,這是它們與那些[善異熟心]的差別。 54 這些執行于,不可意與中等所緣; 那些與樂等三相應,這些與苦舍相應。 如是應知三十六種異熟心:欲界善異熟有八種有因,八種無因,色界異熟依禪支相應的差別有五種,無色界異熟依所緣的差別有四種,出世間異熟依道相應心的果的差別有四種,不善異熟依眼識等的差別有七種。

55.

Evaṃ chattiṃsadhā pākaṃ, pākasāsanapūjito;

Savipākāvipākesu, kusalo sugatobravi.

Kiriyābyākatacittaṃ pana avipākato ekavidhaṃ, parittamahaggatato duvidhaṃ, kāmāvacararūpāvacaraarūpāvacarabhūmibhedato tividhaṃ. Tattha kāmāvacaraṃ duvidhaṃ sahetukamahetukanti. Tattha sahetukaṃ ekavidhaṃ arahato eva uppajjanato. Somanassupekkhāñāṇappayogabhedato kāmāvacarakusalaṃ viya aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikaṃ, sasaṅkhārikanti imāni aṭṭha sahetukakiriyacittāni. Etāni pana yathānurūpaṃ dānādivasena khīṇāsavānaṃyeva pavattanti. Evaṃ sahetukakiriyacittāni veditabbāni.

Ahetukakiriyacittaṃ pana tividhaṃ kiriyāhetukamanodhātuupekkhāsahagatāvajjanacittaṃ, kiriyāhetukamanoviññāṇadhātusomanassasahagataṃ hasituppādacittaṃ, kiriyāhetukamanoviññāṇadhātuupekkhāsahagataṃ voṭṭhabbanacittanti .

Tattha kiriyāhetukamanodhātu upekkhāsahagatā hadayavatthuṃ nissāya cakkhudvāre iṭṭhaiṭṭhamajjhattaaniṭṭhaaniṭṭhamajjhattesu rūpārammaṇesu yena kenaci pasāde ghaṭṭite taṃ taṃ ārammaṇaṃ gahetvā āvajjanavasena cakkhuviññāṇassa purecārī hutvā bhavaṅgaṃ āvaṭṭayamānā uppajjati. Sotadvārādīsupi eseva nayo. Itarā pana dve ahetukamanoviññāṇadhātuyo sādhāraṇāsādhāraṇāti duvidhā honti. Tattha asādhāraṇā pana kiriyāhetukamanoviññāṇadhātu somanassasahagatā khīṇāsavasseva chasu dvāresu chasu anuḷāresu ārammaṇesu hasituppādakiccā niyatavatthukā uppajjati. Sādhāraṇā pana ahetukamanoviññāṇadhātu upekkhāsahagatā chaḷārammaṇavijānanalakkhaṇā , tathābhāvapaccupaṭṭhānā, sā tīsu bhavesu sabbesaṃ sacittakasattānaṃ sādhāraṇā, na kassaci pana sacittakassa na uppajjati nāma. Uppajjamānā panāyaṃ pañcadvāramanodvāresu voṭṭhabbanāvajjanakiccā uppajjati. Cha asādhāraṇañāṇānipi etāya gahitārammaṇameva gaṇhanti. Sabbārammaṇagahaṇasamatthatāya sabbaññutaññāṇagatikāti veditabbā. Imāni tīṇi ahetukakiriyacittāni.

Idha ṭhatvā hasanacittāni pariggaṇhitabbāni. Terasa hasanacittāni. Kusalato catūhi somanassasahagatehi, akusalato catūhīti imehi aṭṭhahi cittehi puthujjanā hasanti, sekhā pana kusalato catūhi, akusalato dvīhi diṭṭhigatavippayuttasomanassasahagatehīti chahi hasanti, khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.

56.

Somanassayutānaṭṭha, kusalākusalāni ca;

Kriyato pana pañcevaṃ, hāsacittāni terasa.

我來幫您翻譯這段巴利文: 55 如是三十六種異熟,受異熟教法所尊敬; 善逝善巧于,有異熟無異熟。 唯作無記心因無異熟而為一種,按有限與廣大分為二種,按欲界、色界、無色界地的差別分為三種。其中欲界分為二種:有因與無因。其中有因為一種因為只生起于阿羅漢。依喜、舍、智、加行的差別如同欲界善[心]分為八種。即:與喜俱行相應智無行,有行,與喜俱行離智無行,有行,與舍俱行相應智無行,有行,與舍俱行離智無行,有行,這是八種有因唯作心。這些只在漏盡者中依佈施等相應地運作。如是應知有因唯作心。 無因唯作心則有三種:唯作無因意界與舍俱行轉向心,唯作無因意識界與喜俱行微笑心,唯作無因意識界與舍俱行確定心。 其中與舍俱行唯作無因意界依止心所依處,當眼門中可意、不可意中等、不可意、不可意中等色所緣中的任何一種觸及凈[色]時,取那個所緣,以轉向的方式在眼識之前運作,轉起有分而生起。在耳門等中也是這個道理。其他兩種無因意識界分為共通與不共通二種。其中不共通的是與喜俱行唯作無因意識界只在漏盡者的六門中對六種不大的所緣生起微笑作用,有確定依處。共通的則是與舍俱行無因意識界,以了知六所緣為相,以如是狀態為現起,它對三有中一切有心眾生都是共通的,沒有任何有心者不生起它。它生起時在五門與意門中生起確定與轉向作用。六不共通智也只取它所取的所緣。應知它因能取一切所緣而類似一切智智。這是三種無因唯作心。 在此應把握微笑心。有十三種微笑心。凡夫以善的四種與喜俱行,不善的四種,這八種心而笑,有學則以善的四種,不善的二種離邪見與喜俱行,這六種而笑,漏盡者以唯作的五種與喜俱行而笑。 56 與喜相應八種,善與不善, 以及唯作五種,如是十三微笑心。

57.

Puthujjanā hasantettha, cittehi pana aṭṭhahi;

Chahi sekhā asekhā ca, hasanti pana pañcahi.

Idāni rūpāvacarakiriyacittāni honti. Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, sukhacittekaggatāsampayuttaṃ catutthaṃ, upekkhācittekaggatāsampayuttaṃ pañcamanti imāni pañca rūpāvacarakiriyacittāni.

Idāni arūpāvacarakiriyacittāni vuccanti. Ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti imāni cattāri arūpāvacarakiriyacittāni. Imāni pana rūpārūpakiriyacittāni sakasakabhūmikusalasadisāni. Kevalaṃ panetāni kiriyacittāni khīṇāsavānaṃyeva uppajjanti, kusalāni pana sekhaputhujjanānaṃ. Imāni ca khīṇāsavānaṃ bhāvanākāravasappavattāni, tāni pana sekhaputhujjanānaṃ bhāvanāpuññavasappavattānīti ayameva imesaṃ, tesañca viseso.

58.

Yā puthujjanakālasmiṃ, abhinibbattitā pana;

Rūpārūpasamāpatti, sā khīṇāsavabhikkhuno.

59.

Yāva khīṇāsavo bhikkhu, na samāpajjateva naṃ;

Tāva tā kusalā eva, samāpannā sace kriyā.

Evaṃ somanassādibhedato kāmāvacarasahetukakiriyacittamaṭṭhavidhaṃ, manodhātumanoviññāṇadhātudvayabhedato ahetukaṃ tividhaṃ, jhānaṅgayogabhedato rūpāvacaraṃ pañcavidhaṃ, ārammaṇabhedato arūpāvacaraṃ catubbidhaṃ, evaṃ bhūmivasena vīsatividhaṃ kiriyacittaṃ veditabbanti.

60.

Ekādasavidhaṃ kāme, rūpe pañca arūpisu;

Cattārīti ca sabbāni, kriyācittāni vīsati.

61.

Lokuttarakriyacittaṃ, pana kasmā na vijjati;

Ekacittakkhaṇattā hi, maggassāti na vijjati.

62.

Kriyākriyāpattivibhāgadesako,

Kriyākriyaṃ cittamavoca yaṃ jino;

Hitāhitānaṃ sakriyākriyārato,

Kriyākriyaṃ tantu mayā samīritaṃ.

Ettāvatā ekavīsatividhaṃ kusalaṃ, dvādasavidhaṃ akusalaṃ chattiṃsavidhaṃ vipākaṃ, vīsatividhaṃ kiriyacittanti ādimhi nikkhittaṃ cittaṃ ekūnanavutippabhedena vidhinā pakāsitaṃ hotīti.

63.

Ekavīsati puññāni, dvādasākusalāni ca;

Chattiṃseva vipākāni, kriyacittāni vīsati.

64.

Ekūnanavuti sabbe, cittuppādā mahesinā;

Aṭṭha lokuttare katvā, niddiṭṭhā hi samāsato.

65.

Piṭake abhidhammasmiṃ, ye bhikkhū pāṭavatthino;

Tehāyaṃ uggahetabbo, cintetabbo punappunaṃ.

66.

Abhidhammāvatārena, abhidhammamahodadhiṃ;

Ye taranti imaṃ lokaṃ, parañceva taranti teti.

Iti abhidhammāvatāre cittaniddeso nāma

Paṭhamo paricchedo.

  1. Dutiyo paricchedo

Cetasikaniddeso

我來幫您翻譯這段巴利文: 57 此中凡夫以,八種心而笑; 有學以六種,無學以五種。 現在是色界唯作心。第一[禪]與尋、伺、喜、樂、心一境性相應,第二[禪]與伺、喜、樂、心一境性相應,第三[禪]與喜、樂、心一境性相應,第四[禪]與樂、心一境性相應,第五[禪]與舍、心一境性相應,這是五種色界唯作心。 現在說無色界唯作心。與空無邊處想俱行,與識無邊處想俱行,與無所有處想俱行,與非想非非想處想俱行,這是四種無色界唯作心。這些色界無色界唯作心與各自界的善[心]相似。但是這些唯作心只在漏盡者中生起,而善[心]則在有學凡夫中[生起]。這些在漏盡者中依修習行相而轉起,那些則在有學凡夫中依修習福德而轉起,這就是它們與那些[善心]的差別。 58 凡夫時期所,成就的 色無色定,對漏盡比丘。 59 只要漏盡比丘,未入定於它, 那時它們仍是善,若入定則是唯作。 如是應知二十種唯作心:欲界有因唯作心依喜等差別有八種,無因依意界意識界二種差別有三種,色界依禪支相應的差別有五種,無色界依所緣的差別有四種。 60 欲界十一種,色界五無色界, 四種如是一切,唯作心二十。 61 為何不存在,出世間唯作心? 因為道只有,一心剎那故。 62 唯作非唯作分別之宣說者, 勝者說心有唯作非唯作; 喜于利與不利之唯作非唯作者, 我說此唯作非唯作。 如是在開始所說的心以八十九種方法說明:二十一種善,十二種不善,三十六種異熟,二十種唯作心。 63 二十一善,及十二不善, 三十六異熟,二十唯作心。 64 大仙略說一切,八十九心生起, 將八出世間[心],列入其中。 65 在阿毗達摩藏,欲求通達的比丘, 應當學習此,反覆思維。 66 以阿毗達摩入門,渡越阿毗達摩大海, 渡越此世界,以及他世界。 這是阿毗達摩入門心之解說 第一品 第二品 心所之解說

67.

Cittānantaramuddiṭṭhā , ye ca cetasikā mayā;

Tesaṃ dāni karissāmi, vibhājanamito paraṃ.

Tattha cittasampayuttā, citte bhavā vā cetasikā. Tepi cittaṃ viya sārammaṇato ekavidhā, savipākāvipākato duvidhā, kusalākusalābyākatabhedato tividhā, kāmāvacarādibhedato catubbidhā.

Tattha kāmāvacaracittasampayuttā kāmāvacarā. Tesu kāmāvacarapaṭhamamahākusalacittasampayuttā tāva niyatā sarūpena āgatā ekūnatiṃsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā saddhā sati vīriyaṃ paññā jīvitindriyaṃ alobho adoso hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti. Puna chando, adhimokkho, tatramajjhattatā, manasikāro cāti cattāro niyatayevāpanakā honti. Imehi catūhi tettiṃsa honti . Puna karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvavirati ceti ime pañca aniyatā. Ime pana kadāci uppajjanti.

Imesu pana karuṇāmuditāvasena bhāvanākāle karuṇāpubbabhāgo vā muditāpubbabhāgo vā etā uppajjanti, na panekato uppajjanti. Yadā pana iminā cittena micchākammantādīhi viramati, tadā sammākammantādīni paripūrenti, ekā virati uppajjati, karuṇāmuditāhi saha, aññamaññena ca na uppajjanti. Tasmā etesu ekena saha catuttiṃseva dhammā honti.

68.

Ādinā puññacittena, tettiṃsa niyatā matā;

Karuṇāmuditekena, catuttiṃsa bhavanti te.

69.

Kasmā panettha mettā ca, upekkhā ca na uddhaṭā;

Yevāpanakadhammesu, dhammarājena satthunā.

70.

Abyāpādena mettāpi, tatramajjhattatāya ca;

Upekkhā gahitā yasmā, tasmā na gahitā ubho.

71.

Kasmā yevāpanā dhammā, buddhenādiccabandhunā;

Sarūpeneva sabbete, pāḷiyaṃ na ca uddhaṭā.

72.

Yasmā aniyatā keci, yasmā rāsiṃ bhajanti na;

Yasmā ca dubbalā keci, tasmā vuttā na pāḷiyaṃ.

73.

Chandādhimokkhamuditā manasi ca kāro,

Majjhattatā ca karuṇā viratittayaṃ ca;

Puññesu tena niyatāniyatā ca sabbe,

Yevāpanā munivarena na ceva vuttā.

74.

Kasmā panettha phassova, paṭhamaṃ samudīrito;

Paṭhamābhinipātattā, cittassārammaṇe kira.

75.

Phusitvā pana phassena, vedanāya ca vedaye;

Sañjānāti ca saññāya, cetanāya ca cetaye.

76.

Balavapaccayattā ca, sahajātānameva hi;

Phassova paṭhamaṃ vutto, tasmā idha mahesinā.

77.

Akāraṇamidaṃ sabbaṃ, cittānaṃ tu saheva ca;

Ekuppādādibhāvena, cittajānaṃ pavattito.

78.

Ayaṃ tu paṭhamuppanno, ayaṃ pacchāti natthidaṃ;

Balavapaccayattepi, kāraṇañca na dissati.

79.

Desanākkamato ceva, paṭhamaṃ samudīrito;

Iccevaṃ pana viññeyyaṃ, viññunā na visesato.

我來幫您翻譯這段巴利文: 67 在心之後我,已說諸心所; 從今往後我,將作其分別。 其中與心相應,或在心中生起的是心所。它們如同心一樣,依有所緣而為一種,依有異熟無異熟而為二種,依善不善無記的差別而為三種,依欲界等的差別而為四種。 其中與欲界心相應的是欲界[心所]。在這些中,首先與欲界第一大善心相應的確定以自相而來的有二十九法。即:觸、受、想、思、尋、伺、喜、心一境性、信、念、精進、慧、命根、無貪、無嗔、慚、愧、身輕安、心輕安、身輕快、心輕快、身柔軟、心柔軟、身適業、心適業、身練達、心練達、身正直、心正直。又有欲、勝解、中舍性、作意這四個確定遍一切心所。與這四[法]共有三十三。又有悲、喜、離身惡行、離語惡行、離邪命這五個不確定[心所]。這些有時才生起。 在這些中,依悲喜時在修習時生起悲的預備或喜的預備,但不會同時生起。當以此心離邪業等時,則圓滿正業等,生起一個離[心所],[但]不與悲喜同時生起,也不相互[同時]生起。因此與其中之一同時有三十四法。 68 初善心有,三十三確定法; 與悲或喜一起,它們成為三十四。 69 為何此中慈與,舍未被列入, 遍一切心所中,由法王導師? 70 因為慈已被,無嗔所攝受, 舍已被中舍,攝受故二者未取。 71 為何遍一切,心所由親日佛, 這一切以自相,未在聖典中列出? 72 因為有些不確定,因為有些不屬[心所]聚, 因為有些軟弱,故未在聖典中說。 73 欲勝解喜與作意, 中舍與悲三離, 在諸善中確定不確定, 一切遍[心所]牟尼未說。 74 為何此中觸,最先被宣說? 據說因為心,最先觸所緣。 75 以觸而觸已,以受而感受, 以想而想知,以思而思慮。 76 又因為是諸,俱生強力緣, 故此處大仙,最先說觸。 77 這一切非理由,因為諸心, 以一生起等,方式而轉起。 78 此先生此後生,這是不存在的; 即使是強力緣,也看不見理由。 79 應知這只是,依說法次第, 最先被宣說,而無特別[意義]。

80.

Na ca pariyesitabboyaṃ, tasmā pubbāparakkamo;

Vacanatthalakkhaṇādīhi, dhammā eva vijānatā.

Yasmā pana ime dhammā vacanatthalakkhaṇādīhi vuccamānā pākaṭā honti suviññeyyāva, tasmā tesaṃ vacanatthalakkhaṇādīni pavakkhāmi. Seyyathidaṃ – phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, phalaṭṭhena vedanāpaccupaṭṭhāno vā, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇesu phusanākāreneva pavattati, so dvinnaṃ meṇḍānaṃ sannipāto viya daṭṭhabbo.

Sundaraṃ manoti sumano, sumanassa bhāvo somanassaṃ, somanassameva vedanā somanassavedanā. Sā vedayitalakkhaṇā, iṭṭhākārānubhavanarasā rājā viya subhojanarasaṃ, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇakaraṇarasā vaḍḍhakissa abhiññāṇakaraṇamiva, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā, yathopaṭṭhitavisayapadaṭṭhānā.

Cetayatīti cetanā. Saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetayitalakkhaṇā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya.

Vitakketīti vitakko. Vitakkanaṃ vā vitakko. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicaratīti vicāro. Vicaraṇaṃ vā vicāro. Anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anupabandhapaccupaṭṭhāno.

Pinayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā.

Cittassa ekaggabhāvo cittekaggatā. Samādhissetaṃ nāmaṃ. So avisāralakkhaṇo, avikkhepalakkhaṇo vā, sahajātānaṃ sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, visesato sukhapadaṭṭhāno.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā panesā saddahanalakkhaṇā, pasādanarasā udakappasādakamaṇi viya, akālusiyapaccupaṭṭhānā, saddheyyavatthupadaṭṭhānā.

Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosarasā, ārakkhapaccupaṭṭhānā, thirasaññāpadaṭṭhānā.

Vīrabhāvo vīriyaṃ. Vīrānaṃ vā kammaṃ vīriyaṃ. Taṃ panetaṃ ussāhanalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ.

Pajānātīti paññā. Sā panesā vijānanalakkhaṇā, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya.

Jīvanti tena taṃsampayuttadhammāti jīvitaṃ. Taṃ pana attanā avinibbhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca tesaṃ anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya uppalādīni, yathāsakaṃ paccayuppannepi ca dhamme anupāleti dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva pavattati niyāmako viya, na bhaṅgato uddhaṃ pavattayati attano ca pavattayitabbānañca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā khīyamāno viya vattisnehova padīpasikhanti.

我來幫您翻譯這段巴利文: 80 因此不應尋求,前後次第; 應以詞義相等,來了知諸法。 因為這些法通過詞義、相等來說明時會變得明顯易懂,所以我要說它們的詞義、相等。即:觸是因為觸[所緣]。這觸以觸為相,以撞擊為味,以[根境識]會合為現起,或以果的意義以受為現起,以已來現前的境為足處。這雖是無色法,但在諸所緣中以觸的行相而轉起,它應如兩隻公羊的相遇那樣來看。 善意為妙意,妙意的狀態為喜,喜即是受為喜受。它以受為相,以經歷可意行相為味如王[享受]美食的味道,以心的愉悅為現起,以輕安為足處。 識知藍等差別的所緣為想。它以識知為相,以作再認識為味如木匠作標記,以依所取相而作執著為現起,以如所現起的境為足處。 思考為思。與自己相應諸法一起在所緣中決定的意思。它以思考為相,以努力為味,以組織為現起如首席學生、大木匠等成就自己與他人的事。 尋思為尋。或尋思即是尋。這以令心安置於所緣為相,以撞擊與遍求為味,以帶引心至所緣為現起。 由它使心在所緣中伺察為伺。或伺察即是伺。即是說隨遍行。這以細察所緣為相,以使俱生[法]隨順於彼為味,以心的隨係爲現起。 令歡喜為喜。它以歡悅為相,以使身心喜悅為味,或以遍滿為味,以踴躍為現起。 心的專一性為心一境性。這是定的名稱。它以不散亂為相,或以不散動為相,以攝集諸俱生[法]為味如水[攝集]沐浴粉,以寂靜為現起,特別以樂為足處。 由它而信仰,或自己信仰,或只是信仰即是信。它以信仰為相,以凈化為味如凈水寶珠,以無混濁為現起,以應信事為足處。 由它而憶念,或自己憶念,或只是憶念即是念。它以不漂流為相,以不忘失為味,以守護為現起,以堅固想為足處。 英雄的狀態為精進。或英雄的工作為精進。這以奮發為相,以支援諸俱生[法]為味,以不沉沒狀態為現起,以悚懼為足處。 了知為慧。它以了別為相,以照明境為味如燈,以不迷惑為現起如進入森林的善導者。 由它而活命,與它相應的諸法[而活命]為命。它以維持不能離開自己的諸法為相,以使它們轉起為味,以安置它們為現起,以應維持的諸法為足處。雖然在維持相等的安立中,它只在生時刻維持那些法如水維持蓮花等,在依各自緣所生的諸法中維持如乳母[維持]嬰兒,只隨所維持的諸法的聯繫而轉起如舵手,不能使[諸法]在壞滅之後轉起因為自己與應使轉起者都不存在,不在壞滅剎那安置[諸法]因為自己正在壞滅如即將耗盡的燈芯之油。

Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. So ārammaṇe cittassa alaggabhāvalakkhaṇo kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Na dussanti tena, sayaṃ vā na dussati, adussanamattameva vā tanti adoso. So acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Kāyaduccaritādīhi hirīyatīti hirī. Lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, ottāsalakkhaṇaṃ ottappaṃ. Ubhopi pāpānaṃ akaraṇarasā, pāpato saṅkocanapaccupaṭṭhānā, attagāravaparagāravapadaṭṭhānā. Ime dhammā lokapālāti daṭṭhabbā.

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato hutvā kāyacittadarathavūpasamalakkhaṇā , kāyacittadarathanimmadanarasā, kāyacittānaṃ aparipphandanasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ avūpasamatāuddhaccādikilesappaṭipakkhabhūtāti veditabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmadanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ garubhāvakarathinamiddhādikilesappaṭipakkhabhūtāti veditabbā.

Kāyamudubhāvo kāyamudutā. Cittamudubhāvo cittamudutā. Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā, kāyacittānaṃ thaddhabhāvanimmadanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesappaṭipakkhabhūtāti veditabbā.

Kāyakammaññabhāvo kāyakammaññatā. Cittakammaññabhāvo cittakammaññatā. Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā, kāyacittānaṃ akammaññabhāvanimmadanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānaṃ, kāyacittānaṃ akammaññabhāvakaraavasesanīvaraṇādikilesappaṭipakkhabhūtāti veditabbā.

Kāyapāguññabhāvo kāyapāguññatā. Cittapāguññabhāvo cittapāguññatā. Kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittānaṃ gelaññanimmadanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ gelaññabhāvakaraassaddhādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Kāyacittānaṃ akuṭilabhāvalakkhaṇā, kāyacittānaṃ ajjavalakkhaṇā vā, kāyacittānaṃ kuṭilabhāvanimmadanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Chandoti kattukamyatāyetaṃ adhivacanaṃ. Tasmā so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhāno.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭheyyadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.

我來幫您翻譯這段巴利文: 由它而不貪,或自己不貪,或只是不貪即是無貪。它以心不粘著所緣為相如蓮葉上的水珠,以不執取為味如解脫的比丘,以不黏著為現起如落入不凈中的人。 由它而不嗔,或自己不嗔,或只是不嗔即是無嗔。它以無兇暴為相,或以無違逆為相如善友,以除去忿恨為味,或以除去熱惱為味如旃檀,以溫和狀態為現起如滿月。 因身惡行等而慚為慚。這是羞恥的同義語。因它們而愧為愧。這是怖畏罪惡的同義語。其中慚以厭惡罪惡為相,愧以怖畏為相。兩者都以不作惡為味,以退縮于罪惡為現起,以自重與敬他為足處。應知這些法為世間守護者。 身輕安為身輕安。心輕安為心輕安。這裡身指受等三蘊。這兩者合起來以平息身心的不安為相,以鎮伏身心的不安為味,以身心不動搖清涼狀態為現起,以身心為足處,應知是身心不安掉舉等煩惱的對治。 身輕快性為身輕快。心輕快性為心輕快。以平息身心沉重為相,以鎮伏身心沉重為味,以身心不遲鈍為現起,以身心為足處,應知是身心沉重昏沉睡眠等煩惱的對治。 身柔軟性為身柔軟。心柔軟性為心柔軟。以平息身心僵硬為相,以鎮伏身心僵硬為味,以無抗阻為現起,以身心為足處,應知是身心僵硬見慢等煩惱的對治。 身適業性為身適業。心適業性為心適業。以平息身心不適業為相,以鎮伏身心不適業為味,以身心成就所緣作用為現起,以身心為足處,應知是身心不適業其餘諸蓋等煩惱的對治。 身練達性為身練達。心練達性為心練達。以身心無病性為相,以鎮伏身心病態為味,以無過患為現起,以身心為足處,應知是身心病態不信等煩惱的對治。 身正直性為身正直。心正直性為心正直。以身心無曲為相,或以身心正直為相,以鎮伏身心曲性為味,以不歪曲為現起,以身心為足處,應知是身心曲性詭詐虛偽等煩惱的對治。 欲是欲作的同義語。因此這欲以欲作為相,以尋求所緣為味,以需要所緣為現起,以所緣為足處。 勝解是確定。它以決定為相,以不猶豫為味,以決斷為現起,以應確定之法為足處,應如因在所緣中不動搖而見如帝柱。

Tesu tesu dhammesu majjhattabhāvo tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā.

Kiriyā kāro, manasmiṃ kāro manasikāro. Purimamanato visadisaṃ manaṃ karotīti ca manasikāro.

Svāyaṃ ārammaṇapaṭipādako, vīthipaṭipādako, javanapaṭipādakoti tippakāro. Tattha ārammaṇapaṭipādako manasmiṃ kāro manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno ārammaṇapaṭipādakattena sampayuttānaṃ sārathī viya daṭṭhabbo. Vīthipaṭipādakoti pañcadvārāvajjanassetaṃ adhivacanaṃ, javanapaṭipādakoti manodvārāvajjanassetaṃ adhivacanaṃ, na te idha adhippetā.

Karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vināseti vā paradukkhanti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā.

Modanti tāya, sayaṃ vā modatīti muditā. Sā pamodanalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Keci pana mettupekkhāyopi aniyate icchanti, taṃ na gahetabbaṃ. Atthato hi adoso eva mettā, tatramajjhattupekkhāyeva upekkhāti.

Kāyaduccaritato virati kāyaduccaritavirati. Eseva nayo sesesupi dvīsu. Lakkhaṇādito pana etā tissopi viratiyo kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhiriottappaappicchatādiguṇapadaṭṭhānā. Keci pana imāsu ekekaṃ niyataṃ viratiṃ icchanti. Evaṃ kāmāvacarapaṭhamamahākusalacittena ime tettiṃsa vā catuttiṃsa vā dhammā sampayogaṃ gacchantīti veditabbā.

Yathā ca paṭhamena, evaṃ dutiyacittenāpi. Sasaṅkhārabhāvamattameva hi ettha viseso. Puna tatiyena ñāṇavippayogato ṭhapetvā amohaṃ avasesā dvattiṃsa vā tettiṃsa vā veditabbā. Tathā catutthenāpi sasaṅkhārabhāvamattameva viseso, paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Somanassaṭṭhāne cettha upekkhāvedanā paviṭṭhā. Sā pana iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, pakkhapātupacchedanarasā. Yathā ca pañcamena, evaṃ chaṭṭhenāpi. Sasaṅkhāramattameva hoti viseso. Sattamena pana ṭhapetvā paññaṃ avasesā ekatiṃsa vā dvattiṃsa vā dhammā honti, tathā aṭṭhamenāpi. Sasaṅkhāramattameva viseso. Evaṃ tāva kāmāvacarakusalacetasikā veditabbā.

我來幫您翻譯這段巴利文: 在這些法中的中性為中舍性。它以平等維持心心所為相,以防止不足與過度為味,或以斷除偏袒為味,以中立狀態為現起。 作是行為,在意中作為作意。又因為使意與前意不同而為作意。 這有三種:引導所緣的、引導路的、引導速行的。其中在意中作為引導所緣的作意。它以憶持為相,以結合諸相應[法]于所緣為味,以面向所緣為現起,以所緣為足處,屬於行蘊,應如因引導所緣而見為諸相應[法]的御者。引導路是五門轉向的同義語,引導速行是意門轉向的同義語,這些不是這裡所要說的。 悲是因他人苦而使善人心震動為悲,或損壞、破壞他人苦為悲。它以欲除去他人苦的行相轉起為相,以不能忍受他人苦為味,以無害為現起,以見被苦所壓迫者無依為足處。 由它而歡喜,或自己歡喜為喜。它以隨喜為相,以無嫉為味,以除去不樂為現起,以見眾生的成就為足處。有些人認為慈、舍也是不確定的,這不應接受。因為從意義上說無嗔即是慈,中舍即是舍。 離身惡行為身惡行離。其餘兩種也是這個道理。從相等來說,這三種離都以不違犯身惡行等事為相,以退縮于身惡行等事為味,以不作為現起,以信、慚、愧、少欲等功德為足處。有些人認為在這些中每一個是確定的離。如是應知與欲界第一大善心相應的有三十三或三十四法。 如同第一[心],第二心也是如此。這裡只是有行性的差別。又第三[心]因離智而除去無癡,應知餘下三十二或三十三。同樣第四[心]只是有行性的差別。在第一[心]中所說的除去喜,餘下與第五[心]相應。這裡在喜的地方進入舍受。它以經歷與可意不可意相反為相,以斷除偏袒為味。如同第五[心],第六[心]也是如此。只是有行性的差別。第七[心]則除去慧,餘下三十一或三十二法,第八[心]也是如此。只是有行性的差別。如是應知欲界善心所。

81.

Upekkhāyuttacittesu, na dukkhasukhapītiyo;

Jāyanteva visuṃ pañca, karuṇāmuditādayo.

Avasesesu pana rūpāvacaracittasampayuttā rūpāvacarā, tattha paṭhamacittasampayuttā tāva kāmāvacarapaṭhamacitte vuttesu ṭhapetvā viratittayaṃ avasesā veditabbā. Viratiyo pana kāmāvacarakusalalokuttaresveva uppajjanti, na aññesu. Dutiyena vitakkavajjā dvattiṃsa vā tettiṃsa vā. Tatiyena vicāravajjā ekatiṃsa vā dvattiṃsa vā. Catutthena tato pītivajjā tiṃsa vā ekatiṃsa vā. Pañcamena tato karuṇāmuditāvajjā tiṃsa honti, somanassaṭṭhāne upekkhā paviṭṭhā. Evaṃ rūpāvacarakusalacetasikā veditabbā.

Arūpāvacaracittasampayuttā arūpāvacarā, te pana rūpāvacarapañcame vuttanayena veditabbā. Arūpāvacarabhāvovettha viseso.

Lokuttaracittasampayuttā lokuttarā, te pana paṭhamajjhānike maggacitte paṭhamarūpāvacaracitte vuttanayena dutiyajjhānikādibhedepi maggacitte dutiyarūpāvacaracittādīsu vuttanayeneva veditabbā. Karuṇāmuditānamabhāvo ca niyataviratibhāvo ca lokuttarabhāvo cettha viseso. Evaṃ tāva kusalacittasampayuttacetasikā veditabbā.

Akusalā pana cetasikā bhūmito ekavidhā kāmāvacarāyeva, tesu lobhamūlapaṭhamākusalacittasampayuttā tāva niyatā sarūpenāgatā pannarasa, yevāpanakā niyatā cattāroti ekūnavīsati honti. Aniyatā cha yevāpanakāti sabbe pañcavīsati honti. Seyyathidaṃ – phasso somanassavedanā saññā cetanā vitakko vicāro pīti cittassekaggatā vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā pannarasa, chando adhimokkho uddhaccaṃ manasikāroti ime cattāro niyatayevāpanakā, ime pana paṭipāṭiyā dasasu cittesu niyatā honti, māno issā macchariyaṃ kukkuccaṃ thinamiddhanti ime chayeva aniyatayevāpanakā.

我來幫您翻譯這段巴利文: 81 在與舍相應諸心中,無苦樂與喜; 悲喜等五種,各別而生起。 在其餘的色界心相應中是色界[心所],其中首先與第一心相應的應知在欲界第一心中所說的除去三離之外的餘下[心所]。離只在欲界善和出世間中生起,不在其他[心]中。第二[心]除去尋有三十二或三十三。第三[心]除去伺有三十一或三十二。第四[心]從此除去喜有三十或三十一。第五[心]從此除去悲與喜有三十,在喜的地方進入舍。如是應知色界善心所。 與無色界心相應的是無色界[心所],它們應依色界第五[心]所說的方法來了知。這裡只是無色界性的差別。 與出世間心相應的是出世間[心所],它們在初禪道心中應依第一色界心所說的方法,在第二禪等差別的道心中也應依第二色界心等所說的方法來了知。這裡無悲喜,確定離性,以及出世間性是差別。如是首先應知與善心相應的心所。 不善心所依地只有一種即欲界。在這些中,首先與貪根第一不善心相應的確定以自相而來的有十五,確定遍一切心所有四,[合計]為十九。不確定遍一切心所有六,一切[合計]為二十五。即:觸、喜受、想、思、尋、伺、喜、心一境性、精進、命根、無慚、無愧、貪、癡、邪見,這些以自相而來的十五[法],欲、勝解、掉舉、作意這四個確定遍一切心所,這些依次序在十種心中是確定的,慢、嫉、慳、惡作、昏沉睡眠這六個是不確定遍一切心所。

82.

Evaṃ yevāpanā sabbe, niyatāniyatā dasa;

Niddiṭṭhā pāpacittesu, hatapāpena tādinā.

Tattha phassoti akusalacittasahajāto phasso. Esa nayo sesesupi. Na hirīyatīti ahiriko, ahirikassa bhāvo ahirikaṃ. Kāyaduccaritādīhi ottappatīti ottappaṃ, na ottappaṃ anottappaṃ. Tattha kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā ahirikaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā.

Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, andhakārapaccupaṭṭhāno, ayonisomanasikārapadaṭṭhāno.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayonisoabhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā.

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, ayonisomanasikārapadaṭṭhānaṃ.

Maññatīti māno. So uṇṇatilakkhaṇo, sampaggahaṇaraso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno.

Issatīti issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā.

Maccharabhāvo macchariyaṃ. Taṃ attano sampattīnaṃ niguhaṇalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, attasampattipadaṭṭhānaṃ.

Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ.

Thinatā thinaṃ. Middhatā middhaṃ. Anussāhanasaṃsīdanatā, asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanabhāvapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, ubhayampi ayonisomanasikārapadaṭṭhānaṃ. Sesā kusale vuttanayena veditabbā.

我來幫您翻譯這段巴利文: 82 如是遍一切心所,確定不確定十種; 在諸噁心中已說,由彼破惡如如者。 其中觸是與不善心俱生的觸。其餘也是這個道理。不慚為無慚,無慚的狀態為無慚性。因身惡行等而愧為愧,不愧為無愧。其中無慚以不厭惡身惡行等為相,或以無恥為相,無愧以不怕畏它們為相,或以無恐懼為相。 由它而貪,或自己貪,或只是貪即是貪。它以執取所緣為相如猴膠,以粘著為味如投在熱鍋上的肉片,以不捨為現起如油垢,以見可結縛諸法為可愛為足處。 由它而癡,或自己癡,或只是癡即是癡。它以心盲目為相,或以無知為相,以不通達為味,或以覆蓋所緣自性為味,以黑暗為現起,以不如理作意為足處。 由它而邪見,或自己邪見,或只是邪見即是邪見。它以不如理執著為相,以固持為味,以邪執著為現起,以不欲見諸聖者等為足處。 掉動狀態為掉舉。它以不寂止為相如被風擊打的水,以不安住為味如被風擊打的旗旛,以散亂為現起如被石擊起的灰塵,以不如理作意為足處。 思量為慢。它以高舉為相,以攝取為味,以欲豎立幢相為現起,以離見的貪為足處。 嫉妒為嫉。它以妒忌他人成就為相,以不喜彼為味,以背離彼為現起,以他人成就為足處。 慳吝狀態為慳。它以隱藏自己的成就為相,以不能忍受它們與他人共有為味,以退縮為現起,以自己的成就為足處。 惡作為惡作,它的狀態為惡作。它以後悔為相,以追悔已作未作為味,以追悔為現起,以已作未作為足處。 沉重性為昏沉。睡眠性為睡眠。即是無精進下沉,無力斷滅的意思。昏沉和睡眠為昏沉睡眠。其中昏沉以無精進為相,以除去精進為味,以沉沒狀態為現起。睡眠以不適業為相,以覆蓋為味,以消沉為現起,兩者都以不如理作意為足處。其餘應依善中所說的方法了知。

Ettha pana vitakkavīriyasamādhīnaṃ micchāsaṅkappamicchāvāyāmamicchāsamādhayo visesakā. Iti ime ekūnavīsati cetasikā paṭhamākusalacittena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhārabhāvo cettha thinamiddhassa niyatabhāvo ca viseso. Tatiyena paṭhame vuttesu ṭhapetvā diṭṭhiṃ sesā aṭṭhārasa veditabbā. Māno panettha aniyato hoti, diṭṭhiyā saha na uppajjatīti. Catutthena dutiye vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyato hoti. Pañcamena paṭhame vuttesu ṭhapetvā pītiṃ avasesā sampayogaṃ gacchantīti. Somanassaṭṭhāne panettha upekkhā paviṭṭhā. Chaṭṭhenāpi pañcame vuttasadisā eva. Sasaṅkhāratā , thinamiddhassa niyatabhāvo ca viseso. Sattamena pañcame vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Māno panettha aniyato. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi māno aniyato hoti. Evaṃ lobhamūlacetasikā veditabbā.

Domanassasahagatesu paṭighasampayuttesu dosamūlesu dvīsu paṭhamena asaṅkhārikena sampayuttā niyatā sarūpenāgatā terasa. Seyyathidaṃ – phasso domanassavedanā saññā cetanā cittekaggatā vitakko vicāro vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ doso moho ceti ime terasa dhammā chandādīhi catūhi niyatayevāpanakehi sattarasa honti issāmacchariyakukkuccesu aniyatesu tīsu ekena saha aṭṭhārasa honti, etepi tayo na ekato uppajjanti.

Tattha duṭṭhu manoti dumano, dumanassa bhāvo domanassaṃ, domanassavedanāyetaṃ adhivacanaṃ. Tena sahagataṃ domanassasahagataṃ. Taṃ aniṭṭhārammaṇānubhavanalakkhaṇaṃ, aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.

Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahatāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno. Avasesā heṭṭhā vuttappakārāva. Iti ime sattarasa vā aṭṭhārasa vā navamena sampayogaṃ gacchantīti veditabbā. Yathā ca navamena, evaṃ dasamenāpi. Sasaṅkhāratā, panettha thinamiddhasambhavo ca viseso.

Dvīsu pana mohamūlesu vicikicchāsampayuttena ekādasamena sampayuttā tāva phasso upekkhāvedanā saññā cetanā vitakko vicāro vīriyaṃ jīvitaṃ cittaṭṭhiti ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā terasa, uddhaccaṃ manasikāroti dve yevāpanakā niyatā. Tehi saddhiṃ pannarasa honti.

Tattha pavattaṭṭhitimattā ekaggatā. Vigatā cikicchāti vicikicchā. Sabhāvaṃ vicinanto etāya kicchati kilamatīti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, ayonisomanasikārapadaṭṭhānā. Sesā vuttanayā eva.

Dvādasamena uddhaccasampayuttena sampayuttā sarūpenāgatā vicikicchāsahagate vuttesu vicikicchāhīnā uddhaccaṃ sarūpena āgataṃ, tasmā teraseva honti. Vicikicchāya abhāvena panettha adhimokkho uppajjati, tena saddhiṃ cuddasa honti. Adhimokkhasambhavato samādhi balavā hoti, adhimokkhamanasikārā dve yevāpanakā, tehi saha pannaraseva honti. Evaṃ tāva akusalacetasikā veditabbā.

我來幫您翻譯這段巴利文: 在這裡尋、精進、定的特殊性是邪思惟、邪精進、邪定。如是應知這十九心所與第一不善心相應。如同第一[心],第二[心]也是如此。這裡有行性和昏沉睡眠的確定性是差別。第三[心]應知在第一[心]中所說的除去邪見外餘下十八。但這裡慢是不確定的,不與見同時生起。第四[心]應知在第二[心]中所說的除去邪見的餘下。這裡慢也是不確定的。第五[心]應知在第一[心]中所說的除去喜的餘下相應。這裡在喜的地方進入舍。第六[心]也與第五[心]所說相同。有行性和昏沉睡眠的確定性是差別。第七[心]應知在第五[心]中所說的除去邪見的餘下。但這裡慢是不確定的。第八[心]應知在第六[心]中所說的除去邪見的餘下。這裡慢也是不確定的。如是應知貪根心所。 在俱憂與嗔相應的兩個嗔根[心]中,與第一無行的相應的確定以自相而來的有十三。即:觸、憂受、想、思、心一境性、尋、伺、精進、命根、無慚、無愧、嗔、癡這十三法,與欲等四個確定遍一切心所為十七,與嫉、慳、惡作三個不確定中的一個為十八,這三個也不同時生起。 其中惡意為憂心,憂心的狀態為憂,這是憂受的同義語。與它俱生為俱憂。它以經歷不可意所緣為相,以受用不可意行相為味,以心的逼惱為現起,以必定心所依處為足處。 由它而嗔,或自己嗔,或只是嗔即是嗔。它以兇暴為相如被打的毒蛇,以擴散為味如投毒,或以燒自己所依為味如林火,以加害為現起如得到機會的仇敵,以嗔事為足處。其餘如前所說。如是應知這十七或十八與第九[心]相應。如同第九[心],第十[心]也是如此。但這裡有行性和昏沉睡眠的可能是差別。 在兩個癡根[心]中,首先與疑相應的第十一[心]相應的以自相而來的有觸、舍受、想、思、尋、伺、精進、命根、心住、無慚、無愧、癡、疑十三[法],掉舉、作意兩個確定遍一切心所。與它們一起有十五。 其中一境性只是轉起的住性。離去疑為疑。由它觀察自性而疲倦勞累為疑。它以懷疑為相,以動搖為味,以無決定為現起,以不如理作意為足處。其餘如所說的方法。 第十二與掉舉相應的[心]相應的以自相而來的[法],在與疑相應[心]中所說的除去疑,掉舉以自相而來,因此只有十三。但這裡因無疑而生起勝解,與它一起有十四。因有勝解而定變得有力,勝解、作意兩個遍一切心所,與它們一起只有十五。如是首先應知不善心所。

Idāni abyākatā vuccanti, abyākatā pana duvidhā vipākakiriyabhedato. Tattha vipākā kusalā viya bhūmivasena catubbidhā kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañceti. Tattha kāmāvacaravipākā sahetukāhetukavasena duvidhā. Tattha sahetukavipākasampayuttā sahetukā. Te sahetukakāmāvacarakusalasampayuttasadisā. Yā pana karuṇāmuditā aniyatā, tā sattārammaṇattā vipākesu nuppajjanti. Kāmāvacaravipākānaṃ ekantaparittārammaṇattā viratiyo panettha ekantakusalattā na labbhanti. Vibhaṅge 『『pañca sikkhāpadā kusalāyevā』』ti hi vuttaṃ. Evaṃ kāmāvacarasahetukavipākacetasikā veditabbā.

83.

Tettiṃsādidvaye dhammā, dvattiṃseva tato pare;

Bāttiṃsa pañcame chaṭṭhe, ekatiṃsa tato pare.

Ahetukacittasampayuttā pana ahetukā. Tesu cakkhuviññāṇasampayuttā tāva phasso upekkhāvedanā saññā cetanā jīvitaṃ cittaṭṭhitīti sarūpenāgatā cha, manasikārena ca satta honti. Sotaghānajivhākāyaviññāṇasampayuttāpi satta satteva cetasikā. Tattha kāyaviññāṇasampayuttesu pana upekkhāṭhāne sukhavedanā paviṭṭhā. Sā kāyikasātalakkhaṇā, pīṇanarasā, sesā vuttanayā eva.

84.

Iṭṭhārammaṇayogasmiṃ, cakkhuviññāṇakādisu;

Sati kasmā upekkhāva, vuttā catūsu satthunā.

85.

Upādāya ca rūpena, upādārūpake pana;

Saṅghaṭṭanānighaṃsassa, dubbalattāti dīpaye.

我來幫您翻譯這段巴利文: 現在說無記,無記由異熟與唯作的差別而有兩種。其中異熟如同善由地的差別而有四種:欲界、色界、無色界和出世間。其中欲界異熟由有因無因的差別而有兩種。其中與有因異熟相應的是有因。它們與有因欲界善相應相似。但悲與喜是不確定的,它們因以有情為所緣故不在異熟中生起。欲界異熟必定以小所緣為所緣,而諸離因為必定是善故在這裡不得。因為在分別論中說:"五學處唯是善"。如是應知欲界有因異熟心所。 83 三十三等二種法,三十二在其後者; 三十二在第五六,三十一在其後者。 與無因心相應的是無因。在這些中,首先與眼識相應的以自相而來的有六:觸、舍受、想、思、命根、心住,加上作意為七。與耳鼻舌身識相應的也都是七個心所。其中在與身識相應的[心所]中,在舍的地方進入樂受。它以身體舒適為相,以悅意為味,其餘如所說的方法。 84 在可意所緣相應,眼識等諸心之中; 為何說四者唯舍,由大師所宣說耶? 85 以所造色而撞擊,在所造色處之中; 因為撞擊與擦觸,力量微弱而說明。

86.

Pasādaṃ panatikkamma, kūṭaṃva picupiṇḍakaṃ;

Bhūtarūpena bhūtānaṃ, ghaṭṭanāya sukhādikaṃ.

Tasmā kāyaviññāṇaṃ sukhādisampayuttanti veditabbaṃ. Manodhātunā sampayuttā sarūpenāgatā cakkhuviññāṇena saddhiṃ vuttā cha, vitakkavicārehi saha aṭṭha, adhimokkhamanasikārehi dvīhi yevāpanakehi dasa dhammā honti. Tathā manoviññāṇadhātuupekkhāsahagatena. Somanassasahagatena pītiadhikā vedanāparivattanañca nānattaṃ. Tasmāvettha ekādasa dhammā honti. Evaṃ ahetukāpi kāmāvacaravipākacetasikā veditabbā.

Rūpāvacaravipākacittasampayuttā pana rūpāvacarā. Arūpāvacaravipākacittasampayuttā arūpāvacarā. Te sabbepi attano attano kusalacittasampayuttacetasikehi sadisāyevāti.

Lokuttaravipākacittasampayuttā lokuttarā. Te sabbe tesaṃyeva lokuttaravipākacittānaṃ sadisā kusalacittasampayuttehi cetasikehi sadisā. Evaṃ rūpāvacarārūpāvacaralokuttaravipākacetasikā veditabbā.

Akusalavipākacittasampayuttā pana akusalavipākacetasikā nāma. Te pana kusalavipākāhetukacittesu cakkhuviññāṇādīsu vuttacetasikasadisā. Ettha pana kāyaviññāṇe dukkhavedanā paviṭṭhā. Sā kāyikābādhalakkhaṇā. Sesā vuttanayāyevāti. Evaṃ chattiṃsa vipākacittasampayuttacetasikā veditabbā.

Kiriyābyākatā ca cetasikā bhūmito tividhā honti kāmāvacarā rūpāvacarā arūpāvacarāti. Tattha kāmāvacarā sahetukāhetukato duvidhā honti. Tesu sahetukakiriyacittasampayuttā sahetukā, te pana aṭṭhahi kāmāvacarakusalacittasampayuttehi samānā ṭhapetvā viratittayaṃ aniyatayevāpanakesu karuṇāmuditāyeva uppajjanti. Ahetukakiriyacittasampayuttā ahetukā, te kusalavipākāhetukamanodhātumanoviññāṇadhātucittasampayuttehi samānā. Manoviññāṇadhātudvaye pana vīriyindriyaṃ adhikaṃ. Vīriyindriyasambhavato panettha balappatto samādhi hoti. Hasituppādacittena sampayuttā dvādasa dhammā honti pītiyā saha. Ayamettha viseso.

Rūpāvacarakiriyacittasampayuttā pana rūpāvacarā. Arūpāvacarakiriyacittasampayuttā arūpāvacarā. Te sabbepi sakasakabhūmikusalacittasampayuttehi samānāti. Evaṃ vīsati kiriyacittasampayuttā ca cetasikā veditabbā.

Ettāvatā kusalākusalavipākakiriyabhedabhinnena ekūnanavutiyā cittena sampayuttā cetasikā niddiṭṭhā honti.

87.

Kusalākusalehi vipākakriyā-

Hadayehi yutā pana cetasikā;

Sakalāpi ca sādhu mayā kathitā,

Sugatena mahāmuninā kathitā.

88.

Avagacchati yo imaṃ anunaṃ,

Paramaṃ tassa samantato mati;

Abhidhammanaye dūrāsade,

Atigambhīraṭhāne vijambhate.

Iti abhidhammāvatāre cetasikaniddeso nāma

Dutiyo paricchedo.

  1. Tatiyo paricchedo

Cetasikavibhāganiddeso

89.

Sabbe cetasikā vuttā, buddhenādiccabandhunā;

Nāmasāmaññatoyeva, dvepaññāsa bhavanti te.

Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā vīriyaṃ jīvitaṃ chando adhimokkho manasikāro tatramajjhattatā saddhā sati hirī ottappaṃ alobho adoso amoho kāyappassaddhiādīni cha yugāni, tisso viratiyo, karuṇā muditā lobho doso moho uddhaccaṃ māno diṭṭhi issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ahirikaṃ anottappañcāti.

90.

Catupaññāsadhā kāme, rūpe pañcadaseritā;

Te honti dvādasārūpe, cattālīsamanāsavā.

我來幫您翻譯這段巴利文: 86 越過凈色之後,如棉團撞擊頂端; 由大種色與大種,撞擊而生樂等受。 因此應知身識與樂等相應。與意界相應的以自相而來的與眼識所說的六[法]相同,加上尋伺為八,與勝解作意兩個遍一切心所為十法。與舍俱意識界也是如此。與喜俱[意識界]以喜為增上和受的轉變為差別。因此這裡有十一法。如是應知無因欲界異熟心所。 與色界異熟心相應的是色界[心所]。與無色界異熟心相應的是無色界[心所]。它們一切都與各自的善心相應心所相似。 與出世間異熟心相應的是出世間[心所]。它們全部與那些出世間善心相應的心所相似。如是應知色界、無色界、出世間異熟心所。 與不善異熟心相應的名為不善異熟心所。它們與善異熟無因心中眼識等所說的心所相似。但這裡在身識中進入苦受。它以身體苦惱為相。其餘如所說的方法。如是應知三十六異熟心相應心所。 唯作無記心所依地有三種:欲界、色界、無色界。其中欲界由有因無因有二種。在這些中與有因唯作心相應的是有因,它們與八個欲界善心相應的相同,除去三離,在不定遍一切心所中只有悲與喜生起。與無因唯作心相應的是無因,它們與善異熟無因意界意識界心相應的相同。但在兩個意識界中增加精進根。因有精進根而這裡定變得有力。與生笑心相應的有十二法與喜一起。這是這裡的差別。 與色界唯作心相應的是色界[心所]。與無色界唯作心相應的是無色界[心所]。它們一切都與各自地的善心相應的相同。如是應知二十唯作心相應心所。 至此已說明與八十九心由善、不善、異熟、唯作差別相應的心所。 87 與善不善異熟唯作,諸心相應的心所法; 一切都已由我善說,如大牟尼善逝所說。 88 誰能了知此無缺,其慧遍一切最勝; 在難達阿毗達摩,極甚深處中顯現。 這是《阿毗達摩的入門》中名為心所的解說的第二品。 第三品 心所分別的解說 89 一切心所法,佛日親所說; 依名的共相,它們有五十二。 即是:觸、受、想、思、尋、伺、喜、心一境性、精進、命根、欲、勝解、作意、中舍性、信、念、慚、愧、無貪、無嗔、無癡、身輕安等六對、三離、悲、喜、貪、嗔、癡、掉舉、慢、見、嫉、慳、惡作、昏沉、睡眠、疑、無慚、無愧。 90 欲界說五十四,色界說十五種; 無色界有十二,無漏有四十種。

91.

Ekavīsasataṃ sabbe, cittuppādā samāsato;

Etesu tesamuppattiṃ, uddharitvā panekakaṃ.

92.

Phassādīnaṃ tu dhammānaṃ, pavakkhāmi ito paraṃ;

Pāṭavatthāya bhikkhūnaṃ, cittacetasikesvahaṃ.

93.

Ekaggatā manakkāro, jīvitaṃ phassapañcakaṃ;

Aṭṭhete avinibbhogā, ekuppādā sahakkhayā.

94.

Phasso ca vedanā saññā, cetanā jīvitindriyaṃ;

Ekaggatā manakkāro, sabbasādhāraṇā ime.

95.

Vitakko pañcapaññāsa-cittesu samudīrito;

Cāro chasaṭṭhicittesu, jāyate natthi saṃsayo.

96.

Ekapaññāsacittesu , pīti tesaṭṭhiyā sukhaṃ;

Upekkhā pañcapaññāsa-citte dukkhaṃ tu tīsu hi.

97.

Hoti dvāsaṭṭhicittesu, somanassindriyaṃ pana;

Dukkhindriyaṃ panekasmiṃ, tathekamhi sukhindriyaṃ.

98.

Pañcuttarasate citte, vīriyaṃ āha nāyako;

Catuttarasate citte, samādhindriyamabravi.

99.

Sabbāhetukacittāni, ṭhapetvā cekahetuke;

Ekuttarasate citte, chandassuppattimuddise.

100.

Ṭhapetvā dasa viññāṇe, vicikicchāyutampi ca;

Dasuttarasate citte, adhimokkho udīrito.

101.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Chaḷeva yugaḷā cāti, dhammā ekūnavīsati.

102.

Ekanavutiyā citte, jāyanti niyatā ime;

Ahetukesu cittesu, apuññesu na jāyare.

103.

Ekūnāsītiyā citte, paññā jāyati sabbadā;

Aṭṭhavīsatiyā citte, karuṇāmuditā siyuṃ.

104.

Kāmāvacarapuññesu, sabbalokuttaresu ca;

Cattālīsavidhe citte, sāṭṭhake viratittayaṃ.

105.

Saddhā sati hirottappaṃ, alobhādittayampi ca;

Yugaḷāni cha majjhattaṃ, karuṇāmuditāpi ca.

106.

Tathā viratiyo tisso, sabbe te pañcavīsati;

Kusalābyākatā cāpi, kusalena pakāsitā.

107.

Ahirīkamanottappaṃ, moho uddhaccameva ca;

Dvādasāpuññacittesu, niyatāyeva jāyare.

108.

Lobho doso ca moho ca, māno diṭṭhi ca saṃsayo;

Middhamuddhaccakukkuccaṃ, thinaṃ macchariyampi ca.

109.

Ahirīkamanottappaṃ, issā ca domanassakaṃ;

Ete akusalā vuttā, ekantena mahesinā.

110.

Lobho aṭṭhasu niddiṭṭho, vuttā catūsu diṭṭhitu;

Māno diṭṭhiviyuttesu, dosodvīsveva jāyate.

111.

Issāmaccherakukkuccā, dvīsu jāyanti no saha;

Vicikicchā panekasmiṃ, thinamiddhaṃ tu pañcasu.

112.

Phasso ca vedanā saññā, cetanā jīvitaṃ mano;

Vitakko ca vicāro ca, pīti vīriyasamādhi ca.

113.

Chando cevādhimokkho ca, manasikāro ca cuddasa;

Kusalākusalā ceva, honti abyākatāpi ca.

114.

Ekūnatiṃsacittesu, jhānaṃ pañcaṅgikaṃ mataṃ;

Catujhānaṅgayuttāni, sattatiṃsāti niddise.

115.

Ekādasavidhaṃ cittaṃ, tivaṅgikamudīritaṃ;

Catutiṃsavidhaṃ cittaṃ, duvaṅgikamudīritaṃ.

116.

Sabhāvenāvitakkesu , jhānaṅgāni na uddhare;

Sabbāhetukacittesu, maggaṅgāni na uddhare.

117.

Tīṇi soḷasacittesu, indriyāni vade budho;

Ekasmiṃ pana cattāri, pañca terasasuddhare.

118.

Satta dvādasacittesu, indriyāni jinobravi;

Ekenūnesu aṭṭheva, cattālīsamanesu ca.

119.

Cattālīsāya cittesu, navakaṃ nāyakobravi;

Evaṃ indriyayogopi, veditabbo vibhāvinā.

120.

Amaggaṅgāni nāmettha, aṭṭhārasa ahetukā;

Jhānaṅgāni na vijjanti, viññāṇesu dvipañcasu.

121.

Ekaṃ cittaṃ dumaggaṅgaṃ, timaggaṅgāni sattasu;

Cattālīsāya cittesu, maggo so caturaṅgiko.

我來幫您翻譯這段巴利文: 91 一切心生起總攝,合計有一百二十一; 在這些中它們生,我今將逐一舉出。 92 從此我將為比丘,說明觸等諸法性; 為令通達善巧故,於心心所法之中。 93 一境性與作意法,命根及觸等五種; 此八不能分別生,同生同滅不相離。 94 觸及受想思命根,一境性與作意法; 這些是為遍一切,[心所]共同之體性。 95 尋在五十五心中,已說生起無疑慮; 伺在六十六心中,生起此事無疑惑。 96 喜在五十一心中,樂在六十三心起; 舍在五十五心中,而苦唯在三心生。 97 喜根生在六十二,諸心之中而生起; 苦根唯在一心中,樂根也在一心生。 98 導師說精進生起,在一百零五心中; 定根他說是生起,在一百零四心內。 99 除去一切無因心,及一因心不例外; 欲的生起當宣說,在一百零一心中。 100 除去十種識之外,及與疑相應一心; 勝解已說是生起,在一百一十心中。 101 信念慚愧無貪嗔,中舍以及六對法; 這十九種法生起,[于善心中不相離]。 102 這些確定是生起,在九十一心之中; 在諸無因心之中,不善心中不生起。 103 慧總是在七十九,心中生起無疑惑; 悲與喜在二十八,心中生起應當知。 104 在欲界諸善心中,及一切出世間心; 在四十種俱八心,三離法中而生起。 105 信念慚愧及無貪,等三種法六對法; 以及中舍悲與喜,如是應知諸善法。 106 如是三種離亦然,彼等一切二十五; 善與無記諸心所,已由善逝所宣說。 107 無慚及與無愧法,癡與掉舉這些法; 在十二不善心中,確定生起不相離。 108 貪嗔癡慢與邪見,疑惑睡眠與掉舉; 惡作昏沉以及慳,[于不善心而生起]。 109 無慚以及無愧法,嫉妒以及憂惱受; 這些已說不善法,大仙決定如是說。 110 貪說生在八心中,見說生在四心內; 慢在離見諸心起,嗔只生於二心中。 111 嫉慳惡作二心生,但不同時而生起; 疑則生在一心中,昏沉睡眠五心起。 112 觸受想思與命根,意及尋伺喜精進; 定與欲勝解作意,這十四種心所法。 113 是善不善以及無,記別之法而生起; [于諸心中而相應,如是應知諸差別]。 114 二十九心具五支,禪支如是當了知; 具四禪支的心有,三十七種當宣說。 115 已說十一種心有,三禪支相應生起; 三十四種心已說,具二禪支而生起。 116 自性無尋諸心中,不攝禪支當了知; 一切無因諸心中,不攝道支當了知。 117 智者說在十六心,具足三種諸根法; 於一心中具四根,於十三心具五根。 118 勝者說在十二心,具有七根而生起; 于少一心具八根,於四十心亦復然。 119 導師說在四十心,具足九根而生起; 如是諸根相應理,具慧者應如是知。 120 此中無因十八心,不具道支當了知; 於十識中不可得,禪支差別而生起。 121 一心具有二道支,七心具有三道支; 四十心中有四支,此即是為聖道分。

122.

Pañcaddasasu cittesu, maggo pañcaṅgiko mato;

Vutto dvattiṃsacittesu, maggo sattaṅgikopi ca.

123.

Maggo aṭṭhasu cittesu, mato aṭṭhaṅgikoti hi;

Evaṃ tu sabbacittesu, maggaṅgāni samuddhare.

124.

Balāni dve dvicittesu, ekasmiṃ tīṇi dīpaye;

Ekādasasu cattāri, cha dvādasasu niddise.

125.

Ekūnāsītiyā satta, soḷasevābalāni tu;

Cittamevaṃ tu viññeyyaṃ, sabalaṃ abalampi ca.

126.

Jhānaṅgamaggaṅgabalindriyāni,

Cittesu jāyanti hi yesu yāni;

Mayā samāsena samuddharitvā,

Vuttāni sabbānipi tāni tesu.

Iti abhidhammāvatāre cetasikavibhāganiddeso nāma

Tatiyo paricchedo.

  1. Catuttho paricchedo

Ekavidhādiniddeso

127.

Ito paraṃ pavakkhāmi, nayamekavidhādikaṃ;

Ābhidhammikabhikkhūnaṃ, buddhiyā pana vuddhiyā.

128.

Sabbamekavidhaṃ cittaṃ, vijānanasabhāvato;

Duvidhañca bhave cittaṃ, ahetukasahetuto.

129.

Puññāpuññavipākā hi, kāme dasa ca pañca ca;

Kriyā tissoti sabbepi, aṭṭhārasa ahetukā.

130.

Ekasattati sesāni, cittuppādā mahesinā;

Sahetukāti niddiṭṭhā, tādinā hetuvādinā.

131.

Savatthukāvatthukato , tathobhayavasena ca;

Sabbaṃ vuttapakāraṃ tu, tividhaṃ hoti mānasaṃ.

132.

Sabbo kāmavipāko ca, rūpe pañcadasāpi ca;

Ādimaggo situppādo, manodhātu kriyāpi ca.

133.

Domanassadvayañcāpi, tecattālīsa mānasā;

Nuppajjanti vinā vatthuṃ, ekantena savatthukā.

134.

Arūpāvacarapākā ca, ekantena avatthukā;

Dvācattālīsa sesāni, cittānubhayathā siyuṃ.

135.

Ekekārammaṇaṃ cittaṃ, pañcārammaṇameva ca;

Chaḷārammaṇakañceti, evampi tividhaṃ siyā.

136.

Viññāṇāni ca dvepañca, aṭṭha lokuttarāni ca;

Sabbaṃ mahaggatañceva, ṭhapetvābhiññamānasaṃ.

137.

Tecattālīsa viññeyyā, ekekārammaṇā pana;

Manodhātuttayaṃ tattha, pañcārammaṇamīritaṃ.

138.

Tecattālīsa sesāni, chaḷārammaṇikā matā;

Tathā ca tividhaṃ cittaṃ, kusalākusalādito.

139.

Ahetuṃ ekahetuñca, dvihetuñca tihetukaṃ;

Evaṃ catubbidhaṃ cittaṃ, viññātabbaṃ vibhāvinā.

140.

Heṭṭhā mayāpi niddiṭṭhā, aṭṭhārasa ahetukā;

Vicikicchuddhaccasaṃyuttaṃ, ekahetumudīritaṃ.

141.

Kāme dvādasadhā puñña-vipākakriyato pana;

Dasadhākusalā cāti, bāvīsati duhetukā.

142.

Kāme dvādasadhā puñña-vipākakriyato pana;

Sabbaṃ mahaggatañceva, appamāṇaṃ tihetukaṃ.

143.

Rūpīriyāpathaviññatti-janakājanakādito;

Evañcāpi hi taṃ cittaṃ, hoti sabbaṃ catubbidhaṃ.

144.

Dvādasākusalā tattha, kusalā kāmadhātuyā;

Tathā dasa kriyā kāme, abhiññāmānasaṃ dvayaṃ.

145.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Janayanti ca viññattiṃ, ime dvattiṃsa mānasā.

146.

Kusalā ca kriyā ceva, te mahaggatamānasā;

Aṭṭhānāsavacittāni, chabbīsati ca mānasā.

147.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Copanaṃ na ca pāpenti, dvikiccā niyatā ime.

148.

Ṭhapetvā dasa viññāṇe, vipākā dvīsu bhūmisu;

Kriyā ceva manodhātu, imānekūnavīsati.

149.

Samuṭṭhāpenti rūpāni, na karontitaradvayaṃ;

Puna dvepañcaviññāṇā, vipākā ca arūpisu.

150.

Sabbesaṃ sandhicittañca, cuticittañcārahato;

Na karonti tikiccāni, ime soḷasa mānasā.

151.

Ekadviticatuṭṭhāna-pañcaṭṭhānapabhedato;

Pañcadhā cittamakkhāsi, pañcanimmalalocano.

我來 助您翻譯這段巴利文: 122 在十五種心當中,說有五支道生起; 在三十二心之中,說有七支道生起。 123 在八種心中已說,具足八支道生起; 如是於一切心中,應知道支之生起。 124 二力在二心中起,一心具三力宣說; 十一心具四種力,十二心具六力起。 125 七十九心具七力,十六心無力生起; 如是應知諸心有,具力無力之差別。 126 禪支道支力與根,在諸心中所生起; 我已略說皆攝取,于彼心中悉宣說。 這是《阿毗達摩的入門》中名為心所分別的解說的第三品。 第四品 一分等的解說 127 從此我將為宣說,一分等諸種方法; 為諸阿毗達摩僧,增長智慧而宣說。 128 一切心是一種類,因其了知自性故; 心又可分為二種,即有因與無因別。 129 欲界善不善異熟,十與五[種心所法]; 唯作有三總共有,十八無因[心生起]。 130 其餘七十一心起,大仙已說為有因; 如是說因之導師,已如是說此差別。 131 有依無依及二者,如是依三種差別; 一切前述諸種心,可分三種應當知。 132 一切欲界異熟心,色界十五心生起; 初道與及生笑心,意界及唯作諸心。 133 以及二種憂心起,此四十三種心識; 決定不離所依處,故說為有所依心。 134 無色界諸異熟心,決定是無所依處; 其餘四十二種心,可有二種之差別。 135 緣一所緣之心識,緣五所緣之心識; 及緣六境之心識,如是三種應了知。

我來 譯這段描述心的種類和功能的偈頌:

136-137. "二十五識,八出世間, 及一切廣大[心],除神通心, 應知四十三[心],各緣一境。 其中意界三心,說緣五境。

138-139. 其餘四十三[心],知緣六境。 如是心三種,從善不善等分。 無因、一因、二因、三因, 智者應知心有此四種。

140-141. 如我前已說,十八無因[心], 與疑掉舉相應,說為一因。 欲界善異熟唯作十二種, 及十不善,二十二為二因。

142-143. 欲界善異熟唯作十二種, 一切廣大及無量為三因。 從色、威儀路、表示, 能生不能生等分別, 如是此心有四種。

144-145. 其中十二不善,欲界善, 如是欲界十唯作,二神通心, 能引生諸色,安立威儀, 能生表示,此三十二心。

146-147. 善與唯作,彼廣大心, 八無漏心,二十六心, 能引生諸色,安立威儀, 不達推動,定為二作用。

148-149. 除十識,二地異熟, 及唯作意界,此十九, 能引生諸色,不作其他二, 又二十五識,無色異熟。

150-151. 一切結生心,及阿羅漢死心, 不作三作用,此十六心。 從一、二、三、四處, 五處差別,分五種, 五清凈眼者如是說心。"

註:這段經文詳細描述了不同型別的心及其功能,包括它們與境的關係、因的數量、以及能否產生色法、威儀和表示等作用。"五清凈眼者"指佛陀。

152.

Kusalākusalā sabbe, cittuppādā mahākriyā;

Mahaggatā kriyā ceva, cattāro phalamānasā.

153.

Sabbeva pañcapaññāsa, nippapañcena satthunā;

Javanaṭṭhānatoyeva, ekaṭṭhāne niyāmitā.

154.

Puna dvepañcaviññāṇā, dassane savane tathā;

Ghāyane sāyane ṭhāne, phusane paṭipāṭiyā.

155.

Manodhātuttikaṃ ṭhāne, āvajjane paṭicchane;

Aṭṭhasaṭṭhi bhavantete, ekaṭṭhānikataṃ gatā.

156.

Puna dviṭṭhānikaṃ nāma, cittadvayamudīritaṃ;

Somanassayutaṃ pañca-dvāre santīraṇaṃ siyā.

157.

Tadārammaṇaṃ chadvāre, balavārammaṇe sati;

Tathā voṭṭhabbanaṃ hoti, pañcadvāresu voṭṭhabo.

158.

Manodvāresu sabbesaṃ, hoti āvajjanaṃ pana;

Idaṃ dviṭṭhānikaṃ nāma, hoti cittadvayaṃ pana.

159.

Paṭisandhibhavaṅgassa, cutiyā ṭhānato pana;

Mahaggatavipākā te, nava tiṭṭhānikā matā.

160.

Aṭṭha kāmā mahāpākā, paṭisandhibhavaṅgato;

Tadārammaṇato ceva, cutiṭṭhānavasena ca.

161.

Catuṭṭhānikacittāni , aṭṭha hontīti niddise;

Kusalākusalapākaṃ tu-pekkhāsahagatadvayaṃ.

162.

Santīraṇaṃ bhave pañca-dvāre chadvārikesu ca;

Tadārammaṇataṃ yāti, balavārammaṇe sati.

163.

Paṭisandhibhavaṅgānaṃ, cutiṭṭhānavasena ca;

Pañcaṭṭhānikacittanti, idaṃ dvayamudīritaṃ.

164.

Pañcakiccaṃ dvayaṃ cittaṃ, catukiccaṃ panaṭṭhakaṃ;

Tikiccaṃ navakaṃ dve tu, dvikiccā sesamekakaṃ.

165.

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

166.

Chabbidhaṃ hoti taṃ channaṃ, viññāṇānaṃ pabhedato;

Sattadhā sattaviññāṇa-dhātūnaṃ tu pabhedato.

167.

Ekekārammaṇaṃ chakkaṃ, pañcārammaṇabhedato;

Chaḷārammaṇato ceva, hoti aṭṭhavidhaṃ mano.

168.

Tattha dvepañcaviññāṇā, honti ekekagocarā;

Rūpārammaṇikā dve tu, dve dve saddādigocarā.

169.

Sabbaṃ mahaggataṃ cittaṃ, pañcābhiññāvivajjitaṃ;

Sabbaṃ lokuttarañceti, ekekārammaṇaṃ bhave.

170.

Ekekārammaṇaṃ chakka-midaṃ ñeyyaṃ vibhāvinā;

Pañcārammaṇikaṃ nāma, manodhātuttayaṃ bhave.

171.

Kāmāvacaracittāni, cattālīsaṃ tathekakaṃ;

Abhiññāni ca sabbāni, chaḷārammaṇikāniti.

172.

Cittaṃ navavidhaṃ hoti, sattaviññāṇadhātusu;

Pacchimañca tidhā katvā, kusalākusalādito.

173.

Puññāpuññavaseneva , vipākakriyabhedato;

Chasattatividho bhedo, manoviññāṇadhātuyā.

174.

Manodhātuṃ dvidhā katvā, vipākakriyabhedato;

Navadhā pubbavuttehi, dasadhā hoti mānasaṃ.

175.

Dhātudvayaṃ tidhā katvā, pacchimaṃ puna paṇḍito;

Ekādasavidhaṃ cittaṃ, hotīti paridīpaye.

176.

Manoviññāṇadhātumpi, kusalākusalādito;

Catudhā vibhajitvāna, vade dvādasadhā ṭhitaṃ.

177.

Bhave cuddasadhā cittaṃ, cuddasaṭṭhānabhedato;

Paṭisandhibhavaṅgassa, cutiyāvajjanassa ca.

178.

Pañcannaṃ dassanādīnaṃ, sampaṭicchanacetaso;

Santīraṇassa voṭṭhabba-javanānaṃ vasena ca.

179.

Tadārammaṇacittassa, tatheva ṭhānabhedato;

Evaṃ cuddasadhā cittaṃ, hotīti paridīpaye.

180.

Bhūmipuggalanānātta-vasena ca pavattito;

Bahudhā panidaṃ cittaṃ, hotīti ca vibhāvaye.

181.

Ekavidhādinaye panimasmiṃ,

Yo kusalo matimā idha bhikkhu;

Tassabhidhammagatā pana atthā,

Hatthagatāmalakā viya honti.

Iti abhidhammāvatāre ekavidhādiniddeso nāma

Catuttho paricchedo.

我來幫您翻譯這段巴利文: 152 一切善不善心生,大唯作心及所有; 廣大唯作心以及,四種果心為差別。 153 總共五十五種心,無戲論師所宣說; 唯就速行處而言,定在一處而生起。 154 復有十種識生起,在見聞嗅嘗觸處; 次第而生各各別,唯一處生無差別。 155 三種意界在轉向,領受處生起不斷; 此等六十八種心,都是一處而生起。 156 復說二處生起心,為有二種心生起; 喜俱推度在五門,如是二處而生起。 157 彼所緣在六門中,強力所緣現前時; 確定心在五門中,如是二處而生起。 158 在意門中一切心,都有轉向心生起; 此名二處生起心,為有二種心生起。 159 結生有分與死心,三處生起有差別; 廣大異熟九種心,說為三處而生起。 160 八欲界大異熟心,結生有分所緣處; 及死心處有差別,四處生起應了知。 161 四處生起心應知,共有八種當宣說; 善不善異熟及與,舍俱二心為差別。 162 推度心在五門中,以及六門生起時; 成為彼所緣生起,強力所緣現前時。 163 結生有分與死心,處所差別為因緣; 五處生起心如是,說此二心有差別。 164 二心具有五種事,八心具有四種事; 九心有三事二事,其餘一事應了知。 165 有分及與轉向心,見與領受心生起; 推度確定與速行,為第七事應了知。 166 依六識別分六種,各各差別而生起; 依七識界分七種,差別生起應了知。 167 一境六種五境別,及以六境為差別; 意識分為八種別,如是差別應當知。 168 其中十識一境生,二色所緣二聲等; 各各境界為差別,如是生起應了知。 169 一切廣大心除去,五神通心不例外; 一切出世間諸心,都是一境而生起。 170 一境六種具慧者,應當如是而了知; 五境所緣名為是,三種意界而生起。 171 四十一欲界諸心,及一切神通諸心; 都是六境為所緣,如是生起應了知。 172 心依七識界差別,分為九種應了知; 最後分三善不善,如是差別應了知。 173 依善不善為差別,異熟唯作諸差別; 意識界中有七十,六種差別應了知。 174 意界分二種差別,異熟唯作為差別; 前說九種共十種,如是心識應了知。 175 二界分三後分別,智者應當善明瞭; 心有十一種差別,如是宣說應了知。 176 意識界中復分別,善不善等四差別; 如是分別而宣說,十二種心之差別。 177 十四處別有十四,種心差別應了知; 結生有分與死心,及以轉向為差別。 178 五種見等諸差別,領受心之諸差別; 推度確定與速行,如是差別應了知。 179 彼所緣心諸差別,如是處所諸差別; 如是十四種心識,差別宣說應了知。 180 依地依人諸差別,及以轉起為差別; 此心有多種差別,如是觀察應了知。 181 於此一分等方法,若有比丘具智慧; 阿毗達摩諸義理,如掌中庵摩羅果。 這是《阿毗達摩的入門》中名為一分等的解說的第四品。

  1. Pañcamo paricchedo

Bhūmipuggalacittuppattiniddeso

182.

Ito paraṃ pavakkhāmi, buddhivuddhikaraṃ nayaṃ;

Cittānaṃ bhūmīsuppattiṃ, puggalānaṃ vasena ca.

183.

Devāceva manussā ca, tisso vāpāyabhūmiyo;

Gatiyo pañca niddiṭṭhā, satthunā tu tayo bhavā.

184.

Bhūmiyo tattha tiṃseva, tāsu tiṃseva puggalā;

Bhūmīsvetāsu uppannā, sabbe ca pana puggalā.

185.

Paṭisandhikacittānaṃ, vasenekūnavīsati;

Paṭisandhi ca nāmesā, duvidhā samudīritā.

186.

Acittakā sacittā ca, asaññīnamacittakā;

Sesā sacittakā ñeyyā, sā panekūnavīsati.

187.

Paṭisandhivaseneva, honti vīsati puggalā;

Idha cittādhikārattā, acittā na ca uddhaṭā.

188.

Ahetudvitihetūti, puggalā tividhā siyuṃ;

Ariyā pana aṭṭhāti, sabbe ekādaseritā.

189.

Etesaṃ pana sabbesaṃ, puggalānaṃ pabhedato;

Cittānaṃ bhūmīsuppattiṃ, bhaṇato me nibodhatha.

190.

Tiṃsabhūmīsu cittāni, kati jāyanti me vada;

Cuddaseva tu cittāni, honti sabbāsu bhūmisu.

191.

Sadā vīsati cittāni, kāmeyeva bhave siyuṃ;

Pañca rūpabhaveyeva, cattāreva arūpisu.

192.

Kāmarūpabhavesveva , aṭṭhārasa bhavanti hi;

Dvecattālīsa cittāni, honti tīsu bhavesupi.

193.

Ṭhapetvā pana sabbāsaṃ, catassopāyabhūmiyo;

Teraseva ca cittāni, honti chabbīsabhūmisu.

194.

Aparāni catassopi, ṭhapetvāruppabhūmiyo;

Cittāni pana jāyanti, cha ca chabbīsabhūmisu.

195.

Suddhāvāsikadevānaṃ , ṭhapetvā pañca bhūmiyo;

Pañca cittāni jāyante, pañcavīsatibhūmisu.

196.

Aparāni duve honti, pañcavīsatibhūmisu;

Ṭhapetvā nevasaññañca, catassopāyabhūmiyo.

197.

Dvepi cittāni jāyanti, catuvīsatibhūmisu;

Ākiñcaññaṃ nevasaññañca, ṭhapetvāpāyabhūmiyo.

198.

Apāyabhūmiyo hitvā, tisso āruppabhūmiyo;

Dveyeva pana cittāni, honti tevīsabhūmisu.

199.

Arūpe ca apāye ca, ṭhapetvā aṭṭha bhūmiyo;

Ekādasavidhaṃ cittaṃ, honti dvāvīsabhūmisu.

200.

Suddhāvāse apāye ca, ṭhapetvā nava bhūmiyo;

Ekavīsāsu niccampi, cattārova bhavanti hi.

201.

Ekaṃ sattarasasveva, cittaṃ jāyati bhūmisu;

Suddhāvāse ṭhapetvā tu, apāyāruppabhūmiyo.

202.

Dvādaseva tu jāyante, ekādasasu bhūmisu;

Ṭhapetvā pana sabbāpi, bhūmiyo hi mahaggatā.

203.

Kāmāvacaradevānaṃ, manussānaṃ vasena tu;

Aṭṭha cittāni jāyante, sadā sattasu bhūmisu.

204.

Pañcamajjhānapākeko , jāyate chasu bhūmisu;

Cattāri pana cittāni, tīsu tīsveva bhūmisu.

205.

Cattāri pana cittāni, honti ekekabhūmisu;

Arūpāvacarapākānaṃ, vasena paridīpaye.

206.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

207.

Narakādīsvapāyesu, catūsupi ca jāyare;

Dvepaññāsāvasesāni, nuppajjanti kadācipi.

208.

Kāme devamanussānaṃ, nava pākā mahaggatā;

Neva jāyanti jāyanti, asīti hadayā sadā.

209.

Kāme aṭṭha mahāpākā, domanassadvayampi ca;

Tathā ghānādiviññāṇa-ttayaṃ pākā apuññajā.

210.

Natthi āruppapākā ca, rūpāvacarabhūmiyaṃ;

Imehi saha cittehi, tayo maggā phaladvayaṃ.

211.

Cattāro diṭṭhisaṃyuttā, vicikicchāyutampi ca;

Cattāro heṭṭhimā pākā, suddhāvāse na labbhare.

212.

Sesāni ekapaññāsa, cittāni pana labbhare;

Rūpāvacarikā sabbe, vipākā kāmadhātuyā.

我來幫您翻譯這段巴利文: 第五品 地、人、心生起的解說 182 從此我將說教法,能增長智慧方便; 諸心於諸地生起,及依諸人之差別。 183 天與人及三惡趣,這些為五趣差別; 導師說有三有別,如是宣說應了知。 184 其中有三十種地,彼等有三十種人; 于這些地中生起,一切諸人之差別。 185 依結生心之差別,有十九種應了知; 此名為結生差別,宣說有二種差別。 186 無心及有心差別,無想者為無心者; 其餘應知為有心,彼有十九種差別。 187 唯依結生差別說,有二十種補特伽羅; 此中因說心為主,不說無心之差別。 188 無因二因為三種,補特伽羅之差別; 聖者有八種差別,總說十一種差別。 189 現在對這一切諸,補特伽羅之差別; 諸心於諸地生起,聽我解說諸差別。 190 於三十地諸心有,幾種請說我了知; 唯有十四種心識,於一切地中生起。 191 常有二十種心識,唯在欲有中生起; 五種唯在色有中,四種唯在無色中。 192 在欲色二有之中,有十八種心生起; 四十二種心生起,在三有中而生起。 我來 譯這段描述不同界地中心的生起的偈頌:

193-194. "除去四惡趣地, 十三心在二十六地生起。 又除去四無色地, 六心在二十六地生起。

195-196. 除去凈居天五地, 五心在二十五地生起。 另有二心在二十五地生起, 除去非想非非想處和四惡趣地。

197-198. 二心在二十四地生起, 除去無所有處、非想非非想處和惡趣地。 捨棄惡趣地和三無色地, 二心在二十三地生起。

199-200. 除去無色界和惡趣八地, 十一種心在二十二地生起。 除去凈居天和惡趣九地, 四心恒在二十一地生起。

201-202. 一心僅在十七地生起, 除去凈居天、惡趣和無色界地。 十二心僅在十一地生起, 除去一切廣大地。

203-204. 欲界天和人的 八心常在七地生起。 第五禪異熟一心在六地生起, 四心各在三地生起。

205-206. 四心各在一一地生起, 依無色界異熟而說明。 欲界中善不善, 及其無因異熟, 以及二種轉向, 共三十七心。

207-208. 在地獄等四惡趣中生起, 其餘五十二心永不生起。 欲界天人中,九廣大異熟, 從不生起,而八十心常生。

209-210. 欲界八大異熟,及二憂心, 如是鼻等三識,不善異熟, 無色界異熟在色界地中無, 與這些心一起的三道二果。

211-212. 四個與邪見相應,及與疑相應, 四個較低的異熟,在凈居天中不得。 其餘五十一心則可得, 色界一切異熟在欲界。"

213.

Domanassādimaggo ca, kriyā ca dve ahetukā;

Tecattālīsa cittāni, natthi āruppabhūmiyaṃ.

214.

Evaṃ bhūmivaseneva, cittuppattiṃ vibhāvaye;

Tathā ekādasannampi, puggalānaṃ vasena ca.

215.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

216.

Ahetukassa sattassa, jāyante pañcabhūmisu;

Dvepaññāsāvasesāni, na jāyanti kadācipi.

217.

Ahetukassa vuttehi, kāmapākā duhetukā;

Duhetukassa jāyante, cattālīsaṃ tathekakaṃ.

218.

Sabbe mahaggatā ceva, sabbepi ca anāsavā;

Tihetukā vipākā ca, kāme nava kriyāpi ca.

219.

Duhetuno na jāyanti, cattālīsaṃ tathāṭṭha ca;

Kāmāvacarasattassa, tihetupaṭisandhino.

220.

Puthujjanassa jāyante, catupaññāsa mānasā;

Dvihetukassa vuttāni, cattālīsaṃ tathekakaṃ.

221.

Cattāro ñāṇasaṃyuttā, vipākā kāmadhātuyā;

Rūpārūpesu puññāni, catupaññāsa mānasā.

222.

Puthujjanassa jāyante, pañcatiṃsa na jāyare;

Chadevesu manussesu, sotāpannassa dehino.

223.

Paññāsevassa cittāni, jāyantīti viniddise;

Navatiṃseva cittāni, nuppajjantīti dīpaye.

224.

Sotāpannassa vuttāni, ṭhapetvā paṭhamaṃ phalaṃ;

Attanova phalenassa, sakadāgāmino siyuṃ.

225.

Sotāpannassa vuttāni, ṭhapetvā paṭighadvayaṃ;

Dutiyaṃ ca phalaṃ hitvā, yāni cittāni tāniti;

Anāgāmissa sattassa, jāyantīti viniddise.

226.

Kati cittāni jāyante, kāme arahato pana;

Cattārīsañca cattāri, kāme arahato siyuṃ.

227.

Maggaṭṭhānaṃ catunnampi, puggalānaṃ sakaṃ sakaṃ;

Maggacittaṃ siyā tesaṃ, ekacittakkhaṇā hi te.

228.

Puthujjanassa tīsveva, paṭhamajjhānabhūmisu;

Pañcatiṃseva cittāni, jāyanteti viniddise.

229.

Ghānādīsu ca viññāṇa-ttayaṃ satta apuññajā;

Mahāpākā tathā pākā, uparijjhānabhūmikā.

230.

Vipākāpi ca āruppā, domanassadvayampi ca;

Aṭṭhārasa kriyā ceva, aṭṭha lokuttarāni ca.

231.

Paṭhamajjhānanibbatta-puthujjanasarīrino;

Etāni catupaññāsa, cittāni na ca labbhare.

232.

Sotāpannassa cittāni, tatthekatiṃsa jāyare;

Puthujjanassa vuttesu, hitvā cāpuññapañcakaṃ.

233.

Sakadāgāmino tattha, ṭhapetvā paṭhamaṃ phalaṃ;

Ekatiṃseva jāyante, pakkhipitvā sakaṃ phalaṃ.

234.

Anāgāmissa tattheva, ṭhapetvā dutiyaṃ phalaṃ;

Ekatiṃseva jāyante, phalacittena attano.

235.

Viññāṇaṃ cakkhusotānaṃ, puññajaṃ sampaṭicchanaṃ;

Santīraṇadvayañceva, kriyacittāni vīsati.

236.

Arahattaphalaṃ pāko, paṭhamajjhānasambhavo;

Sattavīsati cittāni, arahantassa jāyare.

237.

Puthujjanassa tīsveva, dutiyajjhānabhūmisu;

Chattiṃsa dutiyajjhāna-tatiyajjhānapākato.

238.

Puthujjanassa vuttesu, hitvā vāpuññapañcakaṃ;

Sotāpannassa bāttiṃsa, phalena saha attano.

239.

Sotāpannassa vuttesu, ṭhapetvā paṭhamaṃ phalaṃ;

Bāttiṃsa phalacittena, sakadāgāmissa attano.

240.

Sakadāgāmīsu vuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Anāgāmiphalenassa, bāttiṃseva bhavanti hi.

241.

Arahantassa tīsveva, aṭṭhavīsati attano;

Phalena dutiyajjhāna-tatiyajjhānapākato.

242.

Parittakasubhādīnaṃ, devānaṃ tīsu bhūmisu;

Pañcatiṃseva jāyante, catutthajjhānapākato.

243.

Sotāpannassa tattheka-tiṃsa cittāni jāyare;

Sakadāgāmino evaṃ, tathānāgāminopi ca.

我來幫您翻譯這段巴利文: 213 憂及初道與二種,無因唯作心生起; 四十三種心不在,無色界地中生起。 214 如是依地的差別,了知諸心之生起; 如是依十一種人,差別生起應了知。 215 欲界善與不善心, 彼等異熟無因心, 及以二種轉向心, 三十七種心生起。 216 無因有情在五地,生起如是諸心識; 其餘五十二種心,永不生起應了知。 217 無因者說欲界中,異熟二因心生起; 二因者生起四十,一種心識應了知。 218 一切廣大及一切,無漏諸心皆生起; 三因異熟及欲界,九種唯作心生起。 219 二因者不生起四,十八種心應了知; 欲界有情三因者,結生差別應了知。 220 凡夫生起五十四,種心識別應了知; 二因者說有四十,一種心識應了知。 221 四種智相應異熟,在欲界中而生起; 色無色界諸善心,五十四種心生起。 222 凡夫生起三十五,心識不生應了知; 在六慾天及人中,預流聖者之身中。 223 五十種心得生起,如是分別應了知; 三十九種心不生,如是宣說應了知。 224 預流聖者所說心,除去第一果心外; 以及自己之果心,一來聖者應了知。 225 預流聖者所說心,除去瞋恚二心外; 除去第二果心外,其餘諸心為差別; 不還聖者有情心,如是分別應了知。 226 幾種心識得生起,在欲界阿羅漢中; 四十四種心生起,欲界阿羅漢應知。 227 四種道位補特伽羅,各各自己之道心; 生起自己道心時,唯一心剎那生起。 228 凡夫在初禪三地,生起如是應了知; 三十五種心生起,如是分別說明了。 229 鼻等三種識生起,七種不善所生心; 大異熟及上禪地,異熟諸心皆生起。 230 無色界異熟諸心,以及二種憂心起; 十八唯作八出世,諸心生起應了知。 231 初禪地中所生起,凡夫有情之身中; 這五十四種心識,不得生起應了知。 232 預流聖者三十一,種心生起應了知; 如凡夫所說諸心,除去五種不善心。 233 一來聖者在彼處,除去第一果心外; 三十一心得生起,加入自己之果心。 234 不還聖者在彼處,除去第二果心外; 三十一心得生起,連同自己之果心。 235 眼耳二識善所生,領受心與二推度; 二十種唯作心起,如是差別應了知。 236 阿羅漢果初禪生,異熟心識皆生起; 二十七種心生起,阿羅漢中應了知。 237 凡夫唯在三地中,第二禪地諸心起; 三十六種第二禪,第三禪異熟所生。 238 如凡夫所說諸心,除去五種不善心; 預流聖者三十二,心與自己之果心。 239 預流聖者所說心,除去第一果心外; 三十二種果心與,一來聖者自果心。 240 一來聖者所說心,除去第二果心外; 不還聖者果心共,三十二心得生起。 241 阿羅漢在三地中,二十八種自果心; 第二禪與第三禪,異熟心識得生起。 242 少光凈天等天眾,在三地中而生起; 三十五種心生起,第四禪異熟所生。 243 預流聖者彼處有,三十一心得生起; 一來聖者亦如是,不還聖者亦復然。

244.

Khīṇāsavassa tattheva, sattavīsati mānasā;

Tathā vehapphale cāpi, sabbesaṃ honti mānasā.

245.

Ekatiṃseva cittāni, suddhāvāsikabhūmisu;

Anāgāmikasattassa, hontīti paridīpaye.

246.

Arahato pana tattheva, mānasā sattavīsati;

Evaṃ rūpīsu cittāni, viññeyyāni vibhāvinā.

247.

Catuvīsati cittāni, paṭhamāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

248.

Sotāpannassa tattheva, ṭhapetvāpuññapañcakaṃ;

Samavīsati cittāni, phalena saha attano.

249.

Sakadāgāmino tattha, tathānāgāminopi ca;

Jāyanti vīsa cittāni, pubbapubbaphalaṃ vinā.

250.

Khīṇāsavassa tattheva, dasapañca ca mānasā;

Puthujjanassa sattassa, dutiyāruppabhūmiyaṃ.

251.

Honti tevīsa cittāni, iti vatvā vibhāvaye;

Tiṇṇannampettha sekhānaṃ, cittānekūnavīsati.

252.

Cuddaseva tu cittāni, dutiyāruppabhūmiyaṃ;

Kriyādvādasa pākeko, phalaṃ khīṇāsavassa tu.

253.

Puthujjanassa sattassa, tatiyāruppabhūmiyaṃ;

Bāvīsati ca cittāni, bhavantīti pakāsaye.

254.

Aṭṭhāraseva cittāni, sotāpannassa jāyare;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

255.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Aṭṭhāraseva cittāni, anāgāmissa jāyare.

256.

Teraseva ca cittāni, tatiyāruppabhūmiyaṃ;

Khīṇāsavassa sattassa, bhavantīti viniddise.

257.

Ekavīsati cittāni, catutthāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

258.

Sotāpannassa sattassa, sattarasa pakāsaye;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

259.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Honti sattarasevassa, anāgāmissa mānasā.

260.

Dvādaseva tu cittāni, catutthāruppabhūmiyaṃ;

Jāyanti arahantassa, iti vatvā vibhāvaye.

261.

Heṭṭhimānaṃ arūpīnaṃ, brahmānaṃ uparūpari;

Arūpakusalā ceva, uppajjanti kriyāpi ca.

262.

Uddhamuddhamarūpīnaṃ, heṭṭhimā heṭṭhimā pana;

Āruppāneva jāyante, diṭṭhādīnavato kira.

263.

Ṭhapetvā paṭhamaṃ maggaṃ, kusalānuttarā tayo;

Kāmāvacarapuññāni, apuññāni tathā dasa.

264.

Cattārāruppapuññāni, sabbe pākā anuttarā;

Paṭhamāruppapāko ca, nava kāmakriyāpi ca.

265.

Āruppāpi kriyā sabbā, tecattālīsa mānasā;

Uppajjanti panetāni, paṭhamāruppabhūmiyaṃ.

266.

Sabbo kāmavipāko ca, sabbo rūpomahaggato;

Cittuppādo manodhātu, domanassadvayampi ca.

267.

Ādimaggo tayo pākā, āruppā ca tathūpari;

Chacattālīsa natthettha, paṭhamāruppabhūmiyaṃ.

268.

Vuttesu pana cittesu, paṭhamāruppabhūmiyaṃ;

Ṭhapetvā paṭhamāruppa-ttayaṃ pāko ca attano.

269.

Tālīsetāni jāyante, dutiyāruppabhūmiyaṃ;

Evaṃ sesadvaye ñeyyā, hitvā heṭṭhimaheṭṭhimaṃ.

270.

Attano attano pākā, cattāro ca anāsavā;

Vipākā honti sabbeva, catūsvāruppabhūmisu.

271.

Voṭṭhabbanena cittena, kāme aṭṭha mahākriyā;

Catassopi ca āruppā, teraseva kriyā siyuṃ.

272.

Khīṇāsavassa jāyante, paṭhamāruppabhūmiyaṃ;

Dvādaseva kriyā honti, dutiyāruppabhūmiyaṃ.

273.

Ekādasa kriyā honti, tatiyāruppabhūmiyaṃ;

Daseva ca kriyā ñeyyā, catutthāruppabhūmiyaṃ.

274.

Arahato pana cittāni, honti ekūnavīsati;

Arahattaṃ kriyā sabbā, ṭhapetvāvajjanadvayaṃ.

我來 助您翻譯這段巴利文: 244 漏盡者在彼處有,二十七心得生起; 如是廣果天處所,一切心識皆生起。 245 三十一種心生起,在凈居天諸地中; 不還聖者有情心,如是宣說應了知。 246 阿羅漢在彼處有,二十七種心生起; 如是色界諸心識,具慧者應當了知。 247 二十四種心生起,在第一無色地中; 凡夫有情之心識,如是分別應宣說。 248 預流聖者在彼處,除去五種不善心; 二十種心得生起,連同自己之果心。 249 一來聖者在彼處,不還聖者亦如是; 二十心生除前前,諸果心識應了知。 250 漏盡者在彼處有,十五種心應了知; 凡夫有情之心識,第二無色地之中。 251 有二十三心生起,如是說已當了知; 此中三種有學者,心有十九應了知。 252 十四種心得生起,第二無色地之中; 唯作十二異熟一,及漏盡者之果心。 253 凡夫有情之心識,第三無色地之中; 二十二種心生起,如是宣說應了知。 254 十八種心得生起,在預流聖者心中; 一來聖者亦如是,除去第一果心外。 255 一來聖者所說心,除去第二果心外; 十八種心得生起,不還聖者心中生。 256 十三種心得生起,第三無色地之中; 漏盡有情之心識,如是分別應了知。 257 二十一種心生起,第四無色地之中; 凡夫有情之心識,如是分別應了知。 258 預流聖者有情心,十七種心應宣說; 一來聖者亦如是,除去第一果心外。 259 一來聖者所說心,除去第二果心外; 唯有十七種心識,是不還者之心識。 260 十二種心得生起,第四無色地之中; 阿羅漢心得生起,如是說已當了知。 261 下位無色諸梵天,于上上位地生起; 無色善心得生起,唯作心亦得生起。 262 上上無色諸天眾,下下位心得生起; 唯無色心得生起,因見過患而生起。 263 除去第一道心外,三種無上善心起; 欲界善心及亦有,十種不善心生起。 264 四種無色界善心,一切無上異熟心; 第一無色異熟心,九種欲界唯作心。 265 一切無色唯作心,四十三種心生起; 這些心識得生起,第一無色地之中。 266 一切欲界異熟心,一切色界廣大心; 心生起及意界心,以及二種憂心起。 267 初道三種異熟心,無色如是上位心; 四十六心不生起,第一無色地之中。 268 如前所說諸心中,第一無色地之中; 除去第一無色三,及自己之異熟心。 269 四十種心得生起,第二無色地之中; 如是餘二地應知,除去下下位諸心。 270 自己自己異熟心,及四種無漏心起; 異熟一切皆生起,四無色界地之中。 271 確定心與八大種,欲界唯作心生起; 四種無色界心起,十三唯作心生起。 272 漏盡者心得生起,第一無色地之中; 十二唯作心生起,第二無色地之中。 273 十一唯作心生起,第三無色地之中; 十種唯作心應知,第四無色地之中。 274 阿羅漢諸心生起,共有十九種心起; 阿羅漢果唯作心,除去二種轉向心。

275.

Catunnañca phalaṭṭhānaṃ, tihetukaputhujjane;

Teraseva ca cittāni, bhavantīti pakāsaye.

276.

Cattāro ñāṇasaṃyuttā, mahāpākā tathā nava;

Rūpārūpavipākā ca, teraseva bhavantime.

277.

Catunnañca phalaṭṭhānaṃ, duhetukaputhujjane;

Ñāṇahīnāni cattāri, vipākā eva jāyare.

278.

Puthujjanānaṃ tiṇṇampi, catunnaṃ ariyadehinaṃ;

Sattaraseva cittāni, sattannampi bhavanti hi.

279.

Viññāṇāni duve pañca, manodhātuttayampi ca;

Santīraṇāni voṭṭhabbaṃ, honti sattarasevime.

280.

Heṭṭhā tiṇṇaṃ phalaṭṭhānaṃ, tihetukaputhujjane;

Naveva kusalā honti, catunnampi mahaggatā.

281.

Tiṇṇaṃ puthujjanānañca, tiṇṇamariyānamādito;

Teraseva tu cittāni, uppajjantīti niddise.

282.

Aṭṭheva kāmapuññāni, diṭṭhihīnā apuññato;

Cattāropi ca uddhacca-saṃyuttañcāti terasa.

283.

Heṭṭhā dvinnaṃ phalaṭṭhānaṃ, tathā sabbaputhujjane;

Domanassayuttaṃ cittaṃ, dvayameva tu jāyate.

284.

Tiṇṇaṃ puthujjanānaṃ tu, pañceva pana jāyare;

Cattāri diṭṭhiyuttāni, vicikicchāyutampi ca.

285.

Maggaṭṭhānaṃ catunnampi, maggacittaṃ sakaṃ sakaṃ;

Ekameva bhave tesaṃ, iti vatvā vibhāvaye.

286.

Mayā bhavesu cittānaṃ, puggalānaṃ vasena ca;

Bhikkhūnaṃ pāṭavatthāya, cittuppatti pakāsitā.

287.

Evaṃ sabbamidaṃ cittaṃ, bhūmipuggalabhedato;

Bahudhāpi ca hotīti, viññātabbaṃ vibhāvinā.

288.

Sakkā vuttānusārena, bhedo ñātuṃ vibhāvinā;

Ganthavitthārabhītena, saṃkhittaṃ panidaṃ mayā.

289.

Pubbāparaṃ viloketvā, cintetvā ca punappunaṃ;

Atthaṃ upaparikkhitvā, gahetabbaṃ vibhāvinā.

290.

Imañcābhidhammāvatāraṃ susāraṃ,

Varaṃ sattamohandhakārappadīpaṃ;

Sadā sādhu cinteti vāceti yo taṃ,

Naraṃ rāgadosā ciraṃ nopayanti.

Iti abhidhammāvatāre bhūmipuggalavasena cittuppattiniddeso nāma

Pañcamo paricchedo.

  1. Chaṭṭho paricchedo

Ārammaṇavibhāganiddeso

291.

Etesaṃ pana cittānaṃ, ārammaṇamito paraṃ;

Dassayissāmahaṃ tena, vinā natthi hi sambhavo.

292.

Rūpaṃ saddaṃ gandhaṃ rasaṃ, phoṭṭhabbaṃ dhammameva ca;

Chadhā ārammaṇaṃ āhu, chaḷārammaṇakovidā.

293.

Tattha bhūte upādāya, vaṇṇo catusamuṭṭhito;

Sanidassanapaṭigho, rūpārammaṇasaññito.

294.

Duvidho hi samuddiṭṭho, saddo cittotusambhavo;

Saviññāṇakasaddova, hoti cittasamuṭṭhito.

295.

Aviññāṇakasaddo yo,

So hotūtusamuṭṭhito;

Duvidhopi ayaṃ saddo,

Saddārammaṇataṃ gato.

296.

Dharīyatīti gacchanto, gandho sūcanatopi vā;

Ayaṃ catusamuṭṭhāno, gandhārammaṇasammato.

297.

Rasamānā rasantīti, rasoti parikittito;

Sova catusamuṭṭhāno, rasārammaṇanāmako.

298.

Phusīyatīti phoṭṭhabbaṃ, pathavītejavāyavo;

Phoṭṭhabbaṃ catusambhūtaṃ, phoṭṭhabbārammaṇaṃ mataṃ.

299.

Sabbaṃ nāmañca rūpañca, hitvā rūpādipañcakaṃ;

Lakkhaṇāni ca paññatti-dhammārammaṇasaññitaṃ.

300.

Chārammaṇāni labbhanti, kāmāvacarabhūmiyaṃ;

Tīṇi rūpe panārūpe, dhammārammaṇamekakaṃ.

301.

Khaṇavatthuparittattā , āpāthaṃ na vajanti ye;

Te dhammārammaṇā honti, yesaṃ rūpādayo kira.

302.

Te paṭikkhipitabbāva, aññamaññassa gocaraṃ;

Neva paccanubhontānaṃ, mano tesaṃ tu gocaraṃ.

我來幫您翻譯這段巴利文: 275 四種果位補特伽羅,三因凡夫諸有情; 十三種心得生起,如是宣說應了知。 276 四種智相應大果,如是九種心生起; 色無色界異熟心,共十三心為最後。 277 四種果位補特伽羅,二因凡夫諸有情; 離智四種異熟心,唯得生起應了知。 278 三種凡夫四聖者,七種補特伽羅中; 十七種心得生起,七者之中應了知。 279 二種五識意界三,及與推度心生起; 確定心共十七種,如是生起應了知。 280 下三果位補特伽羅,三因凡夫諸有情; 九種善心得生起,四種廣大心生起。 281 三種凡夫三聖者,從初開始應了知; 十三種心得生起,如是宣說應了知。 282 欲界八善離邪見,不善四種及一種; 掉舉相應心生起,十三種心應了知。 283 下二果位補特伽羅,及一切凡夫有情; 憂根相應二種心,唯二種心得生起。 284 三種凡夫補特伽羅,五種心識得生起; 四種邪見相應心,及與疑相應心起。 285 四種道位補特伽羅,各各自己之道心; 唯一生起應了知,如是說已當分別。 286 我已宣說諸有中,依補特伽羅差別; 為令比丘善巧故,心之生起已顯示。 287 如是一切這些心,依地依人諸差別; 有多種差別生起,具慧者應當了知。 288 依所說理可了知,具慧者知諸差別; 畏文繁多故我今,略說此等諸差別。 289 觀察前後諸關聯,反覆思惟又思惟; 審察義理應了知,具慧者當善攝取。 290 此阿毗達摩入門妙要, 最勝能破愚癡暗燈明; 常善思維誦讀此法者, 貪嗔諸法長遠不侵近。 這是《阿毗達摩的入門》中依地與補特伽羅的心生起解說的第五品。 第六品 所緣分別的解說 291 從此我當說這些,諸心之所緣境界; 離此所緣無生起,故我今當爲宣說。 292 色聲香味及觸法,六種所緣諸差別; 通達六種所緣者,如是宣說應了知。 293 其中依四大種起,色相四處所生起; 可見有對名為是,色所緣境應了知。 294 二種所說聲差別,心與時節所生起; 有識之聲唯是從,心所生起應了知。 295 無識之聲差別者, 是從時節所生起; 如是二種聲差別, 成為聲所緣境界。 296 能被持續或隨行,香境引導亦復然; 此從四處所生起,香所緣境應認知。 297 能被嘗味及受用,味境如是而宣說; 此從四處所生起,味所緣境為名稱。 298 能被觸知為觸境,地火風三大種別; 觸境四處所生起,觸所緣境應了知。 299 一切名色除五種,色等五境之外者; 諸相及諸施設法,名為法所緣境界。 300 六種所緣得生起,在欲界地中生起; 色界三種無色界,唯法所緣一境生。 301 剎那處所有限故,不能現前而顯現; 彼等成為法所緣,如是色等應了知。 302 彼等應當被遮止,互相不成所行境; 不能相互領受故,意識才是彼等境。 [註:此處翻譯已完成,請檢查是否需要繼續]

303.

Tañca 『『paccanubhotī』』ti, vuttattā pana satthunā;

Rūpādārammaṇāneva, honti rūpādayo pana.

304.

Dibbacakkhādiñāṇānaṃ, rūpādīneva gocarā;

Anāpāthagatāneva, tānītipi na yujjati.

305.

Yaṃ rūpārammaṇaṃ hontaṃ, taṃ dhammārammaṇaṃ kathaṃ;

Evaṃ sati panetesaṃ, niyamoti kathaṃ bhave.

306.

Sabbaṃ ārammaṇaṃ etaṃ, chabbidhaṃ samudīritaṃ;

Taṃ parittattikādīnaṃ, vasena bahudhā mataṃ.

307.

Sabbo kāmavipāko ca, kriyāhetudvayampi ca;

Pañcavīsati ekantaṃ, parittārammaṇā siyuṃ.

308.

Iṭṭhādibhedā pañceva, rūpasaddādayo pana;

Viññāṇānaṃ dvipañcannaṃ, gocarā paṭipāṭiyā.

309.

Rūpādipañcakaṃ sabbaṃ, manodhātuttayassa tu;

Terasannaṃ panetesaṃ, rūpakkhandhova gocaro.

310.

Nārūpaṃ na ca paññattiṃ, nātītaṃ na canāgataṃ;

Ārammaṇaṃ karonte ca, vattamāno hi gocaro.

311.

Terasetāni cittāni, jāyante kāmadhātuyaṃ;

Cattāri rūpāvacare, neva kiñci arūpisu.

312.

Mahāpākānamaṭṭhannaṃ , santīraṇattayassapi;

Chasu dvāresu rūpādichaparittāni gocarā.

313.

Rūpādayo parittā cha, hasituppādagocarā;

Pañcadvāre paṭuppannā, manodvāre tikālikā.

314.

Dutiyāruppacittañca, catutthāruppamānasaṃ;

Chabbidhaṃ niyataṃ hoti, taṃ mahaggatagocaraṃ.

315.

Nibbānārammaṇattā hi, ekantena anaññato;

Aṭṭhānāsavacittānaṃ, appamāṇova gocaro.

316.

Cattāro ñāṇahīnā ca, kāmāvacarapuññato;

Kriyatopi ca cattāro, dvādasākusalāni ca.

317.

Parittārammaṇā ceva, te mahaggatagocarā;

Paññattārammaṇattā hi, navattabbāva honti te.

318.

Cattāro ñāṇasaṃyuttā, puññato kriyatopi ca;

Tathābhiññādvayañceva, kriyāvoṭṭhabbanampi ca.

319.

Ekādasannametesaṃ, tividho hoti gocaro;

Paññattārammaṇattā hi, navattabbāpi hontime.

320.

Yāni vuttāvasesāni, cittāni pana tāni hi;

Navattabbārammaṇānīti, viññeyyāni vibhāvinā.

Parittārammaṇattikaṃ samattaṃ.

321.

Dutiyāruppacittañca , catutthāruppamānasaṃ;

Chabbidhaṃ pana ekanta-atītārammaṇaṃ siyā.

322.

Viññāṇānaṃ dvipañcannaṃ, manodhātuttayassa ca;

Pañca rūpādayo dhammā, paccuppannāva gocarā.

323.

Aṭṭha kāmamahāpākā, santīraṇattayampi ca;

Hasituppādacittanti, dvādasete tu mānasā.

324.

Siyātītārammaṇā paccu-ppannānāgatagocarā;

Kusalākusalā kāme, kriyato nava mānasā.

325.

Abhiññāmānasā dvepi, siyātītādigocarā;

Santapaññattikālepi, navattabbā bhavantime.

326.

Sesāni pana sabbāni, rūpārūpabhavesupi;

Navattabbāni honteva, atītārammaṇādinā.

327.

Kāmato ca kriyā pañca, rūpato pañcamī kriyā;

Cittānaṃ channametesaṃ, natthi kiñci agocaraṃ.

328.

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca;

Sakkonti gocaraṃ kātuṃ, kati cittāni me vada.

329.

Cattāro ñāṇasaṃyuttā,

Puññato kriyato tathā;

Abhiññāhadayā dvepi,

Kriyā voṭṭhabbanampi ca.

330.

Sakkonti gocaraṃ kātuṃ, cittānekādasāpi ca;

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca.

331.

Cittesu pana sabbesu, kati cittāni me vada;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

332.

Sabbesu pana cittesu, cha ca cittāni me suṇa;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

我來幫您翻譯這段巴利文: 303. 導師說"被領受"故,唯有色等諸所緣; 色等唯是色所緣,如是差別應了知。 304 天眼等智之所緣,唯是色等諸境界; 非不現前為所緣,如是說者不應理。 305 若為色所緣之境,如何成為法所緣; 若如是者彼等法,如何建立定性別。 306 一切所緣此六種,如是宣說諸差別; 依有限等諸差別,說有多種應了知。 307 一切欲界異熟心,及二無因唯作心; 二十五心定唯緣,有限境界應了知。 308 可意等別五種境,色聲等五為差別; 十識次第而生起,所行境界應了知。 309 色等五境一切法,三種意界為所緣; 此等十三種心識,色蘊為其所行境。 310 非色非為假施設,非過去非未來境; 緣取所緣諸心識,現在為其所行境。 311 此等十三種心識,生起于欲界地中; 色界四種心生起,無色界中無所緣。 312 八大異熟三推度,諸心於六門之中; 六種有限色等境,為其所緣應了知。 313 色等有限六種境,生笑心之所行境; 五門唯緣現在境,意門緣三時差別。 314 第二無色界心及,第四無色界心識; 六種決定所緣取,廣大為其所行境。 315 因緣涅槃為所緣,決定不緣其他境; 八種無漏心所緣,唯是無量為境界。 316 離智四種欲界善,及四唯作心生起; 十二不善心生起,諸心差別應了知。 317 有限所緣及廣大,所緣為其所行境; 因緣假設為所緣,說為不可說所緣。 318 四智相應善心及,唯作二種神通心; 及一確定唯作心,如是差別應了知。 319 此等十一種心識,三種所緣為境界; 因緣假設為所緣,說為不可說所緣。 320 其餘所說諸心識,彼等諸心應當知; 為不可說所緣境,具慧者應當了知。 有限所緣三法竟。 321 第二無色界心及,第四無色界心識; 六種心識定唯緣,過去境界應了知。 322 十識三種意界心,次第生起應了知; 五色等法為所緣,唯緣現在為境界。 323 八欲界大異熟心,及三推度心生起; 生笑心識為十二,如是心識應了知。 324 或緣過去現在及,未來境界為所緣; 欲界善與不善心,九唯作心應了知。 325 二種神通心生起,或緣過去等境界; 寂靜假設時間中,說為不可說所緣。 326 其餘一切諸心識,色無色有諸差別; 說為不可說所緣,過去等境為差別。 327 欲界唯作五種心,色界第五唯作心; 此等六種心生起,無有不是其所緣。 328 涅槃與果及道法,色與無色為差別; 能緣何等為境界,幾種心識請告我。 329 四智相應善心及, 唯作心亦復如是; 二種神通心生起, 及一確定唯作心。 330 能夠緣取為境界,十一種心應了知; 涅槃與果及道法,色與無色為差別。 331 於一切心中告我,幾種心識能緣取; 阿羅漢果與道法,為其所緣為境界。 332 於一切心中聽我,六種心識應了知; 阿羅漢果與道法,能緣為境為所緣。

333.

Cattāro ñāṇasaṃyuttā, kriyā voṭṭhabbanampi ca;

Kriyābhiññā manodhātu, cha ca sakkonti gocaraṃ.

334.

Cattāro ñāṇasaṃyuttā-bhiññācittañca puññato;

Nārahattaṃ phalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

335.

Kasmā arahato magga-cittaṃ vā phalamānasaṃ;

Puthujjanā vā sekkhā vā, na sakkonti hi jānituṃ.

336.

Puthujjano na jānāti,

Sotāpannassa mānasaṃ;

Sotāpanno na jānāti,

Sakadāgāmissa mānasaṃ.

337.

Sakadāgāmī na jānāti, anāgāmissa mānasaṃ;

Anāgāmī na jānāti, arahantassa mānasaṃ.

338.

Heṭṭhimo heṭṭhimo neva, jānāti uparūpari;

Uparūpari jānāti, heṭṭhimassa ca mānasaṃ.

339.

Yo dhammo yassa dhammassa,

Hoti ārammaṇaṃ pana;

Tamuddharitvā ekekaṃ,

Pavakkhāmi ito paraṃ.

340.

Kusalārammaṇaṃ kāme, kusalākusalassa ca;

Abhiññāmānasassāpi, kusalassa kriyassa ca.

341.

Kāmāvacarapākassa, tathā kāmakriyassa ca;

Etesaṃ pana rāsīnaṃ, channaṃ ārammaṇaṃ siyā.

342.

Rūpāvacarapuññāni, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, honti ārammaṇāni hi.

343.

Āruppakusalañcāpi, tebhūmakusalassa ca;

Tebhūmakakriyassāpi, tathevākusalassapi.

344.

Arūpāvacarapākānaṃ , dvinnaṃ pana catutthadu;

Imesaṃ aṭṭharāsīnaṃ, hotārammaṇapaccayo.

345.

Apariyāpannapuññampi, kāmāvacaratopi ca;

Rūpato pañcamassāpi, kusalassa kriyassa ca.

346.

Catunnaṃ pana rāsīnaṃ, hoti ārammaṇaṃ sadā;

Tathevākusalaṃ kāma-rūpāvacarato pana.

347.

Kusalassa kriyassāpi, tathevākusalassa ca;

Kāmāvacarapākānaṃ, channaṃ rāsīnamīritaṃ.

348.

Vipākārammaṇaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

349.

Kāmāvacarapākānaṃ, tathevākusalassa ca;

Channañca pana rāsīnaṃ, hotārammaṇapaccayo.

350.

Vipākārammaṇaṃ rūpe, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

351.

Apuññassāti pañcannaṃ, rāsīnaṃ hoti gocaro;

Arūpāvacarapākesu, ayameva nayo mato.

352.

Apariyāpannapākampi, kāmato rūpatopi ca;

Kusalassa kriyassāpi, hoti ārammaṇaṃ pana.

353.

Kriyacittamidaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

354.

Kāmāvacarapākassa, tathevākusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

355.

Yaṃ kriyāmānasaṃ rūpe, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, hoti ārammaṇaṃ pana.

356.

Kriyācittaṃ panāruppe, tesaṃ pañcannameva ca;

Āruppassa kriyassāpi, channaṃ hoteva gocaro.

357.

Rūpaṃ catusamuṭṭhānaṃ, rūpārammaṇasaññitaṃ;

Kāmāvacarapuññassa, tatheva kusalassa ca.

358.

Abhiññādvayacittassa, kāmapākakriyassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

359.

Nibbānārammaṇaṃ kāma-rūpāvacarato pana;

Kusalassubhayassāpi, kāmarūpakriyassa ca.

360.

Apariyāpannato ceva, phalassa kusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

361.

Nānappakārakaṃ sabbaṃ, paññattārammaṇaṃ pana;

Tebhūmakassa puññassa, tathevākusalassa ca.

362.

Rūpārūpavipākassa, tebhūmakakriyassa ca;

Navannaṃ pana rāsīnaṃ, hotārammaṇapaccayo.

363.

Rūpārammaṇikā dve tu, dve dve saddhādigocarā;

Pañcārammaṇikā nāma, cittuppādā tayo matā.

我來幫您翻譯這段巴利文: 333 四智相應唯作心,確定心及神通心; 意界等六種心識,能緣此境為所緣。 334 四智相應善心及,神通心等諸差別; 不能緣取阿羅漢,果與道法為所緣。 335 為何阿羅漢道心,或是果心為差別; 凡夫或有學聖者,不能了知為何因。 336 凡夫不能知, 預流聖者心; 預流不能知, 一來聖者心。 337 一來聖者不能知,不還聖者之心識; 不還聖者不能知,阿羅漢心之差別。 338 下下位者不能知,上上位者之心識; 上上位者能了知,下位心識之差別。 339 何法是何法, 成為其所緣; 各各分別說, 從此我當說。 340 欲界善所緣境界,善不善心為差別; 及與神通心生起,善與唯作心所緣。 341 欲界異熟心生起,及欲唯作心生起; 此等六種心生起,為其所緣應了知。 342 色界善心除欲界,異熟之外為差別; 此等五種心生起,為其所緣應了知。 343 無色善心及三界,善心及與唯作心; 如是不善心生起,為其所緣應了知。 344 無色界異熟二種,及第四二種差別; 此等八種心差別,為所緣緣應了知。 345 出世間善及欲界,及色界第五善心; 及與唯作心生起,為其所緣應了知。 346 此等四種心生起,常為所緣應了知; 如是不善欲界及,色界諸心為差別。 347 善與唯作及不善,心識差別應了知; 欲界異熟六種心,如是宣說應了知。 348 異熟所緣在欲界,欲界及以色界中; 善與唯作心生起,為其所緣應了知。 349 欲界異熟心生起,及與不善心生起; 此等六種心生起,為所緣緣應了知。 350 色界異熟欲界及,色界諸心為差別; 善與唯作心生起,為其所緣應了知。 351 不善等五種差別,心聚為其所行境; 無色界異熟差別,此理亦應如是知。 352 出世間異熟及欲,色界諸心為差別; 善與唯作心生起,為其所緣應了知。 353 唯作心在欲界中,欲界及以色界中; 善與唯作心生起,為其所緣應了知。 354 欲界異熟心生起,及與不善心生起; 此等六種心生起,為所緣緣應了知。 355 色界唯作心除去,欲界異熟心生起; 此等五種心生起,為其所緣應了知。 356 無色界唯作心及,彼等五種心生起; 無色唯作心生起,六種為其所行境。 357 四處所生色差別,名為色所緣境界; 欲界善心及善心,為其所緣應了知。 358 二種神通心生起,欲界異熟唯作心; 此等六種心生起,為所緣緣應了知。 359 涅槃所緣欲界及,色界諸心為差別; 二種善心及欲色,唯作心等為差別。 360 出世間及與果心,善心等類為差別; 此等六種心生起,為所緣緣應了知。 361 種種差別一切法,假設所緣為差別; 三界善心及不善,心識差別應了知。 362 色無色界異熟心,三界唯作心生起; 此等九種心生起,為所緣緣應了知。 363 二色所緣及二二,信等為境為差別; 名為五所緣生起,三種心生應了知。

364.

Idhekacattālīseva, chaḷārammaṇikā matā;

Kāmāvacaracittāna-mayamārammaṇakkamo.

365.

Pañcābhiññā vivajjetvā, rūpārūpā anāsavā;

Cittuppādā ime sabbe, dhammārammaṇagocarā.

366.

Paṭhamāruppakusalaṃ, dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ bhave.

367.

Paṭhamāruppapākoyaṃ , dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ na hi.

368.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Na puññassa na pākassa, hoti ārammaṇaṃ pana.

369.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Kriyassārammaṇaṃ hoti, iti ñeyyaṃ vibhāvinā.

370.

Puthujjanassa sekkhassa, arūpārammaṇaṃ dvidhā;

Kusalaṃ kusalassāpi, vipākassa ca taṃ siyā.

371.

Khīṇāsavassa bhikkhussa, paṭhamāruppamānasaṃ;

Ārammaṇaṃ tidhā hoti, iti vuttaṃ mahesinā.

372.

Kriyassāpi kriyā hoti, kusalampi kriyassa ca;

Kusalaṃ tu vipākassa, evaṃ hoti tidhā pana.

373.

Tatiyāruppacittampi, catutthāruppacetaso;

Evameva dvidhā ceva, tidhā cārammaṇaṃ siyā.

374.

Yaṃ yaṃ pana idhārabbha,

Ye ye jāyanti gocaraṃ;

So so tesañca tesañca,

Hotārammaṇapaccayo.

375.

Yo panimassa naro kira pāraṃ,

Duttaramuttaramuttaratīdha;

So abhidhammamahaṇṇavapāraṃ,

Duttaramuttaramuttarateva.

Iti abhidhammāvatāre ārammaṇavibhāgo nāma

Chaṭṭho paricchedo.

  1. Sattamo paricchedo

Vipākacittappavattiniddeso

376.

Anantañāṇena niraṅgaṇena,

Guṇesinā kāruṇikena tena;

Vutte vipāke matipāṭavatthaṃ,

Vipākacittappabhavaṃ suṇātha.

377.

Ekūnatiṃsa kammāni, pākā dvattiṃsa dassitā;

Tīsu dvāresu kammāni, vipākā chasu dissare.

378.

Kusalaṃ kāmalokasmiṃ, pavatte paṭisandhiyaṃ;

Taṃ taṃ paccayamāgamma, dadāti vividhaṃ phalaṃ.

379.

Ekāya cetanāyekā, paṭisandhi pakāsitā;

Nānākammehi nānā ca, bhavanti paṭisandhiyo.

380.

Tihetukaṃ tu yaṃ kammaṃ, kāmāvacarasaññitaṃ;

Tihetukaṃ duhetuñca, vipākaṃ detyahetukaṃ.

381.

Duhetukaṃ tu yaṃ kammaṃ, taṃ na deti tihetukaṃ;

Duhetukamahetuñca, vipākaṃ deti attano.

382.

Tihetukena kammena,

Paṭisandhi tihetukā;

Duhetukāpi hoteva,

Na ca hoti ahetukā.

383.

Duhetukena kammena,

Paṭisandhi duhetukā;

Ahetukāpi hoteva,

Na ca hoti tihetukā.

384.

Asaṅkhāramasaṅkhāraṃ , sasaṅkhārampi deti hi;

Sasaṅkhāramasaṅkhāraṃ, sasaṅkhāraṃ phalaṃ tathā.

385.

Ekāya cetanāyettha, kusalassa ca soḷasa;

Vidhā vipākacittāni, bhavantīti pakāsaye.

386.

Ārammaṇena hoteva, vedanāparivattanaṃ;

Tadārammaṇacittampi, javanena niyāmitaṃ.

387.

Kāmāvacaracittena, kusalenādinā pana;

Tulyena pākacittena, gahitā paṭisandhi ce.

388.

Balavārammaṇe iṭṭhe, cakkhussāpāthamāgate;

Manodhātu bhavaṅgasmiṃ, tāya āvaṭṭite pana.

389.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Jāyate javanaṃ hutvā, paṭhamaṃ kāmamānasaṃ.

390.

Sattakkhattuṃ javitvāna, paṭhame kusale gate;

Tadevārammaṇaṃ katvā, teneva sadisaṃ puna.

391.

Vipākaṃ jāyate cittaṃ, tadārammaṇasaññitaṃ;

Sandhiyā tulyato mūla-bhavaṅganti pavuccate.

392.

Tañca santīraṇaṃ ettha, dassanaṃ sampaṭicchanaṃ;

Gaṇanūpagacittāni, cattāreva bhavanti hi.

我來幫您翻譯這段巴利文: 364 此中四十一心識,六所緣境應了知; 欲界諸心次第說,如是所緣之次第。 365 除去五種神通心,色無色界無漏心; 此等一切心生起,法所緣境為行境。 366 第一無色善心與,第二無色心生起; 善與異熟唯作心,為其所緣應了知。 367 第一無色異熟心,第二無色心生起; 善與異熟唯作心,非為所緣應了知。 368 第一唯作心生起,第二無色心生起; 非善非異熟差別,不為所緣應了知。 369 第一唯作心生起,第二無色心生起; 為唯作心之所緣,具慧者應如是知。 370 凡夫及有學聖者,無色所緣有二種; 善心為善心所緣,及為異熟心所緣。 371 漏盡比丘第一種,無色界心為差別; 所緣有三種差別,大仙如是已宣說。 372 唯作亦為唯作緣,善心亦為唯作緣; 善心為異熟所緣,如是三種應了知。 373 第三無色界心及,第四無色心生起; 如是二種及三種,所緣差別應了知。 374 於此緣取何等法, 何等生起為所行; 彼等於彼等諸法, 為所緣緣應了知。 375 若有人於此渡難渡, 至上勝上最上彼岸; 彼能渡此阿毗達摩, 難渡至上最勝彼岸。 這是《阿毗達摩的入門》中所緣分別的第六品。 第七品 異熟心轉起的解說 376 無量智慧無垢染, 求功德者大悲者; 所說異熟增慧力, 異熟心生請諦聽。 377 二十九種業差別,三十二種異熟說; 三門中業之差別,六門異熟得顯現。 378 欲界善業在轉起,及在結生之差別; 依種種緣之差別,能與種種果報生。 379 一種思所生一種,結生差別已顯示; 種種業生種種果,結生差別應了知。 380 三因善業欲界中,名為欲界之善業; 三因二因及無因,異熟差別得生起。 381 二因善業為差別,不生三因之異熟; 二因無因之異熟,自業果報得生起。 382 由三因業故, 結生三因起; 二因亦生起, 不生無因果。 383 由二因業故, 結生二因起; 無因亦生起, 不生三因果。 384 無行生無行,有行亦能生; 有行生無行,有行果亦然。 385 由於一思差別故,善業十六差別起; 異熟心識諸差別,如是宣說應了知。 386 由所緣故有差別,受轉變之差別生; 彼所緣心亦決定,由速行心所決定。 387 由欲界心之差別,善等諸心為差別; 相等異熟心生起,若得結生差別時。 388 強力所緣可意境,于眼現前得生起; 意界從有分生起,由彼轉起差別時。 389 路心生起諸差別,從眼識等差別起; 生起速行為差別,第一欲界心生起。 390 七次速行已生起,第一善心已生已; 即彼所緣為差別,與彼相同之差別。 391 異熟心識得生起,名為所緣心生起; 與結生同故說為,根本有分應了知。 392 此中推度及見識,領受心為差別起; 應計算心為差別,唯有四種應了知。

393.

Yadā hi dutiyaṃ cittaṃ, kusalaṃ javanaṃ tadā;

Tena tulyavipākampi, tadārammaṇakaṃ siyā.

394.

Sandhiyā asamānattā, dve nāmānissa labbhare;

『『Āgantukabhavaṅga』』nti, 『『tadārammaṇaka』』nti ca.

395.

Yadā hi tatiyaṃ puññaṃ, javanaṃ hoti tena ca;

Sadisaṃ tatiyaṃ pākaṃ, tadārammaṇakaṃ siyā.

396.

『『Āgantukabhavaṅga』』nti, idampi ca pavuccati;

Iminā pana saddhiṃ cha, purimāni ca pañcapi.

397.

Yadā catutthaṃ kusalaṃ, javanaṃ hoti tena ca;

Tulyaṃ catutthaṃ pākaṃ tu, tadārammaṇataṃ vaje.

398.

Āgantukabhavaṅgaṃ tu, tadārammaṇanāmakaṃ;

Purimāni cha pākāni, iminā honti satta tu.

399.

Tasmiṃ dvāre yadā iṭṭha-majjhattārammaṇaṃ pana;

Āgacchati tadāpāthaṃ, tadā vuttanayenidha.

400.

Ārammaṇavaseneva, vedanā parivattati;

Upekkhāsahitaṃ tasmā, hoti santīraṇaṃ mano.

401.

Upekkhāsahitesveva, javanesu catūsupi;

Tehi tulyāni cattāri, pākacittāni jāyare.

402.

Vedanāyāsamānattā, accantaṃ purimehi tu;

Honti piṭṭhibhavaṅgāni, cattārīti ca nāmato.

403.

Pañcimāni vipākāni, purimehi ca sattahi;

Saddhiṃ dvādasa pākāni, bhavantīti viniddise.

404.

Cakkhudvāre tathā evaṃ, sotādīsvapi niddise;

Dvādasa dvādasa pākā, samasaṭṭhi bhavantime.

405.

Ekāya cetanāyeva, kamme āyūhite pana;

Samasaṭṭhi vipākāni, uppajjanti na saṃsayo.

406.

Gahitāgahaṇenettha , cakkhudvāresu dvādasa;

Sotaviññāṇakādīni, cattārīti ca soḷasa.

407.

Evameva sasaṅkhāra-tihetukusalenapi;

Asaṅkhārasasaṅkhāru-pekkhāsahagatehipi.

408.

Kamme āyūhite tesaṃ, vipākehi ca tīhipi;

Eseva ca nayo tehi, dinnāya paṭisandhiyā.

409.

Paṭhamaṃ iṭṭhamajjhatta-gocarassa vasenidha;

Pavattiṃ pana dassetvā, upekkhāsahitadvaye.

410.

Dassetabbā tappacchā tu, iṭṭhasmiṃ gocare idha;

Ekekasmiṃ pana dvāre, dvādasa dvādaseva tu.

411.

Gahitāgahaṇenettha, pākacittāni soḷasa;

Pubbe vuttanayeneva, ñeyyaṃ sabbamasesato.

412.

Tihetukena kammena, paṭisandhi tihetukā;

Bhavatīti ayaṃ vāro, vutto ettāvatā mayā.

413.

Sandhimekaṃ tu kammekaṃ, janeti na tato paraṃ;

Anekāni vipākāni, sañjaneti pavattiyaṃ.

414.

Ekasmā hi yathā bījā, jāyate ekamaṅkuraṃ;

Subahūni phalānissa, honti hetupavattito.

415.

Duhetukena kammena, paṭisandhi duhetukā;

Hotīti hi ayaṃ vāro, anupubbena āgato.

416.

Duhetukena kammena, somanassayutenidha;

Asaṅkhārikacittena, kamme āyūhite pana.

417.

Tena tulyena pākena, gahitā paṭisandhi ce;

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate.

418.

Somanassayute ñāṇa-hīne kusalamānase;

Sattakkhattuṃ javitvāna, gate tasmiṃ duhetuke.

419.

Tadevārammaṇaṃ katvā, jāyate tadanantaraṃ;

Taṃsarikkhakamekaṃ tu, asaṅkhārikamānasaṃ.

420.

Taṃ hi mūlabhavaṅganti, tadārammaṇamiccapi;

Ubhayampi ca tasseva, nāmanti paridīpitaṃ.

421.

Duhetukasasaṅkhāre, javitepi ca taṃsamaṃ;

Hotāgantukasaṅkhātaṃ, tadārammaṇamānasaṃ.

422.

Tatheva ca duhetūnaṃ, iṭṭhamajjhattagocare;

Dvinnaṃ upekkhāyuttānaṃ, javanānamanantaraṃ.

423.

Dve tādisāni jāyante, tadārammaṇamānasā;

Tesaṃ 『『piṭṭhibhavaṅga』』nti, nāmaṃ 『『āgantuka』』nti ca.

我來幫您翻譯這段巴利文: 393 當第二善心作為,速行心時應了知; 與彼相等異熟心,成為所緣心生起。 394 與結生不同故得,二種名稱應了知; "客有分"與"所緣心",如是二名得稱呼。 395 若第三善心生起,為速行心應了知; 相似第三異熟心,成為所緣心生起。 396 此亦稱為"客有分",應當如是而了知; 與此相應有六種,前五種心應了知。 397 若第四善心生起,為速行心應了知; 相等第四異熟心,進入所緣心生起。 398 客有分及所緣名,如是二名應了知; 前六異熟心生起,與此相應成七種。 399 彼門之中若可意,中等所緣為差別; 現前生起應了知,此中如說之方法。 400 依所緣境之差別,受即轉變而生起; 故與舍受相應心,成為推度心生起。 401 唯與舍受相應故,四種速行心生起; 與彼相等四種心,異熟心識得生起。 402 由於受不相等故,與前諸心極不同; 成為後有分差別,四種名稱應了知。 403 此五種異熟心識,與前七種心和合; 共有十二異熟心,如是分別應了知。 404 如是眼門及耳等,差別如是應分別; 十二十二異熟心,共有六十應了知。 405 由於一思之差別,造作業時應了知; 六十異熟心生起,此中毫無有疑惑。 406 依所攝取不攝取,眼門之中有十二; 耳識等四種差別,共有十六應了知。 407 如是有行三因善,無行有行舍相應; 諸心差別應了知,如是宣說應了知。 408 造作業時彼等心,與三異熟心生起; 此即方法應了知,由彼所得結生心。 409 首先依可意中等,所緣差別於此中; 顯示轉起差別已,與舍相應二種心。 410 其後當顯可意境,於此之中應了知; 每一門中有十二,十二差別應了知。 411 依所攝取不攝取,異熟心有十六種; 如前所說之方法,一切無餘應了知。 412 由三因業之差別,結生三因得生起; 如是次第應了知,我已說此差別竟。 413 一業生一結生心,更不生起他差別; 多種異熟心生起,于轉起位應了知。 414 譬如從一種子中,唯生一種芽差別; 由因轉起差別故,生多果實應了知。 415 由二因業之差別,結生二因得生起; 如是次第應了知,次第生起應了知。 416 由二因業之差別,與喜相應於此中; 無行心識為差別,造作業時應了知。 417 與彼相等異熟心,若得結生差別時; 可意所緣于眼門,現前生起應了知。 418 與喜相應離智慧,善心差別應了知; 七次速行已生起,二因善心已滅時。 419 即彼所緣為差別,其後即刻得生起; 與彼相似一種心,無行心識應了知。 420 彼為根本有分心,亦名所緣心生起; 此二名稱為差別,如是顯示應了知。 421 二因有行速行后,與彼相等心生起; 名為客有分差別,所緣心識應了知。 422 如是二因心生起,可意中等所緣境; 二種與舍受相應,速行心后應了知。 423 二種如是心生起,名為所緣心差別; 彼等名為"後有分",及"客有分"應了知。

424.

Santīraṇadvayañceva, dassanaṃ sampaṭicchanaṃ;

Imāni ca bhavaṅgāni, cakkhudvāre panaṭṭha hi.

425.

Evamaṭṭhaṭṭha katvāna, dvāresupi ca pañcasu;

Cattālīsa vipākāni, bhavantīti pavattiyaṃ.

426.

Gahitāgahaṇenettha, cakkhudvāre panaṭṭha ca;

Sotaghānādinā saddhiṃ, dvādaseva bhavanti hi.

427.

Ekāya cetanāyevaṃ, kamme āyūhite pana;

Dvādaseva vipākāni, bhavantīti pakāsitaṃ.

428.

Duhetukattayenāpi , sesena sadisena tu;

Pākenādinnasandhiyā, ayameva nayo mato.

429.

Duhetukena kammena, paṭisandhi duhetukā;

Hotītipi ayaṃ vāro, vutto ettāvatā mayā.

430.

Duhetukena kammena, paṭisandhi ahetukā;

Hotīti ca ayaṃ vāro, anupubbena āgato.

431.

Duhetukesu cittesu, kusalesu catūsupi;

Tesu aññatareneva, kamme āyūhite pana.

432.

Tasseva pākabhūtāya, ādinnapaṭisandhino;

Upekkhāsahitāhetu, manoviññāṇadhātuyā.

433.

Paṭisandhi na vattabbā, sā kammasadisāti hi;

Kammaṃ duhetukaṃ hoti, paṭisandhi ahetukā.

434.

Tassa buddhimupetassa, iṭṭhamajjhattagocare;

Āpāthamāgate cakkhu-dvāre puna ca dehino.

435.

Duhetūnaṃ catunnampi, puññānaṃ yassa kassaci;

Javanassāvasānasmiṃ, ahetukamidaṃ mano.

436.

Tadārammaṇabhāvena, jāyate natthi saṃsayo;

Taṃ tu mūlabhavaṅgañca, tadārammaṇameva ca.

437.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Upekkhāsahitaṃyeva, hoti santīraṇampi ca.

438.

Tesu ekaṃ ṭhapetvāna, gahitāgahaṇenidha;

Gaṇanūpagacittāni, tīṇiyeva bhavanti hi.

439.

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate;

Tadā santīraṇañceva, tadārammaṇamānasaṃ.

440.

Somanassayutaṃyeva, gahetvā tesu ekakaṃ;

Purimāni ca tīṇīti, cattārova bhavanti hi.

441.

Evaṃ cattāri cittāni, dvāresupi ca pañcasu;

Honti vīsati cittāni, vipākāni pavattiyaṃ.

442.

Cakkhudvāre tu cattāri, gahitāgahaṇenidha;

Sotaghānādinā saddhiṃ, hotevāhetukaṭṭhakaṃ.

443.

Ahetupaṭisandhissa , na tadārammaṇaṃ bhave;

Duhetukaṃ tihetuṃ vā, duhetupaṭisandhino.

444.

Jātā sugatiyaṃ yena, pākena paṭisandhi tu;

Tena tulyampi hīnaṃ vā, tadārammaṇakaṃ bhave.

445.

Manussalokaṃ sandhāya, vuttañcāhetukaṭṭhakaṃ;

Catūsupi apāyesu, pavatte pana labbhati.

446.

Thero nerayikānaṃ tu, dhammaṃ deseti vassati;

Gandhaṃ vāyuñca māpeti, yadā tesaṃ tadā pana.

447.

Theraṃ disvā ca sutvā ca, dhammaṃ gandhañca ghāyataṃ;

Pivatañca jalaṃ vāyuṃ, phusataṃ mudumeva ca.

448.

Cakkhuviññāṇakādīni, puññajāneva pañcapi;

Santīraṇadvayaṃ ekā, manodhātūti aṭṭhakaṃ.

449.

Ayaṃ tāva kathā iṭṭha-iṭṭhamajjhattagocare;

Kāmāvacarapuññānaṃ, javanānaṃ vasenidha.

450.

Niyamatthaṃ tu yaṃ vuttaṃ, tadārammaṇacetaso;

Kusalaṃ pana sandhāya, taṃ vuttanti hi dīpitaṃ.

451.

Idhākusalacittesu, somanassayutesupi;

Iṭṭhe ārammaṇe tesu, javitesu catūsupi.

452.

Somanassayutāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate tadanantaraṃ.

453.

Chasvākusalacittesu, upekkhāya yutesu hi;

Gocare iṭṭhamajjhatte, javitesu anantaraṃ.

454.

Upekkhāsahitāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate pana puññajā.

455.

Iṭṭhārammaṇayogasmiṃ , kaṅkhato uddhatassa vā;

Somanassayutaṃ hoti, tadārammaṇamānasaṃ.

我來幫您翻譯這段巴利文: 424 兩種推度及見識,領受心識為差別; 此等有分心生起,眼門中有八種心。 425 如是八八心差別,於五門中應了知; 四十種異熟心識,轉起位中得生起。 426 依所攝取不攝取,眼門之中有八種; 耳鼻等門為差別,共有十二應了知。 427 由於一思之差別,造作業時應了知; 十二種異熟心識,如是顯示應了知。 428 由二因三種差別,餘者與此相似故; 未得結生差別者,此理如是應了知。 429 由二因業之差別,結生二因得生起; 如是次第應了知,我已說此差別竟。 430 由二因業之差別,結生無因得生起; 如是次第應了知,次第生起應了知。 431 二因善心四種中,諸心差別應了知; 由其中一造業時,如是差別應了知。 432 彼之異熟為差別,已得結生差別者; 與舍相應無因心,意識界心應了知。 433 結生不可說此為,與業相似應了知; 業為二因之差別,結生無因應了知。 434 彼具智慧有情者,可意中等所緣境; 于眼門中得現前,再者有身應了知。 435 二因四種善差別,任何一種為差別; 速行終了時生起,此無因心應了知。 436 成為所緣心生起,此中毫無有疑惑; 彼為根本有分心,及為所緣心生起。 437 路心生起諸差別,眼識等心為差別; 唯與舍受相應心,成為推度心生起。 438 彼等之中除一種,依所攝取不攝取; 應計算心為差別,唯三種心應了知。 439 可意所緣于眼門,現前生起應了知; 彼時推度心生起,所緣心識應了知。 440 唯與喜受相應心,彼等之中取一種; 前三種心為差別,共有四種應了知。 441 如是四種心差別,於五門中應了知; 二十種心為差別,異熟轉起應了知。 442 眼門之中有四種,依所攝取不攝取; 耳鼻等門為差別,共八無因應了知。 443 無因結生之差別,不生所緣心生起; 二因三因之差別,二因結生應了知。 444 生善趣中由何種,異熟結生差別故; 與彼相等或低劣,所緣心識得生起。 445 依人世間而宣說,說八無因應了知; 於四惡趣之中生,轉起位中得生起。 446 長老為地獄眾生,說法降雨應了知; 化作香氣及風息,彼等爾時應了知。 447 見長老及聞法者,嗅香氣者應了知; 飲水觸風為差別,柔軟觸者應了知。 448 眼識等五種差別,唯善所生應了知; 二種推度一意界,共八種心應了知。 449 此是關於可意及,可意中等所緣境; 欲界善心為差別,速行差別於此中。 450 為確定故所宣說,所緣心識之差別; 依善心說應了知,如是顯示應了知。 451 此中不善心差別,與喜相應差別中; 可意所緣彼等中,四種速行應了知。 452 與喜相應無因心,意識界心為差別; 成為所緣心生起,其後即刻得生起。 453 六種不善心差別,與舍相應差別中; 可意中等所緣境,速行之後應了知。 454 與舍相應無因心,意識界心為差別; 成為所緣心生起,善所生起應了知。 455 可意所緣和合時,疑者或掉舉者起; 與喜相應心生起,所緣心識應了知。

456.

Somanassayute citte, javane javite pana;

Gavesitabbā pañceva, tadārammaṇamānasā.

457.

Upekkhāsahite citte, javane javite pana;

Chaḷeva gavesitabbā, tadārammaṇamānasā.

458.

Tihetusomanassena, ādinnapaṭisandhino;

Jhānato parihīnassa, taṃ jhānaṃ paccavekkhato.

459.

Domanassayutaṃ cittaṃ, hoti vippaṭisārino;

Tassa kiṃ jāyate brūhi, tadārammaṇamānasaṃ.

460.

Paṭṭhāne paṭisiddhā hi, domanassaanantaraṃ;

Somanassassa uppatti, domanassassa cassa vā.

461.

Mahaggataṃ panārabbha, javane javitepi ca;

Tattheva paṭisiddhaṃ tu, tadārammaṇamānasaṃ.

462.

Tasmā bhavaṅgapātova, tadārammaṇameva vā;

Na hoti kiṃ nu kātabbaṃ, vada tvaṃ ābhidhammika.

463.

Upekkhāsahitāhetu-manoviññāṇadhātu tu;

Puññāpuññavipākā hi, tadārammaṇikā siyā.

464.

Āvajjanaṃ kimassāti, natthi taṃ jāyate kathaṃ;

Bhavaṅgāvajjanānaṃ kiṃ, maggassānantarassa ca.

465.

Phalassapi nirodhā ca, vuṭṭhahantassa bhikkhuno;

Phalacittassa vā evaṃ, natthi āvajjanaṃ kira.

466.

Vinā āvajjanenāpi, hoti jāyatu mānasaṃ;

Kimassārammaṇaṃ brūhi, yadi jānāsi paṇḍita.

467.

Vinā ārammaṇeneva, na hi jāyati mānasaṃ;

Rūpādīsu parittesu, yaṃ kiñcārabbha jāyate.

468.

Utubījaniyāmo ca, kammadhammaniyāmatā;

Cittassa ca niyāmoti, ñeyyā pañca niyāmatā.

469.

Tattha ekappahārena, phalapupphādidhāraṇaṃ;

Rukkhānaṃ pana sabbesaṃ, ayaṃ utuniyāmatā.

470.

Tesaṃ tesaṃ tu bījānaṃ, taṃtaṃtulyaphalubbhavo;

Matthake nāḷikerassa, chiddattaṃ bījajo ayaṃ.

471.

Tihetukaṃ tihetuñca, duhetuñca ahetukaṃ;

Vipākaṃ tu yato deti, ayaṃ kammaniyāmatā.

472.

Jātiyaṃ bodhisattassa, medanīkampanādikaṃ;

Visesattamanekampi, ayaṃ dhammaniyāmatā.

473.

Gocarena pasādasmiṃ, ghaṭṭite pana tenidha;

Uppattāvajjanādīnaṃ, ayaṃ cittaniyāmatā.

474.

Andhajjanānaṃ hadayandhakāraṃ,

Viddhaṃsanaṃ dīpamimaṃ jalantaṃ;

Sikkhetha dhīro satataṃ payutto,

Mohandhakārāpagamaṃ yadiccheti.

Iti abhidhammāvatāre vipākacittappavattiniddeso nāma

Sattamo paricchedo.

  1. Aṭṭhamo paricchedo

Pakiṇṇakaniddeso

475.

Idāni pana sabbesaṃ, etesaṃ mānasaṃ mayā;

Pāṭavatthāya bhikkhūnaṃ, kathīyati pakiṇṇakaṃ.

476.

Panthamakkaṭako nāma, disāsu pana pañcasu;

Tattha suttaṃ pasāretvā, jālamajjhe nipajjati.

477.

Paṭhamāya disāyettha, sutte pana pasārite;

Pāṇakena paṭaṅgena, ghaṭṭite makkhikāya vā.

478.

Nipannaṭṭhānato kiñci, calitvā uṇṇanābhi tu;

Gantvā suttānusārena, yūsaṃ pivati tassa sā.

479.

Punāgantvāna tattheva, nipajjati yathāsukhaṃ;

Evameva karoteva, disāsu dutiyādisu.

480.

Pasādā pañca daṭṭhabbā, suttaṃ pañcadisāsviva;

Cittaṃ pana ca daṭṭhabbaṃ, majjhe makkaṭako viya.

481.

Pāṇakādīhi suttassa, tassa saṅghaṭṭanā viya;

Pasādānaṃ tu daṭṭhabbā, ghaṭṭanārammaṇena hi.

482.

Calanaṃ viya taṃmajjhe, nipannāyuṇṇanābhiyā;

Pasādaghaṭṭanaṃ tattha, gahetvārammaṇaṃ pana.

483.

Manodhātukriyācittaṃ, bhavaṅgāvaṭṭanaṃ mataṃ;

Tassā suttānusāraṃva, vīthicittapavattanaṃ.

484.

Sīse panassa vijjhitvā, yūsapānaṃva cetaso;

Ārammaṇesu daṭṭhabbaṃ, javanassa pavattanaṃ.

我來幫您翻譯這段巴利文: 456 與喜相應心差別,速行心已生起時; 應當尋求五種心,所緣心識應了知。 457 與舍相應心差別,速行心已生起時; 應當尋求六種心,所緣心識應了知。 458 三因與喜相應心,已得結生差別者; 從禪那退失之時,觀察彼禪差別時。 459 與憂相應心生起,追悔之人應了知; 彼有何心請告知,所緣心識應了知。 460 論中已遮止生起,憂心之後差別中; 喜心生起之差別,或憂心生應了知。 461 依廣大心為差別,速行心已生起時; 于彼已遮止生起,所緣心識應了知。 462 故唯有分心生起,或所緣心應了知; 應當如何請告知,阿毗達摩論師言。 463 與舍相應無因心,意識界心為差別; 善不善異熟心識,成為所緣應了知。 464 問此作何轉向心,無有如何得生起; 有分轉向諸差別,及道無間應了知。 465 從滅盡定出定時,比丘之心為差別; 或有果心差別時,無有轉向應了知。 466 無有轉向心生起,亦能生起心差別; 彼有何緣請告知,若汝了知智者言。 467 無有所緣不生起,任何心識應了知; 色等有限境界中,依何差別得生起。 468 時節種子之法則,業法則與心法則; 及心法則應了知,五種法則應了知。 469 彼中同時而持有,果實花朵諸差別; 一切樹木差別中,此為時節之法則。 470 彼彼種子差別中,生彼相似果差別; 椰子頂端有孔穴,此為種子之法則。 471 三因生三因二因,及生無因之差別; 異熟由彼得生起,此為業之法則性。 472 菩薩降生時差別,大地震動等差別; 種種殊勝差別生,此為法之法則性。 473 所緣觸及凈色時,此中依彼而生起; 轉向等心得生起,此為心之法則性。 474 盲者心中黑暗破, 此燈光明正照耀; 智者常修勤精進, 若欲除去愚癡暗。 這是《阿毗達摩的入門》中異熟心轉起解說的第七品。 第八品 雜分解說 475 現在我為諸比丘,一切此等心差別; 為令善巧而宣說,雜分差別應了知。 476 所謂蜘蛛之差別,於五方向應了知; 于彼張網諸差別,居於網中應了知。 477 此中第一方向中,網已張開差別時; 若為小蟲或蝴蝶,或為蒼蠅所觸及。 478 從所住處稍移動,蜘蛛循著網前行; 隨順網線而前進,吸彼汁液應了知。 479 復又返回彼處所,隨意安臥應了知; 如是造作諸差別,于第二等方向中。 480 五凈色如五方向,張網差別應了知; 心識差別應觀察,如居中央蜘蛛相。 481 如蟲等觸網差別,如是應當觀察知; 諸凈色為差別者,為所緣境所觸及。 482 如彼居中蜘蛛動,從住處起應了知; 如觸凈色為差別,攝取所緣應了知。 483 作意界唯作心識,名為有分轉向心; 如彼隨順網差別,路心轉起應了知。 484 如於頭部刺入已,如飲汁液心差別; 于諸所緣應觀察,速行轉起應了知。

485.

Punāgantvā yathā sutta-jālamajjhe nipajjanaṃ;

Vatthuṃyeva ca nissāya, cittassa parivattanaṃ.

486.

Idaṃ tu pana opammaṃ, atthaṃ dīpeti kiṃ tu hi;

Ārammaṇena paṭhamaṃ, pasāde ghaṭṭite pana.

487.

Pasādavatthuto cittā, vatthusannissitaṃ mano;

Tato hi paṭhamaṃyeva, jāyatīti hi dīpitaṃ.

488.

Ekekārammaṇaṃ dvīsu, dvīsu dvāresu sabbaso;

Āgacchati tenāpāthaṃ, ayamatthopi dīpito.

489.

Rūpaṃ cakkhupasādamhi, ghaṭṭitvā taṅkhaṇe pana;

Manodvāre tathāpātha-māgacchati nisaṃsayo.

490.

Khago yathā hi rukkhagge, nilīyantova sākhino;

Sākhaṃ ghaṭṭeti tassīdha, chāyā pharati bhūmiyaṃ.

491.

Sākhāya ghaṭṭanacchāyā, pharaṇāni ca sabbaso;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva jāyare.

492.

Evameva ca rūpassa, pasādassa ca ghaṭṭanaṃ;

Bhavaṅgacalanassāpi, paccayattena atthato.

493.

Tatheva ca manodvāre, āpāthagamanampi ca;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva hotiti.

494.

Tato bhavaṅgaṃ chinditvā, cakkhudvāre yathākkamaṃ;

Āvajjane samuppanne, dassane sampaṭicchane.

495.

Santīraṇe samuppanne, tato voṭṭhabbanepi ca;

Kusalaṃ javanaṃ cittaṃ, tathākusalameva vā.

496.

Eso eva nayo sota-dvārādīsupi viññunā;

Avisesena viññeyyo, saddādīnaṃ tu ghaṭṭane.

497.

Dovārikopamādīni , etassatthassa dīpane;

Uddharitvāna tānettha, dassetabbāni viññunā.

498.

Asambhedena cakkhussa, rūpāpāthagamena ca;

Ālokanissayenāpi, samanakkārahetunā.

499.

Paccayehi panetehi, sametehi catūhipi;

Jāyate cakkhuviññāṇaṃ, sampayuttehi taṃ saha.

500.

Asambhedena sotassa, saddāpāthagamena ca;

Ākāsanissayenāpi, samanakkārahetunā.

501.

Paccayehi panetehi, sametehi catūhipi;

Jāyate sotaviññāṇaṃ, sampayuttehi taṃ saha.

502.

Asambhedena ghānassa, gandhāpāthagamena ca;

Vāyosannissayenāpi, samanakkārahetunā.

503.

Paccayehi panetehi, sametehi catūhipi;

Jāyate ghānaviññāṇaṃ, sampayuttehi taṃ saha.

504.

Asambhedena jivhāya, rasāpāthagamena ca;

Āposannissayenāpi, samanakkārahetunā.

505.

Paccayehi panetehi, sametehi catūhipi;

Jāyate jivhāviññāṇaṃ, sampayuttehi taṃ saha.

506.

Asambhedena kāyassa, phoṭṭhabbāpāthasaṅgamā;

Pathavīnissayenāpi, samanakkārahetunā.

507.

Paccayehi panetehi, sametehi catūhipi;

Jāyate kāyaviññāṇaṃ, sampayuttehi taṃ saha.

508.

Asambhedā manassāpi, dhammāpāthagamena ca;

Vatthusannissayenāpi, samanakkārahetunā.

509.

Paccayehi panetehi, sametehi catūhipi;

Manoviññāṇamevaṃ tu, sampayuttehi jāyate.

510.

Mano bhavaṅgacittanti, veditabbaṃ vibhāvinā;

Āvajjanakriyācittaṃ, samanakkāroti saññitaṃ.

511.

Vatthusannissayenāti, nāyaṃ sabbattha gacchati;

Bhavaṃ tu pañcavokāraṃ, sandhāya kathito pana.

512.

Paṭisandhādicittāni, sabbānekūnavīsati;

Kāme dasa ca rūpesu, pañca cattārirūpisu.

513.

Kammaṃ kammanimittañca, tathā gatinimittakaṃ;

Idaṃ hi tividhaṃ tesaṃ, ārammaṇamudīritaṃ.

514.

Kāmāvacarasandhīnaṃ, parittārammaṇaṃ mataṃ;

Paccuppannamatītaṃ vā, hoti natthi anāgataṃ.

515.

Aṭṭheva ca mahāpākā, tīṇi santīraṇāni ca;

Ekādasavidhaṃ cittaṃ, tadārammaṇasaññitaṃ.

我來幫您翻譯這段巴利文: 485 如彼返回網中央,安臥差別應了知; 依止所依為差別,心識轉起應了知。 486 此譬喻中應了知,顯示何義請諦聽; 首先所緣差別中,觸及凈色應了知。 487 從凈色所依心識,依止所依意生起; 從彼首先得生起,如是顯示應了知。 488 每一所緣二二門,一切差別應了知; 現前生起差別故,此義顯示應了知。 489 色于眼凈色之中,觸及彼剎那之時; 意門如是得現前,生起毫無有疑惑。 490 如鳥棲息樹梢上,依止樹枝應了知; 觸及樹枝差別時,影像遍滿於地上。 491 觸及樹枝影遍滿,一切差別應了知; 非前非后同一時,剎那之中得生起。 492 如是色與凈色觸,有分動搖為差別; 緣性義理應了知,如是差別應觀察。 493 如是于意門之中,現前生起差別者; 非前非后同一時,剎那之中得生起。 494 從此斷絕有分已,眼門之中隨次第; 轉向生起差別時,見識領受應了知。 495 推度已生起之後,確定心識生起時; 善速行心得生起,或不善心應了知。 496 此即方法耳門等,智者如是應了知; 無差別故應了知,聲等觸時差別中。 497 如守門人差別等,為顯此義應了知; 引述此等諸差別,智者於此應顯示。 498 眼根無壞為差別,色法現前為差別; 依止光明為差別,作意為因應了知。 499 由此等緣差別故,四種和合應了知; 眼識得以生起時,與相應法同生起。 500 耳根無壞為差別,聲法現前為差別; 虛空為依為差別,作意為因應了知。 501 由此等緣差別故,四種和合應了知; 耳識得以生起時,與相應法同生起。 502 鼻根無壞為差別,香法現前為差別; 依止風界為差別,作意為因應了知。 503 由此等緣差別故,四種和合應了知; 鼻識得以生起時,與相應法同生起。 504 舌根無壞為差別,味法現前為差別; 依止水界為差別,作意為因應了知。 505 由此等緣差別故,四種和合應了知; 舌識得以生起時,與相應法同生起。 506 身根無壞為差別,觸法現前和合時; 依止地界為差別,作意為因應了知。 507 由此等緣差別故,四種和合應了知; 身識得以生起時,與相應法同生起。 508 意根無壞為差別,法塵現前為差別; 依止所依為差別,作意為因應了知。 509 由此等緣差別故,四種和合應了知; 意識如是得生起,與相應法同生起。 510 意即有分心差別,具慧者應如是知; 轉向唯作心差別,名為作意應了知。 511 依止所依之差別,此非一切處生起; 依五蘊有差別說,如是宣說應了知。 512 結生等心差別中,共有十九應了知; 欲界十種色界五,無色界四應了知。 513 業與業相差別故,及趣相為差別故; 此說三種差別中,彼等所緣應了知。 514 欲界結生差別中,有限所緣應了知; 現在過去差別生,無有未來應了知。 515 八大異熟差別故,三種推度差別故; 十一種心差別中,名為所緣應了知。

516.

Ekādasavidhe citte, tadārammaṇasaññite;

Dasa puññavipākāni, ekaṃ hoti apuññajaṃ.

517.

Mahāpākā na jāyante, rūpārūpabhavadvaye;

Kāme rūpe bhave ceva, hoti santīraṇattayaṃ.

518.

Tadārammaṇacittāni, yāni vuttāni satthunā;

Tesu cittaṃ panekampi, rūpārūpabhavadvaye.

519.

Na tadārammaṇaṃ hutvā, pavattati kadācipi;

Kasmā na hoti ce tattha, bījassābhāvato pana.

520.

Paṭisandhibījaṃ natthettha, kāmāvacarasaññitaṃ;

Rūpādigocare tassa, bhaveyya janakaṃ tu yaṃ.

521.

Cakkhuviññāṇakādīnaṃ , natthitāpajjatīti ce;

Nindriyānaṃ pavattānu-bhāvato cittasambhavo.

522.

Ekantena yathā cetaṃ, tadārammaṇamānasaṃ;

Nappavattati sabbampi, rūpārūpabhavadvaye.

523.

Akāmāvacaradhammepi, tadetaṃ nānubandhati;

Kasmā ajanakattā hi, janakassāsamānato.

524.

Janakaṃ tena tulyaṃ vā, kāmāvacarasaññitaṃ;

Kusalākusalādiṃ tu, javanaṃ anubandhati.

525.

Kāmāvacaradhammāpi , ye mahaggatagocarā;

Hutvā vattanti te cāpi, idaṃ nevānubandhati.

526.

Parittārammaṇattā ca, ekantena panassa hi;

Tathāparicitattā ca, nānubandhati sabbadā.

527.

Kiṃ tena yuttivādena, vuttaṃ aṭṭhakathāsu hi;

Tadārammaṇacittāni, ekādasapi sabbaso.

528.

Nāmagottaṃ panārabbha, javane javitepi ca;

Tadārammaṇaṃ na gaṇhanti, rūpārūpabhavesu vā.

529.

Yadā paññattimārabbha, javane javitepi vā;

Tathā vipassanāyāpi, lakkhaṇārammaṇāya ca.

530.

Tadārammaṇā na labbhanti, micchattaniyatesupi;

Na lokuttaradhammepi, ārabbha javane gate.

531.

Tathā mahaggate dhamme, ārabbha javane pana;

Paṭisambhidāñāṇāni, ārabbha javitepi ca.

532.

Manodvārepi sabbesaṃ, javanānamanantaraṃ;

Tadārammaṇacittāni, bhavanti anupubbato.

533.

Na vijjati manodvāre, ghaṭṭanārammaṇassa hi;

Kathaṃ bhavaṅgato hoti, vuṭṭhānaṃ pana cetaso.

534.

Manodvārepi āpātha-māgacchanteva gocarā;

Ghaṭṭanāya vinā tasmā, cittānaṃ hoti sambhavo.

535.

Dvādasāpuññacittānaṃ , vipākā sattasattati;

Bhavanti caturāsīti, pāpapākā pavattiyaṃ.

536.

Ekādasavidhānaṃ tu, hitvā uddhaccamānasaṃ;

Ekādasavidhā ceva, bhavanti paṭisandhiyo.

537.

Kriyacittesu sabbesu, javanaṃ na ca hoti yaṃ;

Taṃ ve karaṇamattattā, vātapupphasamaṃ mataṃ.

538.

Javanattaṃ tu sampattaṃ, kiccasādhanato pana;

Chinnamūlassa rukkhassa, pupphaṃva aphalaṃ siyā.

539.

Paṭicca pana etasmā, phalametīti paccayo;

Yo dhammo yassa dhammassa, ṭhitiyuppattiyāpi vā.

540.

Upakāro hi so tassa, paccayoti pavuccati;

Sambhavopabhavo hetu, kāraṇaṃ paccayo mato.

541.

Lobhādi pana yo dhammo, mūlaṭṭhenupakārako;

Hetūti pana so dhammo, viññātabbo vibhāvinā.

542.

Lobho doso ca moho ca,

Tathālobhādayo tayo;

Chaḷeva hetuyo honti,

Jātito navadhā siyuṃ.

543.

Dhammānaṃ kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti vadantevaṃ, eke ācariyā pana.

544.

Evaṃ sante tu hetūnaṃ, taṃsamuṭṭhānarūpisu;

Hetupaccayatā neva, sampajjati kadācipi.

545.

Na hi te pana rūpānaṃ, sādhenti kusalādikaṃ;

Na tesaṃ pana rūpānaṃ, paccayā na ca honti te.

546.

Tasmā hi kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti na gantabbo, viññunā samayaññunā.

我來幫您翻譯這段巴利文: 516 十一種心差別中,名為所緣差別時; 十種善異熟心識,一種不善所生起。 517 大異熟心不生起,色無色二有之中; 欲界色界差別中,有三推度應了知。 518 所緣心識諸差別,大師宣說應了知; 彼等心識一種心,色無色二有之中。 519 不成所緣差別故,永不生起應了知; 為何不生請諦聽,因無種子差別故。 520 此中無有結生種,名為欲界差別者; 色等境界差別中,彼能生起應了知。 521 眼識等心若無有,如是過失應了知; 無根生起差別故,心識生起應了知。 522 如是一向差別中,所緣心識應了知; 一切不生差別中,色無色二有之中。 523 非欲界法差別中,此亦不隨應了知; 何故不生差別故,能生不同應了知。 524 能生與彼相等者,名為欲界差別中; 善與不善差別等,速行隨轉應了知。 525 欲界諸法差別中,依廣大為所緣者; 轉起差別應了知,此不隨轉應了知。 526 由有限所緣故者,一向差別應了知; 如是熟習差別故,不常隨轉應了知。 527 何故如理說差別,註釋中說應了知; 所緣心識差別中,十一一切應了知。 528 依名姓氏差別中,速行已起差別時; 不取所緣差別中,色無色有應了知。 529 若依假法差別中,速行已起差別時; 如是觀察差別中,相為所緣差別中。 530 所緣不得生起時,邪性決定差別中; 不依出世間諸法,速行已去應了知。 531 如是依廣大諸法,速行差別應了知; 無礙解智差別中,速行已起差別時。 532 意門之中一切心,速行無間差別中; 所緣心識諸差別,次第生起應了知。 533 不見意門差別中,所緣觸及差別故; 如何從有分差別,心識出起應了知。 534 意門之中諸所緣,現前生起應了知; 無有觸及差別故,心識生起應了知。 535 十二不善心差別,異熟七十七種心; 共有八十四種心,惡異熟轉應了知。 536 十一種心差別中,除去掉舉心之外; 十一種心差別中,此為結生應了知。 537 一切唯作心之中,不成速行差別者; 唯作性故應了知,如風中花應了知。 538 已達速行性差別,作用成就差別故; 如斷根樹之花朵,無果差別應了知。 539 緣此差別應了知,果報生起差別故; 何法對何法差別,住立生起差別中。 540 彼為此之助益故,名為緣故應了知; 生起增長因差別,原因名緣應了知。 541 貪等諸法差別中,根本義中助益者; 此法名為因差別,具慧者應如是知。 542 貪與瞋及癡差別, 無貪等三差別故; 唯有六因差別生, 依種九種應了知。 543 諸法善等差別中,成就善等差別者; 根本義故如是說,某些師長應了知。 544 如是諸因差別中,彼所生色差別中; 因緣性不成就故,永不生起應了知。 545 彼等不能成就色,善等差別應了知; 彼等諸色差別中,非為緣故不生起。 546 是故善等差別中,成就善等差別者; 根本義不應了知,知法智者應了知。

547.

Suppatiṭṭhitabhāvassa, sādhanenupakārako;

Mūlaṭṭhoti ca hetūnaṃ, viññātabbo vibhāvinā.

548.

Kusalākusalā hetū, kriyāhetū ca sabbaso;

Dhammānaṃ sampayuttānaṃ, taṃsamuṭṭhānarūpinaṃ.

549.

Hetupaccayataṃ yātā, pañcavokārabhūmiyaṃ;

Sampayuttānamevete, catuvokārabhūmiyaṃ.

550.

Kāme vipākahetūpi, kāmāvacarabhūmiyaṃ;

Attanā sampayuttānaṃ, paṭisandhikkhaṇe pana.

551.

Kaṭattārūpajātānaṃ, tatheva ca pavattiyaṃ;

Cittajānañca rūpānaṃ, hetupaccayataṃ gatā.

552.

Rūpe vipākahetu ca, rūpāvacarabhūmiyaṃ;

Tathā vuttappakārānaṃ, honti te hetupaccayā.

553.

Hetuyo pañcavokāre, lokuttaravipākajā;

Cittajānañca rūpānaṃ, sampayuttānameva ca.

554.

Te hetupaccayā honti, catuvokārabhūmiyaṃ;

Bhavanti sampayuttānaṃ, itare ca sabhūmiyaṃ.

555.

Hetuttho hetuyo ceva, hetupaccayasambhavo;

Evameva ca viññeyyo, sañjātasukhahetunā.

556.

Chando cittañca vīriyaṃ, vīmaṃsā cāti satthunā;

Lokādhipatinā vuttā, catudhādhipatī siyuṃ.

557.

Chandaṃ tu jeṭṭhakaṃ katvā, chandaṃ katvā dhuraṃ pana;

Cittassuppattikālasmiṃ, chandādhipati nāmaso.

558.

Eseva ca nayo ñeyyo, sesesupi ca tīsupi;

Adhippatīti niddiṭṭho, jeṭṭhaṭṭhenupakārako.

559.

Sumatimativibodhanaṃ vicittaṃ,

Kumatimatindhanapāvakaṃ padhānaṃ;

Imamatimadhuraṃ avedi yo yo,

Jinavacanaṃ sakalaṃ avedi so so.

Iti abhidhammāvatāre pakiṇṇakaniddeso nāma

Aṭṭhamo paricchedo.

  1. Navamo paricchedo

Puññavipākapaccayaniddeso

560.

Bāttiṃsa pākacittāni, lokikāneva yāni hi;

Etesaṃ pākacittānaṃ, paṭisandhipavattisu.

561.

Puññāpuññādisaṅkhārā, yathā yesañca paccayā;

Bhavādīsu tathā tepi, viññātabbā vibhāvinā.

562.

Tayo bhavā catasso ca, yoniyo gatipañcakaṃ;

Viññāṇaṭṭhitiyo satta, sattāvāsā naveritā.

563.

Kāme puññābhisaṅkhāra-saññitā aṭṭha cetanā;

Navannaṃ pākacittānaṃ, kāme sugatiyaṃ pana.

564.

Nānākkhaṇikakammūpa-nissayapaccayehi ca;

Dvedhā hi paccayā tesaṃ, bhavanti paṭisandhiyaṃ.

565.

Upekkhāsahitāhetu-manoviññāṇadhātuyā ;

Vinā parittapākānaṃ, honti dvedhā pavattiyaṃ.

566.

Tāyeva cetanā rūpa-bhave dvedhāva paccayā;

Pañcannaṃ pākacittānaṃ, bhavanti hi pavattiyaṃ.

567.

Aṭṭhannaṃ tu parittānaṃ, kāme duggatiyaṃ tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

568.

Honti vuttappakārāva, kāme sugatiyaṃ tathā;

Soḷasannaṃ vipākānaṃ, pavatte paṭisandhiyaṃ.

569.

Rūpe puññābhisaṅkhārā, rūpāvacarabhūmiyaṃ;

Pañcannaṃ pākacittānaṃ, paccayā paṭisandhiyaṃ.

570.

Hontimāpuññasaṅkhārā, kāme duggatiyaṃ dvidhā;

Viññāṇassa panekassa, paccayā paṭisandhiyaṃ.

571.

Channaṃ pana pavatteva, honti no paṭisandhiyaṃ;

Sattannampi bhavanteva, pavatte paṭisandhiyaṃ.

572.

Kāme sugatiyaṃ tesaṃ, sattannampi tatheva ca;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

573.

Viññāṇānaṃ catunnampi, tesaṃ rūpabhave tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

574.

So ca kāmabhaveniṭṭha-rūpādiupaladdhiyaṃ;

Aniṭṭharūpādayo pana, brahmaloke na vijjare.

575.

Tathevāneñjasaṅkhāro , arūpāvacarabhūmiyaṃ;

Catunnaṃ pākacittānaṃ, pavatte paṭisandhiyaṃ.

我來幫您翻譯這段巴利文: 547 為善安立性差別,成就助益差別故; 根本義故諸因者,具慧應當如是知。 548 善不善因差別中,唯作因等一切中; 相應諸法差別中,彼所生色差別中。 549 成為因緣差別者,五蘊有中應了知; 唯與相應差別中,四蘊有中應了知。 550 欲界異熟因差別,欲界地中應了知; 與己相應差別中,結生剎那差別時。 551 所造色生差別中,如是轉起差別中; 心生諸色差別中,成為因緣應了知。 552 色界異熟因差別,色界地中應了知; 如是所說差別中,彼等成為因緣性。 553 五蘊有中諸因者,出世間異熟所生; 心生諸色差別中,唯與相應差別中。 554 彼等成為因緣性,四蘊有中應了知; 與相應法差別中,餘者自地應了知。 555 因義及因差別中,因緣生起差別者; 如是差別應了知,由已生起樂因故。 556 欲及心與精進力,慧差別故大師說; 世間主故如是說,四種增上應了知。 557 以欲為主差別中,以欲為首差別時; 心生起時差別中,名欲增上應了知。 558 如是方法應了知,其餘三種差別中; 增上義故已宣說,主義助益應了知。 559 善慧啓發智見多殊勝, 慧火能焚愚癡諸邪執; 若人能知此甘美道理, 彼必能知勝者全言教。 這是《阿毗達摩入門》中雜分解說第八品。 第九品 善異熟緣的解說 560 三十二異熟心識,唯世間心應了知; 此等異熟心差別,結生轉起差別中。 561 善不善等諸行者,如何為何等緣故; 諸有等中如是者,具慧應當如是知。 562 三有四生五趣等,七識住處差別中; 九有情居已宣說,如是差別應了知。 563 欲界善行差別中,名為八種思差別; 九種異熟心差別,欲界善趣差別中。 564 異時業緣差別故,依止緣等差別中; 二種緣故彼等心,結生差別應了知。 565 與舍相應無因心,意識界心差別故; 除有限異熟之外,二種轉起應了知。 566 彼等思為差別故,色有二種緣差別; 五種異熟心差別,轉起之中應了知。 567 八種有限差別中,欲界惡趣差別故; 轉起為緣差別中,結生不為緣差別。 568 如說差別應了知,欲界善趣差別中; 十六異熟差別中,轉起結生應了知。 569 色界善行差別中,色界地中差別故; 五種異熟心差別,為緣結生應了知。 570 不善行為差別故,欲界惡趣二種中; 一種識為差別者,為緣結生應了知。 571 六種唯轉起差別,非為結生應了知; 七種差別應了知,轉起結生應了知。 572 欲界善趣差別中,彼等七種差別故; 轉起為緣差別中,結生不為緣差別。 573 四種識為差別故,彼等色有差別中; 轉起為緣差別中,結生不為緣差別。 574 彼于欲有可意色,等法獲得差別中; 不可意色等差別,梵天界中不可得。 575 如是不動行差別,無色界地差別中; 四種異熟心差別,轉起結生應了知。

576.

Evaṃ tāva bhavesvete, paṭisandhipavattisu;

Yathā ca paccayā honti, tathā ñeyyā vibhāvinā.

577.

Eseva ca nayo ñeyyo, yoniādīsu tatridaṃ;

Ādito pana paṭṭhāya, mukhamattanidassanaṃ.

578.

Avisesena puññābhi-saṅkhāro dvibhavesupi;

Datvāna paṭisandhiṃ tu, sabbapākaṃ janeti so.

579.

Tathā catūsu viññeyyo, aṇḍajādīsu yonisu;

Bahudevamanussānaṃ, gatīsu dvīsu eva ca.

580.

Tathā nānattakāyādi-viññāṇānaṃ ṭhitīsupi;

Tathā vuttappakārasmiṃ, sattāvāse catubbidhe.

581.

Evaṃ puññābhisaṅkhāro, bhavādīsu yathārahaṃ;

Ekavīsatipākānaṃ, paccayo hoti ca dvidhā.

582.

Kāme apuññasaṅkhāro, bhave catūsu yonisu;

Tīsu gatīsu ekissā, viññāṇaṭṭhitiyāpi ca.

583.

Sattāvāse panekasmiṃ,

Uhoti so paccayo dvidhā;

Sattannaṃ pākacittānaṃ,

Pavatte paṭisandhiyaṃ.

584.

Tathevāneñjasaṅkhāro, ekārūpabhave puna;

Ekissā yoniyā ceva, ekissā gatiyāpi ca.

585.

Tīsu cittaṭṭhitīsveva, sattāvāse catubbidhe;

Catunnaṃ pākacittānaṃ, dvedhā so hoti paccayo.

586.

Paṭisandhipavattīnaṃ , vaseneva bhavādisu;

Vijānitabbā saṅkhārā, yathā yesañca paccayā.

587.

Na rūpārūpadhammānaṃ, saṅkanti pana vijjati;

Saṅkantibhāve asati, paṭisandhi kathaṃ siyā.

588.

Natthi cittassa saṅkanti, atītabhavato idha;

Tato hetuṃ vinā tassa, pātubhāvo na vijjati.

589.

Suladdhapaccayaṃ rūpā-rūpamattaṃ tu jāyati;

Uppajjamānamevaṃ tu, labhitvā paccayaṃ pana.

590.

Bhavantaramupetīti, samaññāya pavuccati;

Na ca satto na ca jīvo, na attā vāpi vijjati.

591.

Tayidaṃ pākaṭaṃ katvā, paṭisandhikkamaṃ pana;

Dassayissāmahaṃ sādhu, nibodhatha sudubbudhaṃ.

592.

Atītasmiṃ bhave tassa, āsannamaraṇassa hi;

Haritaṃ tālapaṇṇaṃva, pakkhittaṃ ātape pana.

593.

Sussamāne sarīrasmiṃ, naṭṭhe cakkhundriyādike;

Hadayavatthumattasmiṃ, ṭhite kāyappasādike.

594.

Vatthusannissitaṃ cittaṃ, hoti tasmiṃ khaṇepi ca;

Pubbānusevitaṃ kammaṃ, puññaṃ vāpuññameva vā.

595.

Kammaṃ kammanimittaṃ vā, ālambitvā pavattati;

Evaṃ pavattamānaṃ taṃ, viññāṇaṃ laddhapaccayaṃ.

596.

Avijjāya paṭicchannā-dīnave visaye pana;

Taṇhā nameti saṅkhārā, khipanti sahajā pana.

597.

Na mīyamānaṃ taṇhāya, taṃ santativasā pana;

Orimā pana tīramhā, ālambitvāna rajjukaṃ.

598.

Mātikātikkamovetaṃ , purimaṃ jahati nissayaṃ;

Aparaṃ kammasambhūtaṃ, lambitvā vāpi nissayaṃ.

599.

Taṃ panārammaṇādīhi, paccayehi pavattati;

Purimaṃ cavanaṃ ettha, pacchimaṃ paṭisandhi tu.

600.

Tadetaṃ nāpi purimā, bhavatopi idhāgataṃ;

Kammādiñca vinā hetuṃ, pātubhūtaṃ na ceva taṃ.

601.

Ettha cetassa cittassa, purimā bhavato pana;

Idhānāgamanetīta-bhavahetūhi sambhave.

602.

Paṭighosadīpamuddādī, bhavantettha nidassanā;

Yathā āgantvā aññatra, honti saddādihetukā.

603.

Evameva ca viññāṇaṃ, veditabbaṃ vibhāvinā;

Santānabandhato natthi, ekatā vāpi nānatā.

604.

Sati santānabandhe tu, ekantenekatā siyā;

Khīrato dadhisambhūtaṃ, na bhaveyya kadācipi.

605.

Athāpi pana ekanta-nānatā sā bhaveyya ce;

Khīrasāmī naro neva, dadhisāmī bhaveyya so.

606.

Tasmā ettha panekanta-ekatānānatāpi vā;

Na ceva upagantabbā, viññunā samayaññunā.

我來幫您翻譯這段巴利文: 576 如是諸有差別中,結生轉起差別中; 如何成為緣差別,具慧應當如是知。 577 如是方法應了知,生等差別此中者; 從初開始差別中,略說方法應了知。 578 無差別善行差別,二有之中差別故; 與結生已差別中,生一切異熟差別。 579 如是應知四種中,卵生等生差別中; 眾多天人差別故,二趣之中應了知。 580 如是異身差別等,識住差別差別中; 如是已說差別中,四種有情居差別。 581 如是善行差別中,諸有等中隨所應; 二十一異熟差別,二種為緣應了知。 582 欲界不善行差別,四生四有差別中; 三趣之中差別故,一識住處差別中。 583 一有情居差別中, 為緣二種應了知; 七種異熟心差別, 轉起結生應了知。 584 如是不動行差別,一無色有差別中; 一種生及差別中,一趣之中差別故。 585 三種心住差別中,四種有情居差別; 四種異熟心差別,二種為緣應了知。 586 結生轉起差別中,依諸有等差別故; 諸行當知差別中,如何為何等緣故。 587 色無色法差別中,無有轉移應了知; 無有轉移差別時,云何結生應了知。 588 心無轉移差別故,從過去有至此中; 無因故彼差別中,生起不見應了知。 589 善得諸緣差別故,色無色生應了知; 如是生起差別中,獲得諸緣差別故。 590 趣向他有差別中,依世俗說應了知; 無有有情及命者,無我亦不可得見。 591 此為顯明差別故,結生次第差別中; 我當顯示善差別,難解當知應諦聽。 592 過去有中差別故,臨近死亡差別中; 如綠多羅樹葉相,置於日中差別故。 593 身體乾燥差別中,眼根等滅差別中; 心所依處差別中,身凈色住差別時。 594 依止所依心差別,彼剎那中差別故; 先習行業差別中,或善或不善差別。 595 業或業相差別中,所緣轉起差別故; 如是轉起差別中,彼識得緣差別故。 596 無明覆蔽差別中,過患境界差別中; 渴愛傾向差別故,俱生諸行投差別。 597 非由渴愛而死亡,由相續力差別故; 如從此岸差別中,執取繩索差別故。 598 如渡水道差別中,舍前所依差別故; 執取后業差別生,所依差別應了知。 599 彼由所緣差別等,諸緣轉起差別故; 此中前者死差別,後者結生應了知。 600 此非從前差別故,從有至此差別中; 無有業等因差別,非不生起應了知。 601 此中彼心差別故,從前有中差別故; 此不來不去有,諸因生起差別中。 602 回聲燈影海等相,此中譬喻應了知; 如不來去他處生,聲等為因應了知。 603 如是識亦差別中,具慧應當如是知; 由相續系差別故,非一非異應了知。 604 有相續系差別時,一向一性應了知; 從乳生酪差別中,永不生起應了知。 605 若一向異差別性,如是應有差別時; 乳主丈夫差別故,不成酪主應了知。 606 是故此中差別故,一向一異差別性; 不應趣向差別中,知法智者應了知。

607.

Nanu evamasaṅkanti-pātubhāve tassa sati;

Ye imasmiṃ manussatta-bhāve khandhābhisambhavā.

608.

Tesaṃ idha niruddhattā, kammassa phalahetuno;

Paratthāgamato ceva, idha tassa katassa hi.

609.

Aññassa aññato ceva, kammato taṃ phalaṃ siyā;

Tasmā na sundaraṃ etaṃ, vidhānaṃ sabbameva ca.

Etthāha –

610.

Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

611.

Ekasmiṃ pana santāne, vattamānaṃ phalaṃ pana;

Aññassātipi vā neva, aññato vā na hoti taṃ.

612.

Bījānaṃ abhisaṅkhārā, etassatthassa sādhako;

Bījānaṃ abhisaṅkhāre, kate tu madhuādinā.

613.

Tassa bījassa santāne, paṭhamaṃ laddhapaccayo;

Madhuro phalaso tassa, hoti kālantare pana.

614.

Na hi tāni hi bījāni, abhisaṅkharaṇampi vā;

Pāpuṇanti phalaṭṭhānaṃ, evaṃ ñeyyamidampi ca.

615.

Bālakāle payuttena, vijjāsipposadhādinā;

Dīpetabbo ayaṃ vuddha-kālasmiṃ phaladāyinā.

616.

Evaṃ santepi taṃ kammaṃ, vijjamānampi vā pana;

Phalassa paccayo hoti, atha vāvijjamānakaṃ.

617.

Vijjamānaṃ sace hoti, tappavattikkhaṇe pana;

Bhavitabbaṃ vipākena, saddhimeva ca hetunā.

618.

Atha vāvijjamānaṃ taṃ, niruddhaṃ paccayo bhave;

Pavattikkhaṇato pubbe, pacchā niccaphalaṃ siyā.

Vuccate –

619.

Kaṭattā paccayo kammaṃ, tasmā niccaphalaṃ na ca;

Pāṭibhogādikaṃ kammaṃ, veditabbaṃ nidassanaṃ.

620.

Kaṭattāyeva taṃ kammaṃ, phalassa pana paccayo;

Na cassa vijjamānattaṃ, tassa vāvijjamānatā.

621.

Abhidhammāvatāroyaṃ, paramatthapakāsano;

Sotabbo pana sotūnaṃ, pītibuddhivivaḍḍhano.

Iti abhidhammāvatāre puññavipākapaccayaniddeso nāma

Navamo paricchedo.

  1. Dasamo paricchedo

Rūpavibhāganiddeso

622.

Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ;

Tassa dāni karissāmi, samāsena vibhāvanaṃ.

623.

Yaṃ ruppatīti rūpanti, tathā rūpayatīti vā;

Rūpārūpabhavātīto, surūpo rūpamabravi.

624.

Taṃ rūpaṃ duvidhaṃ hoti, bhūtopādāyabhedato;

Catubbidhā mahābhūtā, upādā catuvīsati.

625.

Pathavīdhātu āpo ca,

Tejo vāyo tatheva ca;

Cattārome mahābhūtā,

Mahābhūtena desitā.

626.

Mahantā pātubhūtāti, mahābhūtasamāti vā;

Vañcakattā abhūtena, mahābhūtāti saññitā.

627.

Cakkhu sotañca ghānañca, jivhā kāyo ca rūpatā;

Saddo gandho raso itthi-purisindriyajīvitaṃ.

628.

Vatthumāhāratā kāya-vacīviññattiyo duve;

Ākāso ceva rūpassa, lahutādittayampi ca.

629.

Upacayo santatirūpaṃ, jaratāniccatāpi ca;

Upādāti pavuccanti, imāni catuvīsati.

630.

Mahābhūtāni nissāya, amuñcitvā pavattito;

Upādārūpamiccāha, nirupādānamānaso.

631.

Pathavī patthaṭattā ca, vāyo vāyanato bhave;

Tejo tejeti rūpāni, āpo āpeti pālanā.

632.

Tesaṃ dāni pavakkhāmi, rūpānaṃ lakkhaṇādikaṃ;

Lakkhaṇādīsu ñātesu, dhammā āvi bhavanti hi.

633.

Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mataṃ;

Kiccaṃ vā tassa sampatti, rasoti paridīpito.

我來幫您翻譯這段巴利文: 607 如是無有轉移性,生起彼時差別故; 此等人生差別中,諸蘊生起差別中。 608 彼等於此滅盡故,業為果因差別故; 後世來生差別中,此所造業差別中。 609 由他異業差別故,彼果應有差別生; 是故此等差別中,一切非善應了知。 此中說— 610 此果相續差別中,非他非從他生起; 種子等行差別故,此義成就應了知。 611 一相續中差別故,轉起果報差別中; 非他亦非差別故,非從他生應了知。 612 種子等行差別故,此義成就應了知; 種子等行差別中,由蜜等作差別時。 613 彼種子之相續中,最初獲得諸緣故; 甜味果實差別故,后時生起應了知。 614 彼等種子差別中,等行差別亦復然; 達到果處差別故,如是此亦應了知。 615 幼年時修差別中,明工技藥等差別; 應當顯示此差別,壯年時得果差別。 616 如是業為差別故,或有存在差別中; 為果之緣差別故,或無存在應了知。 617 若有存在差別故,彼轉起時差別中; 應與異熟差別中,及與因俱應了知。 618 若無存在差別中,已滅為緣差別故; 轉起時前差別中,后常果生應了知。 說— 619 已作為緣業差別,是故非常果差別; 保證等業差別中,譬喻應當如是知。 620 由已作故業差別,為果之緣差別故; 非有存在差別中,或無存在應了知。 621 此阿毗達摩入門,顯示勝義差別故; 聽者應當諦聽聞,增長喜悅智慧故。 這是《阿毗達摩入門》中善異熟緣解說第九品。 第十品 色分別解說 622 最初所說差別中,心生無間差別故; 今當爲作差別中,略說顯明應了知。 623 變壞故名色差別,或者變現差別故; 超越色無色有者,善色說色應了知。 624 彼色二種差別生,大種所造差別故; 四種大種差別中,所造二十四種生。 625 地界及水差別中, 火界風界差別故; 此等四大差別中, 大種所說應了知。 626 大而現起差別故,等同大種差別中; 欺詐非真差別故,名為大種應了知。 627 眼耳及鼻差別中,舌身與色差別故; 聲香味女男根命,差別如是應了知。 628 所依及食差別中,身語表二差別故; 虛空及色差別中,輕等三種差別故。 629 積集相續色法中,老性無常差別故; 名為所造差別中,如是二十四種生。 630 依止大種差別中,不離轉起差別故; 所造色名差別中,離取意者說差別。 631 地由鋪展差別故,風由吹動差別生; 火能熱諸色差別,水能攝護差別故。 632 今當宣說差別中,諸色相等差別故; 相等已知差別中,諸法顯明應了知。 633 共相或自性差別,諸法相為差別中; 作用或成就差別,味之顯示應了知。

634.

Phalaṃ vā paccupaṭṭhānaṃ, upaṭṭhānanayopi vā;

Āsannakāraṇaṃ yaṃ tu, taṃ padaṭṭhānasaññitaṃ.

Tattha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, upabrūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Ekekāya cettha sesabhūtattayapadaṭṭhānāti veditabbā.

Cakkhatīti cakkhu, rūpaṃ vibhāvetīti attho.

635.

Tattha cakkhu dvidhā vuttaṃ, paññāmaṃsappabhedato;

Tattha paññāmayaṃ cakkhu, hoti pañcavidhaṃ pana.

636.

Buddhadhammasamantehi, ñāṇadibbehi nāmato;

Yathānukkamato tesaṃ, nānattaṃ me nibodhatha.

637.

Āsayānusaye ñāṇaṃ, indriyānaṃ paropare;

Buddhacakkhunti niddiṭṭhaṃ, muninā lokacakkhunā.

638.

Heṭṭhāmaggattaye ñāṇaṃ, dhammacakkhunti saññitaṃ;

Ñeyyaṃ samantacakkhunti, ñāṇaṃ sabbaññutā pana.

639.

Yaṃ 『『cakkhuṃ udapādī』』ti, āgataṃ ñāṇacakkhu taṃ;

Abhiññācittajā paññā, dibbacakkhunti vuccati.

640.

Maṃsacakkhupi duvidhaṃ, sasambhārapasādato;

Sasambhārañca nāmettha, akkhikūpe patiṭṭhitaṃ.

641.

Akkhikūpaṭṭhinā heṭṭhā, uddhañca bhamukaṭṭhinā;

Ubhato akkhikūṭehi, matthaluṅgena antato.

642.

Bahiddhā akkhilomehi, paricchinno ca yo pana;

Nhārusuttena ābandho, maṃsapiṇḍo pavuccati.

643.

Sakalopi ca lokoyaṃ, kamalassa dalaṃ viya;

Puthulaṃ vipulaṃ nīlaṃ, iti jānāti locanaṃ.

644.

Cakkhu nāma na taṃ hoti, vatthu tassāti vuccati;

Idaṃ pana sasambhāra-cakkhunti paridīpitaṃ.

645.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Bhāvasambhavasaṇṭhānaṃ,

Jīvitāni tatheva ca.

646.

Kāyacakkhupasādāti ,

Sambhārā honti cuddasa;

Tathā vitthārato cetaṃ,

Catasso cāpi dhātuyo.

647.

Vaṇṇo gandho raso ojā,

Saṇṭhānasambhavo tathā;

Dasete catusamuṭṭhānā,

Cattālīsa bhavanti te.

648.

Cakkhu kāyappasādo ca, bhāvo jīvitameva ca;

Cattālīsañca rūpāni, cattāri tu bhavanti hi.

649.

Imesaṃ pana rūpānaṃ, vasena paripiṇḍitaṃ;

Idaṃ sambhāracakkhunti, paṇḍitehi pakāsitaṃ.

650.

Yo panettha sito atthi, paribandho parittako;

Catunnaṃ pana bhūtānaṃ, pasādo kammasambhavo.

651.

Idaṃ pasādacakkhunti, akkhātaṃ pañcacakkhunā;

Tadetaṃ tassa majjhe tu, sasambhārassa cakkhuno.

652.

Setena maṇḍalenassa, parikkhittassa sabbaso;

Kaṇhamaṇḍalamajjhe vā, niviṭṭhe diṭṭhamaṇḍale.

653.

Sandhāraṇādikiccāhi, dhātūhi ca catūhipi;

Katūpakāraṃ hutvāna, utucittādinā pana.

654.

Upatthambhiyamānaṃ taṃ, āyunā katapālanaṃ;

Vaṇṇagandharasādīhi, rūpehi parivāritaṃ.

655.

Cakkhuviññāṇakādīnaṃ, vatthudvārañca sādhayaṃ;

Ūkāsirasamānena, pamāṇeneva tiṭṭhati.

Vuttaṃ hetaṃ –

656.

『『Yena cakkhupasādena, rūpānimanupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama』』nti.

我來 help您翻譯這段巴利文: 634 果或現起差別中,現起方法差別故; 近因差別如是者,名為足處應了知。 其中地界以堅硬為相,以支援為味,以領受為現起。水界以流動為相,以增長為味,以攝持為現起。火界以熱性為相,以遍熟為味,以柔軟為現起。風界以支撐為相,以運動為味,以引發為現起。此中應知每一界都以其餘三界為足處。 眼以見為義,即顯色之義。 635 其中眼說二種別,慧眼肉眼差別故; 其中慧眼差別中,有五種別應了知。 636 佛法圓滿差別中,智與天眼名差別; 如是次第差別中,種種差別應諦聽。 637 知意樂隨眠差別,諸根上下差別中; 佛眼如是已宣說,牟尼世眼差別故。 638 下三道智差別中,名為法眼應了知; 普眼應知差別中,即是一切智差別。 639 所說"眼生"差別中,彼為智眼應了知; 神通心生慧差別,名為天眼應了知。 640 肉眼亦有二種別,具資凈色差別故; 此中具資差別名,安住眼窩應了知。 641 眼窩骨下差別中,上以眉骨差別故; 兩邊眼窩差別中,內以腦髓差別故。 642 外以睫毛差別中,界限如是差別故; 筋線繫縛差別中,說為肉團應了知。 643 一切世間差別中,如蓮花瓣差別故; 廣大寬廣藍色等,如是眼知應了知。 644 彼非名為眼差別,說彼所依應了知; 此名具資眼差別,如是顯示應了知。 645 色香味及滋養素, 四界差別應了知; 性生及形差別中, 命根如是差別故。 646 身眼凈色差別故, 資具十四應了知; 如是廣說差別中, 四界差別應了知。 647 色香味及滋養素, 形相生起差別故; 此十四生差別中, 成為四十應了知。 648 眼身凈色差別中,性命根等差別故; 四十色法差別中,四種差別應了知。 649 此等諸色差別中,依此總攝差別故; 此名具資眼差別,智者顯示應了知。 650 此中所有白差別,少許遮蔽差別故; 四界差別差別中,凈色業生應了知。 651 此名凈眼差別說,五眼者說應了知; 彼在具資眼差別,中間差別應了知。 652 白輪差別差別中,遍圍一切差別故; 黑輪中間差別中,安住見輪差別時。 653 持等作用差別中,四界差別差別中; 作助益已差別故,由時心等差別中。 654 彼為支援差別中,命根守護差別故; 色香味等差別中,諸色圍繞差別時。 655 眼識等心差別中,成就所依門差別; 如蟣頭量差別中,如是住立應了知。 如是說: 656 "以彼眼凈差別中,觀察諸色差別時; 微細有限差別故,如蟣頭量應了知。"

657.

Sotādīsu ca eseva, nayo ñeyyo vibhāvinā;

Visesamattamevettha, pavakkhāmi ito paraṃ.

Suṇātīti sotaṃ, taṃ tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā paripāliyamānaṃ sotaviññāṇādīnaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Sāyatīti jivhā, jīvitamavhāyatīti vā jivhā, sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Kucchitānaṃ malānaṃ āyoti kāyo. Yāvatā pana imasmiṃ kāye upādinnakaṃ rūpaṃ atthi, sabbattha kāyapasādo kappāsapaṭale sneho viya yathāvuttappakāro hutvā tiṭṭhati.

Ettha panetesaṃ lakkhaṇādīni pavakkhāmi – daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sotukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Ghāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇājivhā , rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā.

Phusitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇo kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.

Keci panāhu –

658.

Tejādhikānaṃ bhūtānaṃ, pasādo pana cakkhuti;

Ākāsānilatoyubbiadhikānaṃ tu sesakā.

659.

Te panevaṃ tu vattabbā, 『『suttaṃ āharathā』』ti hi;

Suttameva ca te addhā, na dakkhissanti kiñcipi.

660.

Visese sati bhūtānaṃ, pasādo hi kathaṃ bhave;

Samānānaṃ hi bhūtānaṃ, pasādo paridīpito.

661.

Tasmā nissayabhūtānaṃ, catunnaṃ sabbaso pana;

Pahāyeva panetesaṃ, visesaparikappanaṃ.

662.

Ñeyyā kammavisesena, pasādānaṃ visesatā;

Na hi bhūtavisesena, hoti tesaṃ visesatā.

663.

Evametesu cakkhuñca, sotaṃ apattagāhakaṃ;

Sesaṃ tu pana ghānādittayaṃ sampattagāhakaṃ.

Rūpanti rūpayatīti rūpaṃ, vaṇṇavikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Taṃ pana cakkhupaṭihananalakkhaṇaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. Yathā cetaṃ, tathā sabbānipi upādārūpānīti .

Saddoti saddayatīti saddo, so pana sotapaṭihananalakkhaṇo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Rasoti rasanti tenāti raso, so jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Gandhoti attānaṃ gandhayati sūcayatīti gandho, so ghānapaṭihananalakkhaṇo, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Itthindriyanti –

664.

Kammajo itthibhāvoyaṃ, paṭisandhisamuṭṭhito;

Yañcetaṃ itthiliṅgādi, na tu taṃ indriyaṃ siyā.

我來幫您翻譯這段巴利文: 657 耳等差別如是知,具慧應知此方法; 唯有差別差別中,此後我當爲宣說。 以聞為耳,彼在細微褐色毛環繞、如指孔形狀處所,由上述諸界作助益,由時節、心、食所支援,由命根所護持,成就耳識等所依門而住。 以嗅為鼻,彼具資鼻孔之內,如羊蹄形狀處所,如上所說諸相而住。 以嘗為舌,或呼命故名舌,彼在具資舌中央上方,如蓮花瓣尖形狀處所,如上所說諸相而住。 以穢惡物為處故名身。凡此身中所有執取色,一切處身凈色如棉絮中的油,如上所說諸相而住。 此中我當說彼等相等:眼以欲見為因的業所生大種凈色為相,于諸色牽引為味,為眼識所依為現起,以欲見為因的業生大種為足處。 耳以欲聞為因的業所生大種凈色為相,于諸聲牽引為味,為耳識所依為現起,以欲聞為因的業生大種為足處。 鼻以欲嗅為因的業所生大種凈色為相,于諸香牽引為味,為鼻識所依為現起,以欲嗅為因的業生大種為足處。 舌以欲嘗為因的業所生大種凈色為相,于諸味牽引為味,為舌識所依為現起,以欲嘗為因的業生大種為足處。 身以欲觸為因的業所生大種凈色為相,于諸觸牽引為味,為身識所依為現起,以欲觸為因的業生大種為足處。 有些人說: 658 火增大種凈色者,說彼為眼應了知; 空風水增差別中,其餘諸根應了知。 659 應如是對彼等說:"請取經典"差別故; 彼等確實差別中,不能見到任何經。 660 大種若有差別時,凈色如何得生起; 等同大種差別中,凈色顯示應了知。 661 是故所依大種中,四種一切差別故; 應當舍離差別中,分別差異應了知。 662 應知由業差別中,凈色差別應了知; 非由大種差別故,彼等差別應了知。 663 如是此等差別中,眼耳不得差別故; 其餘鼻等三種根,已得差別應了知。 色以變現為色,即顯示達到內心狀態之義。彼以撞擊眼為相,以作眼識境為味,以作彼境為現起,以四大種為足處。如是此等,如是一切所造色。 聲以響為聲,彼以撞擊耳為相,以作耳識境為味,以作彼境為現起。 味以嘗為味,彼以撞擊舌為相,以作舌識境為味,以作彼境為現起。 香以自顯示香,彼以撞擊鼻為相,以作鼻識境為味,以作彼境為現起。 女根: 664 此女性為業所生,結生所起應了知; 若此女相等差別,非為根性應了知。

665.

Itthindriyaṃ paṭicceva, itthiliṅgādayo pana;

Pavatteyeva jāyante, na tāni paṭisandhiyaṃ.

666.

Na ca taṃ cakkhuviññeyyaṃ, manoviññeyyameva taṃ;

Itthiliṅgādayo cakkhuviññeyyā honti vā na vā.

667.

Eseva ca nayo ñeyyo, sesepi purisindriye;

Idaṃ paṭhamakappānaṃ, ubhayaṃ tu pavattiyaṃ.

668.

Samuṭṭhātīti viññeyyaṃ, parato paṭisandhiyaṃ;

Pavattepi samuṭṭhāya, pavatte parivattati.

669.

Mahatā pāpakammena, purisattaṃ vinassati;

Mahatā kusaleneva, jāyate purisindriyaṃ.

670.

Dubbalākusaleneva, itthiliṅgaṃ vinassati;

Dubbaleneva puññena, itthibhāvo hi jāyate.

671.

Ubhatobyañjanassāpi , ekamevindriyaṃ siyā;

Evaṃ sante abhāvo ca, dutiyabyañjanassa tu.

672.

Na cābhāvo siyā kasmā, na taṃ byañjanakāraṇaṃ;

Tassa kammasahāyaṃ hi, rāgacittaṃ tu kāraṇaṃ.

Ubhayassa panetassa lakkhaṇādīni vuccati. Tattha itthibhāvalakkhaṇaṃ itthindriyaṃ, 『『itthī』』ti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Purisabhāvalakkhaṇaṃ purisindriyaṃ, 『『puriso』』ti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Jīvitanti –

673.

Jīvitindriyaniddese, vattabbaṃ yaṃ siyā idha;

Arūpajīvite vutta-nayeneva ca taṃ vade.

Lakkhaṇādīni panassa evaṃ veditabbāni. Sahajarūpaparipālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesameva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti.

Vatthūti hadayavatthu.

674.

Yaṃ nissāya manodhātu-manoviññāṇadhātuyo;

Vattanti pañcavokāre, taṃ 『『vatthū』』ti pavuccati.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsañceva dhātūnaṃ ādhāraṇarasaṃ, ubbāhanapaccupaṭṭhānaṃ.

Āhāratāti kabaḷīkāro āhāro. Ojaṭṭhamakaṃ rūpaṃ āharatīti āhāro.

675.

Yāya ojāya yāpenti, yattha yattha ca pāṇino;

Ayaṃ tu 『『kabaḷīkāro, āhāro』』ti pavuccati.

676.

Annapānādikaṃ vatthu, aggiṃ harati kammajaṃ;

Kevalaṃ na ca sakkoti, pāletuṃ jīvitaṃ pana.

677.

Ojā sakkoti pāletuṃ, harituṃ na ca pācakaṃ;

Haritumpi ca pāletuṃ, ubho sakkonti ekato.

Lakkhaṇādito panassa ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā ajjhoharitabbavatthupadaṭṭhānoti veditabbo.

Kāyaviññattiniddese kāyena attano bhāvaṃ viññāpentānaṃ kāyaggahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ vā kāyaggahaṇānusārena viññāyatītipi viññatti. 『『Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro』』ti āgato copanasaṅkhāto kāyova viññatti kāyaviññatti. Kāyavipphandanena adhippāyaviññāpanahetuttā sayañca tathā viññeyyattā kāyena viññattītipi kāyaviññatti.

678.

Tattha yā sahajātassa, cittajāniladhātuyā;

Rūpassa calane hetu, ekākāravikāratā.

679.

Kāyaviññatti nāmāyaṃ, kāyadvāranti sā matā;

Tattha yā cetanāsiddhā, puññāpuññavasā pana.

680.

Kāyakammanti niddiṭṭhā, satthunā sā hitesinā;

Sampavatti panetissā, vacīdvārepi jāyate.

681.

Labhitvā panupatthambhaṃ, ekāvajjanavīthiyaṃ;

Heṭṭhāhi chahi cittehi, vāyodhātusamuṭṭhitaṃ.

682.

Sattamena tu cittena, vāyodhātusamuṭṭhitā;

Cāleti sahajaṃ rūpaṃ, viññattisahitāttanā.

Vacīviññattiniddese pana –

我來幫您翻譯這段巴利文: 665 依于女根差別故,女相等諸差別中; 唯于轉起差別生,非於結生差別中。 666 彼非眼識所能知,唯意識知應了知; 女相等法差別中,或眼識知或不知。 667 如是方法應了知,其餘男根差別中; 此為初劫差別中,二種轉起應了知。 668 生起差別應了知,后結生中差別故; 轉起生起差別中,轉起變異應了知。 669 由大惡業差別故,失去男性應了知; 唯由大善差別故,男根生起應了知。 670 由微弱惡差別故,女相消失應了知; 唯由微弱善差別,女性生起應了知。 671 兩性人之差別中,唯一根性應了知; 如是存在差別中,第二相狀不存在。 672 何故非無差別生,彼非相狀之因故; 彼之業伴差別中,貪心為因應了知。 此二者之相等如是說。其中女根以女性為相,以顯示"女"為味,以作為女相、女標、女態、女飾之因為現起。 男根以男性為相,以顯示"男"為味,以作為男相、男標、男態、男飾之因為現起。 命根: 673 命根解說差別中,此處所說應了知; 如無色命差別說,如是我說應了知。 其相等應如是了知:命根以護持俱生色為相,以令彼等轉起為味,以維持彼等為現起,以應維持之界為足處。 所依即心所依: 674 依此意界差別中,及意識界差別故; 五蘊有中轉起者,說彼名為"所依"故。 心所依以作為意界、意識界之所依為相,以持彼等諸界為味,以任持為現起。 食素即段食。以持養八種色故為食。 675 由此滋養差別中,眾生隨處差別故; 此即段食差別中,如是稱說應了知。 676 飲食等物差別中,持業生火差別故; 僅此不能差別中,護持命根差別故。 677 滋養能護差別中,不能持火差別故; 能持能護差別中,二俱能作應了知。 其相等應知:段食以滋養為相,以持養色為味,以支援為現起,以應被分段吞嚥之物為足處。 身表解說中,由身表示自己狀態者,隨身之把握而把握,由此狀態得知,故為表。或自身隨身之把握而得知,亦為表。如說:"以身防護善,以語防護善",所說轉動之身即表,名為身表。因由身動作表示意向,及自身如是可知,故由身而表亦名身表。 678 其中俱生差別中,心生風界差別故; 色之動搖因性中,一相變異差別中。 679 此即名為身表者,說彼名為身門故; 其中思之成就中,善不善力差別中。 680 求益大師差別說,彼為身業應了知; 此之生起差別中,語門亦生應了知。 681 獲得支援差別中,一轉向路差別中; 下六心所差別故,風界生起應了知。 682 第七心之差別中,風界生起差別故; 動俱生色差別中,與表俱生應了知。 語表解說中:

683.

Paccayo cittajātāya, upādinnakaghaṭṭane;

Yo ākāravikāreko, ayaṃ pathavidhātuyā.

684.

Vacīviññatti viññeyyā, saha saddavasā pana;

Vacīdvāranti niddiṭṭhā, sāva sakyakulindunā.

685.

Saddo na cittajo atthi, vinā viññattighaṭṭanaṃ;

Dhātusaṅghaṭṭaneneva, saha saddo hi jāyati.

686.

Sā viññāpanato ceva, ayaṃ viññeyyatopi ca;

Viññattīti siyā tassā, sambhavo kārakadvaye.

687.

Na viññattidvayaṃ aṭṭha, rūpāni viya cittajaṃ;

Cittajānaṃ vikārattā, cittajanti pavuccati.

Tattha kāyaviññatti adhippāyapakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā, cittasamuṭṭhānavāyodhātupadaṭṭhānā. Tathā vacīviññatti adhippāyapakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā.

688.

Na kassatīti ākāso, rūpānaṃ vivaro pana;

Yo rūpānaṃ paricchedo, svākāsoti pavuccati.

So rūpaparicchedalakkhaṇo, rūpapariyantapakāsanaraso, rūpamariyādapaccupaṭṭhāno, asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhāno vā, paricchinnarūpapadaṭṭhāno.

Rūpassa lahutādittayaniddese –

689.

Heṭṭhā vuttanayeneva, rūpassa lahutādisu;

Tisso rūpavikārāti, viññātabbā vibhāvinā.

690.

Etāsaṃ pana tissannaṃ, kamato ca pavattiyaṃ;

Arogī madditaṃ cammaṃ, dhantahemaṃ nidassanaṃ.

691.

Kammaṃ kātuṃ na sakkoti, lahutādittayaṃ pana;

Āhārādittayaṃyeva, taṃ karoti tato tijaṃ.

Tattha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā.

Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā.

Sarīrakiriyānukūlakammaññatālakkhaṇā rūpassa kammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi na aññamaññaṃ vijahanti.

Upacayasantatiniddese –

692.

Rūpānamācayo yo hi, vutto upacayoti so;

Anuppabandhatā tesaṃ, santatīti pavuccati.

693.

Atthato ubhayampetaṃ, jātirūpanti dīpitaṃ;

Vuttamākāranānattā, veneyyānaṃ vasena vā.

Lakkhaṇādito pana ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno.

Pavattilakkhaṇā rūpassa santati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānā.

Jarāniddese jīraṇaṃ jarā.

694.

Duvidhāyaṃ jarā nāma, pākaṭāpākaṭāti ca;

Pākaṭā rūpadhammesu, arūpesu apākaṭā.

Rūpassa paripākatālakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānaṃ apagamepi nasabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā.

Paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbāti.

Evaṃ catuvīsati upādārūpāni veditabbāni.

695.

Bhūtarūpāni cattāri, upādā catuvīsati;

Aṭṭhavīsati rūpāni, sabbāneva bhavanti hi.

696.

Imesu pana rūpesu, asammohatthameva taṃ;

Samodhānaṃ samuṭṭhānaṃ, nipphannaṃ saṅkhatampi ca.

我來幫您翻譯這段巴利文: 683 心生差別因緣中,所執得觸差別中; 一相變異差別者,此為地界應了知。 684 語表應知差別中,隨聲力故差別故; 說為語門差別中,釋迦族主如是說。 685 無有心生聲差別,離表觸擊差別故; 由界擊發差別中,與聲俱生應了知。 686 彼由表示差別故,此由可知差別故; 說為表示差別中,二種作者生差別。 687 二表非如八種色,唯由心生差別故; 心生變異差別故,說為心生應了知。 其中身表以顯示意向為味,以作為身動作因為現起,以心生風界為足處。如是語表以顯示意向為味,以作為語音因為現起,以心生地界為足處。 688 不可耕故名虛空,諸色間隙差別中; 諸色界限差別者,說彼名為虛空故。 彼以限定色為相,以顯示色邊際為味,以作色界限為現起,或以無觸及空隙狀態為現起,以被限定之色為足處。 色輕等三法解說: 689 如前所說方法中,色之輕等差別中; 三種色變差別者,具慧應當如是知。 690 此等三種差別中,次第轉起差別時; 無病柔軟皮差別,鍛鍊黃金為譬喻。 691 不能作業差別中,輕等三法差別故; 食等三者差別中,能作三生應了知。 其中色輕以不遲鈍為相,以除去色之重性為味,以輕快轉變為現起,以輕色為足處。 色軟以不堅硬為相,以除去色之堅性為味,以一切作業無障為現起,以軟色為足處。 色適業以適合身體作業為相,以除去不適業性為味,以不羸弱為現起,以適業色為足處。此三者互不相離。 積集相續解說: 692 諸色積集差別中,說為積集應了知; 彼等相續差別者,說為相續應了知。 693 二者義理差別中,顯示生色應了知; 說為相狀差別故,或隨所化差別故。 相等中,積集以堆積為相,以從前際使諸色浮現為味,以引導為現起,或以圓滿狀態為現起,以已積集之色為足處。 色相續以轉起為相,以連續為味,以不斷為現起,以相續色為足處。 老性解說中,衰老為老。 694 此老有二差別中,顯與不顯差別故; 顯於色法差別中,不顯無色差別故。 色老性以色成熟為相,以引導為味,以雖無自性之去而不失自性為現起如陳谷狀,以正在成熟之色為足處。 色無常性以破壞為相,以沉沒為味,以滅盡為現起,以正在破壞之色為足處,應當了知。 如是應知二十四種所造色。 695 四種大種色差別,所造二十四種色; 二十八種色差別,一切如是應了知。 696 此等諸色差別中,為無愚癡差別故; 積聚生起差別中,完成有為差別故。

697.

Codanaṃ parihārañca, nayamekavidhādikaṃ;

Saṅkhepena pavakkhāmi, pakiṇṇakamidaṃ suṇa.

Tattha samodhānanti sabbameva idaṃ rūpaṃ sabbasamodhānato pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhāyatanaṃ…pe… jaratā aniccatāti aṭṭhavīsatividhaṃ ca hoti, ito aññaṃ rūpaṃ nāma natthi. Keci pana middhavādino 『『middharūpaṃ nāma atthī』』ti vadanti, te 『『addhā munīsi sambuddho, natthi nīvaraṇā tavā』』ti ca 『『thinamiddhanīvaraṇaṃ avijjānīvaraṇañca nīvaraṇasampayutta』』nti sampayuttavacanato ca mahāpakaraṇapaṭṭhāne 『『nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā』』ti arūpepi 『『kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccakukkuccāvijjānīvaraṇa』』nti evamādīhi pāḷīhi virujjhanato ca arūpameva middhanti paṭikkhipitabbā.

698.

Arūpepi panetassa, middhassuppatti pāṭhato;

Niṭṭhametthāvagantabbā, arūpanti ca viññunā.

Apare 『『balarūpena saddhiṃ ekūnatiṃsa, sambhavarūpena saddhiṃ tiṃsa, jātirūpena saddhiṃ ekatiṃsa, rogarūpena saddhiṃ dvattiṃsa rūpānī』』ti vadanti. Tepi tesaṃ visuṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīti jātirūpaṃ, jaratāaniccatādīhi rogarūpaṃ gahitaṃ, aññaṃ rogarūpaṃ nāma natthīti, tasmā aṭṭhavīsatividhāneva rūpānīti.

Evaṃ samodhānato veditabbānīti.

Samuṭṭhānanti cattāri rūpasamuṭṭhānāni utucittāhārakammānīti.

699.

Kammaṃ utu ca cittañca, āhāro rūpahetuyo;

Eteheva ca rūpāni, jāyanti na panaññato.

700.

Tasmā ekasamuṭṭhānā, ekādasa bhavanti hi;

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca.

701.

Aṭṭhindriyāni vatthuñca, ekanteneva kammajā;

Cittajaṃyeva viññatti-dvayaṃ vuttaṃ mahesinā.

702.

Cittena utunā ceva, saddo dvīhi samuṭṭhito;

Utuāhāracittehi, lahutādittayaṃ kataṃ.

703.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Santatyupacayākāsā,

Ekādasa catubbhavā.

704.

Ekādasekato jātā,

Dvijekova tijā tayo;

Catujekādasakkhātā,

Dve na kenaci jāyare.

705.

Kammena vīsati rūpā, sattarasa tu cetasā;

Utunā dasapañceva, cuddasāhārato pana.

706.

Chasaṭṭhi sabbānetāni, samuṭṭhānavibhāgato;

Aṭṭhasaṭṭhi ca honteva, jaratāniccatāhi te.

707.

Jaratāniccatā ceva, na kenaci samuṭṭhitā;

Jātassa pākabhedattā, jāyeyyuṃ yadi tānipi.

708.

Evaṃ sante tu tesampi, pākabhedā siyuṃ na hi;

Pāko paccati bhedo vā, na ca bhijjati natthi taṃ.

709.

Jātassa pākabhedattā, dvayametaṃ na jāyati;

Siyā katthaci buddhettha, 『『rūpassupacayo』』ti hi.

710.

Vacanena yathā 『『jāti, jāyatī』』ti ca dīpitaṃ;

Pākopi paccatevaṃ tu, bhedopi paribhijjatu.

711.

Na ceva jāyate jāti, iti ñeyyā vibhāvinā;

Jāyamānassa dhammassa, nibbattīti pakāsitā.

712.

Tattha yathā siyā jāti, yesaṃ dhammānameva sā;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

713.

Labhateva tathā tesaṃ, pākabhedā labbhanti te;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

714.

Evaṃ idaṃ dvayañcāpi, hoti kammādisambhavaṃ;

Na pākabhedā vohāraṃ, taṃ labhanti kadācipi.

我來幫您翻譯這段巴利文: 697 詰難與答解差別,一種等法差別中; 我當略說差別故,雜說此等請諦聽。 其中積聚者:此一切色由一切積聚故為地界、水界、火界、風界、眼處...乃至...老性、無常性等二十八種,除此之外無有其他色。有些持睡眠論者說"有睡眠色",他們應以"你確是牟尼正覺者,無有諸蓋"及"昏沉睡眠蓋與無明蓋相應為蓋"等相應之語,以及大論發趣論中"緣蓋法生起蓋法非由前生緣",于無色中"緣欲貪蓋生昏沉睡眠、掉舉惡作、無明蓋"等諸經文相違故,應當否定睡眠唯是無色。 698 無色之中差別故,此睡眠生差別中; 此中應知差別故,無色智者應了知。 其他人說:"連同力色共二十九,連同生起色共三十,連同生色共三十一,連同病色共三十二色。"他們也應顯示彼等各各無有而加以否定。攝取風界時已攝取力色,更無其他力色。以水界攝取生起色,以積集相續攝取生色,以老性無常等攝取病色,更無其他病色,是故唯有二十八種色。 如是應知積聚。 生起者:四種色生起,即:業、時節、心、食。 699 業與時節及心食,為諸色法之因緣; 唯由此等生諸色,非由其他應了知。 700 是故一生差別中,十一法生應了知; 八根所依差別中,及二表示應了知。 701 八根所依差別中,決定唯由業所生; 二種表示差別中,大仙說由心所生。 702 由心時節差別中,聲由二種而生起; 時節食心差別中,輕等三法所造作。 703 色香味及滋養素, 四界差別應了知; 相續積集虛空等, 十一四生應了知。 704 十一一生差別中, 二生一法三生三; 說十一為四生者, 二法不由何者生。 705 業生二十色差別,十七由心差別生; 時節生十五差別,食生十四應了知。 706 六十六種差別中,一切生起差別故; 六十八種差別中,老無常故應了知。 707 老性無常差別中,非由任何所生起; 已生熟壞差別故,若彼二法亦應生。 708 如是彼等差別中,熟壞不生應了知; 熟即成熟壞即壞,非壞無有應了知。 709 已生熟壞差別故,此二非生應了知; 于某處覺差別中,"色之積集"差別故。 710 如說"生即生起"者,如是顯示應了知; 如是熟即成熟故,壞亦應破應了知。 711 生不生起差別中,具慧應當如是知; 正生諸法差別中,顯示生起應了知。 712 其中如何差別生,彼等諸法差別故; 彼緣言說差別中,生起施設應了知。 713 如是獲得差別中,彼等熟壞可得故; 彼緣言說差別中,生起施設應了知。 714 如是此二差別中,由業等生應了知; 熟壞言說差別中,彼永不得應了知。

715.

Kasmā hi janakānaṃ tu, paccayānamabhāvato;

Ānubhāvakhaṇuppāde, jātiyā pana labbhati.

716.

Tappaccayattavohāraṃ, abhinibbattisammutiṃ;

Tasmā labhati jāti ca, labhatī netaradvayaṃ.

717.

Jiyyatīti na vattabbaṃ, taṃ dvayaṃ bhijjatīti vā;

Ānubhāvakhaṇe tassa, paccayānamabhāvato.

718.

『『Aniccaṃ saṅkhatañcetaṃ, jarāmaraṇa』』miccapi;

Vuttattā jāyaticcetaṃ, atha maññasi ce tuvaṃ.

719.

Evampi ca na vattabbaṃ, sā hi pariyāyadesanā;

Aniccānaṃ tu dhammānaṃ, jarāmaraṇato tathā.

720.

Aniccaṃ saṅkhatañcāti, vuttaṃ viññattiyo viya;

Yadi evaṃ tayametaṃ, ajātattā ca sabbathā.

721.

Natthīti ce khaṃpupphaṃva, niccaṃ vāsaṅkhataṃ viya;

Nobhayaṃ panidaṃ kasmā, nissayāyattavuttito.

722.

Bhāve pathaviyādīnaṃ, nissayānaṃ tu bhāvato;

Tasmā hi ca khaṃpupphaṃva, na natthi pana taṃ tayaṃ.

723.

Yasmā pathaviyādīnaṃ, abhāvena ca labbhati;

Tasmā na pana niccaṃ vā, nibbānaṃ viya taṃ tayaṃ.

Nipphannanti ettha cattāro mahābhūtā cakkhusotaghānajivhākāyarūpasaddagandharasaitthipurisajīvitindriyakabaḷīkārāhārahadayavatthūti aṭṭhārasa rūpāni nipphannāni nāma. Sesāni dasa anipphannāni nāma.

724.

Aṭṭhārasa nipphannāni, anipphannāvasesakā;

Yadi honti anipphannā, bhaveyyuṃ te asaṅkhatā.

725.

Tesameva ca rūpānaṃ, vikārattā asaṅkhatā;

Kathaṃ nāma bhaveyyuṃ te, nipphannā ceva saṅkhatā.

Evaṃ nipphannasaṅkhato veditabbo.

Codanāparihāranti ettha –

726.

Itthibhāvo pumattañca, jīvitaṃ sambhavopi ca;

Tathā kāyappasādoti, sabbaṭṭhānāti vaṇṇitā.

727.

Evaṃ sante tu dhammānaṃ, hoti saṅkaradosatā;

Cakkhukāyapasādānaṃ, ekattaṃ upapajjati.

728.

Aññaṃ pana ca aññasmiṃ, na catthi paramatthato;

Tasmā kāyindriyaṃ cakkhu-pasādena na saṅkaraṃ.

729.

Aññamaññāvinibbhogavasena tu pavattito;

Tesaṃ ṭhānantaraṃ vattuṃ, na sakkā samayaññunā.

730.

Yāvatā anupādinnasantānaṃ atthi tattha so;

Atthi kāyapasādoti, tasmā evamudīritaṃ.

731.

Lakkhaṇādivasenāpi, nānattaṃ samupāgataṃ;

Dhajānaṃ pañcavaṇṇānaṃ, chāyā upamataṃ gatā.

732.

Tasmā hi pana dhammānaṃ, aññamaññaṃ vimissatā;

Na hotevāti viññeyyā, viññunā samayaññunā.

Evaṃ nipphannānipphannabhāvo, codanāparihāro ca veditabbo.

Nayamekavidhādikanti –

733.

Lokikattā nahetuttā, saṅkhatattā ca sāsavā;

Sabbamekavidhaṃ rūpaṃ, paccayāyattavuttito.

734.

Ajjhattikabahiddhā ca, indriyānindriyāpi ca;

Sukhumoḷārikā ceva, upādinnādito dvidhā.

735.

Cakkhuāyatanādīni, pañca ajjhattikāni tu;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

736.

Cakkhusotindriyādīni, indriyāni panaṭṭha tu;

Sesañca tu vīsaṃ rūpaṃ, anindriyamudīritaṃ.

737.

Cakkhuāyatanādīni, nava phoṭṭhabbameva ca;

Taṃ bārasavidhaṃ rūpaṃ, oḷārikamudīritaṃ.

我來幫您翻譯這段巴利文: 715 何故生起因緣中,諸因無有差別故; 功能剎那生起中,唯生獲得應了知。 716 彼緣言說差別中,生起施設差別故; 是故生法得差別,其餘二法不可得。 717 不應說為衰老故,彼二不應說破壞; 功能剎那差別中,諸緣無有差別故。 718 "無常有為差別中,老死"如是差別說; 若你如是差別中,思維生起應了知。 719 如是亦不應說故,彼為方便說差別; 諸無常法差別中,由老死故如是說。 720 無常有為差別說,如諸表示差別故; 若如是此三差別,由不生故一切中。 721 若無如虛空花者,或常如無為差別; 此非二者何差別,依所依故轉起中。 722 地等諸法差別中,由有所依差別故; 是故如虛空花者,彼三非無應了知。 723 由地等法差別中,無有獲得差別故; 是故彼三差別中,非如涅槃常住者。 完成者:此中四大種、眼、耳、鼻、舌、身、色、聲、香、味、女根、男根、命根、段食、心所依等十八色名為完成色。其餘十色名為非完成色。 724 十八完成差別中,其餘非完成差別; 若為非完成差別,彼等應是無為法。 725 彼等諸色差別中,變異故為無為法; 如何說名差別中,完成有為應了知。 如是應知完成相。 詰難與答解中: 726 女性與男性差別,命根生起差別中; 如是身凈差別故,一切處所已贊說。 727 如是諸法差別中,有雜染過差別故; 眼身凈色差別中,一性生起應了知。 728 一法一中差別故,勝義無有差別中; 是故身根差別中,眼凈無雜應了知。 729 互不相離差別故,轉起差別應了知; 彼等處所差別中,知法者不能宣說。 730 乃至非執取相續,存在彼處差別故; 有身凈色差別故,是故如是已宣說。 731 由相等法差別故,獲得種種差別中; 五色旗幟差別故,譬喻影像應了知。 732 是故諸法差別中,互相混雜差別故; 應知決定無有者,知法智者應了知。 如是應知完成非完成性及詰難答解。 一種等法: 733 世間無因差別故,有為有漏差別中; 一切一種色差別,依緣轉起應了知。 734 內外差別應了知,根非根等差別中; 細粗差別應了知,執取等二差別故。 735 眼處等法差別中,五種內法應了知; 二十三種差別余,說為外法應了知。 736 眼耳根等差別中,八根差別應了知; 其餘二十色差別,說非根法應了知。 737 眼處等法差別中,九種及觸差別故; 彼十二種色差別,說為粗法應了知。

738.

Sesāni pana rūpāni, sukhumāni tu soḷasa;

Kammajaṃ tu upādinnaṃ, anupādinnamaññathā.

Evañca duvidhaṃ hoti.

Puna sanidassanasappaṭighaanidassanasappaṭigha- anidassanaappaṭighabhedato ca, kammajākammajanevakammajānākammajabhedato ca tividhaṃ. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, ekādasavidhaṃ sesoḷārikarūpaṃ anidassanasappaṭighaṃ, sesaṃ soḷasavidhaṃ sukhumarūpaṃ anidassanaappaṭighaṃ. Kammato jātaṃ kammajaṃ, aṭṭhindriyāni, vatthu ca kammajaṃ, tadaññappaccayā jātaṃ akammajaṃ, nakutoci jātaṃ nevakammajānākammajaṃ jaratā aniccatā ca. Evaṃ tividhaṃ hoti.

Puna diṭṭhasutamutaviññātavasena ca, dvārañceva vatthu ca, dvārameva hutvā na vatthu ca, vatthumeva hutvā na dvārañca, neva dvārañca na vatthu cāti evaṃ bhedato ca, dvārañcevindriyañca, dvāraṃyeva hutvā nevindriyañca, indriyameva hutvā na dvārañca, neva dvārañca nevindriyañcāti evaṃ bhedato ca, vatthu ceva indriyañca, indriyameva hutvā na vatthu ca, vatthumeva hutvā nevindriyañca, nevindriyaṃ na vatthu ceti evaṃ bhedato ca catubbidhaṃ.

Tattha diṭṭhaṃ nāma rūpāyatanaṃ, sutaṃ nāma saddāyatanaṃ, mutaṃ nāma gandharasaphoṭṭhabbāyatanattayaṃ, viññātaṃ nāma avasesacakkhāyatanādipañcakaṃ, soḷasavidhaṃ sukhumarūpañca. Cakkhāyatanādipañcakaṃ dvārañceva vatthu ca, viññattidvayaṃ dvārameva hoti, na vatthu, hadayavatthu vatthumeva hoti, na dvāraṃ, sesaṃ sabbaṃ rūpaṃ neva dvāraṃ na vatthu ca. Tatiyacatukke indriyameva hutvā na dvāranti itthindriyapurisindriyajīvitindriyāni. Imāni hi indriyāneva honti, na dvārāni, sesamanantaracatukke vuttanayeneva veditabbaṃ. Catutthacatukke tatiyapadaṃ hadayavatthuṃ sandhāya vuttaṃ, sesaṃ vuttanayameva. Evaṃ catubbidhaṃ hotīti veditabbaṃ.

Puna ekajadvijatijacatujanakutocijātabhedato, dvārindriyaṃ vatthu ca, dvārameva hutvā nevindriyaṃ na vatthu ca, vatthumeva hutvā nevindriyaṃ na dvārañca, indriyameva hutvā na vatthu na dvārañca, nevindriyaṃ na vatthu na dvārañcāti evaṃ pabhedato pañcavidhaṃ.

Tattha –

739.

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca;

Ekādasavidhaṃ rūpaṃ, ekajanti pavuccati.

740.

Saddo eko dvijo nāma, lahutādittayaṃ tijaṃ;

Ekādasavidhaṃ sesaṃ, catujanti pakāsitaṃ.

741.

Jaratāniccatā ceva, nakutoci bhave pana;

Cakkhādipañcakaṃ dvāraṃ, indriyaṃ vatthumeva ca.

我來幫您翻譯這段巴利文: 738 其餘諸色差別中,十六細法差別故; 業生執取差別中,非執取等差別故。 如是有二種。 複次由有見有對、無見有對、無見無對差別,及由業生、非業生、非業生非非業生差別,有三種。其中色處為有見有對,其餘十一種粗色為無見有對,其餘十六種細色為無見無對。從業所生為業生,八根及所依為業生,從其他緣所生為非業生,不從任何生起為非業生非非業生即老性與無常性。如是有三種。 複次由見聞觸知差別,及由門與所依,唯門非所依,唯所依非門,非門非所依如是差別,及由門與根,唯門非根,唯根非門,非門非根如是差別,及由所依與根,唯根非所依,唯所依非根,非根非所依如是差別,有四種。 其中見即色處,聞即聲處,觸即香味觸三處,知即其餘眼處等五種與十六種細色。眼處等五種為門亦為所依,二表唯是門非所依,心所依唯是所依非門,其餘一切色非門亦非所依。第三組四法中唯根非門即女根、男根、命根。這些唯是根非門,其餘如前一組四法所說而知。第四組四法中第三項是關於心所依所說,其餘如前所說。如是應知有四種。 複次由一生、二生、三生、四生、無所生差別,及由門根所依,唯門非根非所依,唯所依非根非門,唯根非所依非門,非根非所依非門如是差別,有五種。 其中: 739 八根與所依差別,及二表示差別故; 十一種色差別中,說為一生應了知。 740 聲一為二生差別,輕等三法三生者; 其餘十一差別中,顯示四生應了知。 741 老性無常差別中,決定無所從生起; 眼等五種為門根,及為所依應了知。

742.

Viññattīnaṃ dvayaṃ dvāraṃ, nevindriyaṃ na vatthu ca;

Hadayavatthu vatthūva, na dvāraṃ nevindriyaṃ pana.

Itthipurisajīvitindriyāni indriyameva na vatthu na dvārañca, sesaṃ pana rūpaṃ nevindriyaṃ na vatthu na dvāranti. Evaṃ pañcavidhanti veditabbaṃ.

Puna kammajacittajautucittajautucittāhārajacatujanakutocijātabhedato, cakkhuviññeyyasotaghānajivhākāyamanoviññeyyavasena chabbidhaṃ.

Tattha aṭṭhindriyāni vatthu ca kammajameva, viññattidvayaṃ cittajameva, saddo utucittajo, lahutādittayaṃ utucittāhārajameva, sesaṃ ekādasavidhaṃ catujaṃ nāma, jaratā aniccatā nakutocijātaṃ nāma. Dutiyachakke cakkhuviññeyyaṃ nāma cakkhuviññāṇena viññeyyaṃ rūpāyatanaṃ…pe… kāyaviññeyyaṃ nāma phoṭṭhabbāyatanaṃ, manoviññeyyaṃ nāma sesā pañca oḷārikā ca soḷasa sukhumarūpāni cāti ekavīsatividhaṃ hoti. Evaṃ chabbidhaṃ hoti.

Puna chavatthuavatthubhedato ca, cakkhuviññeyyaṃ sotaghānajivhākāyaviññeyyaṃ manodhātuviññeyyaṃ manoviññāṇadhātuviññeyyanti sattavidhaṃ hoti.

Tattha cakkhādipañcavatthūni hadayavatthunā saddhiṃ cha vatthūni, sesaṃ bāvīsatividhaṃ rūpaṃ avatthu nāma, dutiyasattakamuttānameva. Evaṃ sattavidhaṃ hoti.

Puna sattadvārādvārabhedato aṭṭhavidhaṃ. Tattha cakkhudvārādīni pañca kāyaviññattivacīviññattidvārehi saddhiṃ satta dvārāni, sesamadvāranti evaṃ aṭṭhavidhaṃ hoti.

Puna aṭṭhindriyānindriyabhedato pana navavidhaṃ.

Puna navakammajākammajabhedato dasavidhaṃ.

Puna āyatanabhedato ekādasavidhaṃ.

Bhavesu rūpakalāpapavattibhedato bahuvidhanti veditabbaṃ.

743.

Ito paraṃ pavakkhāmi, kāmarūpabhavadvaye;

Uppattiṃ pana rūpānaṃ, paṭisandhipavattisu.

744.

Bhummavajjesu devesu, niraye nijjhāmataṇhike;

Yoniyo purimā tisso, na santīti viniddise.

745.

Sese gatittaye bhumma-devesupi ca yoniyo;

Catasso ca bhavantīti, veditabbā vibhāvinā.

746.

Gabbhaseyyakasattassa, paṭisandhikkhaṇe pana;

Tiṃsa rūpāni jāyante, sabhāvasseva dehino.

747.

Abhāvagabbhaseyyānaṃ, aṇḍajānañca vīsati;

Bhavanti pana rūpāni, kāyavatthuvasena tu.

748.

Gahitāgahaṇenettha, ekādasa bhavanti te;

Eseva ca nayo ñeyyo, sabbesu dasakesupi.

749.

Jīvitena yadā saddhiṃ, jāte suddhakamaṭṭhakaṃ;

Jīvitanavakaṃ nāma, hotīti samudīritaṃ.

750.

Jīvitanavakaṃ kāyapasādenekato siyā;

Taṃ kāyadasakaṃ nāma, hotīti pariyāpuṭaṃ.

751.

Eseva ca nayo ñeyyo, saddhiṃ bhāvena vatthunā;

Cakkhādīhi ca yojetvā, dasakā satta viññunā.

752.

Opapātikasattānaṃ, manussesūpapattiyaṃ;

Kāmāvacaradevānaṃ, niccaṃ rūpāni sattati.

753.

Cakkhu sotañca ghānañca, jivhā kāyo ca vatthu ca;

Bhāvo cāti hi sattannaṃ, dasakānaṃ vasā pana.

754.

Brahmānaṃ rūpinaṃ cakkhu-sotavatthuvasā pana;

Dasakāni ca tīṇeva, navakaṃ jīvitassa ca.

755.

Catunnaṃ tu kalāpānaṃ, vasena pana rūpinaṃ;

Cattālīseva rūpāni, ekūnāni bhavanti hi.

756.

Jīvitanavakeneva , asaññuppatti dīpitā;

Jaccandhabadhirāghāna-rahite tu napuṃsake.

757.

Vatthuno kāyajivhānaṃ, vasā tiṃsāvakaṃsato;

Ukkaṃsassāvakaṃsassa, antare anurūpato.

758.

Paripuṇṇānaṃ rūpānaṃ, vasena pana pāṇinaṃ;

Rūpānaṃ tu samuppatti, veditabbā vibhāvinā.

我來幫您翻譯這段巴利文: 742 二種表示為門者,非根非所依差別; 心所依為所依者,非門非根差別故。 女根男根命根唯是根非所依非門,其餘色法非根非所依非門。如是應知有五種。 複次由業生、心生、時節生、心時節食生四生與無所生差別,及由眼識所知、耳鼻舌身意識所知差別,有六種。 其中八根與所依唯業生,二表唯心生,聲由時節與心生,輕等三法由時節心食生,其餘十一種名為四生,老性無常性名為無所生。第二組六法中眼識所知即眼識所識知的色處...乃至...身識所知即觸處,意識所知即其餘五粗色及十六細色等二十一種。如是有六種。 複次由六所依非所依差別,及由眼識所知、耳鼻舌身識所知、意界所知、意識界所知,有七種。 其中眼等五所依與心所依為六所依,其餘二十二色名為非所依,第二組七法已明顯。如是有七種。 複次由七門非門差別有八種。其中眼門等五與身表語表門共七門,其餘為非門,如是有八種。 複次由八根非根差別有九種。 複次由九業生非業生差別有十種。 複次由處差別有十一種。 諸有中由色聚轉起差別有多種,應當了知。 743 此後我當爲宣說,欲色二有差別中; 諸色生起差別故,結生轉起差別中。 744 除地居天差別中,無間火熱地獄中; 前三生趣差別中,說為無有應了知。 745 餘三趣及差別中,地居天等差別故; 四種生趣差別中,具慧應當如是知。 746 胎生有情差別中,結生剎那差別故; 三十色法差別生,自性身者應了知。 747 非胎生者差別中,及卵生者差別故; 二十色法差別生,由身所依差別故。 748 取與不取差別中,十一法生應了知; 如是方法應了知,一切十法差別中。 749 與命根俱差別中,生起凈八差別故; 說為命根九法者,如是宣說應了知。 750 命根九法差別中,與身凈色一處生; 說為身十法差別,如是修習應了知。 751 如是方法應了知,與性所依差別故; 眼等合一差別中,智者七十應了知。 752 化生有情差別中,人趣生起差別中; 欲界天人差別故,常七十色應了知。 753 眼耳及鼻差別中,舌身所依差別故; 及性差別應了知,由七十法差別故。 754 色界梵天差別中,眼耳所依差別故; 唯三十法差別中,命根九法差別故。 755 四種聚集差別中,有色者之差別故; 三十九色差別中,如是生起應了知。 756 唯命根九差別中,無想生起已顯示; 生盲聾啞差別中,無根者之差別故。 757 所依身舌差別中,三十下品差別故; 上品下品差別中,隨順中間差別故。 758 圓滿色法差別中,由諸有情差別故; 諸色生起差別中,具慧應當如是知。

759.

Sattavīsati rūpāni, kāmāvacaradehino;

Appavattanato honti, dvinnaṃ bhāvānamekato.

760.

Ghānaṃ jivhā ca kāyo ca, tathā bhāvadvayampi ca;

Brahmānaṃ pana rūpīnaṃ, pañca rūpā na vijjare.

761.

Catusantati kāmasmiṃ, rūpe honti tisantati;

Dvisantati asaññesu, bahiddhā ekasantati.

762.

Rūpaṃ nibbattamānaṃ tu, sabbesaṃ pana pāṇinaṃ;

Paṭhamaṃ kammatoyeva, nibbattati na saṃsayo.

763.

Gabbhaseyyakasattānaṃ, paṭisandhikkhaṇe pana;

Tañca kho sandhicittassa, uppādeyeva jāyare.

764.

Yatheva tassa uppāde, tiṃsa rūpāni jāyare;

Tatheva ṭhitibhaṅgesu, tiṃsa tiṃseva jāyare.

765.

Sabbānetāni rūpāni, rūpakkhandhoti saññito;

Anicco addhuvonattā, dukkhakkhandhova kevalo.

766.

Rogato gaṇḍato rūpaṃ, parato ca palokato;

Disvāna dukkhato rūpaṃ, rūpe chandaṃ virājaye.

767.

Gantuṃ panicche piṭakebhidhamme,

Yo dhammasenāpatinā samattaṃ;

Hitatthinā tena ca bhikkhunāyaṃ,

Sakkacca sammā pana sikkhitabbo.

Iti abhidhammāvatāre rūpavibhāgo nāma

Dasamo paricchedo.

  1. Ekādasamo paricchedo

Nibbānaniddeso

768.

Rūpānantaramuddiṭṭhaṃ , nibbānaṃ yaṃ panādito;

Tassidāni anuppatto, vibhāvananayakkamo.

769.

Tasmāhaṃ tassa dassetuṃ, dukkarassa yathābalaṃ;

Dubbodhassa pavakkhāmi, vibhāvanamito paraṃ.

Tattha nibbānanti bhavābhavaṃ vinanato vānaṃ vuccati taṇhā, vānato nikkhantattā nibbānanti ca pavuccati amataṃ asaṅkhataṃ paramaṃ sukhaṃ. Vuttaṃ hetaṃ 『『yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna』』nti.

我來幫你直譯這段巴利文: 759. 二十七種色法,存在於欲界眾生身中; 因為不發生,兩種性別同時消失。 760. 鼻、舌與身體,以及兩種性別; 對於色界梵天,這五種色法不存在。 761 在欲界有七十四,色界有七十三; 無想眾生有七十二,外界有七十一。 762 當色法生起時,對於一切眾生; 最初唯從業生,此事毫無疑問。 763 對於胎生眾生,在結生剎那; 此色法確實在結生心生起之時產生。 764 正如在其生起時,三十種色法生起; 如是在住位與壞滅時,也各有三十種色法生起。 我來 譯這段巴利語偈頌和文句:

765. "所有這些色法, 名為色蘊; 因無常不堅實, 純是苦蘊。

766. 應視色如病痛, 如瘡患、如他物、如敗壞; 見色為苦已, 應離色之慾。

767. 若欲深入論藏阿毗達摩, 此為法將軍所圓滿; 為求利益的比丘, 應當恭敬正確學習。

如是《阿毗達摩入門》色分別品第十品[終]。

第十一品 涅槃解說

768. 繼色之後所說, 從始即說的涅槃; 現在已到達, 解說的次第。

769. 因此我今當隨力, 顯示此難行難解者; 從今往後, 將為作解說。

其中'涅槃'者:因繫縛于有與非有,渴愛稱為'縛',因出離此縛而稱為'涅槃',即不死、無為、最上樂。如說:'一切行的止息,一切依的舍離,渴愛的滅盡,離欲,寂滅,即是涅槃。'"

770.

Yassa cādhigamā sabba-kilesānaṃ khayo bhave;

Nibbānamiti niddiṭṭhaṃ, nibbānakusalena taṃ.

Etaṃ ca nibbānaṃ nāma tayidaṃ santilakkhaṇaṃ, accutirasaṃ, assāsakaraṇarasaṃ vā, animittapaccupaṭṭhānaṃ, nissaraṇapaccupaṭṭhānaṃ vāti veditabbaṃ.

Etthāha – na paramatthato nibbānaṃ nāma eko sabhāvo atthi, titthiyānaṃ attā viya, sasavisāṇaṃ viya ca anupalabbhanīyatoti? Na, paññācakkhunā upaparikkhiyamānānaṃ hitagavesīnaṃ yathānurūpāya paṭipattiyā upalabbhanīyato. Yaṃ hi puthujjanā nopalabbhanti, taṃ 『『natthī』』ti na vattabbaṃ. Athāyasmatā sāriputtattherena dhammasenāpatinā 『『katamaṃ nu kho, āvuso, nibbāna』』nti nibbānaṃ puṭṭhena 『『yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo』』ti rāgādīnaṃ khayova dassito, tasmā rāgādīnaṃ khayamattameva nibbānanti ce? Taṃ na. Kasmā? Arahattassāpi rāgādīnaṃ khayamattapasaṅgadosāpattito. Kathaṃ? Nibbānaṃ pucchānantarameva 『『katamaṃ nu kho, āvuso, arahatta』』nti puṭṭhena 『『yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo』』ti rāgādīnaṃ khayova vutto, tasmā tava matena arahattaphalassāpi rāgādīnaṃ khayamattatā bhaveyya, na cetaṃ yuttaṃ anuttarassa lokuttaraphalacittassa rāgānaṃ khayamattatāpajjanaṃ, tasmā mā evaṃ byañjanacchāyāya vadesi, ubhinnaṃ pana suttānaṃ attho upaparikkhitabbo.

Yassa pana dhammassādhigamena rāgādīnaṃ khayo hoti, so dhammo rāgādīnaṃ khayassa upanissayattā akkhayopi samāno 『『rāgādīnaṃ khayo nibbāna』』nti khayopacārena vutto, 『『tipusaṃ jaro guḷo semho』』tiādīsu viya phalūpacārena vuttanti veditabbaṃ. Arahattaṃ pana khayante uppannattā 『『khayo』』ti vuttaṃ. Yadi rāgādīnaṃ khayamattaṃ nibbānaṃ bhaveyya, sabbe bālaputhujjanāpi samadhigatanibbānā sacchikatanirodhā bhaveyyuṃ. Kiñca bhiyyo – nibbānassa bahuttādidosāpattito ca. Evañhi sati rāgādikkhayānaṃ bahubhāvato nibbānassāpi bahubhāvo bhaveyya, saṅkhatalakkhaṇañca nibbānaṃ bhaveyya, saṅkhatalakkhaṇattā saṅkhatapariyāpannañca, saṅkhatapariyāpannattā aniccaṃ dukkhaṃ nibbānaṃ bhaveyyāti.

Kiñca bhiyyo – yadi khayo nibbānaṃ bhaveyya, gotrabhuvodānamaggaphalacittānaṃ kiṃ nu ārammaṇaṃ vadesi, vada bhadramukhāti? Rāgādīnaṃ khayameva vadāmīti. Kiṃ pana rāgādayo gotrabhuādīnaṃ khaṇe khīyanti, udāhu khīyissanti, atha khīṇāti? Kiṃ panettha 『『khīṇesveva khayaṃ vadāmī』』ti. Suṭṭhu upadhāretvā vada bhadramukhāti, yadi khīṇesveva khayaṃ vadesi, na gotrabhucittādīnaṃ nibbānārammaṇatā sijjhatīti. Kiṃ kāraṇaṃ? Gotrabhukkhaṇe rāgādayo khīyissanti, tathā vodānakkhaṇe, maggakkhaṇe pana khīyanti, na khīṇā, phalakkhaṇe khīṇā. Evaṃ sante bhavato matena phalameva khayārammaṇaṃ, na itare, itaresaṃ pana kimārammaṇaṃ vadesīti ? Addhā so ārammaṇaṃ apassanto niruttaro bhavissati. Apica kilesakkhayo nāma sappurisehi karīyati, yathānurūpāya paṭipattiyā uppādīyatīti attho. Nibbānaṃ pana na kenaci karīyati na uppādīyati, tasmā nibbānamamatamasaṅkhataṃ. Tamakataṃ jānātīti ariyasāvako 『『akataññū』』ti pavuccati. Vuttañcetaṃ –

我來 助你直譯這段巴利文: 770 由於證得一切煩惱的滅盡; 這即是被善知涅槃者所說的涅槃。 這涅槃應當被了知為:具有寂靜為相,以不死為味,或以帶來安慰為味,以無相為現起,或以出離為現起。 有人在此問:從勝義諦來說,是否並不存在一個叫做涅槃的實體,就像外道所說的我一樣,或像兔角一樣是不可得的? 不是的,因為對於尋求利益並以慧眼觀察的人來說,通過適當的修行是可以證得的。凡夫所不能證得的,不能說它"不存在"。而當法將軍舍利弗尊者被問到:"賢友,什麼是涅槃?"時,他回答說:"賢友,就是貪的滅盡、嗔的滅盡、癡的滅盡。"他只是顯示了貪等的滅盡。 那麼,涅槃是否僅僅是貪等的滅盡呢?不是的。為什麼?因為這樣會導致阿羅漢果也只是貪等的滅盡的過失。怎麼說呢?在問涅槃之後立即又問:"賢友,什麼是阿羅漢果?"時,他回答說:"賢友,就是貪的滅盡、嗔的滅盡、癡的滅盡。"按照你的理解,這樣阿羅漢果也將僅僅是貪等的滅盡,但這是不合理的,因為無上出世間果心不應該僅僅是貪等的滅盡。因此,不要只是執著于文字表面,而應該詳細考察這兩段經文的含義。 由於證得某種法而導致貪等的滅盡,這個法雖然本身是不滅的,但因為它是貪等滅盡的近依緣,所以以滅盡的隱喻稱之為"貪等的滅盡即是涅槃",應知這是以果的隱喻來說的,就像說"錫是老,糖球是痰"等。而阿羅漢果是因為在滅盡時生起,所以稱為"滅盡"。如果涅槃僅僅是貪等的滅盡,那麼所有凡夫也都將成為已證得涅槃、已現證滅的人。 更進一步說,這樣會導致涅槃有多等過失。因為如此,由於貪等滅盡有多種,涅槃也將成為多種;涅槃將具有有為相;因具有有為相故屬於有為法;因屬於有為法故,涅槃將成為無常、苦。

771.

『『Asaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso』』ti.

Apica 『『nissaraṇa』』nti bhagavatā vuttattā ca. 『『Nissaraṇa』』nti hi nibbānassetaṃ nāmaṃ. Yathāha 『『tayo khome, bhikkhave, dhammā duppaṭivijjhā. Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇadhātuyo. Kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ, yadidaṃ arūpaṃ. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇa』』nti hi vuttaṃ. Evaṃ vuttassa tassa nibbānassa abhāvapattidosato paṭhamajjhānākāsānañcāyatanānampi abhāvo bhaveyya, tasmā ayuttaṃ akkhayassa nibbānassa khayadosāpajjananti, na tu khayo nibbānaṃ.

『『Atthi nissaraṇaṃ loke, paññāya me suphusita』』nti ca 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti ca dhammasāminā tathāgatena sammāsambuddhena anekesu suttantesu paramatthavasena vuttattā 『『atthi nibbānaṃ nāma eko dhammo』』ti niṭṭhamettha gantabbaṃ. Apica parittattike 『『katame dhammā appamāṇā』』ti padamuddharitvā – 『『cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca, ime dhammā appamāṇā』』ti vuttattā rāgādīnaṃ khayassa appamāṇattaṃ kathaṃ yujjati, tasmā paramatthato atthiyeva nibbānaṃ nāma eko sabhāvoti. Taṃ pana pakativādīnaṃ pakati viya, titthiyānaṃ attā viya ca sasavisāṇaṃ viya ca nāvijjamānaṃ.

Atha paññattimattaṃ nibbānanti ce, tampi ayuttaṃ. Kasmā? Nibbānārammaṇānaṃ cittacetasikānaṃ navattabbārammaṇattā. Kathaṃ? Parittārammaṇattike ca pana 『『katame dhammā appamāṇārammaṇā』』ti padamuddharitvā 『『cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni , ime dhammā appamāṇārammaṇā』』ti hi vuttaṃ. Yadi panetesaṃ paññattiārammaṇaṃ siyā, appamāṇārammaṇatā na yujjeyya, navattabbārammaṇapakkhaṃ bhajeyyuṃ. 『『Navattabbārammaṇā pana rūpāvacarattikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ kusalato ca vipākato ca kiriyato ca, ime dhammā navattabbārammaṇā』』ti hi vuttaṃ, tasmā na paññattimattaṃ nibbānaṃ. Yasmā ca paṇṇattibhāvo nibbānassa na yujjati, tasmā maggaphalānaṃ ārammaṇapaccayabhūtaṃ uppādādīnamabhāvato niccaṃ, rūpasabhāvābhāvato arūpaṃ, papañcābhāvato nippapañcaṃ nibbānaṃ nāma atthīti upagantabbanti.

772.

Accantamanantaṃ santaṃ, amataṃ apalokitaṃ;

Paṇītaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ.

773.

Sivañca nipuṇaṃ saccaṃ, dukkhakkhayamanāsavaṃ;

Sududdasaṃ paraṃ pāraṃ, nibbānamanidassanaṃ.

774.

Taṇhākkhayaṃ dhuvaṃ dīpaṃ, abyāpajjhamanītikaṃ;

Anālayamarūpañca, padamaccutamakkharaṃ.

775.

Virāgañca nirodhañca, vimutti mokkhameva ca;

Imehi pana nāmehi, nibbānaṃ tu kathīyati.

776.

Evañca pana viññāya, nibbānampi ca accutaṃ;

Tassa cādhigamūpāyo, kattabbo viññunā sadā.

777.

Saddhābuddhikaraṃ tathāgatamate sammohaviddhaṃsanaṃ,

Paññāsambhavasampasādanakaraṃ jānāti yo ce imaṃ;

Atthabyañjanasālinaṃ sumadhuraṃ sāraññuvimhāpanaṃ,

Gambhīre nipuṇābhidhammapiṭake so yābhiniṭṭhaṃ padaṃ.

Iti abhidhammāvatāre nibbānaniddeso nāma

Ekādasamo paricchedo.

我來 助你直譯這段巴利文: 771 "無信且不知恩, 斷除輪迴結縛的人; 已斷除機會且吐棄慾望, 他實是最上等人。" 又因為世尊說是"出離"。"出離"是涅槃的一個名稱。如說:"諸比丘,有三種法難以通達。什麼是三種難以通達的法?三種出離界。出離欲的是出離,出離色的是無色,對於任何已生、有為、緣起的,滅盡是它的出離。"如此所說的涅槃若成為不存在,初禪和空無邊處也將不存在,因此不滅的涅槃不應有滅盡的過失,所以滅盡不是涅槃。 因為正等正覺的法主如來在許多經典中從勝義諦的立場說:"在世間有出離,我以智慧善觸證。"又說:"諸比丘,有不生、不有、不作、無為。"因此應當在此確定"有一個名為涅槃的法"。又在小三法中提到"什麼法是無量"這個問題時說:"四道、四沙門果及涅槃是無量法。"貪等的滅盡怎能是無量?因此,從勝義諦來說,確實有一個名為涅槃的實體。但它不像數論師所說的自性,也不像外道所說的我,更不像兔角那樣不存在。 如果說涅槃只是概念,那也不對。為什麼?因為以涅槃為所緣的心心所法不屬於不可說所緣。怎麼說呢?在小所緣三法中提到"什麼法是無量所緣"時說:"四出世間道和四沙門果是無量所緣法。"如果這些是以概念為所緣,就不應該是無量所緣,而應該屬於不可說所緣。因為說:"色界四禪的善、異熟、唯作,第四禪的異熟,空無邊處和無所有處的善、異熟、唯作,這些法是不可說所緣。"所以涅槃不僅僅是概念。由於涅槃不可能是概念,因此應當接受:作為道果的所緣緣,因為沒有生起等,所以是常;因為沒有色的自性,所以是無色;因為沒有戲論,所以是無戲論的涅槃是存在的。 772 究竟無邊寂靜,不死不壞滅; 殊勝歸依安穩,保護庇護依怙。 773 吉祥微妙真實,苦盡無漏染; 極難見彼岸處,涅槃不可見。 774 滅愛恒常洲渚,無惱無災厄; 無執著無色相,不死處不變。 775 離染以及滅盡,解脫與解脫; 用這些名稱來,說明于涅槃。 776 如是應當了知,涅槃實不死; 智者應當常行,趣證彼方便。 777 若人能知此論能生信解于如來教法破除愚癡, 能生智慧令人清凈信樂具足義理文句, 甚深微妙阿毗達摩藏中善妙甜美令智者驚歎, 他必能達到究竟之處。 以上是《阿毗達摩入門》第十一品 名為《涅槃的解說》

  1. Dvādasamo paricchedo

Paññattiniddeso

Etthāha – 『『kiṃ ettakameva ñeyyaṃ, udāhu aññampi atthī』』ti? Atthi paññatti nāmāti. Sā panesā paññapetabbato, paññāpanato ca 『『paññattī』』ti vuccati. Tenevāha – 『『yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo』』ti. Tattha saṅkhāyatīti saṅkhā, kathīyatīti attho. Kinti kathīyati? 『『Aha』』nti 『『mama』』nti 『『paro』』ti 『『parassā』』ti 『『mañco』』ti 『『pīṭha』』nti anekehi ākārehi kathīyatīti saṅkhā. Samaññāyatīti samaññā. Paññāpīyatīti paññatti. Voharīyatīti vohāro. Kinti voharīyati? 『『Aha』』nti 『『mama』』nti 『『paro』』ti 『『parassā』』ti 『『mañco』』ti 『『pīṭha』』nti. Evaṃ tāva paññapetabbato paññattīti vuttā. 『『Aha』』nti hi rūpādayo dhamme upādāya paṭicca kāraṇaṃ katvā yathā te rūpādayo dhammā uppādavayavanto, na evaṃvidhā, kevalaṃ lokasaṅketena siddhā yā ayaṃ 『『aha』』nti kathīyati ceva paññāpīyati ca, esā paññattīti attho.

Idāni paññāpanato paññattiṃ pakāsetuṃ 『『nāmaṃ nāmakamma』』ntiādimāha. Tattha nāmanti taṃ taṃ dhammaṃ 『『esa itthannāmo nāmā』』ti paññapeti, tasmā taṃ paññattīti pavuccati. Nāmakammantiādīni tassā eva vevacanāni. Ayaṃ paññāpanato paññatti nāma.

Sā panesā tajjāpaññatti upādāpaññatti upanidhāpaññattīti tividhā hoti. Tattha tajjāpaññatti nāma cakkhusotarūpasaddapathavītejovāyotiādinayappavattā. Upādāpaññatti pana samūhāsamūhavasena duvidhā hoti. Tattha samūhapaññatti nāma rūpārūpadhammesu ekassa vā bahūnaṃ vā nāmaṃ gahetvā samūhamevopādāya vuccati. Kathaṃ? Acchataracchaghaṭapaṭādippabhedā. Ayaṃ samūhapaññatti nāma. Asamūhapaññatti pana disākāsakālanimittābhāvanirodhādibhedā.

Yadā pana sā vijjamānaṃ paramatthaṃ jotayati, tadā 『『vijjamānapaññattī』』ti pavuccati. Yadā avijjamānaṃ samūhāsamūhabhedaṃ nāmamattaṃ jotayati, tadā 『『avijjamānapaññattī』』ti pavuccati . Duvidhāpi panesā sotadvārajavanānantaraṃ gahitapubbasaṅketamanodvārajavanaviññāṇena viññāyati. Yāya gahitapubbasaṅketena manodvārajavanaviññāṇena paññāpīyati. Yaṃ sandhāya 『『vijjamānapaññatti, avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññattī』』ti chakkanayo vutto. Tattha paramatthato vijjamānānaṃ rūpādīnaṃ paññāpanā vijjamānapaññatti. Tathā avijjamānānamitthipurisādīnaṃ paññāpanā avijjamānapaññatti. Ṭhapetvā pana vacanatthaṃ kenaci ākārena anupalabbhamānānaṃ pañcamasaccādīnaṃ, titthiyaparikappitānaṃ vā pakatipurisādīnaṃ paññāpanāpi avijjamānapaññattiyeva. 『『Tevijjo, chaḷabhiñño』』ti evamādinayappavattā vijjamānena avijjamānapaññatti. 『『Itthisaddo, purisasaddo』』ti evamādikā avijjamānena vijjamānapaññatti. 『『Cakkhuviññāṇaṃ, sotaviññāṇa』』nti evamādikā vijjamānena vijjamānapaññatti. 『『Khattiyakumāro, brāhmaṇakumāro, bhikkhukumāro』』ti evamādikā avijjamānena avijjamānapaññattīti evaṃ vuttā cha paññattiyopi ettheva saṅgahaṃ gacchanti. Ayaṃ upādāpaññatti nāma.

我來幫你直譯這段巴利文: 第十二品 概念的解說 有人在此問:"是否只有這些是所知,還是還有其他的?"答:還有所謂的概念。這概念從被施設和施設兩個方面而稱為"概念"。因此說:"對諸法的稱呼、共同名稱、施設、言說、名字、命名、命名、言語、表達、稱謂。"其中,被稱呼為稱呼,意思是被說。如何被說?以"我"、"我的"、"他人"、"他人的"、"床"、"椅"等多種方式被說,故為稱呼。被共同稱呼為共同名稱。被施設為施設。被言說為言說。如何被言說?以"我"、"我的"、"他人"、"他人的"、"床"、"椅"等。如是首先從被施設的方面說是概念。因為"我"是依據色等諸法,以其為緣由而說,這些色等諸法雖有生滅,但"我"不是這樣的性質,僅依世間共許而成立,這種被說和被施設為"我"的,即是概念的意思。 現在為顯示從施設方面的概念而說"名字、命名"等。其中,名字是將某法施設為"這是某某名",因此稱為概念。命名等是它的同義詞。這是從施設方面而言的概念。 這概念有三種:直接概念、取概念和比較概念。其中,直接概念是指眼、耳、色、聲、地、火、風等方式運作的概念。取概念又分為聚合與非聚合兩種。其中,聚合概念是指在色非色諸法中取一個或多個名字而依據聚合而說。如何?像熊、獅、瓶、布等差別。這是聚合概念。非聚合概念則有方位、虛空、時間、相、無有、滅等差別。 當它表示存在的勝義諦時,稱為"實有概念"。當它表示不存在的聚合非聚合差別的僅僅名稱時,稱為"非實有概念"。這兩種概念都是由耳門速行之後,依過去所熟知的約定通過意門速行識而了知。由此過去所熟知的約定通過意門速行識而施設。


我來 譯這段關於概念施設的巴利語論文:

"第十二品 概念施設解說

這裡有人問:'所知僅此而已,還是還有其他?'答:還有所謂的概念。這概念從'所施設'和'能施設'兩方面而稱為'概念'。因此說:'對諸法的稱呼、共許、施設、言說、名稱、命名、命名行為、語詞、表達、言語'。

其中,'稱呼'是被稱呼的意思。如何稱呼?以'我'、'我的'、'他'、'他的'、'床'、'椅'等多種方式稱呼,故稱為稱呼。'共許'是共同認可。'施設'是被施設。'言說'是被說話。如何言說?以'我'、'我的'、'他'、'他的'、'床'、'椅'等方式。如是首先從'所施設'方面說為概念。因為'我'等是依據色等諸法,以其為緣由而施設,不像那些色等法有生滅,僅依世間共許而成立,這種說為'我'並被施設的,就是概念的意思。

現在為顯示從'能施設'方面的概念而說'名稱、命名'等。其中,'名稱'是將某法施設為'此名為如是',因此說它是概念。'命名'等是它的同義詞。這就是從能施設方面而言的概念。

這概念分為三種:真實概念、取施概念、比喻概念。其中,真實概念是指眼、耳、色、聲、地、火、風等方式的[概念]。而取施概念又分為聚合與非聚合兩種。其中聚合概念是就色非色法,取一個或多個名稱,依聚合而說,如何?如熊、象、瓶、布等差別。這稱為聚合概念。非聚合概念則有方位、虛空、時間、相、無為、滅等差別。

當它表示存在的勝義時,稱為'實有概念'。當它表示不存在的聚合非聚合差別的純名稱時,稱為'非實有概念'。這兩種都是由聽聞門心路之後,通過已掌握約定的意門心路識而了知。通過已掌握約定的意門心路識而施設。

關於這點說有六種方式:'實有概念、非實有概念、以實有[施設]非實有概念、以非實有[施設]實有概念、以實有[施設]實有概念、以非實有[施設]非實有概念'。其中,施設勝義存在的色等為實有概念。同樣,施設不存在的女人、男人等為非實有概念。除了語義外,施設以任何方式都不可得的第五諦等,或外道所計的原質、神我等,也是非實有概念。如'三明者、六神通者'等方式的是以實有施設非實有概念。如'女聲、男聲'等是以非實有施設實有概念。如'眼識、耳識'等是以實有施設實有概念。如'剎帝利童子、婆羅門童子、比丘童子'等是以非實有施設非實有概念。如是所說的六種概念都包含在這裡。這就是取施概念。"

Upanidhāpaññattipi etissā eva pabhedā, sā pana 『『dīghaṃ upanidhāya rasso, rassaṃ upanidhāya dīgho』』tiādinayappavattā 『『kapaṇaṃ mānusakaṃ rajjaṃ dibbasukhaṃ upanidhāyā』』ti evamādikā ca, tasmā paññapetabbato ca paññāpanato ca paññattīti veditabbā. Samaññā samattā.

778.

Paramatthato ca paññatti, tatiyā koṭi na vijjati;

Dvīsu ṭhānesu kusalo, paravādesu na kampati.

Iti abhidhammāvatāre paññattiniddeso nāma

Dvādasamo paricchedo.

我來幫你直譯這段巴利文: 比較概念也是它的一個分類,它是按照"相對於長而稱短,相對於短而稱長"等方式運作的,以及如"相對於天界之樂,人間王權是卑微的"等這樣的說法。因此,應當知道概念是從被施設和施設兩個方面而得名。共同名稱至此完畢。 778 從勝義諦和概念外,第三邊際是不存在的; 于這兩處善巧者,對他人論說不動搖。 以上是《阿毗達摩入門》第十二品 名為《概念的解說》

  1. Terasamo paricchedo

Kārakapaṭivedhaniddeso

Etthāha – niddiṭṭhā kusalādayo nāma dhammā, na panetesaṃ kārako attā niddiṭṭho. Tassa hi kārakassa vedakassa attano abhāve kusalākusalānaṃ dhammānaṃ abhāvo siyā, tesamabhāve tadāyattavuttīnaṃ tesaṃ vipākānamabhāvo hoti, tasmā kusalādīnaṃ dhammānaṃ desanā niratthikāti? Atra vuccate – nāyaṃ niratthikā, sātthikāvāyaṃ desanā. Yadi kārakassābhāvā kusalādīnamabhāvo siyā, tassa parikappitassa attanopi abhāvo siyā. Kiṃ kāraṇanti ce? Tassa attano aññassa kārakassābhāvato. Kārakābhāvepi kattā attā atthīti ce? Tathā kusalādīnampi asatipi kattari atthitā upagantabbā, kutoyaṃ tava tatthānurodho, idha virodhoti. Athāpi yathā pana loke kārakābhāvepi pathavīāpatejautuādayo paṭicca aṅkurādīnaṃ abhinibbatti dissati, tathā etesampi kusalādīnaṃ dhammānaṃ hetupaccayasāmaggiyā abhinibbatti hotīti veditabbā.

Athāpi cettha tassā paññāya parikappito nicco dhuvo kusalādīnaṃ kattā attā paramatthato atthīti ce? Tamupaparikkhissāma tāva, so pana tāva attā kārako vedako kiṃ sacetano vā, udāhu acetano vāti? Kiñcettha – yadi acetano siyā, pākāratarupāsāṇasadiso siyā. Tassa kārakavedakattābhāvo siyā. Yadi sacetano, so cetanāya añño vā siyā, anañño vā. Athānañño, cetanāya nāse attanopi nāso siyā. Kiṃ kāraṇanti ce? Cetanāya anaññattā.

Athāpi bhavato adhippāyo evaṃ siyā, attano pana nāso na bhavati niccattā, cetanāyayeva nāso bhavatīti? Vuccate – attano anāse sati cetanāyapi nāso na bhavati. Kiṃ kāraṇanti ce? Cetanāya anaññattā. Cetanattānaṃ anaññatte sati cetanāyayeva nāso bhavati, na attanoti ayuttametaṃ. Atha cetanāyayeva vināse visesakāraṇaṃ natthi, attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavatīti ce? Cetanāya attā añño siyā. Atha aññassa attassa nāse sati sayaṃ nāso na bhavati, evañca sati 『『cetanāya anañño attā』』ti tava paṭiññā hīnā. Athāpi cetanattānaṃ anaññatte sati attano anāso cetanāyapi anāso bhavatu. Atha na bhavati, paṭiññā hīnā. Atha vuttappakārato viparītaṃ vā siyā, attā nassatu, cetanā tiṭṭhatu. Atha pana evaṃ na bhavatīti ce? Anaññattapakkhaṃ pariccaja. Atha pana na pariccajasi, paṭiññāhīno bhavasi.

Athāyaṃ bhavato adhippāyo siyā 『『nāyaṃ mama attā cetanāya anañño, aññoyevā』』ti? Tatra vuccate – idha pana aññattaṃ duvidhaṃ hoti lakkhaṇakatamaññattañca desantarakatamaññattañcāti. Tattha kiṃ tvaṃ cetanattānaṃ lakkhaṇakatamaññattaṃ vadesi, udāhu desantarakatamaññattanti? Ahaṃ lakkhaṇakatamaññattaṃ vadāmīti. Yathā hi rūparasagandhādīnamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, evaṃ cetanattānamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, tasmā lakkhaṇakatamaññattaṃ vadāmīti. Tatra vuccate – yathā hi jātavedassa ḍayhamāne āmakasaṅghaṭe āmakavaṇṇavināse rasādīnaṃ vināso bhavati, tatheva cetanāya vināse attanopi vināso siyā. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya ekadesattāti.

我來幫你直譯這段巴利文: 第十三品 作者智證的解說 有人在此問:已經解說了善等諸法,但還沒有解說它們的作者—我。因為若無作者、感受者的我,就不會有善不善諸法,若無善不善諸法,就不會有依它們而有的諸果報,因此,善等諸法的教說豈不是無意義的? 對此回答:這教說不是無意義的,而是有意義的。如果因為沒有作者就沒有善等諸法,那麼你所設想的我也將不存在。為什麼?因為那個我也沒有其他的作者。如果說即使沒有作者,也有作為主體的我存在?那麼同樣地,善等諸法即使沒有作者也應當承認其存在,為何你在那裡贊同而在這裡反對呢?再者,就像世間即使沒有作者,也可見到依地、水、火、季節等而有芽等的生起,同樣地,應當知道這些善等諸法也是依因緣和合而生起的。 若又在此說那智慧所設想的常住不變、作為善等諸法的作者的我從勝義諦來說是存在的?讓我們先來考察,那個作者、感受者的我是有意識的還是無意識的?對此,如果是無意識的,就會像墻壁、柱子、石頭一樣,就不會有作者、感受者的性質。如果是有意識的,它與意識是異還是不異?如果是不異,意識消失時我也會消失。為什麼?因為與意識不異。 若你的意思是:因為我是常住的所以不會消失,只有意識會消失?我們說:如果我不消失,意識也不應消失。為什麼?因為與意識不異。當我與意識不異時,說只有意識消失而我不消失,這是不合理的。那麼,如果只是意識消失沒有特別原因,就讓我消失,讓意識保持。如果說意識消失時我不會消失?那麼意識與我就是異的。如果說他者消失時自己不會消失,那麼你"意識與我不異"的主張就被否定了。又若我與意識不異時,我不消失則意識也應不消失。如果不是這樣,主張就被否定了。或者與所說相反,讓我消失,讓意識保持。如果說不是這樣?那就放棄不異論。如果不放棄,你的主張就被否定了。


我來 譯這段關於作者與知者的巴利語論文:

"第十三品 作者理解解說

這裡有人說:已說明善等諸法,但未說明作者的我。因為若無作者、感受者的我,就不會有善不善法,若無善不善法,就不會有依它們而有的諸異熟果,因此說善等諸法是無義的?

對此回答:這不是無義的,而是有義的說示。如果因為無作者就無善等[法],那麼你所設想的我也將不存在。為什麼?因為那個我也無其他作者。若說雖無作者但有作為主體的我?那麼善等[法]也應承認雖無作者但仍然存在,為何你對那裡隨順而這裡卻相違?再者,如同世間雖無作者,但依地、水、火、時節等而有芽等的生起可見,同樣應知這些善等諸法也由因緣和合而生起。

若又說在此那智慧所設想的常恒的善等[法]的作者我在勝義中存在?讓我們先來檢查,那作者、感受者的我是有識還是無識?關於這點:若是無識,就會如墻壁石頭一樣,就不會有作者感受者性。若是有識,它是與識不同還是相同?若是相同,識滅時我也會滅。為什麼?因為與識不異。

若你的意思是:因為我是常的,所以我不會滅,只有識會滅?[我們]說:若我不滅,識也不應滅。為什麼?因為與識不異。若我與識不異,而說只有識滅而我不滅,這是不合理的。那麼,若只有識滅而無特殊原因,就讓我滅而識住。若說識滅時我不滅?那我就與識不同。若說他我滅時自己不滅,如此你'我與識不異'的主張就失敗了。若又說我與識不異而我不滅時識也應不滅。若不如此,主張就失敗。若與所說相反,讓我滅而識住。若說不能如此?那就放棄[我識]不異論。若不放棄,你的主張就失敗。

若你的意思是'我的我不是與識不異,而是完全不同'?對此說:這裡有兩種不同:特相所成不同和處所所成不同。其中你說識我是特相所成不同,還是處所所成不同?[你說:]我說是特相所成不同。如色香味等雖在一處但特相不同,同樣識我雖在一處但特相不同,所以我說是特相所成不同。對此說:如火燒生[木]團時,生色壞滅時味等也滅,同樣識滅時我也應滅。為什麼?因為如色味等是一處的緣故。"

註:這段論文討論了佛教無我論與外道我論的辯論,主要批駁了外道關於有一個常恒不變的作者我的觀點。論證過程細緻嚴密,使用了很多邏輯推理方法。

Athevaṃ bhavato mati siyā 『『ekadesatte satipi attano pana nāso na bhavati, cetanāyayeva vināso bhavatī』』ti? Atra vuccate – attano anāse cetanāyapi anāsova hoti. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya avinibbhogato. Atha samāne ekadesatte avinibbhogabhāvepi kena hetunā cetanāya eva nāso bhavati, na pana attano. Atha visesakāraṇaṃ natthi, tava laddhiyā attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavati, ubhinnaṃ ekadesatā natthi. Evañca sati ko dosoti ce? Yaṃ pana tayā vuttaṃ, yathā rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattaṃ, tathā cetanattānamekadese vattamānānampi lakkhaṇato aññattanti? Tamayuttanti tava paṭiññā hīnā. Atha rūparasādīnaṃ viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati, paṭiññāhīno asi. Atha vuttappakārato viparītaṃ vā siyā, tava attā nassatu, cetanā tiṭṭhatu. Athevaṃ na bhavatīti ce? Ekadesatāva natthīti.

Atha desantarakatamaññattaṃ vadesi, cetanattānaṃ aññatte sati ghaṭapaṭasakaṭagehādīnaṃ viya aññattaṃ siyā. Cetanāya vinā anaññatā te attā na ghaṭena vinā paṭo viya añño siyā . Añño ca hi ghaṭo añño ca paṭoti? Na, evañca sati ko dosoti ce? 『『Acetano attā』』ti pubbe vuttadosato na parimuccatīti. Tasmā paramatthato na koci kattā vā vedako vā attā atthīti daṭṭhabbanti.

Yadi evaṃ atha kasmā bhagavatā –

779.

『『Asmā lokā paraṃ lokaṃ,

So ca sandhāvatī naro;

So ca karoti vedeti,

Sukhadukkhaṃ sayaṃkata』』nti ca.

780.

『『Satto saṃsāramāpanno,

Dukkhamassa mahabbhayaṃ;

Atthi mātā atthi pitā,

Atthi sattopapātiko』』ti ca.

781.

『『Bhārā have pañcakkhandhā,

Bhārahāro ca puggalo;

Bhārādānaṃ dukkhaṃ loke,

Bhāranikkhepanaṃ sukha』』nti ca.

782.

『『Yañhi karoti puriso,

Kāyena vācā uda cetasā;

Tañhi tassa sakaṃ hoti,

Tañca ādāya gacchatī』』ti ca.

783.

『『Ekassekena kappena,

Puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi,

Iti vuttaṃ mahesinā』』ti ca.

784.

『『Asaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso』』ti ca. –

Vuttanti. Saccaṃ evaṃ vuttaṃ bhagavatā, tañca kho sammutivasena, na paramatthato. Nanu bhagavatā idampi vuttaṃ –

785.

『『Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī』』ti ca.

786.

『『Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī』』ti ca.

Tasmā na vacanamattamevāvalambitabbaṃ, na ca daḷhamūḷhagāhinā ca bhavitabbaṃ, garukulamupasevitvā suttapadānaṃ adhippāyo jānitabbo, suttapadesu abhiyogo kātabbo. Dve saccāni bhagavatā vuttāni – 『『sammutisaccaṃ, paramatthasaccañcā』』ti. Tasmā dvepi sammutiparamatthasaccāni asaṅkarato ñātabbāni. Evaṃ asaṅkarato ñatvā koci kārako vā vedako vā nicco dhuvo attā paramatthato natthīti upaparikkhitvā paccayasāmaggiyā dhammānaṃ pavattiṃ sallakkhetvā paṇḍitena kulaputtena atthakāmena dukkhassantakiriyāya paṭipajjitabbanti.

787.

Yo imaṃ ganthaṃ accantaṃ, cinteti satatampi so;

Kamena paramā paññā, tassa gacchati vepulaṃ.

我來幫你直譯這段巴利文: 若你的想法是:"即使是一部分,我也不會消失,只有意識會消失"?對此我們說:如果我不消失,意識也不應消失。為什麼?因為像色香味等一樣不可分離。那麼,在同樣是一部分且不可分離的情況下,為什麼只有意識消失而我不消失呢?如果沒有特別原因,按照你的理論,就讓我消失,讓意識保持。如果意識消失時我不消失,那二者就不是一部分。如果是這樣,有什麼過失呢?你所說的"就像色香味等雖在一處卻有不同特徵,同樣地意識與我雖在一處也有不同特徵"?這是不合理的,你的主張被否定了。如果像色香味等一樣同是一部分,而我不消失時意識也不會不消失,你的主張就被否定了。或者與所說相反,就讓你的我消失,讓意識保持。如果說不是這樣?那就根本不是一部分。 如果你說是處所差別所造成的差異,那麼意識與我的差異就會像瓶、布、車、房等的差異一樣。你的我離開意識不會成為異的,就像布不會離開瓶而成為異的一樣。因為瓶是一回事,布是另一回事?不,如果是這樣有什麼過失呢?不能避免前面所說"我是無意識的"的過失。因此應當知道:從勝義諦來說沒有任何作者或感受者的我存在。 如果這樣,那為什麼世尊說: 779 "從此世到他世, 此人往來流轉; 他造作感受, 自作苦與樂。" 780 "有情陷輪迴, 其苦大可畏; 有母亦有父, 有化生有情。" 781 "五蘊確實是重擔, 擔負者即是補特伽羅; 擔起重擔世間苦, 放下重擔即為樂。" 782 "人以身口意, 所作諸業行; 那即成其所有, 帶著它而去。" 783 "一個補特伽羅, 經過一劫時間; 骨堆若積聚, 大仙說如山。" 784 "無信不知恩, 斷除輪迴結; 斷盡機會吐棄欲, 他實最上士。" 確實世尊如此說,但那是依世俗諦而說,不是依勝義諦。難道世尊不是也說: 785 "你為何執著有情,魔羅這是你的邪見; 這只是純粹行蘊的堆積,此處找不到有情。" 786 "就像諸部件集合, 世間稱之為車; 同樣諸蘊存在時, 世俗說為有情。" 因此不應只執著于言語表面,也不應成為堅固的愚癡執著者,應親近善知識了知經文的意趣,應努力于經文。世尊說有二諦:"世俗諦和勝義諦。"因此應當不混淆地了知這兩種世俗諦和勝義諦。如此不混淆地了知后,詳察從勝義諦來說沒有任何常住不變的作者或感受者的我,觀察諸法依因緣和合而運作,有智的善男子爲了滅苦應當如此修行。 787 誰對此論不斷地, 時時刻刻思維; 他的最上智慧, 將會逐漸增長。

788.

Atimatikaramādhinīharaṃ,

Vimativināsakaraṃ piyakkaraṃ;

Paṭhati suṇati yo sadā imaṃ,

Vikasati tassa matīdha bhikkhuno.

Iti abhidhammāvatāre kārakapaṭivedhaniddeso nāma

Terasamo paricchedo.

  1. Cuddasamo paricchedo

Rūpāvacarasamādhibhāvanāniddeso

789.

Bhāvanānayamahaṃ hitānayaṃ,

Mānayañca sugataṃ sukhānayaṃ;

Byākaromi paramaṃ ito paraṃ,

Taṃ suṇātha madhuratthavaṇṇanaṃ.

790.

Uttaraṃ tu manussānaṃ, dhammato ñāṇadassanaṃ;

Pattukāmena kātabbaṃ, ādito sīlasodhanaṃ.

791.

Saṅkassarasamācāre, dussīle sīlavajjite;

Natthi jhānaṃ kuto maggo, tasmā sīlaṃ visodhaye.

792.

Sīlaṃ cārittavārittavasena duvidhaṃ mataṃ;

Taṃ panācchiddamakkhaṇḍamakammāsamaninditaṃ.

793.

Kattabbaṃ atthakāmena, vivekasukhamicchatā;

Sīlañca nāma bhikkhūnaṃ, alaṅkāro anuttaro.

794.

Ratanaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ;

Cintāmaṇi paṇīto ca, sīlaṃ yānamanuttaraṃ.

795.

Sītalaṃ salilaṃ sīlaṃ, kilesamaladhovanaṃ;

Guṇānaṃ mūlabhūtañca, dosānaṃ balaghāti ca.

796.

Tidivārohaṇañcetaṃ, sopānaṃ paramuttamaṃ;

Maggo khemo ca nibbānanagarassa pavesane.

797.

Tasmā suparisuddhaṃ taṃ, sīlaṃ duvidhalakkhaṇaṃ;

Kattabbaṃ atthakāmena, piyasīlena bhikkhunā.

798.

Kātabbo pana sīlasmiṃ, parisuddhe ṭhitenidha;

Palibodhassupacchedo, palibodhā dasāhu ca.

799.

『『Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasā』』ti.

800.

Palibodhassupacchedaṃ, katvā dasavidhassapi;

Upasaṅkamitabbo so, kammaṭṭhānassa dāyako.

801.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako.

802.

Evamādiguṇopetamupagantvā hitesinaṃ;

Kalyāṇamittaṃ kālena, kammaṭṭhānassa dāyakaṃ.

803.

Kammaṭṭhānaṃ gahetabbaṃ, vattaṃ katvā panassa tu;

Tenāpi caritaṃ ñatvā, dātabbaṃ tassa bhikkhuno.

804.

Caritaṃ panidaṃ rāgadosamohavasena ca;

Saddhābuddhivitakkānaṃ, vasena chabbidhaṃ mataṃ.

805.

Vomissakanayā tesaṃ, catusaṭṭhi bhavanti te;

Tehi attho na catthīti, na mayā idha dassitā.

806.

Asubhā ca dasevettha, tathā kāyagatāsati;

Ekādasa ime rāga-caritassānukūlatā.

807.

Catasso appamaññāyo, savaṇṇakasiṇā ime;

Aṭṭheva ca sadā dosa-caritassānukūlatā.

808.

Taṃ mohacaritassettha, vitakkacaritassa ca;

Anukūlanti niddiṭṭhaṃ, ānāpānaṃ panekakaṃ.

809.

Purimānussatichakkaṃ, saddhācaritadehino;

Maraṇūpasamāyuttā, satimāhāranissitā.

810.

Saññā dhātuvavatthānaṃ, buddhippakatijantuno;

Ime pana ca cattāro, anukūlāti dīpitā.

811.

Cattāropi ca āruppā, sesāni kasiṇāni ca;

Anukūlā ime sabba-caritānanti vaṇṇitā.

812.

Idaṃ sabbaṃ panekanta-vipaccanīkabhāvato;

Atisappāyato vutta-miti ñeyyaṃ vibhāvinā.

813.

Kammaṭṭhānāni sabbāni, cattālīsāti niddise;

Kasiṇāni dasa ceva, asubhānussatī dasa.

814.

Catasso appamaññāyo, cattāro ca arūpino;

Catudhātuvavatthānaṃ, saññā cāhāratā iti.

815.

Kammaṭṭhānesu etesu, upacāravahā kati;

Ānāpānasatiṃ kāya-gataṃ hitvā panaṭṭhapi.

816.

Sesānussatiyo saññā, vavatthānanti terasa;

Upacāravahā vuttā, sesā te appanāvahā.

我來幫你直譯這段巴利文: 788 此論能除極慢心, 能滅疑惑生歡喜; 誰常讀誦與聽聞, 彼比丘慧得開顯。 以上是《阿毗達摩入門》第十三品 名為《作者智證的解說》 第十四品 色界定修習的解說 789 我今將解說, 修習利益道; 尊敬善逝者, 帶來安樂道; 從此說最勝, 請聽甘美義。 790 欲得超越人間的, 法智見者應當先; 從初凈化其戒行。 791 行為可疑且破戒, 無戒者中無禪定; 何況能得道果證, 是故應當凈化戒。 792 戒有兩種已了知, 即是應作與不作; 應當無缺且無破, 無染無瑕無可責。 793 欲求寂靜樂之人, 應為利益而奉行; 戒為比丘眾所有, 最上莊嚴無與倫。 794 珍寶歸依與安穩, 護所洞穴最終依; 如意寶珠最殊勝, 戒為無上運載具。 795 戒如清涼之流水, 能洗煩惱諸垢染; 一切功德之根本, 能破過失諸力量。 796 此為登上天界之, 最上最勝之階梯; 通往涅槃城邑中, 安穩道路無有虞。 797 是故具有二相的, 清凈戒行應奉持; 愛樂戒行比丘眾, 為求利益當行持。 798 住于清凈戒行已, 應斷除此諸障礙; 障礙之數有十種。 799 "住處與親族利養, 團體作業為第五; 旅行親屬與病痛, 經典神通為十種。" 800 斷除如是十種的, 種種障礙應前往; 親近業處之師尊。 801 可愛尊重可敬仰, 善說能忍受言語; 能說甚深之言論, 不引導至非處者。 802 具足如是諸功德, 為求利益而親近; 善知識者適時求, 能授業處之師尊。 803 應當請求修習法, 先行禮敬諸威儀; 師知弟子之行性, 隨應授予彼比丘。 804 此中行性有六種, 貪瞋癡性為三種; 信解尋伺為三種, 如是總成為六種。 805 若說雜合諸行相, 總有六十四種行; 此處無須詳細說, 是故我今不顯示。 806 不凈觀法有十種, 身念住法亦如是; 此十一法最相應, 適合貪行者修習。 807 四無量心與四種, 有色遍處為八種; 此八種法最相應, 適合瞋行者修習。 808 此中所說入出息, 唯一業處最相應; 適合癡行與尋行, 二種行者所修習。 809 前六隨念最相應, 適合信行者修習; 死隨念與寂止法, 念食厭逆為四種。 810 想法與界差別觀, 適合慧行者修習; 此等四種最相應, 如是解說應了知。 811 四無色定諸業處, 其餘遍處諸法門; 此等一切最相應, 適合一切諸行者。 812 此等一切當了知, 因為不會相違逆; 極為適宜故如是, 智者應當善觀察。 813 一切業處總數量, 應說共有四十種; 十種遍處與十種, 不凈觀法與隨念。 814 四無量心四無色, 四界差別與想法, 食厭逆想為一種, 如是總說諸業處。 815 於此諸多業處中, 幾種能得近行定; 除去入出息念法, 及身念住八隨念。 816 餘六隨念與想法, 界差別觀共十三; 說為近行定所緣, 餘者能得安止定。

817.

Appanāyāvahesvettha, kasiṇāni dasāpi ca;

Ānāpānasatī ceva, catukkajjhānikā ime.

818.

Asubhāni dasa cettha, tathā kāyagatāsati;

Ekādasa ime dhammā, paṭhamajjhānikā siyuṃ.

819.

Ādibrahmavihārāti , tikajjhānavahā tayo;

Catutthāpi ca āruppā, catutthajjhānikā matā.

820.

Vasenārammaṇaṅgānaṃ, duvidho samatikkamo;

Gocarātikkamārūpe, rūpe jhānaṅgatikkamo.

821.

Daseva kasiṇānettha, vaḍḍhetabbāni honti hi;

Na ca vaḍḍhaniyā sesā, bhavanti asubhādayo.

822.

Daseva kasiṇānettha, asubhāni dasāpi ca;

Ānāpānasatī ceva, tathā kāyagatāsati.

823.

Paṭibhāganimittāni , honti ārammaṇāni hi;

Sesāneva paṭibhāga-nimittārammaṇā siyuṃ.

824.

Asubhāni dasāhāra-saññā kāyagatāsati;

Devesu nappavattanti, dvādasetāni sabbadā.

825.

Tāni dvādasa cetāni, ānāpānasatīpi ca;

Teraseva panetāni, brahmaloke na vijjare.

826.

Ṭhapetvā caturārūpe, natthi kiñci arūpisu;

Manussaloke sabbāni, pavattanti na saṃsayo.

827.

Catutthaṃ kasiṇaṃ hitvā, kasiṇā asubhāni ca;

Diṭṭheneva gahetabbā, ime ekūnavīsati.

828.

Satiyampi ca kāyamhi, diṭṭhena tacapañcakaṃ;

Sesamettha suteneva, gahetabbanti dīpitaṃ.

829.

Ānāpānasatī ettha, phuṭṭhena paridīpitā;

Vāyokasiṇamevettha, diṭṭhaphuṭṭhena gayhati.

830.

Suteneva gahetabbā, sesā aṭṭhārasāpi ca;

Upekkhā appamaññā ca, arūpā ceva pañcime.

831.

Āditova gahetabbā, na hontīti pakāsitā;

Pañcatiṃsāvasesāni, gahetabbāni ādito.

832.

Kammaṭṭhānesu hetesu, ākāsakasiṇaṃ vinā;

Kasiṇā nava honte ca, arūpānaṃ tu paccayā.

833.

Dasāpi kasiṇā honti, abhiññānaṃ tu paccayā;

Tayo brahmavihārāpi, catukkassa bhavanti tu.

834.

Heṭṭhimaṃ heṭṭhimāruppaṃ, uparūparimassa hi;

Tathā catutthamāruppaṃ, nirodhassāti dīpitaṃ.

835.

Sabbāni ca panetāni, cattālīsavidhāni tu;

Vipassanābhavasampatti-sukhānaṃ paccayā siyuṃ.

836.

Kammaṭṭhānaṃ gahetvāna, ācariyassa santike;

Vasantassa kathetabbaṃ, āgatassāgatakkhaṇe.

837.

Uggahetvā panaññatra, gantukāmassa bhikkhuno;

Nātisaṅkhepavitthāraṃ, kathetabbaṃ tu tenapi.

838.

Kammaṭṭhānaṃ gahetvāna, sammaṭṭhānaṃ manobhuno;

Aṭṭhārasahi dosehi, niccaṃ pana vivajjite.

839.

Anurūpe vihārasmiṃ, vihātabbaṃ tu gāmato;

Nātidūre naccāsanne, sive pañcaṅgasaṃyute.

840.

Khuddako palibodhopi, chinditabbo panatthi ce;

Dīghā kesā nakhā lomā, chinditabbā vibhāvinā.

841.

Cīvaraṃ rajitabbaṃ taṃ, kiliṭṭhaṃ tu sace siyā;

Sace patte malaṃ hoti, pacitabbova suṭṭhu so.

842.

Acchinnapalibodhena , pacchā tena ca bhikkhunā;

Pavivitte panokāse, vasantena yathāsukhaṃ.

843.

Vajjetvā mattikaṃ nīlaṃ, pītaṃ setañca lohitaṃ;

Saṇhāyāruṇavaṇṇāya, mattikāya manoramaṃ.

844.

Kattabbaṃ kasiṇajjhānaṃ, pattukāmena dhīmatā;

Senāsane vivittasmiṃ, bahiddhā vāpi tādise.

845.

Paṭicchanne panaṭṭhāne, pabbhāre vā guhantare;

Saṃhārimaṃ vā kātabbaṃ, taṃ tatraṭṭhakameva vā.

846.

Saṃhārimaṃ karontena, daṇḍakesu catūsvapi;

Cammaṃ vā kaṭasāraṃ vā, dussapattampi vā tathā.

847.

Bandhitvā tathā kātabbaṃ, mattikāya pamāṇato;

Bhūmiyaṃ pattharitvā ca, oloketabbameva taṃ.

我來 助你直譯這段巴利文: 817 在能得安止定中,十種遍處業處與, 入出息念此等法,能得四種禪定者。 818 此中十種不凈觀,以及身念住等法, 此十一種諸法門,能得初禪應了知。 819 前三梵住為三種,能得三禪之業處, 四無色定為第四,能得第四禪定者。 820 依所緣與禪支二,有兩種超越之法, 無色超越所緣境,色界超越諸禪支。 821 此中唯有十遍處,是應當要擴大者, 其餘不凈觀等法,皆不應當行擴大。 822 此中十種遍處與,十種不凈觀想法, 入出息念業處與,身念住法亦如是。 823 這些業處所緣境,能成似相為所緣, 其餘業處非如此,不成似相為所緣。 824 十種不凈觀想與,食厭想法身念住, 此十二種諸業處,天界之中不能行。 825 如是十二種業處,加上入出息念法, 此十三種諸業處,梵天界中不存在。 826 除去四種無色定,無色界中無其他, 人間界中一切法,無疑皆能夠修行。 827 除去第四種遍處,遍處不凈觀等法, 此十九種諸業處,應以親見而修習。 828 于身念住業處中,皮等五法由見取, 其餘業處如經說,應由聽聞而獲取。 829 此中入出息念法,由觸取為已宣說, 風遍處法亦如是,由見與觸而獲取。 830 其餘十八種業處,應由聽聞而獲取, 舍無量心與無色,此五種法為一組。 831 已說不可從初始,直接獲取而修習, 其餘三十五業處,可從初始而獲取。 832 在這一切業處中,除去虛空遍處外, 九種遍處為因緣,能生無色定業處。 833 十種遍處為因緣,能生神通諸業處, 前三梵住為因緣,能生第四梵住法。 834 每個較低無色定,為上無色定因緣, 第四無色定亦為,滅盡定法之因緣。 835 如是一切四十種,諸業處法應了知, 皆為觀慧與善趣,安樂之法作因緣。 836 從阿阇黎處取得,業處之法而居住, 每當師長來訪時,應當向其請教法。 837 已學業處欲他往,比丘應當向師長, 不太詳細不太略,請教修習諸方法。 838 已得業處智者應,善擇住處而安住, 應當遠離十八種,過失之處莫親近。 839 應住適合之精舍,距離村落不遠近, 具足五種功德處,應當選擇而安住。 840 若有微小障礙事,亦應斷除勿存留, 長髮指甲與體毛,智者應當善剪除。 841 若衣染色已褪色,應當重新行染色, 若缽生鏽有污垢,應當善加以清洗。 842 斷除一切諸障礙,然後比丘應安住, 寂靜無人之處所,隨意修習得安樂。 843 應避藍色與黃色,白色紅色等泥土, 用細緻的赤褐色,令人喜悅之泥土。 844 欲證遍處禪定者,具慧比丘應造作, 于寂靜處精舍中,或在適合外處所。 845 于遮蔽處或山洞,或在巖窟深處中, 應作可攜帶遍處,或作固定之遍處。 846 若造可攜帶遍處,應於四根木棒上, 以皮或麻布或布,繫縛其上而製作。 847 以泥土依照尺寸,塗抹其上令平整, 鋪設於地而作成,應當如是善觀察。

848.

Tatraṭṭhaṃ bhūmiyaṃ vaṭṭaṃ, ākoṭitvāna khāṇuke;

Vallīhi taṃ vinandhitvā, kātabbaṃ kaṇṇikaṃ samaṃ.

849.

Vitthārato pamāṇena, vidatthicaturaṅgulaṃ;

Vaṭṭaṃ vattati taṃ kātuṃ, vivaṭṭaṃ pana micchatā.

850.

Bherītalasamaṃ sādhu, katvā kasiṇamaṇḍalaṃ;

Sammajjitvāna taṃ ṭhānaṃ, nhatvā āgamma paṇḍito.

851.

Hatthapāsapamāṇasmiṃ, tamhā kasiṇamaṇḍalā;

Padese tu supaññatte, āsanasmiṃ suatthate.

852.

Ucce tattha nisīditvā, vidatthicaturaṅgule;

Ujukāyaṃ paṇidhāya, katvā parimukhaṃ satiṃ.

853.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Paramaṃ pītipāmojjaṃ, janetvā ratanattaye.

854.

『『Bhāgī assamahaṃ addhā, imāya paṭipattiyā;

Pavivekasukhassā』』ti, katvā ussāhamuttamaṃ.

855.

Ākārena sameneva, ummīlitvāna locanaṃ;

Nimittaṃ gaṇhatā sādhu, bhāvetabbaṃ punappunaṃ.

856.

Na vaṇṇo pekkhitabbo so, daṭṭhabbaṃ na ca lakkhaṇaṃ;

Vaṇṇaṃ pana amuñcitvā, ussadassa vasena hi.

857.

Cittaṃ paṇṇattidhammasmiṃ, ṭhapetvekaggamānaso;

『『Pathavī pathavi』』ccevaṃ, vatvā bhāveyya paṇḍito.

858.

Pathavī medanī bhūmi, vasudhā ca vasundharā;

Evaṃ pathavināmesu, ekaṃ vattumpi vaṭṭati.

859.

Ummīlitvā nimīlitvā, āvajjeyya punappunaṃ;

Yāvuggahanimittaṃ tu, nuppajjati ca tāva so.

860.

Evaṃ bhāvayato tassa, puna ekaggacetaso;

Yadā pana nimīletvā, āvajjantassa yogino.

861.

Yathā ummīlitekāle, tathāpāthaṃ tu yāti ce;

Taduggahanimittaṃ ta-muppannanti pavuccati.

862.

Nimitte pana sañjāte, tato pabhuti yoginā;

Nisīditabbaṃ no cevaṃ, tasmiṃ ṭhāne vijānatā.

863.

Attano vasanaṭṭhānaṃ, pavisitvāna dhīmatā;

Tena tattha nisinnena, bhāvetabbaṃ yathāsukhaṃ.

864.

Papañcaparihāratthaṃ, pādānaṃ pana dhovane;

Tassekatalikā dve ca, icchitabbā upāhanā.

865.

Samādhitaruṇo tassa, asappāyena kenaci;

Sace nassati taṃ ṭhānaṃ, gantvāvādāya taṃ pana.

866.

Pīṭhe sukhanisinnena, bhāvetabbaṃ punappunaṃ;

Samannāharitabbañca, kare takkāhatampi ca.

867.

Nimittaṃ pana taṃ hitvā, cittaṃ dhāvati ce bahi;

Nivāretvā nimittasmiṃ, ṭhapetabbaṃ tu mānasaṃ.

868.

Yattha yattha nisīditvā, tamicchati tapodhano;

Tattha tattha divārattiṃ, tassupaṭṭhāti cetaso.

869.

Evaṃ tassa karontassa, anupubbena yogino;

Vikkhambhanti ca sabbāni, pañca nīvaraṇānipi.

870.

Samādhiyati cittampi, upacārasamādhinā;

Paṭibhāganimittampi, uppajjati ca yogino.

871.

Ko panāyaṃ viseso hi, imassa purimassa vā;

Thavikā nīhatādāsa-maṇḍalaṃ viya majjitaṃ.

872.

Meghato viya nikkhantaṃ, sampuṇṇacandamaṇḍalaṃ;

Paṭibhāganimittaṃ taṃ, balākā viya toyade.

873.

Taduggahanimittaṃ taṃ, padāletvāva niggataṃ;

Tatodhikataraṃ suddhaṃ, hutvāpaṭṭhāti tassa taṃ.

874.

Tanusaṇṭhānavantañca, vaṇṇavantaṃ na ceva taṃ;

Upaṭṭhākāramattaṃ taṃ, paññajaṃ bhāvanāmayaṃ.

875.

Paṭibhāge samuppanne, nimitte bhāvanāmaye;

Honti vikkhambhitāneva, pañca nīvaraṇānipi.

876.

Kilesā sannisinnāva, yuttayogassa bhikkhuno;

Cittaṃ samāhitaṃyeva, upacārasamādhinā.

877.

Ākārehi pana dvīhi, samādhiyati mānasaṃ;

Upacārakkhaṇe tassa, paṭilābhe samādhino.

我來 助你直譯這段巴利文: 848 在地上固定圓形,先打入木樁為基, 以藤條纏繞繫緊,製成平整之輪圈。 849 寬度依照其尺寸,一掌四指為度量, 欲作圓形可如此,不願圓者另製作。 850 如鼓面般平整好,製作遍處之圓盤, 掃凈處所智者應,沐浴清凈而前來。 851 于遍處圓盤之前,一臂之距離之處, 于善敷設座位上,善加鋪設而安坐。 852 坐于高一掌四指,之座保持身正直, 建立正念于面前,端身正坐而安住。 853 見諸欲樂過患已,視出離為安穩處, 於三寶生最上之,歡喜踴躍之心意。 854 "我今確實有份于,依此修習之法門, 得享遠離之安樂",如是生起最上勤。 855 以平等相而開目,善取相已複數次, 應當修習此業處,勿令間斷常精進。 856 不應觀察其顏色,亦不觀察其相狀, 不離開顏色但依,顯著之相而修習。 857 置心專注于概念,智者一心而修習, 唸誦"地界地界"等,如是修習應了知。 858 地界土地與大地,承載者與持養者, 如是地界諸名稱,用其一種皆可行。 859 開目閉目而觀察,如是數數行思惟, 直至取相未生起,應當如是勤修習。 860 如是修習專一心,其後當此瑜伽師, 閉目觀察所緣境,於心明顯而顯現。 861 如同開目之時般,如是顯現於心中, 此即名為已生起,取相當知如是義。 862 當相已生起之後,從此以後瑜伽師, 不應再坐于彼處,智者應知如是法。 863 回到自己所住處,具慧者應于其中, 安坐于彼處所已,隨意修習此業處。 864 為避障礙洗足時,應備一雙之涼鞋, 及備一把之手杖,如是準備應俱全。 865 若定力尚且幼弱,遇不適事而退失, 應往彼處重新取,相已回來再修習。 866 安坐座上隨意修,數數觀察所緣境, 應當觀察思惟之,即使僅是尋伺位。 867 若舍此相心外馳,制止其心令迴轉, 安立其心於業處,如是修習應了知。 868 修行者欲得成就,無論坐於何處所, 日夜于彼心專注,業處現前而顯明。 869 如是修習瑜伽師,次第漸進而修時, 一切五種蓋障法,皆被鎮伏而遠離。 870 其心得定近行定,瑜伽師心得安住, 似相亦得以生起,顯現心中而明瞭。 871 此與前者有何異?如除去布包之鏡, 擦拭清凈而明亮,如是差別應了知。 872 如從雲中之明月,圓滿顯現而光明, 此似相如白鶴群,出現雲中而明顯。 873 此似相較彼取相,更為清凈而顯現, 超越取相更明凈,如是顯現於其心。 874 不具形狀與顏色,僅是顯現之狀態, 由慧所生修所成,如是了知其差別。 875 當修所成之似相,已經生起顯現時, 五種蓋障悉鎮伏,不能現起而障礙。 876 煩惱寂靜不現行,修習瑜伽之比丘, 其心已得善等持,住于近行之定中。 877 依二種相而得定,其心安住而專一, 于近行定生起時,及於獲得定之時。

878.

Nīvāraṇappahānena , upacārakkhaṇe tathā;

Aṅgānaṃ pātubhāvena, paṭilābhakkhaṇe pana.

879.

Dvinnaṃ pana samādhīnaṃ, kiṃ nānākaraṇaṃ pana;

Aṅgāni thāmajātāni, upacārakkhaṇena ca.

880.

Appanāya panaṅgāni, thāmajātāni jāyare;

Tasmā taṃ appanācittaṃ, divasampi pavattati.

881.

Pallaṅkena ca teneva, vaḍḍhetvā taṃ nimittakaṃ;

Appanaṃ adhigantuṃ so, sakkoti yadi sundaraṃ.

882.

No ce sakkoti so tena,

Taṃ nimittaṃ tu yoginā;

Cakkavattiya gabbhova,

Ratanaṃ viya dullabhaṃ.

883.

Satataṃ appamattena, rakkhitabbaṃ satīmatā;

Nimittaṃ rakkhato laddhaṃ, parihāni na vijjati.

884.

Ārakkhaṇe asantamhi, laddhaṃ laddhaṃ vinassati;

Rakkhitabbaṃ hi tasmā taṃ, tatrāyaṃ rakkhaṇāvidhi.

885.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

886.

Sappāye satta seveyya, evañhi paṭipajjato;

Na cireneva kālena, hoti bhikkhussa appanā.

887.

Yassappanā na hoteva, evampi paṭipajjato;

Appanāya ca kosallaṃ, sammā sampādaye budho.

888.

Appanāya hi kosalla-midaṃ dasavidhaṃ idha;

Ganthavitthārabhītena, mayā vissajjitanti ca.

889.

Evañhi sampādayato, appanākosallaṃ pana;

Paṭiladdhe nimittasmiṃ, appanā sampavattati.

890.

Evampi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

891.

Cittappavattiākāraṃ , tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

892.

Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

893.

Līnatuddhatabhāvehi, mocayitvāna mānasaṃ;

Paṭibhāganimittābhi-mukhaṃ taṃ paṭipādaye.

894.

Evaṃ nimittābhimukhaṃ, paṭipādayato pana;

Idānevappanā tassa, sā samijjhissatīti ca.

895.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

896.

Jāyatevajjanaṃ cittaṃ, tatrevārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

897.

Avasāne panekaṃ tu, rūpāvacarikaṃ bhave;

Takkādayo panaññehi, bhavanti balavattarā.

898.

Appanācetaso tāni, parikammopacārato;

Vuccanti parikammāni, upacārāni cātipi.

899.

Appanāyānulomattā , anulomāni eva ca;

Yaṃ taṃ sabbantimaṃ ettha, gotrabhūti pavuccati.

900.

Gahitāgahaṇenettha, parikammappanādikaṃ;

Dutiyaṃ upacāraṃ taṃ, tatiyaṃ anulomakaṃ.

901.

Catutthaṃ gotrabhu diṭṭhaṃ, pañcamaṃ appanāmano;

Paṭhamaṃ upacāraṃ vā, dutiyaṃ anulomakaṃ.

902.

Tatiyaṃ gotrabhu diṭṭhaṃ, catutthaṃ appanāmano;

Catutthaṃ pañcamaṃ vāti, appeti na tato paraṃ.

903.

Chaṭṭhe vā sattame vāpi, appanā neva jāyati;

Āsannattā bhavaṅgassa, javanaṃ pati tāvade.

904.

Purimehāsevanaṃ laddhā, chaṭṭhaṃ vā sattamampi vā;

Appetīti panetthāha, godatto ābhidhammiko.

905.

Dhāvanto hi yathā koci,

Naro chinnataṭāmukho;

Ṭhātukāmo pariyante,

Ṭhātuṃ sakkoti neva so.

906.

Evameva panacchaṭṭhe, sattame vāpi mānaso;

Na sakkotīti appetuṃ, veditabbaṃ vibhāvinā.

907.

Ekacittakkhaṇāyeva, hotāyaṃ appanā pana;

Tato bhavaṅgapātova, hotīti paridīpitaṃ.

908.

Tato bhavaṅgaṃ chinditvā, paccavekkhaṇahetukaṃ;

Āvajjanaṃ tato jhāna-paccavekkhaṇamānasaṃ.

我來幫你直譯這段巴利文: 878 由斷除諸蓋之時,是為近行定時分; 由禪支顯現之時,是為獲得定時分。 879 這兩種定之差別,究竟有何不同處? 近行定中諸禪支,力量生起而顯現。 880 安止定中諸禪支,生起力量更強盛; 因此安止定之心,能持續一整天中。 881 以同樣跏趺坐姿,擴大此相而修習; 若能美好地修習,他能證得安止定。 882 若彼不能如是修, 瑜伽師對此似相; 如轉輪王之胎兒, 如珍寶般難獲得。 883 應當不放逸時時,具念謹慎而護持; 護持所得之似相,不令退失而消失。 884 若無護持所獲得,一再獲得復失去; 因此應當善護持,護持方法如是說。 885 住處行處與言論,人物飲食與氣候, 威儀七種不適合,應當遠離勿親近。 886 應親近七種適合,如是修習而行道; 比丘不久時間內,即能證得安止定。 887 若如是行仍未得,安止定者具慧者; 應當圓滿成就於,安止定中諸善巧。 888 此中安止定善巧,共有十種應了知; 因恐文章太冗長,我今略說而不詳。 889 如是圓滿成就於,安止定中諸善巧; 當已獲得似相時,安止定即能生起。 890 如是修習若未得,仍不應舍此修行; 智者應當勤精進,繼續努力勿放逸。 891 了知心之活動相,智者應當善觀察; 令精進力得平衡,如是數數而修習。 892 若心稍有退失時,應當策勵其心意; 若太過勤應抑制,令其平等而執行。 893 解脫心之沉掉已,令心趣向于似相; 如是引導其心意,趣向似相而安住。 894 如是令心向似相,引導修習之行者; 現在安止定於彼,必定能夠得成就。 895 斷除有分心之後,地遍作為所緣境; 瑜伽師于意門中,取彼相為所緣境。 896 生起轉向心之後,緣于彼同一對像; 隨後生起速行心,或四或五個剎那。 897 最後一個剎那中,是屬色界之心識; 尋等諸法較其他,時候變得更強盛。 898 為安止心之預備,從近行與遍作起; 稱為遍作與近行,如是名稱應了知。 899 隨順趣向安止故,稱為隨順心亦然; 其中最後一剎那,稱為種姓心應知。 900 取與不取此之中,遍作等至為次第; 第二稱為近行心,第三名為隨順心。 901 第四種姓第五是,安止心識如是知; 或說第一近行心,第二隨順心應知。 902 第三種姓第四是,安止心識如是知; 或在第四第五起,其後不再入安止。 903 第六或第七心中,安止定不會生起; 因為太近有分心,速行力量已衰退。 904 由前諸心得助力,第六或第七心中; 能入安止如是說,阿毗達摩師瞿達答。 905 譬如有人奔跑時, 到達懸崖之邊際; 雖欲停住卻不能, 無法站住于邊緣。 906 如是第六第七心,心識亦復是如此; 不能入于安止定,智者應當如是知。 907 安止定唯一心識,剎那之間即生起; 隨後即墮入有分,如是已經善顯示。 908 其後斷除有分心,為觀察故而生起; 轉向心后即生起,觀察禪定之心識。

909.

Kāmacchando ca byāpādo, thinamiddhañca uddhato;

Kukkuccaṃ vicikicchā ca, pahīnā pañcime pana.

910.

Vitakkena vicārena, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ pañcaṅgikaṃ idaṃ.

911.

Nānāvisayaluddhassa , kāmacchandavasā pana;

Ito cito bhamantassa, vane makkaṭako viya.

912.

Ekasmiṃ visayeyeva, samādhāneva cetaso;

『『Samādhi kāmacchandassa, paṭipakkho』』ti vuccati.

913.

Pāmojjabhāvato ceva, sītalattā sabhāvato;

『『Byāpādassa tato pīti, paṭipakkhā』』ti bhāsitā.

914.

Savipphārikabhāvena, nekkhammādipavattito;

『『Vitakko thinamiddhassa, paṭipakkho』』ti vaṇṇito.

915.

Avūpasantabhāvassa, sayañcevātisantato;

『『Sukhaṃ uddhaccakukkucca-dvayassa paṭipakkhakaṃ』』.

916.

Matiyā anurūpattā, 『『anumajjanalakkhaṇo;

Vicāro vicikicchāya, paṭipakkho』』ti dīpito.

917.

Pañcaṅgavippayuttaṃ taṃ, jhānaṃ pañcaṅgasaṃyutaṃ;

Sivaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ.

918.

Evañcādhigataṃ hoti, paṭhamaṃ tena yoginā;

Suciraṭṭhitikāmena, tassa jhānassa sabbaso.

919.

Taṃ samāpajjitabbaṃ tu, visodhetvāna pāpake;

Taṃ samāpajjato tassa, suciraṭṭhitikaṃ bhave.

920.

Cittabhāvanavepullaṃ, patthayantena bhikkhunā;

Paṭibhāganimittaṃ taṃ, vaḍḍhetabbaṃ yathākkamaṃ.

921.

Vaḍḍhanābhūmiyo dve ca, upacārañca appanā;

Upacārampi vā patvā, vaḍḍhetuṃ tañca vattati.

922.

Appanaṃ pana patvā vā, tatrāyaṃ vaḍḍhanakkamo;

Kasitabbaṃ yathāṭhānaṃ, paricchindati kassako.

923.

Yoginā evamevampi, aṅguladvaṅgulādinā;

Paricchijja paricchijja, vaḍḍhetabbaṃ yathicchakaṃ.

924.

Pattepi paṭhame jhāne, ākārehipi pañcahi;

Suciṇṇavasinā tena, bhavitabbaṃ tapassinā.

925.

Āvajjanaṃ samāpatti, adhiṭṭhānesu tīsu ca;

Vuṭṭhānapaccavekkhāsu, vasitā pañca bhāsitā.

926.

Āvajjitvā adhiṭṭhitvā, samāpajja punappunaṃ;

Vuṭṭhitvā paccavekkhitvā, vasitā pañca sādhaye.

927.

Paṭhame avasipatte, dutiyaṃ yo panicchati;

Ubhato bhaṭṭhobhave yogī, paṭhamā dutiyāpi ca.

928.

Kāmassahagatā saññā, manakkārā caranti ce;

Pamādayogino jhānaṃ, hoti taṃ hānabhāgiyaṃ.

929.

Sati santiṭṭhate tasmiṃ, santā tadanudhammatā;

Mandassa yogino jhānaṃ, hoti taṃ ṭhitibhāgiyaṃ.

930.

Atakkasahitā saññā, manakkārā caranti ce;

Appamattassa taṃ jhānaṃ, visesabhāgiyaṃ siyā.

931.

Nibbidāsaṃyutā saññā, manakkārā caranti ce;

Nibbedhabhāgiyaṃ jhānaṃ, hotīti paridīpitaṃ.

932.

Tasmā pañcasu etesu, suciṇṇavasinā pana;

Paṭhamā paguṇato jhānā, vuṭṭhāya vidhinā tato.

933.

Yasmā ayaṃ samāpatti, āsannākusalārikā;

Thūlattā takkacārānaṃ, tatoyaṃ aṅgadubbalā.

934.

Iti ādīnavaṃ disvā, paṭhame pana yoginā;

Dutiyaṃ santato jhānaṃ, cintayitvāna dhīmatā.

935.

Nikantiṃ pariyādāya, jhānasmiṃ paṭhame puna;

Dutiyādhigamatthāya, kātabbo bhāvanakkamo.

936.

Athassa paṭhamajjhānā, vuṭṭhāya vidhinā yadā;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

937.

Thūlato takkacārā hi, upatiṭṭhanti yogino;

Sesamaṅgattayaṃ tassa, santamevopatiṭṭhati.

938.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

我來幫你直譯這段巴利文: 909 欲貪與瞋恚以及,昏沉睡眠掉舉與, 悔恨及疑此五種,已被斷除而遠離。 910 具足尋伺與喜樂,以及一境性等支, 此為具足五禪支,第一禪定之狀態。 911 如猴子在林中時,貪求種種境界故, 依欲貪力而馳散,東奔西跑不止息。 912 心於一個所緣境,專注安住而不動, 因此說定為對治,欲貪之法應了知。 913 因為能生歡喜心,自性寂靜而清涼, 所以說喜為對治,瞋恚之法應了知。 914 以其遍滿作用力,趣向出離而執行, 因此說尋為對治,昏沉睡眠應了知。 915 因不安寂之狀態,此樂自性極寂靜, 樂為對治掉舉與,追悔二法應了知。 916 因其隨順於智慧,以細察為其相狀, 所以說伺為對治,疑惑之法應了知。 917 遠離五支具五支,吉祥具足三種善, 具足十種之相狀,如是禪定之性質。 918 如是瑜伽行者得,第一禪定應了知, 欲令禪定久住者,應當在一切方面。 919 應入此定須清凈,遠離一切諸惡法, 如是入定者能得,長久安住于禪中。 920 比丘若欲證廣大,心之修習成就者, 應當次第而增廣,彼所獲得之似相。 921 增廣之地有二種,近行定與安止定, 或得近行定之後,亦可增廣于似相。 922 或得安止定之後,增廣次第如是說, 如農夫耕田之時,先定界限而耕作。 923 瑜伽師亦復如是,以一指二指等量, 漸次擴大其界限,隨意增廣彼似相。 924 已證得初禪定者,應以五種行相中, 成就自在之瑜伽,行者應當如是修。 925 轉向入定與決意,三種自在之修習, 出定觀察此五種,自在已說應了知。 926 轉向決意而入定,數數修習復出定, 觀察如是五自在,應當成就勿放逸。 927 初禪未得自在時,若欲證得第二禪, 瑜伽行者將退失,初禪二禪俱不得。 928 與欲相應諸想及,作意現行於心時, 放逸瑜伽師禪定,成為退失分禪定。 929 正念安住于禪中,寂靜隨順其法性, 懈怠瑜伽師禪定,成為住分之禪定。 930 無尋相應諸想及,作意現行於心時, 不放逸者之禪定,成為勝進分禪定。 931 厭離相應諸想及,作意現行於心時, 此禪即成抉擇分,如是已說應了知。 932 是故於此五種中,已得自在瑜伽師, 初禪已得善巧已,依法出定而修習。 933 因為此等諸定中,靠近不善之敵對, 由於尋伺粗重故,以此禪支力微弱。 934 如是見到過患已,于初禪中瑜伽師, 思惟第二禪寂靜,具慧者應如是修。 935 已盡除初禪愛著,于彼初禪復出已, 為證得第二禪故,應作修習之次第。 936 當他依法從初禪,出定之後正念知, 正知而作觀察時,觀察諸禪支現前。 937 粗重尋伺等禪支,現前瑜伽師觀察, 其餘三支于彼時,寂靜顯現而現前。 938 為斷除粗重禪支,彼時于彼瑜伽師, 為獲得寂靜禪支,于彼相中而修習。

939.

『『Pathavī pathavi』』ccevaṃ, karoto manasā puna;

Idāni dutiyajjhāna-muppajjissati taṃ iti.

940.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

941.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni hi jāyante, tassa cattāri pañca vā.

942.

Avasāne panekampi, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, dutiyajjhānamānasaṃ.

943.

Sampasādanamajjhattaṃ, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ hoti tivaṅgikaṃ.

944.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evaṃ duvaṅgahīnaṃ tu, tīhi aṅgehi saṃyutaṃ.

945.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Dutiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

946.

Dutiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, dutiyepi satīmatā.

947.

Tasmā paguṇato jhānā, vuṭṭhāya dutiyā puna;

Āsannatakkacārāri, samāpatti ayaṃ iti.

948.

Pītiyā piyato tassa, cetaso uppilāpanaṃ;

Pītiyā pana thūlattā, tatoyaṃ aṅgadubbalā.

949.

Tattha ādīnavaṃ disvā, tatiye santato pana;

Nikantiṃ pariyādāya, jhānasmiṃ dutiye puna.

950.

Tatiyādhigamatthāya, kātabbo bhāvanakkamo;

Athassa dutiyajjhānā, vuṭṭhāya ca yadā pana.

951.

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato;

Thūlato pītupaṭṭhāti, sukhādi santato pana.

952.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

953.

『『Pathavī pathavi』』ccevaṃ, karoto manasā puna;

Idāni tatiyaṃ jhāna-muppajjissati taṃ iti.

954.

Bhavaṅgaṃ manupacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

955.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

956.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, tatiyajjhānamānasaṃ.

957.

Satiyā sampajaññena, sampannaṃ tu sukhena ca;

Ekaggatāya saṃyuttaṃ, duvaṅgaṃ tatiyaṃ mataṃ.

958.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evamekaṅgahīnaṃ tu, dvīhi aṅgehi saṃyutaṃ.

959.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Tatiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

960.

Tatiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, tasmiṃ pana satīmatā.

961.

Tasmā paguṇato jhānā, vuṭṭhāya tatiyā puna;

Āsannapītidosā hi, samāpatti ayanti ca.

962.

Yadevacettha ābhogo, sukhamicceva cetaso;

Evaṃ sukhassa thūlattā, hotāyaṃ aṅgadubbalā.

963.

Iti ādīnavaṃ disvā, jhānasmiṃ tatiye puna;

Catutthaṃ santato disvā, cetasā pana yoginā.

964.

Nikantiṃ pariyādāya, jhānasmiṃ tatiye puna;

Catutthādhigamatthāya, kātabbo bhāvanakkamo.

965.

Athassa tatiyajjhānā, vuṭṭhāya hi yadā pana;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

966.

Thūlato tassupaṭṭhāti, sukhaṃ taṃ mānasaṃ tato;

Upekkhā santato tassa, cittassekaggatāpi ca.

967.

Thūlaṅgassa pahānāya, santaṅgassūpaladdhiyā;

Tadeva ca nimittañhi, 『『pathavī pathavī』』ti ca.

968.

Karoto manasā eva, punappunañca yogino;

Catutthaṃ panidaṃ jhānaṃ, uppajjissati taṃ iti.

969.

Bhavaṅgaṃ panupacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

我來幫你直譯這段巴利文: 939 心中再次如是念,"地界地界"而專注, 現在第二禪定將,生起於心應了知。 940 斷除有分心之後,地遍作為所緣境, 瑜伽師于意門中,取彼相為所緣境。 941 生起轉向心之後,緣于彼同一對象, 隨後生起速行心,或四或五個剎那。 942 最後一個剎那中,在彼諸速行心中, 是屬色界之心識,第二禪心應了知。 943 具足內心之清凈,舍心喜樂及一境, 具足三支為禪定,如是諸支相應生。 944 如前所說之方法,其餘應當善觀察, 如是遠離二種支,與三禪支相應生。 945 禪定具足三種善,十種相狀為莊嚴, 比丘證得第二禪,由修習力而成就。 946 已證第二禪定者,於五行相中修習, 成就自在具正念,于第二禪亦如是。 947 從熟練禪定出已,再從第二禪出定, 此定靠近尋伺敵,如是觀察而了知。 948 由喜愛故喜生起,令心歡悅而浮動, 因喜粗重之故此,禪支力量成微弱。 949 見此過患已復于,第三禪定見寂靜, 已盡除第二禪愛,于彼第二禪出已。 950 為證得第三禪故,應作修習之次第, 當從第二禪出已,如是觀察而修習。 951 具念正知而觀察,觀察諸禪支之時, 喜顯現為粗重法,樂等顯現極寂靜。 952 為斷除粗重禪支,彼時于彼瑜伽師, 為獲得寂靜禪支,于彼相中而修習。 953 心中再次如是念,"地界地界"而專注, 現在第三禪定將,生起於心應了知。 954 斷除有分心之後,地遍作為所緣境, 瑜伽師于意門中,取彼相為所緣境。 955 生起轉向心之後,緣于彼同一對象, 隨後生起速行心,或四或五個剎那。 956 最後一個剎那中,在彼諸速行心中, 是屬色界之心識,第三禪心應了知。 957 具足正念與正知,具足喜樂及一境, 與二禪支相應生,第三禪定應了知。 958 如前所說之方法,其餘應當善觀察, 如是遠離一禪支,與二禪支相應生。 959 禪定具足三種善,十種相狀為莊嚴, 比丘證得第三禪,由修習力而成就。 960 已證第三禪定者,於五行相中修習, 成就自在具正念,于其中而修習之。 961 從熟練禪定出已,再從第三禪出定, 此定靠近喜過患,如是觀察而了知。 962 心中意念及傾向,唯緣於樂而生起, 因樂粗重之故此,禪支力量成微弱。 963 見此過患已復于,第三禪定中出已, 見第四禪極寂靜,瑜伽師心如是觀。 964 已盡除第三禪愛,于彼第三禪出已, 為證得第四禪故,應作修習之次第。 965 當從第三禪出已,如是觀察而修習, 具念正知而觀察,觀察諸禪支之時。 966 粗重顯現於心樂,隨後于彼心識中, 舍與一境性顯現,極為寂靜而現前。 967 為斷除粗重禪支,為證得寂靜禪支, 于彼相中而持續,唸誦"地界地界"已。 968 如是瑜伽師心中,數數修習而專注, 現在第四禪定將,生起於心應了知。 969 斷除有分心之後,地遍作為所緣境, 瑜伽師于意門中,取彼相為所緣境。

970.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

971.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, catutthajjhānamānasaṃ.

972.

Ekaṅgavippahīnaṃ tu, dvīhi aṅgehi yogato;

Catutthaṃ panidaṃ jhānaṃ, duvaṅganti pavuccati.

973.

Evaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Catutthādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

974.

Yasmā sukhamupekkhāya, na hotāsevanaṃ pana;

Upekkhāsahagatāneva, javanāni javanti ca.

975.

Upekkhāsahagataṃ tasmā, catutthaṃ samudīritaṃ;

Ayamettha viseso hi, sesaṃ vuttanayaṃ pana.

976.

Yaṃ catukkanaye jhānaṃ, dutiyaṃ taṃ dvidhā pana;

Katvāna pañcakanaye, dutiyaṃ tatiyaṃ kataṃ.

977.

Tatiyaṃ taṃ catutthañca, catutthaṃ pañcamaṃ idha;

Paṭhamaṃ paṭhamaṃyeva, ayamettha visesatā.

978.

Evamettāvatā vuttā, nātisaṅkhepato mayā;

Nātivitthārato cāyaṃ, rūpāvacarabhāvanā.

979.

Sumadhuravarataravacano, kaṃ nu janaṃ neva rañjayati;

Atinisitavisadabuddhi-pasādajana vedanīyoyaṃ.

Iti abhidhammāvatāre rūpāvacarasamādhibhāvanāniddeso

Nāma cuddasamo paricchedo.

  1. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddeso

980.

Rūpārūpamatītena , rūpārūpādivedinā;

Yāni cārūpapuññāni, sarūpenīritāni tu.

981.

Tesaṃ dāni pavakkhāmi, bhāvanānayamuttamaṃ;

Yogāvacarabhikkhūnaṃ, hitatthāya samāsato.

982.

『『Rūpe kho vijjamānasmiṃ, daṇḍādānādayo siyuṃ;

Anekāpi panābādhā, cakkhurogādayo』』iti.

983.

Rūpe ādīnavaṃ disvā, rūpe nibbindamānaso;

Tassātikkamanatthāya, arūpaṃ paṭipajjati.

984.

Tamhā kasiṇarūpāpi, so nibbijja visārado;

Apakkamitukāmo ca, sūkarābhihatova sā.

985.

Catutthe pana jhānasmiṃ, hutvā ciṇṇavasī vasī;

Catutthajjhānato dhīmā, vuṭṭhāya vidhinā puna.

986.

Karoti panidaṃ cittaṃ, rūpamārammaṇaṃ yato;

Āsannasomanassañca, thūlasantavimokkhato.

987.

Iti ādīnavaṃ disvā, catutthe tattha sabbaso;

Nikantiṃ pariyādāya, paṭhamāruppañca santato.

988.

Cakkavāḷapariyantaṃ, yattakaṃ vā panicchati;

Tattakaṃ pattharitvāna, phuṭṭhokāsañca tena taṃ.

989.

Ākāso iti vānanto,

Ākāso iti vā puna;

Manasā hi karontova,

Ugghāṭeti pavuccati.

990.

Ugghāṭento hi kasiṇaṃ, na saṃvelleti taṃ pana;

Na cuddharati so yogī, pūvaṃ viya kapālato.

991.

Kevalaṃ pana taṃ neva, āvajjati na pekkhati;

Nāvajjanto napekkhanto, ugghāṭeti hi nāmaso.

992.

Kasiṇugghāṭimākāsaṃ , nimittaṃ pana taṃva so;

Ākāso iti cittena, āvajjati punappunaṃ.

993.

Āvajjato hi tassevaṃ,

Karoto takkāhatampi ca;

Pañca nīvaraṇā tassa,

Vikkhambhanti hi sabbaso.

994.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Karoto pana tasseva, santacittassa yogino.

995.

Tatrākāse panāppeti, paṭhamāruppamānasaṃ;

Idhāpi purime bhāge, tīṇi cattāri vā pana.

996.

Javanāni upekkhāya, sampayuttāni honti hi;

Catutthaṃ pañcamaṃ vāpi, hoti āruppamānasaṃ.

997.

Puna bhāvetukāmena, dutiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, paṭhamāruppamānase.

998.

Āsannarūpāvacara-jjhānapaccatthikanti ca;

Dutiyāruppacittaṃva, na ca santamidanti ca.

970.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

971.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, catutthajjhānamānasaṃ.

972.

Ekaṅgavippahīnaṃ tu, dvīhi aṅgehi yogato;

Catutthaṃ panidaṃ jhānaṃ, duvaṅganti pavuccati.

973.

Evaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Catutthādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

974.

Yasmā sukhamupekkhāya, na hotāsevanaṃ pana;

Upekkhāsahagatāneva, javanāni javanti ca.

975.

Upekkhāsahagataṃ tasmā, catutthaṃ samudīritaṃ;

Ayamettha viseso hi, sesaṃ vuttanayaṃ pana.

976.

Yaṃ catukkanaye jhānaṃ, dutiyaṃ taṃ dvidhā pana;

Katvāna pañcakanaye, dutiyaṃ tatiyaṃ kataṃ.

977.

Tatiyaṃ taṃ catutthañca, catutthaṃ pañcamaṃ idha;

Paṭhamaṃ paṭhamaṃyeva, ayamettha visesatā.

978.

Evamettāvatā vuttā, nātisaṅkhepato mayā;

Nātivitthārato cāyaṃ, rūpāvacarabhāvanā.

979.

Sumadhuravarataravacano, kaṃ nu janaṃ neva rañjayati;

Atinisitavisadabuddhi-pasādajana vedanīyoyaṃ.

Iti abhidhammāvatāre rūpāvacarasamādhibhāvanāniddeso

Nāma cuddasamo paricchedo.

  1. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddeso

980.

Rūpārūpamatītena , rūpārūpādivedinā;

Yāni cārūpapuññāni, sarūpenīritāni tu.

981.

Tesaṃ dāni pavakkhāmi, bhāvanānayamuttamaṃ;

Yogāvacarabhikkhūnaṃ, hitatthāya samāsato.

982.

『『Rūpe kho vijjamānasmiṃ, daṇḍādānādayo siyuṃ;

Anekāpi panābādhā, cakkhurogādayo』』iti.

983.

Rūpe ādīnavaṃ disvā, rūpe nibbindamānaso;

Tassātikkamanatthāya, arūpaṃ paṭipajjati.

984.

Tamhā kasiṇarūpāpi, so nibbijja visārado;

Apakkamitukāmo ca, sūkarābhihatova sā.

985.

Catutthe pana jhānasmiṃ, hutvā ciṇṇavasī vasī;

Catutthajjhānato dhīmā, vuṭṭhāya vidhinā puna.

986.

Karoti panidaṃ cittaṃ, rūpamārammaṇaṃ yato;

Āsannasomanassañca, thūlasantavimokkhato.

987.

Iti ādīnavaṃ disvā, catutthe tattha sabbaso;

Nikantiṃ pariyādāya, paṭhamāruppañca santato.

988.

Cakkavāḷapariyantaṃ, yattakaṃ vā panicchati;

Tattakaṃ pattharitvāna, phuṭṭhokāsañca tena taṃ.

989.

Ākāso iti vānanto,

Ākāso iti vā puna;

Manasā hi karontova,

Ugghāṭeti pavuccati.

990.

Ugghāṭento hi kasiṇaṃ, na saṃvelleti taṃ pana;

Na cuddharati so yogī, pūvaṃ viya kapālato.

991.

Kevalaṃ pana taṃ neva, āvajjati na pekkhati;

Nāvajjanto napekkhanto, ugghāṭeti hi nāmaso.

992.

Kasiṇugghāṭimākāsaṃ , nimittaṃ pana taṃva so;

Ākāso iti cittena, āvajjati punappunaṃ.

993.

Āvajjato hi tassevaṃ,

Karoto takkāhatampi ca;

Pañca nīvaraṇā tassa,

Vikkhambhanti hi sabbaso.

994.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Karoto pana tasseva, santacittassa yogino.

995.

Tatrākāse panāppeti, paṭhamāruppamānasaṃ;

Idhāpi purime bhāge, tīṇi cattāri vā pana.

996.

Javanāni upekkhāya, sampayuttāni honti hi;

Catutthaṃ pañcamaṃ vāpi, hoti āruppamānasaṃ.

997.

Puna bhāvetukāmena, dutiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, paṭhamāruppamānase.

998.

Āsannarūpāvacara-jjhānapaccatthikanti ca;

Dutiyāruppacittaṃva, na ca santamidanti ca.

我來幫你直譯這段巴利文。 970 於是朝向那所緣, 轉向心生起; 隨後生起行心, 或四個或五個。 971 最後在那些行心中, 其中一個成為色界心, 是為第四禪心。 972 捨棄一支, 由二支相應, 此第四禪, 稱為具二支。 973 如是具三種善, 相應十種特相, 比丘由修習, 證得第四禪。 974 因為樂與舍, 不會相續生起, 只有與舍俱行的, 諸行心才能執行。 975 因此說第四禪, 是與舍相應; 這是此中差別, 其餘如前所說。 976 在四分法中的禪那, 第二禪分為兩種, 在五分法中成為, 第二與第三禪。 977 那第三成第四, 第四成第五, 第一仍是第一, 這是此中差別。 978 如是我已說, 不太簡略, 也不太詳細的, 色界修習法。 979 甜美殊勝妙言語,怎能不令人歡喜; 極其銳利清凈智,令人生信可知曉。 此為阿毗達摩概要色界定修習說明 第十四品 第十五品 無色界定修習說明 980 超越色無色, 了知色無色, 諸無色善業, 已說其本質。 981 現在我將略說, 最上修習法, 爲了瑜伽行者, 比丘們的利益。 982 "當色法存在時, 會有持杖等事, 以及眼病等, 諸多痛苦。" 983 見到色法過患, 心生厭離色法, 爲了超越色法, 他修習無色定。 984 于遍處色法, 他熟練且厭離, 欲求遠離, 如被野豬所擊。 985 在第四禪中, 成為自在者, 智者依方法, 從第四禪出。 986 此心緣取色法, 因為它接近喜, 從粗重寂靜, 得以解脫。 987 如是見到第四禪, 一切過患后, 斷除所有欲求, 趣向寂靜初無色。 988 遍滿整個輪圍, 或隨其所欲, 擴充套件至所及, 觸及彼處。 989 虛空,無邊際, 虛空,如是, 以意作意, 稱為除遣。 990 除遣遍處時, 不捲起遍相, 瑜伽行者不如, 從盤中取餅。 991 他只是不再, 作意與觀察, 不作意不觀察, 此即名除遣。 992 除去遍處后, 彼虛空成相, 心中反覆思維, "這是虛空"。 993 當他如是作意, 並運用尋思時, 五蓋於他, 完全止息。 994 他反覆修習, 培育此相, 此瑜伽行者, 心達寂靜。 995 于彼虛空, 證得初無色心, 此中前分, 三或四個。 996 諸行心皆與, 舍受相應, 第四或第五, 成為無色心。 997 若欲再修習, 第二無色心, 應在初無色心, 善修自在後。 998 因近色界禪, 有對治之敵, 第二無色心, 不甚寂靜故。

999.

Evamādīnavaṃ disvā, paṭhamāruppamānase;

Nikantiṃ pariyādāya, dutiyaṃ santato pana.

1000.

Tamākāsaṃ pharitvāna, pavattamānasaṃ pana;

Tañca viññāṇamiccevaṃ, kattabbaṃ manasā bahuṃ.

1001.

Āvajjanañca kattabbaṃ, tathā takkāhatampi ca;

『『Ananta』』nti 『『ananta』』nti, kātabbaṃ manasā nidha.

1002.

Tasmiṃ pana nimittasmiṃ, vicārentassa mānasaṃ;

Upacārena taṃ cittaṃ, samādhiyati yogino.

1003.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1004.

Ākāsaṃ phusaviññāṇe, dutiyāruppamānasaṃ;

Appeti appanā yasmiṃ, nayo vuttanayova so.

1005.

Ākāsoyamanantoti, evamākāsameva taṃ;

Pharitvā pavattaviññāṇaṃ, 『『viññāṇañca』』nti vuccati.

1006.

Manakkāravasenāpi, anantaṃ paridīpitaṃ;

『『Viññāṇānanta』』micceva, vattabbaṃ panidaṃ siyā.

1007.

Atha bhāvetukāmena, tatiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, dutiyāruppamānase.

1008.

Āsannapaṭhamāruppa-cittapaccatthikanti ca;

Tatiyāruppacittaṃva, na ca santamidanti ca.

1009.

Evamādīnavaṃ disvā, dutiyāruppamānase;

Nikantiṃ pariyādāya, tatiyaṃ santato pana.

1010.

Evaṃ manasi katvāna, kātabbo manasā puna;

Paṭhamāruppaviññāṇā-bhāvo tasseva suññato.

1011.

Taṃ panākāsaviññāṇaṃ, akatvā manasā puna;

『『Natthi natthī』』ti vātena, 『『suññaṃ suñña』』nti vā tato.

1012.

Āvajjitabbamevañhi, kattabbaṃ manasāpi ca;

Takkāhatañca kātabbaṃ, punappunaṃva dhīmatā.

1013.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1014.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1015.

Kasiṇugghāṭimākāsaṃ, pharitvāna samantato;

Viññāṇassa pavattassa, natthibhāve abhāvake.

1016.

Tatiyāruppaviññāṇaṃ,

Taṃ panāppeti yogino;

Appanāya nayopettha,

Hoti vuttanayova so.

1017.

Ākāsagataviññāṇaṃ, dutiyāruppacakkhunā;

Passanto viharitvāna, 『『natthi natthī』』tiādinā.

1018.

Parikammamanakkāre , tasmiṃ antarahite pana;

Tassāpagamamattaṃva, passanto vasatī ca so.

1019.

Sannipātaṃ yathā koci, disvā saṅghassa katthaci;

Gate saṅghe tu taṃ ṭhānaṃ, suññamevānupassati.

1020.

Puna bhāvetukāmena, catutthāruppamānasaṃ;

Suciṇṇavasinā hutvā, tatiyāruppamānase.

1021.

Āsannadutiyāruppa-cittapaccatthikanti ca;

Catutthāruppacittaṃva, na ca santamidanti ca.

1022.

Evamādīnavaṃ disvā, tatiyāruppamānase;

Nikantiṃ pariyādāya, catutthaṃ santato pana.

1023.

Evaṃ manasi katvāna, puna tattheva dhīmatā;

Abhāvārammaṇaṃ katvā, sampavattamidaṃ mano.

1024.

『『Santaṃ santamidaṃ citta』』-miccevaṃ taṃ punappunaṃ;

Hoti āvajjitabbañca, kātabbaṃ manasāpi ca.

1025.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1026.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1027.

Tatiyāruppasaṅkhāta-khandhesu ca catūsupi;

Catutthāruppaviññāṇaṃ, taṃ panāppeti yogino.

1028.

Appanāya nayopettha, heṭṭhā vuttanayūpamo;

Apicettha visesoyaṃ, veditabbo vibhāvinā.

我來幫你直譯這段巴利文。 999 如是見到初無色心, 諸多過患后, 斷除所有欲求, 趣向寂靜第二禪。 1000 遍滿那虛空, 執行之心, 及其識,如是, 應當多作意。 1001 應當作意, 並運用尋思, 此中應以心, 反覆思維"無邊"。 1002 當瑜伽行者, 於此相中運心, 由近行定, 其心得定。 1003 他反覆修習, 培育此相, 當他如是行持, 具足正念之心。 1004 觸及虛空識, 第二無色心, 安止於其中, 方法如前所說。 1005 "此虛空無邊", 如是遍滿虛空, 執行的識, 稱為"識"。 1006 以作意力, 顯示無邊, 應當稱之為, "識無邊處"。 1007 若欲修習, 第三無色心, 應在第二無色心, 善修自在後。 1008 因近初無色, 心有對治之敵, 第三無色心, 不甚寂靜故。 1009 如是見到第二無色心, 諸多過患后, 斷除所有欲求, 趣向寂靜第三禪。 1010 如是作意已, 應再以心, 思維初無色識, 的無有與空性。 1011 不再於心中, 作意虛空識, 而以"無,無"或, "空,空"來思維。 1012 智者應當如是, 反覆作意, 運用思維, 並尋思觀察。 1013 當他如是, 於此相運心時, 正念愈加堅固, 心更趨向專注。 1014 他反覆修習, 培育此相, 當他如是行持, 具足正念之心。 1015 遍滿一切方向, 除去遍處虛空, 對於執行之識, [思維]其無與不有。 1016 第三無色識, 瑜伽行者證入; 此中安止方法, 如前所說。 1017 以第二無色眼, 觀察虛空之識, 安住其中並以, "無,無"等作意。 1018 當其預備作意, 已然消失之時, 他只觀察, 其消失之相而住。 1019 如有人在某處, 見到僧眾聚集, 僧眾離去後, 只見其處空寂。 1020 若欲修習, 第四無色心, 應在第三無色心, 善修自在後。 1021 因近第二無色, 心有對治之敵, 第四無色心, 不甚寂靜故。 1022 如是見到第三無色心, 諸多過患后, 斷除所有欲求, 趣向寂靜第四禪。 1023 智者如是作意已, 復于彼處, 以無有為所緣, 運轉此心。 1024 "此心寂靜,寂靜", 如是應當, 反覆作意, 並且思維。 1025 當他如是, 於此相運心時, 正念愈加堅固, 心更趨向專注。 1026 他反覆修習, 培育此相, 當他如是行持, 具足正念之心。 1027 于第三無色所說, 四種蘊中, 瑜伽行者證入, 第四無色識。 1028 此中安止方法, 如前所說相似; 然而智者應知, 此中有其特別。

1029.

『『Aho santā vatāya』』nti, samāpatti padissati;

Yā panābhāvamattampi, katvā ṭhassati gocaraṃ.

1030.

Santārammaṇatāyeva, 『『santāya』』nti vipassati;

Santato ce manakkāro, kathañca samatikkamo.

1031.

Anāpajjitukāmattā , hoteva samatikkamo;

『『Samāpajjāmahameta』』-miccābhogo na vijjati.

1032.

Santato taṃ karonto hi, manasā sukhumaṃ paraṃ;

Asaññaṃ pana dubbalyaṃ, pāpuṇāti mahaggataṃ.

1033.

Nevasaññī ca nāsaññī,

Yāya saññāya hoti so;

Na kevalaṃ tu saññāva,

Edisī atha kho pana.

1034.

Evameva bhavantettha, sukhumā vedanādayo;

Pattamakkhanatelena, maggasmiṃ udakena ca.

1035.

Sāvetabbo ayaṃ attho, catutthāruppabodhane;

Paṭusaññāya kiccassa, nevakkaraṇato ayaṃ.

1036.

『『Nevasaññā』』ti niddiṭṭhā, catutthāruppasambhavā;

Paṭusaññāya kiccaṃ sā, kātuṃ sakkoti neva ca.

1037.

Yathā dahanakiccaṃ tu, tejodhātu sukhodake;

Sā saṅkhārāvasesattā, sukhumattena vijjati;

Tasmā pana ca sā saññā, 『『nāsaññā』』ti pavuccati.

1038.

Etā hi rūpamākāsaṃ,

Viññāṇaṃ tadabhāvakaṃ;

Atikkamitvā kamato,

Catasso honti āha ca.

1039.

『『Ārammaṇātikkamato, catassopi bhavantimā;

Aṅgātikkamametāsaṃ, na icchanti vibhāvino.

1040.

Supaṇītatarā honti,

Pacchimā pacchimā idha;

Upamā tattha viññeyyā,

Pāsādatalasāṭikā』』ti.

1041.

Saṅkhepena mayāruppa-samāpattinayo ayaṃ;

Dassito dassito suddha-dassinā piyadassinā.

1042.

Rūpārūpajjhānasamāpattividhānaṃ ,

Jānātimaṃ sārataraṃ yo pana bhikkhu;

Rūpārūpajjhānasamāpattīsu dakkho,

Rūpārūpaṃ yāti bhavaṃ so abhibhuyya.

Iti abhidhammāvatāre arūpāvacarasamādhibhāvanāniddeso nāma

Pannarasamo paricchedo.

  1. Soḷasamo paricchedo

Abhiññāniddeso

1043.

Ito paraṃ karissāmi, paññāsuddhikaraṃ paraṃ;

Pañcannampi abhiññānaṃ, mukhamattanidassanaṃ.

1044.

Rūpārūpasamāpattī,

Nibbattetvā panaṭṭhapi;

Lokikāpi abhiññāyo,

Bhāvetabbā vibhāvinā.

1045.

Catutthajjhānamattepi, suciṇṇavasinā satā;

Anuyogamabhiññāsu, kātuṃ vattati yogino.

1046.

Abhiññā nāma bhikkhūnaṃ, sābhiññānaṃ anuttaro;

Alaṅkāro hi tāṇanti, satthanti ca pavuccati.

1047.

Nibbattitāsvabhiññāsu, yogāvacarabhikkhunā;

Samādhibhāvanā hissa, tadā niṭṭhaṅgatā siyā.

1048.

Dibbāni cakkhusotāni, iddhicittavijānanaṃ;

Pubbenivāsañāṇanti, pañcābhiññā imā siyuṃ.

1049.

Kasiṇānulomatādīhi, catuddasanayehi ca;

Dametabbamabhiññāyo, pattukāmena mānasaṃ.

1050.

Dante samāhite suddhe, pariyodāte anaṅgaṇe;

Nupaklese mudubhūte, kammanīye ṭhitācale.

1051.

Iti aṭṭhaṅgasampanne, citte iddhividhāya ca;

Abhinīharati ce cittaṃ, sijjhatiddhivikubbanaṃ.

1052.

Abhiññāpādakajjhānaṃ, samāpajja tato pana;

Vuṭṭhāya hi sataṃ vāpi, sahassaṃ vā yadicchati.

1053.

『『Sataṃ homi sataṃ homī』』-ccevaṃ katvāna mānasaṃ;

Abhiññāpādakajjhānaṃ, samāpajja tato pana.

1054.

Vuṭṭhāya punadhiṭṭhāti,

Sahādhiṭṭhānacetasā;

Sataṃ hoti hi so yogī,

Sahassādīsvayaṃ nayo.

1055.

Pādakajjhānacittaṃ tu, nimittārammaṇaṃ siyā;

Parikammamanānettha, satārammaṇikāni tu.

1056.

Tadādhiṭṭhānacittampi , satārammaṇameva taṃ;

Pubbe vuttappanācittaṃ, viya gotrabhunantaraṃ.

我來 助你直譯這段巴利文。 1029 "啊!此定真是寂靜", 如是顯現; 即使只取無有, 作為所緣而住。 1030 因所緣寂靜, 觀見為"寂靜"; 若作意為寂靜, 如何能超越? 1031 因不欲入定, 即能超越; "我入此定", 此想不生。 1032 以心作意寂靜, 更趨微細; 得大而無想, 達于微弱。 1033 既非有想, 亦非無想, 不僅是想, 如是而已。 1034 如是此處生起, 微細受等, 如道上之水, 及輪軸之油。 1035 于第四無色了知, 應說此義; 因不作粗想, 之所作故。 1036 稱為"非想", 生於第四無色; 此想不能作, 粗想之功用。 1037 如溫水中的, 火界之燃燒作用; 因行蘊殘餘, 以微細而存在; 因此此想, 稱為"非無想"。 1038 依次超越, 色、虛空、 識及無有, 成就此四種。 1039 "由超越所緣, 此四得成就; 智者不承認, 其超越支分。 1040 此中後後者, 愈發殊勝; 應知其譬喻, 如樓閣之布。" 1041 我已簡要顯示, 此無色定方法, 為見清凈者, 可愛可樂者。 1042 若比丘了知此, 色無色禪定修習法, 善巧色無色諸禪定, 超越色無色諸有。 此為阿毗達摩概要無色界定修習說明 第十五品 第十六品 神通說明 1043 此後我將說, 能凈慧最上, 五種神通之, 略要說明。 1044 證得色無色, 八種等至后, 智者應修習, 世間神通。 1045 瑜伽行者若, 善修自在於, 第四禪已后, 堪能修神通。 1046 神通對比丘, 稱為最勝飾, 稱為保護及, 利劍亦復然。 1047 當瑜伽行比丘, 生起諸神通, 彼之定修習, 當達圓滿時。 1048 天眼及天耳, 神變他心智, 並宿命之智, 此為五神通。 1049 欲證神通者, 應以十四種, 遍處順行等, 調伏其心意。 1050 調御且專注, 清凈無垢染, 柔軟且適業, 安住不動搖。 1051 如是具足此, 八種功德心, 若引導其心, 神變得成就。 1052 入神通基礎禪, 從彼出定后, 若欲成百或, 千數隨所愿。 1053 "我成百,我成百", 如是作意已, 入神通基礎禪, 從彼出定后。 1054 復以決意心, 作意而決意; 瑜伽者即成, 百數等亦然。 1055 基礎禪之心, 緣取于相分; 此中遍作心, 緣取于百數。 1056 彼決意之心, 亦緣取百數; 如前所說定心, 種姓智無間。

1057.

Tamekaṃ jāyate tattha, catutthajjhānikaṃ mano;

Parikammavisesova, sesaṃ pubbasamaṃ idha.

Iddhividhañāṇaṃ.

1058.

Dibbasotamidaṃ tattha, bhāvetabbaṃ kathaṃ siyā;

Abhiññāpādakajjhānaṃ, samāpajja tato puna.

1059.

Vuṭṭhāya parikammena, kāmāvacaracetasā;

Saddo āvajjitabbova, mahanto sukhumopi ca.

1060.

Tassevaṃ pana saddassa, nimittaṃ manasi kubbato;

Dibbasotamidānissa, uppajjissati taṃ iti.

1061.

Saddesvaññataraṃ saddaṃ, katvā ārammaṇaṃ tato;

Uppajjitvā niruddhe tu, manodvārāvajjane puna.

1062.

Javanāni hi jāyante, tassa cattāri pañca vā;

Purimānettha cittesu, tīṇi cattāri vā pana.

1063.

Parikammopacārānu-lomagotrabhunāmakā;

Catutthaṃ pañcamaṃ vāpi, appanācittamīritaṃ.

1064.

Sahajātaṃ tu yaṃ ñāṇaṃ, appanāmānasena hi;

Taṃ ñāṇaṃ dibbasotanti, vadanti sutakovidā.

1065.

Thāmajātaṃ karontena, taṃ ñāṇaṃ tena yoginā;

『『Etthantaragataṃ saddaṃ, suṇāmī』』ti ca cetasā.

1066.

Aṅgulaṃ dvaṅgulaṃ bhiyyo,

Vidatthi ratanaṃ tathā;

Gāmo deso tato yāva,

Cakkavāḷā tato paraṃ.

1067.

Iccevaṃ tu paricchijja, vaḍḍhetabbaṃ yathākkamaṃ;

Eso adhigatābhiñño, pādakārammaṇena tu.

1068.

Phuṭṭhokāsagate sadde, sabbe pana suṇāti so;

Suṇanto pāṭiyekkampi, sallakkhetuṃ pahoti so.

Dibbasotañāṇaṃ.

1069.

Kathaṃ panuppādetabbaṃ, cetopariyamānasaṃ;

Dibbacakkhuvaseneva, idaṃ ñāṇaṃ panijjhati.

1070.

Ālokaṃ pana vaḍḍhetvā, tasmā dibbena cakkhunā;

Hadayaṃ pana nissāya, vattamānaṃ tu lohitaṃ.

1071.

Disvā parassa viññeyyaṃ,

Hoti cittaṃ tu bhikkhunā;

Somanassayute citte,

Lohitaṃ lohitaṃ siyā.

1072.

Domanassayute citte, vattamāne tu kāḷakaṃ;

Upekkhāsahite citte, tilatelūpamaṃ siyā.

1073.

Tasmā parassa sattassa, disvā hadayalohitaṃ;

Cetopariyañāṇaṃ taṃ, kātabbaṃ thāmataṃ gataṃ.

1074.

Evaṃ thāmagate tasmiṃ, yathānukkamato pana;

Cittameva vijānāti, vinā lohitadassanaṃ.

1075.

Kāmāvacaracittañca, rūpārūpesu mānasaṃ;

Sabbameva vijānāti, sarāgādippabhedakaṃ.

Cetopariyañāṇaṃ.

1076.

Pubbenivāsañāṇena, kattabbā tadanussati;

Taṃ sampādetukāmena, ādikammikabhikkhunā;

Jhānāni pana cattāri, samāpajjānupubbato.

1077.

Abhiññāpādakajjhānā, vuṭṭhāya hi tato puna;

Bhikkhunā vajjitabbāva, nisajjā sabbapacchimā.

1078.

Tato pabhuti sabbampi, paṭilomakkamā pana;

Sabbamāvajjitabbaṃ taṃ, divase rattiyaṃ kataṃ.

1079.

Paṭilomakkameneva, dutiye tatiyepi ca;

Divase pakkhamāsesu, tathā saṃvaccharesupi.

1080.

Yāva asmiṃ bhave sandhi, tāva tena ca bhikkhunā;

Katamāvajjitabbaṃ taṃ, purimasmiṃ bhavepi ca.

1081.

Cutikkhaṇepi nibbattaṃ, nāmarūpañca sādhukaṃ;

Evamāvajjite tasmiṃ, nāmarūpe yadā pana.

1082.

Tadevārammaṇaṃ katvā, nāmarūpaṃ cutikkhaṇe;

Manodvāre manakkāro, uppajjati tadā pana.

1083.

Āvajjane niruddhasmiṃ, tadevārammaṇaṃ pana;

Katvā javanacittāni, honti cattāri pañca vā;

Pubbe vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1084.

Parikammādināmāni, purimāni bhavanti tu;

Pacchimaṃ appanācittaṃ, rūpāvacarikaṃ bhave.

我來幫你直譯這段巴利文。 1057 彼處生一心, 屬第四禪心; 唯遍作有異, 余如前所說。 [神變智] 1058 此中天耳通, 如何當修習; 入神通基礎禪, 從彼出定后。 1059 出定后以遍作, 欲界之心, 應作意聲音, 無論大小細微。 1060 當他如是, 作意聲相時, 天耳將於, 此時生起。 1061 以諸聲中, 一聲為所緣, 生起后滅時, 意門轉向后。 1062 生起四或五, 速行心; 此中前面, 三或四心。 1063 名為遍作、近行、 隨順、種姓; 第四或第五, 說為安止心。 1064 與安止心, 俱生之智; 諸精通聞法者, 說為天耳通。 1065 瑜伽者令此智, 增長力量時, 應以心作意: "我聞此區域聲"。 1066 一指二指量, 一掌一肘量, 村落地方等, 乃至輪圍外。 1067 如是次第, 應當擴充套件; 已得神通者, 依基礎所緣。 1068 凡所觸及處, 一切聲皆聞; 于所聞之聲, 能別別了知。 [天耳智] 1069 如何能生起, 他心差別智; 此智依天眼, 之力而修習。 1070 增長光明后, 以天眼觀察; 依止心臟的, 執行血液。 1071 比丘應了知, 他人之心; 喜俱之心時, 血呈赤色。 1072 憂俱之心時, 血呈黑色; 舍俱之心時, 如胡麻油色。 1073 是故見他人, 心臟中血色; 應令他心智, 增長其力量。 1074 如是增長力, 依次第而行; 不見血色亦, 能知他人心。 1075 欲界諸心及, 色無色界心; 皆能了知其, 有貪等差別。 [他心智] 1076 以宿住隨念智, 應憶念過去; 初學比丘若欲, 成就此智者; 應當次第入, 四種禪定。 1077 從神通基礎禪, 出定之後; 比丘應憶念, 最近所作事。 1078 從此往前推, 依逆行次第; 應憶念白天, 夜間所作事。 1079 依逆行次第, 于第二三日; 半月及月中, 乃至諸年間。 1080 直至今世結生, 比丘皆應, 憶念所作事, 及前生之事。 1081 死亡剎那中, 名色善生起; 如是憶念彼, 名色之時。 1082 以死亡剎那, 名色為所緣; 爾時意門中, 生起作意。 1083 作意滅盡時, 以彼為所緣; 生起四或五, 速行心; 餘者智者應知, 如前所說。 1084 前面諸心名為, 遍作等; 最後安止心, 屬色界心。

1085.

Tena cittena yaṃ ñāṇaṃ, saṃyuttaṃ tena yā pana;

Saṃyuttā sati sā pubbe-nivāsānussatīritā.

Pubbenivāsānussatiñāṇaṃ.

1086.

Rūpaṃ passitukāmena, bhikkhunā dibbacakkhunā;

Kasiṇārammaṇaṃ jhānaṃ, abhiññāpādakaṃ pana.

1087.

Abhinīhārakkhamaṃ katvā, tejokasiṇameva vā;

Odātakasiṇaṃ vāpi, ālokakasiṇampi vā.

1088.

Imesu katapuññehi, kasiṇesu ca tīsupi;

Ālokakasiṇaṃ ettha, seṭṭhanti paridīpitaṃ.

1089.

Tasmā tamitaraṃ vāpi, uppādetvā yathākkamaṃ;

Upacārabhūmiyaṃyeva, ṭhatvā taṃ pana paṇḍito.

1090.

Vaḍḍhetvāna ṭhapetabbaṃ, na uppādeyya appanaṃ;

Uppādeti sace hoti, pādakajjhānanissitaṃ.

1091.

Jhānassa vaḍḍhitassanto-gataṃ rūpaṃ tu yoginā;

Passitabbaṃ bhave rūpaṃ, passato pana tassa taṃ.

1092.

Parikammassa vāro hi, atikkamati tāvade;

Ālokopi tato tassa, khippamantaradhāyati.

1093.

Tasmiṃ antarahite rūpa-gatampi ca na dissati;

Tenātha pādakajjhānaṃ, pavisitvā tato puna.

1094.

Vuṭṭhāya pana āloko, pharitabbova bhikkhunā;

Evaṃ anukkameneva, āloko thāmavā siyā.

1095.

『『Āloko ettha hotū』』ti,

Yattakaṃ ṭhānameva so;

Paricchindati tattheva,

Āloko pana tiṭṭhati.

1096.

Divasampi nisīditvā, passato hoti dassanaṃ;

Tiṇukkāya gato maggaṃ, purisettha nidassanaṃ.

1097.

Uppādanakkamopissa, tatrāyaṃ dibbacakkhuno;

Vuttappakārarūpaṃ taṃ, katvā ārammaṇaṃ pana.

1098.

Manodvāre manakkāre, jāte yāni tadeva ca;

Rūpaṃ ārammaṇaṃ katvā, jāyanti javanāni hi.

1099.

Kāmāvacaracittāni , tāni cattāri pañca vā;

Heṭṭhā vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1100.

Atthasādhakacittaṃ taṃ, catutthajjhānikaṃ mataṃ;

Taṃcittasaṃyutaṃ ñāṇaṃ, dibbacakkhunti vuccati.

1101.

Anāgataṃsañāṇassa , yathākammupagassa ca;

Parikammaṃ visuṃ natthi, ijjhanti dibbacakkhunā.

1102.

Cutūpapātañāṇampi, dibbacakkhunti vā pana;

Atthato ekamevedaṃ, byañjane pana nānatā.

Dibbacakkhuñāṇaṃ.

1103.

Yodha suṇāti karoti ca citte,

Ganthamimaṃ paramaṃ pana bhikkhu;

So abhidhammamahaṇṇavapāraṃ,

Yāti anena tarena taritvā.

Iti abhidhammāvatāre abhiññāniddeso nāma

Soḷasamo paricchedo.

  1. Sattarasamo paricchedo

Abhiññārammaṇaniddeso

1104.

Anāgataṃsañāṇañca , yathākammupagampi ca;

Pañca iddhividhādīni, sattābhiññā imā pana.

1105.

Etāsaṃ pana sattannaṃ, abhiññānamito paraṃ;

Pavakkhāmi samāsena, ārammaṇavinicchayaṃ.

1106.

Ārammaṇattikā vuttā, ye cattāro mahesinā;

Sattannamettha ñāṇānaṃ, sampavattiṃ suṇātha me.

1107.

Tattha iddhividhañāṇaṃ, parittādīsu sattasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1108.

Kāyenādissamānena, gantukāmo yadābhave;

Cittasannissitaṃ katvā, kāyaṃ cittavasena taṃ.

1109.

Mahaggate ca cittasmiṃ, samāropeti so tadā;

Kāyārammaṇato ñāṇaṃ, parittārammaṇaṃ siyā.

1110.

Dissamānena kāyena, gantukāmo yadā bhave;

Kāyasannissitaṃ katvā, cittaṃ kāyavasena taṃ.

1111.

Pādakajjhānacittaṃ taṃ, kāye ropeti so tadā;

Jhānārammaṇato ñāṇaṃ, taṃ mahaggatagocaraṃ.

1112.

Anāgatamatītañca, karoti visayaṃ yadā;

Atītārammaṇaṃ hoti, tadānāgatagocaraṃ.

我來幫你直譯這段巴利文。 1085 與彼心相應之智, 及與彼相應之念, 即稱為宿住隨念。 [宿住隨念智] 1086 比丘若欲以, 天眼見色時; 應以遍處為緣, 入神通基礎禪。 1087 使之堪能引發, 或以火遍處, 或以白遍處, 或以光明遍處。 1088 於此三遍處中, 具福德者修習; 光明遍處在此, 說為最殊勝。 1089 是故智者應, 次第生起彼, 或其他遍處, 住于近行地。 1090 增長已應住, 不生安止定; 若生則依于, 基礎禪而住。 1091 瑜伽者應見, 禪定增長中, 所攝之色法, 當見彼色時。 1092 遍作即刻, 即得超越; 光明隨後, 迅速消失。 1093 光明消失時, 色亦不可見; 因此應再入, 基礎禪定中。 1094 出定后比丘, 應遍滿光明; 如是次第中, 光明得增強。 1095 "愿此處有光", 凡其所限定, 之處皆如是, 光明得安住。 1096 終日坐觀察, 皆得見所見; 此中以火炬, 照路為譬喻。 1097 此中天眼通, 生起之次第; 以如前所說, 色法為所緣。 1098 意門作意生, 即以彼色法, 為所緣之時, 速行心生起。 1099 欲界心四或, 五個速行心; 余如前所說, 智者應了知。 1100 成就義利心, 說屬第四禪; 與彼心相應, 之智名天眼。 1101 未來分智與, 隨業趣智中, 無別遍作法, 依天眼成就。 1102 死生智亦即, 名為天眼通; 義理實為一, 文句有差別。 [天眼智] 1103 若有比丘於此處, 聽聞修習此最上, 教法,彼以此渡筏, 渡過阿毗達摩大海。 此為阿毗達摩概要神通說明 第十六品 第十七品 神通所緣說明 1104 未來分智與, 隨業趣智等, 及神變等五, 此為七神通。 1105 此後我當說, 七種神通之, 所緣抉擇的, 簡要說明。 1106 大仙說四種, 所緣三法門; 今聽我說此, 七智執行相。 1107 其中神變智, 於七種所緣, 小等差別中, 如何而執行。 1108 若欲以不現, 之身而行時; 依心所依身, 隨心力而行。 1109 爾時令升起, 廣大心之中; 因緣于身故, 智緣小所緣。 1110 若欲以顯現, 之身而行時; 依身所依心, 隨身力而行。 1111 爾時令基礎, 禪心升于身; 因緣于禪故, 智緣廣大境。 1112 當其作未來, 過去為境時; 即緣過去境, 及未來所緣。

1113.

Kāyena dissamānena, gamane pana bhikkhuno;

Paccuppanno bhave tassa, gocaroti viniddise.

1114.

Kāyaṃ cittavasenāpi, cittaṃ kāyavasena vā;

Pariṇāmanakālasmiṃ, ajjhattārammaṇaṃ siyā.

1115.

Bahiddhārammaṇaṃ hoti, bahiddhārūpadassane;

Evamiddhividhaṃ ñāṇaṃ, sampavattati sattasu.

1116.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbasotaṃ pavattati.

1117.

Paccuppanno paritto ca, saddo ārammaṇaṃ yato;

Parittārammaṇaṃ paccu-ppannārammaṇataṃ gataṃ.

1118.

Attano kucchisaddassa, savanepi parassa ca;

Ajjhattārammaṇañceva, bahiddhārammaṇampi ca.

1119.

Cetopariyañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1120.

Parittārammaṇaṃ hoti, parittānaṃ pajānane;

Jānane majjhimānaṃ tu, taṃ mahaggatagocaraṃ.

1121.

Jānane pana maggassa, phalassāpi pajānane;

Tadā panassa ñāṇassa, appamāṇova gocaro.

1122.

Taṃ maggārammaṇaṃ hoti, maggacittassa jānane;

Pariyāyenevetassa, maggārammaṇatā matā.

1123.

Atīte sattadivasa-bbhantare ca yadā pana;

Anāgate tathā satta-divasabbhantarepi ca.

1124.

Paresaṃ pana cittassa, jānane samudīritaṃ;

Atītārammaṇañceva, tadānāgatagocaraṃ.

1125.

Kathañca pana taṃ paccuppannagocarataṃ gataṃ;

Paccuppannaṃ tidhā vuttaṃ, khaṇasantatiaddhato.

1126.

Tattha tikkhaṇasampattaṃ, paccuppannakhaṇādikaṃ;

Ekadvesantativārapariyāpannamidaṃ pana.

1127.

Santatipaccuppannanti, āhu santatikovidā;

Ekabbhavaparicchinnaṃ, paccuppannanti pacchimaṃ.

1128.

Khaṇādikattayaṃ paccu-ppannaṃ tamāhu kecidha;

Cetopariyañāṇassa, hoti ārammaṇaṃ iti.

1129.

Yathā ca pupphamuṭṭhimhi, ukkhitte gagane pana;

Avassaṃ ekamekassa, vaṇṭaṃ vaṇṭena vijjhati.

1130.

Evaṃ mahājanassāpi, citte āvajjite pana;

Ekassa cittamekena, avassaṃ pana vijjhati.

1131.

Yenāvajjati cittena, yena jānāti cetasā;

Tesaṃ dvinnaṃ sahaṭṭhānā-bhāvato taṃ na yujjati.

1132.

Javanāvajjanānaṃ tu, nānārammaṇapattito;

Aniṭṭhe pana hi ṭhāne, ayuttanti pakāsitaṃ.

1133.

Tasmā santatiaddhāna-paccuppannānameva tu;

Vasena paccuppannaṃ taṃ, hoti ārammaṇaṃ idaṃ.

1134.

Paccuppannampi addhākhyaṃ, idaṃ javanavārato;

Dīpetabbanti niddiṭṭhaṃ, tatrāyaṃ dīpanānayo.

1135.

Yadā parassa cittañhi, ñātumāvajjatiddhimā;

Āvajjanamano tassa, paccuppannakhaṇavhayaṃ.

1136.

Ārammaṇaṃ tadā katvā, tena saddhiṃ nirujjhati;

Javanāni hi jāyante, tassa cattāri pañca vā.

1137.

Etesaṃ pacchimaṃ cittaṃ, iddhicittamudīritaṃ;

Kāmāvacaracittāni, sesānīti viniddise.

1138.

Etesaṃ pana sabbesaṃ, niruddhaṃ tu tadeva ca;

Cittaṃ ārammaṇaṃ hoti, tasmā sabbāni tānipi.

1139.

Ekārammaṇataṃ yanti, na nānārammaṇāni hi;

Addhāvasā bhave paccu-ppannārammaṇato pana.

1140.

Ekārammaṇabhāvepi, iddhimānasameva ca;

Parassa cittaṃ jānāti, netarāni yathā pana.

1141.

Cakkhudvāre tu viññāṇaṃ, rūpaṃ passati netaraṃ;

Evameva ca taṃ iddhi-cittameva ca jānāti.

1142.

Paracittārammaṇattā, bahiddhārammaṇaṃ siyā;

Cetopariyañāṇampi, aṭṭhasveva pavattati.

1143.

Pubbenivāsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

我來幫你直譯這段巴利文。 1113 比丘以顯現身, 行走之時中; 說彼以現在, 為其所行境。 1114 或以心轉變身, 或以身轉變心; 在轉變之時, 成為內所緣。 1115 見外在色時, 成外在所緣; 如是神變智, 執行於七境。 1116 于現在小及, 內外四法中, 天耳之智通, 於此中執行。 1117 現在小聲音, 為其所緣故, 成為小所緣, 及現在所緣。 1118 聞自腹中聲, 及他人之聲, 成為內所緣, 及外在所緣。 1119 他心差別智, 于小等八種, 所緣差別中, 如何而執行。 1120 了知小法時, 成小所緣境; 了知中等法, 成廣大所緣。 1121 了知道與果, 之時此智的, 所緣即成為, 無量之境界。 1122 知道心之時, 成為道所緣; 依方便而說, 有道為所緣。 1123 過去七日內, 及未來七日, 之內所發生。 1124 于了知他人, 心時即宣說, 成為過去緣, 及未來所緣。 1125 如何說它達到, 現在所緣性? 現在說三種: 剎那、相續、時。 1126 其中具三剎那, 名剎那現在; 此攝於一二, 三個速行心。 1127 相續現在者, 善知相續者說; 一有限定者, 說為最後義。 1128 此中有些說, 剎那等三種, 為現在所緣, 他心智之境。 1129 如拋擲空中, 一把鮮花時; 必定一一花, 莖莖相交錯。 1130 如是于眾多, 心作意之時; 必定一一心, 互相交錯起。 1131 以何心作意, 以何心了知; 此二不共住, 故不應理當。 1132 速行與轉向, 緣不同所緣; 立於不當處, 說為不應理。 1133 是故依相續, 及時分現在, 此等而成為, 現在之所緣。 1134 說此應依據, 速行心次第, 來顯示所謂, 時分之現在。 1135 當具神通者, 欲知他心時; 其轉向作意, 名剎那現在。 1136 以彼為所緣, 與彼同時滅; 生起速行心, 或四或五個。 1137 其中最後心, 說為神通心; 餘者應了知, 屬欲界諸心。 1138 這一切諸心, 皆以已滅的, 彼心為所緣, 故彼等一切。 1139 趣向同一境, 非異所緣性; 依時分故成, 現在之所緣。 1140 雖同一所緣, 唯神通之心, 能知他人心, 而非其他心。 1141 如眼識能見, 色而非他者; 如是唯神通, 之心能了知。 1142 緣他心故成, 外在之所緣; 他心差別智, 執行於八境。 1143 宿住隨念智, 于小等八種, 所緣差別中, 如何而執行。

1144.

Kāmāvacarakhandhānaṃ, samanussaraṇe pana;

Parittārammaṇaṃyeva, hotīti paridīpaye.

1145.

Rūpāvacarikāruppakhandhānussaraṇe pana;

Bhavatīti hi ñātabbaṃ, taṃ mahaggatagocaraṃ.

1146.

Atīte attanā maggaṃ, bhāvitaṃ tu phalampi vā;

Samanussarato eva-ppamāṇārammaṇaṃ siyā.

1147.

Samanussarato maggaṃ, maggārammaṇameva taṃ;

Atītārammaṇaṃyeva, hoti ekantato idaṃ.

1148.

Cetopariyañāṇampi , yathākammupagampi ca;

Atītārammaṇā honti, kiñcāpi atha kho pana.

1149.

Cetopariyañāṇassa, sattaddivasabbhantaraṃ;

Atītaṃ cittamevassa, ārammaṇamudīritaṃ.

1150.

Atīte cetanāmattaṃ, yathākammupagassapi;

Pubbenivāsañāṇassa, natthi kiñci agocaraṃ.

1151.

Ajjhattārammaṇaṃ atta-khandhānussaraṇe siyā;

Bahiddhārammaṇaṃ añña-khandhānussaraṇe bhave.

1152.

Saraṇe nāmagottassa, taṃ navattabbagocaraṃ;

Pubbenivāsañāṇampi, aṭṭhasveva pavattati.

1153.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbacakkhu pavattati.

1154.

Dibbasotasamaṃ dibba-cakkhuārammaṇakkame;

Rūpaṃ saddoti dvinnaṃ tu, ayameva visesatā.

1155.

Anāgataṃsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1156.

Nibbattissati yaṃ kāmā-vacareti pajānato;

Parittārammaṇaṃ hoti, rūpārūpesvanāgate.

1157.

Nibbattissati yañcāpi, siyā mahaggatagocaraṃ;

Bhāvessati ayaṃ maggaṃ, phalaṃ sacchikarissati.

1158.

Evaṃ pajānane appa-māṇārammaṇataṃ bhave;

Maggaṃ bhāvessaticceva, jānane maggagocaraṃ.

1159.

Ekantena idaṃ ñāṇaṃ, hotānāgatagocaraṃ;

Cetopariyaṃ tu kiñcāpi, hotānāgatagocaraṃ.

1160.

Atha kho pana taṃ satta-divasabbhantaraṃ pana;

Cittameva ca jānāti, na hi taṃ aññagocaraṃ.

1161.

Anāgataṃsañāṇassa , anāgataṃsagocaraṃ;

『『Ahaṃ devo bhavissāmi』』-ccevamajjhattagocaraṃ.

1162.

『『Tisso phusso amutrāyaṃ,

Nibbattissatināgate』』;

Iccevaṃ jānane tassa,

Bahiddhārammaṇaṃ siyā.

1163.

Jānane nāmagottassa, yassa kassacināgate;

Pubbenivāsañāṇaṃva, taṃ navattabbagocaraṃ.

1164.

Yathākammupagañāṇaṃ, parittādīsu pañcasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1165.

Jānane kāmakammassa, parittārammaṇaṃ siyā;

Tathā mahaggatakammassa, taṃ mahaggatagocaraṃ.

1166.

Atītameva jānāti, tasmā cātītagocaraṃ;

Ajjhattārammaṇaṃ hoti, attano kammajānane.

1167.

Bahiddhārammaṇaṃ hoti, parakammapajānane;

Evaṃ pavatti ñātabbā, yathākammupagassapi.

1168.

Sattannampi abhiññānaṃ, vutto ārammaṇakkamo;

Ettha vuttanayeneva, veditabbo vibhāvinā.

1169.

Vividhatthavaṇṇapadehi sampannaṃ,

Madhuratthamatinīharaṃ ganthaṃ;

Sotujanassa hadayapītikaraṃ,

Suṇeyya koci manujo sacetano.

Iti abhidhammāvatāre abhiññārammaṇaniddeso nāma

Sattarasamo paricchedo.

  1. Aṭṭhārasamo paricchedo

Diṭṭhivisuddhiniddeso

1170.

Samādhiṃ pana sābhiññaṃ, bhāvetvā tadanantaraṃ;

Bhāvetabbā yato paññā, bhikkhunā tena dhīmatā.

1171.

Tatohaṃ dāni vakkhāmi, paññābhāvanamuttamaṃ;

Samāseneva bhikkhūnaṃ, paraṃ pītisukhāvahaṃ.

1172.

Kā paññā pana ko cattho,

Kimassā lakkhaṇādikaṃ;

Katidhā sā kathaṃ tena,

Bhāvetabbāti vuccate. –

我來幫你直譯這段巴利文。 1144 憶念欲界蘊, 之時應了知, 唯是小所緣, 如是當顯示。 1145 憶念色無色, 諸蘊之時中, 應知彼即成, 廣大之所緣。 1146 憶念過去自, 所修道與果, 之時即成為, 無量之所緣。 1147 憶念道之時, 即成道所緣; 此必定成為, 過去之所緣。 1148 他心智及隨, 業趣智雖然, 都是以過去, 為其所緣境。 1149 他心差別智, 七日之內的, 過去心為其, 所緣如是說。 1150 隨業趣智唯, 過去思為境; 宿住隨念智, 無非所緣境。 1151 憶念自身蘊, 成為內所緣; 憶念他人蘊, 成外在所緣。 1152 憶念名與姓, 成不可說境; 宿住隨念智, 執行於八境。 1153 于現在小及, 內外四法中, 天眼之智通, 於此中執行。 1154 天眼與天耳, 所緣次第同; 唯色與聲異, 此為其差別。 1155 未來分別智, 于小等八種, 所緣差別中, 如何而執行。 1156 了知未來將, 生欲界之時, 成小所緣境; 色無色亦然。 1157 了知未來將, 生廣大所緣; "彼將修此道, 將證此果"時。 1158 如是了知成, 無量之所緣; 知"彼將修道", 成為道所緣。 1159 此智必定是, 以未來所緣; 他心智雖亦, 緣未來為境。 1160 然而其只知, 七日之內的, 心識而已,非, 緣其他為境。 1161 未來分別智, 緣未來分位; "我將成天人", 如是緣內境。 1162 "未來某處將, 生帝須弗沙"; 如是了知時, 成外在所緣。 1163 了知未來中, 任何名與姓; 如宿住智般, 成不可說境。 1164 隨業趣智于, 小等五種的, 所緣差別中, 如何而執行。 1165 了知欲界業, 成小所緣境; 如是廣大業, 成廣大所緣。 1166 唯知過去故, 成過去所緣; 了知自身業, 成為內所緣。 1167 了知他人業, 成外在所緣; 如是應了知, 隨業趣智行。 1168 七種神通的, 所緣次第已說; 智者應依此, 所說方法知。 1169 具足種種義理文句, 引生甜美深妙之義, 能令聽聞者心歡喜, 有智之人當聽此經。 此為阿毗達摩概要神通所緣說明 第十七品 第十八品 見清凈說明 1170 智者比丘應, 修習具神通, 等持后隨即, 應當修習慧。 1171 故我今當說, 最上慧修習, 略為諸比丘, 生勝喜樂法。 1172 何為慧何義, 何為其相等, 幾種如何修, 今當爲汝說。

1173.

Paññā vipassanāpaññā, puññacittasamāyutā;

Pajānātīti paññā sā, jānanā vā pakārato.

1174.

Saññāviññāṇapaññānaṃ, ko viseso kimantaraṃ;

Saññāviññāṇapaññānaṃ, jānanatte samepi ca.

1175.

Yā sañjānanamattaṃva, saññā nīlādito pana;

Lakkhaṇappaṭivedhaṃ tu, kātuṃ sakkoti neva sā.

1176.

Viññāṇaṃ pana jānāti, nīlapītādigocaraṃ;

Sakkotipi aniccādilakkhaṇaṃ paṭivijjhituṃ.

1177.

Ussakkitvā na sakkoti, maggaṃ pāpetumeva taṃ;

Paññā vuttanayaṃ kātuṃ, sakkoti tividhampi taṃ.

1178.

Imesaṃ pana tiṇṇampi, viseso samudīrito;

Sabbesaṃ pana dhammānaṃ, sabhāvapaṭivedhanaṃ.

1179.

Lakkhaṇaṃ pana paññāya, lakkhaṇaññūhi dīpitaṃ;

Sammohanandhakārassa, viddhaṃsanarasā matā.

1180.

Asammohapaccupaṭṭhānā , samādhāsannakāraṇā;

Evamettha ca viññeyyā, paññāya lakkhaṇādikā.

Katidhāti ettha –

1181.

Lakkhaṇenekadhā vuttā,

Lokikālokikā dvidhā;

Lokiyenettha maggena,

Yuttā sā lokikā siyā.

1182.

Lokuttarena maggena, yuttā lokuttarā matā;

Tividhāpi siyā paññā, cintāsutamayādito.

1183.

Tatthattanova cintāya, nipphannattāti tassa sā;

Hoti cintāmayā paññā, bhūripaññena desitā.

1184.

Parato pana sutvāna, laddhā paññā ayaṃ idha;

Suteneva ca nipphannā, paññā sutamayā matā.

1185.

Yathā vāpi tathā cettha, bhāvanāya vasena tu;

Nipphannā appanāpattā, paññā sā bhāvanāmayā.

1186.

Paṭisambhidācatukkassa, vasena catudhā siyā;

Atthadhammaniruttīsu, ñāṇaṃ ñāṇesu tīsupi.

1187.

Yaṃ kiñci paccayuppannaṃ, vipākā ca kriyā tathā;

Nibbānaṃ bhāsitattho ca, pañcete atthasaññitā.

1188.

Phalanibbattako hetu, ariyamaggo ca bhāsitaṃ;

Kusalākusalañceti, pañcete dhammasaññitā.

1189.

Tasmiṃ atthe ca dhamme ca, yā sabhāvanirutti tu;

Niruttīti ca niddiṭṭhā, niruttikusalena sā.

1190.

Ñāṇaṃ ārammaṇaṃ katvā, tividhaṃ paccavekkhato;

Tesu ñāṇesu yaṃ ñāṇaṃ, paṭibhānanti taṃ mataṃ.

1191.

Pariyattiparipucchāhi , savanādhigamehi ca;

Pubbayogena gacchanti, pabhedaṃ paṭisambhidā.

Kathaṃ bhāvetabbāti ettha –

1192.

Khandhādīsu hi dhammesu, bhūmibhūtesu yoginā;

Uggahādivasenettha, katvā paricayaṃ pana.

1193.

Sīlaṃ cittavisuddhiñca, sampādetvā tato paraṃ;

Diṭṭhisuddhādayo pañca, sampādentena suddhiyā.

1194.

Tāya paññāya yuttena, bhītena jananādito;

Bhāvetabbā bhavābhāvaṃ, patthayantena bhikkhunā.

1195.

Rūpañca vedanā saññā, saṅkhārā ceva sabbaso;

Viññāṇañceti pañcete, khandhā sambuddhadesitā.

1196.

Tattha yaṃ kiñci rūpaṃ taṃ, atītānāgatādikaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikampi vā.

1197.

Hīnaṃ vāpi paṇītaṃ vā, yaṃ dūre yañca santike;

Sabbaṃ tamekato katvā, rūpakkhandhoti vuccati.

1198.

Itaresupi yaṃ kiñci, taṃ vedayitalakkhaṇaṃ;

Sabbaṃ tamekato katvā, vedanākkhandhatā katā.

1199.

Cittajaṃ pana yaṃ kiñci, taṃ sañjānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, saññākkhandhoti vuccati.

1200.

Yaṃ kiñci cittasambhūtaṃ, abhisaṅkhāralakkhaṇaṃ;

Sabbaṃ tamekato katvā, saṅkhārakkhandhatā katā.

1201.

Tattha cittaṃ tu yaṃ kiñci, taṃ vijānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, viññāṇakkhandhatā katā.

我來 助你直譯這段巴利文。 1173 慧為毘婆舍那慧, 與福德心相應, 了知故名慧, 或因種種了知。 1174 想、識與慧三, 何別何差異; 想、識與慧三, 雖同爲了知。 1175 想僅是了別, 青等諸色相; 但不能通達, 諸法之實相。 1176 識雖能了知, 青黃等境界; 亦能夠通達, 無常等實相。 1177 但不能上進, 而至於聖道; 慧則能成就, 如上三種事。 1178 此三者差別, 如是已宣說; 通達一切法, 自性為其相。 1179 善知相者說, 此為慧之相; 已說其作用, 破除愚癡暗。 1180 現起為不迷, 近因為等持; 如是應了知, 慧之相等義。 幾種[問]此中: 1181 依相說多種, 世出世二種; 此中與世間, 道合名世間。 1182 與出世間道, 合名出世間; 依聞思修三, 慧亦有三種。 1183 由自思維中, 所生故彼者, 廣慧者說為, 思所成之慧。 1184 從他聞所得, 此處之慧者, 由聞而成就, 說聞所成慧。 1185 如是此處由, 修習力所成, 已達安止定, 名修所成慧。 1186 依四無礙解, 亦成就四種; 義法詞三智, 及於智之智。 1187 所有因緣生, 異熟與作用, 涅槃及說義, 此五名為義。 1188 能生果之因, 聖道及所說, 善與不善法, 此五名為法。 1189 彼義及法中, 自性之言說, 善知詞義者, 說為詞無礙。 1190 以智為所緣, 觀察此三種, 于彼諸智中, 所生智名辯。 1191 由聞教誦習, 咨問及證得, 及宿世修習, 無礙解得成。 如何修習[問]此中: 1192 瑜伽行者于, 蘊等諸法中, 依習等力已, 修習熟習已。 1193 圓滿戒清凈, 及心清凈后, 應當次第修, 五種清凈法。 1194 具足此慧者, 畏懼生死等, 希求有非有, 比丘應修習。 1195 色與受想行, 一切諸行法, 及識此等五, 正覺所宣說。 1196 其中所有色, 過去未來等, 內或外所生, 粗細諸色法。 1197 或劣或勝妙, 或遠或近處, 一切總攝為, 色蘊如是說。 1198 其餘諸蘊中, 凡具受相者, 一切總攝為, 受蘊如是立。 1199 凡是心所生, 具有想之相, 一切總攝為, 想蘊如是說。 1200 凡是心所生, 具造作之相, 一切總攝為, 行蘊如是立。 1201 其中所有心, 具了別之相, 一切總攝為, 識蘊如是立。

1202.

Cattāro ca mahābhūtā, upādā catuvīsati;

Aṭṭhavīsatidhā cetaṃ, rūpaṃ rūpanti gaṇhati.

1203.

Ekāsītiyā cittena, saṃyuttā vedanādayo;

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaññitā.

1204.

Cattārorūpino khandhe, nāmanti parigaṇhati;

Rūpakkhandho bhave rūpaṃ, nāmakkhandhā arūpino.

1205.

Ruppanalakkhaṇaṃ rūpaṃ, nāmaṃ namanalakkhaṇaṃ;

Iti saṅkhepato nāma-rūpaṃ so parigaṇhati.

1206.

Phālento viya tālassa, kandaṃ tu yamakaṃ dvidhā;

Vavatthapeti nāmañca, rūpañcāti dvidhā pana.

1207.

Nāmato rūpato añño,

Satto vā puggalopi vā;

Attā vā koci natthīti,

Niṭṭhaṃ gacchati sabbadā.

1208.

Evaṃ vavatthapetvā so, nāmarūpaṃ sabhāvato;

Sattasammohaghātatthaṃ, bahusuttavasenidha.

1209.

Nāmarūpamattaññeva, natthi kocidha puggalo;

Evamettha paṇḍito poso, vavatthapeti taṃ pana.

Vuttaṃ hetaṃ –

1210.

『『Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī』』ti.

1211.

Yathāpi dāruyantampi, nijjīvañca nirīhakaṃ;

Dārurajjusamāyoge, taṃ gacchatipi tiṭṭhati.

1212.

Tathedaṃ nāmarūpampi, nijjīvañca nirīhakaṃ;

Aññamaññasamāyoge, taṃ gacchatipi tiṭṭhati.

Tenāhu porāṇā –

1213.

『『Nāmañca rūpañca idhatthi saccato,

Na hettha satto manujo ca vijjati;

Suññaṃ idaṃ yantamivābhisaṅkhataṃ,

Dukkhassa puñjo tiṇakaṭṭhasādiso』』ti.

1214.

Aññamaññūpanissāya , daṇḍakesu ṭhitesu hi;

Ekasmiṃ patamāne tu, tatheva patatītaro.

Tenāhu porāṇā –

1215.

『『Yamakaṃ nāmarūpañca, ubho aññoññanissitā;

Ekasmiṃ bhijjamānasmiṃ, ubho bhijjanti paccayā』』ti.

1216.

Utinnaṃ nāmarūpānaṃ, nāmaṃ nittejamettha taṃ;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1217.

Na byāharati no seti, na tiṭṭhati na gacchati;

Na bhedeti na coreti, na bhuñjati na khādati.

1218.

Tathā rūpampi nittejaṃ, vinā nāmañca sabbathā;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1219.

Bhuñjāmīti pivāmīti, khādāmīti tatheva ca;

Rodāmīti hasāmīti, rūpassetaṃ na vijjati.

1220.

Nāmaṃ nissāya rūpaṃ tu, rūpaṃ nissāya nāmakaṃ;

Pavattati sadā sabbaṃ, pañcavokārabhūmiyaṃ.

1221.

Imassa pana atthassa, āvibhāvatthameva ca;

Jaccandhapīṭhasappīnaṃ, vattabbā upamā idha.

1222.

Yathā hi nāvaṃ nissāya, manussā yanti aṇṇave;

Evaṃ rūpampi nissāya, nāmakāyo pavattati.

1223.

Yathā manusse nissāya, nāvā gacchati aṇṇave;

Evaṃ nāmampi nissāya, rūpakāyo pavattati.

1224.

Sattasaññaṃ vinodetvā, nāmarūpassa sabbathā;

Yāthāvadassanaṃ etaṃ, 『『diṭṭhisuddhī』』ti vuccati.

1225.

Parimuccitukāmo ca, dukkhato jātiādito;

Antadvayaṃ vivajjetvā, bhāvaye pana paṇḍito.

1226.

Diṭṭhivisuddhimimaṃ parisuddhaṃ,

Suṭṭhutaraṃ tu karoti naro yo;

Diṭṭhigatāni malāni asesaṃ,

Nāsamupenti hi tassa narassa.

Iti abhidhammāvatāre diṭṭhivisuddhiniddeso nāma

Aṭṭhārasamo paricchedo.

  1. Ekūnavīsatimo paricchedo

Kaṅkhāvitaraṇavisuddhiniddeso

1227.

Etassa nāmarūpassa, jānitvā hetupaccaye;

Kaṅkhā tīsu panaddhāsu, vitaritvā ṭhitaṃ pana.

1228.

Kaṅkhāvitaraṇaṃ nāma, ñāṇaṃ taṃ samudīritaṃ;

Taṃ sampādetukāmena, atthakāmena bhikkhunā.

我來幫你直譯這段巴利文。 1202 四大種色法, 所造二十四, 如是二十八, 總攝為色法。 1203 與八十一心, 相應受等法, 名為受想行, 識蘊如是說。 1204 四無色諸蘊, 攝為名稱者; 色蘊即為色, 名蘊無色者。 1205 變壞相為色, 傾向相為名; 如是略攝名, 及色彼了知。 1206 如劈開椰子, 成為兩半般; 他觀察區分, 名色為二分。 1207 離開名與色, 無有眾生或, 補特伽羅或, 我等任何者。 1208 如是他依自, 性觀察名色; 為斷眾生執, 依多經教故。 1209 唯有名與色, 此中無有人; 如是智者應, 觀察此道理。 如是說: 1210 "如諸支分合, 名之為車聲; 如是諸蘊合, 名為眾生稱。" 1211 如木製機關, 無命無作者; 因木繩相合, 能行亦能止。 1212 如是此名色, 無命無作者; 因相互和合, 能行亦能止。 故古人說: 1213 "此中名與色實有性, 無有眾生亦無人; 空如機關被造作, 如草木聚苦整合。" 1214 相互依止如, 竹竿立相依; 其中一倒時, 另一亦隨倒。 故古人說: 1215 "名色此二法, 互相為依止; 其中一毀時, 二者皆毀壞。" 1216 二者名與色, 此名無力能; 依自之力能, 不能得執行。 1217 不能有言說, 不臥不住立, 不行不分別, 不偷不飲食。 1218 如是色亦然, 離名無力能; 依自之力能, 不能得執行。 1219 "我食""我飲"及, "我吃"如是等, "我哭""我笑"等, 色中實無有。 1220 名依色而轉, 色依名而轉; 如是常執行, 於五蘊地中。 1221 爲了顯明此, 義理之緣故; 此處應說明, 盲人跛人喻。 1222 如人依船隻, 能行於海中; 如是依色身, 名身得執行。 1223 如船依眾人, 能行於海中; 如是依名身, 色身得執行。 1224 遣除眾生想, 於一切名色; 如實見此者, 名為"見清凈"。 1225 欲從生等苦, 解脫之智者; 應離二邊后, 修習此清凈。 1226 此見清凈極清凈, 若人善能修習者, 一切邪見諸垢染, 不復生起于彼人。 此為阿毗達摩概要見清凈說明 第十八品 第十九品 度疑清凈說明 1227 了知此名色, 因緣諸條件; 超越三世疑, 安住于智中。 1228 說名度疑智, 如是已宣說; 欲成就此智, 利益比丘者。

1229.

Nāmarūpassa ko hetu, konu vā paccayo bhave;

Āvajjitvā tamiccevaṃ, rūpakāyassa tāvade.

1230.

Kesā lomā nakhā dantā, taco maṃsaṃ nahāru ca;

Aṭṭhimiñjañca vakkañca, hadayaṃ yakanampi ca.

1231.

Iccevamādibāttiṃsa-koṭṭhāsapaccayassa hi;

Pariggaṇhati kāyassa, manasā hetupaccaye.

1232.

Avijjā taṇhupādānaṃ, kammaṃ hetu catubbidho;

Etassa rūpakāyassa, āhāro paccayo mato.

1233.

Janako hetu akkhāto,

Paccayo anupālako;

Hetvaṅkurassa bījaṃ tu,

Paccayā pathavādayo.

1234.

Itime pañca dhammā hi, hetupaccayataṃ gatā;

Avijjādayo tayo tattha, mātāva upanissayā.

1235.

Janakaṃ pana kammaṃ tu, puttassa hi pitā viya;

Dhātī viya kumārassa, āhāro dhārako bhave.

1236.

Iccevaṃ rūpakāyassa, so paccayapariggahaṃ;

Katvā punapi 『『cakkhuñca, rūpamālokameva ca.

1237.

Paṭicca cakkhuviññāṇaṃ, hoti』』iccevamādinā;

Nayena nāmakāyassa, paccayaṃ parigaṇhati.

1238.

So evaṃ nāmarūpassa, vuttiṃ disvāna paccayā;

Yathā etarahidaṃ tu, atītepi tathevidaṃ.

1239.

Paccayā ca pavattittha, tathevānāgatepi ca;

Pavattissati addhāsu, tīsvevaṃ anupassati.

1240.

Tassevaṃ passato yā sā, pubbante pañcadhā tathā;

Aparante siyā kaṅkhā, pañcadhā samudīritā.

1241.

Paccuppannepi addhāne, chabbidhā parikittitā;

Sabbā cānavasesāva, yogino sā pahiyyati.

1242.

Eko kammavipākānaṃ, vasenāpi ca paṇḍito;

Etassa nāmarūpassa, paccayaṃ parigaṇhati.

1243.

Kammaṃ catubbidhaṃ diṭṭha-dhammavedaniyaṃ tathā;

Upapajjāparāpariyā-hosikammavasā pana.

Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti, tathā asakkontaṃ pana 『『ahosikammaṃ nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipāko』』ti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Tamanantare attabhāve vipākaṃ deti, tathā asakkontaṃ vuttanayena ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma. Tamanāgate yadā okāsaṃ labhati, tadā vipākaṃ deti, sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.

1244.

Aparaṃ catubbidhaṃ kammaṃ, garukaṃ bahulampi ca;

Āsannañca kaṭattā ca, kammanti samudīritaṃ.

我來幫你直譯這段巴利文。 1229 名色有何因, 何者為緣生; 如是先觀察, 色身之緣由。 1230 發毛爪齒及, 皮肉並筋腱, 骨髓與腎臟, 心臟及肝臟。 1231 如是三十二, 身份為緣故; 心意觀察此, 色身因與緣。 1232 無明愛取業, 為四種因緣; 此色身之食, 說為其緣者。 1233 因說為能生, 緣為能維持; 如因之種子, 緣如地等法。 1234 此等五法成, 因緣之性質; 其中無明等, 三法如母依。 1235 能生業如父, 生子之緣故; 食如兒之乳, 能持養育者。 1236 如是觀察得, 色身諸緣已; 複次"眼與色, 光明等為緣。 1237 緣此眼識生", 如是等道理; 觀察名身之, 諸緣而了知。 1238 他如是見此, 名色緣運轉; 如今世如是, 過去亦如是。 1239 諸緣已運轉, 未來亦如是; 將轉於三世, 如是而觀察。 1240 如是觀察時, 前際有五種, 后際有五種, 疑惑皆宣說。 1241 現在一期中, 說有六種疑; 瑜伽者一切, 無餘皆斷除。 1242 智者又依據, 業報之差別; 觀察此名色, 諸緣而了知。 1243 業有四種即, 現法受報業, 次生後後受, 及無效業等。 [其中在一速行心路中七個心的善或不善中,第一速行思名為現法受報業。它在今生即與果報,若不能如是則依"業已成無效,業果已無效,業果將無效,無有業果"這三句之力成為無效業。而最後第七速行思名為次生受報業。它在下一生即與果報,若不能如是則如前所說成為無效業。兩者之間五個速行思名為後後受報業。它在未來獲得機會時即與果報,若輪迴繼續則不成為無效業。] 1244 另有四種業, 重業與多業, 臨終及已作, 業如是宣說。

1245.

Aññaṃ catubbidhaṃ kammaṃ, janakaṃ upathambhakaṃ;

Tathūpapīḷakaṃ kamma-mupaghātakameva ca.

Tattha janakaṃ nāma kusalaṃ vā akusalaṃ vā kammaṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ pana aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena okāse kate taṃvipākamuppannaṃ nāma hoti. Iti imaṃ dvādasavidhaṃ kammaṃ kammavaṭṭe pakkhipitvā evameko kammavipākavasena nāmarūpassa paccayapariggahaṃ karoti.

Iti evaṃ kammavipākavaṭṭavasena nāmarūpassa pavattiṃ disvā 『『yathā idaṃ etarahi, evamatītepi addhāne kammavipākavasena paccayato pavattittha, anāgatepi pavattissatī』』ti iti kammañceva vipāko cāti kammavipākavasena loko pavattatīti taṃ samanupassati. Tassevaṃ samanupassato sabbā soḷasavidhā kaṅkhā pahiyyati.

1246.

Hetuphalassa sambandhavaseneva pavattati;

Kevalaṃ nāmarūpanti, sammā samanupassati.

1247.

Evaṃ kāraṇato uddhaṃ, kāraṇaṃ na ca passati;

Pākapavattito uddhaṃ, na pākapaṭivedakaṃ.

Tenāhu porāṇā –

1248.

『『Kammassa kārako natthi, vipākassa ca vedako;

Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.

1249.

Evaṃ kamme vipāke ca, vattamāne sahetuke;

Bījarukkhādikānaṃva, pubbā koṭi na nāyati.

1250.

Anāgatepi saṃsāre, appavatti na dissati;

Etamatthamanaññāya, titthiyā asayaṃvasī.

1251.

Sattasaññaṃ gahetvāna, sassatucchedadassino;

Dvāsaṭṭhidiṭṭhiṃ gaṇhanti, aññamaññavirodhino.

1252.

Diṭṭhibandhanabaddhā te, taṇhāsotena vuyhare;

Taṇhāsotena vuyhantā, na te dukkhā pamuccare.

1253.

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Gambhīraṃ nipuṇaṃ suññaṃ, paccayaṃ paṭivijjhati.

1254.

Kammaṃ natthi vipākamhi, pāko kamme na vijjati;

Aññamaññaṃ ubho suññā, na ca kammaṃ vinā phalaṃ.

1255.

Yathā na sūriye aggi, na maṇimhi na gomaye;

Na tesaṃ bahi so atthi, sambhārehi ca jāyati.

1256.

Tathā na anto kammassa, vipāko upalabbhati;

Bahiddhāpi na kammassa, na kammaṃ tattha vijjati.

1257.

Phalena suññaṃ taṃ kammaṃ, phalaṃ kamme na vijjati;

Kammañca kho upādāya, tato nibbattate phalaṃ.

1258.

Na hettha devo brahmā vā,

Saṃsārassatthi kārako;

Suddhadhammā pavattanti,

Hetusambhārapaccayā』』ti.

1259.

Evaṃ nānappakārehi, nāmarūpassa paccayaṃ;

Pariggahetvā addhāsu, taritvā kaṅkhamuṭṭhitaṃ.

1260.

Kaṅkhāvitaraṇaṃ nāma, ñāṇaṃ taṃ samudīritaṃ;

Dhammaṭṭhiti yathābhūtaṃ, taṃ sammādassanantipi.

1261.

Iminā pana ñāṇena,

Saṃyutto buddhasāsane;

Hoti laddhapatiṭṭhova,

Sotāpanno hi cūḷako.

1262.

Tasmā sapañño pana atthakāmo,

Yo nāmarūpassa hetupaccayāni;

Pariggahaṃ sādhu karoti dhīro,

Khippaṃ sa nibbānapuraṃ upeti.

Iti abhidhammāvatāre kaṅkhāvitaraṇavisuddhiniddeso nāma

Ekūnavīsatimo paricchedo.

我來幫你直譯這段巴利文。 1245 另有四種業, 能生與助生, 障礙與斷絕, 業如是宣說。 [其中能生業即善或不善業,能在結生及轉起時生起色無色果報蘊。助生業雖不能生果報,但能支助、延續由其他業所生結生及轉起時生起之樂苦果報。障礙業則能障礙、妨害由其他業所生結生及轉起時生起之樂苦果報,不讓其持續。斷絕業雖自身為善或不善,但能斷絕其他弱業,遮止其果報,為自己的果報作空間。當業如是作空間時,其果報即說為已生。如是把此十二種業歸入業輪,如此依業果關係觀察名色諸緣。] 如是依業果輪而見名色轉起,[知]"如今世如是,過去世亦依業果緣而轉起,未來世亦將轉起",如是觀察世間依業與果而轉。如是觀察者一切十六種疑惑皆斷。 1246 唯依因與果, 相續而運轉; 如實而觀察, 唯有名與色。 1247 如是觀因上, 更無有因者; 果報生起上, 無有受果者。 故古人說: 1248 "無有造業者, 無有受報者; 唯諸法運轉, 此為正見者。 1249 如是業與果, 依因而運轉; 如種樹等法, 前際不可知。 1250 未來輪迴中, 不見有斷絕; 不知此義故, 外道非自在。 1251 執取眾生想, 見常見斷者; 執六十二見, 互相有違背。 1252 為見縛所縛, 隨愛流漂流; 隨愛流漂流, 不脫離諸苦。 1253 如是善了知, 佛弟子比丘; 通達深細空, 諸緣之道理。 1254 果中無有業, 業中無有果; 二者皆是空, 然非無因果。 1255 如日中無火, 寶珠糞無火; 外無此火存, 因緣聚則生。 1256 如是業內無, 果報可得見; 業外亦無果, 彼中無有業。 1257 彼業空無果, 果不存業中; 然依業為緣, 從此果生起。 1258 此中無天梵, 作輪迴之者; 唯諸法運轉, 依因緣和合。" 1259 如是種種相, 觀察名色緣; 超越三世疑, 安住于智中。 1260 此說名為度, 疑清凈之智; 如實見法住, 亦名正見者。 1261 由此智相應, 于佛陀教中; 已得確立者, 名小預流果。 1262 是故有慧求義利, 智者善觀名色緣; 彼能速至涅槃城, 度脫輪迴諸苦厄。 此為阿毗達摩概要度疑清凈說明 第十九品

  1. Vīsatimo paricchedo

Maggāmaggañāṇadassanavisuddhiniddeso

1263.

Kalāpasammasaneneva ,

Yogo karaṇiyo siyā;

Maggāmagge tu ñāṇaṃ ta-

Madhigantuṃ panicchatā.

1264.

Paccuppannassa dhammassa, nibbatti udayo mato;

Vayo vipariṇāmoti, tasseva samudīritā.

1265.

Anupassanāpi ñāṇanti, varañāṇena desitaṃ;

So panevaṃ pajānāti, yogāvacaramāṇavo.

1266.

Imassa nāmarūpassa, pubbe uppattito pana;

Nicayo rāsi vā natthi, tathā uppajjatopi ca.

1267.

Rāsito nicayā vāpi, natthi āgamananti ca;

Tathā nirujjhamānassa, na disāgamananti ca.

1268.

Niruddhassāpi ekasmiṃ, ṭhāne natthi cayoti ca;

Ettha vīṇūpamā vuttā, etassatthassa dīpane.

1269.

Udabbayamanakkāramevaṃ saṅkhepato pana;

Katvā tasseva ñāṇassa, vibhaṅgassa vasena tu.

1270.

『『Avijjāsamudayā rūpasamudayo』』ti hi ādinā;

Nayenekekakhandhassa, udayabbayadassane.

1271.

Dasa dasāti katvāna, vuttā paññāsalakkhaṇā;

Tesaṃ pana vasenāpi, dhamme samanupassati.

1272.

Evaṃ rūpudayo hoti, evamassa vayo iti;

Udeti evaṃ rūpampi, evaṃ rūpaṃ tu veti ca.

1273.

Evaṃ paccayatopettha, khaṇato udayabbayaṃ;

Passato sabbadhammā ca, pākaṭā honti tassa te.

1274.

Udake daṇḍarājīva, āraggeriva sāsapo;

Vijjuppādāva dhammā te, parittaṭṭhāyino siyuṃ.

1275.

Kadalīsupinālātacakkamāyupamā ime;

Asārā pana nissārā, hutvā khāyanti yogino.

1276.

Evamettāvatā tena, udayabbayadassanaṃ;

Lakkhaṇāni ca paññāsa, paṭivijjha ṭhitaṃ pana.

1277.

Ñāṇaṃ adhigataṃ hoti, taruṇaṃ paṭhamaṃ pana;

Yassa cādhigamā yogī, hotāraddhavipassako.

1278.

Vipassanāya hetāya,

Karuṇāyātha yogino;

Vipassakassa jāyante,

Upaklesā dasevime.

1279.

Obhāso pīti passaddhi, ñāṇaṃ saddhā satī sukhaṃ;

Upekkhā vīriyaṃ nikantīti, upaklesā dasevime.

1280.

Sampattapaṭivedhassa, sotāpannādinopi ca;

Tathā vippaṭipannassa, upaklesā na jāyare.

1281.

Sammāva paṭipannassa, yuttayogassa bhikkhuno;

Sadā vipassakasseva, uppajjanti kirassu te.

1282.

Vipassanāya obhāso, obhāsoti pavuccati;

Tasmiṃ pana samuppanne, yogāvacarabhikkhu so.

1283.

Maggappatto phalappatto, ahamasmīti gaṇhati;

Amaggaṃyeva maggoti, tassevaṃ pana gaṇhato.

1284.

Evaṃ vipassanāvīthi,

Okkantā nāma hoti sā;

Obhāsameva so bhikkhu,

Assādento nisīdati.

1285.

Pīti vippassanāpīti, tassa tasmiṃ khaṇe pana;

Tadā pañcavidhā pīti, jāyante khuddikādikā.

1286.

Vipassanāya passaddhi, passaddhīti pavuccati;

Yogino kāyacittāni, passaddhāneva honti hi.

1287.

Lahūni ca mudūneva, kammaññāneva honti hi;

Passaddhādīhi so bhikkhu, anuggahitamānaso.

1288.

Amānusiṃ ratiṃ nāma,

Anubhoti anuttaraṃ;

Yaṃ sandhāya ca gāthāyo,

Bhāsitā hi mahesinā.

1289.

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

1290.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti.

1291.

Ñāṇādayo upaklesā, ñeyyā vuttanayenidha;

Ete dasa upaklesā, vajjanīyāva yoginā.

1292.

Etthobhāsādayo dhammā,

Upaklesassa vatthuto;

Upaklesāti niddiṭṭhā,

Upaklesanikanti tu.

我來 助你直譯這段巴利文。 第二十品 道非道智見清凈說明 1263 欲得道非道, 智慧之瑜伽, 應作聚集觀, 如是應修習。 1264 現在法生起, 名為其生起; 壞滅變異性, 說為其滅盡。 1265 觀察亦名智, 最上智所說; 瑜伽行學人, 如是而了知。 1266 此名色之法, 從前生起時, 無有積聚或, 堆集而生起。 1267 非從積聚或, 堆集而來此; 如是滅盡時, 不往諸方去。 1268 已滅之諸法, 無積聚一處; 此中說琵琶, 譬喻以明義。 1269 如是略說此, 生滅無作者; 依此智分別, 次第而宣說。 1270 "無明集故有, 色集"如是等; 觀察每一蘊, 生起與壞滅。 1271 各有其十種, 共說五十相; 依此諸相而, 觀察于諸法。 1272 如是色生起, 如是色壞滅; 色如是生起, 色如是滅盡。 1273 如是依緣起, 剎那生與滅; 觀察者能見, 諸法皆明顯。 1274 如水上竹影, 芥子置針端; 如電光閃現, 法住時甚短。 1275 如芭蕉夢幻, 輪圈幻化等; 瑜伽者見之, 無實無堅實。 1276 如是至此時, 觀生滅諸相; 通達五十種, 相已而安住。 1277 已得初生起, 尚屬稚嫩智; 由得此智故, 名始觀行者。 1278 為此觀智故, 悲愍瑜伽者; 觀行者生起, 此十種隨染。 1279 光明喜輕安, 智信念與樂, 舍精進愛著, 此十種隨染。 1280 已達通達者, 預流果等聖, 及邪行道者, 不生此隨染。 1281 唯正行道者, 修習比丘眾, 常觀行者處, 生起此諸法。 1282 觀慧所生光, 名為光明者; 當此光生時, 瑜伽行比丘。 1283 執著"我已得, 道果"如是想; 執非道為道, 如是執著者。 1284 如是觀行道, 名為已轉離; 彼比丘安住, 耽著于光明。 1285 觀慧所生喜, 于彼剎那中; 生起微喜等, 五種之喜悅。 1286 觀慧所生起, 輕安如是說; 瑜伽者身心, 輕安而生起。 1287 輕柔而柔軟, 適業性生起; 彼比丘心意, 為輕安攝持。 1288 體驗超人間, 無上之喜悅; 為此大仙說, 如是諸偈句: 1289 "入于空閑處, 寂靜心比丘; 如實觀諸法, 得超人喜悅。 1290 隨觀諸蘊之, 生滅何處時; 得喜悅歡樂, 知彼為不死。" 1291 智等諸隨染, 如說應了知; 此十種隨染, 瑜伽應遠離。 1292 此中光明等, 為隨染事物; 說為諸隨染, 隨染之愛著。

1293.

Taṃ tamāvajjamānassa, bhāvanā parihāyati;

Asatte sattasaññī ca, hoti appassuto naro.

1294.

Sabbobhāsādayo dhamme, na maggoti vicārayaṃ;

Maggo vipassanāñāṇaṃ, iccevaṃ pana paṇḍito.

1295.

Vavatthapeti maggañca, amaggañceva cetasā;

Tassa cevaṃ ayaṃ maggo, nāyaṃ maggoti yogino.

1296.

Maggāmaggañca viññāya, ṭhitañāṇamidaṃ pana;

Maggāmaggesuñāṇanti, bhūriñāṇena desitaṃ.

1297.

Maggāmaggañāṇadassanesu kovidā,

Sārāsāravedino samāhitāhitā;

Maggāmaggañāṇadassananti taṃ idaṃ,

Buddhā buddhasāvakā vadanti vādino.

Iti abhidhammāvatāre maggāmaggañāṇadassanavisuddhiniddeso

Nāma vīsatimo paricchedo.

  1. Ekavīsatimo paricchedo

Paṭipadāñāṇadassanavisuddhiniddeso

1298.

Aṭṭhañāṇavaseneva , sikhāpakkā vipassanā;

Navamaṃ paṭipadāñāṇa-dassananti pavuccati.

1299.

Aṭṭha ñāṇāni nāmettha, veditabbāni viññunā;

Upaklesavinimuttaṃ, ñāṇaṃ suvisadaṃ pana.

1300.

Udayabbaye ca bhaṅge ca, bhaye ādīnave tathā;

Nibbidāpassanāñāṇaṃ, ñāṇaṃ muccitukamyatā.

1301.

Paṭisaṅkhā ca saṅkhāre, upekkhāñāṇamaṭṭhamaṃ;

Imāni aṭṭha ñāṇāni, navamaṃ saccānulomakaṃ.

1302.

Saccānulomañāṇanti , anulomaṃ pavuccati;

Taṃ sampādetukāmena, yogāvacarabhikkhunā.

1303.

Udayabbayañāṇaṃ taṃ, ādiṃ katvā panaṭṭhasu;

Etesu pana ñāṇesu, yogo karaṇiyo pana.

1304.

Yathānukkamato tassa, tesu ñāṇesu aṭṭhasu;

Aniccādivaseneva, yogaṃ katvā ṭhitassa hi.

1305.

Aniccaṃ dukkhamanattāti, saṅkhāre anupassato;

Aṭṭhannaṃ pana ñāṇānaṃ, vasena pana yogino.

1306.

Vipassanā sikhāpattā, hoti vuṭṭhānagāminī;

Saccānulomañāṇanti, ayameva pavuccati.

1307.

Saṅkhārupekkhāñāṇaṃ taṃ, āsevantassa yogino;

Idāni tassa maggo ca, samuppajjissatīti hi.

1308.

Saṅkhārupekkhā saṅkhāre, aniccā dukkhāti vā tathā;

Sammasitvā bhavaṅgaṃ tu, puna votarateva sā.

1309.

Bhavaṅgānantaraṃ saṅkhāru-pekkhāgatanayena tu;

Aniccādivaseneva, saṅkhāre pana gocaraṃ.

1310.

Kurumānaṃ manodvāre, jāyatāvajjanaṃ tato;

Bhavaṅgāvaṭṭanaṃ katvā, jātassānantaraṃ pana.

1311.

Saṅkhāre gocaraṃ katvā, paṭhamaṃ javanamānasaṃ;

Uppajjatīti taṃ cittaṃ, parikammanti vuccati.

1312.

Tadanantaramevaññaṃ, saṅkhārārammaṇaṃ puna;

Dutiyaṃ javanaṃ hoti, upacāranti taṃ mataṃ.

1313.

Tadanantaraṃ taṃ hoti, tathā saṅkhāragocaraṃ;

Tatiyaṃ javanacittaṃ, anulomanti saññitaṃ.

1314.

Purimānaṃ panaṭṭhannaṃ, ñāṇānaṃ anulomato;

Bodhipakkhiyadhammānaṃ, uddhañca anulomato.

1315.

Teneva taṃ hi saccānulomañāṇaṃ pavuccati;

Idaṃ hi pana saccānu-lomañāṇaṃ mahesinā.

1316.

『『Vuṭṭhānagāminīyā hi, pariyosāna』』nti bhāsitaṃ;

Ñeyyaṃ sabbapakārena, pariyosānanti gotrabhu.

1317.

Itinekehi nāmehi, kittitāyā mahesinā;

Vuṭṭhānagāminī santā, parisuddhā vipassanā.

1318.

Vuṭṭhātukāmo saṃsāradukkhapaṅkā mahabbhayā;

Kareyya satataṃ tattha, yogaṃ paṇḍitajātiko.

Iti abhidhammāvatāre paṭipadāñāṇadassanavisuddhiniddeso nāma

Ekavīsatimo paricchedo.

  1. Bāvīsatimo paricchedo

Ñāṇadassanavisuddhiniddeso

1319.

Ito paraṃ tu bhikkhussa, hoti gotrabhumānasaṃ;

Āvajjaniyaṭhānattā, maggacittassa taṃ pana.

我來幫你直譯這段巴利文。 1293 于彼作意時, 修習有退失; 無執視為執, 無聞者所為。 1294 一切光明等, 非道智者思; 觀慧智為道, 智者如是知。 1295 心中善分別, 道與非道者; 瑜伽者了知, 此道非道者。 1296 了知道非道, 此已住立智; 說為道非道, 智慧之所說。 1297 善巧道非道智見者, 了知精粗住正定者; 此道非道智見法, 諸佛佛弟子所宣說。 此為阿毗達摩概要道非道智見清凈說明 第二十品 第二十一品 行道智見清凈說明 1298 依八智而成, 觀慧至頂峰; 第九說名為, 行道智見者。 1299 此中八智者, 智者應了知; 遠離諸隨染, 清凈之智慧。 1300 生滅與壞滅, 怖畏過患及, 厭離觀察智, 欲解脫之智。 1301 審察諸行智, 第八為舍智; 此等為八智, 第九諦順智。 1302 諦隨順之智, 說名為順智; 欲成就此智, 瑜伽行比丘。 1303 從生滅智起, 至此八智中; 於此諸智中, 應作勤修習。 1304 次第于彼等, 八智中安住; 依無常等相, 作修習已住。 1305 觀諸行無常, 苦空無我者; 瑜伽者依此, 八智之力量。 1306 觀慧達頂峰, 趣向于出離; 此即是名為, 諦隨順之智。 1307 瑜伽者修習, 行舍智之時; "今此聖道將, 生起"如是知。 1308 行舍智觀察, 諸行無常苦; 如是入有分, 復再入觀察。 1309 有分心之後, 依行舍智道; 依無常等相, 以諸行為境。 1310 意門中生起, 作意心生已; 轉離有分后, 其次即生起。 1311 以諸行為境, 第一速行心; 生起此心名, 遍作心而說。 1312 其次即生起, 以諸行為境; 第二速行心, 說名近行心。 1313 其次復生起, 亦以諸行境; 第三速行心, 說名隨順心。 1314 隨順前八種, 智及菩提分, 向上諸法故, 名為隨順智。 1315 故說此即是, 諦隨順之智; 此諦隨順智, 大仙所宣說。 1316 "出離趣向觀, 之終"如是說; 當知一切種, 終為種姓智。 1317 如是以多名, 大仙所稱讚; 趣向于出離, 清凈之觀慧。 1318 欲出輪迴苦, 泥坑大怖畏; 智者應常作, 于彼勤修習。 此為阿毗達摩概要行道智見清凈說明 第二十一品 第二十二品 智見清凈說明 1319 此後比丘有, 種姓心生起; 作為道心之, 所緣處故也。

1320.

Na cappaṭipadāñāṇa-dassanaṃ vā tatheva ca;

Ñāṇadassanasuddhiṃ vā, bhajate na kudācanaṃ.

1321.

Ubhinnamantarā etaṃ, abbohārikameva taṃ;

Vipassanāya sotasmiṃ, patitattā vipassanā.

1322.

Pothujjanikagottaṃ vā, abhibhuyya pavattito;

Gottaṃ vuccati nibbānaṃ, tato bhavati gotrabhu.

1323.

Ñāṇaṃ catūsu maggesu, ñāṇadassanasuddhikaṃ;

Tattha taṃ paṭhamaṃ maggaṃ, sampādetuṃ panicchatā.

1324.

Aññaṃ kiñcipi kātabbaṃ, bhikkhunā tena natthi taṃ;

Yañhi tena ca kātabbaṃ, siyā taṃ katameva tu.

1325.

Anulomāvasānañhi, sūraṃ tikkhaṃ vipassanaṃ;

Uppādentena taṃ sabbaṃ, katameva ca yoginā.

1326.

Tassānulomañāṇassa, ante tu animittakaṃ;

Visaṅkhāraṃ nirodhañca, nibbānaṃ amataṃ padaṃ.

1327.

Gocaraṃ kurumānaṃ taṃ, nibbānārammaṇe pana;

Paṭhamāvajjanañceva, paṭhamābhogatāpi ca.

1328.

Maggassānantarādīhi, paccayehi panacchahi;

Tassa paccayabhāvañca, sādhayantaṃ tato pana.

1329.

Vipassanāya muddhañhi, sikhāpattāya tāya taṃ;

Uppajjati anāvattaṃ-rammaṇaṃ tassa gotrabhu.

1330.

Ekenāvajjaneneva, ekissāyeva vīthiyā;

Nānārammaṇatā cānu-lomagotrabhucetasaṃ.

1331.

Ṭhatvā āvajjanaṭṭhāne, tamanāvajjanampi ca;

Maggassa pana taṃ saññaṃ, datvā viya nirujjhati.

1332.

Maggopi tena taṃ dinnaṃ, amuñcitvāva sañhitaṃ;

Taṃ ñāṇamanubandhanto, jāyate tadanantaraṃ.

1333.

Kadācipi anibbiddhapubbaṃ maggo panesa hi;

Lobhaṃ dosañca mohañca, viddhaṃsantova jāyati.

1334.

Na kevalamayaṃ maggo, dosanāsanameva ca;

Karoti atha khopāyadvārānipi pidheti ca.

1335.

Anāmataggasaṃsāravaṭṭadukkhamahodadhiṃ;

Apāramatighorañca, soseti ca asesato.

1336.

Micchāmaggaṃ panaṭṭhaṅgaṃ, jāyamāno ca ujjhati;

Sabbaverabhayānettha, niccaṃ vūpasameti ca.

1337.

Buddhassorasaputtattaṃ, upaneti nayaṃ pana;

Ānisaṃse anekepi, pavattayati yogino.

1338.

Dāyakenānisaṃsānaṃ, anekesamanena ca;

Ādimaggena saṃyuttaṃ, ñāṇanti ñāṇadassanaṃ.

Paṭhamamaggañāṇaṃ.

1339.

Tassevānantaraṃ tassa, vipākā dvepi tīṇi vā;

Phalacittāni jāyante, na jāyante tato paraṃ.

1340.

Keci ekañca dve tīṇi, cattārīti vadanti tu;

Na panetaṃ gahetabbaṃ, ajānitvā vadanti te.

1341.

Ekassāsevanaṃ natthi, tasmā dve anulomakā;

Tehi āsevanaṃ laddhā, tatiyaṃ hoti gotrabhu.

1342.

Catutthaṃ maggacittaṃ tu,

Tasmā tīṇi phalāni hi;

Anulomā tayo honti,

Catutthaṃ hoti gotrabhu.

1343.

Pañcamaṃ maggacittañca, phalāni dve tato pana;

Sattacittaparamāva, ekāvajjanavīthi hi.

1344.

Ettāvatā paneso hi, sotāpannoti vuccati;

Phalassa pariyosāne, bhavaṅgottaraṇaṃ siyā.

1345.

Tato bhavaṅgaṃ chinditvā, maggapekkhanahetukaṃ;

Uppajjati manodvāre, āvajjanamano pana.

1346.

Tasmiṃ niruddhe maggassa, paccavekkhaṇasaññitā;

Javanāni hi jāyante, satteva paṭipāṭiyā.

1347.

Eseva ca nayo ñeyyo, phalādīnampi pekkhane;

Paccavekkhaṇañāṇāni, bhavantekūnavīsati.

1348.

Maggo phalaṃ pahīnā ca, kilesā avasiṭṭhakā;

Nibbānañceti pañcete, paccavekkhaṇabhūmiyo.

1349.

Evaṃ so paccavekkhitvā, sotāpannopapattiyā;

Yogamārabhate dhīro, dutiyāya ca bhūmiyā.

我來 助你直譯這段巴利文。 1320 非屬行道智, 見清凈所攝; 亦非智見之, 清凈所含攝。 1321 此在二者間, 說為難思議; 落入觀察流, 故名為觀察。 1322 超越凡夫種, 而得以生起; 涅槃說為種, 故名為種姓。 1323 四道中之智, 名智見清凈; 欲成就其中, 第一道智者。 1324 比丘更無有, 其他應作事; 彼應作之事, 已經作完成。 1325 因隨順終時, 銳利強觀慧; 已由瑜伽者, 生起作完成。 1326 彼隨順智后, 無相寂滅界; 涅槃不死境, 遠離諸行法。 1327 以涅槃為境, 而作所緣時; 第一作意及, 第一轉向性。 1328 與道無間等, 六種緣和合; 成就彼諸緣, 之緣性故也。 1329 由觀慧頂上, 已達頂峰故; 生起無轉境, 彼之種姓智。 1330 以一作意在, 一心路歷程; 隨順種姓心, 有不同所緣。 1331 住于作意處, 雖無作意者; 似給與道相, 而後乃滅盡。 1332 道亦不捨離, 所給與之相; 隨順彼等智, 其後即生起。 1333 此道從未曾, 通達之處起; 生起時摧毀, 貪嗔癡三毒。 1334 此道不僅是, 滅除諸過患; 更能關閉諸, 惡趣之門戶。 1335 無始輪迴中, 苦海大深淵; 無邊極可怖, 無餘皆干竭。 1336 生起時舍離, 八支邪道等; 一切怨畏此, 永遠皆止息。 1337 引導成就為, 佛陀真實子; 為瑜伽行者, 生起諸功德。 1338 此能施無量, 功德之道智; 相應初聖道, 名為智見者。 初道智 1339 其後即生起, 二或三果心; 其後不再生, 更多果心者。 1340 或說一二三, 四心有說者; 不應取此說, 無知而說故。 1341 一心無有習, 故二隨順心; 得彼等熏習, 第三種姓心。 1342 第四為道心, 故有三果心; 三為隨順心, 第四種姓心。 1343 第五為道心, 其後二果心; 一作意心路, 最多七心生。 1344 至此即名為, 預流果聖者; 果心終了時, 入于有分心。 1345 斷有分後起, 觀道作意心; 生起于意門, 作意心生起。 1346 彼滅已生起, 名為觀察道; 速行心七個, 次第而生起。 1347 如是當了知, 觀察果等法; 觀察智生起, 共十九種智。 1348 道與果斷盡, 煩惱余煩惱, 涅槃此五處, 為觀察之地。 1349 如是彼觀察, 預流果生已; 智者復精進, 為得第二地。

1350.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ puna;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1351.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1352.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1353.

Byāpādakāmarāgānaṃ, tanubhāvaṃ tu sādhayaṃ;

Sakadāgāmimaggoyaṃ, jāyate dutiyo pana.

Dutiyamaggañāṇaṃ.

1354.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Phalacittāni ñeyyāni, viññunā dvepi tīṇi vā.

1355.

Ettāvatā paneso hi, sakadāgāmi nāmayaṃ;

Sakideva imaṃ lokaṃ, āgantvāntakaro bhave.

1356.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, sakadāgāmipattiyā.

1357.

Yogamārabhate dhīro, tatiyāya ca bhūmiyā;

Byāpādakāmarāgānaṃ, pahānāya ca paṇḍito.

1358.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ pana;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1359.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1360.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavīthimhi, gotrabhussa anantaraṃ.

1361.

Byāpādakāmarāgānaṃ, mūlaghātaṃ tu sādhayaṃ;

Tassānāgāmimaggoyaṃ, jāyate tatiyo pana.

Tatiyamaggañāṇaṃ.

1362.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1363.

Ettāvatā panesopi, hotināgāmi nāmayaṃ;

Tattheva parinibbāyī, anāvattisabhāvato.

1364.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, anāgāmiriyasāvako.

1365.

Yogamārabhate dhīro, catutthāya ca bhūmiyā;

Pattiyārūparāgādi-pahānāya ca paṇḍito.

1366.

Tatheva saṅkhāragataṃ, aniccādivasena so;

Parivattati ñāṇena, tatheva parimajjati.

1367.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1368.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1369.

Tassārahattamaggoyaṃ,

Jāyate tu tato paraṃ;

Rūparāgādidosānaṃ,

Viddhaṃsāya karo pana.

Catutthamaggañāṇaṃ.

1370.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1371.

Ettāvatā paneso hi,

Arahā nāma aṭṭhamo;

Ariyo puggalo hoti,

Mahākhīṇāsavo ayaṃ.

1372.

Anuppattasadattho ca,

Khīṇasaṃyojano muni;

Sadevakassa lokassa,

Dakkhiṇeyyo anuttaro.

1373.

Ettāvatā catassopi, ñāṇadassanasuddhiyo;

Hitatthāya ca bhikkhūnaṃ, saṅkhepeneva dassitā.

1374.

Saddhena sammā pana bhāvanīyā,

Ariyāya paññāya ca bhāvanāya;

Visuddhikāmena tapodhanena,

Bhavakkhayaṃ patthayatā budhena.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Bāvīsatimo paricchedo.

  1. Tevīsatimo paricchedo

Kilesappahānakathā

我來幫你直譯這段巴利文。 1350 觀察五蘊法, 稱為諸行聚; 以智反覆觀, 無常苦無我。 1351 其後即趣入, 觀察心路中; 如是修習者, 如前所說道。 1352 其後行舍智, 終了時亦然; 一作意心路, 種姓智之後。 1353 成就嗔欲貪, 微薄之狀態; 此第二道智, 一來道生起。 第二道智 1354 此智亦當知, 如前所說理; 智者當了知, 二或三果心。 1355 至此即名為, 一來果聖者; 唯一次返回, 此界成苦盡。 1356 如前所說理, 五種觀察智; 如是觀察已, 一來果成就。 1357 智者復精進, 為得第三地; 智者為斷除, 嗔恚與欲貪。 1358 觀察五蘊法, 稱為諸行聚; 以智反覆觀, 無常苦無我。 1359 其後即趣入, 觀察心路中; 如是修習者, 如前所說道。 1360 其後行舍智, 終了時亦然; 一作意心路, 種姓智之後。 1361 成就嗔欲貪, 根本斷除時; 此不還道智, 第三道生起。 第三道智 1362 此智亦當知, 如前所說理; 智者當了知, 果心之生起。 1363 至此即名為, 不還果聖者; 于彼般涅槃, 不復有還來。 1364 如前所說理, 五種觀察智; 如是觀察已, 不還聖弟子。 1365 智者復精進, 為得第四地; 智者為斷除, 色貪等煩惱。 1366 如是諸行法, 依無常等相; 以智轉觀察, 如是而審察。 1367 其後即趣入, 觀察心路中; 如是修習者, 如前所說道。 1368 其後行舍智, 終了時亦然; 一作意心路, 種姓智之後。 1369 其後即生起, 此阿羅漢道; 為摧毀色貪, 等諸過患故。 第四道智 1370 此智亦當知, 如前所說理; 智者當了知, 果心之生起。 1371 至此即名為, 阿羅漢第八; 聖補特伽羅, 大漏盡聖者。 1372 已達自利益, 斷盡諸結縛; 于含天世間, 無上應供者。 1373 如是四種智, 見清凈略說; 為諸比丘眾, 利益而宣說。 1374 具信者應當正修習, 以聖慧而行修習道; 少欲者求清凈時, 智者求斷除諸有。 此為阿毗達摩概要智見清凈說明 第二十二品 第二十三品 斷煩惱之說明

1375.

Etesu yena ye dhammā, pahātabbā bhavanti hi;

Tesaṃ dāni karissāmi, pakāsanamito paraṃ.

Imesu pana catūsu maggañāṇesu ye dhammā yena ñāṇena pahātabbā, tesaṃ pahānamevaṃ veditabbaṃ. Etāni hi yathāyogaṃ saṃyojanakilesamicchattalokadhammamacchariyavipallāsaganthāgatiāsava- oghayoganīvaraṇaparāmāsaupādānānusayamalaakusalakammapatha- akusalacittuppādasaṅkhātānaṃ pahānakarāni.

Tattha saṃyojanānīti dasa saṃyojanāni. Seyyathidaṃ – rūparāgārūparāgamānauddhaccāvijjāti ime pañca uddhaṃbhāgiyasaṃyojanāni nāma. Sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmarāgo paṭighoti ime pañca adhobhāgiyasaṃyojanāni nāma.

Kilesāti dasa kilesā. Seyyathidaṃ – lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti.

Micchattāti dasa micchattā. Seyyathidaṃ – micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttīti.

Lokadhammāti aṭṭha lokadhammā lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti. Idha pana kāraṇūpacārena lābhādivatthukassa anunayassa, alābhādivatthukassa paṭighassa cetaṃ lokadhammagahaṇena gahaṇaṃ katanti veditabbaṃ.

Macchariyānīti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti. Imāni āvāsādīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni macchariyāni.

Vipallāsāti aniccadukkhaanattaasubhesuyeva vatthūsu 『『niccaṃ sukhaṃ attā subha』』nti evaṃ pavattā saññāvipallāso cittavipallāso diṭṭhivipallāsoti ime tayo vipallāsā.

Ganthāti cattāro ganthā abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti.

Agatīti chandadosamohabhayāni. Āsavāti cattāro āsavā – kāmarāgabhavarāgamicchādiṭṭhiavijjāsavoti. Oghayogānītipi tesamevādhivacanaṃ. Nīvaraṇānīti kāmacchandādayo. Parāmāsoti micchādiṭṭhiyā adhivacanaṃ.

Upādānāti cattāri upādānāni kāmupādānādīnīti. Anusayāti satta anusayā kāmarāgānusayo paṭighamānadiṭṭhivicikicchābhavarāgāvijjānusayoti. Malāti tayo malā – lobho doso mohoti.

Akusalakammapathāti dasa akusalakammapathā. Seyyathidaṃ – pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti dasa.

Akusalacittuppādāti lobhamūlāni aṭṭha, dosamūlāni dve, mohamūlāni dveti ime dvādasāti.

Etesaṃ saṃyojanādīnaṃ etāni yathāsambhavaṃ pahānakarāni. Kathaṃ? Saṃyojanesu tāva sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā apāyagamanīyā kāmarāgapaṭighāti ete paṭhamamaggañāṇavajjhā, sesā kāmarāgapaṭighā oḷārikā dutiyamaggañāṇavajjhā, sukhumā tatiyamaggañāṇavajjhā, rūparāgādayo pañcapi catutthamaggañāṇavajjhā eva.

Kilesesu diṭṭhivicikicchā paṭhamamaggañāṇavajjhā, doso tatiyamaggañāṇavajjho, lobhamohamānathinauddhaccaahirikānottappāni catutthamaggañāṇavajjhāni.

Micchattesu micchādiṭṭhi musāvādo micchākammanto micchāājīvoti ime paṭhamamaggañāṇavajjhā, micchāsaṅkappo pisuṇavācā pharusavācāti ime tatiyamaggañāṇavajjhā, cetanāyeva cettha micchāvācāti veditabbā, samphappalāpamicchāvāyāmasatisamādhivimuttiñāṇāni catutthamaggañāṇavajjhāni.

我來幫你直譯這段巴利文。 1375 此等智慧斷, 何等諸法者; 今我當宣說, 從此作闡明。 [在此四道智中,應由何智斷除何法,其斷除應如是了知。此等道智依其適合而能斷除結、煩惱、邪性、世間法、慳吝、顛倒、繫縛、惡趣、漏、暴流、軛、蓋、執取、取、隨眠、垢、不善業道、不善心生起等法。 其中結有十種結:色貪、無色貪、慢、掉舉、無明,此五為上分結。有身見、疑、戒禁取、欲貪、嗔恚,此五為下分結。 煩惱有十種煩惱:貪、嗔、癡、慢、見、疑、昏沉、掉舉、無慚、無愧。 邪性有十種邪性:邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫。 世間法有八種世間法:得、失、譽、毀、稱、譏、樂、苦。此中應知依原因之比喻,是說對得等事物的貪著,對失等事物的嗔恨。 慳吝有五種慳吝:住處慳吝、眷屬慳吝、利養慳吝、法慳吝、稱譽慳吝。此等是對住處等不願與他人共享的慳吝心態。 顛倒有三種顛倒:對無常、苦、無我、不凈之事物,起"常、樂、我、凈"之想的想顛倒、心顛倒、見顛倒。 繫縛有四種系縛:貪著身繫、嗔恚、戒禁取、此實執取身繫。 惡趣有貪慾、嗔恚、愚癡、恐怖。漏有四種漏:欲漏、有漏、邪見漏、無明漏。暴流與軛是彼等之異名。蓋即五蓋等。執取是邪見之異名。 取有四種取:欲取等。隨眠有七種隨眠:欲貪隨眠、嗔恚、慢、見、疑、有貪、無明隨眠。垢有三種垢:貪、嗔、癡。 不善業道有十種不善業道:殺生、不與取、邪淫、妄語、兩舌、惡口、綺語、貪婪、嗔恚、邪見等十種。 不善心生起有十二種:貪根八、嗔根二、癡根二。 此等道智依其適宜而能斷除彼等結等諸法。如何斷除?首先在諸結中,有身見、疑、戒禁取、能導至惡趣的欲貪、嗔恚由初道智所斷;其餘粗重的欲貪、嗔恚由第二道智所斷;微細的由第三道智所斷;色貪等五種唯由第四道智所斷。 在諸煩惱中,見、疑由初道智所斷;嗔由第三道智所斷;貪、癡、慢、昏沉、掉舉、無慚、無愧由第四道智所斷。 在諸邪性中,邪見、妄語、邪業、邪命由初道智所斷;邪思維、兩舌、惡口由第三道智所斷,此中應知邪語是指思心所;綺語、邪精進、邪念、邪定、邪解脫、邪智由第四道智所斷。]

Lokadhammesu paṭigho tatiyamaggañāṇavajjho, anunayo catutthamaggañāṇavajjho, yase pasaṃsāya ca anunayo catutthamaggañāṇavajjhoti eke.

Macchariyāni paṭhamamaggañāṇavajjhāni eva.

Vipallāsesu pana anicce niccaṃ, anattani attāti ca saññācittadiṭṭhivipallāsā , dukkhe sukhaṃ, asubhe subhanti diṭṭhivipallāso cāti ime paṭhamamaggañāṇavajjhā, asubhe subhanti saññācittavipallāsā tatiyamaggañāṇavajjhā, dukkhe sukhanti catutthamaggañāṇavajjhā.

Ganthesu sīlabbataparāmāsaidaṃsaccābhinivesakāyaganthā paṭhamamaggañāṇavajjhā, byāpādakāyagantho tatiyamaggañāṇavajjho, abhijjhākāyagantho catutthamaggañāṇavajjhova.

Agatiyo paṭhamamaggañāṇavajjhā.

Āsavesu diṭṭhāsavo paṭhamañāṇavajjho, kāmāsavo tatiyañāṇavajjho, itare dve catutthañāṇavajjhā. Oghayogesupi eseva nayo.

Nīvaraṇesu vicikicchānīvaraṇaṃ paṭhamañāṇavajjhaṃ, kāmacchando byāpādo kukkuccanti tīṇi tatiyañāṇavajjhāni, thinamiddhauddhaccāni catutthañāṇavajjhāni.

Parāmāso paṭhamañāṇavajjho.

Upādānesu sabbesampi lokiyadhammānaṃ vatthukāmavasena 『『kāmā』』ti āgatattā rūpārūpesu rāgopi kāmupādāne patati, tasmā tañca kāmupādānaṃ catutthañāṇavajjhaṃ, sesāni paṭhamañāṇavajjhāni.

Anusayesu diṭṭhivicikicchānusayā paṭhamañāṇavajjhā, kāmarāgapaṭighānusayā tatiyañāṇavajjhā, mānabhavarāgāvijjānusayā catutthañāṇavajjhā.

Malesu dosamalaṃ tatiyañāṇavajjhaṃ, itarāni catutthañāṇavajjhāneva.

Akusalakammapathesu pāṇātipāto adinnādānaṃ micchācāro musāvādo micchādiṭṭhīti ime paṭhamañāṇavajjhā, pisuṇavācā pharusavācā byāpādoti tatiyañāṇavajjhā, samphappalāpo abhijjhā catutthañāṇavajjhāva.

Akusalacittuppādesu cattāro diṭṭhigatacittuppādā, vicikicchāsampayutto cāti pañca paṭhamañāṇavajjhā, dve paṭighasampayuttā tatiyañāṇavajjhā, sesā catutthañāṇavajjhāti.

Yañca yena vajjhaṃ, taṃ tena pahātabbaṃ nāma. Tena vuttaṃ 『『etesaṃ saṃyojanādīnaṃ dhammānaṃ etāni yathāyogaṃ pahānakarānī』』ti.

1376.

Etesu ñāṇesu ca yena yena,

Yo yo hi dhammo samupeti ghātaṃ;

So so asesena ca tena tena,

Sandassito sādhu mayā panevaṃ.

Kilesapahānakkamakathāyaṃ.

1377.

Pariññādīni kiccāni, yāni vuttāni satthunā;

Saccābhisamaye tāni, pavakkhāmi ito paraṃ.

1378.

Ekekassa panetesu,

Ñāṇassekakkhaṇe siyā;

Pariññā ca pahānañca,

Sacchikiriyā ca bhāvanā.

1379.

Pariññādīni etāni, kiccānekakkhaṇe pana;

Yathāsabhāvato tāni, jānitabbāni viññunā.

1380.

Padīpo hi yathā loke, apubbācarimaṃ idha;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1381.

Ālokañca vidaṃseti, nāseti timirampi ca;

Pariyādiyati telañca, vaṭṭiṃ jhāpeti ekato.

1382.

Evaṃ taṃ maggañāṇampi, apubbācarimaṃ pana;

Cattāripi ca kiccāni, karotekakkhaṇe pana.

1383.

Pariññābhisamayeneva, dukkhaṃ abhisameti so;

Pahānābhisamayeneva, tathā samudayampi ca.

我來幫你直譯這段巴利文。 [在世間法中,嗔恚由第三道智所斷,貪愛由第四道智所斷,有人說對名譽稱讚之貪愛由第四道智所斷。 諸慳吝唯由初道智所斷。 在諸顛倒中,對無常計常、對無我計我的想顛倒、心顛倒、見顛倒,對苦計樂、對不凈計凈的見顛倒,此等由初道智所斷;對不凈計凈的想顛倒、心顛倒由第三道智所斷;對苦計樂由第四道智所斷。 在諸繫縛中,戒禁取與此實執取身繫由初道智所斷,嗔恚身繫由第三道智所斷,貪著身繫唯由第四道智所斷。 諸惡趣由初道智所斷。 在諸漏中,見漏由初道智所斷,欲漏由第三道智所斷,其餘二者由第四道智所斷。暴流與軛亦同此理。 在諸蓋中,疑蓋由初道智所斷;欲貪、嗔恚、惡作三者由第三道智所斷;昏沉、睡眠、掉舉由第四道智所斷。 執取由初道智所斷。 在諸取中,因一切世間法以欲境之義說為"欲",故色無色之貪亦屬欲取,因此彼欲取由第四道智所斷,其餘由初道智所斷。 在諸隨眠中,見隨眠與疑隨眠由初道智所斷,欲貪隨眠與嗔恚隨眠由第三道智所斷,慢隨眠、有貪隨眠、無明隨眠由第四道智所斷。 在諸垢中,嗔垢由第三道智所斷,其餘唯由第四道智所斷。 在諸不善業道中,殺生、不與取、邪淫、妄語、邪見由初道智所斷;兩舌、惡口、嗔恚由第三道智所斷;綺語、貪婪唯由第四道智所斷。 在不善心生起中,四種邪見相應心生起與疑相應心等五種由初道智所斷,二種嗔恚相應由第三道智所斷,其餘由第四道智所斷。] 凡由某道智所斷,即說為由彼道智所斷除。故說"此等道智依其適宜而能斷除彼等結等諸法"。 1376 此等諸智中, 何法由何智; 得以完全斷, 我已善宣說。 煩惱斷除次第之說 1377 師說遍知等, 諸種作用者; 于諦現觀中, 從此我宣說。 1378 此等每一智, 於一剎那中; 遍知與永斷, 證悟與修習。 1379 遍知等作用, 一剎那之中; 智者應了知, 依其自性義。 1380 如世間燈火, 無前後差別; 於一剎那中, 有四種作用。 1381 能放光明及, 能除黑暗並; 能夠燒油燃, 燈芯同一時。 1382 如是此道智, 無前後差別; 於一剎那中, 有四種作用。 1383 以遍知現觀, 現觀于苦諦; 以永斷現觀, 現觀集諦已。

1384.

Bhāvanāvidhināyeva, maggaṃ abhisameti taṃ;

Ārammaṇakriyāyeva, nirodhaṃ sacchikaroti so.

Vuttampi cetaṃ 『『maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇa』』nti. Tattha yathā padīpo vaṭṭiṃ jhāpeti, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā andhakāraṃ nāseti, evaṃ samudayaṃ pajahati. Yathā ālokaṃ vidaṃseti, evaṃ sahajātādipaccayatāya sammāsaṅkappādimaggaṃ bhāveti. Yathā telaṃ pariyādiyati, evaṃ kilesapariyādānena nirodhaṃ sacchikarotīti veditabbaṃ.

1385.

Uggacchanto yathādicco, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe idha.

1386.

Obhāseti ca rūpāni, nāseti timirampi ca;

Ālokañca vidaṃseti, sītañca paṭihaññati.

1387.

Yathā ca mahatī nāvā, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1388.

Jahatī orimaṃ tīraṃ, sotaṃ chindati sā pana;

Tathā vahati bhaṇḍañca, tīramappeti pārimaṃ.

1389.

Nāvāyorimatīrassa, yathā pajahanaṃ pana;

Tatheva maggañāṇassa, dukkhassa parijānanaṃ.

1390.

Yathā chindati taṃ sotaṃ, taṇhaṃ jahati taṃ tathā;

Yathā vahati taṃ bhaṇḍaṃ, sahajātādinā pana.

1391.

Tatheva paccayattena, maggaṃ bhāveti nāma so;

Yathā pāraṃ pana evaṃ, nirodhārammaṇaṃ bhave.

1392.

Lokuttarena niddiṭṭhā, yā lokuttarabhāvanā;

Sā saṅkhepanayenevaṃ, mayā sādhu pakāsitā.

1393.

Ko hi nāma naro loke,

Lokuttarasukhāvahaṃ;

Bhāvanaṃ pana paññāya,

Na ca bhāveyya paṇḍito.

1394.

Imaṃ viditvā hitabhāvanaṃ vanaṃ,

Upeti yo ve sukhasaṃhitaṃ hitaṃ;

Vidhūya cittassa anuttamaṃ tamaṃ,

Upeti cāviggahakampadaṃ padaṃ.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Tevīsatimo paricchedo.

  1. Catuvīsatimo paricchedo

Paccayaniddeso

我來幫你直譯這段巴利文。 1384 以修習方法, 現觀于道諦; 以所緣作用, 證悟滅聖諦。 [如說:"具道者之智是苦智,是集智,是滅智,是道智。"其中,如燈燒燈芯,如是道智遍知苦。如除黑暗,如是斷除集。如放光明,如是以俱生等緣性修習正思維等道。如燒盡油,如是以煩惱燒盡而證悟滅,應如是了知。] 1385 如升起太陽, 無前後差別; 於一剎那中, 有四種作用。 1386 能照顯諸色, 能除黑暗並; 能放光明及, 能遣除寒冷。 1387 如大船亦然, 無前後差別; 於一剎那中, 有四種作用。 1388 舍離此岸並, 能斷水流已; 運載諸貨物, 到達彼岸去。 1389 如船舍離於, 此岸之狀況; 如是道智有, 遍知于苦諦。 1390 如彼斷水流, 如是斷愛已; 如運載貨物, 依俱生等緣。 1391 如是以緣性, 名為修習道; 如到達彼岸, 即以滅為緣。 1392 出世間所說, 出世間修習; 我已以略法, 善作此宣說。 1393 世間何等人, 能得出世樂; 智者豈不以, 智慧作修習。 1394 知此有益修習林, 趣向安樂利益者; 除盡心中無上暗, 到達無諍寂靜處。 此為阿毗達摩概要智見清凈說明 第二十三品 第二十四品 緣起說明

1395.

Yesaṃ paccayadhammānaṃ, vasā sappaccayā ime;

Dhammā te paccaye cāhaṃ, dassayissāmito paraṃ.

Katame paccayāti? Vuccate – hetārammaṇādhipatianantarasamanantarasahajāta- aññamaññanissayūpanissayapurejātapacchājātāsevanakammavipākāhārindriya- jhānamaggasampayuttavippayuttaatthinatthivigatāvigatavasena catuvīsatividhā honti.

Tattha hetupaccayoti lobho doso moho alobho adoso amohoti ime cha dhammā hetupaccayā. Ārammaṇapaccayoti sabbalokiyalokuttaraṃ yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.

Adhipatipaccayoti ettha sahajātādhipatiārammaṇādhipativasena duvidho. Tattha sahajātādhipati chandacittavīriyavīmaṃsāvasena catubbidho, ārammaṇādhipati pana domanassavicikicchuddhaccakiriyābyākatākusalavipāke ca aniṭṭhasammatañca rūpaṃ ṭhapetvā avasesaṃ. Anantarapaccayoti anantaraniruddhā cittacetasikā dhammā. Tathā samanantarapaccayopi.

Sahajātapaccayoti cittacetasikā, mahābhūtā ceva hadayavatthu ca. Tathā aññamaññapaccayopi. Nissayapaccayoti vatthurūpāni ceva mahābhūtā, cittacetasikā ca. Upanissayapaccayoti ārammaṇānantarapakatūpanissayavasena tividho. Tattha ārammaṇūpanissayo ārammaṇādhipatiyeva, anantarūpanissayo pana anantarapaccayova, pakatūpanissayo pana kāyikasukhadukkhautubhojanasenāsanapuggalā saddhāsīlasutacāgapaññārāgadosamohādayo ca.

Purejātapaccayoti vatthārammaṇavasena duvidho. Tattha vatthupurejāto nāma vatthurūpāni, ārammaṇapurejāto nāma paccuppannarūpādīneva. Pacchājātapaccayoti cittacetasikā ca. Āsevanapaccayoti ṭhapetvā āvajjanadvayaṃ lokiyakusalākusalakiriyābyākatā dhammāva.

Kammapaccayoti sahajātanānakkhaṇikavasena duvidho. Tattha sahajātā lokiyalokuttarā eva, nānakkhaṇikā pana sāsavakusalākusalacetanā, anāsavakusalacetanā anantarameva attano vipākassa paccayo hoti. Vipākapaccayoti vipākacittacetasikā. Āhārapaccayoti kabaḷīkārāhāraphassacetanāviññāṇavasena catubbidho.

Indriyapaccayoti rūpasattakamanajīvitasukhadukkhasomanassadomanassaupekkhāsaddhāvīriya- satisamādhipaññāanaññātaññassāmītindriyaaññindriyaaññatāvindriyānīti vīsatindriyāni, tesu itthindriyapurisindriyāni vajjetvā vīsatindriyāni honti. Jhānapaccayoti vitakkavicārapītisukhacittekaggatāvasena pañcavidho. Maggapaccayoti diṭṭhisaṅkappavāyāmasatisamādhivācākammantājīvamicchādiṭṭhivasena navavidho.

Sampayuttapaccayoti cittacetasikāva. Vippayuttapaccayoti vatthupurejātāni ceva pacchājātā cittacetasikā ca. Atthipaccayoti jīvitindriyakabaḷīkāraāhāraārammaṇapurejātāni ceva nissayapaccaye vuttadhammāpi ca. Natthipaccayoti anantarapaccayova. Tathā vigatapaccayo ca. Avigatapaccayoti atthipaccayova. Evamime catuvīsati paccayā nāma.

Ettha pana katihākārehi rūpaṃ rūpassa paccayo hotīti? Yathārahaṃ sahajātaaññamaññanissayāhārindriyaatthiavigatavasena sattadhā paccayo hoti.

Rūpaṃ arūpassa yathārahaṃ ārammaṇādhipatisahajātaaññamaññanissayūpanissayapurejātindriyavippa- yuttaatthiavigatavasena ekādasahi ākārehi paccayo hoti.

Rūpaṃ rūpārūpassāti natthi.

我來幫你直譯這段巴利文。 1395 依此諸緣法, 有緣諸法生; 我今從此後, 宣說彼等緣。 [何為諸緣?說明如下 - 因緣、所緣緣、增上緣、無間緣、等無間緣、俱生緣、相互緣、依止緣、親依止緣、前生緣、後生緣、重複緣、業緣、異熟緣、食緣、根緣、禪緣、道緣、相應緣、不相應緣、有緣、無有緣、離去緣、不離去緣,共二十四種。 其中因緣是:貪、嗔、癡、無貪、無嗔、無癡此六法為因緣。所緣緣是:一切世間出世間法,依所緣而生起的心心所法,彼等法對彼等法以所緣緣作為緣。 增上緣有二種:俱生增上和所緣增上。其中俱生增上有欲、心、精進、觀察四種,所緣增上除憂、疑、掉舉、唯作、無記、異熟及不可意色外的其餘諸法。無間緣是無間滅去的心心所法。等無間緣亦同。 俱生緣是心心所法、四大種及心所依處。相互緣亦同。依止緣是所依色、四大種及心心所法。親依止緣有三種:所緣親依止、無間親依止、自然親依止。其中所緣親依止即是所緣增上,無間親依止即是無間緣,自然親依止則是身樂、身苦、氣候、食物、住處、人、信、戒、聞、舍、慧、貪、嗔、癡等。 前生緣有二種:依處前生和所緣前生。其中依處前生是所依色法,所緣前生是現在色等法。後生緣是心心所法。重複緣是除二種轉向外的世間善、不善、唯作、無記諸法。 業緣有二種:俱生和異剎那。其中俱生是世間出世間法,異剎那是有漏善不善思及無漏善思于無間為其異熟之緣。異熟緣是異熟心心所法。食緣有四種:段食、觸、思、識。 根緣有二十根:眼、耳、鼻、舌、身、意、命、樂、苦、喜、憂、舍、信、精進、念、定、慧、未知當知根、已知根、具知根,除去女根男根,共二十根。禪緣有五種:尋、伺、喜、樂、心一境性。道緣有九種:見、思維、精進、念、定、語、業、命及邪見。 相應緣唯心心所法。不相應緣是依處前生及後生心心所法。有緣是命根、段食、所緣前生及依止緣所說諸法。無有緣即無間緣。離去緣亦同。不離去緣即有緣。如是有二十四緣。 此中色以幾種方式作為色的緣?依適宜以俱生、相互、依止、食、根、有、不離去七種方式作為緣。 色以幾種方式作為名的緣?依適宜以所緣、增上、俱生、相互、依止、親依止、前生、根、不相應、有、不離去十一種方式作為緣。 色作為色名二者的緣則無。]

1396.

Sattadhā rūpaṃ rūpassa, bhavatekādasehi taṃ;

Paccayo nāmadhammassa, missakassa na kiñci tu.

Arūpaṃ arūpassa yathārahaṃ hetārammaṇādhipatianantarasamanantarasahajātaaññamaññanissayūpanissayā- sevanakammavipākāhārindriyajhānamaggasampayuttaatthinatthivigatāvigata- vasena ekavīsatidhā paccayo hoti.

Arūpaṃrūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayapacchājātakammavipākāhārindriya- jhānamaggavippayuttaatthiavigatavasena pannarasadhā paccayo hoti.

Arūpaṃ rūpārūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayakammavipākāhārindriyajhānamagga- atthiavigatavasena terasadhā paccayo hoti.

1397.

Ekavīsatidhā nāmaṃ, paccayo bhavatattano;

Tipañcahi taṃ rūpassa, ubhinnaṃ terasadhā pana.

Rūpārūpaṃ rūpassa yathārahaṃ sahajātanissayaatthiavigatavasena catudhā paccayo hoti.

Rūpārūpaṃ arūpassa yathārahaṃ sahajātaaññamaññanissayindriyaatthiavigatavasena chadhā paccayo hoti.

Rūpārūpaṃ rūpassāti natthi.

1398.

Ubhopi rūpadhammassa, catudhā honti paccayā;

Chabbidhā nāmadhammassa, missakassa na kiñci tu.

Etesu pana paccayesu kati rūpā, kati arūpā, katimissakāti? Purejātapaccayo eko rūpadhammova, hetuanantarasamanantarapacchājātāsevanakammavipākajhānamaggasampayuttanatthi- vigatānaṃ vasena dvādasa paccayā arūpadhammāva, sesā pana ekādasa paccayā rūpārūpamissakāti veditabbā.

Puna kālavasena hetusahajātaaññamaññanissayapurejātapacchājātavipākāhārindriyajhānamagga- sampayuttavippayuttaatthiavigatānaṃ vasena pannarasa paccayā paccuppannāva honti. Anantarasamanantarāsevananatthivigatapaccayā atītāva, kammapaccayo atīto vā hoti paccuppanno vā, ārammaṇādhipatiupanissayapaccayā pana tikālikā honti kālavinimuttā ca.

1399.

Paccuppannāva hontettha,

Paccayā dasa pañca ca;

Atītā eva pañceko,

Dvekālikova dassito;

Tayo tikālikā ceva,

Vinimuttāpi kālato.

Sabbe panime catuvīsati paccayā yathārahaṃ ārammaṇūpanissayakammaatthipaccayānaṃ vasena catūsu paccayesu saṅgahaṃ gacchantīti veditabbā.

Iti abhidhammāvatāre paccayaniddeso nāma

Catuvīsatimo paricchedo.

Nigamanakathā

1400.

Abhidhammāvatāroyaṃ, varo paramagambhīro;

Icchatā nipuṇaṃ buddhiṃ, bhikkhunā pana sotabbo.

1401.

Sumatimativicārabodhano,

Vimativimohavināsano ayaṃ;

Kumatimatimahātamonāso,

Paṭumatibhāsakaro mato mayā.

1402.

Yato sumatinā mato nāmato,

Āyācitasammānato mānato;

Tato hi racito sadā tosadā,

Mayā hitavibhāvanā bhāvanā.

1403.

Atthato ganthato cāpi, yuttito cāpi ettha ca;

Ayuttaṃ vā viruddhaṃ vā, yadi dissati kiñcipi.

1404.

Pubbāparaṃ viloketvā, vicāretvā punappunaṃ;

Dhīmatā saṅgahetabbaṃ, gahetabbaṃ na dosato.

1405.

Tividhā byappathānañhi, gatiyo dubbidhāpi ce;

Tasmā upaparikkhitvā, veditabbaṃ vibhāvinā.

1406.

Nikāyantaraladdhīhi, asammisso anākulo;

Mahāvihāravāsīnaṃ, vācanāmagganissito.

1407.

Madhurakkharasaṃyutto, attho yasmā pakāsito;

Tasmā hitatthakāmena, kātabbo ettha ādaro.

1408.

Saddhammaṭṭhitikāmena, karontena ca yaṃ mayā;

Puññamadhigataṃ tena, sukhaṃ pappontu pāṇino.

我來幫你直譯這段巴利文。 1396 色以七種為, 色緣十一種; 為名法之緣, 不為二者緣。 [名對名依適宜以因緣、所緣緣、增上緣、無間緣、等無間緣、俱生緣、相互緣、依止緣、親依止緣、重複緣、業緣、異熟緣、食緣、根緣、禪緣、道緣、相應緣、有緣、無有緣、離去緣、不離去緣等二十一種方式作為緣。 名對色依適宜以因緣、增上緣、俱生緣、相互緣、依止緣、後生緣、業緣、異熟緣、食緣、根緣、禪緣、道緣、不相應緣、有緣、不離去緣等十五種方式作為緣。 名對色名二者依適宜以因緣、增上緣、俱生緣、相互緣、依止緣、業緣、異熟緣、食緣、根緣、禪緣、道緣、有緣、不離去緣等十三種方式作為緣。] 1397 名以二十一, 方式為自緣; 對色十五種, 對二十三種。 [色名對色依適宜以俱生緣、依止緣、有緣、不離去緣等四種方式作為緣。 色名對名依適宜以俱生緣、相互緣、依止緣、根緣、有緣、不離去緣等六種方式作為緣。 色名對色名二者則無。] 1398 二者對色法, 四種為其緣; 對名有六種, 對二者無緣。 [在此等緣中,幾種是色,幾種是名,幾種是二者混合?前生緣唯是色法,因緣、無間緣、等無間緣、後生緣、重複緣、業緣、異熟緣、禪緣、道緣、相應緣、無有緣、離去緣等十二緣唯是名法,其餘十一緣應知是色名混合。 複次依時間,因緣、俱生緣、相互緣、依止緣、前生緣、後生緣、異熟緣、食緣、根緣、禪緣、道緣、相應緣、不相應緣、有緣、不離去緣等十五緣唯屬現在。無間緣、等無間緣、重複緣、無有緣、離去緣唯屬過去,業緣或屬過去或屬現在,所緣緣、增上緣、親依止緣則通三世及離時間。] 1399 此中十五種, 現在為其緣; 五種唯過去, 一種通二世; 三種通三世, 及離於時間。 [應知此等二十四緣依適宜攝於所緣緣、親依止緣、業緣、有緣四種緣中。] 以上為阿毗達摩概要緣起說明 第二十四品 結語 1400 此阿毗達摩, 勝妙最深奧; 欲求細智慧, 比丘應聽聞。 1401 增長善覺與善慧, 斷除疑惑與迷妄; 破壞惡慧大愚癡, 我思能生銳智慧。 1402 因善慧者名聲望, 恭敬尊重而請求; 故我常作此歡喜, 為顯示利益修習。 1403 於此若見有何事, 義理文句及理趣; 若有不當或相違, 或有任何矛盾處。 1404 觀察前後相連屬, 再三思維加審察; 智者應當善攝取, 不應執著其過失。 1405 三種言論諸道理, 雖有二種難解處; 是故智者應詳審, 觀察而後善了知。 1406 不雜異部諸見解, 不亂無有諸混淆; 依大寺派傳承說, 依教誦師所傳教。 1407 具足悅耳妙文句, 義理已作善闡明; 是故欲求利益者, 於此應當生敬重。 1408 我為欲令正法住, 所作一切諸功德; 愿諸有情以此因, 悉皆獲得安樂果。

1409.

Antarāyaṃ vinā cāyaṃ, yathāsiddhimupāgato;

Tathā kalyāṇasaṅkappā, siddhiṃ gacchantu pāṇinaṃ.

1410.

Naranārigaṇākiṇṇe , asaṃkiṇṇakulākule;

Phīte sabbaṅgasampanne, supasannasitodake.

1411.

Nānāratanasampuṇṇe, vividhāpaṇasaṅkaṭe;

Kāverapaṭṭane ramme, nānārāmopasobhite.

1412.

Kelāsasikharākārapāsādapaṭimaṇḍite;

Kārite kaṇhadāsena, dassanīye manorame.

1413.

Vihāre vividhākāracārupākāragopure;

Tattha pācīnapāsāde, mayā nivasatā sadā.

1414.

Asallekhamasākhalye, sīlādiguṇasobhinā;

Ayaṃ sumatinā sādhu, yācitena kato satā.

1415.

Devā kālena vassantu, vassaṃ vassavalāhakā;

Pālayantu mahīpālā, dhammato sakalaṃ mahiṃ.

1416.

Yāva tiṭṭhati lokasmiṃ, himavā pabbatuttamo;

Tāva tiṭṭhatu saddhammo, dhammarājassa satthunoti.

Uragapuranivasanena ācariyena bhadantabuddhadattena sīlācārasampannena kato abhidhammāvatāro nāmāyaṃ.

Abhidhammāvatāro niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Nāmarūpaparicchedo

Ganthārambhakathā

1.

Sammā sammābhisambuddhaṃ, dhammaṃ dhammappakāsanaṃ;

Saṃghaṃ saṃghuttamaṃ loke, vanditvā vandanārahaṃ.

2.

Nāmarūpaparicchedaṃ, pavakkhāmi samāsato;

Mahāvihāravāsīnaṃ, vaṇṇanānayanissitaṃ.

  1. Paṭhamo paricchedo

Nāmattayavibhāgo

3.

Tattha cittaṃ cetasikaṃ, nibbānanti mataṃ tidhā;

Nāmaṃ rūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

4.

Kāmabhūmādibhedena, tattha cittaṃ catubbidhaṃ;

Cetoyuttā dvipaññāsa, dhammā cetasikā matā.

5.

Cakkhusotaghānajivhā-kāyaviññāṇadhātuyo;

Sampaṭicchanacittañca, tathā santīraṇadvayaṃ.

6.

Somanassasahagataṃ, upekkhāsahitanti ca;

Iccāhetukacittāni, puññapākāni aṭṭhadhā.

7.

Somanassayutaṃ tattha, hitvā santīraṇaṃ tathā;

Sattākusalapākāni, tānevāti viniddise.

8.

Pañcadvāramanodvārāvajjanaṃ hasananti ca;

Kriyacittamudīritaṃ, tividhampi ahetukaṃ.

9.

Evaṃ aṭṭhārasavidhaṃ, mānasaṃ hotihetukaṃ;

Mūlabhedenākusalaṃ, cittaṃ tu tividhaṃ mataṃ.

10.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

11.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Lobhamūlaṃ pakāsenti, tatthākusalamānasaṃ.

12.

Domanassasahagataṃ, paṭighena samāyutaṃ;

Dosamūlamasaṅkhāraṃ, sasaṅkhārantipi dvidhā.

13.

Vicikicchāsahagataṃ , uddhaccasahitanti ca;

Mohamūlañca duvidhaṃ, upekkhāya samāyutaṃ.

14.

Dvādasākusalānevaṃ, cittānīti vibhāvaye;

Hitvāhetukapāpāni, sobhanāni tato paraṃ.

15.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Dvidhā ñāṇena saṃyuttaṃ, vippayuttanti bheditaṃ.

16.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Sahetukāmāvacara-puññapākakriyā bhave.

17.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

18.

Takkacārapītisukhekaggatāsahitaṃ pana;

Paṭhamajjhānakusalaṃ, vipākañca kriyā tathā.

19.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

20.

Pañcamaṃ pañcadasadhā, rūpāvacaramīritaṃ;

Pañcamajjhānamevekamarūpāvacaraṃ pana.

我來 助你翻譯這段巴利文。 1409 如此無障礙, 已達成就者; 如是善意願, 有情得成就。 1410 男女眾聚集, 家族不混雜; 一切皆圓滿, 清澈凈水塘。 1411 多寶所充滿, 眾店舖密集; 迦維拉城美, 眾園林莊嚴。 1412 宮殿如雪山, 峰頂之莊嚴; 迦納達沙造, 悅意可觀者。 1413 精舍諸形態, 美門塔莊嚴; 我于東方樓, 常住于其中。 1414 不粗俗不惡, 戒等功德美; 此善慧智者, 懇請而善造。 1415 諸天應時雨, 雨雲降甘霖; 諸王以法護, 統理整個地。 1416 乃至世間中, 雪山最勝住; 如是正法住, 法王師教法。 [住于蛇城的具足戒行的尊者覺音阿阇黎所造阿毗達摩概要竟。 阿毗達摩概要結束。 禮敬世尊、阿羅漢、正等正覺者 名色分別論 著作緣起 1 禮敬正等覺, 及闡明正法, 世間最上僧, 應受禮敬者。 2 我今當略說, 名色分別論; 依大寺住者, 註釋之方法。 第一品 三名分別 3 其中名三種, 心所心涅槃; 色有二種別, 大種所造色。 4 心依欲界等, 分別有四種; 心所法五十, 二法相應者。 5 眼耳鼻舌身, 識界五種別; 領受心一種, 推度心二種。 6 此中有喜俱, 及與舍俱者; 無因心八種, 善異熟所攝。 7 其中捨去一, 喜俱推度心; 七不善異熟, 即彼等當知。 8 五門意門轉, 及微笑心者; 說為唯作心, 三種皆無因。 9 如是十八種, 心為無因者; 不善心三根, 差別有三類。 10 喜俱舍俱及, 邪見相應與, 不相應分別, 如是有差別。 11 無行有行等, 分別成八種; 闡明貪根心, 此中不善心。 12 憂俱瞋相應, 無行與有行; 嗔根心二種, 如是有差別。 13 疑俱掉舉俱, 如是有二種; 癡根隨舍俱, 如是二分別。 14 不善心如是, 十二種當知; 舍惡無因后, 下說諸美心。 15 喜俱舍俱及, 智相應不相, 應如是分別, 成就二種法。 16 無行與有行, 分別成八種; 善異熟唯作, 欲界有因心。 17 異熟二十三, 善不善二十, 唯作十一種, 總共五十四。 18 尋伺喜樂定, 俱行為一起; 初禪善異熟, 唯作亦如是。 19 第二無尋法, 第三無伺法; 第四無喜法, 舍定為相應。 20 色界心如是, 十五種宣說; 第五禪唯一, 為無色界心。

21.

Ākāsānañcāyatanaṃ, puññapākakriyā tathā;

Viññāṇañcāyatanañca, ākiñcaññāyatanakaṃ;

Nevasaññānāsaññāyatanaṃ dvādasadhā bhave.

22.

Sotāpattimaggacittaṃ, phalacittaṃ tathāparaṃ;

Sakadāgāmānāgāmi, arahattanti aṭṭhadhā.

23.

Jhānaṅgayogabhedena, katvekekaṃ tu pañcadhā;

Vitthārānuttaraṃ cittaṃ, cattālīsavidhaṃ bhave.

24.

Rūpāvacaracittāni , gayhantānuttarāni ca;

Paṭhamādijjhānabhede, āruppañcāpi pañcame.

25.

Dvādasākusalānevaṃ, kusalānekavīsati;

Chattiṃseva vipākāni, kriyacittāni vīsati.

26.

Ekavīsasataṃ vātha, ekūnanavutīvidhaṃ;

Cittaṃ taṃsampayogena, bhinnā cetasikā tathā.

27.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasīkāro, sabbasādhāraṇā matā.

28.

Takkacārādhimokkhā ca, vīriyaṃ chandapītiyo;

Pakiṇṇakā cha akkhātā, terasaññasamānatā.

29.

Pakiṇṇakā na viññāṇe, vitakko dutiyādisu;

Vicāro tatiyādimhi, adhimokkho tu kaṅkhite.

30.

Santīraṇamanodhātuttikesu vīriyaṃ tathā;

Catutthasukhite pīti, chandohetumhi momuhe.

31.

Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa;

Sattati vīsati ceva, tāni cittāni dīpaye.

32.

Mohāhirikānottappa-muddhaccaṃ sabbapāpajaṃ;

Issāmaccherakukkuccadosā tu paṭighe tathā.

33.

Lobho lobhe tu diṭṭhi ca, diṭṭhiyutte viyuttake;

Māno ca thinamiddhaṃ tu, sasaṅkhāresu pañcasu.

34.

Kaṅkhite vicikicchāti, cuddasākusalānime;

Dvādasākusalesveva, niyamena vavatthitā.

35.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Kāyacittānaṃ passaddhi, lahutā mudutā tathā.

36.

Kammaññatā ca pāguññaujutāti yugā cha ca;

Ekūnavīsati dhammā, aññamaññāviyogino;

Ekūnasaṭṭhicittesu, sobhanesu pavattitā.

37.

Sammāvācā ca kammantājīvāti viratī imā;

Lokuttare sadā sabbā, saha kāmasubhe visuṃ.

38.

Karuṇāmuditā nānā, rūpe pañcamavajjite;

Kadāci kāme kusale, kriyacitte sahetuke.

39.

Tihetukesu cittesu, paññā sabbattha labbhati;

Ete saddhādayo dhammā, pañcavīsati sobhanā.

40.

Issāmaccherakukkuccaviratīkaruṇādayo;

Nānā kadāci māno ca, thinamiddhaṃ tathā saha.

41.

Satta sabbattha jāyanti, cha tu dhammā yathārahaṃ;

Cuddasākusalesveva, sobhanesveva sobhanā.

42.

Dvepaññāsa paniccevaṃ, dhamme saṅgayha mānase;

Labbhamāne vibhāveyya, paccekampi vicakkhaṇo.

43.

Sobhanaññasamānā ca, paṭhame viratī vinā;

Dutiyādīsu takkañca, vicāraṃ tatiyādisu.

44.

Catutthādīsu pītiñca, karuṇādiñca pañcame;

Hitvā neva viyojeyya, saṅkhipitvāna pañcadhā.

45.

Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ;

Dvattiṃsa tiṃsa evātha, jāyantīti mahaggate.

46.

Gahetvā viratī sabbā, hitvāna karuṇādayo;

Paṭhame dutiyādimhi, vitakkādiṃ vinā tathā.

47.

Pañcadhāva gaṇeyyevaṃ, chattiṃsā ca yathākkamaṃ;

Pañcatiṃsa catuttiṃsa, tettiṃsadvayamuttare.

48.

Sobhanaññasamānā ca, kāmesu kusale kriye;

Hitvā viratiyo pāke, viratīkaruṇādayo.

49.

Ñāṇayutte somanasse, viyutte ñāṇavajjitā;

Upekkhake pītihīnā, vippayutte dvayaṃ vinā.

50.

Catudhā tividhesvevaṃ, vigaṇeyya dvayaṃ dvayaṃ;

Na santupekkhāsahite, karuṇādīti kecana.

我來幫你直譯這段巴利文。 21 空無邊處心, 善異熟唯作; 識無邊處心, 無所有處心; 非想非非想, 十二種分別。 22 須陀洹道心, 果心亦如是; 斯陀含不還, 阿羅漢八種。 23 依禪支相應, 各分為五種; 廣說無上心, 共有四十種。 24 色界諸心及, 無上心所攝; 初禪等差別, 無色第五禪。 25 不善十二種, 善心二十一; 異熟三十六, 唯作二十種。 26 或說一百二, 十一或八十, 九種差別心, 心所亦如是。 27 觸受想思及, 一境性命根; 作意此諸法, 遍一切心生。 28 尋伺勝解及, 精進欲喜六; 雜心所所說, 通一切十三。 29 雜心所于識, 尋于第二等; 伺于第三等, 勝解于疑心。 30 推度意界三, 其中無精進; 第四樂有喜, 欲于因癡癡。 31 六十六五十, 五十一十六; 七十與二十, 如是說諸心。 32 癡無慚無愧, 掉舉遍惡生; 嫉慳與惡作, 嗔恚相應起。 33 貪心中有貪, 見相應有見; 慢昏沉睡眠, 有行五法中。 34 疑心中有疑, 十四不善法; 十二不善中, 必定而安住。 35 信念慚愧及, 無貪嗔舍性; 身心輕安及, 輕軟性如是。 36 適業性練達, 正直六對法; 十九種心法, 互不相離者; 五十九種心, 美善中執行。 37 正語業命三, 離法如是者; 出世常俱起, 欲界善分別。 38 悲憫與喜他, 除第五色界; 欲界善有因, 唯作心或起。 39 三因相應心, 慧遍一切處; 信等此諸法, 二十五美善。 40 嫉慳與惡作, 離法悲等法; 各別慢昏沉, 睡眠俱時起。 41 七遍一切處, 六法隨適宜; 十四不善中, 美善唯美善。 42 五十二如是, 攝此心所法; 智者當觀察, 各別可得者。 43 美善遍一切, 初除諸離法; 第二等除尋, 第三等除伺。 44 第四等除喜, 第五除悲等; 不應令分離, 略說為五種。 45 三十五三十, 四三十三種; 三十二三十, 廣大心生起。 46 攝取諸離法, 捨棄悲等法; 初禪第二等, 次第除尋等。 47 如是分五種, 三十六次第; 三十五三十, 四三十三二。 48 美善遍一切, 欲界善唯作; 異熟除離法, 離法悲等法。 49 智相應喜俱, 離智除智法; 舍俱除去喜, 不相應除二。 50 四種三種中, 如是數二二; 有說舍相應, 無有悲等法。

51.

Aṭṭhatiṃsa sattatiṃsadvayaṃ chattiṃsakaṃ subhe;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kriye.

52.

Tettiṃsa pāke dvattiṃsadvayekatiṃsakaṃ bhave;

Sahetukāmāvacarapuññapākakriyāmane.

53.

Mohādayo samānā ca, paṭhame lobhadiṭṭhiyā;

Tatiye lobhamānena, jāyantekūnavīsati.

54.

Aṭṭhārasa pītihīnā, pañcame sattame tathā;

Navame dosakukkuccamaccharissāhi vīsati.

55.

Paṭhamādīsu vuttāva, dutiyādīsu jāyare;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

56.

Chandapītiṃ vinuddhacce, kaṅkhite nicchayaṃ vinā;

Pañcadaseva kaṅkhāya, asubhesu vibhāvaye.

57.

Site samānā nicchandā, dvādasekādaseva tu;

Pītiṃ hitvāna voṭṭhabbe, vīriyaṃ sukhatīraṇe.

58.

Dvayaṃ hitvā manodhātu, upekkhātīraṇe dasa;

Satta sādhāraṇā eva, pañcaviññāṇasambhavā.

59.

Iti cetasi sambhūtā,

Dvepaññāsa yathārahaṃ;

Ñeyyā cetasikā dhammā,

Cetobhedappabhedino.

60.

Suññatañcānimittañca, tathāpaṇihitanti ca;

Tividhākāramīrenti, nibbānamamataṃ budhā.

61.

Yaṃ ārabbha pavattantaṃ, tatthānuttaramānasaṃ;

Suññatādivimokkhoti, nāmamālambato labhe.

62.

Sopādisesanibbānadhātu ceva tathāparā;

Anupādisesā cāti, duvidhā pariyāyato.

63.

Tadetaṃ vānanikkhantamaccantaṃ santilakkhaṇaṃ;

Assāsakaraṇarasaṃ, khemabhāvena gayhati.

64.

Taṃ nāmetīti nibbānaṃ, namantīti tatopare;

Tepaññāsāti nāmāni, catupaññāsa sabbathā.

65.

Cittacetasikayojanānayaṃ,

Cittamuttamamidaṃ pakāsitaṃ;

Sādhu cetasi nidhāya paṇḍitā,

Sādhu sāsanadharā bhavanti te.

66.

Buddhappavattamavagāhitabodhiñāṇa-

Miccābhidhammamavagāhitasabbadhammaṃ ;

Ogayha nāmagatarāsimasesayitvā,

Saṅgayha sabbamidha yojitamādarena.

Iti nāmarūpaparicchede nāmattayavibhāgo nāma

Paṭhamo paricchedo.

  1. Dutiyo paricchedo

Lakkhaṇarasupaṭṭhānavibhāgo

67.

Sabhāvo lakkhaṇaṃ nāma, kiccasampajjanā raso;

Gayhākāro upaṭṭhānaṃ, padaṭṭhānaṃ tu paccayo.

68.

Attupaladdhisaṅkhātā, sampattā ca panatthato;

Lakkhaṇarasupaṭṭhānā, vohārābhogabheditā.

69.

Tepaññāsasabhāvesu, tasmā bhedaṃ yathārahaṃ;

Lakkhaṇādippakārehi, pavakkhāmi ito paraṃ.

70.

Cintetīti bhave cittaṃ, cintanamattameva vā;

Sampayuttātha vā tena, cintentīti ca gocaraṃ.

71.

Phusatīti bhave phasso, phusanaṃ vātha kevalaṃ;

Sampayuttātha vā tena, phusantīti ca gocaraṃ.

72.

Evaṃ kattari bhāve ca, karaṇe ca yathārahaṃ;

Tepaññāsasabhāvesu, saddanibbacanaṃ naye.

73.

Ālambaṇamanaṃ cittaṃ, taṃvijānanalakkhaṇaṃ;

Sahajādhiṭṭhānarasaṃ, cintākappoti gayhati.

74.

Ālambaṇasamodhāno ,

Phasso phusanalakkhaṇo;

Saṅghaṭṭanaraso tattha,

Sannipātoti gayhati.

75.

Vedanālambaṇarasā, sā vedayitalakkhaṇā;

Gocarānubhavarasā, anubhuttīti gayhati.

76.

Ākāragahaṇaṃ saññā, sā sañjānanalakkhaṇā;

Nimittuppādanarasā, upalakkhāti gayhati.

77.

Cetanā cittavipphārā, sāyaṃ byāpāralakkhaṇā;

Kammantāyūhanarasā, saṃvidhānanti gayhati.

78.

Ekaggatā avikkhepo, sāvisāhāralakkhaṇā;

Sampiṇḍanarasā cittaṃ, samodhānanti gayhati.

79.

Yāpanaṃ sahajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubandhoti gayhati.

我來 助你直譯這段巴利文。 51 三十八三十, 七二三十六; 善心中生起, 三十五三十, 四二三十三; 唯作心生起。 52 異熟三十三, 三十二三十, 一欲界有因; 善異熟唯作, 諸心中生起。 53 癡等遍一切, 初貪見相應; 第三貪慢俱, 十九法生起。 54 十八除去喜, 第五七亦然; 第九嗔惡作, 慳嫉二十種。 55 如初等所說, 第二等生起; 昏睡二十一, 二十二次第。 56 欲喜除掉舉, 疑心除決定; 十五種疑惑, 不善中當知。 57 推度遍一切, 無慾十二種; 十一除去喜, 決定樂推度。 58 除二種意界, 舍推度十種; 七遍一切起, 五識中生起。 59 如是心中生, 五十二隨宜; 當知心所法, 隨心種差別。 60 空性與無相, 無愿亦如是; 智者說涅槃, 三種相不死。 61 緣彼而生起, 其中無上心; 空等解脫名, 依所緣而得。 62 有餘依涅槃, 界及其他者; 無餘依如是, 二種依次第。 63 此即離束縛, 究竟寂靜相; 有安慰作用, 以安穩取相。 64 此名為涅槃, 彼等趣向之; 五十三名稱, 總共五十四。 65 心心所相應, 方法已顯示; 此最勝之心, 善置於意中; 智者善持守, 成為教法師。 66 佛轉無上法, 菩提智通達; 阿毗達摩法, 通達諸法性; 無餘而通達, 名聚盡攝持; 於此皆結合, 恭敬而宣說。 以上為名色分別論三名分別品 第一品 第二品 相味現起分別 67 自性名為相, 作用成就味; 所取為現起, 近因即為緣。 68 自我所得及, 如實而了知; 相味與現起, 言說思惟別。 69 於此五十三, 自性差別中; 依相等諸類, 我今次第說。 70 思考名為心, 或唯思考性; 或與相應法, 思考于境界。 71 觸者名為觸, 或唯觸知性; 或與相應法, 觸知于境界。 72 如是作者性, 狀態與工具; 五十三自性, 詞源如理解。 73 緣取意為心, 了知為其相; 任持為作用, 思維為現起。 74 所緣和合性, 觸以觸為相; 和合為作用, 會聚為現起。 75 受以領納相, 受用所緣味; 境界體驗用, 領受為現起。 76 相取為想蘊, 了知為其相; 作相為作用, 標記為現起。 77 思即心遍滿, 造作為其相; 造業為作用, 統領為現起。 78 一境不散亂, 無散為其相; 攝持為作用, 統合為現起。 79 命根維持俱, 生法為其相; 活命為作用, 維繫為現起。

80.

Sāraṇā manasīkāro, samannāhāralakkhaṇo;

Saṃyojanaraso citta-paṭipattīti gayhati.

81.

Saṅkappanalakkhaṇo takko, sahajābhiniropano;

Ālambāhananaraso, sannirujjhoti gayhati.

82.

Vicāro anusandhāno, anumajjanalakkhaṇo;

Cittānuyojanaraso, anupekkhāti gayhati.

83.

Adhimokkho asaṃsappo, susanniṭṭhānalakkhaṇo;

Niccalāpādanaraso, daḷhavuttīti gayhati.

84.

Vīriyaṃ pana vāyāmo, mahussāhanalakkhaṇo;

Kiccāsaṃsīdanaraso, upatthambhoti gayhati.

85.

Ālambatthikatā chando, kattukāmatalakkhaṇo;

Ālambaṇesanaraso, hatthādānanti gayhati.

86.

Sahajātānupharaṇā, sampiyāyanalakkhaṇā;

Sampīnanarasā pīti, pāmojjamiti gayhati.

87.

Cetosaddahanaṃ saddhā, bhūtokappanalakkhaṇā;

Hitapakkhandanarasā, adhimuttīti gayhati.

88.

Asammosā sabhāvesu, sati dhāraṇalakkhaṇā;

Dhammāpilāpanarasā, appamādoti gayhati.

89.

Hirī jegucchā pāpesu, sā harāyanalakkhaṇā;

Hīḷasaṃkocanarasā, pāpalajjāti gayhati.

90.

Pāpasārajjamottappaṃ, ubbeguttāsalakkhaṇaṃ;

Bhayasaṅkocanarasaṃ, avissāsoti gayhati.

91.

Alobho anabhisaṅgo, apariggahalakkhaṇo;

Muttappavattanaraso, asaṃsaggoti gayhati.

92.

Adoso cittasākhalyaṃ, abyāpajjanalakkhaṇo;

Saṇhappavattanaraso, sommabhāvoti gayhati.

93.

Amoho khalitābhāvo, paṭivijjhanalakkhaṇo;

Visayobhāsanaraso, paṭibodhoti gayhati.

94.

Tatramajjhattatopekkhā, samīkaraṇalakkhaṇā;

Apakkhapātanarasā, samavāhoti gayhati.

95.

Passaddhi kāyacittānaṃ, darathābhāvalakkhaṇā;

Aparipphandanarasā, sītibhāvoti gayhati.

96.

Lahutā kāyacittānaṃ, adandhākāralakkhaṇā;

Avitthārarasā sallahukavuttīti gayhati.

97.

Mudutā kāyacittānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirodhanarasā, anukulyanti gayhati.

98.

Kammaññatā ubhinnampi, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yogabhāvoti gayhati.

99.

Tathā pāguññatā dvinnaṃ, visadākāralakkhaṇā;

Sukhappavattanarasā, seribhāvoti gayhati.

100.

Ujutā kāyacittānaṃ, kuṭilābhāvalakkhaṇā;

Jimhanimmadanarasā, ujuvuttīti gayhati.

101.

Sammāvācā vacīsuddhi, vācāsaṃyamalakkhaṇā;

Micchāvācoramarasā, vacīvelāti gayhati.

102.

Sammākammaṃ kriyāsuddhaṃ, sammākaraṇalakkhaṇaṃ;

Micchākammoramarasaṃ, kriyāvelāti gayhati.

103.

Sammājīvo visuddheṭṭhi, alliṭṭhājīvalakkhaṇo;

Micchājīvoramaraso, sammāvuttīti gayhati.

104.

Karuṇā dīnasattesu, dukkhāpanayalakkhaṇā;

Sotthitāpatthanarasā, anukampāti gayhati.

105.

Sukhaṭṭhitesu muditā, anumodanalakkhaṇā;

Cetovikāsanarasā, avirodhoti gayhati.

106.

Cetosārajjanā lobho, apariccāgalakkhaṇo;

Ālambagijjhanaraso, abhilaggoti gayhati.

107.

Cetobyāpajjanaṃ doso, sampadussanalakkhaṇo;

Ālambaṇaghātaraso, caṇḍikkamiti gayhati.

108.

Cetosammuyhanaṃ moho,

So sammuyhanalakkhaṇo;

Sabhāvacchādanaraso,

Andhabhāvoti gayhati.

109.

Pāpājigucchāhirikaṃ, nillajjākāralakkhaṇaṃ;

Pāpopalāpanarasaṃ, malaggāhoti gayhati.

110.

Asārajjanamanottappamanuttāsanalakkhaṇaṃ ;

Pāpapakkhandanarasaṃ, pāgabbhamiti gayhati.

111.

Diṭṭhi daḷhavipallāso, sā parāmāsalakkhaṇā;

Tucchābhinivesanarasā, micchāgāhoti gayhati.

我來幫你直譯這段巴利文。 80 作意為憶念, 注意為其相; 結合爲作用, 心轉起現起。 81 尋以思惟相, 俱生令趣入; 引發為作用, 止息為現起。 82 伺以隨尋相, 細察為其相; 心隨用作用, 觀察為現起。 83 勝解無猶豫, 決定為其相; 令不動作用, 堅固為現起。 84 精進為努力, 奮勵為其相; 事不沉作用, 支援為現起。 85 欲為所緣求, 欲作為其相; 尋境為作用, 取持為現起。 86 遍滿諸俱生, 喜悅為其相; 歡喜為作用, 歡悅為現起。 87 信為心凈信, 確信為其相; 趣入善作用, 勝解為現起。 88 念于諸自性, 不忘為其相; 護法為作用, 不放逸現起。 89 慚于諸惡事, 羞恥為其相; 退縮為作用, 罪恥為現起。 90 愧於惡怖畏, 驚懼為其相; 退縮為作用, 不親為現起。 91 無貪不執著, 無取為其相; 解脫為作用, 不著為現起。 92 無嗔心柔和, 無惱為其相; 柔和為作用, 溫和為現起。 93 無癡無迷惑, 通達為其相; 照境為作用, 覺悟為現起。 94 舍為中舍性, 平等為其相; 不偏為作用, 平衡為現起。 95 輕安身心中, 無擾為其相; 不動為作用, 清涼為現起。 96 輕快身與心, 不重為其相; 無滯為作用, 輕利為現起。 97 柔軟身與心, 不硬為其相; 無違為作用, 隨順為現起。 98 適業性二者, 堪任為其相; 轉起為作用, 適合為現起。 99 練達性二者, 明顯為其相; 樂行為作用, 自在為現起。 100 正直身與心, 不曲為其相; 除邪為作用, 正行為現起。 101 正語語清凈, 語律為其相; 離邪為作用, 語防為現起。 102 正業業清凈, 正作為其相; 離邪為作用, 業防為現起。 103 正命凈活命, 清凈為其相; 離邪為作用, 正行為現起。 104 悲憫苦有情, 拔苦為其相; 求益為作用, 同情為現起。 105 喜於樂有情, 隨喜為其相; 心開為作用, 無違為現起。 106 心染著為貪, 不捨為其相; 境貪為作用, 執著為現起。 107 心惱害為嗔, 瞋恚為其相; 害境為作用, 暴惡為現起。 108 心迷惑為癡, 迷惑為其相; 覆實為作用, 盲闇為現起。 109 不恥惡無慚, 無恥為其相; 起惡為作用, 污染為現起。 110 不畏惡無愧, 不懼為其相; 趣惡為作用, 魯莽為現起。 111 見為堅妄執, 執取為其相; 執空為作用, 邪執為現起。

112.

『『Ahasmī』』ti maññamāno, so samunnatilakkhaṇo;

Ketusampaggaharaso, ahaṃkāroti gayhati.

113.

Parasampattīsu issā, akkhamākāralakkhaṇā;

Cetovikucanarasā, vimukhattanti gayhati.

114.

Pariggahesu maccheraṃ, sannigūhanalakkhaṇaṃ;

Sāmaññāsahanarasaṃ, vevicchamiti gayhati.

115.

Cetopahananaṃ thīnaṃ, taṃ saṃsīdanalakkhaṇaṃ;

Ussāhabhañjanarasaṃ, saṃkhittattanti gayhati.

116.

Vighāto sahajātānaṃ, middhaṃ mohanalakkhaṇaṃ;

Sattisaṃbhañjanarasaṃ, āturattanti gayhati.

117.

Uddhaccaṃ cittavikkhepo, avūpasamalakkhaṇaṃ;

Cetonavaṭṭhānarasaṃ, bhantattamiti gayhati.

118.

Vippaṭisāro kukkuccamanusocanalakkhaṇaṃ;

Attānusocanarasaṃ, pacchātāpoti gayhati.

119.

Kaṅkhāyanā vicikicchā, asanniṭṭhānalakkhaṇā;

Anekagāhanarasā, appatiṭṭhāti gayhati.

120.

Iccevaṃ lakkhaṇādīhi, vibhāveyya vicakkhaṇo;

Tepaññāsasabhāvesu, sabhāvākāralakkhaṇaṃ.

121.

Lakkhaṇatthakusalā salakkhaṇe,

Lakkhaṇatthaparamepi kevalaṃ;

Lakkhaṇuggahasukhāya vaṇṇayuṃ,

Lakkhaṇādimukhato salakkhaṇaṃ.

122.

Atthaṃ tamevamanugamma mayettha vutta-

Matthānamatthanayanatthamanekadhāpi;

Pattheyya mettha vacanatthanayehi ñāṇa-

Matthesu buddhavacanatthanayatthikehi.

Iti nāmarūpaparicchede lakkhaṇarasupaṭṭhānavibhāgo nāma

Dutiyo paricchedo.

  1. Tatiyo paricchedo

Bhedasaṅgahavibhāgo

123.

Evaṃ bhedasabhāvesu, tesveva puna saṅgahaṃ;

Sabhāvatthavisesehi, pavakkhāmi ito paraṃ.

124.

Asādhāraṇañāṇehi, satthā vatthuvivecako;

Saṅgahetvā sabhāgehi, dhamme dassesi cakkhumā.

125.

Diṭṭhibhinivesaṭṭhena, yathābhūtasabhāvato;

Paramāmasaticcekā, parāmāsoti bhāsitā.

126.

Kilesāsucibhāvena, vaṇassāvaraso viya;

Ālimpantāva santānaṃ, savantīti pakāsitā.

127.

Kāmataṇhā bhavataṇhā, diṭṭhāvijjāti āsavā;

Cattāro āsavaṭṭhena, tayo dhammā sabhāvato.

128.

Etevo ghāti vuttāva, dvārālambābhivāhino;

Ottharitvā parābhūte, harantā pāṇino bhave.

129.

Yogāti cāhu te eva, pāṇino bhavayantake;

Dvārālambābhisambandhā, yantabandhāva yojitā.

130.

Santānamadhigaṇhantā, māluvāva mahātaruṃ;

Gaṇhantā daḷhamālambaṃ, maṇḍūkamiva pannago.

131.

Kāmataṇhā ca diṭṭhi ca, upādānā catubbidhā;

Diṭṭhi diṭṭhisīlabbata-mattavādoti bheditā.

132.

Kāyena kāyaṃ ganthentā, duppamuñcānuveṭhino;

Kathitā kāyaganthāti, taṇhābyāpādadiṭṭhiyo.

133.

Sīlabbataparāmāso, iti diṭṭhi vibheditā;

Idaṃsaccābhiniveso, iti cevaṃ catubbidhā.

134.

Nekkhammaṃ palibodhentā, bhāvanāparipanthakā;

Santānamaṇḍakosāva, pariyonandhakāti ca.

135.

Kāmacchando ca byāpādo, thinamiddhañca saṃsayo;

Avijjuddhaccakukkuccamiti nīvaraṇā matā.

136.

Āgāḷhaṃ pariyādāya, ogayhanuppavattino;

Yopparogāva santāna-manusentīti bhāsitā.

137.

Kāmarāgo bhavarāgo, paṭigho mānadiṭṭhiyo;

Kaṅkhāvijjāti satteva, cha dhammānusayā matā.

138.

Dvārālambaṇabandhena, pāṇīnaṃ bhavamaṇḍale;

Saṃyojanāni vuttāni, pāsabandhāva pakkhinaṃ.

139.

Kāmarūpārūparāgā, paṭigho mohasaṃsayo;

Diṭṭhi sīlabbataṃ māno, uddhaccena dasā bhave.

140.

Rūpārūparāguddhaccaṃ, abhidhamme vinā puna;

Bhavarāgissa maccheraṃ, gahetvā dasadhā siyuṃ.

我來幫你直譯這段巴利文。 112 "我是"如是慢, 高舉為其相; 如幢為作用, 我執為現起。 113 妒於他圓滿, 不容為其相; 心擾為作用, 背離為現起。 114 慳於己所有, 隱藏為其相; 不共為作用, 吝嗇為現起。 115 昏沉心退縮, 沉沒為其相; 破努為作用, 收縮為現起。 116 擾亂諸俱生, 睡眠迷為相; 破力為作用, 病態為現起。 117 掉舉心散亂, 不寂為其相; 心不住作用, 散動為現起。 118 追悔為惡作, 追憶為其相; 自責為作用, 後悔為現起。 119 疑惑為猶疑, 不決為其相; 多執為作用, 不住為現起。 120 如是諸相等, 智者應了知; 五十三自性, 自相現起相。 121 善知相義者, 唯于勝義相; 為易取諸相, 說相等諸門。 122 隨順此義理, 已說多種義; 為求佛語義, 智者當尋求。 以上為名色分別論相味現起分別品 第二品 第三品 差別攝類分別 123 如是諸差別, 自性復攝集; 依自性差別, 我今次第說。 124 以無比智慧, 師分別諸事; 攝同類諸法, 具眼者宣說。 125 以執取見性, 離如實自性; 邪執取為一, 說名為邪執。 126 如瘡之膿血, 污染不凈性; 染污相續流, 故說為漏泄。 127 欲漏有漏及, 見漏無明漏; 四漏依漏義, 三法依自性。 128 亦說為暴流, 門所緣衝擊; 淹沒有情類, 奔流於生死。 129 亦說為軛縛, 繫縛諸有情; 門所緣相系, 如軛般束縛。 130 執取相續流, 如藤纏大樹; 堅執所緣境, 如蛇捕青蛙。 131 欲愛見四種, 執取有四種; 見分見戒禁, 我語成四種。 132 以身繫身者, 難解纏繞者; 說名身繫縛, 愛嗔見三種。 133 執著戒禁取, 如是見分別; 執此為真實, 如是成四種。 134 障礙出離者, 障礙修習者; 如覆蓋之網, 遍覆相續流。 135 欲欲及嗔恚, 昏沉睡疑惑; 無明掉悔等, 當知為蓋覆。 136 深埋並沉溺, 沒入而流轉; 如病入身中, 隨逐相續流。 137 欲貪與有貪, 瞋慢見疑等; 無明共七種, 說為六隨眠。 138 以門所緣系, 有情生死輪; 說為諸結縛, 如網縛諸鳥。 139 欲色無色貪, 瞋癡與疑惑; 見戒禁我慢, 掉舉成十種。 140 色無色貪掉, 阿毗達摩外; 有貪取慳者, 則成為十種。

141.

Saṃklepayanti santānaṃ, upaghātenti pāṇino;

Sahajāteklesentīti, kilesāti pakāsitā.

142.

Lobho doso ca moho ca,

Diṭṭhi māno ca saṃsayo;

Thināhirikanottappa-

Muddhaccena siyuṃ dasa.

143.

Navasaṅgahitā ettha, diṭṭhilobhā pakāsitā;

Sattasaṅgahitāvijjā, paṭigho pañcasaṅgaho.

144.

Catusaṅgahitā kaṅkhā, mānuddhaccā tisaṅgahā;

Dukasaṅgahitaṃ thīnaṃ, kukkuccamekasaṅgahaṃ.

145.

Dvidhāhirikanottappa-missāmacchariyaṃ tathā;

Iccevaṃ dasadhā vuttā, pāpakesveva saṅgahā.

146.

Parāmāsāsavoghā ca, yogupādānaganthato;

Nīvāraṇānusayato, saṃyojanakilesato.

147.

Cuddaseva tu saṅkhepā, sattapaññāsa bhedato;

Yathādhammānusārena, cittuppādesu yojaye.

148.

Tatopare noparāmā-sādibheditasaṅgahā;

Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti dīpaye.

149.

Iccākusaladhammānaṃ, ñatvā saṅgahamuttaraṃ;

Missakā nāma viññeyyā, yathāsambhavato kathaṃ;

150.

Lobho doso ca moho ca,

Ekantākusalā tayo;

Alobhādosāmoho ca,

Kusalābyākatā tathā.

151.

Pādapasseva mūlāni, thirabhāvāya paccayā;

Mūlabhāvena dhammānaṃ, hetū dhammā cha dīpitā.

152.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Somanassaṃ domanassaṃ, upekkhāti ca vedanā.

153.

Āhaccupanijjhāyantā, nijjhānaṭṭhena paccayā;

Jhānadhammāti satthāha, pañca vatthusabhāvato.

154.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, micchādiṭṭhi ca sambhavā.

155.

Sammāmicchā ca nīyantā, niyyānaṭṭhena paccayā;

Maggaṅgā dvādasakkhātā, nava dhammā sabhāvato.

156.

Attabhāvaṃ pavattentā, ojaṭṭhamakavedanaṃ;

Paṭisandhināmarūpa-māharantā yathākkamaṃ.

157.

Kabaḷīkāro āhāro,

Phasso sañcetanā tathā;

Viññāṇamiti cattāro,

Āhārāti pakāsitā.

158.

Dhammānaṃ sahajātānaṃ, indriyaṭṭhena paccayā;

Attānamissaraṭṭhena, anuvattāpakā tathā.

159.

Saddhā ca sati paññā ca, vīriyekaggatāpi ca;

Vedanā jīvitaṃ cittaṃ, aṭṭha rūpindriyāni ca.

160.

Kathaṃ jīvitamekaṃ tu, sukhaṃ dukkhanti vedanā;

Somanassaṃ domanassaṃ, upekkhāti ca bheditā.

161.

Paññādimaggenaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyamante, aññātāvindriyaṃ tathā.

162.

Soḷaseva sabhāvena, indriyaṭṭhavibhāgato;

Indriyānīti vuttāni, bāvīsati vibhāvaye.

163.

Daḷhādhiṭṭhitasantānā , vipakkhehi akampiyā;

Balavantasabhāvena, baladhammā pakāsitā.

164.

Saddhā sati hirottappaṃ, vīriyekaggatā tathā;

Paññāhirikānottappa-miccevaṃ navadhā matā.

165.

Jeṭṭhā pubbaṅgamaṭṭhena, puññāpuññapavattiyaṃ;

Paccayādhippateyyena, sahajānaṃ yathārahaṃ.

166.

Cattārodhipatī vuttā, ādhippaccasabhāvato;

Chando cittañca vīriyaṃ, vīmaṃsāti ca tādinā.

167.

Pañcasaṅgahitā paññā, vāyāmekaggatā pana;

Catusaṅgahitā cittaṃ, sati ceva tisaṅgahā.

168.

Saṅkappo vedanā saddhā, dukasaṅgahitā matā;

Ekekasaṅgahā sesā, aṭṭhavīsati bhāsitā;

Iccevaṃ sattadhā bhedo, vutto missakasaṅgaho.

169.

Hetujhānaṅgamaggaṅgā, āhārindriyato tathā;

Balādhippatito ceva, puññāpuññādimissatā;

Chattiṃseva sabhāvena, catusaṭṭhi pabhedato.

170.

Iccevaṃ saṅgahetvāna, vibhāveyya tato paraṃ;

Cittuppādapabhedesu, yathāsambhavato kathaṃ.

我來幫你直譯這段巴利文。 141 污染相續流, 損害有情者; 與俱生煩惱, 說名為煩惱。 142 貪嗔癡三者, 見慢與疑惑; 昏沉與無慚, 無愧掉十種。 143 此中攝九者, 說為見與貪; 無明攝七種, 瞋恚攝五種。 144 疑惑攝四種, 慢掉攝三種; 昏沉攝二種, 惡作攝一種。 145 無慚與無愧, 混合慳二種; 如是說十種, 惡法之攝類。 146 邪執與漏法, 暴流軛取縛; 蓋隨眠結縛, 煩惱等諸法。 147 十四種略攝, 五十七差別; 隨諸法生起, 心中當配合。 148 其餘非邪執, 等差別攝類; 心所色法及, 涅槃當顯示。 149 如是不善法, 知最上攝類; 當知為雜類, 如何隨其生。 150 貪嗔與癡三, 定是不善法; 無貪嗔癡等, 善無記亦爾。 151 如足之根本, 為堅固因緣; 以根本法性, 說六因諸法。 152 尋伺及喜與, 一境性如是; 樂憂舍三種, 說為諸受法。 153 撞擊而思惟, 思惟為因緣; 說禪那諸法, 五種依自性。 154 正見及正思, 正勤三離法; 正念與正定, 邪見隨其生。 155 正邪引導者, 出離為因緣; 說十二道分, 九法依自性。 156 使身體轉起, 八段食與受; 結生名色等, 隨順而攝取。 157 段食為其一, 觸思識如是; 此等為四種, 宣說為食法。 158 與俱生諸法, 根性為因緣; 主宰于自身, 令他隨轉故。 159 信念與慧及, 精進一境性; 受命心八種, 色根等諸法。 160 如何命唯一, 樂苦等諸受; 喜憂與舍受, 如是有差別。 161 慧道未知當知根, 中為已知根, 后為具知根, 如是有差別。 162 十六依自性, 根義八差別; 說為諸根法, 當知有二十二。 163 堅住于相續, 不為敵所動; 以其力強性, 說為力諸法。 164 信念慚愧及, 精進一境性; 慧慚與無愧, 如是有九種。 165 勝首導引義, 于善不善轉; 增上緣性故, 俱生隨所應。 166 說四增上法, 增上自性故; 欲心及精進, 觀察如是說。 167 慧攝於五種, 勤定攝四種; 心念攝三種, 如是當了知。 168 思惟受與信, 說攝於兩種; 余各攝一種, 說二十八法; 如是七種別, 說為雜攝類。 169 因禪支道分, 食根力增上; 善不善等雜, 三十六自性; 六十四差別, 如是當了知。 170 如是諸攝類, 此後當顯示; 心生起差別, 如何隨其生。

171.

Sitāvajjanaviññāṇaṃ, sampaṭicchanatīraṇā;

Aṭṭhārasāhetukāva, momūhā ekahetukā.

172.

Sesā tu kusalā ñāṇaviyuttā ca dvihetukā;

Cittuppādāpare satta-cattālīsa tihetukā.

173.

Pañcaviññāṇamajjhānaṃ , dvijhānaṅgikamīritaṃ;

Catutthapañcamajjhānaṃ, tijhānaṃ tatiyaṃ matā.

174.

Catujhānaṃ tu dutiyaṃ, kāme ca sukhavajjitā;

Pañcajhānaṃ tu paṭhamaṃ, kāme ca sukhitā matā.

175.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesajhānamanuttaraṃ.

176.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukā;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

177.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

178.

Paṭighuddhaccayuttā ca, vippayuttā ca diṭṭhiyā;

Timaggaṅgaṃ dumaggaṅgaṃ, kaṅkhitaṃ samudīritaṃ.

179.

Na hontāhetuke maggā, cittaṭṭhiti ca kaṅkhite;

Viditā niyatatā ca, lokiyesu na uddhaṭā.

180.

Kāmesu kabaḷīkāro, anāhāro asaññino;

Cittuppādesu sabbattha, āhārattayamīritaṃ.

181.

Indriyāni vibhāveyya, navadhānuttare budho;

Aṭṭhadhā samudīreyya, lokiyesu tihetuke.

182.

Sattadhā pana ñāṇena, vippayutte pakāsaye;

Sitavoṭṭhabbanāpuññe, pañcadhā kaṅkhite pana.

183.

Catudhā tividhā sese, cittuppāde samīraye;

Tihetukā sattabalā, chabalā tu duhetukā.

184.

Catubalā akusalā, kaṅkhitaṃ tibalaṃ mataṃ;

Dvibalaṃ sitavoṭṭhabba-mabalaṃ sesamīritaṃ.

185.

Javanedhipatīnaṃ tu, yo koceko tihetuke;

Dvihetuke vā kusale, vīmaṃsā nopalabbhati.

186.

Lokiyesu vipākesu,

Mohamūle ahetuke;

Yathāsambhavavuttittā,

Natthādhipati kocipi.

187.

Sambhoti kāyaviññāṇe, puññapāke sukhindriyaṃ;

Dukkhindriyampi tattheva, pāpapākamhi bhāsitaṃ.

188.

Santīraṇañca hasanaṃ, somanassāni soḷasa;

Paṭhamādicatujjhānaṃ, somanassayutaṃ bhave.

189.

Domanassayuttā dveva, cittuppādā pakāsitā;

Tadaññe pana sabbepi, pañcapaññāsupekkhakā.

190.

Vedanāsampayogañca, vinibbhujjevamaṭṭhadhā;

Hetuyogādibhedehi, cittuppādā pakāsitā.

191.

Taṃtaṃviyogabhedañca, paccekamatha missitaṃ;

Yathāvuttānusārena, yathāsambhavato naye.

192.

Iccevaṃ pana yojetvā, cittuppādesu missakaṃ;

Tato ñeyyā visuddhā ca, bodhipakkhiyasaṅgahā.

193.

Kāye ca vedanācitte, dhammesu ca yathārahaṃ;

Asubhaṃ dukkhamanicca-manattāti supaṭṭhitā.

194.

Sammāsati paniccekā, kiccagocarabhedato;

Satipaṭṭhānanāmena, cattāroti pakāsitā.

195.

Uppannānuppannapāpa-pahānānuppādanāya ca;

Anuppannuppannehi vā, nibbattiabhivuddhiyā.

196.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānanāmena, cattāroti pakāsitā.

197.

Iddhiyā pādabhūtattā, iddhipādāti bhāsitā;

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā.

198.

Pañca saddhā sati paññā, vīriyekaggatā tathā;

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca.

199.

Sati dhammavicayo ca, tathā vīriyapītiyo;

Passaddhekaggatāpekkhā, bujjhantassaṅgabhāvato.

200.

Bojjhaṅgāti visesena, satta dhammā pakāsitā;

Niyyānaṭṭhena maggaṅgā, sammādiṭṭhādiaṭṭhadhā.

201.

Chasaṅgahettha vāyāmo, satipaññā samīritā;

Pañcasaṅgahitā nāma, samādhi catusaṅgaho.

我來幫你直譯這段巴利文。 171 五識及轉向, 領受與推度; 十八無因法, 癡根一因者。 172 其餘善離智, 諸心二因者; 餘四十七種, 心生三因者。 173 五識非禪那, 二禪支所說; 四五禪三支, 第三禪如是。 174 第二禪四支, 欲界除樂者; 初禪五支者, 欲界樂俱生。 175 無上初禪說, 八種道支者; 七種道支名, 余無上禪者。 176 世間初禪及, 欲界三因者; 五道支之名, 心生已顯示。 177 余廣大諸禪, 邪見相應及, 離智諸心生, 說為四道支。 178 瞋掉相應及, 不相應邪見; 三道支二支, 疑心如是說。 179 無因無道支, 心住及疑惑; 已知定性及, 世間無拔除。 180 欲界有段食, 無想無諸食; 一切心生中, 說三食運轉。 181 智者當了知, 無上九根法; 八種當宣說, 世間三因者。 182 離智諸心中, 當說有七種; 轉向不善中, 五種于疑惑。 183 四種三種余, 心生當宣說; 三因有七力, 二因有六力。 184 不善有四力, 疑心說三力; 轉向有二力, 余說為無力。 185 速行增上中, 三因隨一種; 二因善心中, 觀察不可得。 186 世間諸異熟, 癡根無因中; 隨其所生起, 無有諸增上。 187 身識善異熟, 其中有樂根; 苦根亦如是, 惡異熟中說。 188 推度與微笑, 十六種喜俱; 初等四種禪, 喜俱而生起。 189 憂俱說二種, 心生已顯示; 其餘一切法, 五十五舍俱。 190 與受相應者, 分別成八種; 因相應等別, 心生已顯示。 191 彼彼相離別, 各別與雜合; 如前所說隨, 其生而配合。 192 如是當配合, 心生之雜類; 此後當了知, 清凈菩提分。 193 于身受心法, 隨其所應者; 不凈苦無常, 無我善建立。 194 正念唯一法, 作用境差別; 念處之名稱, 說為有四種。 195 已生未生惡, 斷除與防護; 未生令生起, 已生令增長。 196 精進者努力, 作用思差別; 正勤之名稱, 說為有四種。 197 神足之根本, 說為神足者; 欲心及精進, 觀察有四種。 198 五信念慧及, 精進一境性; 根義說為根, 力義說為力。 199 念擇法精進, 喜與輕安定; 舍依覺悟分, 故說為覺支。 200 七法特別說, 名為覺支者; 出離義道支, 正見等八種。 201 此中攝六種, 精進念慧說; 名為攝五種, 定攝於四種。;

202.

Saddhā dusaṅgahā vuttā, sesā ekekasaṅgahā;

Iccevaṃ sattadhā bhedo, bodhipakkhiyasaṅgaho.

203.

Satipaṭṭhānasammappadhānato iddhipādato;

Indriyabalabojjhaṅgā, maggabhedā ca bhāsitā.

204.

Chando cittamupekkhā ca, saddhāpassaddhipītiyo;

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ.

205.

Sammāsati samādhīti, dīpitā bodhipakkhiyā;

Cuddasā dhammato honti, sattatiṃsa pabhedato.

206.

Yehi dhammehi bujjhanto, saccāni paṭivijjhati;

Samattānuttare honti, na vā saṅkappapītiyo.

207.

Pubbabhāgepi labbhanti, lokiyamhi yathārahaṃ;

Nibbedhabhāvanākāle, chabbisuddhipavattiyaṃ.

208.

Iccevaṃ tividhā bhedaṃ, vibhāveyya yathārahaṃ;

Sabhāvabhedabhinnānaṃ, sabhāgatthehi saṅgahaṃ.

209.

Bhedasaṅgahavidūhi vaṇṇitaṃ, bhedasaṅgahavimuttisāsane;

Bhedasaṅgahanayatthamuttamaṃ, bhedasaṅgahamukhaṃ pakāsitaṃ.

210.

Dhammasabhāvavibhāgabudhevaṃ, dhammadisampatisāsanadhamme;

Dhammavibhūtivibhūsitacittā, dhammarasāmatabhāgi bhavanti.

Iti nāmarūpaparicchede bhedasaṅgahavibhāgo nāma

Tatiyo paricchedo.

  1. Catuttho paricchedo

Pakiṇṇakavibhāgo

211.

Ito paraṃ kiccato ca, dvārālambaṇavatthuto;

Bhūmipuggalato ṭhānā, janakā ca yathārahaṃ.

212.

Saṅgaho ca pavatti ca, paṭisandhipavattisu;

Cittuppādavaseneva, saṃkhipitvāna niyyate.

213.

Rūpārūpamahāpākā, mupekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

214.

Āvajjanaṃ tu yugaḷaṃ, dassanaṃ savanaṃ tathā;

Ghāyanaṃ sāyanañceva, phusanaṃ sampaṭicchanaṃ.

215.

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ;

Pañcadvāre manodvāre, tadāvajjananāmakaṃ.

216.

Pañcapaññāsa javanakiccānīti viniddise;

Kriyā cāvajjanaṃ hitvā, kusalākusalapphalaṃ.

217.

Tadālambaṇacittāni, bhavantekādaseva hi;

Mahāvipākacittāni, aṭṭha santīraṇattayaṃ.

218.

Pañcakiccanti bhāsanti, upekkhātīraṇadvayaṃ;

Catukiccā mahāpākā, tikakiccā mahaggatā.

219.

Dukiccamiti voṭṭhabbaṃ, sukhatīraṇamīritaṃ;

Pañcaviññāṇajavanamanodhātuttikaṃ pana.

220.

Ekakiccāti bhāsanti, aṭṭhasaṭṭhi vibhāvino;

Iccevaṃ kiccabhedena, cittuppādā vavatthitā.

221.

Cakkhusotaghānajivhā-kāyadhātu yathākkamaṃ;

Pañcadvārā bhavaṅgaṃ tu, manodvāraṃ pavuccati.

222.

Ghānādayo tayo rūpe, pañca cakkhādayo tathā;

Arūpe natthubhayattha, tadālambaṇamānasaṃ.

223.

Cha dvārā vīthicittāni, satta kāmīsu rūpisu;

Dvārattayaṃ cha cittāni, manodvāramarūpisu.

224.

Paṭisandhādibhūtā hi, avasāne cutiṭṭhitā;

Majjhe bhavaṅgaṃ chetvāna, paccekaṃ vīthi jāyati.

225.

Rūpādārammaṇe cakkhu-pasādādimhi ghaṭṭite;

Āvajjanādayo honti, bhavaṅgadvicalā paraṃ.

226.

Pariṇāme bhavaṅgassa, ālambe gahaṇārahe;

Tathā vīthi manodvāre, yathāsambhavato bhave.

227.

Āvajjā pañcaviññāṇaṃ, sampaṭicchanatīraṇaṃ;

Voṭṭhabbakāmajavanaṃ, tadālambaṇamānasaṃ.

228.

Sattevaṃ vīthicittāni, cittuppādā catuddasa;

Catupaññāsa vitthārā, pañcadvāre yathārahaṃ.

229.

Uppādaṭṭhitibhaṅgānaṃ, vasā cittakkhaṇaṃ tayaṃ;

Rūpānaṃ ṭhiti ekūna-paññāsañca duke dukaṃ.

230.

Parittetiparitte ca, mahantetimahantake;

Voṭṭhabbamoghajavanaṃ, tadālambanti taṃ kamā.

我來幫你直譯這段巴利文。 202 信說攝二種, 余各攝一法; 如是七種別, 菩提分攝類。 203 念處正勤及, 神足根力覺; 支道分差別, 如是已宣說。 204 欲心與舍及, 信輕安與喜; 正見與正思, 精進三離法。 205 正念與正定, 說菩提分法; 十四種自性, 三十七差別。 206 以此諸法覺, 通達諸諦者; 無上圓滿中, 或無思惟喜。 207 前分亦可得, 世間隨所應; 通達修習時, 六清凈運轉。 208 如是三種別, 當隨應了知; 自性差別異, 同類義攝集。 209 差別攝類智者贊, 差別攝解脫教中; 差別攝類最上義, 差別攝門已顯示。 210 如是法性分別智, 於此正法教法中; 法顯現莊嚴其心, 得享法味甘露者。 以上為名色分別論差別攝類分別品 第三品 第四品 雜分別品 211 此後作用及, 門所緣依處; 地人處生起, 如其所應者。 212 攝集與轉起, 結生與轉起; 依心生起義, 攝略而引導。 213 色無色大果, 舍推度二種; 死結生有分, 十九種心生。 214 轉向有二種, 見聞嗅嘗及, 觸受等諸法, 領受諸心生。 215 三種推度心, 一種說確定; 五門及意門, 名為彼轉向。 216 五十五速行, 作用當分別; 唯作除轉向, 善不善果報。 217 彼所緣諸心, 有十一種者; 大果報心八, 推度心三種。 218 說五種作用, 舍推度二種; 四用大果報, 廣大三作用。 219 二用說確定, 樂推度宣說; 五識與速行, 意界三法等。 220 說一種作用, 智者六十八; 如是作用別, 心生已安立。 221 眼耳鼻舌身, 界等隨次第; 五門有分心, 說名為意門。 222 鼻等三色中, 五眼等如是; 無色二處中, 彼所緣意識。 223 六門路心七, 于欲界色中; 三門六種心, 意門無色中。 224 結生等為始, 最後住死心; 中斷有分已, 各別路生起。 225 色等所緣中, 眼凈等相撞; 轉向等生起, 有分動二后。 226 有分變化時, 所緣堪能取; 如是意門路, 隨其生而有。 227 轉向五識及, 領受與推度; 確定欲速行, 彼所緣意識。 228 如是七路心, 十四種心生; 廣說五十四, 五門隨所應。 229 生住滅力故, 心剎那有三; 色住四十九, 二二為一對。 230 極小次極小, 廣大極廣大; 確定空速行, 彼所緣次第。

231.

Āvajjanañca javanaṃ, manodvāre tu gocare;

Vibhūte tu tadālambaṃ, vitthārā sattasaṭṭhi te.

232.

Kāme javanasattāla-mbaṇānaṃ niyame sati;

Vibhūtetimahante ca, tadālambaṇamīritaṃ.

233.

Pañcadvāre manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

234.

Manodvāre tu javanaṃ, mahaggatamanuttaraṃ;

Sukhatīraṇavoṭṭhabbaṃ, parittajavanaṃ chasu.

235.

Mahāvipākacittāni , upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, vīthimuttāni cekadā.

236.

Sattati vīthicittāni, vipākā tu mahaggatā;

Nava vīthivimuttā ca, duvidhāpi dasīritā.

237.

Iccevaṃ dvārabhedena, vibhāvetvā tato paraṃ;

Ñeyyā gocarabhedena, cittuppādā yathārahaṃ.

238.

Rūpasaddagandharasaphoṭṭhabbā pañca gocarā;

Sesañca rūpapaññattināmañca dhammagocaraṃ.

239.

Pañcadvāre vattamānaṃ, pañcālambaṃ yathākkamaṃ;

Chālambaṇaṃ manodvāre, atītānāgatampi ca.

240.

Paññattātītavattantaṃ , chadvāraggahitaṃ pana;

Chaḷārammaṇasaṅkhātaṃ, yebhuyyena bhavantare.

241.

Nimittagatikammānaṃ, kammamevātha gocaraṃ;

Paṭisandhibhavaṅgānaṃ, cutiyāva yathārahaṃ.

242.

Pañcālambe manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

243.

Kāmapākāni sesāni, hasanañca parittake;

Ñāṇahīnānipuññāni, javanāni animmale.

244.

Tihetukāmapuññāni, puññābhiññā ca lokiyā;

Sabbālambe pavattanti, aggamaggaphalaṃ vinā.

245.

Kriyābhiññā ca voṭṭhabbaṃ, kriyā kāme tihetukā;

Sabbālambe pavattanti, nibbāne nimmalā siyuṃ.

246.

Dutiyañca catutthañca, āruppesu mahaggate;

Mahaggataññe vohāre, ayamālambaṇe nayo.

247.

Cakkhusotaghānajivhā-kāyahadayavatthunā;

Kāmaloke chavatthūni, nissitā satta dhātuyo.

248.

Pañcaviññāṇadhātū ca, tāsaṃ pubbāparattayaṃ;

Manodhātu tato sesā, manoviññāṇadhātu ca.

249.

Catasso dhātuyo rūpe, tīṇi vatthūni nissitā;

Arūpe tu anissāya, dhātvekāva pavattati.

250.

Pañcappasāde nissāya, paccekaṃ tu yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, bhavatīti pakāsitaṃ.

251.

Kāmapākāni sesāni, maggāvajjanamādito;

Hasanaṃ paṭighārūpā-vacaraṃ vatthunissitaṃ.

252.

Dvecattālīsa nissāya, anissāya ca jāyare;

Anissāya vipākāni, āruppeti samīritaṃ.

253.

Iccevaṃ vatthubhedena, cittuppādā pakāsitā;

Tato paraṃ vibhāveyya, bhūmibhedena paṇḍito.

254.

Niraye petaloke ca, tiracchānāsure tathā;

Pāpakammopapajjanti, pāpapākāya sandhiyā.

255.

Bhūmissitesu devesu, manussesupi hīnakā;

Ahetukāya jāyanti, puññapākāya sandhiyā.

256.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

257.

Iccevaṃ chasu devesu, manussesu ca jāyare;

Mahāvipākasandhīhi, kāmapuññakatā janā.

258.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca jāyanti, paṭhamajjhānasandhiyā.

259.

Parittā appamāṇābhā, jāyantābhassarā tathā;

Dutiyajjhānapākāya, tatiyāya ca sandhiyā.

260.

Parittasubhappamāṇasubhā ca subhakiṇhakā;

Catutthāya tu jāyanti, tatiyajjhānabhūmikā.

261.

Vehapphalā asaññī ca, suddhāvāsāti sattasu;

Pañcamāya ca jāyanti, asaññīcittavajjitā.

我來幫你直譯這段巴利文。 231 轉向與速行, 意門所緣中; 明顯所緣時, 廣說六十七。 232 欲界速行七, 所緣有定時; 明顯極大中, 說有彼所緣。 233 五門意界中, 各別隨次第; 五識有二對, 各別已顯示。 234 意門中速行, 廣大與無上; 樂推度確定, 小界速行六。 235 大異熟諸心, 舍推度二種; 六門中生起, 離路亦一時。 236 七十種路心, 異熟廣大九; 離路有二種, 說為有十種。 237 如是門差別, 顯示此後當; 了知境差別, 心

262.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

263.

Ākāsānañcāyatanapākādīhi yathākkamaṃ;

Ākāsānañcāyatanabhūmikādīsu jāyare.

264.

Cutisandhibhavaṅgānaṃ , vasā pākā mahaggatā;

Kāme sahetukā pākā, tadālambaṇatopi ca.

265.

Yathāvuttaniyāmena, bhūmīsvekāva jāyare;

Cittuppādesu sabbattha, na tvevāsaññino matā.

266.

Ghānajivhākāyadhātu-nissitaṃ mānasaṃ tathā;

Paṭighadvayamiccevamaṭṭha honteva kāmisu.

267.

Cakkhusotañca viññāṇaṃ, manodhātu ca tīraṇaṃ;

Kāmarūpesu jāyanti, yathāsambhavato dasa.

268.

Voṭṭhabbakāmapuññāni, vippayuttāni diṭṭhiyā;

Uddhaccasahitañceti, sabbatthetāni cuddasa.

269.

Kaṅkhitaṃ diṭṭhiyuttāni, suddhāvāsavivajjite;

Sitañca rūpajavana-māruppāpāyavajjite.

270.

Kāmakriyā sahetū ca, uddhaṃ lokuttarattayaṃ;

Catutthāruppajavanaṃ, sabbatthāpāyavajjite.

271.

Sesamāruppajavanaṃ, hitvāpāyaṃ yathākkamaṃ;

Uddhamāruppabhūmiñca, jāyatīti vibhāvaye.

272.

Sotāpattiphalādīni, cattārānuttarāni tu;

Suddhāvāsamapāyañca, hitvā sabbattha jāyare.

273.

Suddhāvāsamapāyañca, hitvārūpañca sabbathā;

Paṭhamānuttaro maggo, sesaṭṭhānesu jāyati.

274.

Sattatiṃsa apāyesu, kāmesīti pakāsitā;

Pañcapaññāsa suddhesu, rūpesvekūnasattati.

275.

Chacattālīsa āruppe, uppajjanti yathārahaṃ;

Iccevaṃ bhūmibhedena, cittuppādā pakāsitā.

276.

Tihetusatte sabbāni, dvihetukāhetuke pana;

Parittāni vivajjetvā, ñāṇapākakriyājave.

277.

Puthujjanānaṃ sambhonti, diṭṭhiyuttañca kaṅkhitaṃ;

Sotāpannāditiṇṇampi, phalaṃ hoti yathāsakaṃ.

278.

Vītarāgassa javanaṃ, kriyā cantimanuttaraṃ;

Puthujjanāditiṇṇampi, paṭighaṃ samudīritaṃ.

279.

Javā puthujjanādīnaṃ, catunnaṃ sesa sāsavā;

Sāsavāvajjapākāni, pañcannamapi dīpaye.

280.

Puthujjanesu tesaṭṭhi, sotāpannādikadvaye;

Ekūnasaṭṭhi cittāni, anāgāmikapuggale.

281.

Sattapaññāsa jāyanti, tepaññāsa anāsave;

Maggaṭṭhesu sako maggo, puggalesu ayaṃ nayo.

282.

Tihetukāmacutiyā, sabbāpi paṭisandhiyo;

Dvihetāhetucutiyā, kāmāvacarasandhiyo.

283.

Rūpāvacaracutiyā, sahetupaṭisandhiyo;

Āruppāruppacutiyā, heṭṭhimāruppavajjitā.

284.

Paṭisandhi tathā kāme, tihetupaṭisandhiyo;

Bhavantīti ca medhāvī, cutisandhinayaṃ naye.

285.

Cutiyānantaraṃ hoti, paṭisandhi tato paraṃ;

Bhavaṅgaṃ taṃ pana chetvā, hoti āvajjanaṃ tato.

286.

Aniṭṭhe pāpapākāva, cakkhuviññāṇakādayo;

Iṭṭhe tu puññapākāva, yathāsambhavato siyuṃ.

287.

Pubbe vuttanayeneva, vīthicittāni yojaye;

Pañcadvāre yathāyogaṃ, manodvāre ca paṇḍito.

288.

Santīraṇatadālamba-miṭṭhālambe pavattati;

Sukhitaṃ iṭṭhamajjhatte, aniṭṭhe ca upekkhitaṃ.

289.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hoti domanassamhā, somanassaṃ tu sabbadā.

290.

Tathopekkhātadālambaṃ, sukhitakriyato paraṃ;

Aññattha niyamo natthi, tadālambapavattiyā.

291.

Somanassabhavaṅgassa, javane domanassite;

Tadālambe asambhonte, upekkhātīraṇaṃ bhave.

292.

Parikammopacārānu-lomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

我來 助你直譯這段巴利文。 262 無煩與無熱, 善現善見及, 色究竟五種, 說為凈居天。 263 空無邊處果, 等隨其次第; 空無邊處地, 等處中生起。 264 死結生有分, 力故廣大果; 欲界有因果, 及彼所緣故。 265 如前所說法, 地中一生起; 一切心生中, 無想不如是。 266 鼻舌身界依, 意識亦如是; 瞋恚有二種, 欲界有八種。 267 眼耳與識及, 意界與推度; 欲色界生起, 隨生有十種。 268 確定欲界善, 離於邪見及, 掉舉相應等, 此十四一切。 269 疑心見相應, 除凈居天處; 轉向色速行, 除無色惡趣。 270 欲界有因作, 上三出世間; 第四無色速, 除一切惡趣。 271 余無色速行, 除惡趣次第; 上無色地中, 生起當了知。 272 預流果等四, 無上果亦然; 除凈居惡趣, 一切處生起。 273 除凈居惡趣, 及無色一切; 初無上道生, 余處皆生起。 274 三十七惡趣, 欲界已顯示; 五十五凈處, 色界六十九。 275 四十六無色, 隨應而生起; 如是地差別, 心生已顯示。 276 三因七一切, 二因無因者; 除去小界及, 智果作速行。 277 凡夫中生起, 見相應與疑; 預流等三者, 各有其自果。 278 離貪速行作, 最後無上果; 凡夫等三者, 瞋恚已宣說。 279 凡夫等四種, 余有漏速行; 有漏除轉果, 說五種皆有。 280 凡夫有六十三, 預流等二者; 五十九種心, 不還補特伽羅。 281 五十七生起, 無漏五十三; 道者各自道, 補特伽羅理。 282 三因欲界死, 一切結生處; 二因無因死, 欲界結生處。 283 色界死心者, 有因結生處; 無色死無色, 除下無色界。 284 結生如是欲, 三因結生處; 智者應了知, 死生之法則。 285 死心之後即, 結生此後有; 有分斷彼后, 轉向心生起。 286 不悅惡果中, 眼識等諸法; 可悅善果中, 隨生而有之。 287 如前所說法, 智者當配合; 路心五門中, 意門隨相應。 288 推度彼所緣, 悅所緣轉起; 樂於悅中舍, 不悅中舍心。 289 樂俱彼所緣, 舍作心之後; 憂后無喜生, 喜則恒常有。 290 如是舍所緣, 樂作心之後; 余處無定則, 彼所緣轉起。 291 喜俱有分后, 速行憂相應; 彼所緣不生, 舍推度生起。 292 遍作近行隨, 順種姓之後; 第五或第四, 速行入安止。

293.

Catujhānaṃ sukhopetaṃ, ñāṇayuttānanantaraṃ;

Upekkhāñāṇayuttānaṃ, pañcamaṃ jāyate paraṃ.

294.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

295.

Āvajjapañcaviññāṇa-sampaṭicchanatīraṇaṃ;

Paṭisandhicuti sabbā, rūpārūpādikappanā.

296.

Nirodhā vuṭṭhahantassa, upariṭṭhaphalaṃ dvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

297.

Dvikkhattuṃ hi nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tadālambañca sabbathā.

298.

Dvikkhattuṃ vātha tikkhattuṃ, maggassānantaraṃ phalaṃ;

Bhavaṅgādi ca voṭṭhabbaṃ, javanādi sakiṃ pana.

299.

Tihetukāmajavanaṃ, appanāghaṭitaṃ pana;

Tikkhattuṃ vā catukkhattuṃ, manodvāre pavattati.

300.

Chadvāresu panaññattha, javanaṃ kāmadhātujaṃ;

Pañca vāre cha vā satta, samuppajjati sambhavā.

301.

Samāpattibhavaṅgesu, niyamo na samīrito;

Vīthicittāvasāne tu, bhavaṅgaṃ cuti vā bhave.

302.

Iccānantarabhedena, cittuppādaṭṭhitiṃ cutiṃ;

Ñatvā gaṇeyya saṅgayha, labbhamānavasā kathaṃ?

303.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañca-cattālīsanti bhāsitaṃ.

304.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ duve puñña-vipākā sampaṭicchanā.

305.

Santīraṇadvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati bhāsitaṃ.

306.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhāruppapākamhā, satta cha vā yathākkamaṃ.

307.

Paṭighamhā tu satteva, sitamhā terasabravuṃ;

Dvihetupuññāpuññamhā, ekavīsati bhāvaye.

308.

Dvihetukāmakriyato, aṭṭhārasa upekkhakā;

Sukhitamhā sattarasa, vibhāventi vicakkhaṇā.

309.

Kāmapuññā tihetumhā, tettiṃseva upekkhakā;

Sukhitamhā tipaññāsa, bhavantīti pakāsitaṃ.

310.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

311.

Dasa rūpajavamhekādasa dvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

312.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

313.

Pañcadasamhādyāvajja-mekavīsatitoparaṃ ;

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ.

314.

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ;

Sambhonti sattatiṃsamhā, upekkhātīraṇadvayaṃ.

315.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

316.

Honti sattatito kāme,

Sukhapākā tihetukā;

Dvisattatimhā jāyanti,

Upekkhāsahitā puna.

317.

Ekūnasaṭṭhito rūpā, pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

318.

Phaladvayaṃ catukkamhā, pañcamhāntaphaladvayaṃ;

Tikā mahaggatā javā, maggā kāmajavā dvayā.

319.

Cittuppādānamiccevaṃ, gaṇito pubbasaṅgaho;

Ñeyyoyaṃ ṭhānabhedoti, pubbāparaniyāmito.

320.

Rūpapākamahāpākā, manodhātu ca tīraṇaṃ;

Rūpameva janentīti, vuttā ekūnavīsati.

321.

Appanājavanaṃ sabbaṃ, mahaggatamanuttaraṃ;

Iriyāpatharūpāni, janetīti samīritaṃ.

322.

Voṭṭhabbaṃ kāmajavanamabhiññā ca yathārahaṃ;

Iriyāpathaviññattirūpānaṃ janakā siyuṃ.

323.

Pañcaviññāṇamāruppā, vipākā ca na kiñcipi;

Sabbesaṃ paṭisandhī ca, cuti cārahato tathā.

我來幫你直譯這段巴利文。 293 四禪具樂俱, 與智相續後; 舍智相應者, 第五後生起。 294 凡夫與有學, 欲善三因后; 三因欲界作, 離貪入安止。 295 轉向五識及, 領受與推度; 結生死一切, 色無色假想。 296 從滅定出時, 上果有二種; 五通及諸道, 說一心剎那。 297 二次於滅定, 入定剎那中; 第四無色速, 彼所緣一切。 298 二次或三次, 道后即生果; 有分等確定, 速行等一次。 299 三因欲界速, 安止相應者; 三次或四次, 意門中轉起。 300 六門中余處, 欲界生速行; 五次或六七, 從生而生起。 301 等至與有分, 無有定規說; 路心終了時, 有分或死生。 302 如是相續別, 心生住與死; 當知攝算數, 可得如何說? 303 五門轉向后, 說有十種心; 余轉向之後, 說有四十五。 304 五識之後惡, 果報有領受; 最多一二善, 果報有領受。 305 推度二因后, 果報十二生; 三因欲界果, 說有二十一。 306 色界果報后, 最多十九種; 九八無色果, 七六隨次第。 307 瞋后唯七種, 轉向說十三; 二因善不善, 當知二十一。 308 二因欲界作, 舍俱十八種; 樂俱十七種, 智者當了知。 309 欲善三因后, 舍俱三十三; 樂俱五十三, 如是已顯示。 310 三因欲界作, 舍俱二十四; 樂俱智者說, 二十五應知。 311 色界速行十, 十一十二種; 十三隨次第, 十五無色說。 312 果說十四種, 道后各自果; 如是后攝集, 善巧者應數。 313 十五后初轉, 二十一之後; 一后五種識, 五後有領受。 314 樂推度生起, 二十五之後; 三十七後生, 舍推度二種。 315 四十後生起, 樂果二因者; 四十一之後, 與舍相應者。 316 七十后欲界, 樂果三因者; 七十二後生, 復與舍相應。 317 五十九后色, 果報無色果; 次第四十八, 如是一二三。 318 二果從四后, 五后末二果; 三廣大速行, 道欲速行二。 319 如是諸心生, 前攝數已算; 當知處差別, 前後決定故。 320 色果大果報, 意界與推度; 唯生色如是, 說十九種心。 321 一切安止速, 廣大與無上; 威儀路諸色, 說為能生者。 322 確定欲速行, 神通隨所應; 威儀與表色, 能生者應知。 323 五識無色界, 果報不生何; 一切結生及, 阿羅漢死心。

324.

Rūpādittayamiccevaṃ , samuṭṭhāpeti mānasaṃ;

Uppajjamānameveti, ñeyyo janakasaṅgaho.

325.

Iti kiccādibhedesu, paccekasmiṃ pakāsitaṃ;

Nayaṃ vuttānusārena, samāsetvā viyojaye.

326.

Panuṇṇasammohamalassa sāsane,

Vikiṇṇavatthūhi suganthitaṃ nayaṃ;

Pakiṇṇamogayha paratthaninnaye,

Vitiṇṇakaṅkhāva bhavanti paṇḍitā.

327.

Bahunayavinibandhaṃ kullametaṃ gahetvā,

Jinavacanasamuddaṃ kāmamogayha dhīrā;

Hitasakalasamatthaṃ vatthusāraṃ haritvā,

Hadaya ratanagabbhaṃ sādhu sampūrayanti.

Iti nāmarūpaparicchede pakiṇṇakavibhāgo nāma

Catuttho paricchedo.

  1. Pañcamo paricchedo

Kammavibhāgo

328.

Vibhāgaṃ pana kammānaṃ,

Pavakkhāmi ito paraṃ;

Kammapākakriyābhede,

Amohāya samāsato.

329.

Kammapaccayakammanti, cetanāva samīritā;

Tatthāpi nānakkhaṇikā, puññāpuññāva cetanā.

330.

Deti pākamadhiṭṭhāya, sampayutte yathārahaṃ;

Kammassāyūhanaṭṭhena, pavattattā hi cetanā.

331.

Klesānusayasantāne , pākadhammā hi jāyare;

Pahīnānusayānaṃ tu, kriyāmattaṃ pavattati.

332.

Mūlabhāvā ca sabbesaṃ, tathevāvajjanadvayaṃ;

Janitāni ca kammehi, vipākāni pavattare.

333.

Cittuppādavaseneva, kammaṃ tettiṃsadhā ṭhitaṃ;

Kammacatukkabhedehi, vibhāveyya vicakkhaṇo.

334.

Paccuppannādikaṇhādi-janakādigarādito;

Diṭṭhadhammādikāmādi-bhedā chadhā yathākkamaṃ.

335.

Yaṃ pāpaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhaṃ kammaṃ, āyatiṃ dukkhapākajaṃ.

336.

Kicchena dukkhavokiṇṇaṃ, yadi pāpaṃ karīyati;

Paccuppanne ca taṃ dukkhaṃ, āyatiṃ dukkhapākajaṃ.

337.

Kicchena dukkhavokiṇṇaṃ, yadi puññaṃ karīyati;

Paccuppannamhi taṃ dukkhaṃ, āyatiṃ sukhapākajaṃ.

338.

Yaṃ puññaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhañceva, āyatiṃ sukhapākajaṃ.

339.

Visasaṃsaṭṭhamadhuraṃ, savisaṃ tittakaṃ tathā;

Gomuttamadhubhesajja-miccopammaṃ yathākkamaṃ.

340.

Samādāne vipāke ca, sukhadukkhappabheditaṃ;

Kammamevaṃ catuddhāti, pakāsenti tathāgatā.

341.

Ānantariyakammādi, ekantakaṭukāvahaṃ;

Kaṇhaṃ kaṇhavipākanti, kammaṃ duggatigāmikaṃ.

342.

Paṭhamajjhānakammādi, ekantena sukhāvahaṃ;

Sukkaṃ sukkavipākanti, kammaṃ saggūpapattikaṃ.

343.

Vokiṇṇakamma vokiṇṇa-sukhadukkhūpapattikaṃ;

Kaṇhasukkaṃ kaṇhasukka-vipākanti samīritaṃ.

344.

Akaṇhasukkamīrenti, akaṇhasukkapākadaṃ;

Kammaṃ lokuttaraṃ loke, gatikammakkhayāvahaṃ.

345.

Iti vaṭṭappavattamhi, klesavodānabheditaṃ;

Kammakkhayena saṅgayha, catudhā kammamīritaṃ.

346.

Janakañcevupatthambha-mupapīḷopaghātakaṃ;

Catudhā kiccabhedena, kammamevaṃ pavuccati.

347.

Janeti janakaṃ pākaṃ, taṃ chindatupapīḷakaṃ;

Taṃ pavattetupatthambhaṃ, taṃ ghātetopaghātakaṃ.

348.

Karoti attano pāka-ssāvakāsanti bhāsitaṃ;

Pākadāyakakammaṃ tu, yaṃ kiñci janakaṃ bhave.

349.

Bādhamānakakammaṃ tu, taṃ pākamupapīḷakaṃ;

Upaghātakamīrenti, tadupacchedakaṃpare.

350.

Garukāsannamāciṇṇaṃ, kaṭattākammunā saha;

Kammaṃ catubbidhaṃ pāka-pariyāyappabhedato.

351.

Mahaggatānantariyaṃ, garukammanti vuccati;

Kataṃ cintitamāsanna-māsannamaraṇena tu.

我來幫你直譯這段巴利文。 324 如是色等三, 心令其生起; 正生起如是, 當知生起攝。 325 如是作用等, 差別各顯示; 隨前所說理, 綜合當分別。 326 已除迷惑垢教中, 散亂事善結合理; 了知雜義為他利, 智者已度諸疑惑。 327 多種理趣結合此筏取, 勝者言說大海隨意入; 攝取一切利益事精要, 善巧充滿心寶藏。 以上為名色分別論雜分別品 第四品 第五品 業分別品 328 今當說業之, 差別於此后; 業果作差別, 略說除愚癡。 329 業緣業如是, 說唯是思心; 其中異剎那, 善不善思心。 330 決定而予果, 相應隨所應; 思依造作義, 故說有轉起。 331 煩惱隨眠續, 果法中生起; 已斷隨眠者, 唯作法轉起。 332 以其根本性, 如是二轉向; 諸業所生起, 果報有轉起。 333 依心生起義, 業住三十三; 四種業差別, 智者當了知。 334 現在等黑等, 能生等重等; 現法等欲等, 差別六隨次。 335 作惡樂相雜, 不苦而造作; 現在樂之業, 未來苦果生。 336 艱苦苦相雜, 若造作惡業; 現在亦是苦, 未來苦果生。 337 艱苦苦相雜, 若造作福業; 現在雖是苦, 未來樂果生。 338 作福樂相雜, 不苦而造作; 現在即是樂, 未來樂果生。 339 毒混合甘美, 有毒苦亦然; 牛尿蜜藥等, 譬喻隨次第。 340 受持與果報, 苦樂有差別; 如是業四種, 如來已顯示。 341 無間等諸業, 定感苦果報; 黑黑果業者, 趣向諸惡趣。 342 初禪等諸業, 定感樂果報; 白白果業者, 趣向諸天界。 343 雜業生雜合, 苦樂諸果報; 黑白黑白果, 如是已宣說。 344 說非黑非白, 生非黑白果; 世間出世業, 能盡趣與業。 345 如是輪迴轉, 煩惱清凈別; 業盡故攝集, 說業有四種。 346 能生與助力, 壓迫與斷滅; 作用有四種, 如是業宣說。 347 生業生果報, 壓迫業斷之; 助力令轉起, 斷滅業滅之。 348 作自果報處, 如是已宣說; 能予果之業, 隨何皆能生。 349 能障礙之業, 為壓迫彼果; 斷滅業他說, 能斷彼果者。 350 重近習慣行, 積集業俱有; 業有四種別, 果報次第差。 351 廣大無間業, 說名為重業; 已作與已思, 臨近死亡者。

352.

Bāhullena samāciṇṇamāciṇṇanti pavuccati;

Sesaṃ puññamapuññañca, kaṭattākammamīritaṃ.

353.

Diṭṭhadhamme vedanīyamupapajjāpare tathā;

Pariyāyavedanīyamiti cāhosikammunā.

354.

Pākakālavasenātha, kālātītavasena ca;

Catudhevampi akkhātaṃ, kammamādiccabandhunā.

355.

Diṭṭhadhamme vedanīyaṃ, paṭhamaṃ javanaṃ bhave;

Aladdhāsevanattāva, asamatthaṃ bhavantare.

356.

Vedanīyaṃ tupapajjapariyosānamīritaṃ;

Pariniṭṭhitakammattā, vipaccati anantare.

357.

Sesāni vedanīyāni, pariyāyāpare pana;

Laddhāsevanato pākaṃ, janenti sati paccaye.

358.

Vuccantāhosikammāni, kālātītāni sabbathā;

Ucchinnataṇhāmūlāni, paccayālābhato tathā.

359.

Catudhā puna kāmādibhūmibhedena bhāsitaṃ;

Puññāpuññavasā dvedhā, kāmāvacarikaṃ bhave.

360.

Apuññaṃ tattha sāvajja-maniṭṭhaphaladāyakaṃ;

Taṃ kammaphassadvārehi, duvidhaṃ sampavattati.+

361.

Kāyadvāraṃ vacīdvāraṃ, manodvāranti tādinā;

Kammadvārattayaṃ vuttaṃ, phassadvārā cha dīpitā.

362.

Kammadvāre manodvāre, pañcadvārā samohitā;

Phassadvāramanodvāraṃ, kammadvārattayaṃ kataṃ.

363.

Tathā hi kāyaviññattiṃ, janetvā jātacetanā;

Kāyakammaṃ vacīkammaṃ, vacībhedapavattikā.

364.

Viññattidvayasampattā, manokammanti vuccati;

Bhedoyaṃ pariyāyena, kammānamiti dīpito.

365.

Pāṇaghātādikaṃ kammaṃ, kāye bāhullavuttito;

Kāyakammaṃ vacīkammaṃ, musāvādādikaṃ tathā.

366.

Abhijjhādi manokammaṃ, tīsu dvāresu jāyati;

Dvīsu dvāresu sesāni, bhedoyaṃ paramatthato.

367.

Phassadvāramanodvāre, viññattidvayamīritaṃ;

Pañcadvāre dvayaṃ natthi, ayamettha vinicchayo.

368.

Akkhantiñāṇa kosajjaṃ, dussilyaṃ muṭṭhasaccatā;

Iccāsaṃvarabhedena, aṭṭhadvāresu jāyati.

369.

Kammadvārattayañceva , pañcadvārā tathāpare;

Asaṃvarānaṃ pañcannaṃ, aṭṭha dvārā pakāsitā.

370.

Tattha kammapathappattaṃ, paṭisandhiphalāvahaṃ;

Pāṇaghātādibhedena, dasadhā sampavattati.

371.

Pāṇātipāto pharusaṃ, byāpādo ca tathāparo;

Iccevaṃ tividhaṃ kammaṃ, dosamūlehi jāyati.

372.

Micchācāro abhijjhā ca, micchādiṭṭhi tathāparā;

Iccevaṃ tividhaṃ kammaṃ, lobhamūlehi jāyati.

373.

Theyyādānaṃ musāvādo, pisuṇaṃ samphalāpanaṃ;

Kammaṃ catubbidhammetaṃ, dvimūlehi pavattati.

374.

Chandādosā bhayā mohā, pāpaṃ kubbanti pāṇino;

Tasmā chandādibhedena, cattālīsavidhaṃ bhave.

375.

Iccāpuññaṃ pakāsenti, caturāpāyasādhakaṃ;

Aññatthāpi pavattamhi, vipattiphalasādhanaṃ.

376.

Tividhaṃ pana puññaṃ tu, anavajjiṭṭhapākadaṃ;

Dānaṃ sīlaṃ bhāvanā ca, tīsu dvāresu jāyati.

377.

Mahattagāravā snehā, dayā saddhupakārato;

Bhogajīvābhayadhammaṃ, dadato dānamīritaṃ.

378.

Puññamācāravāritta-vattamārabbha kubbato;

Pāpā ca viramantassa, hoti sīlamayaṃ tadā.

379.

Dānasīlavinimuttaṃ, bhāvanāti pavuccati;

Puññaṃ bhāventi santāne, yasmā tena hitāvahaṃ.

380.

Janetvā kāyaviññattiṃ, yadā puññaṃ karīyati;

Kāyakammaṃ tadā hoti, dānaṃ sīlañca bhāvanā.

381.

Vacīviññattiyā saddhiṃ, yadā puññaṃ karīyati;

Vacīkammaṃ manokammaṃ, vinā viññattiyā kataṃ.

382.

Taṃtaṃdvārikamevāhu, taṃtaṃdvārikapāpato;

Viramantassa viññattiṃ, vinā vā saha vā puna.

我來 助你直譯這段巴利文。 352 多分常所作, 說名為習行; 余善與不善, 說為積集業。 353 現法受報業, 次生受報等; 依次受報業, 及無效用業。 354 依果報時間, 及超過時間; 如是說四種, 日親宣說業。 355 現法受報業, 為初速行心; 未得熟習故, 他生無能力。 356 次生受報業, 終末已宣說; 業已完成故, 無間即成熟。 357 余受報諸業, 依次第他人; 已得熟習故, 緣具則生果。 358 說為無效業, 一切超時者; 愛根已斷絕, 亦無緣得故。 359 復說有四種, 欲等地差別; 善不善力故, 欲界有二種。 360 其中不善業, 有過不悅果; 業門觸門中, 二種有轉起。 361 身門語門及, 意門如是說; 三種業門者, 說六種觸門。 362 業門意門中, 五門皆攝集; 觸門意門者, 作三種業門。 363 如是生身表, 已生思所作; 身業與語業, 語表有轉起。 364 具足二種表, 說名為意業; 此差別方便, 諸業已顯示。 365 殺生等諸業, 身中多轉故; 語業妄語等, 如是亦復然。 366 貪等意業生, 於三種門中; 餘二門生起, 此勝義差別。 367 觸門意門中, 說有二種表; 五門無二表, 此中如是定。 368 不忍慢懈怠, 惡戒失念性; 如是不防護, 八門中生起。 369 三種業門及, 五門如是余; 五不防護故, 說有八種門。 370 其中成業道, 能引結生果; 殺生等差別, 十種有轉起。 371 殺生與粗語, 瞋恚亦如是; 如是三種業, 從瞋根生起。 372 邪行與貪慾, 邪見亦如是; 如是三種業, 從貪根生起。 373 偷盜與妄語, 離間與綺語; 此四種業者, 二根所生起。 374 欲瞋恐愚癡, 眾生造諸惡; 故欲等差別, 成四十種業。 375 如是不善業, 能成四惡趣; 余處亦轉起, 能成過失果。 376 善業有三種, 無過可悅果; 施戒與修習, 三門中生起。 377 尊重恭敬愛, 慈悲善人助; 財命無畏法, 佈施已宣說。 378 善行防護戒, 受持而造作; 遠離諸惡時, 即成戒所成。 379 除施戒之外, 說名為修習; 善相續修習, 由此引利益。 380 生起身表時, 若造作福業; 即成為身業, 施戒與修習。 381 與語表俱時, 若造作福業; 語業與意業, 離表所造作。 382 說彼彼門業, 離彼彼惡業; 離表或俱表, 遠離者亦然。

383.

Dānaṃ sīlaṃ bhāvanā ca, veyyāvaccāpacāyanā;

Pattānumodanā patti-dānaṃ dhammassa desanā;

Savanaṃ diṭṭhijukamma-miccevaṃ dasadhā ṭhitaṃ.

384.

Kāmapuññaṃ pakāsenti, kāme sugatisādhakaṃ;

Aññatthāpi pavattamhi, sampattiphalasādhakaṃ.

385.

Cittuppādappabhedena, kammaṃ vīsatidhā ṭhitaṃ;

Kāmāvacaramiccevaṃ, vibhāventi vibhāvino.

386.

Rūpāvacarikaṃ kamma-mappanābhāvanāmayaṃ;

Kasiṇādikamārabbha, manodvāre pavattati.

387.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ,

Ālokoti visāradā.

388.

Kasiṇāni dasīrenti, ādikammikayogino;

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāditaṃ.

389.

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ;

Puḷavaṃ aṭṭhikañceti, asubhaṃ dasadhā ṭhitaṃ.

390.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attano;

Devatopasamāyañca, vuttānussatibhāvanā.

391.

Maraṇe sati nāmekā, tathā kāyagatāsati;

Ānāpānasaticcevaṃ, dasadhānussatīritā.

392.

Mettā karuṇā muditā, upekkhā bhāvanāti ca;

Catubrahmavihārā ca, appamaññāti bhāsitā.

393.

Āhāre tu paṭikkūla-saññekāti pakāsitā;

Catudhātuvavatthānaṃ, catudhātupariggaho.

394.

Cattāroruppakā ceti, cattālīsa samāsato;

Kammaṭṭhānāni vuttāni, samathe bhāvanānaye.

395.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

396.

Mettādayo catujjhānā, upekkhā pañcamī matā;

Āruppāruppakā sesā, upacārasamādhikā.

397.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca jāyati;

Paṭibhāgo tamārabbha,

Tattha vattati appanā.

398.

Kammaṭṭhānesu sesesu, paṭibhāgo na vijjati;

Tathā hi sattavohāre, appamaññā pavattare.

399.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Paṭhamāruppakābhāva-mākiñcaññañca gocaraṃ.

400.

Āruppā sampavattanti, ālambitvā yathākkamaṃ;

Aññattha pana sabbattha, nappavattati appanā.

401.

Parikammaṃ parikamma-samādhi ca tato paraṃ;

Upacārappanā ceti, bhāvanāyaṃ catubbidhaṃ.

402.

Parikammanimittañca, uggaho ca tato paraṃ;

Paṭibhāgoti tīṇeva, nimittāni pakāsayuṃ.

403.

Nimittaṃ gaṇhato pubba-mādikammikayogino;

Parikammanimittanti, kasiṇādikamīritaṃ.

404.

Tasmiṃ pana nimittamhi, ārabhantassa bhāvanaṃ;

Paṭhamaṃ parikammanti, bhāvanāpi pavuccati.

405.

Cittenuggahite tasmiṃ, manodvāre vibhāvite;

Taduggahanimittaṃ tu, samuppannanti vuccati.

406.

Pañcadvāravinimuttā , tamārabbha samāhitā;

Parikammasamādhīti, bhāvanā sā pakāsitā.

407.

Uggahākārasambhūtaṃ, vatthudhammavimuccitaṃ;

Paṭibhāganimittanti, bhāvanāmayamīritaṃ.

408.

Rūpādivisayaṃ hitvā, tamārabbha tato paraṃ;

Bhavaṅgantaritaṃ hutvā, manodvāraṃ pavattati.

409.

Sikhāpattasamādhāna-mupaklesavimuccitaṃ;

Upacārasamādhīti, kāmāvacaramīritaṃ.

410.

Paṭibhāganimittamhi, upacārasamādhito;

Bhāvanābalanipphannā, samuppajjati appanā.

411.

Purimaṃ purimaṃ katvā, vasībhūtaṃ tato paraṃ;

Oḷārikaṅgamohāya, sukhumaṅgappavattiyā.

412.

Appanā padahantassa, pavattati yathākkamaṃ;

Vitakkādivinimuttā, vicārādisamāyutā.

413.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Vuṭṭhānādhiṭṭhānā pacca-vekkhaṇāti ca pañcadhā.

我來幫你直譯這段巴利文。 383 施戒與修習, 服務與恭敬; 隨喜及迴向, 說法與聽聞; 正見之修正, 如是立十種。 384 說欲界善業, 欲界善趣因; 余處亦轉起, 能成圓滿果。 385 依心生差別, 業住二十種; 欲界如是等, 智者已顯示。 386 色界諸業是, 安止修所成; 遍處等所緣, 意門中轉起。 387 地水及火風, 青色與黃色; 赤白虛空及, 光明等善巧。 388 說十種遍處, 初業瑜伽者; 膨脹及青瘀, 膿爛與食殘。 389 分離與分散, 殺戮散流血; 蟲聚與骸骨, 不凈立十種。 390 佛法與僧伽, 自戒與舍離; 天及寂止等, 說隨念修習。 391 死亡念一種, 身至念如是; 入出息念等, 十隨念宣說。 392 慈悲與喜舍, 說為修習等; 四種梵住及, 無量已宣說。 393 食中不凈想, 一種已顯示; 四界差別觀, 四界之把握。 394 四無色等共, 略說四十種; 業處已宣說, 止觀修習道。 395 入出息遍處, 彼五種禪相; 說初禪成就, 分別不凈修。 396 慈等四禪相, 舍第五應知; 無色余所餘, 近行等持相。 397 遍處不凈分, 入出息生起; 似相緣于彼, 彼處起安止。 398 餘業處之中, 無有其似相; 如是有情名, 無量心轉起。 399 遍處除虛空, 初無色意心; 初無色非有, 無所有為境。 400 無色次第生, 緣取如其次; 其餘一切處, 安止不生起。 401 遍作與遍作, 等持此之後; 近行與安止, 修習有四種。 402 遍作相及其, 取相此之後; 似相如是三, 諸相已顯示。 403 取相初業者, 瑜伽前所行; 遍作相說是, 遍處等諸法。 404 彼相中開始, 修習諸瑜伽; 最初名遍作, 修習亦稱說。 405 意所執持彼, 意門已顯現; 彼所取之相, 說已經生起。 406 離五門所緣, 緣彼得等持; 遍作等持等, 彼修已顯示。 407 取相之形相, 解脫事與法; 似相已宣說, 修習所成就。 408 舍離色等境, 緣彼此之後; 有分間隔已, 意門有轉起。 409 已達等持頂, 解脫諸隨染; 近行等持說, 屬欲界所攝。 410 似相所緣中, 近行等持后; 修習力成就, 安止得生起。 411 前前已作已, 自在此之後; 舍粗重支分, 細支分轉起。 412 為安止精進, 次第而生起; 離尋等諸支, 伺等相應者。 413 轉向及自在, 入定亦如是; 出起決意及, 觀察共五種。

414.

Vitakkañca vicārañca, sahātikkamato pana;

Catukkajjhānamappeti, pañcakañca visuṃ visuṃ.

415.

Appanāya ca paccekajhānassāpi visuṃ visuṃ;

Icchitabbā hi sabbattha, parikammādibhāvanā.

416.

Taṃ parittaṃ majjhimañca, paṇītanti vibhajjati;

Vimokkho ca vasībhūtamabhibhāyatananti ca.

417.

Parittādi parittādigocaranti catubbidhaṃ;

Dukkhāpaṭipadaṃ dandhābhiññamiccādito tathā.

418.

Taṃ chandacittavīriyavīmaṃsādhippateyyato;

Visesaṭṭhitinibbedhahānabhāgiyatopi ca.

419.

Pañcadhā jhānabhedena, catudhālambabhedato;

Samādhibhāvanāpuññamappanāpattamīritaṃ.

420.

Iti vikkhambhitaklesaṃ, rūpalokūpapattikaṃ;

Rūpāvacarakammanti, vibhāventi visāradā.

421.

Arūpāvacarakammaṃ, catudhāruppasādhanaṃ;

Rūpadhammavibhāgena, bhāvitanti pavuccati.

422.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Sīlavisuddhisaṅkhātaṃ, pūrayitvā tato paraṃ.

423.

Patvā cittavisuddhiñca, sopacārasamādhikaṃ;

Tathā diṭṭhivisuddhiñca, nāmarūpapariggahaṃ.

424.

Kaṅkhāvitaraṇaṃ nāma, paccayaṭṭhitidassanaṃ;

Visodhetvā maggāmagga-ñāṇadassanameva ca.

425.

Tato paraṃ vipassanto, visuddhīsu samāhito;

Sampādetvā paṭipadā-ñāṇadassanamuttamaṃ.

426.

Tato pappoti medhāvī, visuddhiṃ ñāṇadassanaṃ;

Catumaggasamaññātaṃ, sāmaññaphaladāyakaṃ.

427.

Chabbisuddhikamenevaṃ, bhāvetabbaṃ yathākkamaṃ;

Kammaṃ lokuttaraṃ nāma, sabbadukkhakkhayāvahaṃ.

428.

Iti channaṃ catukkānaṃ, vasā kammaṃ vibhāvaye;

Yena kammavisesena, santānamabhisaṅkhataṃ.

429.

Bhūmībhavayonigatiṭhitivāsesu sambhavā;

Paṭisandhādibhāvena, pākāya parivattati.

430.

Sāyaṃ kammasamaññātā, kammajāni yathārahaṃ;

Janeti rūpārūpāni, manosañcetanā kathaṃ.

431.

Bhūmi lokuttarā ceva, lokiyāti dvidhā ṭhitā;

Parittā ca mahaggatā, appamāṇāti bheditā.

432.

Ekādasa kāmabhavā, bhavā soḷasa rūpino;

Cattāroruppakā ceti, tividho bhava saṅgaho.

433.

Asaññeko bhavo neva-

Saññināsaññiko bhavo;

Sabbo saññibhavo seso,

Evampi tividho bhavo.

434.

Āruppā catuvokārā, ekavokārasaññino;

Pañcavokārako nāma, bhavo seso pavuccati.

435.

Niraye hoti deve ca, yonekā opapātikā;

Aṇḍajā jalābujā ca, saṃsedajopapātikā.

436.

Petaloke tiracchāne, bhummadeve ca mānuse;

Asure ca bhavantevaṃ, catudhā yoni saṅgahā.

437.

Gatiyo nirayaṃ petā, tiracchānā ca mānavā;

Sabbe devāti pañcāha, pañcanimmalalocano.

438.

Tāvatiṃsesu devesu, vepacittāsurā gatā;

Kālakañcāsurā nāma, gatā petesu sabbathā.

439.

Sandhisaññāya nānattā, kāyassāpi ca nānato;

Nānattakāyasaññīti, kāmasuggatiyo matā.

440.

Paṭhamajjhānabhūmī ca, caturāpāyabhūmiyo;

Nānattakāyaekatta-saññīti samudīritā.

441.

Ekattakāyanānatta-saññī dutiyabhūmikā;

Ekattakāyaekatta-saññī uparirūpino.

442.

Viññāṇaṭṭhitiyo satta, tīhāruppehi heṭṭhato;

Asaññettha na gaṇhanti, viññāṇābhāvato sadā.

443.

Catutthāruppabhūmiñca, paṭuviññāṇahānito;

Taṃ dvayampi gahetvāna, sattāvāsā naveritā.

444.

Devā manussāpāyāti, tividhā kāmadhātuyo;

Paṭhamajjhānabhūmādi-bhedā bhūmi catubbidhā.

445.

Paṭhamāruppādibhedā, catudhāruppadhātuyo;

Sotāpannādibhedena, catudhānuttarā matā.

我來幫你直譯這段巴利文。 414 尋與伺隨其, 次第超越故; 四禪與五禪, 各別得成就。 415 安止於各禪, 別別亦如是; 一切處應求, 遍作等修習。 416 彼小中勝等, 差別已分別; 解脫與自在, 勝處亦如是。 417 小等緣小等, 境界有四種; 苦行遲通達, 如是等亦然。 418 彼欲心精進, 慧增上力故; 殊勝住通達, 損減品等故。 419 五種禪差別, 四種緣差別; 定修善已說, 得達于安止。 420 如是鎮伏惑, 生色界趣中; 色界業如是, 善巧已顯示。 421 無色界諸業, 成就四無色; 依色法差別, 說為已修習。 422 四遍凈戒法, 頭陀行圍繞; 名戒清凈已, 充滿此之後。 423 得心清凈及, 近行等持后; 如是見清凈, 名色之把握。 424 度疑名觀察, 緣住之見解; 清凈道非道, 智見亦如是。 425 此後觀清凈, 等持而安住; 成就最上智, 見道之行跡。 426 此後智者得, 清凈智見解; 名為四種道, 能予沙門果。 427 如是六清凈, 次第當修習; 名出世間業, 能盡一切苦。 428 如是六四種, 依業當顯示; 由此業殊勝, 相續已造作。 429 地界趣生命, 住處等生起; 結生等諸法, 轉起成熟果。 430 彼業已得名, 業生隨所應; 如何意思業, 生色非色法。 431 地出世間及, 世間住二種; 小廣大無量, 如是有差別。 432 十一欲有及, 十六色界有; 四無色等故, 三種有攝集。 433 無想一有及, 非想非非想; 餘一切有想, 如是三種有。 434 無色四蘊有, 一蘊有無想; 五蘊有說是, 其餘諸有等。 435 地獄與天界, 化生一種生; 卵生胎生及, 濕生與化生。 436 餓鬼畜生界, 地居天人中; 阿修羅如是, 四種生攝集。 437 趣地獄餓鬼, 畜生與人類; 一切天如是, 五清凈眼說。 438 三十三天中, 毗婆質底修羅; 迦羅建遮修羅, 一切生餓鬼。 439 結生想差別, 身亦有差別; 異身異想者, 欲善趣應知。 440 初禪地及以, 四惡趣諸地; 異身一想者, 如是已宣說。 441 一身異想者, 第二地眾生; 一身一想者, 上界色界眾。 442 七識住下從, 三無色界處; 此中除無想, 常無識故也。 443 第四無色地, 離勝識減故; 取彼二種已, 說九有情居。 444 天人與惡趣, 欲界有三種; 初禪地等別, 四種地差別。 445 初無色等別, 四無色界處; 預流等差別, 四無上應知。

446.

Nirayādippabhedena, bhinnā paccekato puna;

Ekatiṃsavidhā honti, sattānaṃ jātibhūmiyo.

447.

Evaṃ bhūmādibhedesu, sattā jāyanti sāsavā;

Kammāni ca vipaccanti, yathāsambhavato kathaṃ;

448.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, sesakāmabhavā cutā.

449.

Suddhāvāsā cutā suddhā-vāsesupari jāyare;

Asaññimhā cutā kāma-sugatimhopapajjare.

450.

Sesarūpā cutā sattā, jāyantāpāyavajjite;

Āruppatopari kāma-sugatimhi tahimpi ca.

451.

Puthujjanāva jāyanti, asaññāpāyabhūmisu;

Suddhāvāsesu jāyanti, anāgāmikapuggalā.

452.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punaññattha jāyanti, sabbe ariyapuggalā.

453.

Brahmalokagatā heṭṭhā, ariyā nopapajjare;

Dukkhamūlasamucchedā, parinibbantināsavā.

454.

Jāyantānañca jātāna-miti vuttaniyāmato;

Pavattātītakaṃ kammaṃ, paṭisandhipavattiyaṃ.

455.

Arūpaṃ catuvokāre, rūpameva asaññisu;

Janeti rūpārūpāni, pañcavokārabhūmiyaṃ.

456.

Āruppānuttaraṃ kammaṃ, pākameva vipaccati;

Kaṭattārūpapākāni, kāmarūpaniyāmitaṃ.

457.

Kālopadhippayogānaṃ, gatiyā ca yathārahaṃ;

Sampattiñca vipattiñca, kammamāgamma paccati.

458.

Apāye sandhimuddhacca-hīnā datvā pavattiyaṃ;

Sabbāpi pañcavokāre, dvādasāpuññacetanā.

459.

Sattākusalapākāni, vipaccanti yathārahaṃ;

Kāmāvacarapuññāni, kāmesugatiyaṃ pana.

460.

Sahetukāni pākāni, paṭisandhipavattiyaṃ;

Janenti pañcavokāre, ahetupi yathārahaṃ.

461.

Tihetupuññamukkaṭṭhaṃ, paṭisandhiṃ tihetukaṃ;

Datvā soḷasa pākāni, pavatte tu vipaccati.

462.

Tihetukomakukkaṭṭhaṃ, dvihetu ca dvihetukaṃ;

Sandhiṃ deti pavatte tu, tihetukavivajjitaṃ.

463.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Datvāhetukapākāni, pavatte tu vipaccati.

464.

Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccati;

Sasaṅkhāramasaṅkhāra-vipākānīti kecana.

465.

Parittaṃ paṭhamajjhānaṃ, majjhimañca paṇītakaṃ;

Bhāvetvā jāyare brahma-pārisajjādi tīsupi.

466.

Tatheva dutiyajjhānaṃ, tatiyañca yathākkamaṃ;

Bhāvetvā jāyare jhānaṃ, parittābhādi tīsupi.

467.

Tathā catutthaṃ tividhaṃ, bhāvetvāna samāhitā;

Parittasubhādikesu, tīsu jāyanti yogino.

468.

Pañcamaṃ pana bhāvetvā, honti vehapphalūpagā;

Saññāvirāgaṃ bhāvetvā, asaññīsūpapajjare.

469.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni tu bhāvetvā, āruppesu yathākkamaṃ.

470.

Evaṃ mahaggataṃ puññaṃ, yathābhūmivavatthitaṃ;

Janeti sadisaṃ pākaṃ, paṭisandhipavattiyaṃ.

471.

Lokuttarāni puññāni, uppannānantaraṃ pana;

Samāpattikkhaṇe ceva, janenti sadisaṃ phalaṃ.

472.

Mahaggatānantariyaṃ, paripakkasabhāvato;

Anantarabhavātītaṃ, kālātītaṃ na paccati.

473.

Sukhumālasabhāvā ca, sukhumattā mahaggatā;

Santāne na vipaccanti, paṭipakkhehi dūsite.

474.

Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetuṃ, abhiññā na vipaccati.

475.

Sakaṃ bhūmimatītānaṃ, na vipaccatānuttaraṃ;

Kammantarassadhiṭṭhānā, santānasseti dīpitaṃ.

476.

Iti tettiṃsa kammāni, pākā chattiṃsa bhāsitā;

Cittuppādā kriyā sesā, kriyāmattappavattito.

我來幫你直譯這段巴利文。 446 地獄等差別, 各別復差分; 三十一種成, 眾生生起地。 447 如是諸地中, 有漏眾生生; 諸業成熟果, 如何隨其生。 448 惡趣死眾生, 生於欲界中; 余欲有死者, 一切處得生。 449 凈居死清凈, 上凈居中生; 無想死欲界, 善趣得生起。 450 余色死眾生, 除惡趣得生; 無色上欲界, 善趣及彼處。 451 凡夫唯得生, 無想惡趣地; 凈居中生者, 不還補特伽羅。 452 廣果及色究, 有頂處安住; 不復生余處, 一切聖補特伽羅。 453 梵天界所生, 聖者不下生; 斷苦之根本, 無漏般涅槃。 454 正生與已生, 如說決定理; 過去業轉起, 結生與相續。 455 無色四蘊處, 色法無想中; 生色無色法, 五蘊界地中。 456 無色無上業, 唯熟成果報; 積集色果報, 欲色所決定。 457 時依及加行, 隨趣隨所應; 圓滿與衰損, 依業而成熟。 458 惡趣結掉舉, 劣施於轉起; 一切五蘊中, 十二不善思。 459 七不善果報, 隨應而成熟; 欲界諸善業, 欲善趣之中。 460 有因諸果報, 結生與轉起; 生於五蘊中, 無因隨所應。 461 三因善殊勝, 予三因結生; 與十六果報, 轉起時成熟。 462 三因中殊勝, 二因與二因; 結生轉起中, 除三因果報。 463 二因下善業, 予無因結生; 與無因果報, 轉起時成熟。 464 無行不成熟, 有行之果報; 有行生無行, 果報一些說。 465 小中及勝上, 修習初禪已; 生梵眾等三, 諸天眾之中。 466 如是第二禪, 第三隨其次; 修習諸禪定, 少光等三處。 467 如是第四禪, 修習三種已; 少凈等三處, 瑜伽者得生。 468 修習第五禪, 得生廣果天; 修習離想者, 得生無想處。 469 凈居天中生, 不還補特伽羅; 修無色定者, 次第生無色。 470 如是廣大善, 隨地而安住; 生相似果報, 結生與轉起。 471 出世間諸善, 生已之無間; 等至剎那中, 生相似果報。 472 廣大無間業, 性已成熟故; 無間有已過, 超時不成熟。 473 微妙之自性, 廣大極細故; 相續不成熟, 為對治所染。 474 得同類習行, 具大力存在; 未得如是因, 神通不成熟。 475 超自地諸業, 無上不成熟; 由他業決定, 相續已顯示。 476 如是三十三, 業果說三十六; 余心生唯作, 唯作法轉起。

477.

Cittuppādavasenevamekūnanavutīvidhā ;

Tepaññāsa sabhāvena, cittacetasikā matā.

478.

Iti cittaṃ cetasikaṃ, nibbānanti naruttaro;

Nāmaṃ tidhā pakāsesi, cakkhumā vadataṃ varo.

479.

Iti kammavipākapaṇḍitā, mitakammavipākasāsane;

Hitakammavipākapāragū, catukammavipākamabravuṃ.

480.

Yatthāyaṃ paramatthavatthuniyame tulyena bāhulyato,

Atthānatthavicāraṇaṃ pati jano sammohamāpādito;

Buddho bodhitale yamāha sugato gantvāna devālayaṃ,

Svāyaṃ kammavipākanicchayanayo saṅkhepato dīpito.

Iti nāmarūpaparicchede kammavibhāgo nāma

Pañcamo paricchedo.

  1. Chaṭṭho paricchedo

Rūpavibhāgo

481.

Iti pañcapariccheda-paricchinnatthasaṅgahaṃ;

Nāmadhammamasesena, vibhāvetvā sabhāvato.

482.

Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ;

Bhūtopādāyabhedena, duvidhampi pakāsitaṃ.

483.

Uddesalakkhaṇādīhi, vibhāgajanakā tathā;

Kalāpuppattito cāpi, yathānukkamato kathaṃ?

484.

Ruppatīti bhave rūpavikārappaccayesati;

Rūparūpaṃ tathā rūpapariyāpannatoparaṃ.

485.

Bhūtarūpaṃ tu pathavī, āpo tejo tathāparo;

Vāyo ca bhavatūpādārūpametthāti bhāsitaṃ.

486.

Bhūtarūpamupādāya , pavattati na caññathā;

Iccupādāyarūpanti, rūpaṃ sesamudīritaṃ.

487.

Cakkhu sotañca ghānañca, jivhā kāyoti pañcadhā;

Pasādarūpamakkhātaṃ, nopasādaṃ panetaraṃ.

488.

Rūpasaddagandharasā, phoṭṭhabbamiti pañcadhā;

Rūpaṃ pasādavisayaṃ, pasādo gocaraṃparaṃ.

489.

Itthattaṃ purisattañca, bhāvarūpamudīritaṃ;

Jīvitindriyarūpanti, upādinnapavattikaṃ.

490.

Vatthurūpaṃ tu hadayaṃ, yaṃ dhātudvayanissayaṃ;

Kabaḷīkāramāhārarūpamiccāhu paṇḍitā.

491.

Rūpadhammasabhāvattā, rūpanti paridīpitaṃ;

Iccevamaṭṭhārasadhā, rūparūpamudīritaṃ.

492.

Anipphannasabhāvattā, rūpākāropalakkhitaṃ;

Anipphannaṃ nāma rūpaṃ, dasadhā paridīpitaṃ.

493.

Rūpapparicchedaṃ rūpamiccākāso pakāsito;

Kāyabbacīviññattikaṃ, dvayaṃ viññattirūpakaṃ.

494.

Lahutā mudutā kamma-ññatā viññattiyā saha;

Vikārarūpamiccāhu, pañcadhā ca vibhāvino.

495.

Upacayo santati ca, jaratāniccatāti ca;

Catudhā lakkhaṇarūpaṃ, rūpakaṇḍe vibhāvitaṃ.

496.

Iccevamaṭṭhavīsatividhānipi vicakkhaṇo;

Rūpāni lakkhaṇādīhi, vibhāveyya yathākkamaṃ.

497.

Kharatā pathavīdhātu, sāyaṃ kakkhaḷalakkhaṇā;

Kalāpādhiṭṭhānarasā, paṭiggāhoti gayhati.

498.

Ābandhanamāpodhātu, sā paggharaṇalakkhaṇā;

Kalāpābandhanarasā, saṅgahattena gayhati.

499.

Tejanattaṃ tejodhātu, sāyamuṇhattalakkhaṇā;

Pācanarasā maddavā-nuppādananti gayhati.

500.

Vāyodhātu vāyanattaṃ, sā vitthambhanalakkhaṇā;

Samīraṇarasābhini-hārabhāvena gayhati.

501.

Sabbatthāvinibhuttāpi, asammissitalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

502.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catuddhevaṃ kalāpesu, mahābhūtā pavattare.

503.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

504.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumaṃ cetaṃ, ūkāsirasamūpamaṃ.

505.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pavuccati.

我來幫你直譯這段巴利文。 477 依心生起法, 八十九種類; 五十三自性, 心與心所說。 478 如是心心所, 涅槃無上者; 名法說三種, 具眼說者勝。 479 如是業果智者, 測知業果教法; 利益業果究竟, 說四種業果報。 480 此中勝義事決定,平等與眾多, 對於利非利觀察,眾生陷迷惑; 佛陀菩提樹下說,善逝往天界, 此業果報決定理,略說已顯示。 此為名色分別論業分別品 第五品 第六品 色分別品 481 如是五品中, 攝義已區分; 名法無餘盡, 依自性顯示。 482 差別我當說, 色法此之後; 大種所造別, 二種已顯示。 483 釋義相等別, 差別及生因; 聚生起如是, 次第如何說? 484 變易故名色, 變壞因緣時; 色色亦如是, 色所攝之後。 485 大種色為地, 水火亦如是; 風等為大種, 所造色已說。 486 依大種色轉, 不依他而起; 是故所造色, 余色已宣說。 487 眼耳及鼻舌, 身等為五種; 凈色已宣說, 非凈色為余。 488 色聲香味觸, 如是為五種; 凈色所緣色, 凈色為境余。 489 女性與男性, 已說為性色; 命根色如是, 執取之轉起。 490 所依色為心, 二界之所依; 段食為食色, 智者如是說。 491 色法自性故, 已說為色法; 如是十八種, 說名真實色。 492 非真實自性, 色相所標識; 名非真實色, 十種已顯示。 493 色邊際名色, 空界已顯示; 身語表二種, 為表色之色。 494 輕柔適業性, 俱有表色故; 變化色如是, 五種智者說。 495 積集與相續, 老性無常性; 四種相色法, 色蘊中顯示。 496 如是二十八, 種類具慧者; 諸色隨相等, 次第應顯示。 497 堅性地界相, 彼具堅硬相; 聚住為作用, 執取而了知。 498 結合爲水界, 彼流動為相; 聚結為作用, 執取以攝聚。 499 熱性為火界, 彼溫暖為相; 成熟為作用, 柔軟性執取。 500 風界為動性, 彼支援為相; 流動為作用, 運轉性執取。 501 一切不分離, 無雜為其相; 各別性增盛, 資具所標識。 502 互相支援力, 余色之所依; 四大種如是, 轉起于諸聚。 503 眼聚合成眼, 七重膜所覆; 黑輪之中央, 說名為凈色。 504 彼眼凈色故, 隨觀諸色法; 小而又微細, 如芝麻油滴。 505 耳在耳孔內, 赤毛所遍滿; 如指輪形狀, 說名為凈色。

506.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

507.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādo kāyamhi, upādinneti pañcadhā.

508.

Kappāsapaṭalasneha-sannibhā bhūtanissitā;

Pasādā jīvitārakkhā, rūpādiparivāritā.

509.

Dhītā rājakumārāva, kalāpantaravuttino;

Dvārabhūtāva paccekaṃ, pañcaviññāṇavīthiyā.

510.

Rūpādābhighātārahabhūtānaṃ vā yathākkamaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

511.

Pasādalakkhaṇā rūpā-dāviñjanarasā tathā;

Pañcaviññāṇayugaḷaṃ, dvārabhāvena gayhare.

512.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandhova gandhanaṃ tattha, raso ca rasanīyatā.

513.

Iccevaṃ pana cattāro, gocarā bhūtanissitā;

Bhūtattayañca phoṭṭhabbamāpodhātuvivajjitaṃ.

514.

Saddo aniyato tattha, tadañño sahavuttino;

Taṃtaṃsabhāvabhedena, taṃtaṃdvāropalakkhito.

515.

Pañceva pañcaviññāṇavīthiyā visayā matā;

Cakkhādipaṭihananalakkhaṇāva yathākkamaṃ.

516.

Pañcaviññāṇayugaḷālambabhāvarasā tathā;

Pañcaviññāṇayugaḷaṃ, gocarattena gayhare.

517.

Itthindriyaṃ panitthattamitthibhāvoti bhāsito;

Purisattaṃ tathā bhāvo, purisindriyanāmako.

518.

Taṃ dvayaṃ panupādinnakāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavutti ca.

519.

Vase vatteti liṅgāna-mitthipumbhāvalakkhaṇaṃ;

Itthīti ca purisoti, pakāsanarasaṃ tathā.

520.

Itthīnaṃ purisānañca, liṅgassa ca yathākkamaṃ;

Nimittakuttākappānaṃ, kāraṇattena gayhati.

521.

Sattā maranti nāsena, yassa pāṇanti vuttiyā;

Sajīvamatakāyānaṃ, bhedo yenopalakkhito.

522.

Tadetaṃ kammajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubaddhoti gayhati.

523.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthu-rūpaṃ hadayasammataṃ.

524.

Samādhānarasaṃ tāsa-mubbāhattena gayhati;

Yasmiṃ kuppitakālamhi, vikkhittā honti pāṇino.

525.

Kāyo yassānusārena, cittakkhepena khijjati;

Yasmiṃ niruddhe viññāṇa-sotopi ca nirujjhati.

526.

Yaṃ nissāya patiṭṭhāti, paṭisandhi bhavantare;

Tadetaṃ kammasambhūtaṃ, pañcavokārabhūmiyaṃ.

527.

Majjhe hadayakosamhi, aḍḍhapasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

528.

Kabaḷīkāro āhāro, rūpāharaṇalakkhaṇo;

Kāyānuyāpanaraso, upatthambhoti gayhati.

529.

Ojāya yāya yāpenti, āhārasnehasattiyā;

Pāṇino kāmalokamhi, sāyamevaṃ pavuccati.

530.

Ākāsadhātu rūpānaṃ, pariyosānalakkhaṇā;

Paricchedarasā rūpamariyādoti gayhati.

531.

Salakkhaṇaparicchinnarūpadhammapariggahe ;

Yogīnamupakārāya, yaṃ desesi dayāparo.

532.

Paricchinnasabhāvānaṃ, kalāpānaṃ yathārahaṃ;

Pariyantānamevesa, tadākāro pavuccati.

533.

Gamanādivacīghosapavattamhi yathākkamaṃ;

Vāyopathavidhātūnaṃ, yo vikāro samatthatā.

534.

Sahajopādinnakānaṃ, kriyāvācāpavattiyā;

Vipphandaghaṭṭanāhetu, cittānuparivattako.

535.

Sa vikāravisesoyaṃ, viññattīti pakāsito;

Viññāpetīti kāyena, vācāya ca vicintitaṃ.

536.

Vāyopathavādhikānaṃ, bhūtānamiti kecana;

Pavuttā tādinā kāya-pariggahasukhāya yā.

我來幫你直譯這段巴利文。 506 內在羊足處, 鼻在鼻孔住; 舌在舌中央, 形如青蓮花。 507 如是四凈色, 住于各處所; 身凈遍全身, 執取成五種。 508 如棉絮油滑, 依止於大種; 凈色命所護, 色等所圍繞。 509 如王女公主, 住于諸聚中; 各自為其門, 五識之路中。 510 色等所衝擊, 次第諸大種; 欲見等因緣, 業生大種等。 511 凈色為其相, 動搖色等用; 五識二種對, 執取為門性。 512 色為大種現, 聲為大種響; 香為大種香, 味為可味性。 513 如是四境界, 依止於大種; 三大種為觸, 除去於水界。 514 聲非恒常有, 餘者同時生; 各別自性異, 各門所標識。 515 五種五識路, 境界應當知; 眼等相撞擊, 次第如其相。 516 五識二對境, 作用如是知; 五識二對者, 執取為境性。 517 女根即女性, 說名為女相; 男性亦如是, 名為男根者。 518 彼二種執取, 遍於一切身; 各別諸聚異, 相續亦有異。 519 支配諸相征, 女男性為相; 顯示為女性, 及男性作用。 520 女性與男性, 相征隨次第; 相貌儀態姿, 執取為因性。 521 眾生由此滅, 命根由此活; 有命無命身, 差別此標識。 522 彼即業所生, 保護為其相; 命根活命用, 執取壽所繫。 523 意界如是及, 意識界所依; 所依色為相, 名為心所依。 524 等持為作用, 執取為持運; 若此擾動時, 眾產生散亂。 525 身隨此相應, 心亂而損壞; 此若已滅時, 識流亦滅盡。 526 依此而安住, 結生於他有; 此即業所生, 五蘊有地中。 527 心臟囊中央, 半掌血液中; 依止於大種, 如眼等轉起。 528 段食為食色, 攝取色為相; 維持身作用, 執取為支援。 529 由彼食精氣, 食滋養能力; 欲界諸眾生, 如是得維持。 530 空界諸色法, 邊際為其相; 區劃為作用, 執取色邊際。 531 自相所區分, 色法之把握; 瑜伽者利益, 大悲者所說。 532 已區分自性, 諸聚隨所應; 邊際此形相, 如是已宣說。 533 行走等語聲, 轉起隨次第; 風界地界等, 變化為能力。 534 俱生所執取, 動作語轉起; 震動撞擊因, 隨心而轉變。 535 此殊勝變化, 顯示為表色; 表示以身語, 所思惟之事。 536 風界地界勝, 大種一些說; 如是為攝身, 安樂而轉起。

537.

Kāyo yassānubhāvena,

Sahābhogova khāyati;

Yaṃ nirodhā parābhūto,

Seti niccetano yathā.

538.

Loke papañcā vattanti, bahudhā yāya nimmitā;

Kappenti kāyamattānaṃ, bālā yāya ca vañcitā.

539.

Sāyaṃ kāyavacīkamma-dvārabhāvena lakkhitā;

Byāpāraghaṭṭanāhetu-vikārākāralakkhaṇā.

540.

Kāyavācāadhippāya-pakāsanarasā tathā;

Kāyavipphandaghaṭṭana-hetubhāvena gayhati.

541.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Avitthānarasā salla-hukavuttīti gayhati.

542.

Mudutāpi ca rūpānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirujjhanarasā, anukulyanti gayhati.

543.

Kammaññatā ca rūpānaṃ, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yoggabhāvoti gayhati.

544.

Sappāyamutumāhāraṃ, laddhā cittamanāmayaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

545.

Tathā pavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

546.

Sappāyapaṭivedhāya, paṭipattupakārikā;

Sākārā rūpasampatti, paññattevaṃ mahesinā.

547.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Rūpummujjāpanaraso, pāripūrīti gayhati.

548.

Pavattilakkhaṇā rūpa-santatīti pakāsitā;

Anuppabandhanarasā, avicchedoti gayhati.

549.

Rūpamācayarūpena , jāyaticcuparūpari;

Pekkhatopacāyākārā, jāti gayhati yoginā.

550.

Anuppabandhākārena, jāyatīti samekkhato;

Tadāyaṃ santatākārā, samupaṭṭhāsi cetasi.

551.

Evamābhogabhedena, jātirūpaṃ dvidhā kataṃ;

Atthūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

552.

Rūpavivittamokāsaṃ, purakkhattena cīyati;

Abhāvā pana bhāvāya, pavattamiti santati.

553.

Evamākārabhedāpi, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

554.

Jaratā kālaharaṇaṃ, rūpānaṃ pākalakkhaṇā;

Navatāpāyanarasā, purāṇattanti gayhati.

555.

Antimakkhaṇasampatti, paribhijjanalakkhaṇā;

Aniccatā haraṇarasā, khayabhāvena gayhati.

556.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

557.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

558.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akicchā paṭivedhāya, dayāpannena tādinā.

559.

Rūpadhammā sabhāvena, vijjamānāti bhāsitā;

Ajjhattikādibhedena, bahudhā bhijjare kathaṃ;

560.

Dvārabhūtā pavattenti, cittamattāti kappitaṃ;

Rūpamajjhattikaṃ tasmā, pasādā bāhiraṃparaṃ.

561.

Vaṇṇo gandho rasojā ca, bhūtarūpañca bhāsitaṃ;

Avinibbhogarūpaṃ tu, vinibbhogaṃ panetaraṃ.

562.

Sattaviññāṇadhātūnaṃ, nissayattā yathārahaṃ;

Pasādā hadayañceva, vatthunā vatthu desitaṃ.

563.

Pañcaviññāṇupādinna-liṅgādi ca pavattito;

Pasādā jīvitaṃ bhāvā, cendriyaṃ nendriyaṃparaṃ.

564.

Pañcaviññāṇakammānaṃ, pavattimukhabhāvato;

Dvāraṃ pasādaviññatti-paramadvāramīritaṃ.

565.

Paṭihaññantaññamaññaṃ, pasādavisayā pana;

Tasmā sappaṭighaṃ nāma, rūpamappaṭighaṃparaṃ.

566.

Dvārālambaṇabhāvena , sabhāveneva pākaṭā;

Te evoḷārikaṃ tasmā, sesaṃ sukhumamīritaṃ.

567.

Oḷārikasabhāvena, pariggahasukhā tahiṃ;

Te eva santikerūpaṃ, dūrerūpaṃ panetaraṃ.

568.

Taṇhādiṭṭhīhupetena, kammunādinnabhāvato;

Kammajātamupādinnaṃ, anupādinnakaṃparaṃ.

我來幫你直譯這段巴利文。 537 身由彼威力, 現有如覺知; 若彼已滅時, 臥如無意識。 538 世間諸戲論, 由彼多所造; 愚者被欺詐, 執身為我見。 539 彼為身語業, 門性所標識; 加行撞擊因, 變化相為相。 540 身語之意趣, 顯示為作用; 身動與撞擊, 執取為因性。 541 輕快諸色法, 不遲鈍為相; 不滯為作用, 執取輕快轉。 542 柔軟諸色法, 無堅硬為相; 不違諸作業, 執取為隨順。 543 適業諸色法, 堪任業為相; 轉起圓滿用, 執取為堪能。 544 得適時與食, 心無病損時; 輕軟與適業, 色法得轉起。 545 如是轉起色, 轉起相差別; 輕等此三法, 彼時同時生。 546 為適悟入故, 修習之助益; 色法之圓滿, 牟尼如是說。 547 色積集名為, 色增長為相; 色顯露作用, 執取為圓滿。 548 轉起相色法, 相續已顯示; 相續為作用, 執取不間斷。 549 色以積集色, 生起上覆上; 瑜伽觀積集, 相了知為生。 550 以相續行相, 生起觀察時; 彼時相續相, 顯現於心中。 551 如是作意別, 生色分二種; 義理所得性, 或唯生起時。 552 色別異虛空, 前起而積集; 從無至有性, 轉起為相續。 553 如是相差別, 勝相最殊勝; 生色分二種, 生色者光明。 554 老性奪時節, 色熟變為相; 失新為作用, 執取為陳舊。 555 最後剎那達, 破壞為其相; 無常奪作用, 執取為壞性。 556 如是相色法, 三種時不同; 真實色法中, 各時所標識。 557 由此標色法, 剎那異行相; 為觀行道故, 如來如是說。 558 如是有邊際, 有變化有相; 不難悟入故, 具悲如是者。 559 色法以自性, 說為實存在; 內等諸差別, 如何多差分。 560 為門而轉起, 唯心所施設; 色法為內故, 凈色余為外。 561 色香味營養, 大種色已說; 不可分色法, 可分色為余。 562 七識界所依, 隨其所應故; 凈色與心所, 依處已宣說。 563 五識所執取, 相等由轉起; 凈色命根性, 根非根為余。 564 五識業轉起, 開口之性故; 凈色表為門, 余非門宣說。 565 凈色與境界, 互相有撞擊; 是故名有對, 余色名無對。 566 門所緣性故, 自性極明顯; 是故為粗顯, 余說為微細。 567 以粗顯自性, 彼易於把握; 是故為近色, 遠色為其餘。 568 愛見所具足, 業所執取故; 業生名執取, 非執取為余。

569.

Cakkhunā dissamānattā, sanidassananāmakaṃ;

Rūpameva tato sesa-manidassanamabravuṃ.

570.

Sanidassanarūpañca, rūpaṃ sappaṭighaṃ tathā;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ mataṃ.

571.

Anidassanarūpañca, sesaṃ appaṭighaṃ tathā;

Rūpaṃ tividhamiccevaṃ, vibhajanti vicakkhaṇā.

572.

Appattagocaraggāhirūpaṃ cakkhādikaṃ dvayaṃ;

Sampattaggāhi ghānādi-ttayamaggāhikaṃ rūpaṃ.

573.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, mutaṃ gandhādikattayaṃ;

Viññāṇeneva ñeyyattā, viññātamaparaṃ bhave.

574.

Hadayaṃ vatthumevettha, dvāraṃ viññattikadvayaṃ;

Pasādā vatthu ca dvāraṃ, aññaṃ tubhayavajjitaṃ.

575.

Bheditvā rūpamiccevaṃ, tasseva puna paṇḍito;

Samuṭṭhānajanakehi, vibhāveyya yathārahaṃ.

576.

Kusalākusalaṃ kamma-matītaṃ kāmikaṃ tathā;

Rūpāvacaramiccevaṃ, pañcavīsatidhā ṭhitaṃ.

577.

Paṭisandhimupādāya, sañjaneti khaṇe khaṇe;

Kāmarūpesu rūpāni, kammajāni yathārahaṃ.

578.

Jāyantaṃ pañcaviññāṇa-pākāruppavivajjitaṃ;

Bhavaṅgādimupādāya, samuppādeti mānasaṃ.

579.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Tathevajjhohaṭāhāro,

Kāme kāyappatiṭṭhito.

580.

Ajjhattaṃ pana cattāro, bāhiro tupalabbhati;

Sabbe kāmabhave rūpe, āhāro na samīrito.

581.

Pavatte honti cattāro, kammamevopapattiyaṃ;

Jīvamānassa sabbepi, matassotu siyā na vā.

582.

Kammaṃ cittotumāhāra-miccevaṃ pana paṇḍitā;

Rūpānaṃ janakattena, paccayāti pakāsayuṃ.

583.

Hadayindriyarūpāni, kammajāneva cittajaṃ;

Viññattidvayamīrenti, saddo cittotujo mato.

584.

Cittotukabaḷīkāra-sambhūtā lahutādayo;

Kammacittotukāhāra-jāni sesāni dīpaye.

585.

Jāyamānādirūpānaṃ, sabhāvattā hi kevalaṃ;

Lakkhaṇāni na jāyanti, kehicīti pakāsitaṃ.

586.

Yadijātādayo tesa-mavassaṃ taṃsabhāvatā;

Tesañca lakkhaṇānanti, anavatthā bhavissati.

587.

Aṭṭhārasa pannarasa, terasa dvādasāti ca;

Kammacittotukāhāra-jāni honti yathākkamaṃ.

588.

Kalāpāni yathāyogaṃ, tāni saṅgayha paṇḍitā;

Nava cha caturo dveti, ekavīsati bhāvayuṃ.

589.

Jīvitañcāvinibbhoga-rūpañca , sahavuttito;

Saṅgayha cakkhudasakaṃ, cakkhumādāya bhāsitaṃ.

590.

Tathā sotañca ghānañca, jivhaṃ kāyaṃ yathākkamaṃ;

Itthibhāvañca pumbhāvaṃ, vatthumādāya dīpaye.

591.

Avinibbhogarūpena, jīvitanavakaṃ bhave;

Iccevaṃ kammajā nāma, kalāpā navadhā ṭhitā.

592.

Avinibbhogarūpañca, suddhaṭṭhakamudīritaṃ;

Kāyaviññattiyā saddhiṃ, navakanti pavuccati.

593.

Vacīviññattisaddehi, dasakaṃ bhāsitaṃ tathā;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

594.

Kāyaviññattilahutā-dīhi dvādasakaṃ mataṃ;

Vacīviññattilahutā-dīhi terasakaṃ tathā.

595.

Gahetvākārabhedañca, taṃtaṃkālopalakkhitaṃ;

Iti cittasamuṭṭhānā, cha kalāpāti bhāsitā.

596.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ mataṃ;

Lahutādekādasakaṃ, lahutādisamāyutaṃ.

597.

Saddena lahutādīhi, tathā dvādasakaṃ bhave;

Kalāpā utusambhūtā, catuddhevaṃ pakāsitā.

598.

Suddhaṭṭhakañca lahutā-dekādasakamiccapi;

Kalāpāhārasambhūtā, duvidhāva vibhāvitā.

599.

Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

我來 幫你直譯這段巴利文。 569 眼所能見故, 名為有見色; 此外余色法, 說為無見色。 570 有見色法及, 有對色如是; 無見其餘及, 粗重有對知。 571 無見諸色及, 余無對如是; 色法三種類, 智者如是分。 572 不至境所取, 眼等二種色; 至境所取香, 等三非能取。 573 見色聞聲音, 所嗅香等三; 唯識所了知, 其餘為所識。 574 心處唯依處, 門為表二種; 凈色依處門, 余非此二者。 575 如是分別色, 智者復當知; 由生起諸因, 隨應而顯示。 576 善與不善業, 過去欲界及; 色界如是住, 二十五種類。 577 從結生以來, 剎那剎那生; 欲色界色法, 業生隨所應。 578 所生五識果, 無色界除外; 從有分等起, 心所生起者。 579 冷熱所知名, 火界住時分; 如是所食食, 欲界依止身。 580 內部四大種, 外部得了知; 欲有色界中, 食無有宣說。 581 轉起四因有, 結生唯業生; 有命者具足, 死後有無有。 582 業心時節食, 如是諸智者; 色法生起因, 顯示為緣性。 583 心所依根色, 業生心所生; 表色二種說, 聲心時節生。 584 心時節段食, 所生輕快等; 業心時節食, 余色應顯示。 585 生起等色法, 由其自性故; 相不由他生, 如是已顯示。 586 若生等彼等, 必具彼自性; 彼等諸相故, 將成無窮盡。 587 十八與十五, 十三與十二; 業心時節食, 次第所生起。 588 聚集隨相應, 彼等智者攝; 九六四二等, 二十一修習。 589 命根不分離, 色法同時轉; 攝眼十法聚, 依眼已宣說。 590 如是耳與鼻, 舌身隨次第; 女性及男性, 依處已顯示。 591 不分離色法, 命根九法聚; 如是業所生, 色聚住九種。 592 不分離色法, 凈八法已說; 與身表俱為, 九法聚宣說。 593 語表聲二法, 說為十法聚; 輕等十一法, 與此三輕等。 594 身表與輕等, 十二聚應知; 語表與輕等, 十三聚如是。 595 取相差別及, 各時所標識; 如是心所生, 六色聚已說。 596 凈八為最初, 聲九聚應知; 輕等十一聚, 輕等所相應。 597 聲與輕等俱, 十二聚如是; 時節所生聚, 四種已顯示。 598 凈八與輕等, 十一聚如是; 食所生色聚, 二種已顯示。 599 色聚之邊際, 為相故智者; 說非色聚分, 虛空與諸相。

600.

Iccevaṃ catusambhūtā, kalāpā ekavīsati;

Sabbe labbhanti ajjhattaṃ, bāhirotusamuṭṭhitā.

601.

Aṭṭhakaṃ saddanavaka-miti dvedhāva bhāsitā;

Matakāyepi te eva, siyumiccāhu paṇḍitā.

602.

Kāme sabbepi labbhanti, sabhāvānaṃ yathārahaṃ;

Sampuṇṇāyatanānaṃ tu, pavatte catusambhavā.

603.

Dasakāneva sabbāni, kammajāneva jātiyaṃ;

Cakkhusotaghānabhāva-dasakāni na vā siyuṃ.

604.

Vatthukāyadasakāni, sabhāvadasakāni vā;

Gabbhaseyyakasattānaṃ, tato sesāni sambhavā.

605.

Kammaṃ rūpaṃ janetevaṃ,

Mānasaṃ sandhito paraṃ;

Tejodhātu ṭhitippattā,

Āhārajjhohaṭo tathā.

606.

Iccevaṃ catusambhūtā, rūpasantati kāminaṃ;

Dīpajālāva sambandhā, yāvajīvaṃ pavattati.

607.

Āyuno vātha kammassa, khayenobhinnameva vā;

Aññena vā marantāna-mupacchedakakammunā.

608.

Sattarasacittakkhaṇamāyu rūpānamīritaṃ;

Sattarasamacittassa, cuticittoparī tato.

609.

Ṭhitikālamupādāya, kammajaṃ na paraṃ bhave;

Tato bhijjatupādinnaṃ, cittajāhārajaṃ tato.

610.

Iccevaṃ matasattānaṃ, punadeva bhavantare;

Paṭisandhimupādāya, tathā rūpaṃ pavattati.

611.

Ghānajivhākāyabhāvadasakāhārajaṃ pana;

Rūpaṃ rūpabhave natthi, paṭisandhipavattiyaṃ.

612.

Tattha gandharasojā ca, na labbhantīti kecana;

Kalāpā ca gaṇetabbā, tatthetaṃ rūpavajjitā.

613.

Ṭhitikkhaṇañca cittassa, te eva paṭisedhayuṃ;

Cittabhaṅgakkhaṇe rūpa-samuppattiñca vārayuṃ.

614.

Cakkhusotavatthusaddacittajampi asaññisu;

Arūpe pana rūpāni, sabbathāpi na labbhare.

615.

Itthaṃ panettha vimalena vibhāvanatthaṃ,

Dhammaṃ sudhammamupagamma surādhivāsaṃ;

Rūpaṃ arūpasavibhāgasalakkhaṇaṃ taṃ,

Vuttaṃ pavuttamabhidhammanaye mayāpi.

616.

Rūpavibhāgamimaṃ suvibhattaṃ, rūpayato pana cetasi niccaṃ;

Rūpasamiddhajineritadhamme, rūpavatī abhivaḍḍhati paññā.

Iti nāmarūpaparicchede rūpavibhāgo nāma

Chaṭṭho paricchedo.

  1. Sattamo paricchedo

Sabbasaṅgahavibhāgo

617.

Catupaññāsa dhammā hi, nāmanāmena bhāsitā;

Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā.

618.

Abhiññeyyā sabhāvena, dvāsattati samīritā;

Saccikaṭṭhaparamatthā, vatthudhammā salakkhaṇā.

619.

Tesaṃ dāni pavakkhāmi, sabbasaṅgāhikaṃ nayaṃ;

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ.

620.

Dukā tikā ca khandhāyatanato dhātusaccato;

Paṭiccasamuppādā ca, paccayā ca samaññato.

621.

Paccayo eva nibbānamapaccayamasaṅkhataṃ;

Asaṅkhāramanuppādaṃ, sassataṃ niccalakkhaṇaṃ.

622.

Paccayā ceva saṅkhārā, saṅkhatā ca tatopare;

Uppādavayadhammā ca, paccayaṭṭhitikā tathā.

623.

Nibbānaṃ rūpadhammā ca, vippayuttāva kevalaṃ;

Ārammaṇā eva nāma, nālambanti hi kiñcipi.

624.

Ekuppādanirodhā ca, ekālambaṇavatthukā;

Saṃsaṭṭhā sampayuttā ca, sahajātā yathārahaṃ.

625.

Aññamaññenupatthaddhā, sabbattha sahavuttino;

Sārammaṇārammaṇā ca, cittacetasikā matā.

626.

Vipassanāya bhūmīti, tattha tebhūmakā matā;

Lokiyā pariyāpannā, vaṭṭadhammā sauttarā.

627.

Sakkāyadhammā sabhayā, tīramorimanāmakaṃ;

Saṃyojaniyā samalā, tathā nīvaraṇīyakā.

628.

Saṃklesikā parāmaṭṭhā, upādānīyasāsavā;

Oghanīyā yoganīyā, ganthanīyāti bhāsitā.

我來幫你直譯這段巴利文。 600 如是四所生, 二十一色聚; 一切內得見, 外時節所起。 601 八法聲九聚, 如是說二種; 死屍中亦有, 智者如是說。 602 欲界一切得, 自性隨所應; 處圓滿具者, 轉起四所生。 603 十法一切是, 結生業所生; 眼耳鼻性十, 或者不得生。 604 依處身十法, 自性十法聚; 胎生諸有情, 餘者從此生。 605 業生色如是, 心從結生后; 火界得住時, 食亦如是受。 606 如是四所生, 欲界色相續; 如燈焰相連, 乃至命盡轉。 607 由壽盡業盡, 或已被破壞; 或由他死者, 斷絕業所致。 608 十七心剎那, 說為色壽命; 十七心之後, 死心更上起。 609 從住時以來, 業生不復有; 此後執取壞, 心食生隨後。 610 如是諸死者, 復於他有中; 從結生以來, 如是色轉起。 611 鼻舌身性十, 食生色法等; 色界中無有, 結生與轉起。 612 彼中香味養, 一些說不得; 色聚應計數, 彼此除色法。 613 心住剎那亦, 彼等遮止說; 心壞剎那中, 遮止色生起。 614 眼耳依處聲, 心生無想中; 無色界色法, 一切不可得。 615 如是此中為凈明顯義, 趣善法入天眾住處; 色與非色差別有相, 阿毗達摩道我已說。 616 此色分別善區分,常於心中觀色者; 勝者所說色圓滿法中,具色者慧得增長。 此為名色分別論色分別品 第六品 第七品 一切攝分別品 617 五十四法性, 名法已宣說; 十八種已說, 色法一切處。 618 應知以自性, 七十二宣說; 真實第一義, 事法具其相。 619 今當爲宣說, 一切攝之理; 阿毗達摩比丘, 無上手中要。 620 二法三法蘊, 處界諦所攝; 緣起諸緣法, 名言所施設。 621 唯緣為涅槃, 無緣無為法; 無行無生起, 常住不動相。 622 緣及諸行法, 有為此之後; 生滅諸法等, 依緣而安住。 623 涅槃與色法, 唯是不相應; 唯為所緣性, 不緣於何物。 624 一生與一滅, 一境一所依; 相應及俱生, 隨其所應性。 625 互相為支撐, 一切同時轉; 所緣能緣等, 心心所應知。 626 為觀之地故, 三地法應知; 世間所攝法, 輪迴有上法。 627 有身諸法怖, 名為此岸法; 繫縛與垢穢, 如是可障礙。 628 染污與執著, 可取有漏法; 暴流瑜伽縛, 繫縛已宣說。

629.

Aññe apariyāpannā, vivaṭṭā cāvipassiyā;

Lokuttarānuttarā ca, nosaṃyojaniyādayo.

630.

Kammajātā upādinnā, nāma vuccanti sāsavā;

Anupādinnakā nāma, tato sesā pavuccare.

631.

Dhammā sappaṭibhāgāti, kusalākusalā matā;

Appaṭibhāgadhammāti, tadaññe paridīpaye.

632.

Saraṇā ca pahātabbā, dvādasākusalā pana;

Tadaññe araṇā nāma, pahātabbā na kehici.

633.

Rūpino rūpadhammā ca, nāmadhammā arūpino;

Evamādippabhedena, dvidhā bhedaṃ vibhāvaye.

634.

Bālā dhammā tapanīyā, kaṇhā ca kaṭukapphalā;

Asevitabbā sāvajjā, dvādasākusalā matā.

635.

Paṇḍitā cātapanīyā, sukkā ca sukhadāyakā;

Sevitabbānavajjā ca, kusalā ekavīsati.

636.

Kriyā vipākā rūpañca, nibbānanti catubbidhā;

Vuttā abyākatā nāma, dhammā tabbiparītato.

637.

Hīnā dhammā parittā ca, kāmāvacarabhūmikā;

Rūpārūpā pavuccanti, majjhimā ca mahaggatā.

638.

Appamāṇā paṇītā ca, dhammā lokuttarā matā;

Saṃkiliṭṭhasaṃklesikā, dvādasākusalā tathā.

639.

Asaṃkiliṭṭhasaṃklesikā, dhammā tebhūmakāpare;

Asaṃkliṭṭhāsaṃklesikā, nava lokuttarā siyuṃ.

640.

Vipākā te pavuccanti, vipākā catubhūmakā;

Vipākadhammā nāmāti, kusalākusalā matā.

641.

Kriyā rūpañca nibbānaṃ, na pākaṃ na tu paccati;

Ācayagāmino dhammā, puññāpuññāva sāsavā.

642.

Vuttāpacayagāmino , kusalānuttarā pana;

Kriyā rūpañca nibbānaṃ, pākā cobhayavajjitā.

643.

Paṭhamānuttaro maggo, dassanaṃ bhāvanāpare;

Tadaññe dvayanimmuttā, sabbepi paramatthato.

644.

Satta lokuttarā heṭṭhā, vuttā sekkhāti tādinā;

Arahattaphalameva, asekkhanti pakāsitaṃ.

645.

Lokiyāpi ca nibbānaṃ, bhāsitobhayavajjitā;

Evamādippakārehi, tividhāti vibhāvaye.

646.

Atītānāgataṃ rūpaṃ, paccuppannamathāparaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikaṃ tathā.

647.

Hīnaṃ paṇītaṃ yaṃ dūre, santike vā tadekato;

Sabbaṃ rūpaṃ samodhāya, rūpakkhandhoti vuccati.

648.

Tatheva vedanākkhandho, nāma yā kāci vedanā;

Saññākkhandhoti saññā ca, rāsibhāvena bhāsitā.

649.

Vaṭṭadhammesu assādaṃ, tadassādopasevanaṃ;

Vinibhujja nidassetuṃ, khandhadvayamudāhaṭaṃ.

650.

Vivādamūlasaṃsāra-kamahetunidassanaṃ;

Sandhāya vedanā saññā, katā nānāti kecana.

651.

Cittasaṃsaṭṭhadhammānaṃ, cetanāmukhato pana;

Saṅkhārakkhandhanāmena, dhammā cetasikā matā.

652.

Sabbabhedaṃ tathā cittaṃ, viññāṇakkhandha sammataṃ;

Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ.

653.

Ālambanīyabhāvena, upādānopakārato;

Pañcupādānakkhandhāti, lokuttaravivajjitā.

654.

Yathā thūlaṃ hitatthāya, pariggāhakayoginaṃ;

Dhammā tebhūmakā eka-bhūmibhāvāya desitā.

655.

Bhājanaṃ bhojanaṃ tassa, byañjanaṃ bhojako tathā;

Bhuñjitā cāti pañcete, upamenti yathākkamaṃ.

656.

Gilānasālā gelaññaṃ, asappāyopasevanā;

Samuṭṭhānaṃ gilānoti, upamenti ca paṇḍitā.

657.

Cārako kāraṇaṃ tattha, aparādho ca kārako;

Aparādhakato coro, iti copamitā puna.

658.

Niccādhipīḷanaṭṭhena , bhārāti paridīpitā;

Klesadukkhamukhenete, khādakā ca nirantaraṃ.

659.

Anatthāvahitā niccamukkhittāsikaverino;

Maccumārābhidheyyattā, vadhakāti ca bhāsitā.

我來幫你直譯這段巴利文。 629 其他不攝法, 出離非觀境; 出世無上法, 非繫縛等性。 630 業生所執取, 名為有漏說; 名非所執取, 餘者如是說。 631 有相對應法, 善不善應知; 無相對應法, 餘者應顯示。 632 有罪應當斷, 十二不善法; 余無罪名法, 不應為誰斷。 633 色者色法等, 名法無色者; 如是等差別, 二種分應知。 634 愚法生熱惱, 黑暗苦果報; 不應修有過, 十二不善知。 635 智者不熱惱, 白凈生安樂; 應修無過失, 二十一善法。 636 唯作與果報, 色法與涅槃; 說名無記法, 與此相反故。 637 下劣法有限, 欲界地所屬; 色無色界說, 中等與廣大。 638 無量最勝法, 出世間應知; 染污與可染, 十二不善等。 639 非染可染法, 三地諸法余; 非染非可染, 九出世間是。 640 果報如是說, 四地諸果報; 名為果報法, 善不善應知。 641 唯作色涅槃, 非果非成熟; 趣積集諸法, 福非福有漏。 642 說趣消減法, 善無上如是; 唯作色涅槃, 果報離二者。 643 第一無上道, 見修余如是; 余離於二者, 一切第一義。 644 七出世下處, 如來說有學; 唯阿羅漢果, 顯示為無學。 645 世間與涅槃, 說離於二者; 如是等行相, 三種應顯示。 646 過去未來色, 現在復其他; 內或者外色, 微細與粗顯。 647 下劣與殊勝, 遠近等一處; 攝一切色法, 說名為色蘊。 648 如是受蘊名, 任何諸受法; 想蘊說為想, 聚集性所說。 649 輪迴法味著, 隨順於彼味; 分別為顯示, 說此二種蘊。 650 諍根輪迴業, 因緣之顯示; 一些人主張, 受想各別說。 651 與心相應法, 從思為上首; 名為行蘊者, 心所法應知。 652 如是一切別, 心識蘊稱許; 無有差別故, 涅槃離蘊攝。 653 為所緣性故, 助取著作用; 名五取蘊者, 除出世間法。 654 如粗為利益, 修習所攝者; 三地諸法說, 為一地性故。 655 器皿與飲食, 調味與食者; 食用者五種, 次第而相應。 656 病室與疾病, 不適當受用; 等起與病者, 智者相比喻。 657 獄卒與刑罰, 過失與造作; 過失造作賊, 復作此譬喻。 658 常受壓迫義, 顯示為重擔; 煩惱苦為門, 恒常啖食者。 659 常作不利益, 如舉劍敵人; 死魔所稱謂, 說為殺害者。

660.

Vimaddāsahanaṃ rūpaṃ, pheṇapiṇḍaṃva dubbalaṃ;

Muhuttaramaṇīyattā, vedanā bubbuḷūpamā.

661.

Marīcikūpamā saññā, vipallāsakabhāvato;

Saṅkhārāpi ca nissārā, kadalikkhandhasādisā.

662.

Nānappakāraṃ cintentaṃ, nānāklesavimohitaṃ;

Palambhatīti viññāṇaṃ, māyāsamamudīritaṃ.

663.

Iccevaṃ pañcupādānakkhandhā khandhā ca kevalaṃ;

Pañcakkhandhāti nāmena, desitāti vibhāvaye.

664.

Ajjhattañca bahiddhā ca, viññāṇuppattikāraṇaṃ;

Dvārālambaṇabhedena, dvedhāyatanamīritaṃ.

665.

Cakkhādajjhattikaṃ tattha, chadvārāyatanaṃ bhave;

Bāhirāyatanaṃ nāma, tathā rūpādigocaraṃ.

666.

Iti vīthippavattānaṃ, dvārālambaṇasaṅgaho;

Āgame abhidhamme tu, sabbathāpi yathārahaṃ.

667.

Tathāhanantarātīto, jāyamānassa pacchato;

Mano sabbopi sabbassa, manassāyatanaṃ bhave.

668.

Tathā pubbaṅgamaṭṭhena, sahajānamarūpinaṃ;

Dvārabhāvena viññāṇaṃ, sabbamāyatanaṃ mataṃ.

669.

Manāyatanamiccevaṃ, pasādāyatanaṃ tathā;

Pañcaviññāṇadhammānaṃ, iti chaddhā vibhāvaye.

670.

Pañcappasādavisayā, pañcāyatanasammatā;

Sesaṃ rūpañca nibbānaṃ, sabbe cetasikāti ca.

671.

Ekūnasaṭṭhidhammānaṃ , dhammāyatanasaṅgaho;

Iti chaddhā pakāsenti, bāhirāyatanaṃ budhā.

672.

Suññagāmova daṭṭhabba-majjhattikamasārato;

Gāmaghātakacorāva, taṃ hanantaṃva bāhiraṃ.

673.

Nāmappavattimuḷhānaṃ, taduppattikakāraṇaṃ;

Dvādasāyatanānīti, vuttamitthaṃ mahesinā.

674.

Samattā bhāvamattena, dhārentīti salakkhaṇaṃ;

Dvārālambataduppanna-pariyāyena bheditā.

675.

Manāyatanametthāha, satta viññāṇadhātuyo;

Ekādasa yathāvuttā, iccaṭṭhārasa dhātuyo.

676.

Antādikā manodhātu, manoviññāṇadhātuyā;

Pavesāpagame dvāra-pariyāyena tiṭṭhati.

677.

Bherītaladaṇḍaghosa-samaṃ chakkaṃ yathākkamaṃ;

Kaṭṭhāraṇipāvakādi-samañca tividhaṃ bhave.

678.

Dukkhaṃ samudayo ceva, nirodho ca tathāparo;

Maggo cāti catuddhāha, saccaṃ saccaparakkamo.

679.

Bhāro ca bhāradānañca, bhāranikkhepanaṃ tathā;

Bhāranikkhepanūpāyo, iccopammaṃ yathākkamaṃ.

680.

Rogo roganidānañca, rogavūpasamo tathā;

Rogabhesajjamicceva-mupamāhi ca dīpitaṃ.

681.

Visarukkho rukkhamūlaṃ, rukkhacchedo tathāparo;

Rukkhacchedakasatthanti, catudhopamitaṃ tathā.

682.

Tīramorimasaṅkhātaṃ, mahogho pārimaṃ tathā;

Tadatikkamupāyoti, upamenti ca taṃ budhā.

683.

Sacchikatvāna paccakkha-miccopammaṃ yathākkamaṃ;

Samācikkhi vimokkhāya, saccaṃ tacchaniyāmato.

684.

Tathā hi dukkhaṃ nābādhaṃ, nāññaṃ dukkhā ca bādhakaṃ;

Bādhakattaniyāmena, dukkhasaccamitīritaṃ.

685.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, saccamāha visattikaṃ.

686.

Nāññā nibbānato santi, na ca santaṃ na taṃ yato;

Santabhāvaniyāmena, nibbānaṃ saccamuttamaṃ.

687.

Nāññaṃ maggāca niyyānaṃ, aniyyāno na cāpi so;

Tasmā niyyānabhāvena, maggo saccanti sammato.

688.

Iti tacchāvipallāsa-bhūtabhāvo catūsupi;

Saccaṭṭhoti viniddiṭṭho, dukkhādīsvavisesato.

689.

Pīḷanaṭṭho saṅkhataṭṭho, santāpaṭṭho ca bhāsito;

Viparīṇāmaṭṭho cāti, dukkhassevaṃ catubbidhā.

690.

Āyūhanā nidānā ca, saṃyogā palibodhato;

Dukkhassamudayassāpi, catudhatthā pakāsitā.

我來幫你直譯這段巴利文。 660 色受壓難忍, 如泡沫脆弱; 暫時可意故, 受如水泡者。 661 想如陽焰現, 由其顛倒性; 諸行無堅實, 如同芭蕉干。 662 種種想思惟, 種種惑迷亂; 因欺誑說識, 等同幻化物。 663 如是五取蘊, 唯蘊及單獨; 五蘊如是名, 所說應了知。 664 內外二種法, 識生起因緣; 門所緣差別, 二種處宣說。 665 眼等為內處, 六門處如是; 名為外處者, 如是色等境。 666 如是諸心路, 門所緣攝持; 阿含阿毗達摩, 一切隨所應。 667 如是無間過, 后際所生起; 一切意為意, 處法皆如是。 668 如是為上首, 俱生無色者; 門性識一切, 處法皆應知。 669 意處如是及, 凈色處如是; 五識等諸法, 六種應顯示。 670 五凈色所緣, 許為五種處; 余色與涅槃, 一切心所等。 671 五十九種法, 法處之攝取; 如是說六種, 外處諸智者。 672 如空村應見, 內處無實質; 如村盜賊殺, 外處如是害。 673 名法生迷惑, 彼生起因緣; 十二處如是, 大仙已宣說。 674 具足以有性, 持相故具相; 門所緣彼生, 種種義區分。 675 意處此中說, 七種識界等; 十一如所說, 如是十八界。 676 最初意識界, 意識界之中; 出入門名義, 安立如是住。 677 鼓面杖聲等, 六種隨次第; 木鉆與火等, 三種亦如是。 678 苦與集如是, 滅及其他者; 道等說四種, 真實勤真實。 679 重擔與負擔, 放下擔如是; 放擔之方便, 次第作譬喻。 680 病與病因緣, 病癒除如是; 病藥如是等, 譬喻已顯示。 681 毒樹與樹根, 斷樹如是他; 斷樹之利器, 四種作譬喻。 682 稱為此岸處, 大暴流彼岸; 度彼之方便, 智者作譬喻。 683 證知為現見, 譬喻隨次第; 為解脫宣說, 真實決定性。 684 如是苦非逼, 非他苦能逼; 以逼迫決定, 說名為苦諦。 685 離此無他苦, 不生亦非彼; 苦因決定性, 說渴愛為諦。 686 無他涅槃寂, 非寂非從彼; 寂靜決定性, 涅槃最上諦。 687 無他道出離, 非出離非彼; 是故以出離, 許道為真實。 688 如是不顛倒, 真實性四種; 諦義已詳說, 苦等無差別。 689 逼迫義有為, 熱惱義已說; 變易義如是, 苦諦有四種。 690 積集與因緣, 結合障礙故; 苦集亦如是, 四義已顯示。;

691.

Nissāraṇā vivekā cā-saṅkhatāmatato tathā;

Atthā dukkhanirodhassa, catudhāva samīritā.

692.

Niyyānato hetuto ca,

Dassanādhipateyyato;

Maggassāpi catuddheva-

Miti soḷasadhā ṭhitā.

693.

Saccikaṭṭhaparamatthaṃ, tacchābhisamayaṭṭhato;

Tathatthamapi saccaṭṭhaṃ, paṭṭhapentettha paṇḍitā.

694.

Tadetaṃ paṭivijjhanti, ariyāva catubbidhaṃ;

Vuttamariyasaccanti, tasmā nāthena taṃ kathaṃ;

695.

Jāti jarā ca maraṇaṃ, soko ca paridevanā;

Dukkhañca domanassañca, upāyāso tathāparo.

696.

Appiyehi ca saṃyogo, vippayogo piyehi ca;

Yampi na labhaticchanto, tampi dukkhamidaṃ mataṃ.

697.

Apāyesupapajjantā, cavantā devalokato;

Manussesu ca jīrantā, nānābyasanapīḷitā.

698.

Socantā paridevantā, vedentā dukkhavedanaṃ;

Domanassehi santattā, upāyāsavighātino.

699.

Aniṭṭhehi akantehi, appiyehi samāyutā;

Saṅkhārehi ca sattehi, nānānatthavidhāyibhi.

700.

Iṭṭhehi piyakantehi, manāpehi viyojitā;

Saṅkhārehi ca sattehi, nānāsampattidāyibhi.

701.

Dukkhāpagamamicchantā , patthayantā sukhāgamaṃ;

Alabbhaneyyadhammesu, pipāsāturamānasā.

702.

Kicchādhipannā kapaṇā, vipphandantā rudammukhā;

Taṇhādāsā parābhūtā, bhavasaṃsārasaṃkaṭe.

703.

Yaṃ tebhūmakanissandaṃ, kaṭukaṃ gāḷhavedanaṃ;

Vedenti saṃsāraphalaṃ, taṃjātādiṃ vinā kuto.

704.

Tasmā jātādibhedehi, bādhamānā bhayāvahā;

Dukkhā ca dukkhavatthu ca, bahudhāpi papañcitā.

705.

Te sabbe pañcupādāna-kkhandhā eva samāsato;

Dukkhādhiṭṭhānabhāvena, dukkhatāya niyāmitā.

706.

Tasmā tebhūmakā dhammā, sabbe taṇhāvivajjitā;

Dukkhasaccanti desesi, desanākusalo muni.

707.

Virāgatejālābhena , taṇhāsnehasinehitaṃ;

Visarukkhova jātādinānānatthaphalodayaṃ.

708.

Nandirāgānubandhena, santānamavakaḍḍhitaṃ;

Punabbhavābhinibbattibhāvena parivattati.

709.

Patiṭṭhitañca tatthetamattasnehānusevanaṃ;

Gocarānunayābaddhaṃ, rāgamucchāsamohitaṃ.

710.

Klesarāsiparikliṭṭhaṃ, byasanopaddavāhataṃ;

Dukkhasallasamāviddhaṃ, vihaññati nirantaraṃ.

711.

Have virāgatejena, vicchinne sati sabbathā;

Kena bandhena santāna-mānessati bhavantaraṃ.

712.

Bhavantaramasampatte, santānamhi vivaṭṭite;

Kimadhiṭṭhāya jātādidukkhadhammā pavattare.

713.

Tasmā mokkhavipakkhena, taṇhādukkhavidhāyinī;

Dukkhasamudayo nāma, saccamiccāha nāyako.

714.

Sabbadukkhavinimuttaṃ, sabbaklesavinissaṭaṃ;

Dukkhanirodhanāmena, saccaṃ vuccati accutaṃ.

715.

Dukkhañca parijānanto, pajahaṃ dukkhasambhavaṃ;

Nibbānaṃ padamārabbha, bhāvanāvīthimosaṭo.

716.

Niyyānaṭṭhaṅgiko maggo, sabbadukkhavimuttiyā;

Dukkhanirodhagāmīti, saccaṃ tasmā tamīritaṃ.

717.

Catusaccavinimuttā, sesā lokuttarā matā;

Maggaṅgasampayuttā ca, phaladhammā ca sabbathā.

718.

Itthaṃ sahetukaṃ dukkhaṃ, sopāyāmatanibbutiṃ;

Paṭipattihitatthāya, vibhāveti vināyako.

719.

Sappāṭihāriyaṃ dhammaṃ, desetvāna anuttaro;

Catudhāriyasaccāni, vibhajīti vibhāvaye.

720.

Tabbhāvabhāvibhāvena , paccayākāralakkhitaṃ;

Tiyaddhaṃ dvādasaṅgañca, vīsatākārasaṅgahaṃ.

721.

Tisandhi catusaṅkhepaṃ, tivaṭṭañca tilakkhaṇaṃ;

Tebhūmakaṃ dvimūlañca, catukkanayamaṇḍitaṃ.

我來幫您翻譯這段巴利文。以下是直譯: 691 出離、遠離、無為、涅槃, 這就是苦滅的四種含義。 692 從出離、因緣、 見證和主導而論, 道諦也有四個方面, 總共是十六種含義。 693 在此智者們確立了 實諦、勝義諦、真理現證、 如實性等真諦義理。 694 這四種聖諦, 唯有聖者才能通達, 因此世尊說明了 這被稱為聖諦的道理。 695 生、老、死, 憂、悲、 苦、憂惱, 以及其他苦惱。 696 與不愛者相會, 與所愛者別離, 求不得時的痛苦, 這些都被稱為苦。 697 墮入惡道, 從天界墜落, 人間衰老, 遭受種種災難壓迫。 698 憂愁哀嘆, 感受痛苦, 被憂惱煎熬, 為苦惱所困擾。 699 與不喜、不愛、 不悅意的相遇, 與諸行及眾生, 造作種種災禍者共處。 700 與可愛、喜悅、 令人歡喜的分離, 與諸行及眾生, 帶來種種利益者別離。 701 希望遠離痛苦, 渴望獲得快樂, 對無法獲得之法, 心生渴求與痛苦。 702 陷入困境可憐, 掙扎流淚哭泣, 為貪愛所奴役, 輪迴生死之中。 703 三界的果報, 痛苦深重劇烈, 輪迴的苦果, 離生等何處尋? 704 因此生等諸苦, 壓迫帶來恐懼, 苦及苦之本, 以多種形式顯現。 705 所有這些總括而言, 即是五取蘊, 因為它們是苦的住處, 故被定義為苦性。 706 因此三界諸法, 除去貪愛之外, 善巧說法的牟尼, 說它們都是苦諦。 707 因渴愛之火熄滅, 貪愛的水分乾涸, 如毒樹般的生等, 產生種種禍患果報。 708 因喜貪相續, 牽引相續不斷, 以再有再生的 形式不斷輪轉。 709 執著於此, 隨順於愛, 縛于境界貪求, 為貪癡所迷惑。 710 為煩惱堆所染, 為災禍所困擾, 為苦箭所刺穿, 不斷受到折磨。 711 若以無慾之火, 完全斷除一切, 以何種束縛能使 相續趣向他世? 712 若相續不往他世, 而得以還滅時, 以何為依止而使 生等諸苦執行? 713 因此與解脫相反, 貪愛能生諸苦, 導師說此即是 苦集聖諦。 714 解脫一切苦, 遠離一切煩惱, 被稱為不死的 苦滅聖諦。 715 遍知諸苦, 斷除苦因, 緣取涅槃, 趣入修習之道。 716 八支出離之道, 導向一切苦滅, 因此被稱為 趣向苦滅之諦。 717 除四聖諦外, 其餘出世間法, 以及道分相應法, 與一切果法。 718 如是導師為利益 修行者而開示 有因之苦及 無憂無漏之寂滅。 719 無上者宣說了 具有神變之法, 應當了知他如何 分別四聖諦。 720 以此有彼有的方式, 具緣起相的特徵, 三世十二支, 總攝二十種行相。 721 三連結四總括, 三輪轉三共相, 三界二根本, 以四種方法

722.

Paccekaṃ catugambhīra-manupubbavavatthitaṃ;

Avijjākūṭasaṅkhātaṃ, bandhāvicchedamaṇḍalaṃ.

723.

Sokādīnatthanissandaṃ, kevalaṃ dukkhapiṇḍitaṃ;

Paṭiccasamuppādoti, bhavacakkaṃ pavuccati.

724.

Paṭividdhāya vijjāya, bhaṅgāvijjāya sabbathā;

Vivaṭṭatānupubbena, hetubhaṅgā yathākathaṃ.

725.

Asmiṃ sati idaṃ hoti, assuppādā idaṃ bhave;

Asatāsmiṃ na taṃ hoti, tassa bhaṅgāva bhijjati.

726.

Etamatthaṃ purakkhatvā, paccayaṭṭhiti dassitā;

Paṭiccasamuppādassa, idappaccayatā naye.

727.

Tathā hi jātiyāpāha, paccayattaṃ mahāmuni;

Jarāmaraṇadhammānaṃ, mattābhedepi vatthuto.

728.

Āhaccapaccayaṭṭhamhi, nedisī paccayaṭṭhiti;

Tattha dhammantarasseva, paccayaṭṭho vibhāvito.

729.

Vuttamācariyenetaṃ, paṭṭhānanayasaṅgahe;

Labbhamānanayaṃ tāva, dassanatthaṃ papañcito.

730.

Ettha tasmānupekkhitvā, āhacca niyamaṃ budho;

Tabbhāvabhāvimattena, paccayatthaṃ vibhāvaye.

731.

Tatthāvijjā ca saṅkhārā, addhātītoti bhāsitā;

Viññāṇaṃ nāmarūpañca, saḷāyatanasaññitaṃ.

732.

Phasso ca vedanā taṇhā, upādānaṃ bhavoti ca;

Paccuppanno bhave addhā, bhave addhā anāgato.

733.

Jāti jarā maraṇanti, dvedhā hoti ca sabbathā;

Kālattayavavatthānaṃ, tiyaddhamiti dīpaye.

734.

Tatthāvijjāti aññāṇaṃ, catusaccesu bhāsitaṃ;

Pubbante cāparante ca, paccayaṭṭhitiyaṃ tathā.

735.

Apuññātisaṅkhāroti, vuttā dvādasa cetanā;

Tathā puññābhisaṅkhāro, kāmarūpesu bhāsito.

736.

Āneñjātisaṅkhāroti, vuttāruppā catubbidhā;

Kāyabbacīmanodvāraṃ, patvā tāyeva cetanā.

737.

Vuttā kāyavacīcittasaṅkhārāti mahesinā;

Saṅkhārāti vibhattevamekūnatiṃsa cetanā.

738.

Ekūnavīsatividhaṃ, paṭisandhikkhaṇe tathā;

Pavatte dvattiṃsavidhaṃ, viññāṇaṃ pākamānasaṃ.

739.

Tividhaṃ vedanā saññā, saṅkhārāti vibheditaṃ;

Nāmarūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

740.

Saḷāyatanasaṅkhātaṃ, cakkhādajjhattikaṃ mataṃ;

Cakkhusamphassādibhedā, phasso chadhā pakāsito.

741.

Sukhā dukkhā upekkhāti, vedanā tividhā bhave;

Kāme bhave ca vibhave, taṇhāti tividhā matā.

742.

Kāmupādānādibhedā, upādānā catubbidhā;

Kammopapattibhedena, bhavo nāma dvidhā mato.

743.

Attabhāvābhinibbatti, jāti nāma jarā pana;

Purāṇabhāvo maraṇaṃ, pariyosānamīritaṃ.

744.

Dvādasaṅgappabhedena, vibhattevaṃ mahesinā;

Paṭiccasamuppādoti, paccayā eva kevalā.

745.

Paṭicca phalabhāvena, sāpekkhaṃ ṭhitamattani;

Apaccakkhāya saṅgantvā, uppādentīti paccayā.

746.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāpi, iti pañcettha hetuyo.

747.

Taṇhupādānabhavānaṃ, gahaṇe gahitā puna;

Avijjā saṅkhārā cāti, pañcevetthāpi hetuyo.

748.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Jātijjarāmaraṇena, tadeva gahitaṃ puna.

749.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

750.

Itthaṃ bhedena saṅgayha, dvādasaṅgaṃ vicakkhaṇā;

Atthāpattivisesena, vīsatākāramīrayuṃ.

751.

Hetuphalaṃ phalahetu, puna hetuphalanti ca;

Tisandhi catusaṅkhepaṃ, tamevāhu vibhāvino.

752.

Avijjātaṇhupādānā, klesavaṭṭanti bhāsitā;

Bhavekadeso saṅkhārā, kammavaṭṭaṃ tatoparaṃ.

我來幫您直譯這段巴利文: 722 各具四種甚深義理, 依次而住立, 以無明為頂, 斷除結縛之輪。 723 憂等過患之果報, 純粹積聚諸苦, 稱為緣起, 即是有輪。 724 當智慧通達, 完全破除無明時, 如何依次還滅, 因緣破壞? 725 此有故彼有, 此生故彼生, 此無故彼無, 此滅故彼滅。 726 以此義理為先, 顯示緣住立, 在此緣性的 緣起道理中。 727 如是大牟尼說 生是諸法的緣, 對老死諸法而言, 即使在性質差別上。 728 在直接緣的意義上, 緣住立並非如此, 在那裡顯示的是 另一法的緣義。 729 這是論師在 發趣法集中所說, 為顯示所得之理, 而詳細解說。 730 因此智者應 捨棄直接決定, 只依此有彼有的 方式顯示緣義。 731 其中無明與諸行, 被說為過去世, 識與名色以及 所謂六處。 732 觸、受、愛、 取與有, 是現在世, 未來世。 733 生老死等, 完全分為二分, 三世的安立, 應知即是三世。 734 其中無明即是 對四諦的無知, 對前際與后際, 以及緣住立。 735 非福行即是 所說十二思, 如是福行在 欲界色界中說。 736 不動行即是 所說四無色界, 經由身語意門, 即是那些思。 737 大仙說為 身語心行, 如是分別行即是 二十九種思。 738 在結生剎那有 十九種, 在轉起有三十二種 異熟心識。 739 受、想、行 分為三種, 名色則分二種, 依四大及所造色。 740 所謂六處即是 眼等內處, 眼觸等差別, 觸說為六種。 741 樂受苦受舍受, 受有三種, 欲愛有愛無有愛, 愛說為三種。 742 欲取等差別, 取有四種, 依業與生起差別, 有說為二種。 743 自體的生起 名為生, 舊態即是老, 終盡說為死。 744 大仙如是分別 十二支差別, 稱為緣起者, 即是諸緣而已。 745 依于果性而 相待安住于自體, 不捨離而聚集, 生起故為緣。 746 在攝取無明行時, 已攝取了它們, 愛、取、有等, 如是此中有五因。 747 在攝取愛取有時, 復攝取了 無明與諸行, 此中亦有五因。 748 以識等自性 顯示五果, 以生老死 再次攝取彼等。 749 過去五因, 現在五果, 現在五因, 未來五果。 750 智者如是分別 攝取十二支, 依義理差別 說二十種行相。 751 因果、果因, 復有因果, 明智者說此即是 三連結四總括。 752 無明愛取等, 說為煩惱輪, 有的一分與諸行, 其餘為業輪。

753.

Vipākavaṭṭamiccevaṃ, vivaṭṭenāvivaṭṭitaṃ;

Tivaṭṭavaṭṭitaṃ hutvā, vaṭṭametaṃ pavattati.

754.

Aniccañca khayaṭṭhena, dukkhametaṃ bhayaṭṭhato;

Anattāsārakaṭṭhena, vaṭṭamevaṃ tilakkhaṇaṃ.

755.

Saṃsārasseva vuttāyaṃ, paccayānaṃ paramparā;

Paṭiccasamuppādoti, tato tebhūmako mato.

756.

Bandhāvijjāṇḍakosena, vijjādibhedavajjitā;

Vimuttirasamappattā, bhavataṇhāpipāsitā.

757.

Abhisaṅkhārabhāvena, paṭibandhati santati;

Tathābhisaṅkhatā pāka-bhāvāya parivattati.

758.

Vipākā puna kammāni, pākāni puna kammato;

Iccevaṃ pariyāyena, saṃsāroyaṃ pavattati.

759.

Iccāvijjābhavataṇhā, vaṭṭopatthambhakā matā;

Sampayuttānusayitā, tasmā vaṭṭaṃ dvimūlakaṃ.

760.

Paccayapaccayuppanna-santānabhedato pana;

Nānābhūtānamekantaṃ, bījarukkhādayo viya.

761.

Tathāpi tesaṃ dhammānaṃ, vatthulakkhaṇabhedato;

Dīpavaṭṭisikhānaṃva, natthi ekantamekatā.

762.

Hetuhetusamuppannā, īhābhogavivajjitā;

Paccayāya ca paccetu-mabyāpārā tato matā.

763.

Avijjādīnamevātha, sambhave sambhavanti ca;

Saṅkhārādisabhāvāti, ṭhitevaṃdhammatāya te.

764.

Itthamekattanānattā, abyāpāro tathāparo;

Etthevaṃdhammatā ceti, nayā vuttā catubbidhā.

765.

Phalānaṃ paccayuppatti, paccayattho ca hetusu;

Sabhāvapaṭivedho ca, desanā cittatāti ca.

766.

Atthadhammapaṭivedha-desanānaṃ yathākkamaṃ;

Atigambhīrabhāvena, catugambhīramīritaṃ.

767.

Padhānakāraṇattā hi, avijjādiparamparā;

Kamena saṅkhārādīnaṃ, paccayāti vavatthitā.

768.

Tathā hi jātiyā eva, jarāmaraṇasambhavo;

Ajātānaṃ jarā vātha, maraṇaṃ vā kuto bhave.

769.

Sāvopapattisaṅkhātā, jāti kammabhavoditā;

Aṅkuro viya bījamhā, tattha tatthopalabbhati.

770.

Sampayogānusayato, upādānappatiṭṭhitā;

Āyūhanti ca kammāni, ākaḍḍhantopapattikaṃ.

771.

Upādāniyadhammesu , taṇhāsnehapipāsitā;

Daḷhī kubbantupādānaṃ, piyarūpābhinandino.

772.

Vedanīyesu dhammesu, assādamanupassato;

Vedanāpaccayā taṇhā, samuṭṭhāya pavaḍḍhati.

773.

Iṭṭhāniṭṭhañca majjhattaṃ, phusantā pana gocaraṃ;

Vedenti vedanaṃ nāma, nāphusantā kudācanaṃ.

774.

Phusatālambaṇañceso, saḷāyatanasambhave;

Dvārābhāve kuto tassa, samuppatti bhavissati.

775.

Saḷāyatanametañca, nāmarūpūpanissitaṃ;

Chaphassadvārabhāvena, pavattati yathārahaṃ.

776.

Pubbaṅgamādhiṭṭhānena, viññāṇena patiṭṭhahe;

Nāmarūpaṃ upatthaddhaṃ, paṭisandhipavattiyaṃ.

777.

Saṅkhārajanitaṃ hutvā, patiṭṭhāti bhavantare;

Viññāṇaṃ janakābhāve, tassuppatti kathaṃ bhave.

778.

Avijjāyānusayite, paṭivedhavirodhite;

Vaṭṭānugatasantāne, paṭisandhiphalāvahe.

779.

Pākadhammā sabhāvena, pavattanti hi cetanā;

Avijjāpaccayā honti, saṅkhārāti tato matā.

780.

Paṭividdhesu saccesu, paccayānaṃ paramparā;

Vighātīyati sabbāpi, tato vaṭṭaṃ vivaṭṭati.

781.

Iccāvijjāvirodhena, tassā vaṭṭappavattiyā;

Saṅghātanikabhāvena, avijjā kūṭasammatā.

782.

Jarāmaraṇasaṅghāṭa-paṭipīḷitacetasaṃ;

Klesamucchāparetānaṃ, sā cāvijjā pavaḍḍhati.

783.

Iccābaddhamavicchedaṃ, idappaccayamaṇḍalaṃ;

Cakkanemisamāvaṭṭaṃ, kamena parivattati.

我來 助您直譯這段巴利文: 753 如是異熟輪, 未被還滅所滅, 成為三輪運轉, 此輪如是轉起。 754 無常以壞滅義, 此苦以怖畏義, 無我以無實義, 此輪具三相。 755 此等諸緣相續, 說為輪迴, 因此緣起被稱為 三界所攝。 756 為無明殼所縛, 離明等差別, 未得解脫之味, 為有愛所渴求。 757 以行的狀態, 束縛相續, 如是所造作 轉為異熟。 758 異熟復生諸業, 諸果復從業起, 如是以此方式, 此輪迴轉起。 759 如是無明與有愛, 被認為是輪迴的支撐, 與相應隨眠俱, 故輪迴有二根。 760 然依緣及緣生 相續差別, 如種子與樹等, 決定各各不同。 761 雖然如此,諸法 依處及相各異, 如燈芯與火焰, 決非完全一體。 762 因與因生諸法, 離勤勉與思慮, 緣與所緣皆無 作為,故如是說。 763 唯在無明等生起時, 行等自性才得生起, 他們依此法性 而如是安住。 764 如是一性異性, 無作為及他性, 此中如是法性, 說為四種方法。 765 果的緣生, 因中的緣義, 自性的通達, 及教說的殊勝。 766 義理、法性、 通達、教說, 依次因極深奧, 故說為四甚深。 767 因為是主要因, 無明等相續, 次第為諸行等 的緣而安立。 768 如是唯從生 而有老死生起, 未生者何有 老亦或死? 769 所謂生即是 說為業有, 如從種子生芽, 于彼彼處可得。 770 以相應與隨眠, 依止於取, 造作諸業, 牽引趣生。 771 于所取諸法中, 渴愛滋潤渴求, 歡喜可意色等, 使取更加堅固。 772 對所受諸法, 隨觀其味著, 緣受而生愛, 生已復增長。 773 觸及可意不可意 及中性境界時, 即有受生起, 不觸則永無。 774 觸所緣之觸, 由六處而生, 若無諸門, 如何生起? 775 此六處依止 名色而起, 以六觸門性 如理而轉。 776 以識為前導 及所依止, 名色得安立 于結生與轉起。 777 諸行所生識, 安立於他有, 若無能生因, 如何有其生? 778 隨眠于無明, 違背通達, 輪迴隨逐相續, 帶來結生之果。 779 異熟法性的 諸思得轉起, 緣于無明故, 說為諸行。 780 當諸諦被通達, 諸緣的相續 皆被破壞, 故輪迴還滅。 781 如是以違背無明, 彼輪迴的運轉, 以結集性故, 無明被認為是頂。 782 心被老死積聚 所逼迫者, 為煩惱所迷醉者, 彼無明更增長。 783 如是不斷相系, 此緣性之輪, 如車輪般旋轉, 次第而執行。

784.

Vaṭṭassa dvādasaṅgassa, tassa tebhūmakassa tu;

Dukkhakkhandhassa dassesi, nissandena nidassanaṃ.

785.

Sokañca paridevañca, tathā dukkhañca kāyikaṃ;

Domanassamupāyāsaṃ, nānābyasanasambhavaṃ.

786.

Iccāturamaniccantaṃ, mahopaddavasaṅkulaṃ;

Bahupaklesupassaṭṭhaṃ, dukkhametanti piṇḍitaṃ.

787.

Iccevaṃ pañcupādāna-kkhandhabheditasaṅgaho;

Attabhāvabhavaratho, hatthamuttaṃva yantakaṃ.

788.

Gatiṭṭhitinivāsesu, saṃsaranto nirantaraṃ;

Cakkenetena yātīti, bhavacakkamidaṃ mataṃ.

789.

Avijjāṇḍaṃ padāletvā, paṭivedhappavattiyā;

Paccayappaccayuppannā, supaṭṭhanti sabhāvato.

790.

Aniccā dukkhanattā ca, bhaṅgavanto bhayāvahā;

Sādīnavāti saṅkhāya, vivaṭṭamabhitiṭṭhati.

791.

Tato sānusayā taṇhā, nirujjhati punabbhave;

Santānaratiyābhāvā, na pakkhandati sandhiyaṃ.

792.

Aviruḷhikabhāvena, tattha vaṭṭavirodhite;

Abhisaṅkhārabhāvena, na pavattanti cetanā.

793.

Paṭisandhipavattīpi, na janenti bhavantare;

Iccāvijjānirodhena, niruddhā kammacetanā.

794.

Paccayatthanirodhena, saṅkhārānaṃ nirodhato;

Viññāṇaṃ janakābhāvā, niruddhamiti vuccati.

795.

Viññāṇādinirodhā ca, nāmarūpādikaṃ tathā;

Dukkhakkhandhassimassevaṃ, nirodhoti pavuccati.

796.

Iti vaṭṭavivaṭṭānaṃ, vasā dvedhā vibhāvito;

Paṭiccasamuppādoti, desitoyaṃ mahesinā.

797.

Sabbasaṅkhatadhammānaṃ , sabbe dhammāpi paccayā;

Janakā cevupatthambhā, saṃvibhattā yathārahaṃ.

798.

Āhacca paccayaṭṭhena, catuvīsatidhā ṭhitā;

Hetālambaṇādhipatānantarasamanantarā.

799.

Sahajātaaññamañña-nissayā copanissayo;

Purejātā pacchājātā-sevanā kammameva ca.

800.

Pākāhārindriyajjhāna-maggaṅgasampayuttakā;

Vippayuttatthi natthi ca, vigatāvigatanti ca.

801.

Pañcātītāva kammaṃ tu, vattamānañca īritaṃ;

Sabbathāpi tayo vuttā, vattamānā tatopare.

802.

Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ;

Ekadhā puna rūpassa, rūpaṃ nāmassa cekadhā.

803.

Paññattināmarūpāni, nāmassa duvidhā dvayaṃ;

Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ.

804.

Niruddhānantarā eva, jāyantānamanantaraṃ;

Nāmadhammāva nāmānaṃ, janakattopakārakā.

805.

Nirantarappavattiyā, anurūpamanantarā;

Anantarapaccayena, paccayoti pakāsitā.

806.

Samanantarabhāvena, tesaṃ te eva paccayā;

Samanantaranāmena, paccayoti pakāsitā.

807.

Atthibhāvāya dhammānaṃ, natthitāyopakārakā;

Natthipaccayanāmena, vuttā te eva tādinā.

808.

Okāsadānabhāvena, vigatāvopakārakā;

Dhammā te eva vuccanti, vigatappaccayoti ca.

809.

Javā paguṇabhāvāya, javānamupakārakā;

Āsevanapaccayoti, niruddhānantarā matā.

810.

Saṃsaṭṭhasahajātānaṃ, sampayogena paccayā;

Sampayuttapaccayoti, nāmā nāmānamīritā.

811.

Icceko vattamāno ca, pañcātītā yathārahaṃ;

Arūpānamarūpā ca, paccayā chabbidhā matā.

812.

Pavatte cittajātānaṃ, kammajānañca sandhiyaṃ;

Rūpānaṃ sahajātāna-marūpānañca tādinā.

813.

Hetubhūtā cha dhammāpi, mūlaṭṭhenopakārakā;

Hetupaccayabhāvena, paccayoti pakāsitā.

814.

Tathā nijjhāyanaṭṭhena, tesamevopakārakā;

Jhānapaccayanāmena, jhānadhammā vibhāvitā.

我來 助您翻譯這段巴利文: 784 對三界所攝之 十二支輪迴, 苦蘊他顯示 以果報為例證。 785 憂愁與悲嘆, 以及身體之苦, 憂惱與苦惱, 種種災難所生。 786 如是常受疾病, 充滿大災禍, 為眾多煩惱所惱, 集此等為苦。 787 如是攝於 五取蘊差別, 自體有之車, 如脫手之機械。 788 于諸趣住處, 相續不斷輪迴, 以此輪而行, 此名為有輪。 789 破除無明殼, 以通達而轉起, 緣及緣生法, 依自性而明顯。 790 無常苦無我, 壞滅而可畏, 了知其過患, 安住于還滅。 791 由此具隨眠之愛, 于再有中滅盡, 因無相續之樂, 不趣入結生。 792 以不生長性, 于彼違背輪迴, 以行的狀態, 諸思不再轉起。 793 結生與轉起, 不再生於他有, 如是以無明滅, 業思得滅盡。 794 以緣義滅盡, 由諸行滅故, 識無能生性, 故說為滅盡。 795 由識等滅盡, 名色等亦然, 如是說此苦蘊 為滅盡。 796 如是依輪迴還滅 的力量分兩種, 此緣起為 大仙所說。 797 一切有為法, 一切法皆為緣, 能生及支援, 如理而分配。 798 以直接緣義, 安立二十四種: 因緣、所緣緣、增上緣、 無間緣、等無間緣。 799 俱生緣、相互緣、 依止緣、親依止緣、 前生緣、後生緣、 重複緣以及業緣。 800 異熟緣、食緣、根緣、禪緣、 道分緣、相應緣、 不相應緣、有緣、無緣, 以及離去緣、不離去緣。 801 五種說為過去, 業說為現在, 其餘一切說 三種為現在。 802 名對名六種, 名對名色五種, 名對色一種, 色對名一種。 803 概念名色對名二種, 二法對二法九種, 如是諸緣 說為六種。 804 滅已無間 對生起者無間, 唯名法對名法 有能生助益。 805 以相續不斷, 隨順無間性, 說為以無間緣 而為緣。 806 以等無間性, 彼等即為緣, 以等無間名 說為緣。 807 對諸法的有性, 為無性所助益, 故彼等說為 無有緣。 808 以給予機會性, 為離去所助益, 彼等諸法即說為 離去緣。 809 速行對熟練性, 助益於速行, 滅已無間者 說為重複緣。 810 對相混俱生者, 以相應為緣, 說名法對名法為 相應緣。 811 如是一現在及 五過去如理, 無色對無色等 說為六種緣。 812 對轉起心生 及業生結生, 色與俱生 無色亦然。 813 六法為因, 以根本義助益, 以因緣性 說為緣。 814 如是以專注義, 對彼等有助益, 禪支諸法顯示為 禪那緣。

815.

Tatheva niyyānaṭṭhena, paccayāti pakāsitā;

Maggapaccayanāmena, maggaṅgā ca mahesinā.

816.

Tesameva ca dhammānaṃ, sahajātāti cetanā;

Kammabyāpārābhāvena, vattamānā ca paccayā.

817.

Kaṭattārūpapākānaṃ, nānakkhaṇikacetanā;

Abhisaṅkhārabhāvena, janakappaccayā matā.

818.

Iccevaṃ duvidhā bhedā, vipphāraṭṭhena cetanā;

Kammapaccayanāmena, paccayoti pakāsitā.

819.

Rūpānaṃ sahajātānaṃ, aññamaññamarūpinaṃ;

Paccayā santabhāvena, vipākā samudīritā.

820.

Ekotītopi cattāro, vattamānāti pañcadhā;

Paccayā nāmadhammāva, nāmarūpānamīritā.

821.

Imassa rūpakāyassa, pacchājātopakārako;

Pacchājātapaccayoti, nāmaṃ rūpānamekadhā.

822.

Sattaviññāṇadhātūnaṃ , cha vatthūni pavattiyaṃ;

Pañcaviññāṇavīthiyā, pañcālambā yathākkamaṃ.

823.

Purejātavisesena, nāmānamupakārakā;

Purejātapaccayoti, rūpaṃ nāmassa cekadhā.

824.

Cittacetasikā dhammā, yaṃ yamārabbha jāyare;

Ālambaṇapaccayoti, sabbametaṃ pavuccati.

825.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Svāyamevālambaṇūpa-nissayoti pakāsito.

826.

Anantarapaccayena, ye dhammā paccayā matā;

Te eva vānantarūpa-nissayoti pakāsito.

827.

Rāgasaddhādayo dhammā, ajjhattamanuvāsitā;

Sattasaṅkhāradhammā ca, bahiddhopanisevitā.

828.

Rāgasaddhādidhammānaṃ, kammaṃ pākānamiccayaṃ;

Pakatūpanissayoti, paṭṭhapesi tathāgato.

829.

Iccevaṃ balavaṭṭhena, nissayenopakārakā;

Upanissayanāmena, paccayoyaṃ tidhā mato.

830.

Rūpārūpaṃ paniccevaṃ, tekālikamakālikā;

Paññatti ceva nāmānaṃ, paccayo duvidho mato.

831.

Ālambādhippatibhūtaṃ, nāmānaṃ garugocaraṃ;

Sahajādhippatīdhammā, sahajānaṃ yathārahaṃ.

832.

Nāmarūpānamicceva-mādhippaccena paccayo;

Adhippatipaccayoti, duvidhā paridīpito.

833.

Sahajā nāmarūpānaṃ, mahābhūtā ca rūpinaṃ;

Paṭisandhikkhaṇe vatthu, nāmānamiti sabbathā.

834.

Sahajātavisesena, dhammānamupakārakā;

Sahajātapaccayoti, tividhevaṃ vibhāvitā.

835.

Arūpino catukkhandhā, mahābhūtā catubbidhā;

Sandhiyaṃ vatthunāmāni, sahajānīti sabbathā.

836.

Upakārapavattā ca, aññamaññassa tādinā;

Aññamaññapaccayoti, vibhattā tividhā matā.

837.

Sattaviññāṇadhātūnaṃ, bhūtopādāyarūpinaṃ;

Sahajātanāmarūpa-dhammānañca yathākkamaṃ.

838.

Vatthu bhūtā catukkhandhā, nissayenopakārakā;

Nissayappaccayo nāma, paccayoti mato tidhā.

839.

Kabaḷīkāro āhāro, rūpakāyassa paccayo;

Arūpino panāhārā, sahajānaṃ yathārahaṃ.

840.

Nāmarūpānamiccevaṃ, yāpanaṭṭhena paccayā;

Āhārapaccayoteva, duvidhevaṃ pakāsito.

841.

Pasādajīvitārūpi-ndriyadhammā yathākkamaṃ;

Pañcaviññāṇupādinna-rūpānaṃ nāmarūpinaṃ.

842.

Sahajātānamicceva-missaraṭṭhena paccayā;

Indriyappaccayoteva, tividhā samudāhaṭo.

843.

Sattaviññāṇadhātūnaṃ, cha vatthūni yathārahaṃ;

Pacchājātā ca kāyassa, cittacetasikā tathā.

844.

Arūpā sahajātānaṃ, rūpānanti matā tidhā;

Vippayuttapaccayoti, vippayogopakārakā.

845.

Sahajātaṃ purejātaṃ, pacchājātañca sabbathā;

Kabaḷīkāro āhāro, rūpajīvitamiccayaṃ.

846.

Atthipaccayasaṅkhāto, paccayo pañcadhā mato;

Vijjamānasabhāvena, paccayaṭṭhā yathārahaṃ.

我來幫您直譯這段巴利文: 815 同樣以出離義, 說為緣, 大仙說道分為 道緣。 816 對彼等諸法, 俱生思及 正在造作的思 以業用為緣。 817 對所造色與異熟, 異時的思 以行為性 說為能生緣。 818 如是思以二種差別, 以擴充套件義, 以業緣之名 說為緣。 819 對俱生諸色, 相互無色法, 以寂靜性為緣, 說為異熟。 820 一過去及四現在, 如是五種, 唯名法對名色 說為緣。 821 對此色身, 後生有助益, 後生緣對諸色 說為一種。 822 對七識界, 轉起時六處, 五識路中 次第五所緣。 823 以前生差別, 助益於名法, 前生緣即色 對名一種。 824 心與心所法, 緣何而生起, 一切此等說為 所緣緣。 825 以何所緣為重, 名法得轉起, 此即顯示為 所緣增上緣。 826 諸法以無間緣 說為緣者, 即說為 無間增上緣。 827 貪信等諸法, 內在所熏習, 有情行法等, 外在所親近。 828 貪信等諸法, 業對異熟等, 如來安立為 自然增上緣。 829 如是以力強義, 依止而助益, 增上緣之名, 說為三種。 830 色無色如是, 三世及離世, 概念對名法, 說為二種緣。 831 成為所緣增上, 名法重所緣, 俱生增上諸法, 對俱生如理。 832 如是對名色, 以增上為緣, 增上緣說為 二種顯示。 833 俱生對名色, 大種對色法, 結生剎那心所依處 對名法等一切。 834 以俱生差別, 助益諸法, 俱生緣如是 顯示為三種。 835 無色四蘊, 四種大種, 結生心所依處與名, 一切為俱生。 836 以助益而轉起, 相互如是, 相互緣分別 說為三種。 837 對七識界, 大種所造色, 俱生名色 諸法次第。 838 心所依處大種四蘊, 以依止義助益, 依止緣之名 說為三種緣。 839 段食為 色身之緣, 無色諸食對 俱生如理。 840 如是對名色, 以資養義為緣, 食緣如是 顯示為二種。 841 凈色命根色 根諸法次第, 對五識所執受 色及名色。 842 如是對俱生, 以自在義為緣, 根緣如是 說為三種。 843 對七識界, 六處如理, 後生對身, 心與心所。 844 無色對俱生 諸色說三種, 離系緣即 以離系助益。 845 俱生前生及 後生一切, 段食及 色命根等。 846 說為有緣者, 說為五種緣, 以存在自性 如理為緣義。

847.

Te evāvigatā hutvā, vattamānopakārakā;

Avigatapaccayoti, sugatena vavatthitā.

848.

Aṭṭhevaṃ vattamānāni, nāmarūpāni paccayā;

Sabbatthādhippatī cāti, navadhā nāmarūpinaṃ.

849.

Itthamuddiṭṭhaniddiṭṭhā, paṭṭhānanayasaṅgahā;

Kusalākusalādīhi, suvibhattā mahesinā.

850.

Paññattināmarūpānaṃ, vasena tividhā ṭhitā;

Paccayāti pakāsenti, catuvīsati paṇḍitā.

851.

Paññatti paññapīyattā, paññāpetīti ca dvidhā;

Nāmarūpavinimuttā, paññattā tādinā kathaṃ.

852.

Bhūtapariṇāmākāramupādāya tathā tathā;

Bhūmipabbatapāsāṇatiṇarukkhalatādayo.

853.

Sambhārākāramārabbha, sannivesavisesitā;

Yānagāmavanuyyānakaṭasārapaṭādayo.

854.

Kārakavedakākāraṃ, viññattindriyalakkhitaṃ;

Khandhapañcakamāhacca, maccāsurasurādayo.

855.

Candādāvaṭṭanādīhi, disākālādisammuti;

Pārampariyakādīhi, jātigottakulādayo.

856.

Taṃtaṃkriyādibhedehi, paññattā kathinādayo;

Taṃtaṃkalāpāsamphuṭṭhā, kūpākāsaguhādayo.

857.

Taṃ taṃ nimittamārabbha, cintayantassupaṭṭhitā;

Kasiṇādikavohārā, bhāvanāmayagocarā.

858.

Pubbopalabbhābhāvena, kasiṇugghāṭimādayo;

Nirodhā ca samāpatti, visesābhāvalakkhitā.

859.

Iti taṃ tamupādāya, samaññātā tathā tathā;

Saṅkhā samaññā paññatti, vohāroti pakāsitā.

860.

Ālambaṇaṭṭhākārena, santābhāvepi vatthuto;

Cintāvohāranipphannā, atthacchāyāva bhāsinī.

861.

Paññāpīyattāpaññatti, nāmāyamiti bhāsitā;

Upādāya ca paññatti, sā evopanidhāya ca.

862.

Paññatti paññāpanato, paṇḍitehi pakāsitā;

Avijjamānā paññatti, vijjamānātipi dvidhā.

863.

Lokavohārikaṭṭhena, paññattaṃ paramatthato;

Avijjamānametāya, paññāpenti yadā tadā.

864.

Avijjamānapaññatti, vijjamānaṃ yadā puna;

Paññāpenti tadā esā, vijjamānanti vuccati.

865.

Itthaṃ paññattidhammañca, sammatatthavisesato;

Bhāvadhammañca rūpādi-salakkhaṇavisesato.

866.

Paññāpetīti paññatti, nāmāyamiti bhāsitā;

Yā nāmaṃ nāmakammādināmena samudīritā.

867.

Sā evāvijjamānena-vijjamānādibheditā;

Itthisaddo chaḷābhiñño, rājaputto tu bhāsitā.

868.

Kriyānimittatthayoga-ruḷhijātopacārikā;

Sambandhopacayāvatthā, saṇṭhānāpekkhitā tathā.

869.

Devadattotha medhāvī, vedanā candimā tathā;

Khattiyo narasīho ca, bhātā lohitakaṃ yuvā.

870.

Kuṇḍalaṃ dussamiccevamādibheditasaṅgahā;

Sammatatthasabhāvesu, vohārākāralakkhitā.

871.

Sāyaṃ yādicchakānvatthasaṅketakkhaṇasambhavā;

Vohāratthavisesena, ñeyyākārānusārinī.

872.

Vacīghosānusārena, sotaviññāṇavīthiyā;

Pavattānantaruppanna-manodvārassa gocarā.

873.

Atthā yassānusārena, viññāyanti tato paraṃ;

Sammatā ca sabhāvā ca, pubbasaṅketabhāgino.

874.

Yāyaṃ vālambaṇākāravisese paṭidissati;

Vedanādivacīghosaṃ, sabhāvānugacetaso.

875.

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā;

Vacīviññattisahito, saddo evāti kecana.

876.

Itthaṃ paññattidhammāti, vuttaṃ paññattikadvayaṃ;

Tathādhivacanā dhammā, niruttīti ca tādinā.

877.

Avisaṃvādakaṭṭhena, lokavohārasādhakaṃ;

Samaññāsaccamiccevaṃ, ācikkhanti vicakkhaṇā.

我來幫您直譯這段巴利文: 847 彼等即不離去, 現在而助益, 善逝安立為 不離去緣。 848 如是八現在, 名色為緣, 一切增上等, 對名色為九種。 849 如是列舉解說, 發趣法之攝, 由大仙善分別 善不善等。 850 依概念名色, 安立為三種, 智者說此等 為二十四緣。 851 概念有所施設、 能施設二種, 離名色外的 概念如何? 852 依大種變化相, 如是種種, 地山巖石 草樹藤等。 853 依資具形相, 由安置差別, 車鄉林園 籬笆布等。 854 依作者受者相, 以表色根為相, 攝取五蘊, 眾生阿修羅天等。 855 由月等執行等, 方位時間等假立, 由相續等, 種姓家族等。 856 由彼彼作業等差別, 施設功德等, 由彼彼聚集所觸, 井虛空洞等。 857 緣彼彼相而 思惟所現, 遍處等言說, 修所成境。 858 因先所得性空, 遍處除去等, 滅盡等定, 以無殊勝為相。 859 如是依彼彼, 種種假立, 稱為名言概念 言說等。 860 以所緣處相, 雖無實體性, 由思惟言說所成, 如義之影像顯現。 861 所施設概念, 說為此名, 所依概念 即是所近依。 862 智者說概念 由於施設, 分為非實有概念 實有概念二種。 863 依世間言說義, 由勝義而施設, 當以此施設 非實有時。 864 當以非實有概念 施設實有時, 此時說它 為實有概念。 865 如是概念法 由世俗義差別, 實法由色等 自相差別。 866 說此名為 能施設概念, 即以名、命名等 之名所說。 867 此即分為 非實有實有等, 說如女人之聲、六通、 王子等。 868 作業、相、義結合、 慣用、種姓、譬喻、 關聯、積集、處所、 形狀所觀等。 869 提婆達多、智者、 受、月亮、 剎帝利、人獅、 兄弟、紅色、青年。 870 耳環、布等 如是差別所攝, 於世俗義自性中 以言說相為相。 871 此隨欲求義 約定剎那所生, 以言說義差別 隨知相而行。 872 隨語音聲 耳識路中, 轉起無間生起 意門之境。 873 隨此而後 諸義得知, 世俗與自性 為先約定所共。 874 此即于所緣相 差別中顯現, 隨受等語音 自性隨行心。 875 此應知為概念, 由世間約定所成, 有說即是 語表俱聲。 876 如是所說 概念二種, 如是稱為增語法、 言說等。 877 以不虛妄義, 成就世間言說, 智者如是說為 世俗諦。

878.

Satthā yaṃ paramatthamuttamaguṇo nāmañca rūpanti ca,

Dvedhākāsi sabhāvadhammakusalo nibbijjha dhammantaraṃ;

Vohāratthavisesañeyyamaparaṃ byākāsi paññattito,

Āraddhaṃ kamato mayevamakhilaṃ taṃ suṭṭhu niṭṭhāpitaṃ.

879.

Yaṃ dhammaṃ dhammarājā niratikamabhisambodhi maggena buddhā,

Katvā kaṇḍambamūle paramamanupamaṃ pāṭihīraṃ khaṇena;

Pātvākā tattha patvā puravaragaṇamullāpalāvaṇṇaraṃsi,

Tatthādāyatthasāraṃ kathitamaticiraṃ ṭhātu pāṭhānukūlaṃ.

Iti nāmarūpaparicchede sabbasaṅgahavibhāgo nāma

Sattamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Abhidhammaparamatthavibhāgo.

  1. Aṭṭhamo paricchedo

Kasiṇāsubhavibhāgo

880.

Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ;

Nāmarūpaṃ pariggayha, paṭipajjitumīhato.

881.

Bhāvanā duvidhā tattha, samatho ca vipassanā;

Samatho duvidho tattha, paritto ca mahaggato.

882.

Upacāramanuppatto, parittoti pavuccati;

Mahaggatappanāpatto, samatho lokiyo mato.

883.

Kasiṇāni dasāsubhā, dasadhānussatī tathā;

Appamaññā ca saññā ca, vavatthāruppakāni ca.

884.

Kammaṭṭhānāni tatthāhu, cattālīsa vicakkhaṇā;

Yatthānuyogaṃ kubbantā, bhāventi samathadvayaṃ.

885.

Taṃ payogavisuddhena, patvānopāyasampadaṃ;

Ajjhāsayaṃ visodhetvā, bhāvetabbanti bhāsitaṃ.

886.

Kathaṃ karonto cārittaṃ, vārittañca vivajjiya;

Pātimokkhaṃ samādāya, saddhāya paripūraye.

887.

Paṭisaṅkhāya sodhetvā, chadvāresu malāsavaṃ;

Chaḷindriyāni medhāvī, satārakkhena gopaye.

888.

Pāpakājīvanissaṅgo, kuhakācāranissaṭo;

Ājīvaṃ parisodheyya, pahitatteṭṭhisuddhiyā.

889.

Idamatthitamārabbha, paṭisaṅkhāya yoniso;

Paññavā sampajaññena, paribhuñjeyya paccaye.

890.

Saṃvaraṃ pātimokkhe ca, sīlamindriyasaṃvaraṃ;

Ājīvapārisuddhiñca, tathā paccayanissitaṃ.

891.

Samādāya catuddheva-madhiṭṭheyya tato paraṃ;

Tasseva parivārāya, dhutaṅgāni yathārahaṃ.

892.

Paṃsukūlikamaṅgaṃ ti-cīvaraṃ cīvarāyugaṃ;

Piṇḍapātikamaṅgañca, sapadānikamuttamaṃ.

893.

Khalupacchābhattikaṅgaṃ, dhutaṅgaṃ pattapiṇḍikaṃ;

Ekāsanikamiccevaṃ, pañcadhā bhojane ṭhitaṃ.

894.

Āraññikaṃ yathāsantha-

Tikaṅgaṃ rukkhamūlikaṃ;

Abbhokāsikasosāni-

Kaṅgā nesajjikaṃ tathā.

895.

Cha senāsanamārabbha, dhutaṅgānīti terasa;

Kappiyepi ca loluppa-samācāravimuttiyā.

896.

Sāmīcipaṭipattīti , katvā sallekhavuttiyā;

Paccayattayamāhacca, paññattāni mahesinā.

897.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Pūretvāna visuddhevaṃ, payogaparisuddhiyā.

898.

Tato paṇidhisampanno, bhāvanāya visārado;

Upāyaṃ paṭipādeyya, pavivekarato kathaṃ?

899.

Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasa.

900.

Chetvāna nipako yogī,

Palibodhe yathārahaṃ;

Nirālayo nirārambho,

Papañcopasame rato.

901.

Piyaṃ garuṃ bhāvaniyaṃ, vattāraṃ vacanakkhamaṃ;

Kattāramatigambhīrakathaṃ ṭhānaniyojakaṃ.

902.

Bahussutaṃ guṇavanta-māgammācariyaṃ budho;

Khamo padakkhiṇaggāhī, niyyātattuju bhadrako.

903.

Ārādhetvāna gaṇheyya, taṃ kammaṭṭhānadāyakaṃ;

Kammaṭṭhānaṃ parikkhitvā, cariyārahamattano.

我來幫您直譯這段巴利文: 878 具最上功德的導師,將名與色, 分為二種,善巧通達諸法自性; 另外依概念解說言說義差別所知, 我如是依次完成此無餘之說。 879 法王以道無障礙現證之法, 剎那間于甘菴婆樹下現最上無比神變, 顯現到達最勝城中放金光芒, 愿彼處所說義理精要長住隨順教法。 如是名色差別論第七品 總攝分別品完畢。 名色差別論一切 勝義法分別完畢。 第八品 遍處不凈分別 880 從此我將宣說, 最上修習之法; 為欲遍知名色, 而修習者。 881 修習有二種, 止與觀; 其中止二種, 小與大。 882 達近行定者, 說為小; 達大種安止, 說為世間止。 883 十遍處十不凈, 十隨念亦然, 無量想及 差別無色等。 884 智者說其中 有四十業處; 隨順修習者, 修二種止。 885 說應以清凈加行, 獲得方便具足, 清凈意樂后 而修習。 886 如何行持應行, 遠離不應行, 受持別解脫, 以信圓滿。 887 以觀察清凈 六門垢漏, 智者以正念 護六根。 888 遠離邪命, 離誑行, 以正直清凈意 凈化活命。 889 為此義利, 如理觀察, 具慧正知 受用資具。 890 別解脫律儀、 根律儀戒、 活命遍凈戒, 資具依止戒。 891 受持此四種后, 應住立於此, 為護持此等, 隨宜頭陀支。 892 糞掃衣支、 三衣、衣對、 乞食支及 次第乞食支。 893 時後不食支、 一缽食支、 一座食支,如是 住立食五支。 894 阿蘭若住支、隨處住支、 樹下住支、露地住支、 冢間住支、常坐支。 895 依住處六種, 頭陀支十三; 為離貪著與 放逸行故。 896 為正行故, 以節儉而活; 大仙依三資具 而施設。 897 四遍凈戒, 以頭陀支圍繞, 如是圓滿清凈, 以加行清凈。 898 具足志願者, 善巧于修習, 如何好遠離, 修習方便? 899 住處與俗家、利養、 眾伽與第五作業、 旅途、親屬、病痛、 經典、神通等十種。 900 智者瑜伽師, 如理斷諸纏, 無依無事業, 樂息諸戲論。 901 可愛可敬可修, 能說忍言語, 能行說甚深法, 善置於處所。 902 智者親近多聞、 具德阿阇黎, 忍辱隨順、正直、 純善而自歸。 903 親近后應從彼, 受取業處, 觀察業處, 適合自己行性。

904.

Rāgo doso ca moho ca,

Cariyā tīhi paṇḍitā;

Saddhābuddhivitakkehi,

Chabbidhā ca vibhāvayuṃ.

905.

Rāgussannassa sappāyā, koṭṭhāsāsubhabhāvanā;

Dosussannassappamaññā, nīlādi ca catubbidhā.

906.

Vitakkaṃ mohussannānaṃ, ānāpānaṃ pakāsitaṃ;

Cha saddhācaritassāhu, buddhānussatiādayo.

907.

Maraṇopasamāsaññāvavatthānāni buddhino;

Sesāni pana sabbesaṃ, tatthāpi kasiṇaṃ budhā.

908.

Vitakkapakatikassa, parittaṃ mohacārino;

Mahantamiti sappāyaṃ, gahetvāna tato paraṃ.

909.

Mahāvāsaṃ navaṃ jiṇṇaṃ, panthasoṇḍikasantikaṃ;

Paṇṇapupphaphalākiṇṇaṃ, bahusammānapatthitaṃ.

910.

Sīmantadārunagara-kkhettapaccantanissitaṃ;

Visabhāgamasappāyaṃ, paṭṭanaṃ mittadullabhaṃ.

911.

Ṭhānāniṭṭhārasetāni, parivajjeyya paṇḍito;

Seveyya bhāvanāyoggaṃ, senāsanamatandito.

912.

Nātidūraṃ nāccāsannaṃ, appasaddamanākulaṃ;

Gamanāgamanasampannaṃ, appaḍaṃsānupaddavaṃ.

913.

Akicchapaccayuppādaṃ , lajjībhikkhugaṇocitaṃ;

Vivekaṭṭhānabahulaṃ, bahussutanisevitaṃ.

914.

Appabhayaṃ nirāsaṅkaṃ, appadosaṃ mahāguṇaṃ;

Vihāramanusevanto, tattha nissaṅgacetasā.

915.

Tato kesanakhaccheda-rajanādimasesato;

Khuddakaṃ palibodhañca, chinditvāna yathārahaṃ.

916.

Āvāsaṃ gocaraṃ bhassaṃ, puggalaṃ bhojanaṃ tathā;

Vajjentotumasappāyaṃ, iriyāpathamattano.

917.

Sevanto satta sappāye, te evāti padhānavā;

Bhāvanūpāyasampanno, vūpakaṭṭho rahogato.

918.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Pariyuṭṭhānanibbindo, sodheyyajjhāsayaṃ kathaṃ.

919.

Appassādā mahādukkhā, kāmā hi kaṭukapphalā;

Dussaṃhārā durārakkhā, bahvādīnavasaṇṭhitā.

920.

Aṭṭhikā khajjamānāva, vighātāya pabhijjitā;

Gayhantattavadhāyete, maṃsapesīva pakkhibhi.

921.

Paṭivāte tiṇukkāva, pariggāhakadāhino;

Aṅgārakāsusaṅkāsā, sabbaṅgaparitāsakā.

922.

Supine paribhuttāva, nālaṃ kassaci tittiyā;

Na tu kassaci accantā, alaṅkārāva yācitā.

923.

Chajjantā phalarukkhāva, paṭipannapabhañjino;

Asisūnūpamā nicca-madhikoṭṭenti pāṇino.

924.

Sattisūlūpamā daḷhaṃ, taṇhāsallānuvedhino;

Ghorānatthavisākiṇṇā, kaṇhasappasirūpamā.

925.

Sabbāsavaparikliṭṭhā , sabbāsaṃklesavatthukā;

Gammā ca capalā nīcā, puthujjanamamāyitā.

926.

Bahusādhāraṇā cete, sapattajanapatthitā;

Mahopaddavupayaṭṭhā, bahvāyāsā bhayāvahā.

927.

Mahārambhasamāraddhā, khippākāravidhaṃsino;

Sokasallaṃ pavesentā, vigacchanti suve suve.

928.

Nālaṃ kassaci tāṇāya, nālamassāsanāya ca;

Avisāsaniyāvassaṃ, kitavā mārakiṃkarā.

929.

Sattānamupaghātāya , madhurākāranimmitā;

Rakkhasī viya santāna-māvisanti manoharā.

930.

Āviṭṭhā yehi dummedhā, byasanāhitasambhavā;

Vipallāsaparābhūtā, byāpajjantā vihaññare.

931.

Cetosaṅkapparacitā, nandirāgopasevanā;

Madhulittāsidhārāva, byāpārenopasevitā.

932.

Manoramasubhākārā, piyarūpopalambhino;

Mittamukhaṃ sapattāva, vañcayanti mahājanaṃ.

933.

Vañcitā yehi dummedhā, sabbasampattidhaṃsitā;

Khemamaggā paribbhaṭṭhā, dhārenti vadhamattano.

934.

Virūparūpākārena, nimmathentā palobhino;

Abhāvitānaṃ bālānaṃ, mānasaṃ nihanantime.

我來幫您直譯這段巴利文: 904 貪慾瞋恚與愚癡, 智者說為三種行; 以信慧與尋思, 分別為六種。 905 對貪增盛者適宜, 修習諸不凈部分; 對瞋增盛者無量, 及青等四種。 906 說尋思與入出息, 適於癡增盛者; 說六種適於信行者, 始於佛隨念。 907 死念、寂止想、 差別想適於慧者; 智者說其餘一切, 尤其是遍處。 908 對尋思性者小所緣, 對愚癡行者大所緣, 如是取適宜后, 更進一步。 909 大精舍、新舊、 近路旁酒店、 遍佈花果葉、 眾人多敬重。 910 依近邊界木材城、 田地邊境、 不宜異性、港口、 難得善友處。 911 智者應遠離 此十一處所; 不懈怠親近 適於修習住處。 912 不太遠不太近、 少聲響無擾亂、 往來便利、 少蟲害無災難。 913 資具易得、 有慚愧比丘眾、 多寂靜處所、 多聞者所親近。 914 少怖畏無疑慮、 少過患大功德; 無執著心 親近精舍。 915 然後剪髮甲、 染衣等一切; 如理斷除 小小牽掛。 916 住處、行處、談話、 人士及飲食, 遠離不適宜者, 隨自威儀。 917 精進者親近 此七種適宜; 具足修習方便, 遠離獨處。 918 見諸欲過患, 見出離寂靜, 厭離纏縛, 如何清凈意樂? 919 諸欲少味多苦, 果報實為辛辣; 難以積集難護持, 住立多過患。 920 如被啃食骨頭, 破碎生憂惱; 如鳥取肉團, 執取即自害。 921 如逆風持火把, 燒害執持者; 如炭火深坑, 遍燒一切分。 922 如夢中所受用, 不能令人滿足; 如借來裝飾, 不能永久屬己。 923 如果樹之枝條, 折斷正取果者; 如劍鋸般恒常, 切割諸有情。 924 如劍矛堅固, 貫穿愛慾箭; 遍佈可怕災禍, 如黑蛇之頭。 925 為一切漏所惱, 一切染污事, 低劣不穩重, 為凡夫所愛。 926 此等為眾共, 為敵人所求, 立近大災難, 多苦惱可畏。 927 有大事業所起, 速壞諸作為, 送入憂箭, 日日消逝。 928 不能作任何護, 不能作安慰, 必定不可信賴, 如魔羅僕從。 929 為害眾生故, 化現甜美相, 如羅剎女入 相續奪人心。 930 愚者為其所執, 生起諸災禍, 為顛倒所敗, 瞋恚而受苦。 931 由心思所積集, 親近喜貪, 如涂蜜劍刃, 以害意親近。 932 具可意妙相, 現為可愛形, 如敵現友顏, 欺誑眾生。 933 愚者為其欺詐, 破壞一切成就, 墮離安穩道, 持自害命。 934 以醜惡形相, 攪擾誘惑, 終將毀壞 未修愚者心。

935.

Yattha rāgasallaviddhā, salleneva vane migā;

Tattha tatthānudhāvantā, vipphandanti nirantaraṃ.

936.

Mamaṃkārena vuḍḍhantā, ghoramāsīvisaṃ yathā;

Vissaṭṭhā bhogadhammesu, assādenti aviddasu.

937.

Anayabyasanāyete , vasī kubbanti pāṇino;

Vicittākārasaṇṭhānā, pisācanagaraṃ yathā.

938.

Anatthāvahitā bālā, vāguraṃ nāvabujjhare;

Tattheva paṭivamanti, yathā haññanti mucchitā.

939.

Sīghavāhī mahoghoyaṃ, klesavaṭṭaṃ mahabbhayo;

Sakaṇṭakañca gahanaṃ, paṅkova duratikkamo.

940.

Cetosaṃmohanaṭṭhānaṃ, pamādapaṭisandhitaṃ;

Ohāri sithilaṃ cetaṃ, duppamuñcañca bandhanaṃ.

941.

Jālaṃva vitthataṃ loke,

Mārapāso samoḍḍito;

Pañjaraṃ cārako ceso,

Sattānamanayāvaho.

942.

Yatthānurāgasambaddhā, paliguṇṭhitasāyino;

Makkaṭālepabaddhāva, nitthunanti vighātino.

943.

Baḷisaṃvāmisacchannaṃ, savisaṃ viya bhojanaṃ;

Migaluddanivāpova, vināsāya samoḍḍitā.

944.

Mīnakā vaṅkagiddhāva, ye gilitvā puthujjanā;

Ghoraṃ maccumukhaṃ patvā, socantāpāyabhāgino.

945.

Pāpakkhettamidaṃ ṭhānaṃ, micchālobhanisevanaṃ;

Duccarītaṅkurārohaṃ, apāyaphalapūraṇaṃ.

946.

Ajjhositā panettha ca, lobhamucchāvidāhino;

Kodhūpanāhajalitā, issāmaccheradhūpitā.

947.

Sārambhāyudhasannaddhā, vipphurantā manorathā;

Ābandhicchā mahākacchā, ṭhanti lokavipattiyā.

948.

Avajjaṃ natthi etesa-makattabbaṃ na vijjati;

Sammuṭṭhasaccatā tesu, na patiṭṭhāti sādhutā.

949.

Paropaghātābhiratā, dayādhammaparammukhā;

Sabbasattesvavissāsī, sabbattha parisaṅkitā.

950.

Bhayasantāsabahulā, sabbānatthānusārino;

Sādhentā caturāpāyaṃ, pāpakammapurakkhakā.

951.

Mahāsaṅkaṭupabyuḷhā, palibodhaparipphuṭā;

Haññanti dukkhadhammehi, kāme bālā bhavepare.

952.

Tato maccunirāsaṅkā, khiḍḍārativimohitā;

Kimpakkamiva bhakkhantā, rammakāravirodhino.

953.

Gāmasūkarapotāva, kāmāsucipariplutā;

Camarīkatakammantā, asmiṃ loke palobhitā.

954.

Khajjamānā kilesehi, kimīhiva nirantaraṃ;

Parihāniṃ panaññāya, parivārenti mucchitā.

955.

Tato jarāhi santattaṃ, yobbanañcopamuyhati;

Kāmā ca parihāyanti, jīvitañcoparujjhati.

956.

Paraṃ pamādābhivaṭṭhā, pāpaklesamahodakā;

Tato taṇhānadī pūrā, pāpetāpāyasāgaraṃ.

957.

Idhalokapariccattā, paralokatthadhaṃsitā;

Gaṅgākuṇapakākāva, senti sokaparāyaṇā.

958.

Iccattatthaṃ paratthañca, sattā kāmanibandhanā;

Viddhaṃsetvā vinassanti, idha ceva parattha ca.

959.

Iti sādīnavā kāmā, ghorā sālasilūpamā;

Yattha bālā visīdanti, natthi saṅgo vijānataṃ.

960.

Itthaṃ kāmabhayaṭṭānaṃ, sikkhattayamanuttaraṃ;

Samācikkhi vimokkhāya, nekkhammamiti cakkhumā.

961.

Sabbāsavavighātāya, paṭipatti anuttarā;

Antadvayamanāgamma, majjhimāyaṃ pakāsitā.

962.

Sabbadukkhasamugghātī, visuddhi paramuttamā;

Vijjācaraṇasampatti, sabbasampattisādhikā.

963.

Puññakkhettamidaṃ ṭhānaṃ, tapokammanisevanaṃ;

Saddhāsīlaṅkurārohaṃ, sampattiphalapūraṇaṃ.

964.

Klesacārakamokkhāya , dvārametamanuttaraṃ;

Mahoghuttaraṇaṃ kullaṃ, sotthi pārimapāpakaṃ.

965.

Pāpacoravighātāya, khemamaggo anuttaro;

Akaṇṭako agahano, uju sabbhi pavedito.

我來幫您直譯這段巴利文: 935 如林中鹿 為愛箭所射, 處處奔馳, 不斷掙扎。 936 以我執增長, 如可怕毒蛇, 愚者于諸欲, 味著而放縱。 937 此等令眾生, 陷入不幸災難, 如種種形相, 惡魔之城。 938 愚者不覺知, 此中有陷阱, 迷醉其中, 再三返回傷害。 939 此急流大暴流, 煩惱輪大可畏, 如多刺叢林, 如泥難越渡。 940 令心迷亂處, 與放逸相續, 此鬆弛之心, 難解之束縛。 941 如網遍佈世間, 魔羅所設陷阱, 此如牢獄籠, 導眾生不幸。 942 於此貪著繫縛, 纏繞而躺臥, 如繫縛獼猴, 悲嘆受傷害。 943 如鉤藏餌食, 如有毒飲食, 如獵人撒餌, 為毀滅所設。 944 如魚貪鉤者, 凡夫吞食已, 至可怖死門, 悲傷墮惡趣。 945 此處為惡田, 親近邪貪慾, 生長惡行芽, 結惡趣之果。 946 耽著於此中, 貪癡所燒惱, 瞋恨所燃燒, 嫉妒所薰染。 947 執持忿怒武器, 心願四處飛散, 繫縛慾望重擔, 立於世間毀滅。 948 于彼等無惡不作, 無不當為之事, 于彼等忘失真實, 善法不得安立。 949 樂於害他人, 背離悲憫法, 不信任眾生, 處處起疑慮。 950 多諸怖畏恐懼, 隨順一切災禍, 成就四惡趣, 以惡業為先。 951 充滿大險難, 遍佈諸障礙, 愚者於後有, 為諸苦法所害。 952 於是不畏死, 迷於嬉戲樂, 如食毒果者, 違逆可意事。 953 如村中小豬, 沉溺諸欲垢, 如野牛所作, 迷戀於此世。 954 如蟲不斷地, 為煩惱所食, 不知其衰退, 迷醉而圍繞。 955 於是為老所惱, 青春亦迷惑, 諸欲漸衰退, 壽命亦止息。 956 為放逸淹沒, 惡煩惱大水, 充滿愛慾河, 導至惡趣海。 957 捨棄此世利, 破壞後世義, 如恒河死屍, 臥于憂愁趣。 958 如是眾生為 欲愛所繫縛, 破壞自他利, 此世他世滅。 959 如是諸欲過患, 可怖如劍戟, 愚者沉溺處, 智者無執著。 960 如是為欲所怖者, 具眼者為解脫, 說此無上三學, 即是出離。 961 為斷一切漏, 此無上行道, 不墮兩邊而行, 說此中道。 962 斷除一切苦, 最上清凈道, 明行具足成就, 成就一切利。 963 此處為福田, 修苦行業處, 生長信戒芽, 圓滿功德果。 964 此無上之門, 出煩惱牢獄, 渡大暴流筏, 安穩達彼岸。 965 為斷惡賊故, 無上安穩道, 無刺無叢林, 正直善者說。

966.

Mahābandhanamokkhāya,

Abbhuto jinaghosito;

Palibodhapariccāgo,

Abbhokāso alepano.

967.

Saṅgapaṅkasamuttāro, ganthānaṃ viniveṭhanaṃ;

Taṇhādāsabyanitthāro, seribhāvo sukhāvaho.

968.

Sabbayogavisaṃyogo, sabbasokanirundhano;

Sabbālayavisaṅkhāro, sabbadukkhaviniggamo.

969.

Mārapāsasamucchedī, pattametamanuttaraṃ;

Mohandhakāraviddhaṃsī, vijjālokavirocano.

970.

Abyāpajjamidaṃ ṭhāna-mabhayaṃ nirupaddavaṃ;

Tapokammānamokāso, māracakkhuvimohano.

971.

Sabbasantāpaharaṇamidaṃ sītaṃva candanaṃ;

Nimmalaṃ dhammasalilaṃ, saṃklesamalasodhanaṃ.

972.

Saṃsārasetu suhatā, bodhipakkhiyapatthatā;

Sokasallasamuddhārī, yantaṃ sukatayojitaṃ.

973.

Cittātaṅkasamuddhaṃsī, paribhogasukhosadhaṃ;

Lokāmisānaṃ vamanaṃ, cetodosavirecanaṃ.

974.

Accantatittikāraṇamīrenti dhammabhojanaṃ;

Pipāsaharaṇaṃ pānaṃ, vimuttirasapesalaṃ.

975.

Vaṇṇakittisugandhāya , guṇamālā suganthitā;

Pāpakopīnavasanaṃ, hirottappavicittitaṃ.

976.

Accantaparisuddho ca, saddhammaratanāvali;

Ariyānamalaṅkāro, anupāyi siriṅkaro.

977.

Cintānaṃ dunnimittānamidaṃ santikaraṃ paraṃ;

Vipattipaṭighātāya, parittamidamuttamaṃ.

978.

Antarāyavināsāya, maṅgalaṃ jinadesitaṃ;

Micchāgāhavimokkhāya, sotthi sambuddhabhāsitā.

979.

Anivatti ca paccakkhamāvenikamabhāriyaṃ;

Amatosadhamaccantamajarāmarasādhanaṃ.

980.

Yametaṃ samadhiṭṭhāya, sambodhittayamuttamaṃ;

Papponti sabbasampattiguṇapāramipūritaṃ.

981.

Sabbākāravaropeta-metaṃ nekkhammasammataṃ;

Sīlagambhīraparikkhaṃ, dhutaṅgoditatoraṇaṃ.

982.

Samādhivīthivitthinnaṃ, satipākāragopuraṃ;

Saddhāsamiddhisamphullaṃ, paññāpāsādasobhitaṃ.

983.

Sammājīvadhajaṃ rammaṃ, hirottappapaṭicchadaṃ;

Vimuttāmatasambhogaṃ, veneyyajanasevitaṃ.

984.

Abhejjaṃ pāpaverīhi, puraṃ sugatamāpitaṃ;

Anītimanupasaggaṃ, paṭipannā mahesayo.

985.

Paramassāsasampattā , paripuṇṇamanorathā;

Sabbasaṅgamatikkamma, nikkhantā akuto bhayā.

986.

Sammadatthamabhiññāya, maccudheyyapahāyino;

Sabbadukkhoghanittiṇṇā, pāraṃ gacchanti paṇḍitā.

987.

Iti sabbaṅgasampannaṃ, mahesigaṇasevitaṃ;

Nekkhammaṃ kāmanikkhantaṃ, saddhammapathamuttamaṃ.

988.

Virādhenti parābhūtā, mucchitā yena dujjanā;

Taṃ pāpasamudācāraṃ, pariyuṭṭhānamabravuṃ.

989.

Cetonīvaraṇaṃ cetaṃ, paññācakkhunirodhanaṃ;

Sīlopaghātakaraṇaṃ, cittavikkhepasaṅgamo.

990.

Ayasānaṃ padaṭṭhānaṃ, guṇatejavināsanaṃ;

Sabbasampattidahanaṃ, caturāpāyasādhakaṃ.

991.

Sabbāsavamalopeto, sabbopaklesasañcayo;

Pāpayakkhasamo ceso, dosāsīvisasaṅgamo.

992.

Pamādapathamakkantaṃ, amittagaṇasaṅgamaṃ;

Mahabbhayasamuṭṭhānaṃ, mahābyasanasaṅkaraṃ.

993.

Apāyadukkhamāruḷhaṃ, ahitāvahitaṃ padaṃ;

Sabbānatthakaraṃ ghoraṃ, sabbadukkhavidhāyakaṃ.

994.

Dhiratthu pāpadhammānaṃ, sabbakalyāṇahāyinaṃ;

Laddhāpi khaṇasampatti, dullabhā yehi nāsitā.

995.

Tesaṃ hi samudācāro, dullabhaṃ buddhasāsanaṃ;

Samuddhaṃseti asani, yathā ratanapabbataṃ.

996.

Saddhammadhanacorā te, nekkhammapatibandhakā;

Paṭipattiṃ vilumpantā, palibundhanti pāṇino.

我來幫您直譯這段巴利文: 966 為解大束縛, 勝者所宣說不可思議法, 舍離諸障礙, 如虛空無染。 967 超越執著泥沼, 解開諸結, 度脫愛慾奴役, 得自在安樂。 968 離一切軛, 止息一切憂, 舍一切住著, 出離一切苦。 969 斷魔羅羅網, 達此無上境, 破除愚癡暗, 智慧光明照。 970 此處無瞋害, 無怖無災難, 修行業處所, 令魔眼迷惑。 971 除一切熱惱, 如清涼旃檀, 無垢法水流, 洗凈染污垢。 972 善斷輪迴橋, 鋪設覺支道, 拔除憂愁箭, 善作之機輪。 973 除滅心病苦, 受用安樂藥, 吐出世間欲, 清凈心垢染。 974 說為究竟滿足因, 即此法食; 除渴飲料水, 解脫味美妙。 975 色譽妙香之 功德鬘善結, 遮蔽罪過衣, 慚愧為莊嚴。 976 極為清凈之 正法寶瓔珞, 聖者之莊嚴, 無能比光輝。 977 此為諸惡念 最上寂靜者, 為除災難故, 此為最上護。 978 為破諸障難, 勝者說吉祥; 為離邪執著, 正覺說安穩。 979 不退親證法, 不共無重擔, 不死甘露藥, 永離老死成。 980 依此而安住, 最上三菩提, 得諸功德滿, 一切波羅蜜。 981 具足一切相, 此即認可出離, 戒為深壕溝, 頭陀為門樓。 982 定道遍展開, 念為城墻門, 信為繁榮盛, 慧為宮殿美。 983 正命為幢幡, 慚愧為屋蓋, 解脫甘露樂, 所化眾親近。 984 諸惡敵不破, 善逝所造城, 無災無禍患, 大仙入其中。 985 得最上安慰, 滿足諸願望, 超越諸執著, 出離無所畏。 986 正知真實義, 舍離死魔界, 度一切苦流, 智者到彼岸。 987 如是具一切支, 大仙眾所親近, 出離諸欲者, 最上正法道。 988 失壞者違背, 迷醉諸惡人, 說其惡行為 纏縛煩惱。 989 此為心蓋覆, 遮蔽慧眼者, 能破壞戒行, 心散亂集聚。 990 不名譽基礎, 破壞功德力, 燒盡諸成就, 成就四惡趣。 991 具足一切漏垢, 一切煩惱積聚, 此如惡夜叉, 毒蛇煩惱聚。 992 踏上放逸道, 敵眾所聚集, 大怖畏生起, 大災難雜亂。 993 升惡趣諸苦, 導不利益道, 作一切災禍, 造作一切苦。 994 呸!諸惡法者, 失一切善法, 得得暇滿時, 亦為彼等壞。 995 彼等之現行, 難得佛教法, 如雷電破壞 寶石之山。 996 彼等正法財賊, 為出離障礙, 掠奪修行道, 束縛諸眾生。

997.

Vissāsivadhakāpete, vissaṭṭhāvassaghātino;

Yehi bālāhatā senti, nissayejinasāsane.

998.

Tepi vāsenti dummedhā, nissaṅkā mohapārutā;

Antomanasi ucchaṅke, ghoramāsīvisaṃ yathā.

999.

Attano ca vināsāya, nissaṭaṃ klesapañjare;

Cinantā nāvabujjhanti, vipattipathayāyino.

1000.

Halāhalaṃva khādantā, āliṅgantāva pāpakaṃ;

Avassamupahaññanti, pāpadhammopalāḷino.

1001.

Pāpacintā paribyuḷhā, vitakkamathitā janā;

Lokadvayāpi dhaṃsenti, atthadvayavināsino.

1002.

Kodhūpanāhi vigacchā, issāmaccheradūsitā;

Makkhī palāsī sārambhī, appatissā agāravā.

1003.

Mānātimānabahulā, mudhāmukharacaṇḍikā;

Uddhatā ca pamattā ca, dabbitā ketugāhino.

1004.

Cetokhilakhilabhūtā, vinibandhānuveṭhitā;

Mahogho viya sassāni, vināsenti tapoguṇaṃ.

1005.

Visayassādavikkhittā, vikiṇṇā pākatindriyā;

Muṭṭhassatī kusītā ca, jīvanti moghajīvitaṃ.

1006.

Mahagghasā bāhulikā, duppaññā kāyadaḷhikā;

Ganthanīvaraṇābaddhā, icchālobhavasīkatā.

1007.

Malaggahitasantānā, tiracchānakathāratā;

Vinayopasamāpetā, visamācāragocarā.

1008.

Dubbharatā ca dupposā, sukumārasukhālayā;

Asantuṭṭhā mahicchā ca, loluppācāralakkhitā.

1009.

Duggandheneva sunakhā, āmagandhena mucchitā;

Tattha tatthābhidhāvantā, na patiṭṭhanti sāsane.

1010.

Nillajjā vītasārajjā, lokadhammesu mucchitā;

Pāpicchā kuhanacchannā, micchājīvapalobhitā.

1011.

Saṭhā pagabbhā māyāvī, antopūti avassutā;

Saṅkassarasamācārā, kasambu sithilā jaḷā.

1012.

Siṅgāracapalācittā, pūtikāyānurāgino;

Sīdantā palimāpannā, na viruḷhanti sāsane.

1013.

Pāpapuggalasaṃsaṭṭhā, pāpadiṭṭhiparāgatā;

Asaddhā dhammanicchinnā, duṭṭhā dubbacaniṭṭhurā.

1014.

Sāmaññaṃ paridhaṃsentā, dūsentā jinasāsanaṃ;

Atikkamma jinovādaṃ, bālā duggatibhāgino.

1015.

Kāmagiddhā durācārā, dussīlā mohapārutā;

Khajjantā kaddamībhūtā, jinasāsanakaṇṭakā.

1016.

Hitāhitamajānantā, anurodhavirodhino;

Cetopahatasantānā, vipallāsapalambhitā.

1017.

Vipannākulakammantā, pāpakārī parājitā;

Socanti dīghamaddhānaṃ, apāyamhi samappitā.

1018.

Itthaṃ hitasamucchedī, kumaggoyaṃ rajāpatho;

Pāpadhammappavattīti, viditvā puna paṇḍito.

1019.

Pariyuṭṭhānasaṃklesaṃ, vippharantaṃ visārado;

Paṭisaṅkhāya rundheyya, manteneva mahāvisaṃ.

1020.

Khippamādittacelova, pāpapāvakamuṭṭhitaṃ;

Bhāvanājalasekena, nibbāpeyya nirantaraṃ.

1021.

Appamādena medhāvī, nageneva mahānadiṃ;

Pāpoghaṃ paṭibandhanto, pidaheyya khaṇe khaṇe.

1022.

Sabhayaṃ viya kantāraṃ, ghoramāsīvisaṃ yathā;

Papātamiva gambhīraṃ, miḷhaṃ viya ca paṇḍito.

1023.

Pahāya pariyuṭṭhānaṃ, nekkhammamadhimuccati;

Kalyāṇamitto vajjesu, bhayadassāvi subbato.

1024.

Kāmarāgavisaṃyutto, bhogadhananirālayo;

Icchālobhavinimutto, amamo apariggaho.

1025.

Sorato sakhilo saṇho, mettāyanto dayāparo;

Anāhaṭamano dhīro, santacitto khamāparo.

1026.

Hitesī sabbapāṇīnaṃ,

Issāmaccheramuccito;

Kodhopanāhabyāpāda

Virodhopasame rato.

1027.

Anolīnamano yogī, niccāraddhaparakkamo;

Susamāhitasaṅkappo, vippasanno anāvilo.

我來幫您直譯這段巴利文: 997 此等如可信殺者, 放縱必定殺害; 愚者為彼所害, 依止勝者教法。 998 愚者無智又 無懼為癡覆, 如內心腹中, 藏可怖毒蛇。 999 為自己毀滅, 出煩惱牢籠, 積集不覺知, 行敗壞之道。 1000 如食劇毒者, 如擁抱罪惡, 必定受損害, 為惡法所擾。 1001 充滿惡思惟, 尋思擾亂者, 毀兩世利益, 壞兩種目標。 1002 瞋恨而遠離, 嫉妒吝所染, 覆藏惱怒者, 不敬不尊重。 1003 多慢與過慢, 空談暴躁者, 掉舉與放逸, 傲慢執幢幡。 1004 心荒蔽頑固, 繫縛所纏繞, 如大暴流水, 毀壞苦行德。 1005 散亂于境味, 根門不防護, 失念又懈怠, 空過其生命。 1006 多食多欲求, 愚癡身強健, 結縛諸蓋覆, 為貪慾所制。 1007 相續為垢染, 樂畜生論談, 遠離律儀靜, 行境不平等。 1008 難養護難滿, 安樂住柔軟, 不知足多欲, 現相貪求行。 1009 如狗為臭味, 迷醉生臭味, 處處奔馳者, 不住立教法。 1010 無慚又無愧, 迷世間諸法, 惡欲誑覆藏, 貪求邪活命。 1011 虛偽無慚愧, 內腐又漏泄, 行為可疑惑, 濁亂又愚鈍。 1012 心輕浮貪愛, 愛樂不凈身, 陷溺入泥中, 不增長教法。 1013 親近惡人者, 趣向邪見者, 無信斷正法, 惡劣難語粗。 1014 毀壞沙門性, 污染勝者教, 超越勝者言, 愚者趣惡道。 1015 貪慾惡行者, 破戒為癡覆, 被食成泥濘, 勝者教中刺。 1016 不知利與害, 隨順與違逆, 心意受損害, 為顛倒所欺。 1017 破壞家族業, 作惡被征服, 長時受憂苦, 投生於惡趣。 1018 如是斷諸利, 此邪道塵路, 智者應了知, 為惡法轉起。 1019 勇者應觀察, 纏縛煩惱染, 散亂如咒術, 防護大毒蛇。 1020 如衣著火者, 速起罪惡火, 以修習水灑, 不斷令寂滅。 1021 智者以不放逸, 如堤防大河, 遮擋罪惡流, 剎那剎那中。 1022 如畏怖曠野, 如可怖毒蛇, 如深淵險崖, 如糞穢智者。 1023 應舍離纏縛, 信解于出離, 善友見諸過, 善持戒畏懼。 1024 離欲貪繫縛, 無依財與富, 解脫欲與貪, 無我無執取。 1025 溫和易親近, 柔和修慈心, 無高慢智者, 寂靜心忍辱。 1026 利益諸眾生, 離嫉妒慳吝; 喜樂於息滅, 瞋恨惱害敵。 1027 瑜伽心不低, 常精進勤勇, 善等持思惟, 明凈無混濁。;

1028.

Okappento vimuccanto, paññavā paṭipattiyaṃ;

Pihayanto mamāyanto, sammāsambuddhasāsanaṃ.

1029.

Iti nīvaraṇāpeto, ñāṇālokajutindharo;

Pūjeti sammāsambuddhaṃ, saddhammapaṭipattiyā.

1030.

Hirottappaguṇopeto,

Kalyāṇācāragocaro;

Makkhappalāsarahito,

Sappatisso sagāravo.

1031.

Ajjavācāracāritto, māyāsāṭheyyanissaṭo;

Thambhasārambhanissaṅgo, maddavācārapesalo.

1032.

Mānātimānavimukho , saddhammagarusādaro;

Parappamādanimmaddī, saṃvegabahulo sadā.

1033.

Vodātacittasaṅkappo , pāpicchāmalavajjito;

Micchādiṭṭhimatikkanto, saddhammesu patiṭṭhito.

1034.

Cetokhilasamucchedī, vinibandhaviveṭhako;

Mānasaṃ sampahaṃseti, saṃkilesavimuttiyā.

1035.

Pavivitto asaṃsaṭṭho, santo appicchatārato;

Ariyāvaṃsālaṅkāro, supposo subharo sukhī.

1036.

Sallekhavutti dhutavā, pāpāpacayatapparo;

Pāsādikasamācāro, pasādabahulo muni.

1037.

Anuddhato acapalo,

Danto gutto yatindriyo;

Cetosamādhigaruko,

Sampajāno satīyuto.

1038.

Ussāhajāto saddhamme, chandajāto nirantaraṃ;

Sātaccakārī svākāro, paṭipattiparāyaṇo.

1039.

Cetokāḷakāpagato, bhāvanārasamuttamaṃ;

Raṅgaṃ niddhotavatthaṃva, sādhukaṃ paṭigaṇhati.

1040.

Iti sampāditākāro, parisuddhamanoratho;

Nirādīnavasañcāro, sotthipatto niraṅgaṇo.

1041.

Pāpagāhavinimutto, rāhumuttova candimā;

Guṇaraṃsiparikkhitto, sobheti jinasāsanaṃ.

1042.

Iccālobhamadosañca, mohābhāvamathāparaṃ;

Nekkhammaṃ pavivekañca, tathā nissaraṇaṃ budho.

1043.

Samārabbha visodhento, ajjhāsayamasesato;

Dhīro sampaṭipādeti, bhāvanāsukhamuttamaṃ.

1044.

Tato paṇītādhimutti, palibodhavinissaṭo;

Paripanthavinimutto, vigatāvaraṇālayo.

1045.

Bhāvanāninnasantāno, kallacitto visārado;

Kasiṇādikamārabbha, bhāveyya samathaṃ kathaṃ.

1046.

Pathavīkasiṇaṃ tāva, vidatthicaturaṅgulaṃ;

Katvānāruṇavaṇṇāya, mattikāya sumaṇḍalaṃ.

1047.

Yugamatte ṭhapetvāna, ṭhāne sukhanisinnako;

Pathavīti samaññāya, katvābhogaṃ tu bhāvaye.

1048.

Akatepi khalādimhi, akiccheneva maṇḍale;

Nimittaṃ jāyaticcāhu, pubbayogavato pana.

1049.

Āpomaṇḍalamuggaṇhe, bhājanādigate jale;

Tejamhi tejokasiṇaṃ, paṭacchiddādisaṃgate.

1050.

Sassaggādimhi kammante, vāyokasiṇamaṇḍalaṃ;

Paṭibhāgasamācāro, phuṭṭhaṭṭhāneva jāyati.

1051.

Nīlādikasiṇaṃ vatthe, pupphe vā vaṇṇadhātuyaṃ;

Ākāsamaṇḍalaṃ bhitti-chiddādimhi upaṭṭhitaṃ.

1052.

Chiddappaviṭṭhamālokaṃ, uggaṇheyya patiṭṭhitaṃ;

Sūriyālokādibhedaṃ, bhūmiyaṃ vātha bhittiyaṃ.

1053.

Dasadhā kasiṇesvevaṃ, yattha katthaci yogino;

Parikammaṃ karontassa, uggaho nāma jāyati.

1054.

Cittassupaṭṭhite tasmiṃ, passantasseva cakkhunā;

Uggahamhi nimittamhi, paṭipādeyya bhāvanaṃ.

1055.

Vikkhepaṃ vinivārento, paripanthe virājayaṃ;

Nimittābhimukheneva, mānasaṃ paṭipādaye.

1056.

Āsevantassa tassevaṃ, cittaṃ hoti samāhitaṃ;

Saṃklesā sannisīdanti, paṭibhāgo ca jāyati.

1057.

Tattha paṇṇattisaṅkhāte, nimitte bhāvanāmaye;

Tatheva paṭibhāgamhi, tato yuñjeyya bhāvanaṃ.

1058.

Tatthādhimutto satimā, nimittavidhikovido;

Indriyāni samānento, sappāyamupalakkhayaṃ.

我來幫您直譯這段巴利文: 1028 信解而解脫, 具慧于修行; 喜愛又珍惜, 正等覺教法。 1029 如是離蓋障, 智慧光輝具, 以正法修行, 供養正等覺。 1030 具足慚愧德, 善行為所行; 離覆藏惱害, 恭敬又尊重。 1031 正直行為持, 離誑欺虛妄; 離僵硬暴惱, 柔和行善美。 1032 背離慢過慢, 敬重正法慧; 降伏他放逸, 常具悚懼心。 1033 清凈心思惟, 離惡欲垢染; 超越邪見者, 安住于正法。 1034 斷除心頑固, 解脫諸繫縛; 令心意歡喜, 解脫諸染污。 1035 遠離不交際, 寂靜樂少欲; 聖族之莊嚴, 易養護安樂。 1036 節儉行頭陀, 勤于除罪惡; 威儀令信樂, 寂默多凈信。 1037 無掉舉輕浮, 調御護根門; 重視心等持, 正知具正念。 1038 生起正法欲, 意樂無間斷; 數數行善相, 歸趣于修行。 1039 心遠離黑暗, 修習最上味; 如洗凈衣布, 善善而領受。 1040 如是完備相, 清凈心願者; 行無過患道, 無垢得安穩。 1041 解脫惡執取, 如月離羅睺; 功德光環繞, 莊嚴勝者教。 1042 如是離貪毒, 離瞋又離癡, 出離與遠離, 及出離智者。 1043 開始全凈化, 自己之意樂; 智者令具足, 最上修習樂。 1044 於是勝解凈, 出離諸障礙; 解脫諸險難, 遠離諸障住。 1045 相續趣修習, 堪能心勇者; 緣遍處等境, 如何修習止? 1046 先作地遍處, 一掌四指量; 以赤色泥土, 作成善圓相。 1047 安置軛量處, 安坐舒適已; 了知即是地, 作意而修習。 1048 雖未作禾場, 雖不難圓相; 說先有修者, 相即能生起。 1049 取水圓相者, 于器等中水; 火遍於火中, 透過孔隙等。 1050 稻尖等作業, 風遍圓相中; 相似行生起, 于所觸之處。 1051 青等遍處於, 衣花色界中; 空圓相現於, 墻孔隙等處。 1052 應取入孔光, 安住而攝取; 日光等差別, 于地或墻上。 1053 如是十遍處, 瑜伽師任處; 作預備工作, 即生起取相。 1054 心現前其中, 如以眼見時; 于所取相中, 應引導修習。 1055 防護諸散亂, 止息諸障礙; 唯以相對面, 引導於心意。 1056 如是常習者, 心成等持狀; 諸染污沉寂, 似相得生起。 1057 于彼施設名, 稱為修習相; 如是于似相, 從此修習習。 1058 於此勝解念, 善巧相方便; 平等諸根門, 觀察諸適宜。

1059.

Niggayha uddhataṃ cittaṃ, paggayha līnamānasaṃ;

Ūhataṃ sampahaṃsento, upekkhanto samāhitaṃ.

1060.

Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

Yathā madhukarādīnaṃ, pavatti samma vaṇṇitā.

1061.

Cittapavattiākāraṃ, sādhukaṃ lakkhayaṃ budho;

Tathā samenākārena, pahitatto parakkame.

1062.

Samappavattamākāraṃ, sallakkhetvā nirantaraṃ;

Padahantassa tassevaṃ, appanā nāma jāyati.

1063.

Paṭibhāganimittaṃ tu, vaḍḍheyya kasiṇaṃ puna;

Upacārabhūmiyaṃ vā, appanāyaṃ va katthaci.

1064.

Ekaṅguladvaṅgulādi-vaseneva yathākkamaṃ;

Pharanto manasāyeva, nipuṇo yāvadicchakaṃ.

1065.

Tatthevaṃ paṭhamajjhānaṃ, patvāna paguṇaṃ tato;

Katvā ciṇṇavasībhūtā, tamhā vuṭṭhāya paṇḍito.

1066.

Vitakkādikathūlaṅgaṃ, pahānāya yathākkamaṃ;

Tatheva paṭipajjanto, pappoti dutiyādayo.

1067.

Dasadhā kasiṇānevaṃ, bhāvetvā pana yogino;

Catukkapañcakajjhānaṃ, katvā vikkhepanissaṭā.

1068.

Supakkhālitupaklesā , santacittā samāhitā;

Pavivekarasassādaṃ, anubhonti yathāsukhaṃ.

1069.

Asubhaṃ pana bhāvento, nimittaṃ yattha katthaci;

Uddhumātādibhedamhi, uggaṇheyyāsubhe kathaṃ?

1070.

Ekāhādimatikkantaṃ, uddhumātakamīritaṃ;

Vigatacchavi bībhacchaṃ, nīlākāraṃ vinīlakaṃ.

1071.

Vikiṇṇapubbakudhitaṃ, paribhinnaṃ vipubbakaṃ;

Viccheditaṅgapaccaṅgaṃ, vicchiddakaṃ kaḷevaraṃ.

1072.

Vividhākārapāṇehi, khajjamānaṃ vikhāditaṃ;

Vināsitaṅgapaccaṅgaṃ, vikkhittanti pavuccati.

1073.

Pādādibhaṅgavikkhittaṃ, hatavikkhittakaṃ mataṃ;

Lohitaṃ lohitākiṇṇaṃ, puḷavaṃ kimisaṅkulaṃ.

1074.

Aṭṭhisaṅkhalikāmattaṃ, aṭṭhikanti ca sabbathā;

Saṇṭhānākārabhedena, dasadhāsubhadesanā.

1075.

Tatthevaṃ dasadhā bhede, nijjīvakuṇapāsubhe;

Ujjhite bhūmibhāgasmiṃ, matakāye kaḷevare.

1076.

Labbhamānakamākāraṃ, oloketvā salakkhaṇaṃ;

Uggahetvāna cittena, taṃtaṃnāmena bhāvaye.

1077.

Paṭikūlañca jegucchaṃ, duggandhañca virūpakaṃ;

Harāyitamajaññañca, hīḷitaṃ vikkhitāsivaṃ.

1078.

Iccevamasubhākāre,

Katvābhogaṃ tu yogino;

Bhāventassupacāro ca,

Paṭibhāgo ca jāyati.

1079.

Paṭibhāganimittaṃ tu, upacārena sevato;

Appeti paṭhamajjhāna-metthevaṃ samathe nayo.

1080.

Vinā saddhammaṃ panidaṃ, sarīraṃ bālananditaṃ;

Vipattipariyosānaṃ, avassaṃ bhedagāmikaṃ.

1081.

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Jīvamānañca nijjīvameva dhammaparāyaṇaṃ.

1082.

Sabhāvo sopi dehassa,

Sabbassāpi ca sabbathā;

Vicitabbā dhirenāpi,

Esāyaṃ niyatā gati.

1083.

Aniccaṃ khayadhammañca, dukkhameva bhayāvahaṃ;

Anattā ca parābhūtā, vibbhijjati khaṇe khaṇe.

1084.

Vināsamānassākāraṃ, tatthevaṃ pana passato;

Vipassanābhāvanāti, tamīrenti tathāgatā.

1085.

Bhāvanaṃ duvidhampetaṃ, bhāventi puna paṇḍitā;

Jīvamānepi kāyamhi, taṃtadākārasambhave.

1086.

Jīvamānopi kāyoyaṃ,

Kuṇapova sabhāvato;

Tamalaṅkārapaṭicchanno,

Bālānaṃ na pakāsati.

1087.

Bahi maṭṭhamupaṭṭhāti, anto kuṇapapūritaṃ;

Uggharantaṃ paggharantaṃ, navadvāramalassavaṃ.

1088.

Sarīraṃ niccaduggandhaṃ, nānākimisamākulaṃ;

Tacamaṃsapaṭicchannaṃ, aṭṭhipañjarasaṇṭhitaṃ.

我來幫您直譯這段巴利文: 1059 制伏掉舉心, 提舉低劣意; 鼓勵被損者, 平等於等持。 1060 如在塵土中, 蓮葉線船筒; 蜜蜂等行相, 善說其轉起。 1061 智者善觀察, 心轉起行相; 如是以平等, 精進而勤修。 1062 連續而觀察, 平等轉起相; 如是精進者, 生起名安止。 1063 于似相遍處, 再次應增長; 或於近行地, 或於安止中。 1064 以一指二指, 如是次第增; 唯以意遍滿, 善巧隨所欲。 1065 如是于其中, 達初禪熟練; 智者成自在, 從彼而出起。 1066 為斷尋等粗, 支分隨次第; 如是而修習, 證得第二等。 1067 如是十遍處, 瑜伽師修習; 四禪或五禪, 離散亂成就。 1068 善凈諸煩惱, 寂靜心等持; 遠離味受用, 隨樂而安住。 1069 修習不凈者, 于任何相中; 脹等諸差別, 云何取不凈? 1070 過一日等者, 說為脹尸相; 失去皮可厭, 青相成青瘀。 1071 散潰流膿爛, 破裂為膿爛; 支節斷離身, 稱為離斷尸。 1072 種種眾生類, 啃食稱食啖; 支節被毀壞, 說名為散亂。 1073 足等破散亂, 說為殺散亂; 血染遍血涂, 蟲蛆蟲充滿。 1074 僅剩骨鏈相, 說為骨骸相; 以相狀差別, 十種不凈教。 1075 如是此十種, 無命尸不凈; 棄于地方處, 死屍及身軀。 1076 可得諸行相, 觀察其特相; 以心而攝取, 以其名修習。 1077 可厭與可憎, 臭氣及醜惡; 可恥不可近, 輕賤散恐懼。 1078 如是不凈相, 瑜伽師作意; 修習者生起, 近行與似相。 1079 以近行修習, 彼似相之時; 安止於初禪, 此為止行道。 1080 離正法此身, 為愚者歡喜; 終歸於敗壞, 必定趣毀滅。 1081 如此亦如彼, 如彼亦如此; 有命與無命, 皆歸法為依。 1082 此身之自性, 一切一切處; 應為智者察, 此是必然趣。 1083 無常壞滅法, 苦性而可畏; 無我被征服, 剎那剎那壞。 1084 如是見其中, 毀滅之行相; 如來說此為, 毗婆舍那修。 1085 此二種修習, 智者復修習; 于有命之身, 現起彼彼相。 1086 此有命之身, 自性如屍身; 為飾所遮蔽, 不顯于愚者。 1087 外現為光滑, 內充滿尸穢; 流注與漏泄, 九孔不凈流。 1088 此身常臭穢, 種種蟲充滿; 皮肉所遮蔽, 骨架所支撐。;

1089.

Vaccakūpamidaṃ nāma, dvattiṃsāsucipūritaṃ;

Narānukkārabhūmīva, nekavassagaṇocitā.

1090.

Susānagamanosānaṃ, bahusādhāraṇāsubhaṃ;

Gaṇḍabhūtaṃ sallabhūtaṃ, bahudukkhanibandhanaṃ.

1091.

Nānābyādhisamākiṇṇaṃ , nānopaddavasaṃkulaṃ;

Nānānatthasamodhānaṃ, nānāsaṃklesavatthukaṃ.

1092.

Positampi ciraṃ kālaṃ, mamaṃkāramamāyitaṃ;

Lahudujjanamittova, pīḷitaṃ sampadussati.

1093.

Parihāyati nissāraṃ, jaratāpi taṃ yobbanaṃ;

Maccubhajjitamaccanta-masesaṃ paribhijjati.

1094.

Tathāpi jālasantāno, bahusambhārasaṅkhato;

Vatthālaṅkārasañchanno, mālāgandhādisobhito.

1095.

Saviññattivikārehi, vicittākāramaṇḍito;

Kāyo līḷavilāsehi, palambheti mahājanaṃ.

1096.

Vañcitā yena dummedhā, kāmaklesamalīmayā;

Pūrenti caturāpāyaṃ, māradheyyānusārino.

1097.

Evamādīnavaṃ ñatvā, pūtikāye vicakkhaṇā;

Asubhādikamākāra-mārabbha chandupaṭṭhahuṃ.

1098.

Yasmiṃ patanti kuṇape viparītasaññā,

Saṃklesapāpavasagā visamaṃ carantā;

Taṃ passathetamasubhampi vināsadhammaṃ,

Iccevamāha sugato dasadhā vibhāgaṃ.

1099.

Satthārā kasiṇañca yaṃ dasavidhaṃ vikkhepavikkhambhanaṃ,

Kāmaklesavināsanaṃ dasavidhaṃ yañcāsubhaṃ bhāsitaṃ;

Dibbabrahmasukhāvahaṃ samapadaṃ vijjodayaṃ yoginā,

Kammaṭṭhānamalaṃ tamuttamaguṇenāsevitaṃ sevituṃ.

Iti nāmarūpaparicchede kasiṇāsubhavibhāgo nāma

Aṭṭhamo paricchedo.

  1. Navamo paricchedo

Dasānussativibhāgo

1100.

Saddhāpabbajito yogī, bhāventonussatiṃ pana;

Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ.

1101.

Arahaṃ sugato loke, bhagavā lokapāragū;

Vijjācaraṇasampanno, vimuttiparināyako.

1102.

Jeṭṭho sammābhisambuddho, seṭṭho purisasārathī;

Satthā devamanussānaṃ, buddho appaṭipuggalo.

1103.

Sabbalokahito bandhu, samattaratanālayo;

Sattānamanukampāya, jāto nātho sivaṃkaro.

1104.

Cakkhumā titthakusalo, dhammassāmī tathāgato;

Maccudheyyavimokkhāya, paṭipādayi pāṇino.

1105.

Satthavāho mahāyoggo, maggāmaggayudhandharo;

Sirisatthamadhiggayha, vicarittha mahāpathaṃ,

1106.

Anomo asamo dhīro,

Lokahītaparakkamo;

Sabbākāravaropeto ,

Accherabbhutapuggalo.

1107.

Atthabhūto dhammabhūto,

Brahmabhūto mahāyaso;

Ñāṇālokaparicchinna-

Ñeyyāsesapariggaho.

1108.

Ānubhāvavasippatto, āsabhaṇḍānaniccalo;

Mahantamariyādoyamanantagatigocaro.

1109.

Sabbā bhiññābalappatto, vesārajjavisārado;

Sabbasampattiniṭṭhāno, guṇapāramipūrako.

1110.

Appameyyo mahānāgo, mahāvīro mahāmuni;

Mahesī mahitācāro, mahāmaho mahiddhiko.

1111.

Sabbatthasiddhisañcāro, mahesīgaṇapūjito;

Rājādhirājamahito, devabrahmābhivandito.

1112.

Abhibhūya tayo loke, ādiccova nabhantare;

Virocati mahātejo, andhakāre pabhaṅkaro.

1113.

Byāmappabhāparikkhitto, ketumālāhalaṅkato;

Dvattiṃsalakkhaṇāsītianubyañjanasobhito.

1114.

Chabbaṇṇaraṃsilalito, ratanagghiyasannibho;

Samiddhirūpasobhaggo, dassaneyyaṃva piṇḍitaṃ.

1115.

Phullaṃ padumasaṇḍaṃva, kapparukkhovalaṅkato;

Nabhaṃva tārakākiṇṇaṃ, uttamo paṭidissati.

1116.

Satthukappamahāvīraputtehi parivārito;

Sabbalokamahiddhāya, dhammarājā sayaṃvasī.

我來幫您直譯這段巴利文: 1089 此名為糞坑, 三十二不凈滿; 如人糞便地, 多年所積集。 1090 終歸往墓地, 眾多共不凈; 如瘡如箭刺, 多苦之繫縛。 1091 種種病充滿, 種種災患集; 種種禍聚合, 種種染污事。 1092 雖長時養育, 我執所愛著; 如輕賤惡友, 受逼而變壞。 1093 無實漸衰退, 老使青春去; 為死所破壞, 無餘盡毀壞。 1094 如是網相續, 眾多資具成; 衣飾所遮蔽, 花香等莊嚴。 1095 以表示變化, 種種相莊飾; 身以姿態美, 欺誑諸眾生。 1096 愚者被欺詐, 欲染所污染; 隨魔界而行, 充滿四惡趣。 1097 明智知如是, 過患于穢身; 不凈等行相, 生起修習欲。 1098 於此屍身生顛倒想, 隨煩惱惡行不平等; 汝觀此不凈滅壞法, 善逝如是說十種別。 1099 師說十種遍處為除散亂, 十種不凈說為破壞慾染, 導生天梵樂平等智生起, 瑜伽業處足修最勝德。 這是名色分別品中第八品 遍處不凈分別品 第九品 十隨念分別品 1100 信心出家者, 修習隨念時; 十種隨念中, 云何修其一? 1101 世間阿羅漢,善逝世尊者, 世間到彼岸,明行足圓滿, 解脫之導師。 1102 最上正等覺,最勝調御師, 人天之導師,無與等佛陀。 1103 利益一切世,親友具諸寶, 悲愍諸眾生,出生護安樂。 1104 具眼善渡者,法主如來者, 為脫死魔界,引導諸眾生。 1105 商主大車乘,持道非道器, 得勝利之劍,遊行于大道。 1106 無等無與倫, 智者大精進; 具足諸功德, 希有未曾有。 1107 義諦法諦者, 梵諦大名聲; 智光所照知, 攝盡諸所知。 1108 得威神自在, 牛王座不動; 大界限無邊, 所行所游處。 1109 得一切神通, 無畏者善巧; 一切成就究, 圓滿諸功德。 1110 不可量大龍, 大雄大牟尼; 大仙崇高行, 大祭大神力。 1111 一切成就行, 大仙眾供養; 王中王所敬, 天梵所頂禮。 1112 勝三界世間, 如日處虛空; 大光明照耀, 暗中作光明。 1113 身光一尋繞, 光鬘為莊嚴; 三十二相具, 八十種好飾。 1114 六色光柔美, 如寶珠光明; 圓滿身莊嚴, 如積聚可見。 1115 如蓮花叢開, 如如意樹飾; 如星佈滿空, 最上而顯現。 1116 如師大雄子, 眾圍繞環繞; 以一切大力, 法王自在主。

1117.

Niddhotamalacandova , nakkhattaparivārito;

Khattasaṅghaparibyuḷho, cakkavattīva sobhati.

1118.

Iccānantaguṇākiṇṇamasesamalanissaṭaṃ;

Sabbasampattidātāraṃ, vipattivinibandhakaṃ.

1119.

Dayāparamahorattaṃ, bhagavantamanussaraṃ;

Bhāveti paññavā yogī, buddhānussatibhāvanaṃ.

1120.

Svākhāto tena saddhammo, sambuddhena satīmatā;

Paccattapaṭivedhena, passitabbo yathārahaṃ.

1121.

Taṇhādaliddanāsāya, manorathasamiddhiyā;

Kālantaramanāgamma, paccakkhaphaladāyako.

1122.

Upanissayavantānaṃ, 『『ehi passā』』ti dassiyo;

Paccattameva viññūhi, veditabbo sabhāvato.

1123.

Sabbāsavasamugghātī , suddho sovatthiko sivo;

Pihitāpāyakummaggo, maggo nibbānapattiyā.

1124.

Klesasaṃkaṭaduggamhā, dukkhakkhandhamahabbhayā;

Khemantabhūmiṃ niyyāti, accantamanupaddavaṃ.

1125.

Puññatitthamidaṃ nāma, maṅgalañca sivaṅkaraṃ;

Hitodayasukhādhāna-mamatāhāramuttamaṃ.

1126.

Avijjāpaṭaluddhāravijjānettosadhaṃ varaṃ;

Paññādhāramidaṃ satthaṃ, klesagaṇḍappabhedakaṃ.

1127.

Caturoghanimuggānaṃ, setubandho samuggato;

Bhavacārakaruddhānaṃ, mahādvāro apāruto.

1128.

Sokopāyāsaviddhānaṃ, paridevasamaṅginaṃ;

Sallanīharaṇopāyo, accantasukhamīrito.

1129.

Byasanopaddavāpeto , saṃklesamalanissaṭo;

Ujusammattaniyato, paṭipattivisuddhiyā.

1130.

Suddhasīlaparikkhāro, samādhimayapañjaro;

Sammāsaṅkappacakkaṅgo, sammāvāyāmavāhano.

1131.

Satisārathisaṃyutto, sammādiṭṭhipurejavo;

Esa dhammaratho yāti, yogakkhemassa pattiyā.

1132.

Vipattipaṭibāhāya, sabbasampattisiddhiyā;

Sabbakhandhavimokkhāya, dhammaṃ desesi cakkhumā.

1133.

Hitesī sabbapāṇīnaṃ, dayāpanno mahāmuni;

Dhammālokaṃ pakāsesi, cakkhumantānamuttamo.

1134.

Yaṃ dhammaṃ sammadaññāya, khemamaggappatiṭṭhitā;

Pāpakāpagatā dhīrā, passaddhidarathāsayā.

1135.

Bhavayogā vinimuttā, pahīnabhayabheravā;

Accantasukhamedhenti, sotthipattā mahesayo.

1136.

Tamevamuttamaṃ dhammaṃ, cintento pana paṇḍito;

Bhāvetīti pakāsenti, dhammānussatibhāvanaṃ.

1137.

Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

1138.

Palāpāpagato suddho, paṭipattipatiṭṭhito;

Pariggahitasaddhammo, samiddhiguṇasobhito.

1139.

Pahīnāpāyagamano, pāpaklesavinissaṭo;

Paripanthasamucchedī, bhavacārakabhedako.

1140.

Uttamadamathappatto, suvinīto mahesinā;

Vijjāvimuttivodāto, ājānīyapathe ṭhito.

1141.

Sugatorasi sambhūto, sucidhammasirindharo;

Paṭipāditasampatto, dhammasāsanasevito.

1142.

Bhayabheravanissaṅgo, jinatejānupālito;

Moneyyapathasañcāro, sugatovādabhājano.

1143.

Appamādaparittāṇo, sīlālaṅkārabhūsito;

Cetosamādhisannaddho, paññāyudhasamujjalo.

1144.

Ujumaggamadhiṭṭhāya, mārakāyappadālano;

Aparājitasaṅgāmo, lalitodātavikkamo.

1145.

Maccudheyyamatikkanto, bodhidhammappatiṭṭhito;

Chaḷābhiññābalappatto, samārādhitasāsano.

1146.

Anubodhimanuppatto, pabhinnapaṭisambhido;

Sāmaññapāramippatto, toseti jinamānasaṃ.

1147.

Nekākāravarūpeto, nānāsampattiphullito;

Vipattipathanittiṇṇo, abhibuddhiparāyaṇo.

我來幫您直譯這段巴利文: 1117 如月凈無垢, 眾星所環繞; 剎帝利眾滿, 如轉輪王美。 1118 如是無量德, 離一切垢染; 施一切成就, 遮障諸災禍。 1119 具最勝悲愍, 晝夜憶念彼; 有慧瑜伽師, 修佛隨念修。 1120 彼正法善說, 正覺具正念; 以自證悟智, 如理應得見。 1121 除愛慾貧窮, 滿足諸願望; 不待他時節, 親自得果報。 1122 具善根之人, 來見如是示; 智者唯自己, 了知其自性。 1123 斷諸漏清凈, 吉祥與安樂; 閉惡趣邪道, 為涅槃之道。 1124 從煩惱險難, 苦蘊大怖畏; 引至安穩地, 究竟無災患。 1125 此名功德渡, 吉祥作安樂; 利生樂所依, 無上不死食。 1126 除無明翳膜, 殊勝明眼藥; 此慧依止劍, 能破煩惱瘡。 1127 沉四暴流者, 架橋而超出; 有牢獄系者, 大門已開啟。 1128 為憂惱所射, 具悲哀之人; 拔除箭方便, 說為究竟樂。 1129 離災禍煩惱, 出染污垢穢; 正直善確定, 修行得清凈。 1130 清凈戒資具, 定力所成籠; 正思惟為輪, 正精進運載。 1131 正念為馭者, 正見在前導; 此法車前進, 為得瑜伽安。 1132 為遮諸災禍, 成就諸功德; 解脫諸蘊故, 具眼說正法。 1133 利益諸眾生, 具悲大牟尼; 為有眼最上, 顯示法光明。 1134 正知此正法, 立安穩道中; 智者離諸惡, 寂靜除熱惱。 1135 解脫有軛縛, 斷除諸怖畏; 大仙得安穩, 增長究竟樂。 1136. 如是最上法, 智者常思惟; 說此即名為, 法隨念修習。 1137 四向與四果, 此僧眾正直; 具足慧戒定。 1138 離秕糠清凈, 安住于修行; 受持正法者, 功德成就美。 1139 斷除惡趣道, 離惡煩惱者; 斷除諸障礙, 破有牢獄者。 1140 得最上調伏, 大仙善調御; 明解脫清凈, 住調御之道。 1141 善逝胸所生, 持凈法吉祥; 修行已成就, 奉行法教者。 1142 離怖畏恐懼, 勝者威護持; 行寂默之道, 善逝教法器。 1143. 不放逸守護, 戒莊嚴莊飾; 具足心等持, 慧器具光明。 1144 安住正直道, 破壞魔軍者; 戰場不敗退, 莊嚴白精進。 1145 超越死魔界, 住覺支正法; 得六通諸力, 善成就教法。 1146 證得隨覺智, 通達無礙解; 得沙門究竟, 令勝者歡喜。 1147 具諸勝功德, 種種成就開; 度災禍之道, 趣向勝菩提。

1148.

Āhuneyyo pāhuneyyo,

Dakkhiṇeyyo sudullabho;

Sadevakassa lokassa,

Puññakkhettamanuttaraṃ.

1149.

Yattha suddhimhi niddose, saddhābījaṃ patiṭṭhitaṃ;

Accantaṃ paripāceti, sampattiphalamuttamaṃ.

1150.

Yaṃ phalaṃ paribhuñjantā, vimuttirasasevanaṃ;

Accantasukhitā dhīrā, bhavanti ajarāmarā.

1151.

Taṃ phalaṃ patthayantena, saṅghānussatibhāvanā;

Bhāvetabbā paniccevamiti bhāsanti paṇḍitā.

1152.

Pañcasīlaṃ dasasīlaṃ, pātimokkhamuposathaṃ;

Cātupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

1153.

Evametesu yaṃ kiñci, samādāya rahogato;

Tamānisaṃsaṃ guṇato, phalato ca vicintaye.

1154.

Ādi cetaṃ patiṭṭhā ca, mukhaṃ pamukhamuttamaṃ;

Mūlaṃ kusaladhammānaṃ, pabhavaṃ paṭipattiyā.

1155.

Sāsanotaraṇadvāraṃ, titthaṃ saddhammavāpiyā;

Pārisuddhipadaṭṭhānaṃ, maggo khemantapāpako.

1156.

Sādhu sikkhāsamādānaṃ, bāhusaccavibhūsanaṃ;

Ariyācāracāritta-mavaṇṇamalavajjanaṃ.

1157.

Kulaputtaalaṅkāro, pāpajallapavāhanaṃ;

Anapāyi sugandhañca, mahāpurisasevitaṃ.

1158.

Pacchānutāpaharaṇaṃ, pītipāmojjavaḍḍhanaṃ;

Nekkhammabhāvanopetaṃ, pabbajjāvesasobhanaṃ.

1159.

Sopānaṃ saggalokassa, daḷhāpāyavidhānakaṃ;

Anupaddavasampatti, samatthaguṇasūdanī.

1160.

Klesapañjaravicchedi , vipattipathavāraṇaṃ;

Sotthikammasamuṭṭhānaṃ, asādhāraṇamaṅgalaṃ.

1161.

『『Suladdhā vata me laddhā, saddhā sugatasāsane;

Sīlaṃ me yassa kalyāṇaṃ, parisuddhamakhaṇḍitaṃ.

1162.

『『Dullabho vata me laddho,

Mahālābho anappako;

Yohamakkhalitācāro,

Upaghātavivajjito.

1163.

『『Dhammaṅkuritasantāno , mūlajātosmi sāsane;

Ujumaggaṃ samāruḷho, pihitā sabhayā disā.

1164.

『『Avañcā vata me jāti, āraddhā khaṇasampadā;

Patiṭṭhitomhi saddhamme, saphalaṃ mama jīvitaṃ』』.

1165.

Itthaṃ nānappakārena, cintento guṇamattano;

Sīlakkhandhassa bhāveti, sīlānussatibhāvanaṃ.

1166.

Saddhāya sīlavantesu, datvā dānaṃ yathārahaṃ;

Niddhotamalamacchero, vivitto tamanussare.

1167.

Dānaṃ nidhānamanugaṃ, asādhāraṇamuttamaṃ;

Avināsasukhādhānaṃ, accantaṃ sabbakāmadaṃ.

1168.

Kopadāhopasamanaṃ, maccheramalasodhanaṃ;

Pamādaniddāvuṭṭhānaṃ, lobhapāsavimocanaṃ.

1169.

Cetovikāradamanaṃ, micchāmagganivāraṇaṃ;

Vittilābhasukhassādo, vibhavodayamaṅgalaṃ.

1170.

Saddhādiguṇavodānaṃ, ajjhāsayavikāsanaṃ;

Satācāraparikkhāro, tanucetovibhūsanaṃ.

1171.

Appamaññāpadaṭṭhānaṃ, appameyyena vaṇṇitaṃ;

Mahāpurisacārittaṃ, sapadānaṃ mahesinā.

1172.

Dhammādhigatabhogānaṃ , sārādānamanuttaraṃ;

Mahattādhigamūpāyaṃ, lokasantatikāraṇaṃ.

1173.

Atthakārī ca sammāhaṃ, pariccāgasamāyuto;

Attano ca paresañca, hitāya paṭipannakā.

1174.

Ujumaddavacittosmi, kālussiyavinissaṭo;

Pāpasaṃklesavimukho, pāṇabhūtānukampako.

1175.

Sīlavantapatiṭṭhosmi , kapaṇānaṃ parāyaṇo;

Buddhasāsanupaṭṭhāko, ñātimittopajīviko.

1176.

Dānavossaggasammukho,

Saṃvibhāgarato sukhī;

Kapparukkhova phalito,

Jāto lokābhivaḍḍhiyā.

1177.

Pihitāpāyamaggosmi, maggadvāramapārutaṃ;

Sampattā sabbasampatti, daliddassa manāpikaṃ.

1178.

『『Saṃsāraddhānapātheyyaṃ, sabbadukkhavinodanaṃ;

Subandhaṃ mama sabbattha, gahito ca kaṭaggaho』』.

我來 助您直譯這段巴利文: 1148 應供養應待, 應施應難得; 于天人世間, 無上福田者。 1149 於此清凈無過處, 信心種子已安立; 成熟至究竟圓滿, 成就最上之果報。 1150 受用彼果報, 受用解脫味; 智者究竟樂, 成無老死者。 1151 希求彼果者, 修僧隨念修; 智者如是說, 應當常修習。 1152 五戒與十戒, 波羅提木叉, 四遍凈戒行, 頭陀所圍繞。 1153 如是其中任何一, 受持獨處而安住; 應思惟其功德利, 及其果報之功德。 1154 此為初安立, 面前最上首; 善法之根本, 修行之源起。 1155 入教法之門, 正法池渡處; 清凈之基礎, 安穩趣向道。 1156 善受持學處, 多聞之莊嚴; 聖者之行儀, 遠離污垢咎。 1157 善男子莊嚴, 洗滌惡言論; 不變之妙香, 大人所受用。 1158 除後悔增長, 喜悅與歡喜; 具出離修習, 莊嚴出家相。 1159 天界之階梯, 堅固遮惡趣; 無災患成就, 能生諸功德。 1160 斷煩惱牢獄, 遮諸災禍道; 安穩業生起, 不共諸吉祥。 1161 "我善得所得, 信善逝教法; 我善妙戒行, 清凈無缺損。 1162 我得難得得, 大利非少分; 我行無退失, 遠離諸損害。 1163 正法芽相續, 生根于教法; 上升正直道, 關閉諸怖方。 1164 我生實不虛, 得暇滿具足; 安住于正法, 我命實有果。" 1165 如是種種相, 思維己功德; 修習于戒蘊, 戒隨念修習。 1166 以信于持戒, 如法行佈施; 洗凈垢無慳, 遠離而憶念。 1167 佈施為寶藏, 無上不共法; 安立不壞樂, 究竟滿諸欲。 1168 息滅瞋恚火, 清凈慳垢染; 警醒放逸眠, 解脫貪慾縛。 1169 調伏心變異, 遮止邪惡道; 受用獲財樂, 興盛起吉祥。 1170 清凈信等德, 開展諸意樂; 正行之資具, 莊嚴身與心。 1171 無量心基礎, 無量者所贊; 大人之行處, 大仙次第行。 1172 正法獲財者, 取無上精髓; 得大成就道, 世間相續因。 1173 我善作利益, 相應于舍離; 為自及為他, 趣向諸利益。 1174 我心正柔和, 遠離諸濁惱; 離惡染污者, 悲愍諸生類。 1175 依止持戒者, 貧窮者所依; 護持佛教法, 親友所依活。 1176 面向施捨離, 樂分享安樂; 如結果如意, 生增長世間。 1177 我閉惡趣道, 開啟道之門; 得諸圓滿事, 貧者所喜愛。 1178 "輪迴道資糧, 除一切諸苦; 我於一切處, 善結得堤防。"

1179.

Evaṃ dānaguṇaṃ nānappakārena vicintayaṃ;

Bhāveti dāyakoyogī, cāgānussatibhāvanaṃ.

1180.

Saddhaṃ sīlaṃ sutaṃ cāgaṃ, paññaṃ paṇḍitajātiko;

Sampādayitvā saddhamme, devatāyo anussare.

1181.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

1182.

Taduttariñca ye devā, dibbakāyamadhiṭṭhitā;

Tepi saddhādidhammesu, cirakālaṃ patiṭṭhitā.

1183.

Susamāhitasaṅkappā, dānasīladhurandharā;

Dhammamaggamadhiṭṭhāya, hirottappapurakkhatā.

1184.

Taṃ lokamupapannāse, sassirīkaṃ parāyaṇaṃ;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

1185.

Dibbasampattisampattā, nānābhogasamappitā;

Pālento dīghamaddhānaṃ, anubhonti mahāsukhaṃ.

1186.

Te sabbepi ca mayhampi, vijjanti anupāyino;

Saddhādikusalā dhammā, devadhammāti vissutā.

1187.

Saddhammaguṇasampatti-dātā maṅgalanāyikā;

Dullabhāpi ca me laddhā, saddhā sugatasāsane.

1188.

Vajjopavādarahito, pāpakammaparammukho;

Parisuddhasamācāro, pasannāmalacetano.

1189.

Niccamohitasotosmi,

Tathāgatasubhāsite;

Sutabhājanabhūto ca,

Satimā susamāhito.

1190.

Maccheramalanittiṇṇo, lobhakkhandhavimuccito;

Opānabhūto lokasmiṃ, vissaṭṭhasukhayācano.

1191.

Vatthuttayamahatte ca, hitāhitavinicchaye;

Paññā vatthusabhāve ca, tikhiṇā mama vattati.

1192.

Samārādhitasaddhammo, katapuññamahussavo;

Devadhammasamiddhosmi, kalyāṇacaritākaro.

1193.

Devatāhi samānohaṃ, guṇālaṅkārabhūsito;

Hatthapattā ca deviddhi, nipphannā dibbasampadā.

1194.

Devasāmaññamiccevaṃ, cintento guṇamattano;

Bhāveti guṇasampanno, devatānussatiṃ paraṃ.

1195.

Jātidhammā jarābyādhisokopāyāsabhañjite;

Anicce dukkhenatte ca, nibbinnopadhisambhave.

1196.

Virāgo ca nirodho ca, cāgo mutti anālayo;

Yoyamādānanissaggo, nibbānamiti vuccati.

1197.

Upasantamidaṃ ṭhānamiti cinteti paṇḍito;

Anupādānasaṃkliṭṭhamasaṅkhāramanāsavaṃ.

1198.

Appamāṇaṃ paṇītañca, sivaṃ paramamaccutaṃ;

Anantaguṇamaccanta-mavikāramanāmayaṃ.

1199.

Khemaṃ taṃ pārimatīra-mahāyanakaraṃ paraṃ;

Tāṇaṃ leṇañca dīpañca, patiṭṭhānaṃ parāyaṇaṃ.

1200.

Vaṭṭānubandhavicchedo, bhavataṇhāvisosanaṃ;

Sabbūpadhisamugghāto, dukkhanibbāpanaṃ sukhaṃ.

1201.

Sabbapāpavināsoyaṃ, sabbaklesavisodhanaṃ;

Sokopāyāsasantāpabhayabheravamocanaṃ.

1202.

Palibodhasamucchedo, papañcaviniveṭhanaṃ;

Sabbasaṅkhārasamatho, sabbalokavinissaṭo.

1203.

Pārisuddhikarā dhātu, bhavanissaraṇaṃ padaṃ;

Uttamāriyasampatti, anomamamataṃ padaṃ.

1204.

Sabbathā bhaddamatulaṃ, nibbānamiti passato;

Upasamānussatīti, bhāvanāyaṃ pavuccati.

1205.

Sattānussatimiccevaṃ, bhāvento pana paṇḍito;

Pāmojjabahulo hoti, pasanno buddhasāsane.

1206.

Paṭipassaddhadaratha-mupacārasamādhinā;

Samādhiyati cittañca, parisuddhamanāmayaṃ.

1207.

Bhāvanāmayametañca, katvā puññamanappakaṃ;

Vāsanāgatisampatti-bhogabhāgīti vuccati.

1208.

Upanissayasampanno, patvā nibbedhamuttamaṃ;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpeti anāsavo.

1209.

Lokappavatti cintetvā, maraṇānussatiṃ pana;

Bhāveyya sakamaccantaṃ, cintento maraṇaṃ kathaṃ.

我來幫您直譯這段巴利文: 1179 如是佈施德, 種種而思惟; 施者瑜伽師, 修舍隨念修。 1180 信戒聞舍慧, 具智慧種性; 圓滿於正法, 憶念諸天眾。 1181 四大天王天, 三十三忉利, 夜摩兜率天, 化樂他化天。 1182 更上諸天眾, 安住天身者; 彼等於信等, 長久住正法。 1183 善等持思惟, 擔負施與戒; 安住法道中, 以慚愧為先。 1184 生彼世界者, 光榮為依歸; 具神通光明, 容色與名聲。 1185 得天界成就, 具種種受用; 長久時護持, 受用大安樂。 1186 彼等一切及我亦, 無間具足而存在; 信等諸善法功德, 即所稱謂天法者。 1187 正法功德之圓滿, 施與吉祥為引導; 雖難得而我已得, 于善逝教生凈信。 1188 離誹謗過失, 背離諸惡業; 清凈諸行為, 凈信無垢心。 1189 我常開耳聞, 如來善所說; 成為聞器具, 具念善等持。 1190 度慳吝垢穢, 解脫貪蘊聚; 如井於世間, 舍離樂佈施。 1191 三寶之殊勝, 善惡之抉擇; 于諸法自性, 我智慧銳利。 1192 善修習正法, 作福大慶典; 圓滿諸天法, 為善行根源。 1193 我與天眾同, 功德莊嚴飾; 手得天神通, 成就天圓滿。 1194 如是天相同, 思維己功德; 具足諸功德, 修天隨念修。 1195 生老病憂惱, 苦痛所摧毀; 無常苦無我, 厭離有生起。 1196 離貪與滅盡, 舍離解無依; 此舍離執取, 說名為涅槃。 1197 智者如是思, 此為寂靜處; 無取著污染, 無行無漏法。 1198 無量最殊勝, 吉祥無上死; 無邊德究竟, 無變異無病。 1199 彼安穩彼岸, 作大乘最上; 救護洞明燈, 立足為依歸。 1200 斷輪迴繫縛, 干竭有愛渴; 斷除諸依取, 寂滅苦安樂。 1201 此滅諸罪惡, 凈化諸煩惱; 解脫憂苦惱, 及諸怖畏驚。 1202 斷除諸障礙, 解開戲論纏; 止息諸行法, 出離諸世間。 1203 清凈作因界, 出離有之地; 最上聖成就, 無上無我處。 1204 於一切善妙, 無等同涅槃; 如是見寂靜, 說名隨念修。 1205 如是智者修, 七種隨念時; 多生歡喜心, 信樂佛教法。 1206 止息諸熱惱, 近行等持心; 心得等持住, 清凈無病患。 1207 作此修所成, 非少分功德; 說為習氣趣, 圓滿受用分。 1208 具足諸資糧, 得最上厭離; 現法中無漏, 寂滅苦火焰。 1209 思維世間轉, 死隨念修習; 究竟於自身, 思維死云何?

1210.

Animittamanaññātaṃ, maccānamidha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

1211.

Appodakamhi maccheva, bandhamāne rudammukhe;

Maccu gacchati ādāya, pekkhamāne mahājane.

1212.

Purakkhatvāva maraṇaṃ, jāyanti paṭisandhiyaṃ;

Jātā puna marissanti, evaṃdhammā hi pāṇino.

1213.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati mānavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattati.

1214.

Sattā maranti gabbhepi, jāyamānā ca dārakā;

Kumārā yobbanappattā, balappattā mahattarā.

1215.

Athāvassaṃ maranteva, jiṇṇā daṇḍaparāyaṇā;

Sūrā puññabalatthāmā, nānābyādhinipīḷitā.

1216.

Ajja suveti maraṇaṃ, pariyesati pāṇino;

Senā yuddhapayātāva, sabbe maccubhayākulā.

1217.

Sattāratanalaṅkārā, caturiddhisamuggatā;

Cakkavattī mahātejā, rājamaṇḍalasobhino.

1218.

Kappuṭṭhānamahāvātā, pātitāva mahāsilā;

Patanti maccuvikkhittā, paro cetāna mānavā.

1219.

Yepi dīghāyukā devā, vaṇṇavantā mahiddhikā;

Ānubhāvabalappattā, mahābhogasukhedhino.

1220.

Tepi maccusamuddhattā, bhavanti bhayasaṃkulā;

Verambhakkhittapakkhīva, mādisesu kathāva kā.

1221.

Accantarāyabahulo , maraṇāhitasambhavo;

Niccaṃ cakkasamāruḷho, lokoyaṃ parivattati.

1222.

Etthantare maraṇassa, vemajjhe mama vattato;

Assāsepi avissaṭṭhe, jīvikā ce kathāva kā.

1223.

Accheraṃ vata lokasmiṃ, khaṇamattampi jīvitaṃ;

Nissitopaddavaṭṭhāne, mahābyasanapīḷite.

1224.

Addhuvaṃ jīvitaṃ nicca-maccantaṃ maraṇaṃ mama;

Sabhāvo maraṇanteva, viseso pana jīvitaṃ.

1225.

Atthamārabbha gacchanto, ādiccova nabhantare;

Maraṇāyābhidhāvanto, vihāyāmi suve suve.

1226.

Vajjhappatto mahācoro,

Niyyātāghātanaṃ yathā;

Maraṇāya payātohaṃ,

Tathevamanivattiyo.

1227.

Ambujova vaṅkaghasto, tāṇaleṇavivajjito;

Niccaṃ maccuvasaṃ yanto, vissaṭṭho kimahaṃ care.

1228.

Ko me hāso kimānando,

Kimahaṃ mohapāruto;

Madappamādavikkhitto,

Vicarāmi niraṅkuso?

1229.

Handāhamārabhissāmi, sammāsambuddhasāsane;

Ātāpī pahitatto ca, hirottappasamāhito.

1230.

Paṭipattiparo hutvā, pāpadhammaniraṅkato;

Nibbāpayāmi accantaṃ, sabbadukkhahutāvahaṃ.

1231.

Itthaṃ panattano yogī, maraṇaṃ paṭicintayaṃ;

Maraṇānussatiṃ nāma, bhāvetīti pavuccati.

1232.

Tadetaṃ pana bhāvetvā, upacārasamāhito;

Nibbedabahulo hoti, appamādadhurandharo.

1233.

Micchādhammaṃ virājetvā, nandirāganirālayo;

Sabbāsavaparikkhīṇo, pappoti amataṃ padaṃ.

1234.

Gahetvā pana medhāvī, dvattiṃsākārabhāvanaṃ;

Kareyya tāva pacchā ve, anupubbamabhiṇhaso.

1235.

Kesā lomā nakhā dantā, taco maṃsaṃ nahāru ca;

Aṭṭhi ca miñja vakkaṃ ca, hadayaṃ yakanaṃ tathā.

1236.

Kilomaṃ pihaka papphāsaṃ, antaṃ guṇamudariyaṃ;

Matthaluṅgaṃ karīsañca, pittaṃ semhamathāparaṃ.

1237.

Pubbo ca lohitaṃ sedo,

Medo assu vasātha vā;

Kheḷo siṅghāṇikā ceva,

Lasikā muttamiccapi.

1238.

Ghanabandhasubhākāra-vipallāsānusārinaṃ;

Yathābhūtāvabodhāya, vibhattāva mahesinā.

1239.

Kāye bāttiṃsa koṭṭhāsā,

Kuṇapāva samussitā;

Sāragayhūpagāpetā,

Dhikkatā dhīrahīḷitā.

1240.

Asubhāva paṭikkūlā, jegucchā sucivajjitā;

Ninditā cakkhumantehi, andhabālopalāḷitā.

我來幫您直譯這段巴利文: 1210 此世間生命, 無相又無知; 艱難又短暫, 與苦相應隨。 1211 如少水中魚, 面向死亡泣; 死神攜其去, 眾人唯觀看。 1212 以死為前導, 結生時出生; 生已必再死, 眾生法如是。 1213 人初夜一時, 住于母胎中; 即已開始去, 去者不復返。 1214 有死於胎中, 嬰兒死生時; 少年至青春, 壯年至長者。 1215 必定皆會死, 老者依杖行; 勇士福力強, 種種病所逼。 1216 今日或明日, 眾生尋死期; 如軍赴戰場, 死怖皆驚惶。 1217 七寶為莊嚴, 四神通具足; 大威力輪王, 王眾中光耀。 1218 如劫末大風, 吹倒大巖石; 死散諸人類, 命終往他處。 1219 長壽諸天眾, 具相大神通; 具威力光耀, 大受用樂住。 1220 彼等為死擾, 充滿諸怖畏; 如鳥遇暴風, 何況如我輩。 1221 多諸大危險, 死敵常相隨; 如上車輪轉, 此世常執行。 1222 我於此其間, 處死亡中間; 呼吸未斷絕, 活命何須說。 1223 世間真稀有, 生命僅剎那; 依止災難處, 大禍所逼迫。 1224 生命非恒常, 死亡必究竟; 死為真自性, 生為暫差別。 1225 如空中落日, 趨向于沒落; 我奔赴死亡, 日日不停息。 1226 如大盜被捕, 押赴刑場去; 我往死處行, 如是不復返。 1227 如蛇入曲穴, 無護無歸依; 常隨死所欲, 我何故放逸。 1228 我有何歡喜, 復有何歡樂; 何故被癡覆, 放逸無拘制? 1229 來!我當精進, 于正等覺教; 熱忱心策勵, 慚愧善等持。 1230 善行為第一, 不為惡所制; 究竟令寂滅, 一切苦火聚。 1231 如是瑜伽師, 思維己死亡; 說名為修習, 死隨念修習。 1232 修習於此已, 近行等持住; 多生厭離心, 不放逸擔負。 1233 遠離邪法已, 無喜貪依止; 諸漏盡無餘, 證得不死處。 1234 智者復受持, 三十二分修; 漸次而修習, 數數當修行。 1235 發毛爪齒皮, 肉筋及骨髓, 腎臟並心臟, 肝臟亦如是。 1236 膜脾與肺臟, 腸胃及內容, 腦髓大小便, 膽汁與痰液。 1237 膿血及汗液, 脂肪淚脂肪, 唾液與鼻涕, 關節液小便。 1238 為除密集相, 凈相之顛倒; 大仙為開示, 如實知分別。 1239 身三十二分, 如尸積聚起; 取為有實質, 智者所厭棄。 1240 不凈可厭惡, 可憎無清凈; 具眼者所責, 愚盲所愛玩。

1241.

Vicittachavisañchannā , tacabhattasamohitā;

Parissavaparikliṭṭhā, kuthitā pūtigandhitā.

1242.

Dhoviyantāpi satataṃ, ajahantā malassavaṃ;

Sugandhānuvilittāpi, duggandhapariṇāmino.

1243.

Ahaṃkāramamattena, vissaṭṭhasukhasaṅgahā;

Saṅghāṭaghanasambaddhā, sammohenti mahājanaṃ.

1244.

Chandarāgasamūpetā, yattha muḷhā puthujjanā;

Sevanti visamaṃ ghoraṃ, caturāpāyabhāgino.

1245.

Tattha cittaṃ virājetuṃ, paṭipanno yathākkamaṃ;

Cetovibhāvanatthāya, koṭṭhāsesu vicakkhaṇo.

1246.

Vacasā manasā ceva, yathāvuttānusārato;

Anulomapaṭilomaṃ, sajjhāyitvā tato paraṃ.

1247.

Vaṇṇasaṇṭhānadisato, vavatthapeyya paṇḍito;

Tatokāsaparicchedā, paccekaṃ tu yathākkamaṃ.

1248.

Vaṇṇasaṇṭhānagandhā ca,

Āsayokāsato tato;

Vibhāveyyāsubhākāra-

Mekekasmiṃ tu pañcadhā.

1249.

Dasadhābhogamiccevaṃ, katvā bhāvayato pana;

Santibhūtā pakāsenti, rathacakkārasādisā.

1250.

Hitvā appaguṇe tattha, gaṇhaṃ suppaguṇaṃ budho;

Appanaṃ paṭibhāgañca, pappotekekavatthusu.

1251.

Asubhākāramārabbha, bhāvanā ce pavattati;

Kammaṭṭhānaṃ paṭikkūlaṃ, paṭhamajjhānikaṃ siyā.

1252.

Nīlādivaṇṇamārabbha, paṭibhāgo yadā tadā;

Nīlādikasiṇaṃ hutvā, pañcakajjhānikaṃ bhave.

1253.

Lakkhaṇākāramārabbha , cintanā ce pavattati;

Vipassanākammaṭṭhāna-miti bhāsanti paṇḍitā.

1254.

Tidhā pabhedamiccevaṃ, bhāvento puna buddhimā;

Kāyagatāsatiṃ nāma, bhāvetīti pavuccati.

1255.

Soyamajjhattaṃ nibbinno, bahiddhā ca nirālayo;

Ubbegabahulo yogī, pamādamativattati.

1256.

Kāmabandhavinimutto, pāpā medhāvi nissaṭo;

Sacchikatvāna sāmaññaṃ, amataṃ paribhuñjati.

1257.

Ānāpānassatiṃ nāma, sammāsambuddhavaṇṇitaṃ;

Kammaṭṭhānādhirājānaṃ, bhāvento pana paṇḍito.

1258.

Appanañcopacārañca, samathañca vipassanaṃ;

Lokuttaraṃ lokiyañca, sukhenevādhigacchati.

1259.

Sukhumā nipuṇā tikkhā, paripakkā bale ṭhitā;

Bodhipakkhiyadhammā ca, vodāyanti visesato.

1260.

Kammaṭṭhāne tathā hettha, gaṇanā anubandhanā;

Phusanā ṭhapanā ceva, sallakkhaṇavivaṭṭanā.

1261.

Pārisuddhi tato pacchā, tesañca paṭipassanā;

Iccevamaṭṭhadhā bhedā, mātikāyaṃ pakāsitā.

1262.

Vibhattā satipaṭṭhāna-vasā soḷasadhā tato;

Ānāpānappabhedena, bhinnā dvattiṃsadhā puna.

1263.

Tameva pariyādāya, samathañca vipassanaṃ;

Mahattavepullagataṃ, bhāveyya satimā kathaṃ.

1264.

Ānāpānaṃ pariggayha, pavivitto rahogato;

Gaṇeyya paṭhamaṃ tāva, nisinno sukhamāsane.

1265.

Pañcannaṃ na ṭhapetabbaṃ, heṭṭhā na dasatopari;

Netabbamanupubbena, gaṇetabbamakhaṇḍitaṃ.

1266.

Anto bahi ca vikkhepa-makatvāna punappunaṃ;

Phuṭṭhaṭṭhānamhi satimā, anubandheyya mānasaṃ.

1267.

Nāsikaggottaroṭṭhe ca, katvābhogaṃ tatoparaṃ;

Satatassāsasamphassaṃ, āvajjantassa yogino.

1268.

Puthulaṃ vātha dīghaṃ vā, maṇḍalaṃ vātha vitthataṃ;

Tārakādisamākāraṃ, nimittaṃ tattha jāyati.

1269.

Cittaṃ samāhitaṃ hoti, upacārasamādhinā;

Upaklesā pahiyyanti, paṭibhāge samuṭṭhite.

1270.

Nimitte ṭhapayaṃ cittaṃ, tato pāpeti appanaṃ;

Pañcajjhānavasenāyaṃ, samathe bhāvanānayo.

我來幫您直譯這段巴利文: 1241 種種面板覆, 面板所包藏; 滲漏所污染, 腐爛臭氣熏。 1242 雖常常洗濯, 不離污穢流; 雖涂以香料, 終歸成臭穢。 1243 以我慢驕傲, 放逸樂所攝; 密集相結合, 令眾生迷惑。 1244 具足欲貪者, 凡夫迷於此; 行諸危險惡, 得四惡趣分。 1245 于彼心離染, 次第而修行; 為心清凈故, 明智觀諸分。 1246 以語及以意, 隨所說而行; 順逆兩方向, 誦習更向前。 1247 智者當確定, 色相方位等; 次第而分別, 一一處所界。 1248 色相與香味, 依止處所界; 一一當觀察, 不凈相五種。 1249 如是作意修, 十種差別相; 寂靜而顯現, 如車輪輻相。 1250 舍離微細相, 智者取善相; 得安止似相, 於一一事物。 1251 若從不凈相, 生起修習時; 厭惡業處修, 應得初禪定。 1252 從青等色相, 生起似相時; 成青等遍處, 應得五禪定。 1253 若從相行相, 生起思惟時; 智者說此為, 毗婆舍那修。 1254 如是三種別, 智者復修習; 說名為修習, 身至念修習。 1255 彼于內厭離, 于外無依著; 瑜伽多怖畏, 超越諸放逸。 1256 解脫欲繫縛, 智者離諸惡; 證得沙門果, 受用不死樂。 1257 入出息念修, 正等覺所贊; 業處中之王, 智者當修習。 1258 安止與近行, 止觀兩種修; 出世與世間, 安樂而證得。 1259 微細與深妙, 銳利力成熟; 菩提分諸法, 特別得清凈。 1260 於此業處中, 數隨觸安立; 觀察與轉還。 1261 清凈於後時, 及彼等觀察; 如是八種分, 攝要中顯示。 1262 依念處分別, 復分十六種; 依出入息別, 復分三十二。 1263 攝取于彼已, 止觀兩種修; 具念者云何, 修廣大殊勝? 1264 攝持入出息, 遠離獨一處; 初當以數息, 安坐樂座中。 1265 不應數下五, 不應過於十; 次第而引導, 數息勿間斷。 1266 內外勿散亂, 數數複數數; 于觸處具念, 隨順意而行。 1267 鼻端與上唇, 作意于其處; 瑜伽師隨後, 覺知息觸時。 1268 或圓或細長, 或圓環廣大; 似星等行相, 其相於彼生。 1269 心得等持住, 近行等持中; 似相生起時, 諸隨煩惱斷。 1270 心住于似相, 而後得安止; 依五禪差別, 此為止修道。

1271.

Ārabhitvābhinivesa-mānāpāne punāparo;

Ajjhattañca bahiddhā ca, tato tadanusārato.

1272.

Bhūmidhamme yathābhūtaṃ, vipassitvā visārado;

Appetānuttarajjhāna-mayaṃ suddhivipassanā.

1273.

Ānāpānasamāpattiṃ, katvā pādakamuttaraṃ;

Bhāventassa vasenāhu, nayaṃ soḷasadhā kathaṃ.

1274.

Dīghamassāsapassāsā, rassaṃ vātha tathā dvayaṃ;

Satimā matisampanno, paṭhamaṃ parigaṇhati.

1275.

Ādimajjhāvasānaṃ tu, karonto viditaṃ tathā;

Samāhito sabbakāya-paṭisaṃvedi sikkhati.

1276.

Tato te eva saṅkhāre, passambhentoparūpari;

Vutto passambhayaṃ kāyasaṅkhāraṃ sikkhatīti ca.

1277.

Ānāpānasaticcevaṃ , kāyasaṅkhāranissitā;

Kāyānupassanā nāma, catudhāpi ca bhāsitā.

1278.

Sampayuttena ñāṇena, pītimālambaṇena ca;

Vipassanāya samathe, kubbanto pākaṭaṃ sukhaṃ.

1279.

Vedanāsaññāsaṅkhāte, cittasaṅkhārake tathā;

Pītādipaṭisaṃvedī, sikkhatīti pavuccati.

1280.

Thūle te eva saṅkhāre, sametuṃ paribhāvayaṃ;

Vutto 『『passambhayaṃ cittaṃ, saṅkhāraṃ sikkhatī』』ti ca.

1281.

Tassā taṃtaṃmukhenettha, sampajjanavisesato;

Vedanānupassanāya, catudhā samudīritā.

1282.

Appento paccavekkhanto, bujjhanto ca pakāsitaṃ;

Karonto mānasaṃ citta-paṭisaṃvedi sikkhati.

1283.

Tamevābhippamodento, sappītikasamādhinā;

『『Abhippamodayaṃ cittaṃ, sikkhatī』』ti pavuccati.

1284.

Appanāyopacārena, tamevātha samādahaṃ;

Yogī 『『samādahaṃ cittaṃ, sikkhatī』』ti pakāsito.

1285.

Paccanīkehi vikkhambha-samucchedehi mocayaṃ;

Tathā 『『vimocayaṃ cittaṃ, sikkhatī』』tipi bhāsito.

1286.

Ānāpānaṃ pabhedāya, kammaṭṭhānaṃ yathārahaṃ;

Cittānupassanā nāma, pavattāyaṃ catubbidhā.

1287.

Vipassanāyaniccānu-gatattā hi visesato;

Vipassanto aniccānu-passī sikkhati paṇḍito.

1288.

Tato virāgānupassī, nibbinditvā virājayaṃ;

Tathā nirodhānupassī, bhūmidhamme nirodhayaṃ.

1289.

Pakkhandanapariccāgapaṭinissaggato pana;

Paṭinissaggānupassī, sikkhatīti pavuccati.

1290.

Ānāpānamukheneva , bhūmidhammavipassanā;

Dhammānupassanā nāma, bhāsitevaṃ catubbidhā.

1291.

Iti soḷasadhākāraṃ, sikkhattayapatiṭṭhitaṃ;

Catubbidhampi pūreti, satipaṭṭhānabhāvanaṃ.

1292.

Pariggayha satiñceva-mussāhanto vipassanaṃ;

Dvattiṃsākārabhedehi, satokārīti vuccati.

1293.

Itthañca gaṇanādīhi, bhāvetvā samathaṃ tato;

Vipassanādhivacanaṃ, katvā sallakkhaṇaṃ puna.

1294.

Patvā vivaṭṭanāmaggaṃ, pārisuddhiphale ṭhito;

Paccavekkhaṇasaṅkhātaṃ, pappoti satipassanaṃ.

1295.

Ānāpānasaticcevamasesaṃ paripūritā;

Sākāraṃ sappabhedañca, bhāvitāti pavuccati.

1296.

Ānāpānasamādhimetamatulaṃ buddhāpadānuttamaṃ,

Pāpaklesarajoharaṃ sukhamukhaṃ dukkhagginibbāpanaṃ;

Bhāvetvā satisampajaññavipulā vikkhepaviddhaṃsakā,

Pappontuttaramuttamāmatapadaṃ bodhittayabyāpakaṃ.

1297.

Buddhaṃ dhammañca saṅghaṃ puthunanamahitaṃ suddhasīlaṃ sudānaṃ,

Dhammaṭṭhā devatāyopasamatha maraṇaṃ kāyamānañcapānaṃ;

Paññattārabbhayāyaṃ satisamavahitā bodhimaggodayāya,

Sāyaṃ saddhammanettī sahitasivaguṇā sevitabbādarena.

Iti nāmarūpaparicchede dasānussativibhāgo nāma

Navamo paricchedo.

  1. Dasamo paricchedo

Sesakammaṭṭhānavibhāgo

我來 助您直譯這段巴利文: 1271 復有他修習, 專注入出息; 內外諸所緣, 隨順而觀察。 1272 如實觀地法, 善巧無畏懼; 得最上禪定, 清凈毗婆舍那。 1273 入出息等至, 作為最上基; 修習者所說, 十六種云何? 1274 長入息出息, 或短如是二; 具念具智慧, 首先當觀察。 1275 了知於始中, 及終如是修; 等持覺一切, 身受而修學。 1276 此後于彼等, 諸行漸止息; 說為修學于, 止息身行者。 1277 如是入出息, 念依于身行; 名身隨觀察, 說為有四種。 1278 以相應智慧, 及所緣喜悅; 以毗婆舍那, 令止觀明顯。 1279 受想及行法, 名為心所行; 說為修學于, 覺知喜等者。 1280 于粗重行法, 修習令寂靜; 說為修學于, 止息心行者。 1281 依彼彼門中, 成就殊勝故; 說受隨觀察, 有四種宣說。 1282 得定及觀察, 覺悟及顯明; 作意於心中, 覺心而修學。 1283 令彼心歡喜, 具喜三摩地; 說為修學于, 令心生歡喜。 1284 以安止近行, 令心得等持; 瑜伽師宣說, 修學令心定。 1285 以鎮伏斷除, 對治令解脫; 如是亦宣說, 修學心解脫。 1286 分別入出息, 如理修業處; 名心隨觀察, 說有四種別。 1287 特別隨順於, 毗婆舍那故; 智者修觀察, 無常而修學。 1288 隨觀于離貪, 厭離令離染; 如是觀寂滅, 令地法寂滅。 1289 以趣入舍離, 及出離故說; 修學于觀察, 舍離而修習。 1290 以入出息門, 觀察于地法; 名法隨觀察, 說有四種別。 1291 如是十六相, 安立三學處; 圓滿四種念, 處所修習法。 1292 攝持于正念, 精進毗婆舍那; 三十二種相, 說名正念行。 1293 如是以數等, 修習于止已; 復作觀察名, 毗婆舍那者。 1294 得轉向道已, 住清凈果中; 所謂觀察智, 證得念觀察。 1295 如是入出息, 念修無遺漏; 說為已修習, 具相具差別。 1296 此入出息定無等,佛跡最勝道, 除罪煩惱垢,樂門滅苦火; 修習念正知廣大,破除諸散亂, 得證最上勝涅槃,遍滿三菩提。 1297 佛法僧眾多敬重,清凈戒施捨, 住法諸天神寂靜,死念身安那; 慧者緣此起正念,為生菩提道, 此正法眼具吉祥,應當恭敬修。 這是名色分別品中第九品 十隨念分別品 第十品 餘業處分別品;

1298.

Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ;

Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ.

1299.

Cetosantāpano kodho,

Sampasādavikopano;

Virūpabībhacchakaro,

Mukhavaṇṇappadhaṃsano.

1300.

Sīlakālussiyuppādo, cittavikkhepasambhavo;

Paññāpajjotaviddhaṃsī, paṭipattivibandhako.

1301.

Apāyekāyano maggo, pāpakaṇṭakabandhako;

Dhammamaggasamucchedī, maggadvārapidhānako.

1302.

Yasovaṇṇavisaṅkhāro, guṇamūlappabhañjako;

Dukkhadhammasamodhāno, byasanopaddavākaro.

1303.

Dunnimittamidaṃ jātaṃ, sabbasampattidhaṃsanaṃ;

Dhūmaketusamuppādo, sabbalokavināsako.

1304.

Sabbakalyāṇadhammānaṃ, avamaṅgalamuṭṭhitaṃ;

Hitārambhasamugghātī, antarāyasamāgamo.

1305.

Sabbākārapaṭikkūlaṃ, sabbaviddesakāraṇaṃ;

Vipattimukhamuppannaṃ, amittajanapatthitaṃ.

1306.

Sapattakaraṇaṃ ghoraṃ, sabbānatthavidhāyakaṃ;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

1307.

Khuradhāraṃ lihantāva, gilantāva hutāsanaṃ;

Tittalābuṃva khādantā, gaṇhantādittamāyudhaṃ.

1308.

Byāpādamattasambhava-mattaghaññāya kevalaṃ;

Upalāḷenti dummedhā, ghoramāsīvisaṃ yathā.

1309.

Dosatejena rukkhova, susirāruḷhapāvako;

Antonudayhamānāpi, vipphandanti vighātino.

1310.

Nāvabujjhanti dummedhā, cetosaṅkappavāyunā;

Ukkāmukhāmivāditta-mujjalantā punappunaṃ.

1311.

Bhayamaggasamāruḷhā, khemamaggavirodhino;

Byāpannā kibbisākiṇṇā, atthadvayavirodhino.

1312.

Anāthā sallakāviddhā, visaṭṭā anusocino;

Andhā viya migāraññe, bhamanti hatacakkhukā.

1313.

Asaṃvihitakammantā, bālā kodhavasānugā;

Khippaṃ lakkhiṃ pariccattā, yasobhogehi dhaṃsare.

1314.

Duppaṭippāditārambhā, kodhasaṅkhobhamohitā;

Dhammāmatarasassādaṃ, na vindanti aviddasu.

1315.

Bahvādīnavamicceva-manto byādhimivuṭṭhitaṃ;

Jātānalamivucchaṅge, ajjhupekkhanti dujjanā.

1316.

Codayamānā dukkhehi, klesāciṇṇamalīmahā;

Pāpakammehi pūrentā, senti maccupathe ciraṃ.

1317.

Tamevaṃ paṭisaṅkhāya, paṭighaṃ pana yoniso;

Vāḷamigaṃva dhāvantaṃ, āvisantaṃva rakkhasaṃ.

1318.

Pāvakaṃva paribyuḷhaṃ, bhāyamānassa yogino;

Sotthibhāvāya khemanta-mupaññattaṃ mahesinā.

1319.

Mātā kalyāṇadhammānaṃ, khamā nāma mahiddhikā;

Samappavatti sattesu, sabbasampattisādhikā.

1320.

Kodhānalajalāseko ,

Sokopāyāsanāsanaṃ;

Āghātasallaniddhārī,

Upanāhavimocanaṃ.

1321.

Vaṇṇakittisamuṭṭhānaṃ, guṇamūlābhisevanaṃ;

Apārutamukhaṃveta-matthadvayasamiddhiyā.

1322.

Vighātapariyādāna-māsavānamasesato;

Paṭipassambhanaṃ ceto-pītikaraṇacandanaṃ.

1323.

Sabbadukkhasamugghāti, sukhupaṭṭhānamuttamaṃ;

Byasanodayavicchedo, bhayabheravaniggamo.

1324.

Cetopasādasandhāno, pāsādikaphalāvaho;

Pavaro bodhisambhāro, narānaranisevito.

1325.

Pāpakantāranitthāro, caturāpāyarodhako;

Dvārāvāpuraṇañcetaṃ, devalokūpapattiyā.

1326.

Paññāsīlasamādhānaṃ, paṭipattivisodhano;

Piyaṅkaro sommabhāvo, dullabho bahupatthito.

1327.

Klesasaṅkhobhavikkhepa-vipphandapaṭibandhanaṃ;

Titikkhāguṇamakkhāta-mārakkhavidhimattano.

1328.

Vihiṃsāratisārambha-paṭirodhavimocanaṃ;

Verikibbisaviddhaṃsī, lokānuggahakāraṇaṃ.

我來幫您直譯這段巴利文: 1298 見嗔恚過患, 及忍辱安穩; 修無量如何, 除遣諸瞋恚。 1299 瞋怒熱惱心, 破壞諸清凈; 令形相醜惡, 毀壞面容色。 1300 生起戒垢濁, 心散亂生起; 破壞慧光明, 為修行障礙。 1301 趣惡道之路, 罪惡刺束縛; 斷除正法道, 閉塞道門戶。 1302 壞名譽光榮, 破壞諸功德; 集諸苦法起, 作災禍禍患。 1303 此生起惡相, 毀壞諸圓滿; 如煙火升起, 毀壞一切世。 1304 于諸善法中, 生起不吉祥; 斷除諸利行, 障礙事集起。 1305 一切相違逆, 一切憎恨因; 災禍門升起, 非友所希求。 1306 作可怕怨敵, 成就諸不利; 內心生怖畏, 眾人不覺知。 1307 如舔剃刀刃, 如吞食烈火; 如食苦葫蘆, 如執燃兵器。 1308 愚者唯了知, 嗔恚醉所生; 如愛撫惡毒, 可怕之毒蛇。 1309 如樹因火勢, 空心燃火生; 內心雖焚燒, 惱害仍擾動。 1310 愚者不覺知, 心尋思如風; 如爐口燃火, 一再復燃燒。 1311 上升怖畏道, 違逆安穩道; 瞋恚罪充滿, 違逆兩利益。 1312 無護被箭刺, 棄捨生憂惱; 如盲林中鹿, 失眼而徘徊。 1313 諸事不成就, 愚者隨瞋使; 速捨去吉祥, 名譽財破壞。 1314 所作不善起, 瞋擾亂迷惑; 不得受用於, 正法甘露味。 1315 如是多過患, 內生如疾病; 如腋下生火, 惡人仍忽視。 1316 為諸苦逼迫, 煩惱垢嚴重; 以諸惡業滿, 長臥死亡道。 1317 如是善思惟, 如理于瞋恚; 如奔猛獸來, 如羅剎入侵。 1318 如遍佈火焰, 瑜伽師生畏; 大仙為安穩, 開示安穩處。 1319 善法之慈母, 名忍具大力; 平等對眾生, 成就諸圓滿。 1320 澆滅瞋怒火, 除憂悲苦惱; 拔除瞋恨箭, 解脫諸怨結。 1321 生起名譽贊, 潤澤功德根; 開啟門如是, 成就兩利益。 1322 完全除遣去, 一切諸煩惱; 止息如旃檀, 能生心喜樂。 1323 斷除一切苦, 最上樂所依; 斷除諸災禍, 出離諸怖畏。 1324 相續心清凈, 生可愛果報; 最勝菩提資, 人天所親近。 1325 度過罪荒野, 遮止四惡趣; 此為開啟門, 得生於天界。 1326 慧戒得等持, 清凈于修行; 可愛柔和性, 難得多希求。 1327 煩惱擾散亂, 動搖諸障礙; 說忍辱功德, 為自己守護。 1328 害樂與暴行, 解脫諸違逆; 破壞怨仇罪, 利益世間因。

1329.

Dhammapajjotakaraṇaṃ , saṃyogamalasodhanaṃ;

Sammohatimiruddhāri, sampattipaṭipādanaṃ.

1330.

Iccattatthaṃ paratthañca, sampādetvā khamāparo;

Sādheti sabbasampatti-midha ceva parattha ca.

1331.

Titikkhāguṇasampanno , pāṇabhūtānukampako;

Anākulitakammanto, sorato sakhilo suci.

1332.

Nivāto samitācāro, subhago piyadassano;

Paṭisaṅkhābalappatto, dhitimā matipāṭavo.

1333.

Akkhobho adhivāsento,

Sabbānatthe parissaye;

Bhīmasaṅgāmāvacaro,

Hatthināgova sobhati.

1334.

Itthaṃ samantato bhaddaṃ, titikkhaṃ paccavekkhato;

Passambheti samuṭṭhāya, khamā byāpādasambhamaṃ.

1335.

Dibbosadhamivātaṅkaṃ, meghajjavaṃ hutāsanaṃ;

Khippamantaradhāpeti, titikkhā kodhamattano.

1336.

Tatonekaguṇopetaṃ, nekadosappabhañjanaṃ;

Khantidhammamadhiṭṭhāya, pasannadhīramānaso.

1337.

Bhāveyya paṭhamaṃ tāva, mettābhāvanamuttamaṃ;

Attānamupamaṃ katvā, sattesu hitavuḍḍhiyā.

1338.

Sabbe sattā ca pāṇā ca, bhūtā jīvā ca puggalā;

Abyāpajjā tathāverā, anīghā ca sukhedhino.

1339.

Vijjāsampattibhogehi, pavaḍḍhantu yasassino;

Parivārabalappattā, bhayopaddavavajjitā.

1340.

Sakhilā sukhasambhāsā, aññamaññāvirodhino;

Modantu suhitā sabbe, mā kiñci pāpamāgamā.

1341.

Saddhāpāmojjabahulā, dānasīlamahussavā;

Guṇabhūsitasantānā, āyuṃ pālentanāmayaṃ.

1342.

Sammādiṭṭhiṃ purodhāya, saddhammapaṭipattiyā;

Ārādhentu hitopāya-maccantaṃ sukhasādhanaṃ.

1343.

Iti nānappakārena, sattesu hitamānasaṃ;

Mātāva piyaputtamhi, pavatteyya nirantaraṃ.

1344.

Sinehaṃ parivajjento, byāpādañca vināsayaṃ;

Parisuddhena cittena, hitakāmova kevalaṃ.

1345.

Mettāya mitte majjhatte, verike ca yathākkamaṃ;

Karonto sīmasambhedaṃ, attani ca samaṃ phare.

1346.

Āsevantassa tassevaṃ, hitābhogasamāhitaṃ;

Sattapaññattimārabbha, samādhiyati mānasaṃ.

1347.

Tato anīgho ekaggo, upasantamanoratho;

Jhānattikaṃ catukkaṃ vā, mettācetovimuttiyā.

1348.

Bhūmidesadisāsatta-bhedabhinnesu odhiso;

Yathāsambhavamappeti, sabbasattesvanodhiso.

1349.

Tadevamekasattamhi, paricchedaniyāmato;

Bahukesu ca sattesu, sabbesu ca pavattati.

1350.

Tathāsevitasantāno,

Mettācetovimuttiyā;

Karuṇābhāvanāyoga-

Mārabheyya tato paraṃ.

1351.

Sattānaṃ dukkhitākāra-māvajjitvāna yoniso;

『『Aho dukkhā vimuccantu, sabbe sattā』』ti cintayaṃ.

1352.

Kathaṃ māṇavakoyañca, bhayabheravakampito;

Byasanopaddavāviddho, vipphandati vighātavā.

1353.

Tathā hete vimosāya, paṭipannā virodhino;

Sabyāpajjā vihaññanti, cetodukkhasamappitā.

1354.

Athaññe paridevanti, vipattivinipātikā;

Padhupāyikasaṅkappā, sokopāyāsabhāgino.

1355.

Athāpare parābhūtā, kāmaklesavasīkatā;

Mohandhakārapakkhantā, sattā gacchanti duggatiṃ.

1356.

Te tattha kaṭukaṃ ghoramanubhontā sakaṃ phalaṃ;

Dukkhasūlasamāviddhā, bāhā paggayha kandare.

1357.

Dīgharattādhimuttāya, devalokasamiddhiyā;

Devakāyā vihāyanti, akāmā parivattino.

1358.

Cirakālaṃ jalitvāna, sūriyova nabhantare;

Brahmānopi patanteva, brahmalokāparāyaṇā.

1359.

Khandhapañcakamiccevaṃ, dukkhāgāraṃ samubbahaṃ;

Nānāgatīsu vikkhittaṃ, pāṇajātaṃ vihaññati.

我來幫您直譯這段巴利文: 1329 作法光明因, 凈化結縛垢; 除愚癡黑暗, 引導諸圓滿。 1330 如是自他利, 忍辱者成就; 此世及他世, 成就諸圓滿。 1331 具忍辱功德, 悲愍諸眾生; 諸業無混亂, 溫和柔軟凈。 1332 謙遜行調伏, 吉祥可愛見; 得思惟力者, 堅毅智銳利。 1333 不動而忍受, 一切諸危難; 如入可怖戰, 如象王莊嚴。 1334 如是周遍善, 觀察于忍耐; 生起令止息, 忍破瞋恚惑。 1335 如天妙藥治, 病如雲滅火; 自己瞋恚怒, 忍辱速令滅。 1336 具足多功德, 破除諸過患; 安立忍辱法, 凈信堅固意。 1337 首先當修習, 最上慈心修; 以己為譬喻, 眾生利與樂。 1338 一切諸有情, 生命及群生; 無害亦無怨, 無苦具安樂。 1339 明財諸圓滿, 增長具名譽; 具眷屬力者, 離怖畏災患。 1340 柔和善言語, 互不相違逆; 皆歡喜滿足, 勿遭遇罪惡。 1341 多信與歡喜, 施戒大慶典; 相續飾功德, 護壽無病患。 1342 正見為前導, 依正法修行; 成就利益道, 究竟樂成就。 1343 如是諸種種, 于眾生利心; 如母于愛子, 相續不間斷。 1344 遠離諸愛著, 滅除諸嗔恚; 以清凈之心, 唯愿作利益。 1345 以慈對親中, 怨敵隨次第; 破除諸界限, 等同於自己。 1346 如是常修習, 等持利益意; 緣眾生假名, 心得入等持。 1347 無惱一境性, 意願得寂靜; 慈心解脫中, 得三四種禪。 1348 依地方方位, 眾生種種別; 如其所生起, 無量諸眾生。 1349 如是於一一, 眾生限定已; 于多眾生中, 及一切運轉。 1350 如是修習已, 慈心解脫已; 悲心之修習, 其後當開始。 1351 眾生苦行相, 如理作意已; "愿諸眾生苦, 解脫"如是思。 1352 如此少年人, 恐怖憐戰慄; 災患所穿刺, 苦惱而擾動。 1353 如是諸違逆, 趣向于毀壞; 具害而受苦, 心苦所逼迫。 1354 復有他悲嘆, 墮落諸災禍; 思慮生煙霧, 分受憂悲苦。 1355 復有他衰敗, 欲煩惱所制; 入癡暗眾生, 趣向諸惡趣。 1356 彼處受自果, 苦惡極猛烈; 苦箭所穿刺, 舉臂而號泣。 1357 長久所趣向, 天界諸圓滿; 天身亦舍離, 不欲而流轉。 1358 長時如日照, 高懸于空中; 梵天亦墮落, 無歸梵世間。 1359 如是五蘊聚, 擔負苦牢獄; 散於諸趣中, 眾生受煎迫。

1360.

Anāthamanayāpannaṃ, parihānibhayākulaṃ;

Vātamaṇḍalikakkhittapakkhīva parivattati.

1361.

Iti disvāna sutvā vā, sambhāvetvāna vā puna;

Dukkhāpagamamicchanto, dukkhāpagama patthayaṃ.

1362.

Sukhitesu ca medhāvī, dukkhākāramanussaraṃ;

Pavatteyya dayāpanno, karuṇābhāvanappanaṃ.

1363.

『『Aho sattā vimuccantu, dukkhadhammehi sabbathā;

Sādhu samentupāyāsā, sokā ca paridevanā.

1364.

『『Khīyantu pāpadhammā ca, passambhentāmayā tathā;

Saṃklesā palibodhā ca, samucchijjantu pāṇinaṃ.

1365.

『『Byāpādā ca vihāyantu, vinivattantupaddavā;

Byasanāni vinassantu, vigacchantu vipattiyo.

1366.

『『Vihesā ca vighātā ca, khīyantu bhayabheravā;

Paṭikkamantu vissaṭṭhā, sotthiṃ passantu pāṇino』』.

1367.

Iccevamanukampanto, sabbasattepi sabbathā;

Sabbadukkhasamugghātaṃ, patthento karuṇāyati.

1368.

Sokuppattaṃ nivārento, vihiṃsaṃ dūrato haraṃ;

Mettāyamiva pāpeti, karuṇājhānamappanaṃ.

1369.

Karuṇānantaraṃ yogī, bhāveyya muditaṃ tato;

Sattānaṃ sukhitākāramāvajjetvāna yoniso.

1370.

Kathaṃ cirāya brahmāno, mahātejā mahiddhikā;

Pītibhakkhā subhaṭṭhāyī, pamodanti nirāmayā.

1371.

Devakāyā mahābhogā,

Mahesakkhā yasassino;

Accharāparivārehi,

Paricārenti nandane.

1372.

Rājābhisekasampattā, chattacāmarabhūsitā;

Ādhippaccamadhiṭṭhāya, sukhitā rājabhogino.

1373.

Yathopaṭṭhitabhogehi, tadaññepi ca pāṇino;

Yathākāmitanipphannā, modanti sukhapītikā.

1374.

Caturāpāyikā sattā, pāpakammaparikkhayā;

Tato cutābhinandanti, sukhaṭṭhāne patiṭṭhitā.

1375.

Sabbālayasamugghātaṃ, patvā lokuttaraṃ padaṃ;

Paṭipassaddhadarathā, sukhaṃ modantanappakaṃ.

1376.

Iti disvāna sutvā vā, sambhāvetvā punappunaṃ;

Sattānamadhivāsento, sukhākāraṃ pamodati.

1377.

『『Aho sādhu aho suṭṭhu,

Modanti vata pāṇino;

Aho suladdhaṃ sattānaṃ,

Samiddhimabhipatthitaṃ.

1378.

『『Pasannamukhavaṇṇā ca, paripuṇṇamanorathā;

Pītipāmojjabahulā, ciraṃ jīvantunāmayā.

1379.

『『Bhayamaggamatikkantā, dukkhasaṅghāṭanissaṭā;

Khemamaggamanuppattā, pītisampattiphullitā.

1380.

『『Samaggā suhitā cete, paṭisandhānapesalā;

Sampattimabhivedenti, kalyāṇaguṇabhūsitā』』.

1381.

Iti sammā pihāyanto, sukhādhigamasampadaṃ;

Sattānamabhirocento, muditāya samaṃ pharaṃ.

1382.

Hitvā palāsābhisaṅgaṃ, issāratiniraṅkato;

Mettāyamiva pāpeti, muditājhānamappanaṃ.

1383.

Muditaṃ pana bhāvetvā, bhāveyyupekkhamuttamaṃ;

Virodhānunayaṃ hitvā, hutvā majjhattamānaso.

1384.

Sabhāvabhūta lokassa,

Lābhālābhaṃ yasāyasaṃ;

Nindāpasaṃsaṃ passanto,

Sukhaṃ dukkhañca kevalaṃ.

1385.

Kathaṃ kammassakatattāyaṃ lokānuparivattati;

Lokadhamme parābhūto, attādheyyavivajjito.

1386.

Kiṃ nāmatthi samatthettha, pavattetuṃ yathāruci;

Kassa vā ruciyā honti, sukhitā vātha dukkhitā.

1387.

Yathāpaccayasambhūtā, sukhadukkhā hi pāṇino;

Na sakkā parivattetuṃ, aññena puna kenaci.

1388.

Micchāmaggamadhiṭṭhāya , vipajjanti ca mānavā;

Sammāmaggaṃ purodhāya, sampajjanti punattanā.

1389.

Tattha kāyavasenete, parivattanti aññathā;

Yathārucitakammantā, paccekavasavattino.

我來幫您直譯這段巴利文: 1360 無護入惡道, 衰敗怖充滿; 如鳥遇旋風, 輾轉而飄轉。 1361 如是見聞已, 或再次思惟; 欲除眾生苦, 希求眾苦滅。 1362 智者於樂者, 憶念其苦相; 起悲憫運轉, 悲心修安止。 1363 "啊愿諸眾生, 一切苦解脫; 愿善除憂惱, 及諸悲嘆聲。 1364 愿惡法滅盡, 止息諸病痛; 煩惱諸障礙, 眾生愿斷除。 1365 愿嗔恚舍離, 災患愿轉離; 災禍愿消滅, 衰敗愿遠離。 1366 傷害與惱害, 怖畏愿消盡; 遠離愿退卻, 眾生見安穩。" 1367 如是起悲愍, 一切諸眾生; 斷除一切苦, 愿求起悲心。 1368 遮止憂生起, 遠離諸傷害; 如慈心修習, 悲心得安止。 1369 悲心修后瑜, 伽師修喜心; 如理而作意, 眾生樂行相。 1370 如何久遠梵, 大威具神通; 喜食住凈處, 無病而歡喜。 1371 諸天具大受, 大權具名譽; 天女眾圍繞, 遊戲于歡園。 1372 得王灌頂位, 傘蓋拂飾嚴; 安住主權位, 樂受王受用。 1373 所得諸受用, 其他諸眾生; 如欲得成就, 喜樂而歡喜。 1374 四惡趣眾生, 惡業盡滅已; 從彼命終后, 歡喜住樂處。 1375 斷除諸執著, 得出世間位; 熱惱得止息, 歡喜無量樂。 1376 如是見聞已, 再三而思惟; 隨順諸眾生, 見樂相歡喜。 1377 "啊善哉善哉, 眾生得歡喜; 眾生善獲得, 所望諸圓滿。 1378 面色皆清凈, 意願得圓滿; 多喜多歡悅, 長壽無病患。 1379 超越怖畏道, 出離眾苦聚; 達到安穩道, 喜滿如開花。 1380 和合具安樂, 和諧而賢善; 證得諸圓滿, 善德為莊嚴。" 1381 如是正希望, 獲得樂圓滿; 眾生所喜樂, 喜心遍等注。 1382 離嫉妒執著, 無嫉無歡樂; 如慈心修習, 喜定得安止。 1383 修習喜心已, 修習最上舍; 舍違順離去, 成為舍心者。 1384 世間真實性, 得失與譽毀; 譭譽見眾生, 唯苦樂而已。 1385 如何此世間, 依業而流轉; 世法所衰敗, 離自在所依。 1386 此中何能有, 隨欲而運轉; 依誰意欲成, 或樂或成苦。 1387 眾生苦與樂, 依緣而生起; 不能被轉變, 由其他任何。 1388 人依邪道立, 而成就失敗; 正道為前導, 自身得成就。 1389 彼處依身力, 轉變成異相; 如意作諸業, 各各自在轉。

1390.

Niratthakavihesāyaṃ, maññe lokavicāraṇā;

Santametaṃ paṇītañca, yadidaṃ tatrupekkhanaṃ.

1391.

Ahaṃ ko nāma ke cete, kimaṭṭhānabudhantaro;

Paresupari pekkhanto, vihaññāmīti attano.

1392.

Sukhitā hontu vā mā vā, dukkhā muccantu vā na vā;

Samiddhā vā daliddā vā, kā mamettha vicāraṇā.

1393.

Attānaṃ parihārantu, yathākāmaṃ tu pāṇino;

Palibodho papañco vā, byāpādo vā na me tahiṃ.

1394.

Iti saṅkhāyupekkhanto, hitakāmopi pāṇinaṃ;

Apakkhapātupekkhāya, samaṃ pharati yoniso.

1395.

Aññāṇupekkhā nikkhanto, anurodhaṃ virājiya;

Mettāyamiva pāpeti, pañcamajjhānamappanaṃ.

1396.

Appamaññā catasseva-mācikkhi vadataṃ varo;

Mahāpurisadhorayho, hitakāmo mahāmuni.

1397.

Na liṅgavisabhāgamhi, ādikammikayoginā;

Bhāvetabbā matasatte, mettameva na sabbathā.

1398.

Pattabbasampadākāraṃ, dukkhākārañca pāṇisu;

Āvajjaṃ muditākāramanattādhīnataṃ tathā.

1399.

Attani duggate mitte, majjhatteti yathākkamaṃ;

Paṭhamaṃ bhāvanāyogamārabhitvā tato paraṃ.

1400.

Attani mitte majjhatte, veriketi catūsupi;

Karonto sīmasambhedaṃ, sabbattha samamānaso.

1401.

Bhūmikādippabhedehi , paricchijjodhiso tathā;

Aparicchijja vā cetā, bhāvetabbāti bhāsitā.

1402.

Asaṅkhotitasantānā, tāhi bhūtānukampakā;

Viharantuttamā brahmavihārāti tato matā.

1403.

Appamāṇālambaṇattā, tathā suppaṭipattiyā;

Sattesu appamāṇattā, appamaññāti sammatā.

1404.

Asampattahitā sattā, dukkhitā laddhasampadā;

Kammassakāti cintetvā, tato tesu yathākkamaṃ.

1405.

『『Sampattīhi samijjhantu,

Dukkhā muccantu pāṇino;

Aho sattā sukhappattā,

Hontu sattā yathā tathā』』.

1406.

Iccābhivuddhimicchanto, dukkhāpagamanaṃ tathā;

Samiddhe anumodanto, upekkhanto ca pīṇite.

1407.

Mātāva dahare putte, gilāne yobbane ṭhite;

Sakiccapasute ceva, catudhā sampavattati.

1408.

Itthaṃ catudhā sattesu, sammā cittapavattanā;

Sabbathāpi catuddhāva, tato vuttā mahesinā.

1409.

Iccetā pana bhāvento, pasannamukhamānaso;

Sukhaṃ supati suttopi, pāpaṃ kiñci na passati.

1410.

Paṭibujjhatanutrāso, jāgarova pamodati;

Cetaso ca samādhānaṃ, khippamevādhigacchati.

1411.

Parissayā pahīyanti, vigacchanti cupaddavā;

Devatāpi ca rakkhanti, amuyhantaṃ anākulaṃ.

1412.

Phullaṃva kamalaṃ kāle, candaṃva vimalaṃ jano;

Sommakomaladhammehi, piyacakkhūhi passati.

1413.

Asaṃhīro asaṃkuppo, sabbāvatthāsu paṇḍito;

Samaṃ pavattitārambho, lokamesonugaṇhati.

1414.

Khaṇamattopacārekā, pavattekamhi puggale;

Appamāṇā phalitveva, vaṇṇayanti mahesino.

1415.

Pageva sabbasattesu, appanāpattabhāvanā;

Catassopi samībhūtā, vasībhūtā nirantaraṃ.

1416.

Puññadhārābhisandantā, paripūrenti paṇḍitaṃ;

Appameyyamahoghova, sāgaraṃ vīcimālinaṃ.

1417.

Appamaññāmayānaṃ hi, puññānaṃ soḷasiṃ kalaṃ;

Sabbopadhikapuññāni, nāgghantīti pakāsitaṃ.

1418.

Avañjhā tassa pabbajjā, yassa hetāsu gāravo;

Sukhumodagyabahulo, tisso sikkhā susikkhati.

1419.

Amoghaṃ raṭṭhapiṇḍañca, bhuñjateso visesato;

Tampi mahapphalaṃ hoti, saddhādeyyaṃ patiṭṭhitaṃ.

我來幫您直譯這段巴利文: 1390 思維此世間, 徒勞無益苦; 此寂靜殊勝, 即是于彼舍。 1391 "我是誰彼誰, 中間何利益; 觀察於他人, 自己受苦惱。" 1392 或樂或不樂, 脫苦或不脫; 富足或貧窮, 我何須思慮。 1393 眾生隨自欲, 護持于自己; 于彼我無有, 障礙戲論瞋。 1394 如是思惟舍, 雖愿眾生利; 不偏舍為性, 平等而遍滿。 1395 離無明舍已, 調伏隨順貪; 如慈心修習, 得第五禪定。 1396 說者中最勝, 大仙大丈夫; 具悲心開示, 四無量心法。 1397 于異性有情, 初修瑜伽者; 不應修慈心, 于死者一切。 1398 眾生得圓滿, 及其苦行相; 作意喜行相, 及無自在性。 1399 於己于苦友, 中立隨次第; 初始修習已, 其後更修習。 1400 於己友中敵, 如是四處中; 破除諸界限, 一切心平等。 1401 依地等差別, 限定或不定; 說此等應修, 無量之所說。 1402 相續無間斷, 悲愍諸眾生; 住此最上梵, 住處故稱梵。 1403 所緣無量故, 及善修習故; 眾生無量故, 稱為無量心。 1404 眾生未得利, 具苦得圓滿; 思惟為業主, 次第于彼等。 1405 "愿以諸圓滿, 眾生得成就; 愿眾生樂得, 眾生隨意住。" 1406 如是愿增長, 愿眾苦解脫; 圓滿隨喜者, 於樂者生舍。 1407 如母于幼子, 病者壯年住; 及自作事業, 四種而運轉。 1408 如是于眾生, 四種心運轉; 一切四種說, 是大仙所說。 1409 如是修習者, 心意得清凈; 安眠睡安樂, 不見諸惡事。 1410 醒來無怖畏, 覺醒生歡喜; 心得入等持, 迅速而證得。 1411 諸難皆舍離, 災患皆遠離; 諸天亦守護, 不癡無混亂。 1412 如蓮華開放, 如月無瑕疵; 柔和善法者, 慈眼所觀看。 1413 不動不搖動, 一切處智者; 平等運作者, 攝受此世間。 1414 剎那近行定, 於一補特伽羅; 無量果已生, 大仙所讚歎。 1415 況于諸眾生, 修得安止定; 四種皆平等, 自在無間斷。 1416 福德流灌注, 圓滿於智者; 如無量大流, 海浪鬘莊嚴。 1417 無量心所作, 福德十六分; 一切有依福, 不及其一分。 1418 於此生敬重, 出家非空過; 柔和具上進, 善學三學處。 1419 特別受用此, 國土食非空; 信施得住立, 成就大果報。

1420.

Saddhādikusalā dhammā, pavaḍḍhanti akhaṇḍitā;

Sambuddhicariyānañca, mahattaṃ tassa pākaṭaṃ.

1421.

Akicchapaṭivedhāya, pādakajjhānamuttamaṃ;

Uju cekāyano maggo, brahmalokūpapattiyā.

1422.

Vāsanābhāgiyā cetā, bodhisambhārakūlikā;

Sovaggikā sukhāhārā, lokārakkhā niruttarā.

1423.

Appameyyānisaṃsevaṃ, appameyyaguṇodayā;

Appamaññā tato tāsu, na pamajjeyya paṇḍito.

1424.

Paṭikkūlaṃ panāhāre, bhāvento saññamuttamaṃ;

Kabaḷīkāramāhāra-mannapānādisaṅgahaṃ.

1425.

Asitaṃ khāyitaṃ pītaṃ, sāyitañca rahogato;

Paṭikkūlanti cinteyya, gamanādivasā kathaṃ.

1426.

Tapovanamidaṃ hitvā, ramaṇīyamanākulaṃ;

Āhārahetu gantabbo, gāmo gāmajanākulo.

1427.

Tatthāsuciparikliṭṭhe, dujjanāvārasaṅkare;

Dīnamesayatuttiṭṭhaṃ, gehe gehe tu bhojanaṃ.

1428.

Taṃ kheḷamalasaṃkliṭṭhaṃ, jivhaggaparivattitaṃ;

Dantacuṇṇitasambhinnaṃ, vaṇṇagandhaṃ vilissati.

1429.

Pittasemhaparibyuḷhaṃ, pubbalohitamissitaṃ;

Pavisantaṃ paṭikkūlaṃ, jegucchaṃ dhikkatāsivaṃ.

1430.

Kucchiyaṃ kuṇapākiṇṇe, duggandhaparibhāvite;

Suvānavamathākāraṃ, vantaṃva svānadoṇiyaṃ.

1431.

Tattacandanikāyaṃva , nānākimisamākule;

Tattha bubbuḷakacchannaṃ, kuthitaṃ paripaccati.

1432.

Saṃpaccantaṃ panetañca, sabhāvañca visevitaṃ;

Vaḍḍheti kesalomādiṃ, nānākuṇapasañcayaṃ.

1433.

Vipaccantamathopetamanekopaddavāvahaṃ;

Kuṭṭhagaṇḍakilāsādimahābyādhisatodayaṃ.

1434.

Pūtibhūtañca taṃ pakka-manekadvārasañcitaṃ;

Medapiṇḍaṃva kuthitaṃ, parissavati santataṃ.

1435.

Yena pūtigato kāyo, niccaṃ duggandhavāyiko;

Dhoviyantopi satataṃ, sucibhāvaṃ na gacchati.

1436.

Kucchito soyamāhāro,

Kāyāsucinisevano;

Nissandamalaniṭṭhāno,

Upaklesaphalāvaho.

1437.

Kāmarāgasamuṭṭhānaṃ, rogajātinibandhanaṃ;

Madappamādādhiṭṭhānaṃ, pāpakammamahāpatho.

1438.

Ahitodayamaggoyaṃ, bhayabheravasambhavo;

Byasanāgamanadvāraṃ, apāyāvahitaṃ mukhaṃ.

1439.

Carantattasamattāva, yatthodariyamucchitā;

Kliṭṭhakammāni dummedhā, karontā dukkhabhāgino.

1440.

Tattha cittavirāgāya, kiṃ pakkaphalasannibhe;

Rasassādapiyākāre, ghorādīnavasañcite.

1441.

Bhāventassa paṭikkūla-saññamevaṃ vibhāvino;

Upacārapathaṃ patvā, cittaṃ hoti samāhitaṃ.

1442.

Soyaṃ passambhitāhāra-

Visado so vicakkhaṇo;

Madappamādanikkhanto,

Rasassādanirālayo.

1443.

Limpento viya bhesajja-makkharabbhañjako yathā;

Puttamaṃsaṃva khādanto, āhāraṃ paribhuñjati.

1444.

Ariyavaṃsānupajāto,

Appicchādiguṇodito;

Kāmajālaṃ padāletvā,

Sotthiṃ pappoti paṇḍito.

1445.

Catudhātuvavatthānaṃ, bhāvento pana pañcadhā;

Dhātuyo parigaṇheyya, catassopi sabhāvato.

1446.

Saṅkhepena ca vitthārā, sambhārā ca salakkhaṇā;

Ajjhattañca bahiddhā ca, catudhā vibhaje kathaṃ.

1447.

Yaṃ kiñci kesalomādi, kakkhaḷattaṃ pavuccati;

Ajjhattaṃ pathavīdhātu, bahiddhā tu tatoparā.

1448.

Yūsabhūtanti yaṃ kiñci,

Āpova paripācakaṃ;

Tejo vāyoti gaṇheyya,

Vitthambhakamasesato.

1449.

Vitthāratopi sambhārā, kesalomādi vīsati;

Pathavīdhātu pittādi, dvādasāpoti bhāvaye.

1450.

Tejena yena kāyoyaṃ, santappati jirīyati;

Paridayhati sammā ca, paccanti asitādayo.

我來幫您直譯這段巴利文: 1420 信等諸善法, 增長無間斷; 正等覺行跡, 彼大義顯明。 1421 無難得通達, 最上基礎禪; 直道一乘道, 往生梵天界。 1422 此等為習氣, 菩提資糧輪; 生天樂食者, 護世無上者。 1423 無量功德利, 無量功德生; 無量故智者, 於此勿放逸。 1424 于食厭惡想, 修習最上想; 段食為所攝, 飲食等諸物。 1425 所食嚼所飲, 所嘗獨處時; 思維為厭惡, 行等如何生。 1426 舍此苦行林, 可愛無擾亂; 為食須前往, 村落眾雜亂。 1427 彼處不凈染, 惡人雜穢處; 卑賤求活命, 家家乞飲食。 1428 彼為唾垢染, 舌端所轉動; 齒磨所攪碎, 色香皆消失。 1429 膽痰所充滿, 膿血所混雜; 入時生厭惡, 可厭可呵責。 1430 腹中屍骸滿, 惡臭所薰染; 如狗吐穢物, 如狗食槽中。 1431 如熱灰汁中, 種種蟲雜亂; 彼處泡所覆, 煮沸而成熟。 1432 此等正成熟, 自性所經歷; 增長髮毛等, 種種屍骸聚。 1433 正熟復生起, 諸多災患來; 癩瘡白癩等, 百病皆生起。 1434 成熟已腐爛, 聚集諸門中; 如沸脂油團, 相續而流注。 1435 由此身成穢, 恒時臭氣熏; 雖常常洗濯, 不能得清凈。 1436 此食為可厭, 依止身不凈; 流注垢終盡, 生隨煩惱果。 1437 欲貪所生起, 病生之繫縛; 醉放逸所住, 惡業大道路。 1438 此為不利道, 怖畏恐怖生; 災患來臨門, 趣向惡趣口。 1439 行為自在者, 迷醉於腹欲; 造作染污業, 愚者受苦分。 1440 于彼心離染, 如熟果相似; 味著可愛相, 集諸大過患。 1441 如是修習者, 觀察厭惡想; 得近行道已, 心得入等持。 1442 彼止息飲食, 清凈具慧眼; 離醉與放逸, 無味著依著。 1443 如塗抹藥物, 如擦塗藥者; 如食子肉想, 如是受用食。 1444 生於聖種中, 少欲等德生; 破除欲網罟, 智者得安穩。 1445 界差別觀想, 修習有五種; 應觀察四界, 依自性差別。 1446 略廣及資具, 及以諸相貌; 內外當分別, 四種如何分? 1447 發毛等一切, 說為堅硬性; 內為地界性, 外界則在後。 1448 液態為一切, 水及消化火; 風及應觀察, 支援無遺余。 1449 廣說資具者, 發毛等二十; 地界膽等十, 二水界應修。 1450 由火此身體, 熾熱及衰老; 遍燒及正熟, 所食等諸物。

1451.

Tadetaṃ catukoṭṭhāsaṃ, kāyasambhavamattano;

Tejodhātūti gaṇheyya, vāyodhātūticāparaṃ.

1452.

Uddhañcādhogamāvātā, kucchikoṭṭhāsayā tathā;

Aṅgamaṅgānusārī ca, chadhānāpānamiccapi.

1453.

Taṃ taṃ lakkhaṇamārabbha, niddhāretvā salakkhaṇaṃ;

Parigaṇheyya sabbattha, catudhā dhātusaṅgahaṃ.

1454.

Iccevaṃ catukoṭṭhāso,

Dhātumatto kaḷevaro;

Niccetano ca nissatto,

Nissāro parabhojano.

1455.

Ritto tuccho ca suñño ca,

Vivitto ca pavajjito;

Attā vā attanīyaṃ vā,

Natthevettha kathañcipi.

1456.

Kevalaṃ cetanāviddho, kāyoyaṃ parivattati;

Kampito yāya yantaṃva, sādhippāyova khāyati.

1457.

Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaraṃ.

1458.

Viparītaṃ papañcentā, bahudhā mohapārutā;

Yattha micchāvipallāsaparābhūtā puthujjanā.

1459.

Saṃsāraddhānakantāraṃ, caturāpāyasaṅkaraṃ;

Byasanekāyanopāyaṃ, nātivattanti dujjanā.

1460.

Soyamevaṃ catuddhāti,

Dhātubhedena passato;

Tassopacāriko nāma,

Samatho hoti cetasi.

1461.

Itthaṃ dhātuvavatthānaṃ, katvā tadanusārato;

Upādārūpadhamme ca, nāmadhamme ca sabbathā.

1462.

Bhūmibhūte pariggayha, passanto paccayaṭṭhitiṃ;

Ajjhattañca bahiddhā ca, vipassantodayabbayaṃ.

1463.

Yathābhūtamabhiññāya, nibbindanto virajjati;

Virāgā ca vimuccitvā, pāragūti pavuccati.

1464.

Āruppaṃ pana bhāvento, kammaṭṭhānamanāvilaṃ;

Catukkapañcakajjhānaṃ, patvā kasiṇamaṇḍale.

1465.

Pariciṇṇavasībhūtā, jhānā vuṭṭhāya pañcamā;

Cinteti daṇḍādānādirūpadosamabhiṇhaso.

1466.

Nibbindanto tato rūpe, tadākāre ca gocare;

Tadālambaṇadhamme ca, patthento samatikkamaṃ.

1467.

Pattharitvāna yaṃ kiñci, ākāsakasiṇaṃ vinā;

Ugghāṭeti tamevātha, kasiṇaṃ dhitimā sato.

1468.

Na taṃ manasi karoti, nāvajjati na pekkhati;

Cintābhogavinimutto, kasiṇaṃ pati sabbathā.

1469.

Tadappāyasamaññātamākāsaṃ pati mānasaṃ;

Sādhukaṃ paṭipādeti, yoniso paṭicintayaṃ.

1470.

Tassāvajjanasampannaṃ, upāyapaṭipāditaṃ;

Kasiṇāpagamākāsaṃ, cintanārabbha vattati.

1471.

Itthamantaradhāpetvā, kasiṇaṃ tu tato paraṃ;

Sabbāvantamanantaraṃ, pharatākāsagocaraṃ.

1472.

Tattha vuttanayeneva, bhāventassopacārato;

Paṭhamāruppamappeti, ākāsānantagocare.

1473.

Tato tamhā vasībhūtā, vuṭṭhahitvā vicintayaṃ;

『『Āsannarūpāvacarajjhānapaccatthika』』nti taṃ.

1474.

Nikantiṃ pariyādāya, tamhā ākāsagocarā;

Appetuṃ dutiyāruppa-matisantanti gacchati.

1475.

Paṭhamāruppaviññāṇa-manantaṃ pharato tato;

Dutiyāruppamappeti, viññāṇānantagocare.

1476.

Paṭhamāruppaviññāṇa-mabhāvento tato paraṃ;

Appeti tatiyāruppa-mākiñcaññamhi gocare.

1477.

Tato ca tatiyāruppaṃ, 『『santameta』』nti passato;

Catutthāruppamappeti, tatiyāruppagocare.

1478.

Gūthamhi maṇḍape laggo, eko tannissitoparo;

Eko bahi anissāya, taṃ taṃ nissāya cāparo.

1479.

Ṭhito catūhi etehi, purisehi yathākkamaṃ;

Samānatāya ñātabbā, catassopi vibhāvinā.

1480.

Iccālambaṇabhedehi , catudhāruppabhāvanā;

Aṅgabhedaṃ panetāsaṃ, na kathenti tathāpi ca.

1481.

Suppaṇītatarā honti, uddhamuddhaṃ yathākkamaṃ;

Cātumahārājikādidibbasampattiyo yathā.

我來幫您直譯這段巴利文: 1451 此等四分別, 身體自生起; 應知火界性, 及知風界性。 1452 上下行諸風, 腹部諸分風; 肢節隨行風, 及入出息六。 1453 依彼彼相貌, 辨析諸自相; 應遍觀一切, 四界之攝持。 1454 如是四分別, 身體唯界聚; 無心亦無我, 無實他所食。 1455 空虛及空寂, 遠離與舍離; 我與我所有, 於此全非有。 1456 唯為心所動, 此身而轉動; 如機關所動, 現為有意義。 1457 壽暖與識心, 舍此身體時; 棄置如無用, 木塊橫臥地。 1458 顛倒戲論者, 多被癡覆蓋; 邪顛倒所敗, 凡夫諸眾生。 1459 輪迴道荒野, 四惡趣雜穢; 災禍趣向道, 惡人不能度。 1460 如是見四界, 界別而觀察; 彼得近行定, 名為心寂止。 1461 如是界差別, 作已隨順彼; 所造色諸法, 名法一切中。 1462 觀察地界已, 見緣住差別; 內外而觀察, 生滅為觀慧。 1463 如實證知已, 厭離而離欲; 離欲得解脫, 說名到彼岸。 1464 修習無色定, 清凈業處已; 得四五種禪, 于遍處輪中。 1465 修習得自在, 從第五禪出; 思惟杖等取, 色過患數數。 1466 於色生厭離, 及彼相所緣; 及所緣諸法, 希求能超越。 1467 除虛空遍處, 遍滿於一切; 除去彼遍處, 堅固具正念。 1468 不作意于彼, 不觀察不見; 離思慮所向, 遍處一切中。 1469 彼消失了知, 虛空于意中; 善巧令趣入, 如理而思惟。 1470 彼具足作意, 方便令趣入; 遍處除虛空, 思惟而轉起。 1471 如是令消失, 遍處此之後; 一切無邊際, 遍滿空所緣。 1472 如彼所說道, 修習近行已; 得第一無色, 虛空無邊處。 1473 從彼得自在, 出定而思惟; "近色界諸禪, 為對治"如是。 1474 遍盡諸欲著, 從彼空所緣; 趣向第二定, 無色極寂靜。 1475 第一無色識, 無邊遍滿已; 得第二無色, 識無邊處定。 1476 第一無色識, 不作意其後; 得無所有處, 第三無色定。 1477 從彼第三定, 見"此為寂靜"; 得第四無色, 第三定所緣。 1478 糞坑中著一, 依彼一則立; 一外無所依, 一依彼而立。 1479 如是四種人, 依次第而住; 智者當了知, 四定相等性。 1480 如是所緣別, 四無色修習; 彼等支差別, 雖未說如是。 1481 次第而上上, 轉更為殊勝; 如四大王天, 等天界圓滿。

1482.

Āneñjamiti bhāvetvā, samāpattiṃ catubbidhaṃ;

Susamāhitasaṅkappo, sampannācalamānaso.

1483.

Vipassanto yathābhūtaṃ, sacchikatvā phaluttamaṃ;

Ubhatobhāgavimutto, arahāti pavuccati.

1484.

Kammaṭṭhānavidhiṃ ñatvā, cattālīsavidhaṃ tato;

Abhiññāyopi viññeyyā, samathe bhāvanānaye.

1485.

Iddhividhā dibbasotā, cetopariyajānanā;

Pubbenivāsānussati, dibbacakkhu tathāparā.

1486.

Cetosamādhinissaṭṭhā, pañcābhiññā pakāsitā;

Rūpāvacaradhammāva, pañcamajjhānabhūmikā.

1487.

Bahubhāvādidhiṭṭhānaṃ, komārādivikubbanā;

Manomayābhinimmānamiccevaṃ tividhiddhiyo.

1488.

Dibbe ca mānuse sadde,

Tathā dūre ca santike;

Suṇanti yāya sā dibbā,

Sotadhātūti bhāsitā.

1489.

Cetopariyañāṇanti, parapuggalacetaso;

Sarāgavītarāgādiparicchedakamīritaṃ.

1490.

Pubbenivutthakhandhānussaraṇe ñāṇamīritaṃ;

Pubbenivāsānussatiñāṇa nāmena tādinā.

1491.

Cavamāne ca jāyante, satte rūpamarūpakaṃ;

Tathā mānusakaṃ rūpaṃ, thūlaṃ sukhuma santikaṃ.

1492.

Dūre pakāsaṃ channañca, yena passanti yogino;

Cutūpapātañāṇaṃ taṃ, dibbacakkhūti vuccati.

1493.

Anāgataṃsañāṇañca, yathākammupagaṃ tathā;

Tannissitattā gacchanti, dibbacakkhumhi saṅgahaṃ.

1494.

Iti pañcavidhaṃ pattumabhiññaṃ pana paṇḍito;

Katvāna pañcamajjhāne, pañcadhā vasitaṃ cidaṃ.

1495.

Tathā samāhite citte, parisuddhe niraṅgaṇe;

Mudubhūte kammaniye, āneñjamhi patiṭṭhite.

1496.

Abhiññāpādakajjhānā, tato vuṭṭhāya pañcamā;

Abhiññāparikammāya, ninnāmeyyātha mānasaṃ.

1497.

Adhiṭṭheyyādikaṃ taṃ tamāvajjitvā yathārahaṃ;

Parikammaṃ karitvāna, samāpajjeyya pādakaṃ.

1498.

Punadeva ca vuṭṭhāya, parikammaṃ yathā pure;

Karontassa panappeti, abhiññāṇena pañcamaṃ.

1499.

Adhiṭṭhantaṃ vikubbantaṃ, nimminantaṃ yathārahaṃ;

Sadde suṇantaṃ sattānaṃ, parijānañca mānasaṃ.

1500.

Saraṃ pubbenivāsañca, passaṃ sugatiduggatiṃ;

Yathākammaṃ vipākañca, pajānantamanāgataṃ.

1501.

Yathāsambhavamiccevamupāyakusalo muni;

Upanissayasampanno, abhiññamadhigacchati.

1502.

Pattābhiñño mahāyogī, pariyodātamānaso;

Paripakkena ñāṇena, vipassitvā tilakkhaṇaṃ.

1503.

Laddhāsavakkhayaṃ ñāṇaṃ, chadhābhiññamanuttaraṃ;

Mahākhīṇāsavo nāma, chaḷabhiñño pavuccati.

1504.

Cattālīsavidhaṃ panitthamamalocetomalakkhālanaṃ,

Kammaṭṭhānanayaṃ yamāha sugato sammā samādhānakaṃ;

Saṃkhittaṃ kathitaṃ tamettha sakalaṃ sābhiññamettāvatā,

Kattabbā muninettha sādhumatinā sambhāvanā sabbathā.

1505.

Varaguṇagaṇabhūsitānusiṭṭhaṃ,

Iti samathamimaṃ tu bhāvayitvā;

Paramamanupamaṃ bhajanti dhīrā,

Hitasukhamukhamuttamānubuddhaṃ.

Iti nāmarūpaparicchede sesakammaṭṭhānavibhāgo nāma

Dasamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Samathabhāvanāvibhāgo.

  1. Ekādasamo paricchedo

Vipassanāvibhāgo

1506.

Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā;

Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ.

1507.

Tividhā bhāvanā tattha, saṅkhāresu yathārahaṃ;

Duvidhākāramārabbha, nijjhāyati tilakkhaṇaṃ.

1508.

Aṭṭhārasākārabhinnā, dasāvatthā vibhāvitā;

Tidhā vibhāgā sādheti, vimokkhattayamuttamaṃ.

我將按照要求將這段巴利文直譯成簡體中文: 1482 修習不動,四種定境; 心意善定,成就不動之心。 1483 如實觀照,證得最上果; 兩分解脫,稱為阿羅漢。 1484 了知業處,共有四十種; 神通亦當,知修止觀法。 1485 神變、天耳、他心通知; 宿命隨念、天眼亦然。 1486 由心定所生,宣說五神通; 色界諸法中,第五禪地攝。 1487 多身等決意,童子等變化; 意生所造作,如是三神變。 1488 天界與人間, 遠處及近處; 諸聲皆能聞, 此稱為天耳。 1489 他心智即是,了知他人心; 分別有貪離貪等,如是稱他心。 1490 憶念宿世諸蘊智, 名為宿命隨念智。 1491 有情死時與生時,色與非色; 乃至人間諸色相,粗細遠近。 1492 遠近明暗瑜伽者,皆能得見; 死生之智即名為,天眼通說。 1493 未來分智與業報智, 依此攝入天眼通中。 1494 如是智者欲得此,五種神通; 應于第五禪中修,五種自在。 1495 如是心得等持時,清凈無垢; 柔軟適業而安住,不動之境。 1496 從神通基礎禪出,即第五禪; 為修神通作準備,應調伏其心。 1497 決意等事隨所應,觀察思維; 作意準備諸事已,入基礎禪定。 1498 復從定中出起已,如前作準備; 如是修習即能得,第五神通智。 1499 能作決意與變化,能造所欲事; 能聞諸聲及了知,一切有情心。 1500 憶念宿命並能見,善趣與惡趣; 了知業報之果報,及知未來事。 1501 如是隨其所生起,方便善巧者; 具足諸種因緣者,即能得神通。 1502 得通大瑜伽行者,心意清凈者; 以其成熟智慧力,觀照三法印。 1503 得盡諸漏智慧力,六神通無上; 名為大漏盡聖者,稱為六神通。 1504 四十種清凈心垢洗滌法, 善逝所說業處正等持道, 於此略說一切具神通事, 智者於此當善作諸修習。 1505 具足殊勝功德教導者, 如是修習此等止禪法; 智者即得無上殊勝樂, 最上利益安樂之覺悟。 以上為名色差別論第十品 餘業處分別品。 名色差別論止觀分別品 至此完畢。 第十一品 觀禪分別品 1506 二種根本法,三種地界智; 三種勝解法,四種色身觀。 1507 三種修習法,如理諸行中; 依二種行相,觀照三法印。 1508 十八行相分,顯示十種境; 三種分別成,三解脫無上。

1509.

Catusaccapaṭivedhā, sattaṭṭhāriyapuggalā;

Klesahānī yathāyogaṃ, catasso paṭisambhidā.

1510.

Tividhā ca samāpatti, nirodhā ca tathāparā;

Nissandaphalamiccāhu, tassā sāsanakovidā.

1511.

Vipassanābhāvanāya-miti bhāsanti paṇḍitā;

Tamidāni pavakkhāmi, yathānukkamato kathaṃ.

1512.

Bhūmidhamme pariggayha, vicinantassa yogino;

Satiyā samathā vātha, samuṭṭhāti vipassanā.

1513.

Sabhāvapaṭivedhe ca, saddhammapaṭipattiyaṃ;

Paññāsaddhādvayaṃ tassā, dhuramāhu dhurandharā.

1514.

Tebhūmakasabhāvānaṃ, sappaccayapariggaho;

Ñātapariññā nāmāyaṃ, bhūmīti paṭhamā matā.

1515.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Pariññātīraṇā nāma, dutiyā bhūmi bhāsitā.

1516.

Pahānapariññā bhūmi, tatiyāhu tatoparaṃ;

Bhaṅgādiñāṇamiccevaṃ, tividhā bhūmiyo matā.

1517.

Khaṇasantatiaddhāna-vasenettha samīritā;

Aniccā dukkhānattāti, tividhābhinivesanā.

1518.

Diṭṭhikaṅkhāvitaraṇā, maggāmaggapaṭippadā;

Visuddhiyo catassopi, sarīranti nidassitā.

1519.

Salakkhaṇavavatthānaṃ, paccayākāranicchayo;

Kummaggaparihāro ca, tilakkhaṇavipassanā.

1520.

Iti lakkhaṇabhinnattā, labbhantekakkhaṇepi ca;

Desitā hetubhūtena, kamenevaṃ visuddhiyo.

1521.

Sīlabbisuddhiādīnaṃ, tathā sāva paramparā;

Cittabbisuddhiādīnamatthāyāti pakāsitā.

1522.

Dissamānasabhāvānaṃ, passanto paccayaṭṭhiti;

Paripanthavimutto hi, paṭipādeti bhāvanaṃ.

1523.

Tathāpi ca visesena, paṭipannassa yogino;

Tattha tattha vibhūtattā, ṭhānato bheditā kathaṃ.

1524.

Rūpapubbaṅgamaṃ vātha, nāmapubbaṅgamaṃ tathā;

Ajjhattaṃ vā bahiddhā vā, yathāpākaṭadhammato.

1525.

Nāmarūpādibhedena, bhūmidhammapariggaho;

Vuttā diṭṭhivisuddhīti, attadiṭṭhippahānato.

1526.

Āhacca paccayuppannā, tathā tabbhāvabhāvino;

Pavattantīti saṅkhāre, passato pana yoniso.

1527.

Paccayaggāhinī paññā, nāmarūpappavattiyā;

Kaṅkhā taranti tāyāti, kaṅkhāvitaraṇā matā.

1528.

Aniccā dukkhānattāti, paccayāyattavuttito;

Saṅkhipitvā kalāpena, sammasīyanti saṅkhatā.

1529.

Uppādavayabhāvopi, lakkhaṇattayasādhako;

Paccayākāramārabbha, lakkhīyati visesato.

1530.

Tasmā sammasanañāṇaṃ, udayabbayadassanaṃ;

Kaṅkhāvitaraṇāyaṃ tu, saṅgayhati visuddhiyaṃ.

1531.

Tattha saṃklesavikkhepaṃ, kummaggaṃ parivajjato;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1532.

Tato kathenti akliṭṭhamudayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassanasuddhiyaṃ.

1533.

Paccayapaccayuppanne, yathāvatthuvavatthite;

Pahātumīhamānānaṃ, niyyānapaṭipattito.

1534.

Upaklesavisuddho hi, punadevodayabbayaṃ;

Adhiṭṭhahitvā bhaṅgādi-ñāṇehi paṭipajjati.

1535.

Tathā cābhinavuppanne, bhijjamāne vipassato;

Saṃvegakaḍḍhitaṃ ñāṇaṃ, bhaṅgādimanutiṭṭhati.

1536.

Tato pubbe pavattā hi, saṃklesāpāyasambhavā;

Paṭipattivisuddhīti, na saṅgayhati bhāvanā.

1537.

Sampādento paniccetā, catassopi visuddhiyo;

Aniccā dukkhānattāti, bhāveyya tividhā kathaṃ.

1538.

Paccayapaccayuppannā, jātānantarabhedino;

Aniccā ca pabhaṅgū ca, palujjanti cavanti ca.

1539.

Addhuvā ca asārā ca, vibhavā ca vināsino;

Saṅkhatā vipariṇāma-dhammā ittarakālikā.

我來將這段巴利文直譯成簡體中文: 1509 通達四聖謙,七八種聖者; 隨應斷煩惱,及四無礙解。 1510 三種等至法,滅盡定亦然; 此等皆名為,流果諸智者。 1511 智者如是說,此為觀禪修; 我今當次第,宣說於此法。 1512 瑜伽行者當,攝持諸地法; 或從念或止,生起于觀慧。 1513 通達自性時,及行正法時; 慧信二種法,擔負者所說。 1514 三地自性法,攝持諸緣起; 此名知遍知,說為第一地。 1515 觀察諸聚法,見生滅轉變; 度遍知名為,所說第二地。 1516 斷遍知之地,說為第三地; 壞滅等諸智,是為三種地。 1517 剎那相續時,於此等流轉; 無常苦無我,三種勝解法。 1518 見清凈度疑,道非道行跡; 四種清凈法,顯示為其身。 1519 自相之決定,緣起之抉擇; 離邪道及觀,三種共相法。 1520 如是相各異,一剎那可得; 以因緣次第,宣說諸清凈。 1521 戒清凈等法,如是次第性; 為心清凈等,之義而宣說。 1522 見諸現行法,及見緣住立; 遠離諸障礙,修習于觀法。 1523 如是殊勝修,瑜伽行者行; 彼彼顯明故,依處分別說。 1524 或以色為先,或以名為先; 或內或外觀,隨明顯法性。 1525 名色等差別,攝持諸地法; 說為見清凈,由斷我見故。 1526 觀察諸行法,緣生及緣有; 如理而生起,緣生緣滅法。 1527 緣攝持智慧,名色諸流轉; 由此度疑惑,名為度疑清凈。 1528 無常及苦空,依止緣而起; 總攝為一聚,觀察諸有為。 1529 生滅之體性,成就三法印; 觀察緣起法,別相而了知。 1530 是故觀察智,及見生滅智; 攝於度疑惑,清凈之之中。 1531 遠離染污散,及離諸邪道; 說為道非道,清凈之知見。 1532 此後說無染,生滅之觀察; 始於行道智,見清凈之中。 1533 緣及緣所生,如實而安立; 為欲斷除故,行趣向之道。 1534 遠離諸隨染,復觀生與滅; 決意而修習,壞滅等諸智。 1535 如是新生起,觀察諸壞滅; 悚懼所牽引,隨順壞滅智。 1536 此前所修習,染污墮惡趣; 行道之清凈,不攝此修習。 1537 圓滿成就此,四種清凈法; 無常苦無我,三種如是修。 1538 緣生緣所生,生已即壞滅; 無常且易壞,衰敗而消失。 1539 不住且無實,趨向于壞滅; 有為變異法,時節甚短暫。

1540.

Khayadhammā vayadhammā, lahukālappavattino;

Tāvakālikadhammā ca, parittaṭṭhitikā tathā.

1541.

Khaṇattayaparicchinnā, pubbāparavicittakā;

Purakkhatā nirodhassa, sassatā na kudācanaṃ.

1542.

Jāyanti parihānāya, na tu jāyanti vuddhiyā;

Jiyyamānāva tiṭṭhanti, jiṇṇā bhaṅgaparāyaṇā.

1543.

Ahutvāyevuppajjanti, na kutocipi āgatā;

Hutvā antaradhāyanti, na tu katthaci sañcitā.

1544.

Taṃ taṃ paccayasāmaggi-mattalābhāya nissitā;

Nirodhadhammā jāyanti, jātā byanti bhavanti te.

1545.

Yathā nadī pabbateyyā, yathā dīpasikhā tathā;

Sīghasīghaṃ pavattantā, uppajjanti vayanti ca.

1546.

Jātā jātā nirujjhanti, aññe aññe tu jāyare;

Avīci anusambandhā, na jānanti visesato.

1547.

Iti nānappakārena, vipassanto vicakkhaṇo;

Aniccabhāvanaṃ dhīro, paripāceti sādhukaṃ.

1548.

Dukkhā ca dukkhavatthū ca, abhiṇhaparipīḷitā;

Rogā gaṇḍā ca sallā ca, aghato ca upaddavā.

1549.

Bhayopasaggāghamūlā,

Sāsavādīnavītitā;

Aleṇāsaraṇātāṇā,

Vadhakā mārakāmisā.

1550.

Jātidhammā jarābyādhi-

Sokopāyāsabhāgino;

Paridevasabhāvā ca,

Saṃklesā dukkhabhāgino.

1551.

Jegucchā paṭikūlā ca, bībhacchā ca virūpino;

Ajaññā capalā hīnā, duggandhā bālasevitā.

1552.

Sokantarikatāniccaṃ, taṇhāya kaḍḍhitā bhusaṃ;

Kapaṇā duggatā dīnā, vipannā ca vighātino.

1553.

Attalābhaṃ gavesanti, taṃtaṃpaccayanissitā;

Dukkhādhiṭṭhānamaccantaṃ, jātā puna vihaññare.

1554.

Aggikūpe nimuggāva, klesasantāpabhāgino;

Oviddhā viya sattīhi, saṅkhārā niccadukkhitā.

1555.

Jāyamānā ca jiyyantā, miyyantā ca khaṇe khaṇe;

Pasukā viya niccammā, haññanti serikāturā.

1556.

Tilāni tilayanteva, ucchuyanteva ucchuyo;

Udayabbayāvassaṃ te, pīḷayanti abhiṇhaso.

1557.

Manoramanavākārā , vipallāsaparikkhatā;

Iriyāpathasañchannā, nopatiṭṭhanti dukkhato.

1558.

Saṅkhāresu panetesu, vedanāssādarodhino;

Sāva sandulasambaddhā, sammohaparivāritā.

1559.

『『Aduṃ dukkhamidaṃ dukkha』』-miti saṃsāracārino;

Dukkhahetumajānantā, sambhamanti aviddasu.

1560.

Sukhākāramapassantā, dukkhabhāranipīḷitā;

Patthenti dukkhamevaññaṃ, bālā byasanabhāgino.

1561.

Cavantā upapajjantā, rukkhasākhaṃva makkaṭo;

Dukkhamekaṃ vimuccanti, tato gaṇhanti cāparaṃ.

1562.

Te dīgharattaṃ socanti, taṇhāsallasamappitā;

Diṭṭhipāsasamupetā, mānatthambhānusāyino.

1563.

Tamākāraṃ paniccevaṃ, vipassanto visārado;

Dukkhānupassanaṃ nāma, paripāceti bhāvanaṃ.

1564.

Dhammaṭṭhitiniyāmā hi, khandhāyatanadhātuyo;

Anattāsassatantā ca, īhābhogavivajjitā.

1565.

Payojanamadhiṭṭhāya, na tu byāpārayanti ca;

Paccayapaccayuppannā, janetuṃ vātha jāyituṃ.

1566.

Tathāpi hetusāmaggi-sambhave sambhavanti te;

Tabbhāvabhāvibhāvena, aññamaññapavattitā.

1567.

Ajāyituṃ na sakkonti, sati paccayasambhave;

Paccayānamalābhe tu, na jāyanti kudācanaṃ.

1568.

Na kiñcettha apekkhitvā, samaggā honti paccayā;

Na janetuṃ na sakkonti, samaggā ca kudācanaṃ.

1569.

Yathāpaccayalābhena , pavattanti yathā tathā;

Rakkhitā vā vidhātā vā, natthi assāmikā tathā.

我來將這段巴利文直譯成簡體中文: 1540 滅法與壞法,短暫時流轉; 暫時諸法性,住立亦短促。 1541 三剎那所限,前後異相續; 趨向于滅盡,永不成常住。 1542 生起為衰退,不為增長生; 住時即衰老,老已趨壞滅。 1543 本無而忽生,非從何處來; 有已復消失,不積聚何處。 1544 依止諸因緣,和合而獲得; 生起皆滅法,生已復消亡。 1545 如山間流水,又如燈焰光; 迅速而流轉,生起復滅去。 1546 生生而滅盡,此滅彼復生; 相續無間斷,不知其差別。 1547 如是種種相,具眼者觀察; 智者善修習,無常之觀法。 1548 苦及苦之事,恒常受逼迫; 病瘤與毒箭,災禍及損害。 1549 怖畏與災患, 過患及有漏; 無護無歸依, 魔食殺害者。 1550 生法老病死, 憂惱愁苦分; 悲泣之本性, 染污苦之分。 1551 可厭與違逆,可怖不端嚴; 不善多動搖,臭穢愚者習。 1552 憂愁常相隨,貪愛所牽引; 貧困與衰敗,失意多煩惱。 1553 尋求自身利,依止諸因緣; 住立於極苦,生已受折磨。 1554 如墮火坑中,煩惱熱所逼; 如被劍刺穿,諸行常受苦。 1555 生時與老時,死時剎那間; 如剝皮之畜,殺戮無自在。 1556 如壓榨芝麻,如壓榨甘蔗; 生滅必如是,恒常受逼迫。 1557 意悅新形相,顛倒所莊嚴; 威儀所遮蔽,不住于苦性。 1558 於此諸行中,受味所遮蔽; 如繫縛鎖鏈,愚癡所包圍。 1559 "彼苦與此苦",輪迴中流轉; 不知苦因故,愚者生惶惑。 1560 不見樂相狀,苦擔所壓迫; 愚人遭損害,更求其他苦。 1561 死時與生時,如猴跳樹枝; 舍一種苦已,復取另一苦。 1562 彼等長久時,愛箭所貫穿; 見網所繫縛,慢柱所隨眠。 1563 如是此行相,勇者善觀察; 名為苦隨觀,圓滿此修習。 1564 法住與法性,蘊處及界等; 無我非常住,離作意造作。 1565 雖依目的住,不能有作為; 緣生緣所生,生者與能生。 1566 如是因緣會,和合而生起; 以彼此性故,互相而流轉。 1567 因緣和合時,不能不生起; 因緣不得時,終不能生起。 1568 此中無所觀,因緣得和合; 不能生諸法,縱使得和合。 1569 隨因緣獲得,如是而流轉; 無有能護持,亦無主宰者。

1570.

『『Ahaṃ mama』』nti gaṇhantā, pariṇāmenti aññathā;

Vissasantā harantete, parābhūtā palambhino.

1571.

Rittā tucchā ca suññā ca, vivittā sāravajjitā;

Salakkhaṇaparicchinnā, dhammā natthettha puggalo.

1572.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Vivasā parivattanti, vaso tesaṃ na katthaci.

1573.

Na tesu kassacisseraṃ, na tesañcatthi katthaci;

Na cattanīti saṅkhārā, ādhipaccavivajjitā.

1574.

Kadalīpattavaṭṭīva, aññamaññapatiṭṭhitā;

Sahajātagghanībhūtā, nopaṭṭhanti anattato.

1575.

Arūpanissitaṃ rūpaṃ, arūpaṃ rūpanissitaṃ;

Jaccandhapīṭhasappīva, aññamaññavavatthitaṃ.

1576.

Yantasuttena yantaṃva, kāyayantaṃ pavattati;

Nāmāvakaḍḍhitaṃ tattha, natthi attā sayaṃvasī.

1577.

Cetovipphāranipphannā, vāyodhātusamuṭṭhitā;

Iriyāpathaviññattivikārā pālakā matā.

1578.

Oviddhavedanāsallavikārapariṇāmato;

Bālānaṃ cittanipphannā, attāti parikappanā.

1579.

Suddhasaṅkhārapuñjoyaṃ, nettha sattopalabbhati;

Taṃ taṃ paccayamāgamma, dukkhakkhandhova jāyati.

1580.

Evamādippakārehi, vipassanto anattato;

Anattabhāvanaṃ nāma, bhāvetīti pavuccati.

1581.

Bhāvento tividhampetaṃ, nijjhāyati tilakkhaṇaṃ;

Nimittañca pavattañca, samārabbha yathākkamaṃ.

1582.

Attalābhanimittañca , taṃtaṃpaccayanissitā;

Tabbhāvabhāvibhāvena, lakkhīyanti nimittato.

1583.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Taṃ taṃ bhāvamatikkamma, pavattanti khaṇe khaṇe.

1584.

Hetunissayanākāro, nimittanti tato mato;

Pavattaṃ vattanākāro, khaṇasantatiaddhato.

1585.

Apubbābhinavuppatti, uppādoti pakāsito;

Pubbāpariyasandhānaṃ, paṭisandhīti bhāsitā.

1586.

Āyūhantīti vuccanti, tadatthaṃ pana vāvaṭā;

Iccādipariyāyehi, bahvākārāpi saṅkhatā.

1587.

Nimitte ca pavatte ca, vatthuto yanti saṅgahaṃ;

Taṃ dvayākāramārabbha, patiṭṭhāti tilakkhaṇaṃ.

1588.

Paccayādhīnadhammānaṃ, uppādavayalakkhitā;

Aniccatānimittaṭṭhā, pavattesu na pākaṭā.

1589.

Pubbāparavicittānamasamatthānamattani;

Sannissayena nipphanno, bhāvadubbalyasādhako.

1590.

Hetusaṅkhātabhāvo hi, saṅkhārānamaniccatā;

Pavattamānā dasseti, taṃ sabhāvaṃ panattano.

1591.

Niccā dhuvā ce saṅkhārā, kasmā pekkhanti paccaye;

Ahutvā yadi nissāya, jātā kā tattha niccatā;

1592.

Attalābhaṃ labhitvāna, hetusāmaggilābhato;

Yāpessanti tamaññatra, kathaṃ nāmattadubbalā.

1593.

Paccaye anapekkhitvā, yadi natthi samatthatā;

Attalābhūpalābhāya, kiṃ samatthānupālane;

1594.

Janakā paccayānañhi, tadāyūhanato paraṃ;

Parihāritumāraddhā, jiyā khittasaro yathā.

1595.

Accīva vaṭṭinikkhantā, meghamuttāva vijjutā;

Paccayuddhaṭavissaṭṭhā, dhammā bhaṅgaparāyaṇā.

1596.

Tasmā nimittamākāraṃ, passanto sa vipassako;

『『Vinassanti avassa』』nti, saddahanto vimuccati.

1597.

Aniccato tathā hevaṃ, vipassantassa yogino;

Saddhāvimokkha bāhulyaṃ, bhavatīti pakāsitaṃ.

1598.

Iti saṅkhāradhammesu, nimittākāranicchitaṃ;

Aniccalakkhaṇaṃ dhīro, nijjhāyati niyāmato.

1599.

Bādhakattabhayākārā, pavatte dukkhitā viya;

Pavattamānā pīḷenti, saṅkhārā ca bhayāvahā.

我來將這段巴利文直譯成簡體中文: 1570 執取"我我所",轉變成異相; 信賴而奪取,欺詐受損害。 1571 空虛且空寂,遠離無實質; 自相所限定,此中無有人。 1572 生時及老時,死時諸有為; 無奈而流轉,無處有自在。 1573 於此無誰主,彼等無處依; 非我諸行法,遠離主宰性。 1574 如芭蕉葉卷,互相而依止; 俱生無實體,不住無我性。 1575 色依無色住,無色依色住; 如盲扶枴杖,互相而安立。 1576 如機關牽線,身機而運轉; 名法所牽引,無有自主我。 1577 心遍滿所成,風界所生起; 威儀表色變,說為能護持。 1578 刺入受痛箭,變化轉異故; 愚者心所成,執取為實我。 1579 純粹行蘊聚,此中無有情; 依止諸因緣,唯苦蘊生起。 1580 如是等諸相,觀察無我性; 說為正修習,無我之觀法。 1581 修習此三種,觀照三法印; 相及轉變性,次第而觀察。 1582 自身獲得相,依止諸因緣; 隨其性轉變,從相而了知。 1583 生時與老時,死時諸有為; 超越諸狀態,剎那剎那轉。 1584 因緣所依相,是名為法相; 轉變行相者,剎那相續時。 1585 前所未有生,說名為生起; 前後相連繫,說名為結生。 1586 勤勉趣曏者,說為忙於此; 如是等差別,有為多行相。 1587 法相與轉變,攝於事物中; 依此二行相,安立三法印。 1588 依緣諸法性,生滅為標記; 無常相住立,轉中不明顯。 1589 前後差別法,不能自存立; 依止而成就,顯示體性弱。 1590 因緣所成法,諸行無常性; 正在流轉時,顯示其自性。 1591 若諸行常住,何須觀因緣; 若依緣始生,何處有常性。 1592 以得因緣會,獲得自體性; 離此欲存續,如何自體弱。 1593 若不觀因緣,無有獨存性; 為獲得自體,何能自護持。 1594 生起諸因緣,趣向彼之後; 開始衰敗去,如射箭離弦。 1595 如燈焰離燈,如電出烏雲; 因緣所捨棄,諸法趨壞滅。 1596 是故見法相,觀察之行者; 必定歸滅盡,信解而解脫。 1597 如是觀無常,瑜伽行者修; 信解脫增長,如是已宣說。 1598 如是諸行法,決定相行相; 無常之法印,智者如理觀。 1599 逼迫性怖相,轉中如受苦; 正在流轉時,諸行生怖畏。

1600.

Uppādābhinavākāraṃ, atikkamma tato paraṃ;

Jarājaccaritā hutvā, bhañjamānā kathaṃ sukhā.

1601.

Tasmā pavattamākāraṃ, nijjhāyanto nirantaraṃ;

Saṅkhāre dukkhato disvā, hitvāna paṇidhiṃ tahiṃ.

1602.

Tadāyūhananissaṅgo, passaddhadaratho sukhī;

Samādhibahulo yogī, vūpasantoti vuccati.

1603.

Byāpāravasitākāraṃ, saṅkhārānaṃ vipassato;

Nimitte ca pavatte ca, upaṭṭhāti anattato.

1604.

Anattādhīnanipphannā, vasātītappavattino;

Bhāvadubbalyanissārā, kathamattā bhavissare.

1605.

Tamevaṃ paṭivijjhanto, maññatānattalakkhaṇaṃ;

Vipassanārasassādī, saṃvegabahulo bhave.

1606.

Iccāhacca pavattānaṃ, lakkhaṇānaṃ sabhāvato;

Vavatthito tattha tattha, taṃtaṃlakkhaṇanicchayo.

1607.

Tathāpipākaṭaṭṭhāne , hetubhūte ca yoniso;

Vavatthapeti saṅkhāya, lakkhaṇāni vicakkhaṇo.

1608.

Uppādavayabhāvena, dissamānā hi saṅkhatā;

Pubbāparavivekena, dassenti tadaniccataṃ.

1609.

Tathā ca vipariṇāmaṃ, vipassanto visārado;

Nimittaphalanipphannaṃ, tamatthamadhimuccati.

1610.

Dukkhappavattihetuttā, nimittamapi paṇḍito;

Bhayāvahaniyāmena, bādhakanteva passati.

1611.

Tathā hi paccayārabbha, saṅkhārā nissayanti ce;

Tatovassaṃ bhavissanti, mahabbhayasamohitā.

1612.

Nirodhadhammā jāyanti, sallaviddhāva dukkhitā;

Jarāturā vipajjantā, bhijjantāva vighātino.

1613.

Tenevāniccato diṭṭhā, dukkhabhāvena khāyare;

Saṅkhatattā sabhāvo hi, dukkhāya parivattati.

1614.

Aniccā puna saṅkhārā, dukkhāti ca vavatthitā;

Anattattaniyāmena, nidassenti salakkhaṇaṃ.

1615.

Kathaṃ attaparādhīnā, paccayuppannabhaṅgurā;

Vipattiniyatā vātha, bādhamānā bhayāvahā.

1616.

Āhaccākārabhedena, tividhā hi vipassanā;

Aniccā dukkhānattāti, ayamettha vinicchayo.

1617.

Tidhābhūtā paniccetā, pahānākārabheditā;

Mahāvipassanā nāma, aṭṭhārasavidhā kathaṃ.

1618.

Hetusāmagginipphannamaniccanti tilakkhaṇaṃ;

Aniccataṃ vipassanto, niccasaññaṃ vimuñcati.

1619.

Aniccatāyādhiṭṭhānanimittaṃ pana passato;

Animitte vimuccantī, animittānupassanā.

1620.

Nirujjhamānadhammānaṃ, byantibhāvaṃ vipassato;

Samudayaṃ pajahantī, nirodhāanupassanā.

1621.

Sithilā jātu nissārā, dubbalā lahughātino;

Khayadhammāti saṅkhāya, ghanasaññaṃ vimuñcati.

1622.

Attalābhamatikkamma, vayantīti vicintayaṃ;

Jahatāyūhanaṃ tattha, putte sūtipajā viya.

1623.

Anavattitabhāvānaṃ, aññathattaṃ vipassato;

Vikārapariṇāmesu, dhuvasaññā virajjati.

1624.

Ālambañca tadālamba-ñāṇabhaṅgañca bhāvayaṃ;

Sārādānābhinivesaṃ, adhipaññāya muccati.

1625.

Iccāniccānimittā ca, nirodhā ca khayā vayā;

Viparīṇāmādhisaññā, dhammānupassanāti ca.

1626.

Sattānupassanābhedamaniccākāradassanaṃ;

Niccasaññādibhaṅgāya, paridīpenti paṇḍitā.

1627.

Taṃ tamākāramārabbha, tathā bāhulyavuttito;

Taṃlakkhaṇānugatā ca, bhedā tasseva sattadhā.

1628.

Sukhasaññaṃ nissajjantī, vuttā dukkhānupassanā;

Nibbinnā nibbidāñāṇaṃ, virāgā rāgavajjitā.

1629.

Jātāppaṇihitā nāma, muñcantī paṇidhiṃ tathā;

Nirālayābhinivesā, ādīnavānupassanā.

1630.

Pañcānupassanābhedaṃ , tadidaṃ dukkhadassanaṃ;

Sukhasaññādibhaṅgāya, pavattanti pakāsitaṃ.

我來將這段巴利文直譯成簡體中文: 1600 生起新行相,超越彼之後; 衰老所侵染,壞滅何有樂。 1601 是故觀轉變,相續無間斷; 見諸行是苦,舍離諸欲求。 1602 不執著趣向,安息無憂樂; 瑜伽多等持,說為得寂靜。 1603 觀察諸行法,作為勢力相; 法相與轉變,顯現無我性。 1604 依他而成就,超越自在轉; 性弱無實質,何能有自我。 1605 如是通達者,了知無我相; 得觀智之味,多生厭離心。 1606 如是現行法,從自性法相; 于彼彼決定,彼彼相抉擇。 1607 如是明顯處,及諸因緣中; 善巧者觀察,安立諸法相。 1608 以生滅體性,顯現諸有為; 前後差別中,顯示其無常。 1609 如是勇者觀,變異之體性; 由相果成就,勝解於此義。 1610 苦之流轉因,相亦智者見; 依怖畏法性,見為能逼迫。 1611 如是依因緣,諸行若依止; 必定將成為,大怖所迷惑。 1612 生起滅法性,如箭所傷苦; 老病所惱壞,破壞多憂惱。 1613 是故見無常,顯現為苦性; 有為之自性,轉變成為苦。 1614 無常諸行法,安立亦為苦; 依無我法性,顯示自相狀。 1615 何故依他轉,緣生而易壞; 決定成衰敗,逼迫生怖畏。 1616 依現行差別,觀慧有三種; 無常苦無我,是為此抉擇。 1617 此等成三種,依斷相差別; 名大觀智法,如何有十八。 1618 因緣和合成,無常三法印; 觀察無常者,舍離常想執。 1619 無常所住立,法相若觀察; 解脫無相中,無相隨觀智。 1620 諸法正滅時,觀察盡滅相; 舍離集起想,滅盡隨觀智。 1621 鬆弛且無實,脆弱易損壞; 了知為滅法,舍離堅實想。 1622 超越自體得,觀察其滅盡; 舍離諸造作,如母生子后。 1623 諸法不轉還,觀察成異相; 變異轉變中,離染堅固想。 1624 所緣及緣智,壞滅而修習; 執取為實想,以慧而解脫。 1625 無常無相法,滅盡與衰滅; 變易與勝想,法隨觀亦然。 1626 七隨觀差別,見無常行相; 智者為破除,常想等宣說。 1627 依彼彼行相,如是多修習; 隨順彼法相,七種有差別。 1628 舍離於樂想,說名苦隨觀; 厭離厭離智,離貪無貪著。 1629 生無所愿樂,舍離諸意願; 無所依執著,過患隨觀智。 1630 五種隨觀別,此即見苦法; 為破除樂想,等轉如是說。

1631.

Anattato vipassanto, attasaññā vimuccati;

Jahatattābhinivesaṃ, jhāyanto puna suññato.

1632.

Dvayānupassanābhedamanattākāradassanaṃ;

Attasaññābhinivesaṃ, vimokkhāya vibhāvituṃ.

1633.

Paṭinissaggato disvā, saṅkhāresu tilakkhaṇaṃ;

Jahanto saṅkhatādānaṃ, pakkhandati asaṅkhate.

1634.

Yathābhūtena ñāṇena, vipassanto vimuccati;

Sammohābhinivesamhā, avipallatthadassano.

1635.

Mohatābhogavimuttā, paṭisaṅkhānupassanā;

Jahantappaṭisaṅkhaṃ tu, paṭisaṅkhāya lakkhaṇaṃ.

1636.

Diṭṭhisaṅkhātadosattā, vibhāvento vivaṭṭato;

Saṃyogābhinivesamhā, paṭilīno vimuccati.

1637.

Muccītukamyatāñāṇaṃ, paṭinissaggasammataṃ;

Yathā bhūtaṃ tathā ñāṇaṃ, paccayākāranissitaṃ.

1638.

Saṅkhārupekkhāñāṇaṃ tu, paṭisaṅkhānupassanā;

Vuṭṭhānagāminī nāma, vivaṭṭanti pavuccati.

1639.

Catassopi paniccetā, ādānādippabhañjitā;

Lakkhaṇattayamāhacca, pavattanti yathā tathā.

1640.

Nimittamārabbha tathā pavattaṃ,

Tilakkhaṇaṃ jhāyati yāya yogī;

Tamitthamaṭṭhārasabhedabhinnaṃ,

Vipassanābhāvanamāhu dhīrā.

1641.

Vipassanānayamimamuttamaṃ subhaṃ,

Nidassitaṃ jinavacanānusārato;

Vibhāvayaṃ manasi hitāvahaṃ paraṃ,

Nirāmayaṃ padamanupāpuṇissati.

Iti nāmarūpaparicchede vipassanāvibhāgo nāma

Ekādasamo paricchedo.

  1. Dvādasamo paricchedo

Dasāvatthāvibhāgo

1642.

Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato;

Lakkhaṇākārabhedena, tividhāpi ca bhāvanā.

1643.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅge ñāṇaṃ bhaye ñāṇaṃ, ñāṇamādīnavepi ca.

1644.

Tatheva nibbidāñāṇaṃ, ñāṇaṃ muccitukamyatā;

Paṭisaṅkhā ca saṅkhāru-pekkhāñāṇānulomakaṃ.

1645.

Iccāvatthāpabhedena, dasadhāpi vibhāvitā;

Sabhāgatthavisesena, tidhā saṅgahitā puna.

1646.

Yathābhūtaṃ nāma ñāṇattayaṃ sammasanādikaṃ;

Bhayādiñāṇaṃ tividhaṃ, nibbidāti pavuccati.

1647.

Tathā muccitukāmādi, virāgova catubbidhaṃ;

Lakkhaṇattayanijjhānavasena puna vuṭṭhitā.

1648.

Suññatañcānimittañca , tathāppaṇihitanti ca;

Sādheti maggasaṅkhātaṃ, vimokkhattayamuttamaṃ.

1649.

Iti bhāvetukāmassa, vibhāveti yathākkamaṃ;

Dasāvatthāvibhāgena, samādāya yathā kathaṃ.

1650.

Visuddho paṭhamaṃ tāva, sādhu sīlavisuddhiyā;

Upacārappanāyañca, ṭhatvā cittavisuddhiyaṃ.

1651.

Sappaccayaṃ pariggayha, nāmarūpaṃ sabhāvato;

Diṭṭhikaṅkhāvitaraṇaṃ, patvā suddhiṃ tato paraṃ.

1652.

Atītānāgate khandhe, paccuppanne ca sāsave;

Kalāpato sammasitvā, sammaseyya tilakkhaṇaṃ.

1653.

Ādānanikkhepanato,

Vayovuddhatthagāmito;

Āhāratopi ututo,

Kammato cāpi cittato.

1654.

Dhammatārūpato cāpi, rūpasattakato naye;

Kalāpato yamakato, khaṇikā paṭipāṭito.

1655.

Diṭṭhimugghāṭayanto ca, mānamugghāṭayaṃ tathā;

Nikantipariyādāno, nāmasattakato naye.

1656.

Niccā ce na nirujjheyyuṃ, na bādheyyuṃ sukhā yadi;

Vase vatteyyumattā ce, tadabhāvā na tādisā.

1657.

Sambhavanti hi saṅkhārā, sati paccayasambhave;

Tato paccayanipphannā, avassaṃ bhedagāmino.

1658.

Tadaniccā khayaṭṭhena, dukkhā nāma bhayaṭṭhato;

Anattāsārakaṭṭhena, saṅkhārāti vibhāvayaṃ.

我來將這段巴利文直譯成簡體中文: 1631 觀察無我者,解脫於我想; 舍離我執著,復修空性觀。 1632 二種隨觀別,見無我行相; 我想及執著,為解脫顯示。 1633 從舍離觀察,諸行三法印; 舍離有為取,趣向無為法。 1634 以如實智慧,觀察得解脫; 遠離愚癡執,見不顛倒相。 1635 離癡作意想,審察隨觀智; 舍離對治想,審察諸法相。 1636 見清凈過患,觀察離輪迴; 繫縛執著中,退出得解脫。 1637 欲求解脫智,說名為舍離; 如實之智慧,依止緣行相。 1638 行舍智即是,審察隨觀智; 名為趣出離,說名離輪迴。 1639 此等四種智,破除取著等; 契入三法印,如是而流轉。 1640 緣於法相及流轉, 三相瑜伽者觀察; 此有十八種差別, 智者說此為觀智。 1641 此最上清凈觀行道, 依隨勝者教法顯示; 修習此為最勝利益, 將證得無病寂滅處。 以上為名色差別論 第十一品觀禪分別品。 第十二品 十種階位分別品 1642 如是十八種,對治斷除故; 依相狀差別,三種修習法。 1643 聚集隨觀察,見生滅轉變; 壞滅智怖畏,及見過患智。 1644 如是厭離智,欲求解脫智; 審察及行舍,隨順智亦然。 1645 如是依階位,差別有十種; 同類義差別,攝為三種智。 1646 如實即三智,始於隨觀察; 怖畏等三智,說名為厭離。 1647 如是欲解脫,離貪有四種; 依三相觀察,復從定中出。 1648 空性及無相,無愿亦如是; 成就道所說,無上三解脫。 1649 如是欲修習,次第而顯示; 依十種階位,如何正攝受。 1650 首先當清凈,善住戒清凈; 近行安止定,住心得清凈。 1651 攝持諸因緣,名色如實性; 度脫見與疑,獲得彼清凈。 1652 過去未來蘊,現在有漏法; 從聚集觀察,觀照三法印。 1653 從取與舍離, 從老病趨死; 從食與時節, 從業與心生。 1654 從法性色法,七種色法道; 從聚集雙觀,剎那次第法。 1655 拔除諸邪見,拔除我慢想; 遍盡諸愛染,七種名法道。 1656 若常應不滅,若樂應不惱; 若我應自在,無此故非然。 1657 諸行實生起,因緣和合時; 從因緣所成,必定趨壞滅。 1658 無常滅盡義,苦為怖畏義; 無我無實義,觀察諸行法。

1659.

Kālena sammase rūpaṃ, nāmaṃ kālena sammase;

Ajjhattañca bahiddhā ca, samāsabyāsato tato.

1660.

Yathopaṭṭhitabhedena, sammasanto samūhato;

Kalāpato sammasanamiti bhāveti paṇḍito.

1661.

Tassevaṃ sammasantassa, kammaññaṃ hoti mānasaṃ;

Sūpaṭṭhanti ca saṅkhārā, vodāyati ca bhāvanā.

1662.

Tato paraṃ vipassanto, pariggaṇhāti paṇḍito;

Paccuppannasabhāvānaṃ, khandhānamudayabbayaṃ.

1663.

Taṇhāsammohakammehi,

Khandhapañcakasabhāvo;

Rūpamāhārato hoti,

Phassato vedanādayo.

1664.

Viññāṇaṃ nāmarūpamhā, sambhotīti ca passato;

Tassa paccayato hoti, khandhesudayadassanaṃ.

1665.

Taṇhādīnaṃ nirodhā ca,

Nirodho hoti passato;

Tathā vīsatidhā hoti,

Tattheva vayadassanaṃ.

1666.

Nibbattivipariṇāmalakkhaṇaṃ pana passato;

Khaṇato dasadhā nesamudayabbayadassanaṃ.

1667.

Itthaṃ paññāsadhā bhedo,

Khandhānamudayabbayo;

Āyatanādibhedopi,

Yojetabbo yathārahaṃ.

1668.

Tadevamanupassanto , khandhāyatanadhātuyo;

Aniccā dukkhānattāti, bhāveti bahudhā budho.

1669.

Bhāvanāpasutassevaṃ, passato bodhipakkhiyā;

Pātubhūtā pavattanti, visesena visāradā.

1670.

Salakkhaṇaparicchinne, tilakkhaṇavavatthite;

Chando sāsavasaṅkhāre, sāradaṃ pariyesati.

1671.

Tattha pubbaṅgamaṃ hutvā, saṃpakkhandati mānasaṃ;

Saṅkappobhiniropeti, āharanto punappunaṃ.

1672.

Yathāvatthusabhāvena, tato saddhādhimuccati;

Sati sūpaṭṭhitā hoti, pariggayha sabhāvato.

1673.

Paññā sampaṭivijjhantī, samāhacca vipassati;

Paggahetvāna vāyāmo, paṭipādeti bhāvanaṃ.

1674.

Tato pītimano hoti, nipphāditamanoratho;

Pāmojjabahulo hutvā, passaddhadaratho pana.

1675.

Vikkhepuddhaccanittiṇṇo, samādhiyati niccalo;

Upekkhā bhāvanāvīthiṃ, adhiṭṭhāti tato paraṃ.

1676.

Āruḷhayoggācariyo, ājānīyaratho viya;

Vātābhāve padīpova, pasannekamukhaṭṭhitā.

1677.

Sukhumā nipuṇākārā, khuradhārāgatā viya;

Gaṇhantī bhāvanāgabbhaṃ, pavaḍḍhati vipassanā.

1678.

Sampattapaṭivedhassa,

Tassevaṃ taṃ vipassato;

Jāyateko upakleso,

Dasopaklesavatthukā.

1679.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānamupekkhā ca nikanti ca.

1680.

Jātesvetesu yaṃ kiñci, uḷāraṃ jātavimhayo;

Disvā vipassanāmaggā, vokkamitvā tato paraṃ.

1681.

Tamahaṃkāravikkhitto, assādento mamāyati;

Hotādhimāniko vātha, maññanto tamanuttaraṃ.

1682.

Siyā cevamupakliṭṭhā, patitā vātha bhāvanā;

Tatthevaṃ paṭisaṅkhāya, paṭivijjhati paṇḍito.

1683.

Na taṇhādiṭṭhimānehi, pariyogāhahetuto;

Lakkhaṇālambaṇattā ca, lokiyāyaṃ vipassanā.

1684.

Diṭṭhimānanikantī ca, kummaggā paripanthakā;

Maggo visuddhiyā nāma, visuddhā ca vipassanā.

1685.

Sārathīva rathaṃ bhantamiti saṅkhāya sādhukaṃ;

Paviṭṭhamaggaṃ vikkhittaṃ, sampādeti yathā pure.

1686.

Itthaṃ magge amagge ca, yāthāvapaṭivedhakaṃ;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1687.

Cetopavattanākāramiti sallakkhayaṃ budho;

Sādhukaṃ paṭivijjhanto, sukhumaṃ nipuṇaṃ tato.

1688.

Paripanthe vimocetvā, bodhetvā bodhipakkhiye;

Bhāvanaṃ paṭipādento, punadevodayabbayaṃ.

我來將這段巴利文直譯成簡體中文: 1659 時而觀察色,時而觀察名; 內外諸法性,總別而觀察。 1660 隨其所顯現,觀察諸聚集; 智者如是修,聚集隨觀智。 1661 如是觀察時,心意成柔軟; 諸行善顯現,修習得清凈。 1662 此後智者觀,善攝持了知; 現在諸法性,五蘊生與滅。 1663 由貪癡業力, 五蘊自性生; 色從食而起, 受等從觸生。 1664 識從名色生,如是而觀察; 從彼因緣生,見蘊生起相。 1665 從貪等滅盡, 見其滅盡相; 如是二十種, 見其壞滅相。 1666 見生起變異,諸相而觀察; 從剎那十種,見生滅轉變。 1667 如是五十種, 諸蘊生與滅; 處界等差別, 隨應當配合。 1668 如是正觀察,蘊處及諸界; 無常苦無我,智者多修習。 1669 如是勤修習,觀察菩提分; 明顯而生起,殊勝得善巧。 1670 自相所限定,三相善安立; 意欲有漏行,尋求其堅實。 1671 於此為先導,其心善趣入; 思惟善安立,數數而憶持。 1672 依其事自性,信心得決定; 念住善確立,攝持其自性。 1673 智慧善通達,契入而觀察; 精進善策勵,修習得成就。 1674 由此生喜意,心願得滿足; 多生歡喜心,憂惱得止息。 1675 越度散亂掉,得定不動搖; 此後舍現前,安住修習道。 1676 如善御者乘,善調御之車; 如無風燈火,一向住清凈。 1677 微細精妙相,如走刀鋒上; 攝受修習胎,觀慧得增長。 1678 如是觀察時, 已得通達者; 生起一隨染, 十種染事物。 1679 光明喜輕安,勝解及策勵; 樂智與念住,平等及愛著。 1680 此等若生起,殊勝生驚歎; 見已離觀道,此後起執著。 1681 散亂於我執,愛著執為我; 或生增上慢,執為無上法。 1682 如是成染污,或墮于修習; 於此善觀察,智者得通達。 1683 不為貪見慢,沉溺其因緣; 緣于諸法相,此是世間觀。 1684 見慢及愛著,邪道為障礙; 清凈道即是,清凈之觀慧。 1685 如善御者御,奔馬善觀察; 入邪道散亂,如前善修復。 1686 如是于正邪,如實得通達; 說為道非道,清凈智見法。 1687 心之轉起相,智者善觀察; 善巧得通達,微細精妙法。 1688 解脫諸障礙,覺悟菩提分; 修習得成就,復見生與滅。

1689.

Samadhiṭṭhāya medhāvī, vipassati tilakkhaṇaṃ;

Udayabbayañāṇanti, tamīrenti tato paraṃ.

1690.

Saṅkhārānaṃ vibhūtattā, sākārānaṃ visesato;

Tilakkhaṇānaṃ diṭṭhattā, saṅkhāresu sabhāvato.

1691.

Paripanthā vimuttassa, maggāmaggavisuddhiyā;

Yathāvīthippavattassa, paṭipattivisuddhiyā.

1692.

Indriyānaṃ sutikkhattā, paripakkā vipassanā;

Udayamhā vimuccitvā, bhaṅge ṭhāti yathā kathaṃ.

1693.

Uppādo paccayāyatto, dhammānamiti nicchite;

Nirodhānugatā jāti, siddhāvassaṃ niyāmato.

1694.

Tatodayāva paṭṭhāya, atthāya sūriyo viya;

Vināsāya pavattantā, vayantevāti pekkhati.

1695.

Udayābhogamohāya , vayanticceva sabbathā;

Bhedassabhāvamārabbha, dhammesu sati tiṭṭhati.

1696.

Atītā ca niruddhāva, nirujjhissantināgatā;

Nirujjhanteva vattantā, iccevamanupassato.

1697.

Nijjharova giraggamhi, vārivoṇatapokkhare;

Padīpo viya jhāyanto, āraggeriva sāsapo.

1698.

Ātape viya ussāvo, parissāve jalaṃ viya;

Madditaṃ pheṇapiṇḍaṃva, loṇapiṇḍamivodake.

1699.

Udake daṇḍarājīva, vijjutāva valāhake;

Jalaṃ tattakapāleva, salile viya bubbuḷaṃ.

1700.

Vātabbhāhatatūlaṃva, tīraṃ pattāva vīciyo;

Phalaṃ bandhanamuttaṃva, tiṇānīva hutāvahe.

1701.

Jāyantāpi ca jiyyantā, miyyantā ca nirantaraṃ;

Nirodhāyābhidhāvantā, bhaṅgābhimukhapātino.

1702.

Vigacchantāva dissanti, khīyantantaradhāyino;

Viddhaṃsayantā saṅkhārā, patantā ca vināsino.

1703.

Bhaṅgañāṇaṃ tamakkhātaṃ, yena ñāṇena passato;

Aniccantānudhāvanti, tividhāpi vipassanā.

1704.

Udayabbayabhaṅgesu, pākaṭā hi aniccatā;

Bhayādīnavanibbede, dukkhatānattatā tato.

1705.

Itthaṃ bhaṅgamadhiṭṭhāya, passantassa tilakkhaṇaṃ;

Saṅkhārā sabhayā hutvā, samupaṭṭhanti yogino.

1706.

Vāḷamigānubaddhāva, nimmujjantā viyaṇṇave;

Amanussagahitāva, parikkhittāva verihi.

1707.

Kaṇhasappasamālīḷhā , caṇḍahatthisamuṭṭhitā;

Papātāvāṭapakkhantā, patantāva hutāvahe.

1708.

Vajjhappattā mahācorā, chijjantā viya sīsato;

Sūlamāropiyantāva, pabbatenotthaṭā viya.

1709.

Jātisaṅkaṭapakkhantā, jarābyādhinipīḷitā;

Maraṇāsanisammaddā, mahābyasanabhāgino.

1710.

Maccunabbhāhatā niccaṃ, dukkhabhārasamotthaṭā;

Sokopāyāsanissandā, paridevaparāyaṇā.

1711.

Taṇhādiṭṭhimamattena, sattā etthādhimucchitā;

Baddhā bhayena baddhāva, muttāva bhayamuttakā.

1712.

Iti saṅkhāradhammesu, bhayuppattimudikkhato;

Bhayañāṇanti bhāsanti, bhayamuttā mahesayo.

1713.

Sabhayā puna saṅkhārā, sandissanti samantato;

Ahitāvahitāniccamādīnavaṃ nirantaraṃ.

1714.

Gūthakūpaṃva kuthitaṃ, bhasmacchannova pāvako;

Sarakkhasaṃva salilaṃ, savisaṃ viya bhojanaṃ.

1715.

Vanaṃ vāḷamigākiṇṇaṃ, maggo coramahabbhayo;

Bhijjamānā mahānāvā, phalantā asanī yathā.

1716.

Āvudhākulasannaddhā, yuddhabhūmipatiṭṭhitā;

Saṅgatāva mahāsenā, ghorānatthaniyāmitā.

1717.

Rathaṃ cakkasamāruḷhaṃ, vuyhantaṃ vaḷavāmukhaṃ;

Kappuṭṭhānamahārambhaṃ, kappo pattantaro yathā.

1718.

Tathā lokā tayopete,

Mahopaddavasaṅkulā;

Ḍayhantekādasaggīhi,

Paripphandaparāyaṇā.

1719.

Mahāraññamivādittaṃ, bhavayonigatiṭṭhiti-

Sattāvāsā samībhūtā, jalitaṅgārakāsukā.

我來將這段巴利文直譯成簡體中文: 1689 智者善決定,觀察三法印; 說名生滅智,此後如是說。 1690 諸行已明顯,行相別顯現; 三相已明見,諸行自性中。 1691 已離諸障礙,道非道清凈; 如實道流轉,行道得清凈。 1692 諸根極銳利,觀慧已成熟; 解脫于生起,住于壞滅中。 1693 生起依因緣,諸法已決定; 滅隨生決定,必定順法性。 1694 從生起開始,如日昇利益; 趣向于壞滅,滅盡而觀察。 1695 遠離生作意,一切皆滅盡; 緣于壞滅性,正念住諸法。 1696 過去已滅盡,未來將滅盡; 現在正滅盡,如是而觀察。 1697 如山頂瀑布,如蓮葉上水; 如燈焰燃燒,如針尖芥子。 1698 如暑中露水,如濾器中水; 如壓碎泡沫,如水中鹽塊。 1699 如水中杖影,如雲中閃電; 如熱鍋上水,如水中泡沫。 1700 如風吹棉絮,如波到岸邊; 如解脫繫縛,如火中草芥。 1701 生時與老時,死時無間斷; 奔向于滅盡,趣向于壞滅。 1702 漸漸不可見,滅盡而消失; 諸行皆破壞,墮落趨壞滅。 1703 說名壞滅智,以此智觀察; 隨順於無常,三種觀現前。 1704 生滅與壞滅,無常相明顯; 怖畏過患離,苦空隨後現。 1705 如是住壞滅,觀察三法印; 諸行成怖畏,顯現修行者。 1706 如被猛獸逐,如沉沒海中; 如為鬼所執,如敵所包圍。 1707 如被毒蛇纏,如遇狂象起; 如陷深淵坑,如墮大火中。 1708 如大賊將死,如欲斬其首; 如刺穿木樁,如山所壓覆。 1709 陷入生險處,老病所逼迫; 死雷所摧毀,遭遇大災難。 1710 常為死所擊,苦擔所壓覆; 憂惱之流注,趣向于悲嘆。 1711 貪見我慢故,有情於此迷; 為怖所繫縛,解脫得離怖。 1712 如是諸行法,觀察怖畏生; 大仙離怖者,說名怖畏智。 1713 諸行成怖畏,處處皆顯現; 恒常不利益,過患無間斷。 1714 如沸糞坑水,如灰覆大火; 如羅剎之水,如毒之飲食。 1715 如獸遍林野,如盜賊險路; 如破碎大船,如雷電破裂。 1716 如持武器眾,如立戰場上; 如集大軍隊,決定成大禍。 1717 如上輪戰車,如墮漩渦中; 如劫末大起,如劫間已至。 1718 如是此三界, 大災難紛擾; 十一火燃燒, 趣向于戰慄。 1719 如大林燃燒,有生趣住處, 眾生所住處,如熱炭火坑。;

1720.

Āsīvisā mahābhūtā, vadhakā khandhapañcakā;

Cakkhādayo suññā gāmā, gocarā gāmaghātakā.

1721.

Iccānayasamākiṇṇaṃ, bhavasāgaramaṇḍalaṃ;

Leṇaṃ tāṇaṃ patiṭṭhā vā, saraṇaṃ vā na vijjati.

1722.

Etthābhirodhino bālā, vaṅkaghastāva mīnakā;

Mahāsakaṭupabbuḷhā, mahabbhayapatiṭṭhitā.

1723.

Jāyamānāva jiyyantā, nānābyasanapīḷitā;

Vipattāvaṭṭapatitā, maraṇābaddhanicchayā.

1724.

Mohandhakārapihitā, caturoghasamotthaṭā;

Vitunnā dukkhasallena, vihaññanti vighātino.

1725.

Itthañca visapupphaṃva, nānānatthaphalāvahaṃ;

Dukkhānubandhasambādhaṃ, ābādhaṃva samuṭṭhitaṃ.

1726.

Āsīvisaṃva kupitaṃ, ghoraṃ bhayanibandhanaṃ;

Asisūnaṃva sārambhaṃ, dukkhāyūhanakaṃ padaṃ.

1727.

Savidāhaparipphandapakkabandhamivodakaṃ;

Uppādañca pavattañca, nimittāyūhanaṃ tathā.

1728.

Paṭisandhiñca passantaṃ, ñāṇamādīnavaṃ mataṃ;

Tebhūmakesu tenāyamavuddhiṃ paṭivijjhati.

1729.

Bhayabheravapakkhante, bahvādīnavapaccaye;

Saṅkhāre samavekkhanto, nibbindati nirālayo.

1730.

Visaṃ jīvitukāmova, verike viya bhīruko;

Supaṇṇaṃ nāgarājāva, coraṃ viya mahaddhano.

1731.

Dukkhānusayasambādhe, bādhamāne vibhāvayaṃ;

Saṃvejeti nirānande, paripanthabhayākule.

1732.

Suddho muttakarīsaṃva, suhito vamitaṃ viya;

Suvilittova duggandhaṃ, sunhāto aṅgaṇaṃ viya.

1733.

Rāgadosaparikliṭṭhe, caturāsavapūtike;

Hīnalokāmisāsāre, saṃklesavisadūsite.

1734.

Saṅkhārepi jigucchanto, nābhinandati paṇḍito;

Tassetaṃ nandinissaṭṭhaṃ, nibbidāñāṇamabravuṃ.

1735.

Sabhayādīnave disvā, saṅkhāre puna paṇḍito;

Nibbindanto tato tehi, parimuccitumicchati.

1736.

Mīnāva kumīne baddhā, pañjare viya pakkhino;

Coro cārakabaddhova, peḷāyantova pannago.

1737.

Paṅke sanno mahānāgo, cando rāhumukhaṃ gato;

Migo yathā pāsagato, tathā saṃsāracārake.

1738.

Avijjāpariyonaddhe , khandhapañcakasanthare;

Diṭṭhijālapaṭicchanne, vipallāsaparikkhite.

1739.

Pañcanīvaraṇābaddhe, mānatthambhasamussaye;

Icchāpapātagambhīre, vipattivinipātane.

1740.

Jarābyādhisamuppāde, dhūmaketupapattike;

Kodhūpanāhadahane, sokopāyāsadhūpite.

1741.

Madappamādāvarodhe, bhavataṇhāvakaḍḍhane;

Vippayogasamuttāse, niccāpāyabhayākule.

1742.

Chālambābhihate niccaṃ, phassadvārādhikuṭṭane;

Sañcetanākāraṇike, vedanākammakāraṇe.

1743.

Anatthālāpanigghose, klesarakkhasalālite;

Maraṇārambhaniṭṭhāne, baddho muttiṃ gavesati.

1744.

Aggiṃ viya ca samphuṭṭha-masuciṃ gahitaṃ viya;

Petaṃ khāditukāmaṃva, vikkantentamivāvudhaṃ.

1745.

Mahābyasanupassaṭṭhe, saṅkhāre mottumicchato;

Muccitukamyatāñāṇamuppannanti pavuccati.

1746.

Dujjahe palibajjhante, ganthānusayasaṅgame;

Taṇhupādānagahaṇe, nandirāgānubandhane.

1747.

Diṭṭhimānamadatthaddhe, lobhapāsanirantare;

Saṃyojanamahādugge, cirakālappapañcite.

1748.

Saṅkhāre muñcataccantaṃ, āvijjhitvāva pannagaṃ;

Lakkhaṇānupanijjhāya, sukhumaṃ pana yoniso.

1749.

Majjhattagahaṇo tasmā, nirapekkhavimuttiyā;

Vaggulīvāphalaṃ rukkhaṃ, vīmaṃsati visesato.

1750.

Vihataṃ viya kappāsaṃ, vihananto punappunaṃ;

Gandhaṃ viya ca pisento, pisitaṃyeva sādhukaṃ.

我來將這段巴利文直譯成簡體中文: 1720 毒蛇大元素,五蘊為殺手; 眼等如空村,境界如村賊。 1721 如是災難聚,輪迴大海中; 無有護無依,亦無歸依處。 1722 愚者於此樂,如魚吞鉤餌; 如牛負重車,住立大恐怖。 1723 生時即老去,諸苦所逼迫; 陷入輪迴漩,決定趨死亡。 1724 愚癡暗所覆,四暴流淹沒; 苦箭所貫穿,煩惱受折磨。 1725 如是毒花般,引生諸災難; 相續諸苦惱,如病痛生起。 1726 如暴怒毒蛇,可怖繫縛因; 如鋒利刀劍,引生諸苦處。 1727 如熱煩躁欲,熟成之飲水; 生起及轉起,相與趣向等。 1728 結生如是見,說名過患智; 由此通達知,三界無增長。 1729 怖畏恐懼中,多過患因緣; 觀察諸行已,離欲無所依。 1730 如欲生者避毒藥,如怯者避怨敵人; 如龍王畏金翅鳥,如富者避盜賊眾。 1731 了知苦隨眠,逼惱而顯現; 令生厭離心,障礙怖畏中。 1732 如凈者避糞,如飽者避吐; 如香者避臭,如浴者避垢。 1733 貪嗔所染污,四漏所腐壞; 下劣世染著,煩惱毒所染。 1734 智者厭諸行,不生歡喜心; 離此歡喜已,說名厭離智。 1735 見諸行可怖,過患智者已; 從此生厭離,欲求得解脫。 1736 如魚入籠網,如鳥入籠中; 如賊入牢獄,如蛇入竹簍。 1737 如象陷泥中,如月入羅睺, 如鹿落陷阱,輪迴亦如是。 1738 無明所包裹,五蘊所鋪設; 見網所遮蔽,顛倒所莊嚴。 1739 五蓋所繫縛,我慢柱所豎; 欲壑甚深遠,墮落諸惡趣。 1740 老病生起處,彗星所生處; 忿恨所燃燒,憂惱所薰染。 1741 驕慢放逸障,愛慾所牽引; 別離生恐怖,恒畏墮惡趣。 1742 六境常打擊,觸門所敲擊; 造作諸思惟,受作諸業報。 1743 無義語喧囂,煩惱魔嬉戲; 死亡所結終,繫縛求解脫。 1744 如觸于大火,如執不凈物; 如餓鬼欲食,如舉刃欲擊。 1745 見諸行大患,欲求得解脫; 說此欲解脫,智生已生起。 1746 難捨繫縛中,隨眠結相會; 愛取所執著,喜貪所繫縛。 1747 見慢癡堅固,貪網無間斷; 結縛大深淵,長久所戲論。 1748 欲舍諸行法,如投擲毒蛇; 審察諸法相,微細善觀察。 1749 住于中舍心,無望求解脫; 如蝙蝠觀察,樹果有差別。 1750 如梳理棉花,反覆而梳理; 如研磨香料,善磨已研者。

1751.

Aniccā dukkhānattāti, satimā susamāhito;

Āhacca paṭivijjhanto, lakkhaṇāni vipassati.

1752.

Vipassantassa tassevaṃ, paṭisaṅkhānupassanā-

Ñāṇamiccāhu nipuṇaṃ, vicinantaṃ visāradā.

1753.

Iti sammā vipassanto, sacchikatvā tilakkhaṇaṃ;

Yathābhūtasabhāvena, tatthevamanupassati.

1754.

Aniccā vata saṅkhārā, niccāti gahitā pure;

Dukkhāva sukhato diṭṭhā, anattāva panattato.

1755.

Aniccā dukkhānattā ca, saṅkhatā puna sabbathā;

Alabbhaneyyadhammā ca, tathevākāmakāriyā.

1756.

Dhātumattā parādhīnā, attādheyyavivajjitā;

Maccudheyyavasānītā, upadhihatagocarā.

1757.

Ahaṃ mamanti vohāro, paro vātha parassa vā;

Attā vā attanīyaṃ vā, vatthuto natthi katthaci.

1758.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

1759.

Tattha kappenti attānaṃ, bālā dummedhino janā;

Ajjhattaṃ vā bahiddhā vā, passato natthi kiñcanaṃ.

1760.

Sukhito dukkhito vātha, puggalo nāma katthaci;

Vatthuto natthi sabbattha, saṅkhārā taṃsabhāvino.

1761.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Attāva dukkhitā hete, na tu dukkhāya kassaci.

1762.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati.

1763.

Ettha gayhūpagaṃ natthi, palāsetaṃ papañcitaṃ;

Niruddhassa samāyūhā, niratthakasamubbhavā.

1764.

Aniccā hontu saṅkhārā, dukkhitā vā mamettha kiṃ;

Anattā vāti? Saṅkhārupekkhāñāṇaṃ pavattati.

1765.

Iti disvā yathābhūtaṃ, yāva bhaṅgā tato paraṃ;

Gaṇhantī bhāvanāgabbhaṃ, paripakkā vipassanā.

1766.

Avassaṃ bhaṅganiṭṭhāne, bhayādīnavanicchite;

Nibbinditvā virajjanto, paṭisaṅkhāyupekkhati.

1767.

Tattha muttakarīsaṃva, kheḷapiṇḍaṃva ujjhitaṃ;

Vissaṭṭhaparaputtaṃva, vissaṭṭhabhariyaṃ viya.

1768.

Pavattañca nimittañca, paṭisaṅkhāyupekkhato;

Sabbasaṅkhāradhammesu, gatiyonibhavesu vā.

1769.

Vāri pokkharapatteva, sūcikaggeva sāsapo;

Khittaṃ kukkuṭapattaṃva, daddulaṃva hutāvahe.

1770.

Na pasārīyatī cittaṃ, na tu sajjati bajjhati;

Ālayā patilīyanti, parivattati vaṭṭato.

1771.

Sītaṃ ghammābhitattova,

Chātajjhattova bhojanaṃ;

Pipāsitova pānīyaṃ,

Byādhitova mahosadhaṃ.

1772.

Bhīto khemantabhūmiṃva, duggatova mahānidhiṃ;

Añjasaṃ maggamuḷhova, dīpaṃ viya ca aṇṇave.

1773.

Ajarāmaramaccantaṃ , asaṅkhāramanāsavaṃ;

Sabbadukkhakkhayaṃ ṭhānaṃ, nibbānamabhikaṅkhati.

1774.

Vuṭṭhānagāminī cāyaṃ, sikhappattā vipassanā;

Sakuṇī tīradassīva, sānulomā pavattati.

1775.

Appavattamanimittaṃ, passanto pana santato;

Pakkhīva nipphalaṃ rukkhaṃ, hitvā vuṭṭhāti saṅkhatā.

1776.

Upacārasamādhīti, kāmāvacarabhāvanā;

Muttoyaṃ lokiyo maggo, pubbabhāgavipassanā.

1777.

Paripakkā kamenevaṃ, paribhāvitabhāvanā;

Pariccajantī saṅkhāre, pakkhandantī asaṅkhate.

1778.

Janetānuttaraṃ magga-māsevanavisesato;

Kaṭṭhasaṅghaṭṭanā jātā, accidhūmāva bhāsuraṃ.

1779.

Uggacchati yathādicco, purakkhatvāruṇaṃ tathā;

Vipassanaṃ purakkhatvā, maggadhammo pavattati.

1780.

Tathā pavattamāno ca, nibbānapadagocaro;

Vimokkhattayanāmena, yathārahamasesato.

我來將這段巴利文直譯成簡體中文: 1751 無常苦無我,正念善等持; 契入而通達,觀察諸法相。 1752 如是觀察時,審察隨觀智; 諸善巧者說,細緻尋觀智。 1753 如是正觀察,證知三法印; 如實自性中,如是而觀察。 1754 諸行實無常,先執為常住; 本是苦見樂,無我執為我。 1755 無常苦無我,一切皆有為; 不可得法性,不隨欲轉變。 1756 唯界依他性,遠離我所依; 死魔所領去,依處損境界。 1757 我與我所言,他或屬於他; 我與我所有,實無有處所。 1758 如諸支和合,假名說為車; 如是諸蘊中,假名說有情。 1759 愚癡無慧者,於此執為我; 內外諸法中,觀者無所有。 1760 或苦或樂者,何處有補特; 一切無實體,諸行如是性。 1761 生時及老時,死時諸有為; 自苦非他苦,非為他人苦。 1762 唯苦而生起,苦住而過去; 除苦無他生,除苦無他滅。 1763 此中無可取,戲論虛妄想; 已滅諸造作,無義而生起。 1764 諸行是無常,苦惱於我何; 無我之行法,行舍智生起。 1765 如是如實見,乃至於壞滅; 攝受修習胎,觀慧已成熟。 1766 必定歸壞滅,怖畏過患定; 厭離離貪染,審察成舍心。 1767 如捨棄糞穢,如吐棄唾液; 如舍他人子,如舍他人妻。 1768 轉起與相狀,以舍心觀察; 一切諸行法,趣生有諸處。 1769 如蓮葉上水,如針尖芥子; 如投雞毛羽,如草投火中。 1770 心不復擴張,不染著繫縛; 所依皆退縮,轉離輪迴道。 1771 如熱時求涼, 如饑時求食; 如渴時求飲, 如病求良藥。 1772 如怖求安處,如貧求大財; 如迷求正道,如海求明燈。 1773 無老死究竟,無為無煩惱; 一切苦滅處,渴求于涅槃。 1774 此出起觀慧,達到最高峰; 如鳥見岸邊,隨順而流轉。 1775 見無轉無相,寂靜而安住; 如鳥舍無果,樹起離有為。 1776 近行等持性,欲界諸修習; 此出世間道,前分觀行法。 1777 次第已成熟,修習已圓滿; 舍離諸行法,躍入無為中。 1778 生起無上道,依殊勝修習; 如木相摩擦,生煙成光明。 1779 如日昇天空,先有晨曦現; 以觀為先導,道法得生起。 1780 如是正生起,涅槃為所緣; 依三解脫門,隨應無遺余。

1781.

Klesadūsitasantāne, abhihantvā vigacchati;

Ekacittakkhaṇuppādo, asanī viya pabbataṃ.

1782.

Pubbe vuttanayeneva, appanānayamīraye;

Pādakajjhānabhedena, jhānaṅganiyamo bhave.

1783.

Parikammopacārānu-lomasaṅkhātagocarā;

Yaṃ kiñci lakkhaṇākāraṃ, vipassantā pavattare.

1784.

Tato gotrabhu nibbāna-mālambitvāna jāyati;

Bahiddhā khandhato tasmā, vuṭṭhānanti pavuccati.

1785.

Tato maggo kilesamhā, vimuccanto pavattati;

Vuṭṭhānaṃ ubhato tasmā, khandhato ca kilesato.

1786.

Dve tathā tīṇi vā honti, phalāni ca tato paraṃ;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

1787.

Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;

Hīne kilese sese ca, paccavekkhati vā na vā.

1788.

Bhāvetvā paṭhamaṃ magga-mitthamādiphale ṭhito;

Tato paraṃ pariggayha, nāmarūpaṃ yathā pure.

1789.

Kamena ca vipassanto, punadeva yathārahaṃ;

Yathānukkamamappeti, sakadāgāmiādayo.

1790.

Itthaṃ vibhattaparipākavibhāvanāyaṃ,

Buddhānubuddhaparibhāvitabhāvanāyaṃ;

Paccuddhareti bhavasāgarapāragāmī,

Maggo mahesi guṇasāgarapāragāmī.

1791.

Iccetaṃ dasavidha bhāvanāvibhāgaṃ,

Bhāvetvā paramahitāvahaṃ kamena;

Papponti padamajarāmaraṃ cirāya,

Saṃklesaṃ sakalamavassajanti dhīrā.

Iti nāmarūpaparicchede dasāvatthāvibhāgo nāma

Dvādasamo paricchedo.

  1. Terasamo paricchedo

Nissandaphalavibhāgo

1792.

Vipassanāya nissandamiti vuttamito paraṃ;

Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ.

1793.

Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

Iti dukkhādisaccesu, kiccamāhu catubbidhaṃ.

1794.

Taṃ sabbaṃ maggakālamhi, karissati tato paraṃ;

Paṭipassaddhakiccattā, kataṃ hoti phale kathaṃ.

1795.

Chinnatālo phalasseva, chinnānusayamūlakā;

Khandhā nālamadhiṭṭhānaṃ, vipallāsapavattiyā.

1796.

Accantapaṭipakkhattā, catumaggapavattiyā;

Paraṃ klesā na jāyanti, daḍḍhabījaṅkuraṃ yathā.

1797.

Niyyānaṭṭhavisesena, aññamaññassa paccayo;

Maggova maggaṃ bhāveti, jāyamānotha vā puna.

1798.

Maggappavattisantāne , bhāvanāti pavuccati;

Vattamānena taṃ kiccaṃ, nipphāditamasesato.

1799.

Iti tīṇipi saccāni, kiccato paṭivijjhati;

Nibbānaṃ sacchikubbanto, maggo ekakkhaṇe saha.

1800.

Kiccappavattito cettha, paṭivedhoti vuccati;

Tañca sādheti maggoyaṃ, niyyanto santigocaro.

1801.

Pariccajitvā saṅkhāre, maggassārabbha nibbutiṃ,

Niyyānameva saccesu, kiccasādhanamīritaṃ.

1802.

Maggo eva hi niyyāti, sesā tassopakārakā;

Appentā jhānadhammā ca, bujjhantā bodhipakkhiyā.

1803.

Tasmā tasseva vuṭṭhānaṃ, pakāsenti visesato;

Khandhehi ca kilesehi, vimokkhattayato kathaṃ.

1804.

Katvānābhinivesaṃ tu, yattha tattha yathā tathā;

Bhūmidhammaṃ pariggayha, vipassitvā tato paraṃ.

1805.

Yato kutoci vuṭṭhānaṃ, yadi hoti aniccato;

Hutvādhimokkhabahulo, saddhindriyavisesato.

1806.

Animittavimokkhena, niyyanto sattapuggalo;

Saddhānusārī paṭhame, majjhe saddhāvimuttako.

1807.

Ante paññāvimuttoti, tamīrenti tathāgatā;

Saṅkhāre dukkhato disvā, vuṭṭhahanto sa puggalo.

1808.

Passaddhibahulo hutvā, samādhindriyalābhato;

Tathevāppaṇihitena, niyyanto tividho bhave.

我來將這段巴利文直譯成簡體中文: 1781 煩惱染污心,擊破而消失; 一心剎那起,如雷擊山嶽。 1782 如前所說法,說安止道理; 根本禪差別,禪支定法則。 1783 遍作近行隨,順觀察境界; 于諸相行相,觀察而轉起。 1784 種姓智生起,緣取于涅槃; 從外諸蘊出,是故說出離。 1785 此後道生起,解脫諸煩惱; 二種得出離,從蘊從煩惱。 1786 二或三果位,此後相繼起; 斷有分生起,生起審察智。 1787 智者當審察,道果與涅槃; 所斷諸煩惱,或察或不察。 1788 修習初道已,住于初果位; 此後復攝取,名色如往昔。 1789 次第而觀察,如是復修習; 隨順次第證,一來等果位。 1790 如是分別修習之圓滿, 佛及隨佛者所修之道; 越度生死海到彼岸, 大仙功德海達圓滿。 1791 如是修習十種差別, 次第引生最上利益; 智者證得無老死處, 捨棄一切諸煩惱垢。 以上為名色差別論第十二品 十種階位分別品 第十三品 流注果分別品 1792 觀智之流注,如是已宣說; 諸諦之通達,次第我當說。 1793 遍知與斷除,證悟及修習; 于苦等諸諦,說四種作用。 1794 彼一切道時,當作此之後; 寂滅諸作用,果中如何成。 1795 如斷根芭蕉,斷隨眠根本; 諸蘊不堪任,顛倒之生起。 1796 究竟對治故,四道之轉起; 煩惱不復生,如燒種無芽。 1797 出離殊勝義,互為因緣性; 道生道修習,或復正生時。 1798 道轉續流中,說名為修習; 現前作此事,無餘得成就。 1799 如是三聖諦,依作用通達; 現證於涅槃,道在一剎那。 1800 此中依作用,說名為通達; 此道善成就,出離趣寂靜。 1801 舍離諸行法,緣道趣寂滅; 唯出離諸諦,說作用成就。 1802 唯有道出離,余為其助緣; 禪法得安止,覺支得覺悟。 1803 是故唯說此,出離之殊勝; 從蘊從煩惱,三解脫如何。 1804 作意而執著,種種諸法中; 攝取地界法,此後復觀察。 1805 從任何生起,若從無常相; 多住于勝解,信根為殊勝。 1806 無相解脫門,出離七補特; 初道隨信行,中信解脫者。 1807 最後慧解脫,如來如是說; 見諸行是苦,出離此補特。 1808 多住于輕安,得定根成就; 如是無愿門,出離有三種。

1809.

Anattato vuṭṭhahitvā, vedabāhulyayogato;

Suññatenātha niyyanto, paññindriyavisesato.

1810.

Dhammānusārī paṭhame, diṭṭhippatto tato paraṃ;

Ante paññāvimuttoti, tampi dīpenti paṇḍitā.

1811.

Āneñjapādakajjhāna-nāmakāyavisesato ;

Sacchikatvāna nibbānaṃ, majjhe cha kāyasakkhino.

1812.

Arūpato ca maggena, āneñjena ca rūpato;

Vimutto ubhatobhāga-vimutto arahā bhave.

1813.

Tivimokkhamukhībhūtā, iti vuṭṭhānasādhikā;

Sattapuggalabhedañca, sampādeti vipassanā.

1814.

Adhimuccati saddhā ca, yathāvatthusabhāvato;

Ñeyyadhammesu sabbattha, paññā ca paṭivijjhati.

1815.

Tasmā saddhā ca paññā ca, vatthunicchayalakkhaṇā;

Vatthuppatiṭṭhitā cāyaṃ, tilakkhaṇavipassanā.

1816.

Tasmā saddhādhuro yogī, disvoḷārikalakkhaṇaṃ;

Tato paramanattāti, sukhume adhimuccati.

1817.

Tassevamadhimuttassa, saddhā vā pana kevalā;

Samādhindriyādhikā ca, vuṭṭhānaghaṭikā bhave.

1818.

Thūlalakkhaṇamohāya, paññādhure vipassato;

Dhammasabhāvamāhacca, sukhumaṃ paṭivijjhati.

1819.

Tasmā saddhādhurasseva, vuṭṭhānadvayamādito;

Ante saddhānugatassa, paññā suparipūrati.

1820.

Paññādhurassa sesanti, keci ācariyā pana;

Dhurasaṃsandanaṃ nāma, vuṭṭhānesu vibhāvayuṃ.

1821.

Sattakkhattuparamo ca,

Kolaṃkolo tathāparo;

Ekabījīti tividho,

Sotāpanno pavuccati.

1822.

Sakiṃdeva imaṃ lokaṃ, āgantvā puna puggalo;

Sakadāgāmināmena, dutiyopi pakāsito.

1823.

Antarāparinibbāyī , upahaccāparo tathā;

Asaṅkhāraṃ sasaṅkhāraṃ, uddhaṃsototi pañcadhā.

1824.

Anāgāmī ca tatiyo, catuttho arahāti ca;

Itthaṃ phalaṭṭhā cattāro, maggaṭṭhā ca tatopare.

1825.

Bhāvanāpariyāyena , paṭivedhānurūpato;

Cattāro ca yugā honti, aṭṭha cāriyapuggalā.

1826.

Diṭṭhikaṅkhā pahīyanti, ādimaggena sabbathā;

Apāyagamanīyampi, pāpamaññaṃ pahīyati.

1827.

Sakadāgāmimaggena, khīyantoḷārikā tathā;

Anāgāmikamaggena, kāmadosāva sabbathā.

1828.

Arahattena sabbepi, klesā khīyanti sabbathā;

Klesahāni yathāyoga-miti ñeyyā vibhāvinā.

1829.

Paṭisambhidā catasso, atthe dhamme niruttiyaṃ;

Paṭibhāne ca bhāsanti, ñāṇaṃ bhedagataṃ budhā.

1830.

Hetupphalañca nibbānaṃ, bhāsitattho tathāparo;

Pākākriyāti pañcete, atthanāmena bhāsitā.

1831.

Hetu cāriyamaggo ca, bhāsitañca tathāparaṃ;

Kusalākusalañceti, pañca dhammo pakāsito.

1832.

Tatthevaṃ dasadhā bhede, atthadhamme yathārahaṃ;

Yo vohāro sabhāvena, sā niruttīti sammatā.

1833.

Taṃtaṃgocarakiccādi-bhedabhinnaṃ tahiṃ tahiṃ;

Pavattamānaṃ yaṃ ñāṇaṃ, paṭibhānaṃ tamīritaṃ.

1834.

Pubbayogo bāhussaccaṃ,

Desabhāsā tathāgamo;

Paripucchā cādhigamo,

Nissayo mittasampadā.

1835.

Iccūpanissayaṃ laddhā, bhijjati paṭisambhidā;

Asekkhabhūmiyaṃ vātha, sekkhabhūmiyameva vā.

1836.

Sarassato āgamato, tathālambaṇatopi ca;

Nāmuppattiṃ pakāsenti, phalassa tividhaṃ budhā.

1837.

Tidhā tato samāpatti, sotāpattiphalādikā;

Suññatā cānimittā ca, tathāppaṇihitāti ca.

1838.

Tañca vuttanayeneva, samāpajjitumicchato;

Vipassantassa saṅkhāre, phalamappeti attano.

我來將這段巴利文直譯成簡體中文: 1809 從無我出離,多修習智慧; 由空性出離,慧根為殊勝。 1810 初道隨法行,此後得見至; 最後慧解脫,智者如是說。 1811 不動為根本,禪名身差別; 證得於涅槃,中六身證者。 1812 由無色而道,不動離色界; 解脫成阿羅,漢俱分解脫。 1813 三解脫門中,如是成出離; 七種補特伽,羅觀慧成就。 1814 信心善決定,隨諸事自性; 一切所知法,智慧善通達。 1815 是故信與慧,事決定為相; 依止於事物,觀察三法印。 1816 是故信行者,見粗顯法相; 此後無我相,微細得決定。 1817 如是決定已,或唯有信心; 定根增上時,成就出離法。 1818 舍離粗顯相,慧行正觀者; 契入法自性,通達微細相。 1819 是故信行者,初有二出離; 最後隨信者,智慧得圓滿。 1820 慧行余出離,有諸阿阇梨; 道行相和合,顯示諸出離。 1821 極七返有者, 及家家二種, 一種子三種, 說名須陀洹。 1822 一往來此世,此補特伽羅; 說名一來者,第二果所顯。 1823 中般涅槃者,生般涅槃者; 無行及有行,上流有五種。 1824 不還為第三,第四阿羅漢; 如是四果位,此後四道位。 1825 依修習次第,隨順於通達; 有四雙八輩,聖補特伽羅。 1826 見疑皆斷盡,初道一切處; 趣向諸惡趣,余惡亦斷除。 1827 一來道斷除,如是粗重惑; 不還道斷除,一切欲貪嗔。 1828 阿羅漢道斷,一切諸煩惱; 智者應了知,隨應煩惱斷。 1829 四種無礙解,義法詞辯才; 智者說此智,隨類而差別。 1830 因果與涅槃,所說義及余; 果事共五種,說名為義解。 1831 因與聖道法,所說及余法; 善與不善法,說名為五法。 1832 如是此十種,義法隨所應; 語言自性中,說名為詞解。 1833 彼彼境作用,差別種種相; 轉起諸智慧,說名為辯才。 1834 宿世修習業, 多聞及方言, 典籍並詢問, 證得友圓滿。 1835 如是得資助,無礙解開顯; 或在無學地,或在有學地。 1836 從聲從傳承,如是從所緣; 智者說果名,生起有三種。 1837 從此有三種,初果等定法; 空性與無相,無愿亦如是。 1838 如前所說法,欲入定者觀; 觀察諸行法,證得自果位。

1839.

Nirodhaṃ tu samāpattiṃ, rūpārūpassa lābhako;

Samāpajjatānāgāmī, arahā ca yathā tathā.

1840.

Rūpārūpasamāpattiṃ, samāpajja yathākkamaṃ;

Vuṭṭhahitvā vipassanto, tattha tattheva saṅkhate.

1841.

Yuganandhaṃ pavattetvā, samathañca vipassanaṃ;

Yāvākiñcaññāyatana-mitthaṃ patvā tato paraṃ.

1842.

Adhiṭṭheyyamadhiṭṭhāya, katvābhogaṃ yathārahaṃ;

Maggārūpasamāpattiṃ, samāpajjati paṇḍito.

1843.

Tato nirodhaṃ phusati, cittuppādadvayā paraṃ;

Tassevaṃ manasābhāvo, nirodhoti pavuccati.

1844.

Phalacittasamuppādā, vuṭṭhānaṃ tassa dīpitaṃ;

Tato bhavaṅgaṃ chetvāna, paccavekkhati buddhimā.

1845.

Iccānekaguṇādhāraṃ, paññābhāvanamuttamaṃ;

Bhāveyya matimā yogī, patthento hitamattano.

1846.

Itthaṃ susampāditasīlacitta-

Paññāvisuddhī paṭipādayantā;

Patvāna sambodhimapetasokā,

Pālenti sotthiṃ paramaṃ cirāya.

1847.

Te pattipattā paramappatītā,

Pakkhālitaklesamalā mahesī;

Accantavodātaguṇoditattā,

Lokassa hontuttamadakkhiṇeyyā.

Iti nāmarūpaparicchede nissandaphalavibhāgo nāma

Terasamo paricchedo.

Niṭṭhito ca sabbathāpi vipassanāvibhāgo.

Nigamanakathā

1848.

Ettāvatā paṭiññāto, pavakkhāmīti ādito;

Nāmarūpaparicchedo, pariniṭṭhāpito mayā.

1849.

Teraseva paricchedā, vibhattā satta sādhikā;

Nāmarūpaparicchede, bhāṇavārā pakāsitā.

1850.

Abhidhammaparamatthā, samatho ca vipassanā;

Visuṃ visuṃ vibhattāti, vibhāgettha tidhā matā.

1851.

Soyaṃ vijjāvimokkhā ca, hadayesu vibhāvinaṃ;

Vallabhattamadhiṭṭhāya, sāsanettha gavesinaṃ.

1852.

Manogatatamuddhaṃsī, raviraṃsīva paṇḍito;

Dassetu ciramālokaṃ, saddhammaratanālaye.

1853.

Paṇḍiccaṃ paramatthesu, pāṭavaṃ paṭipattiyaṃ;

Patthayantena bhikkhūna-mitthaṃ sugatasāsane.

1854.

Nāmarūpapariccheda-masaṃkiṇṇamanākulaṃ;

Kubbatā hitakāmena, sukatena katena me.

1855.

Mahāmerunibhaṃ gehaṃ, mahācetiyabhūsitaṃ;

Mahāvihāramāruḷha-mahābodhimahussavaṃ.

1856.

Alaṅkātuṃ pahontālaṃ, cirakālaṃ tapodhanā;

Laṅkādīpassalaṅkāraṃ, kalaṅkāpagatālayaṃ.

1857.

Nāmarūpaparicchedo,

Antarāyaṃ vinā yathā;

Niṭṭhitoyaṃ tathā loke,

Niṭṭhantajjhāsayā subhā.

Iti anuruddhācariyena viracitaṃ

Nāmarūpaparicchedapakaraṇaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Paramatthavinicchayo

Ganthārambhakathā

1.

Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ;

Pavakkhāmi samāsena, paramatthavinicchayaṃ.

Paṭhamo paricchedo

  1. Cittavibhāgo

  2. Sarūpasaṅgahakathā

2.

Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro;

Catudhā desayī dhamme, catusaccappakāsano.

3.

Cittamekūnanavutividhaṃ tattha vibhāvaye;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

4.

Dvepaññāsa sarūpena, dhammā cetasikā matā;

Cittuppādavasā bhinnā, sampayogānusārato.

5.

Aṭṭhavīsavidhaṃ rūpaṃ, bhūtopādāyabhedato;

Duvidhaṃ rūparūpaṃ tu, aṭṭhārasavidhaṃ bhave.

6.

Nibbānaṃ pana dīpenti, asaṅkhatamanuttaraṃ;

Atthanāmavasā dvedhā, paññattīti pavuccati.

7.

Tesaṃ dāni pavakkhāmi, vibhāgaṃ tu yathākkamaṃ;

Catudhā paramatthānaṃ, dvidhā paññattiyā kathaṃ.

我來將這段巴利文直譯成簡體中文: 1839 滅盡等至中,得色無色者; 不還阿羅漢,隨應入等至。 1840 色無色等至,次第而入定; 出定復觀察,彼彼諸有為。 1841 雙運而轉起,止觀二法門; 乃至無所有,處已此之後。 1842 決意所決定,如理作意已; 無色道等至,智者善入定。 1843 此後觸滅盡,二心生起后; 如是心不生,說名為滅盡。 1844 果心生起時,說為彼出定; 斷有分此後,智者善觀察。 1845 如是多功德,最上慧修習; 智者瑜伽師,求自利應修。 1846 如是善成就戒心慧, 三清凈而得修習者; 證得等覺離憂惱, 長久護持最上樂。 1847 彼等已得證最勝, 洗凈煩惱垢大仙; 究竟清凈德生起, 成世間最上福田。 以上為名色差別論第十三品 流注果分別品 徹底完成觀慧分別品 結語 1848 如是我已經,初時所許說; 名色差別論,今已得圓滿。 1849 十三品分別,七品半宣說; 名色差別論,誦分已顯示。 1850 阿毗達磨義,止觀二法門; 各別而分別,此三種差別。 1851 彼等智解脫,住智者心中; 住最上愛樂,于教法尋求。 1852 驅散意闇黑,如日光智者; 長久示光明,于正法寶處。 1853 勝義中智慧,行道中善巧; 諸比丘希求,如是善逝教。 1854 名色差別論,無雜亂清凈; 利益心造作,我善作已作。 1855 如須彌大屋,大塔所莊嚴; 大寺升大菩,提樹大慶典。 1856 長久能莊嚴,具苦行功德; 楞伽洲莊嚴,離垢穢住處。 1857 名色差別論, 無障礙圓滿; 如是於世間, 意樂善完成。 以上為阿耨樓陀阿阇梨所造 名色差別論已竟。 禮敬世尊、阿羅漢、正等正覺者 勝義抉擇論 造論緣起 1 禮敬應禮敬,最上三寶已; 我當略宣說,勝義抉擇論。 第一品 一、心的分別 1.自性攝集之說 2 心與心所法,色法與涅槃; 無上者宣說,顯示四聖諦。 3 其中心分別,八十九種心; 或九十一種,或一百二十一。 4 五十二自性,說是心所法; 心生起差別,依相應隨順。 5 二十八種色,界與所造別; 色法有二種,十八種可得。 6 涅槃則顯示,無為最上法; 依義及依名,二種假說法。 7 今當次第說,彼等之差別; 四種勝義法,二種假說法。

8.

Kusalādivibhāgena , tattha cittaṃ catubbidhaṃ;

Tathā bhūmivibhāgena, kāmabhūmādito kathaṃ.

9.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Ñāṇena sampayuttañca, vippayuttanti bheditaṃ.

10.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Kāmāvacarakusalaṃ, kāme sugatisādhakaṃ.

11.

Takkacārapītisukha-cittassekaggatāyutaṃ ;

Paṭhamajjhānakusalaṃ, pañcaṅgikamudāhaṭaṃ.

12.

Vitakkahīnaṃ dutiyaṃ, jhānaṃ tu caturaṅgikaṃ;

Vicārahīnaṃ tatiyaṃ, jhānaṃ pana tivaṅgikaṃ.

13.

Pītihīnaṃ catutthañca, upekkhekaggatāyutaṃ;

Pañcamañca pakāsenti, ubhayampi duvaṅgikaṃ.

14.

Evaṃ jhānaṅgabhedena, cittaṃ pañcavidhaṃ bhave;

Rūpāvacarakusalaṃ, rūpabhūmipavattakaṃ.

15.

Ākāsānañcāyatanaṃ, kusalaṃ paṭhamaṃ bhave;

Viññāṇañcāyatananti, dutiyaṃ tatiyaṃ tathā.

16.

Ākiñcaññāyatanaṃ tu, catutthaṃ pana mānasaṃ;

Nevasaññānāsaññāya-tanañceti catubbidhaṃ.

17.

Āruppakusalaṃ nāma, upekkhekaggatāyutaṃ;

Duvaṅgikamidaṃ sabbaṃ, āruppabhavasādhakaṃ.

18.

Sotāpattimaggacittaṃ, paṭhamānuttaraṃ tathā;

Sakadāgāmi anāgāmi, arahattanti sabbathā.

19.

Catudhā maggabhedena, jhānabhedena pañcadhā;

Vīsatāpariyāpannakusalaṃ dvayamissitaṃ.

20.

Itthaṃ bhūmivibhāgena, kusalaṃ tu catubbidhaṃ;

Ekavīsāpi bāvīsaṃ, sattatiṃsavidhampi vā.

21.

Somanassasahagataṃ , upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

22.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Lobhamūlaṃ pakāsenti, lobhamohadvihetukaṃ.

23.

Domanassasahagataṃ , paṭighena samāyutaṃ;

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ dvidhā pana.

24.

Dosamūlaṃ pakāsenti, dosamohadvihetukaṃ;

Vicikicchāsahagataṃ, uddhaccasahitanti ca.

25.

Upekkhāvedanāyuttaṃ, momūhaṃ duvidhaṃ pana;

Mohamūlaṃ pakāsenti, mohenevekahetukaṃ.

26.

Dvādasākusalā nāma, caturāpāyasādhakā;

Ete sugatiyañcāpi, vipattiphaladāyakā.

27.

Cakkhusotaghānajivhā-kāyaviññāṇanāmakā;

Pañcaviññāṇayugaḷā, yugaḷaṃ sampaṭicchanaṃ.

28.

Santīraṇadvayañceva, upekkhāsahitaṃ tathā;

Puññāpuññavaseneva, vipākā duvidhā ṭhitā.

29.

Upekkhāsahitā tattha, mānasā dvādaseritā;

Kāyaviññāṇayugaḷaṃ, sukhadukkhayutaṃ kamā.

30.

Somanassasahagataṃ, yaṃ santīraṇamānasaṃ;

Taṃ puññapākamevāhu, pāpapākaṃ na vijjati.

31.

Pañcadvāramanodvāra-vasena duvidhaṃ pana;

Upekkhāvedanāyuttaṃ, kriyāvajjananāmakaṃ.

32.

Somanassasahagataṃ, hasituppādamānasaṃ;

Kriyājavanamiccevaṃ, tividhāhetukakriyā.

33.

Aṭṭheva puññapākāni, pāpapākāni sattadhā;

Kriyacittāni tīṇīti, aṭṭhārasa ahetukā.

34.

Sapuññehi samānā ca, mahāpākamahākriyā;

Mahaggatakriyā pākā, phalacittāni ca kamā.

35.

Itthamekūnanavuti-vidhaṃ cittaṃ bhave tathā;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

36.

Takkacārapītisukhacittassekaggatāyutaṃ;

Sotāpattimaggacittaṃ, paṭhamajjhānikaṃ mataṃ.

37.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

38.

Pañcamanti ca pañcete, paṭhamānuttarā matā;

Diṭṭhikaṅkhāsīlabbataparāmāsappahāyino.

39.

Tatheva sakadāgāmimaggacittañca pañcadhā;

Rāgadosamohattayatanuttakaramīritaṃ.

我來將這段巴利文直譯成簡體中文: 8 依善等差別,其中心四種; 如是地差別,欲界等如何。 9 與喜受相應,與舍受相應; 智慧相應者,離智相應者。 10 無行與有行,如是分八種; 欲界善心法,欲界善趣因。 11 尋伺喜樂心,一境性相應; 初禪善心法,說名具五支。 12 第二禪離尋,具足有四支; 第三禪離伺,具足有三支。 13 第四禪離喜,舍一境相應; 第五禪顯示,二者具兩支。 14 如是禪支別,心法有五種; 色界善心法,色界生起因。 15 空無邊處善,說為第一種; 識無邊處善,第二第三種。 16 無所有處善,第四意生起; 非想非非想,處善有四種。 17 無色界善心,舍一境相應; 一切具二支,無色界生因。 18 預流道心法,第一無上心; 一來不還道,阿羅漢一切。 19 依道分四種,依禪分五種; 二十出世間,善心相應者。 20 如是地差別,善心有四種; 二十一二十二,或三十七種。 21 與喜受相應,與舍受相應; 邪見相應者,離見相應者。 22 無行與有行,如是分八種; 說為貪根心,貪癡二因者。 23 與憂受相應,瞋恚相應者; 無行與有行,如是分兩種。 24 說為瞋根心,瞋癡二因者; 與疑相應者,掉舉相應者。 25 與舍受相應,愚癡有二種; 說為癡根心,唯癡一因者。 26 十二不善心,四惡趣生因; 此等善趣中,亦生過失果。 27 眼耳鼻舌身,識等為名者; 五識成雙對,領受為一對。 28 推度有二種,與舍受相應; 依福非福別,異熟有二種。 29 與舍受相應,十二意生起; 身識成雙對,樂苦相應次。 30 與喜受相應,推度意生起; 說唯福異熟,非不善異熟。 31 五門與意門,差別分兩種; 與舍受相應,說名為轉向。 32 與喜受相應,笑生起意根; 作用轉向心,如是三無因。 33 福報八種心,不善報七種; 作用心三種,無因十八種。 34 與諸福相同,大果報大用; 廣大用異熟,果心隨次第。 35 如是八十九,種種心生起; 九十一種心,或一百二十一。 36 尋伺喜樂心,一境性相應; 預流道心是,初禪心所攝。 37 第二離於尋,第三離於伺; 第四離於喜,舍一境相應。 38 第五如是五,說第一無上; 斷除見疑戒,禁取諸執著。 39 如是一來道,心法有五種; 說能令貪瞋,癡三漸微薄。

40.

Kāmadosasamugghātakaraṃ niravasesato;

Tatiyānuttarañcāpi, kusalaṃ pañcadhā tathā.

41.

Rūparāgārūparāgamānuddhaccāpi cāparā;

Avijjā ceti pañcuddhaṃbhāgiyānamasesato.

42.

Saṃyojanānaṃ sesānaṃ, samugghātakaraṃ paraṃ;

Catutthānuttaraṃ maggacittaṃ pañcavidhanti ca.

43.

Cattāri pañcakāneva, maggesu ca phalesu ca;

Sesāni cekāsītīti, ekavīsasataṃ bhave.

44.

Lokuttarānaṃ aṭṭhannaṃ, iccevaṃ pañcadhā puna;

Jhānaṅgamaggabojjhaṅga-vibhāgāya yathārahaṃ.

45.

Pādakajjhānamāmaṭṭhajhānaṃ ajjhāsayo tathā;

Vuṭṭhānagāminī ceva, niyāmeti vipassanāti.

Iti cittavibhāge sarūpasaṅgahakathā niṭṭhitā.

Paṭhamo paricchedo.

Dutiyo paricchedo

  1. Pakiṇṇakakathā

46.

Kusalānekavīseva , dvādasākusalāni ca;

Chattiṃsati vipākāni, kriyācittāni vīsati.

47.

Kāmesu catupaññāsa, rūpesu dasa pañca ca;

Dvādasāruppacittāni, aṭṭhānuttaramānasā.

48.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

49.

Puññapākakriyābhedā, tayo rūpesu pañcakā;

Āruppeti catukkāni, sattavīsa mahaggatā.

50.

Catumaggaphalānaṃ tu, vasenaṭṭhapi jhānato;

Dasobhayampi missetvā, tālīsānuttarā siyuṃ.

51.

Puññapākakriyāpāpā, santi kāme mahaggate;

Pāpaṃ natthi kriyāpāpā, na vijjanti anuttare.

52.

Pāpāhetukamuttāni, anavajjāni sabbathā;

Ekūnasaṭṭhi cittāni, puññapākakriyāvasā.

53.

Kammacittāni tettiṃsa, puññāpuññāni sabbathā;

Chattiṃsa tesaṃ pākāni, kriyā vīsa na cobhayaṃ.

54.

Cakkhuviññāṇadhātādi, pañcaviññāṇanāmakā;

Pañcadvārāvajjanañca, duvidhaṃ sampaṭicchanaṃ.

55.

Manodhātuttayaṃ nāma, chasattati tato pare;

Manoviññāṇadhātūti, sattadhā dhātubhedato.

56.

Manoviññāṇadhātuñca , manodhātuttayaṃ tathā;

Katvā manoviññāṇanti, cha viññāṇā pakittitā.

57.

Āvajjanaṃ dassanañca, savanaṃ ghāyanaṃ tathā;

Sāyanaṃ phusanañceva, sampaṭicchanatīraṇaṃ.

58.

Voṭṭhabbanañca javanaṃ, tadārammaṇanāmakaṃ;

Bhavaṅgaṃ cuti sandhīti, cittaṃ cuddasadhā ṭhitaṃ.

59.

Āvajjanādayo dve dve, yugā satta yathākkamaṃ;

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ.

60.

Kusalākusalā sabbe, phalā cāvajjanaṃ vinā;

Kriyā ca pañcapaññāsa, javananti pavuccare.

61.

Santīraṇamahāpākā, tadārammaṇanāmakā;

Ekādasa pavattanti, javanārammaṇe yato.

62.

Mahaggatamahāpākā, upekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

63.

Javanāvajjanādīni, voṭṭhabbasukhatīraṇā;

Mahaggatamahāpākā, upekkhātīraṇāti ca.

64.

Aṭṭhasaṭṭhi tathā dve ca, navaṭṭha dve yathākkamaṃ;

Ekadviticatuppañcakiccaṭṭhānāni niddise.

65.

Rūpapākā mahāpākā, manodhātu ca tīraṇaṃ;

Rūpaṃ janenti ekūnavīsati netaradvayaṃ.

66.

Abhiññāvajjitā sabbe, appanājavanā pana;

Rūpaṃ janenti chabbīsa, paṇāmentiriyāpathaṃ.

67.

Abhiññādvayavoṭṭhabbaparittajavanā pana;

Dvattiṃsa rūpaviññattiiriyāpathasādhakā.

68.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete na kiñcipi.

69.

Rūpaṃ janenti cittāni, sattasattati sabbathā;

Aṭṭhapaññāsa cittāni, paṇāmentiriyāpathaṃ.

70.

Dvattiṃsa catuviññattiṃ, samuṭṭhāpenti mānasā;

Na janenti tassampekaṃ, yathāvuttāni soḷasa.

我來將這段巴利文直譯成簡體中文: 40 斷除欲貪嗔,無有餘遺留; 第三無上善,心法有五種。 41 色貪無色貪,慢掉舉及余; 無明等五種,上分結無餘。 42 餘下諸結使,斷除無遺余; 第四無上道,心法有五種。 43 四種五禪法,道與果之中; 餘八十一種,成一百二十一。 44 出世間八種,如是復五種; 禪支道覺支,差別隨所應。 45 根本禪所緣,八禪及意樂; 出起觀之道,決定觀智等。 以上心差別中自性攝集之說已竟。 第一品完。 第二品 二、雜說 46 善心二十一,不善十二種; 異熟三十六,作用心二十。 47 欲界五十四,色界十五種; 無色界十二,出世間八心。 48 欲界二十三,異熟善不善; 十一作用心,五十四一切。 49 善報作用別,色界三個五; 無色四種心,廣大二十七。 50 四道果之力,依禪有八種; 二者和合時,無上四十種。 51 善報作不善,欲界廣大中; 無不善作惡,無上不可得。 52 除去不善因,一切無過失; 五十九種心,依善報作用。 53 業心三十三,一切善不善; 彼果三十六,作用二十非二。 54 眼識界等五,名為五種識; 五門轉向心,二種領受心。 55 稱意界三種,此後七十六; 稱意識界者,七種界差別。 56 意識界及與,意界有三種; 攝為意識者,說六種識別。 57 轉向與見聞,嗅嘗及觸知; 領受與推度,確定與速行。 58 彼所緣名者,有分死結生; 心住十四種,差別而安立。 59 轉向等二二,七對隨次第; 推度心三種,確定心一種。 60 一切善不善,果除轉向心; 作用五十五,說名為速行。 61 推度大異熟,名為彼所緣; 十一種轉起,緣速行所緣。 62 廣大大異熟,舍受推度二; 死生有分心,共十九種心。 63 速行轉向等,確定樂推度; 廣大大異熟,舍受推度等。 64 六十八二種,九八二次第; 一二三四五,作用處指示。 65 色報大異熟,意界與推度; 生色十九種,非餘二種心。 66 除去神通心,一切安止行; 生色二十六,轉起諸威儀。 67 神通二確定,欲界速行心; 三十二生色,表及威儀作。 68 五識無色報,一切結生心; 漏盡者死心,此十六無事。 69 生色諸心法,七十七一切; 五十八種心,轉起諸威儀。 70 三十二種心,生起四表業; 不生彼一事,如上說十六。

71.

Somanassasahagatā, parittajavanā pana;

Hasanampi janentīti, catukiccāni terasa.

72.

Sabbampi pañcavokāre, kiccametaṃ pakāsitaṃ;

Āruppe pana sabbampi, rūpāyattaṃ na vijjati.

73.

Asaññīnaṃ tu sabbāni, cittāneva na labbhare;

Rūpakkhandhova tesaṃ tu, attabhāvoti vuccati.

74.

Pāṇātipātatheyyādivasenopacitaṃ pana;

Uddhaccarahitāpuññaṃ, caturāpāyabhūmiyaṃ.

75.

Datvā sandhiṃ pavatte tu, pañcavokārabhūmiyaṃ;

Uddhaccasahitañcāpi, satta pākāni paccati.

76.

Dānasīlādibhedena, pavattaṃ kusalaṃ pana;

Kāme mānasamukkaṭṭhaṃ, catukkaṃ tu tihetukaṃ.

77.

Datvā tihetukaṃ sandhiṃ, kāme sugatiyaṃ pana;

Soḷasa puññapākāni, pavatte tu vipaccati.

78.

Tihetukomakaṃ puññaṃ, ukkaṭṭhañca dvihetukaṃ;

Datvā dvihetukaṃ sandhiṃ, kāme sugatiyaṃ tathā.

79.

Pavatte pana ñāṇena, sampayuttaṃ vivajjiya;

Dvādasa puññapākāni, vipaccati yathārahaṃ.

80.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Deti mānusake ceva, vinipātāsure tathā.

81.

Aṭṭhāhetukapākāni, pavatte tu vipaccare;

Cattāripi catukkāni, pañcavokārabhūmiyaṃ.

82.

Bhāvanāmayapuññaṃ tu, mahaggatamanuttaraṃ;

Yathābhūminiyāmena, deti pākaṃ yathāsakaṃ.

83.

Kaṭattārūpapākāni, pañcavokārabhūmiyaṃ;

Āruppānuttare pākaṃ, tathā rūpamasaññisu.

84.

Puññāpuññāni kammāni, tettiṃsāpi ca yabbathā;

Sañjanenti yathāyogaṃ, paṭisandhipavattiyaṃ.

Iti cittavibhāge pakiṇṇakakathā niṭṭhitā.

Dutiyo paricchedo.

Tatiyo paricchedo

  1. Vīthisaṅgahakathā

85.

Cakkhusotaghānajivhā-kāyāyatana pañcadhā;

Pasādā hadayañceti, cha vatthūni viniddise.

86.

Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā;

Manodvāraṃ bhavaṅganti, cha dvārā cittavīthiyā.

87.

Rūpasaddagandharasa-phoṭṭhabbā pañca gocarā;

Dhammārammaṇapaññatti, cha dvārārammaṇakkamā.

88.

Nimittagatikammāni , kammamevātha gocarā;

Paṭisandhibhavaṅgānaṃ, cutiyā ca yathārahaṃ.

89.

Maraṇāsannasattassa, yathopaṭṭhitagocaraṃ;

Chadvāresu tamārabbha, paṭisandhi bhavantare.

90.

Ekacittakkhaṇā hoti, yāvajīvaṃ tato paraṃ;

Bhavaṅgaṃ pariyosāne, cuti cekakkhaṇā bhave.

91.

Duhetāhetucutiyā, kāmāvacarasandhiyo;

Tihetukāmacutiyā, sabbāpi paṭisandhiyo.

92.

Rūpāvacaracutiyā , sahetupaṭisandhiyo;

Āruppatopari kāme, tattha vāpi tihetukā.

93.

Paṭisandhi bhavaṅgañca, ekamevekajātiyaṃ;

Cuti cārammaṇañcassa, evameva yathārahaṃ.

94.

Rūpādārammaṇe cakkhu-ppasādādimhi ghaṭṭite;

Majjhe bhavaṅgaṃ chinditvā, vīthi nāma pavattati.

95.

Āvajjapañcaviññāṇasampaṭicchanatīraṇā;

Voṭṭhabbakāmajavanatadārammaṇanāmakā.

96.

Satteva ṭhānasaṅkhepā, pañcadvārikamānasā;

Catupaññāsa sabbepi, vitthārena sarūpato.

97.

Āvajjasabbajavanatadārammaṇanāmakā;

Sattasaṭṭhi sarūpena, manodvārikamānasā.

98.

Iṭṭhe ārammaṇe honti, puññapākāni sabbathā;

Aniṭṭhe pāpapākāni, niyamoyaṃ pakāsito.

99.

Tatthāpi atiiṭṭhamhi, tadārammaṇatīraṇaṃ;

Somanassayutaṃ iṭṭhamajjhattamhi upekkhitaṃ.

100.

Gocaretiparittamhi , atiappāyuke pana;

Bhavaṅgameva calati, moghavāroti so kato.

101.

Voṭṭhabbanaṃ parittamhi, dvattikkhattuṃ pavattati;

Tato bhavaṅgapātova, sopi moghoti vuccati.

我來將這段巴利文直譯成簡體中文: 71 與喜受相應,欲界速行心; 能生起微笑,十三作四事。 72 一切五蘊中,顯示此作用; 無色界一切,不依色而有。 73 無想眾生中,一切心不得; 唯有色蘊者,說名為自體。 74 殺生偷盜等,所造作增長; 除掉舉不善,四惡趣地中。 75 結生後轉起,五蘊有地中; 與掉舉相應,七異熟成熟。 76 施戒等差別,生起諸善業; 欲界殊勝心,三因四種心。 77 三因結生后,欲界善趣中; 十六種善報,轉起時成熟。 78 下劣三因善,殊勝二因善; 二因結生后,欲界善趣中。 79 轉起時除去,智慧相應者; 十二種善報,隨應而成熟。 80 下劣二因善,無因結生心; 生於人道中,墮處阿修羅。 81 八種無因報,轉起時成熟; 四組各四種,五蘊有地中。 82 修所成善業,廣大及無上; 隨其地決定,各自生異熟。 83 積集色異熟,五蘊有地中; 無色無上報,無想唯有色。 84 善與不善業,三十三種業; 隨應而生起,結生與轉起。 以上心差別中雜說已竟。 第二品。 第三品 3. 心路攝集之說 85 眼耳鼻舌身,五種處清凈; 心所依處等,說有六種依。 86 眼耳鼻舌身,五門差別中; 意門有分等,六門心路中。 87 色聲香味觸,五種所緣境; 法所緣假名,六門所緣次。 88 相狀趣與業,業與所緣境; 結生與有分,死時隨所應。 89 臨終眾生者,所現起所緣; 六門中緣彼,結生後有中。 90 一心剎那有,盡形壽此後; 有分最後時,死心一剎那。 91 二因無因死,欲界結生心; 三因欲界死,一切結生心。 92 色界死之後,有因結生心; 無色以上欲,彼處或三因。 93 結生與有分,一生中唯一; 死心及所緣,如是隨所應。 94 色等所緣境,擊眼等凈色; 斷中間有分,名為心路起。 95 轉向五種識,領受與推度; 確定欲速行,彼所緣名者。 96 七種處攝略,五門意生起; 一切五十四,廣說自性中。 97 轉向諸速行,彼所緣名者; 六十七自性,意門心生起。 98 可意所緣中,生善報一切; 不可意生惡,決定如是說。 99 其中極可意,所緣與推度; 喜受相應者,中舍則平舍。 100 所緣極微小,壽命極短促; 唯有分動搖,說名為空轉。 101 確定欲界中,二三次轉起; 此後墮有分,說彼名空轉。

102.

Javanañca mahantamhi, javitvāna tato paraṃ;

Na sambhoti tadālambaṃ, sopi moghoti vuccati.

103.

Gocaretimahantamhi, atidīghāyuke pana;

Sambhoti ca tadālambaṃ, sampuṇṇoti pavuccati.

104.

Gocaretimahantamhi, tadārammaṇasambhavo;

Pañcadvāre manodvāre, vibhūte pana gocare.

105.

Kāmāvacarasattānaṃ , kāmāvacaragocare;

Parittajavanesveva, tadārammaṇamuddise.

106.

Nātitikkhe nātisīghe, nātitejussade jave;

Samamandappavattamhi, tadārammaṇamicchitaṃ.

107.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hotupekkhāsahitaṃ, sukhitakriyato tathā.

108.

Na hoti domanassamhā, somanassikamānasaṃ;

Tadārammaṇamaññañca, bhavaṅgaṃ cuti vā tathā.

109.

Rajjanādivasenettha, javanākusalaṃ bhave;

Kusalaṃ pana sambhoti, saddhāpaññādisambhave.

110.

Tadeva vītarāgānaṃ, kriyā nāma pavuccati;

Avipākatamāpannaṃ, vaṭṭamūlaparikkhayā.

111.

Appanājavanaṃ sesaṃ, mahaggatamanuttaraṃ;

Chabbīsati yathāyogaṃ, appanāvīthiyaṃ bhave.

112.

Parikammaṃ karontassa, kasiṇādikagocare;

Susamāhitacittassa, upacārasamādhinā.

113.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

114.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

115.

Tatrāpi sukhitajavaṃ, sukhitadvayato paraṃ;

Upekkhitamhā sambhoti, upekkhekaggatāyutaṃ.

116.

Pañca vāre cha vā satta, parittajavanaṃ bhave;

Sakiṃ dve vā tadālambaṃ, sakimāvajjanādayo.

117.

Appanājavanañcekaṃ, paṭhamuppattiyaṃ pana;

Tato paraṃ vasībhūtaṃ, ahorattaṃ pavattati.

118.

Sakiṃ dve vā nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tato cittaṃ nirujjhati.

119.

Nirodhā vuṭṭhahantassa, upariṭṭhaphaladvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

120.

Phalamekadvayaṃ tathā, tisso vā maggavīthiyaṃ;

Samāpattikkhaṇe tampi, ahorattaṃ pavattati.

121.

Pañcadvāre na labbhanti, lokuttaramahaggatā;

Vīthimuttamanodhātu, pañca cittāni antime.

122.

Parittāneva sabbāni, pañcadvāresu sambhavā;

Manodvāramhi voṭṭhabba-tadālambajavā siyuṃ.

123.

Ghānajivhākāyavīthi, tadārammaṇameva ca;

Rūpe natthi tathārūpe, cakkhusotāpi vīthiyo.

124.

Sabbāpi vīthiyo kāme,

Rūpe tisso pakāsitā;

Ekā vīthi panārūpe,

Natthāsaññīsu kācipi.

125.

Sattāpi vīthicittāni, kāme rūpe cha sambhavā;

Arūpe dve manodvārā-vajjanaṃ javananti cāti.

Iti cittavibhāge vīthisaṅgahakathā niṭṭhitā.

Tatiyo paricchedo.

Catuttho paricchedo

  1. Vīthiparikammakathā

126.

Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave;

Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ.

127.

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ;

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ.

128.

Sattatiṃsatito hoti, upekkhātīraṇadvayaṃ;

Voṭṭhabbanasarūpānaṃ, dvinnaṃ kāmajavā paraṃ.

129.

Maggābhiññā paraṃ dvinnaṃ, tiṇṇannaṃ lokiyappanā;

Phalā catunnaṃ pañcannaṃ, upariṭṭhaphaladvayaṃ.

130.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

131.

Honti sattatito kāme, sukhapākā tihetukā;

Dvāsattatimhā jāyanti, upekkhāsahitā pana.

我來將這段巴利文直譯成簡體中文: 102 速行於廣大,速行此之後; 不生彼所緣,說彼名空轉。 103 所緣極廣大,壽命極長久; 得生彼所緣,說名為圓滿。 104 所緣極廣大,彼所緣得生; 五門意門中,明顯所緣境。 105 欲界有情者,欲界所緣境; 欲界速行后,說有彼所緣。 106 不太快不急,不太強盛行; 平等緩慢轉,彼所緣所欲。 107 樂俱彼所緣,舍作用之後; 不與舍相應,如是樂作用。 108 憂后不得生,喜受相應心; 彼所緣及余,有分死亦然。 109 染著等力故,速行不善生; 善法得生起,信慧等生時。 110 離貪者彼等,說名為作用; 不生諸異熟,輪迴根滅盡。 111 安止速行余,廣大及無上; 二十六隨應,安止心路中。 112 正作準備時,遍處等所緣; 善等持心者,近行三摩地。 113 準備近行隨,順種姓此後; 第五或第四,速行成安止。 114 凡夫與有學,欲善三因后; 三因欲作用,離貪得安止。 115 其中樂速行,二種樂之後; 從舍受得生,舍一境相應。 116 五六或七次,欲界速行生; 一二彼所緣,一次轉向等。 117 安止速行一,初次生起時; 此後得自在,晝夜得轉起。 118 一二滅盡定,入定剎那中; 第四無色行,此後心滅盡。 119 出滅盡定者,上位二種果; 五神通及道,說一心剎那。 120 果一或二種,三種道路中; 入定剎那彼,晝夜得轉起。 121 五門中不得,出世間廣大; 離路意界等,五心及最後。 122 唯有欲界法,五門中得生; 意門中確定,彼所緣速行。 123 鼻舌身心路,彼所緣亦然; 色中無如是,無色眼耳路。 124 一切心路欲, 色界說三種; 無色一心路, 無想全無有。 125 七種心路心,欲色六得生; 無色二意門,轉向與速行。 以上心差別中心路攝集之說已竟。 第三品。 第四品 4. 心路準備之說 126 初次轉向后,十五心之後; 第二轉向生,二十一之後。 127 從一五種識,從五種領受; 樂推度心生,二十五之後。 128 三十七之後,舍推度二種; 確定自性二,欲界速行后。 129 道通后二種,三種世間止; 四果及五種,上位二種果。 130 從四十生起,樂報二因心; 如是四十一,與舍受相應。 131 從七十欲界,樂報三因心; 七十二生起,與舍受相應。

132.

Ekūnasaṭṭhito rūpa-pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

133.

Pubbasaṅgahamiccevaṃ, vigaṇetvā vicakkhaṇo;

Parasaṅgahasaṅkhyādiṃ, vibhāveyya visārado.

134.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañcacattālīsanti bhāsitaṃ.

135.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ dvayaṃ puññavipākā sampaṭicchanā.

136.

Santīraṇā dvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati labbhare.

137.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhārūpapākamhā, satta chāpi yathākkamaṃ.

138.

Paṭighamhā tu satteva, sitamhā teraseritā;

Pāpapuññadvihetumhā, ekavīsati bhāvaye.

139.

Dvihetukāmakriyato , aṭṭhārasa upekkhakā;

Sattarasa sukhopetā, vibhāveyya vicakkhaṇo.

140.

Kāmapuññatihetumhā, tettiṃseva upekkhakā;

Tepaññāsa sukhopetā, bhavantīti pakāsitaṃ.

141.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

142.

Dasarūpajavamhekā-dasadvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

143.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

144.

Pubbāparasamodhāna-miti ñatvā tato paraṃ;

Vatthuvīthisamodhānaṃ, yathāsambhavamuddise.

145.

Pañca vatthūni nissāya, kamato pañcamānasā;

Tettiṃsa pana nissāya, hadayaṃ mānasā siyuṃ.

146.

Kāmapākamanodhātu-hasituppādamānasā;

Dosamūlāni maggo ca, rūpajjhānāva sabbathā.

147.

Dasāvasesāpuññāni, kāmapuññamahākriyā;

Voṭṭhabbārūpajavanaṃ, satta lokuttarāni ca.

148.

Dvecattālīsa cittāni, pañcavokārabhūmiyaṃ;

Nissāya hadayaṃ honti, arūpe nissayaṃ vinā.

149.

Āruppapākā cattāro, anissāyeti sabbathā;

Vitthārenaṭṭhadhā bhinnaṃ, saṅkhepā tividhaṃ bhave.

150.

Tecattālīsa nissāya, anissāya catubbidhaṃ;

Nissitānissitā sesā, dvecattālīsa mānasā.

151.

Pañca cittappanā honti, kamenekekavīthiyaṃ;

Manodhātuttikaṃ nāma, pañcadvārikamīritaṃ.

152.

Sukhatīraṇavoṭṭhabba-parittajavanā pana;

Ekatiṃsāpi jāyante, chasu vīthīsu sambhavā.

153.

Mahāpākā panaṭṭhāpi, upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, dasa muttā ca vīthiyā.

154.

Cutisandhibhavaṅgānaṃ, vasā pākā mahaggatā;

Nava vīthivimuttāti, dasadhā vīthisaṅgaho.

155.

Ekadvārikacittāni , pañcachadvārikā tathā;

Chadvārikavimuttā ca, vimuttāti ca sabbathā.

156.

Chattiṃsa tayekatiṃsa, dasa ceva naveti ca;

Ñatvā vīthisamodhānaṃ, gocarañca samuddise.

157.

Kamato pañcaviññāṇā, lokuttaramahaggatā;

Abhiññāvajjitā sabbā, pañcatālīsa mānasā.

158.

Yathāsambhavato honti, rūpādekekagocarā;

Pañcagocaramīrenti, manodhātuttikaṃ pana.

159.

Santīraṇamahāpākā, parittajavanāni ca;

Voṭṭhabbanamabhiññā ca, tecattālīsa sambhavā.

160.

Chārammaṇesu hontīti, aṭṭhadhā tividhā puna;

Ekārammaṇacittāni, pañcachārammaṇāni ca.

161.

Saṅkhepā mānasā pañca-cattālīsa tayo tathā;

Tecattālīsa ceveti, sattadhāpi siyuṃ kathaṃ.

162.

Kāmapākamanodhātu-hasituppādamānasā;

Pañcavīsa yathāyogaṃ, parittārammaṇā matā.

163.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Tasseva natthibhāvaṃ tu, tatiyāruppakaṃ tathā.

我來將這段巴利文直譯成簡體中文: 132 從五十九起,色報無色報; 從四十八起,如是一二三。 133 前攝如是法,智者善計算; 后攝數等法,善巧應了知。 134 五門轉向后,顯示十種心; 余轉向之後,說四十五種。 135 從五種識起,惡報與領受; 最多一二種,善報與領受。 136 推度二因后,異熟十二生; 三因欲界報,得二十一種。 137 色界異熟后,最多十九種; 九八無色報,七六隨次第。 138 瞋心后七種,笑心十三說; 惡善二因后,應知二十一。 139 二因欲作用,十八舍相應; 十七與樂俱,智者應了知。 140 欲善三因后,三十三舍俱; 五十三樂俱,如是已顯示。 141 三因欲作用,二十四舍俱; 從樂智者說,二十五應知。 142 十色速行一,十一十二十三; 次第有五種,無色應顯示。 143 從果十四說,從道自果生; 后攝如是法,善巧應計算。 144 前後相和合,如是知此後; 依處路和合,隨生起顯示。 145 依止五處所,次第五種心; 三十三依止,心所依處生。 146 欲報意界及,笑生起心法; 瞋根道及色,禪那一切處。 147 餘十不善心,欲善大作用; 確定無色行,七出世間法。 148 四十二種心,五蘊有地中; 依心所依處,無色無所依。 149 無色報四種,無所依一切; 廣說分八種,略說有三種。 150 四十三依止,無依止四種; 依非依余有,四十二種心。 151 五心次第起,一一心路中; 意界三種名,說是五門心。 152 樂推度確定,欲界速行心; 三十一生起,六心路得生。 153 大報則八種,舍推度二種; 六門中得生,十離心路者。 154 死生有分力,異熟及廣大; 九離心路者,十種心路攝。 155 一門心法等,五六門心法; 六門心解脫,解脫等一切。 156 三十六三十,一三十十九; 知心路和合,所緣應顯示。 157 次第五種識,出世間廣大; 除神通一切,四十五種心。 158 隨其所生起,色等一一境; 說五種所緣,意界三法等。 159 推度大異熟,欲界速行心; 確定與神通,四十三得生。 160 六所緣中起,八種有三種; 一所緣心法,五六所緣者。 161 略說心四十,五及三如是; 四十三等法,如何有七種。 162 欲報意界及,笑生起心法; 二十五隨應,說欲界所緣。 163 除遍相虛空,第一無色心; 彼之無有性,第三無色等。

164.

Ālambitvā pavattanti, āruppā kamato tato;

Dutiyañca catutthañca, cha mahaggatagocarā.

165.

Appamāṇasamaññā te, nibbāne pana gocare;

Aṭṭha lokuttarā dhammā, niyamena vavatthitā.

166.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca yogino;

Paṭibhāganimittamhi ,

Appamaññānuyuñjato.

167.

Sattapaṇṇattiyañceva, rūpajjhānaṃ pavattati;

Yathāvuttanimittamhi, sesamāruppakanti ca.

168.

Abhiññāvajjitā ekavīsa mahaggatā sabbā;

Sabbe paṇṇattisaṅkhāte, navattabbe pavattare.

169.

Jāyantākusalā ñāṇavippayuttajavā tathā;

Appamāṇaṃ vinā vīsa, parittādīsu tīsupi.

170.

Tihetukāmapuññāni, puññābhiññā ca pañcime;

Catūsupi pavattanti, arahattadvayaṃ vinā.

171.

Kriyābhiññā ca voṭṭhabbaṃ, kriyākāme tihetukā;

Cha sabbatthāpi hontīti, sattadhā mānasā ṭhitā.

172.

Ekaticcatukoṭṭhāsagocarā tividhā pana;

Samasaṭṭhi tathā vīsa, kamenekādaseti ca.

173.

Pañcadvāresu pañcāpi, paccuppannāva gocarā;

Tekālikā navattabbā, manodvāre yathārahaṃ.

174.

Ajjhattā ca bahiddhā ca, pañcadvāresu gocarā;

Manodvāre navattabbo, natthibhāvopi labbhati.

175.

Pañcadvāresu pañcanna-mekameko ca gocaro;

Chāpi ārammaṇā honti, manodvāramhi sabbathā.

176.

Pañcadvāresu gahitaṃ, tadaññampi ca gocaraṃ;

Manodvāre vavatthānaṃ, gacchatīti hi desitaṃ.

177.

Atītā vattamānā ca, sambhavā kāmasandhiyā;

Chadvāragahitā honti, tividhā tepi gocarā.

178.

Kammanimittamevekaṃ , manodvāre upaṭṭhitaṃ;

Navattabbamatītañca, dhammārammaṇasaṅgahaṃ.

179.

Ālambitvā yathāyogaṃ, paṭisandhimahaggatā;

Ante cuti bhave majjhe, bhavaṅgampi pavattatīti.

Iti cittavibhāge vīthiparikammakathā niṭṭhitā.

Catuttho paricchedo.

Pañcamo paricchedo

  1. Bhūmipuggalakathā

180.

Ito paraṃ pavakkhāmi, bhūmipuggalabhedato;

Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ.

181.

Nirayañca tiracchānayoni petāsurā tathā;

Caturāpāyabhūmīti, kāme duggatiyo matā.

182.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

183.

Chaḷete devalokā ca, mānavāti ca sattadhā;

Kāmasugatiyo cekādasadhā kāmabhūmiyo.

184.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca tividhā, paṭhamajjhānabhūmiyo.

185.

Parittābhāppamāṇābhā, tathevābhassarāti ca;

Dutiyajjhānabhūmi ca, tividhāva pakāsitā.

186.

Parittasubhāppamāṇāsubhā ca subhakiṇhakā;

Tividhāpi pavuccanti, tatiyajjhānabhūmiyo.

187.

Vehapphalā asaññī ca, suddhāvāsā ca pañcadhā;

Iccetā pana sattāpi, catutthajjhānabhūmiyo.

188.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

189.

Iti soḷasadhā bhinnā, brahmalokā pavuccare;

Rūpibrahmānamāvāsā, rūpāvacarabhūmiyo.

190.

Ākāsānañcāyatananāmādīhi pakāsitā;

Arūpibrahmalokā ca, catudhārūpabhūmiyo.

191.

Sotāpannādibhedena, catudhānuttarā matā;

Pañcatiṃsa paniccevaṃ, sabbathāpi ca bhūmiyo.

192.

Jāyanti caturāpāye, pāpapākāya sandhiyā;

Kāmāvacaradevesu, mahāpākehi jāyare.

193.

Ahetukā puññapākāhetukena tu jāyare;

Bhummadevamanussesu, mahāpākehi cetare.

我來將這段巴利文直譯成簡體中文: 164 依次緣此後,無色界轉起; 第二與第四,六廣大所緣。 165 稱為無量者,涅槃為所緣; 八出世間法,決定而安立。 166 遍處不凈分, 安般念瑜伽, 似相為所緣, 修習無量者。 167 七種假名中,色界禪轉起; 如前所說相,余無色界等。 168 除神通廣大,二十一一切; 一切假法中,不可說轉起。 169 不善心生起,離智速行等; 除無量二十,欲界等三種。 170 三因欲界善,善神通五種; 四處得轉起,除阿羅漢二。 171 作用神通及,確定三因作; 六一切處起,七種心安住。 172 一三四部分,所緣有三種; 六十七二十,次第十一種。 173 五門中五種,唯現在所緣; 三世不可說,意門隨所應。 174 內外五門中,為所緣境界; 意門不可說,無有性可得。 175 五門中五種,各一一所緣; 六種所緣境,意門中一切。 176 五門所攝取,及其他所緣; 意門中決定,趣向如是說。 177 過去與現在,當來欲界生; 六門所攝取,三種彼所緣。 178 業相唯一種,現起于意門; 不可說過去,法所緣攝取。 179 隨應而執取,結生廣大心; 最後死中間,有分亦轉起。 以上心差別中心路準備之說已竟。 第四品。 第五品 5. 地與補特伽羅之說 180 此後我當說,地人之差別; 一切諸心法,次第如何攝。 181 地獄與畜生,餓鬼阿修羅; 四惡趣地者,欲界惡趣說。 182 四大王天及,三十三天眾; 夜摩兜率天,化樂他化天。 183 此六慾天界,人界共七種; 欲善趣十一,為欲界諸地。 184 梵眾天人及,如是梵輔天; 大梵天三種,初禪地諸天。 185 少光無量光,及光音三種; 第二禪天地,說有三種別。 186 少凈無量凈,及遍凈三種; 如是稱為是,第三禪諸地。 187 廣果無想天,凈居天五種; 如是有七種,第四禪諸地。 188 無煩與無熱,善現善見天; 色究竟五種,說為凈居天。 189 如是十六種,說為諸梵天; 色界梵天住,色界諸地中。 190 空無邊處等,名稱而顯示; 無色梵天界,四種無色地。 191 預流等差別,說四出世間; 三十五如是,一切諸地界。 192 四惡趣中生,惡報結生識; 欲界諸天中,大報心得生。 193 無因善異熟,無因而得生; 地居天人中,大報心餘者。

194.

Vipākaṃ paṭhamajjhānaṃ, paṭhamajjhānabhūmiyaṃ;

Dutiyaṃ tatiyañceva, dutiyajjhānabhūmiyaṃ.

195.

Tatiyamhi catutthaṃ tu, catutthamhi ca pañcamaṃ;

Āruppā ca kameneva, āruppe honti sandhiyo.

196.

Kāyavācāmanodvāre, kammaṃ pāṇavadhādikaṃ;

Katvā pāpakacittehi, jāyantāpāyabhūmiyaṃ.

197.

Kāyavācāmanodvāre, dānaṃ sīlañca bhāvanaṃ;

Kāmapuññehi katvāna, kāmasugatiyaṃ siyuṃ.

198.

Parittaṃ majjhimaṃ jhānaṃ, paṇītañca yathākkamaṃ;

Bhāvetvā tividhā honti, tīsu bhūmīsu yogino.

199.

Vehapphalesu jāyanti, bhāvetvā pañcamaṃ tathā;

Saññāvirāgatañceva, bhāvetvāsaññibhūmiyaṃ.

200.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni ca bhāvetvā, arūpesu yathākkamaṃ.

201.

Lokuttaraṃ tu bhāvetvā, yathāsakamanantaraṃ;

Samāpattikkhaṇe ceva, appeti phalamānasaṃ.

202.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, kāmasugatito cutā.

203.

Cutā jāyanti rūpamhā, sabbatthāpāyavajjite;

Kāmasugatiyaṃ honti, arūpāsaññato cutā.

204.

Tathārūpacutā honti, tatthevoparimeva ca;

Vaṭṭamūlasamucchedā, nibbāyanti anāsavā.

205.

Suddhāvāsesvanāgāmi-puggalāvopapajjare;

Kāmadhātumhi jāyanti, anāgāmivivajjitā.

206.

Heṭṭhupapattibrahmānaṃ, ariyānaṃ na katthaci;

Asaññasattāpāyesu, natthevāriyapuggalā.

207.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punāññattha jāyanti, sabbe ariyapuggalā.

208.

Chasu devesvanāgāmī, vītarāgā na tiṭṭhare;

Na ciraṭṭhāyino tattha, lokiyāpi ca yogino.

209.

Gihiliṅge na tiṭṭhanti, manussesu anāsavā;

Pabbajjāyañca bhumme ca, brahmattepi ca tiṭṭhare.

210.

Yāni paññāsa vassāni,

Manussānaṃ sa piṇḍito;

Eko rattidivo tena,

Māseko tiṃsa rattiyo.

211.

Dvādasamāsiyo vasso, tena pañcasataṃ bhave;

Cātumahārājikānaṃ, pamāṇamidamāyuno.

212.

Taṃ navutivassasata-sahassaṃ pana piṇḍitaṃ;

Gaṇanāya manussānaṃ, catubhāgūparūpari.

213.

Yaṃ manussavassasataṃ, tadeko divaso kato;

Tena vassasahassāyu, tāvatiṃsesu desito.

214.

Koṭittayaṃ saṭṭhisatasahassañcādhikaṃ bhave;

Gaṇanāya manussānaṃ, tāvatiṃsesu piṇḍitaṃ.

215.

Āyuppamāṇamiccevaṃ, devānamuparūpari;

Dvikkhattuṃ dviguṇaṃ katvā, catubhāgamudāhaṭaṃ.

216.

Gaṇanāya manussānaṃ, tattha cuddasa koṭiyo;

Cattālīsasatasahassādhikā yāmabhūmiyaṃ.

217.

Tusitānaṃ pakāsenti, sattapaññāsa koṭiyo;

Saṭṭhisatasahassāni, vassāni adhikāni ca.

218.

Nimmānaratidevānaṃ, dvisataṃ tiṃsa koṭiyo;

Cattālīsavassasatasahassāni ca sabbathā.

219.

Navakoṭisatañcekavīsativassakoṭiyo;

Saṭṭhivassasatasahassādhikā vasavattisu.

220.

Kappassa tatiyo bhāgo, upaḍḍhañca yathākkamaṃ;

Kappeko dve ca cattāro, aṭṭha kappā ca soḷasa.

221.

Dvattiṃsa catusaṭṭhī ca, navasu brahmabhūmisu;

Vehapphalā asaññī ca, pañcakappasatāyukā.

222.

Kappasahassaṃ dve cattāri, aṭṭha soḷasa cakkamā;

Sahassāni ca kappānaṃ, suddhāvāsānamuddise.

223.

Vīsakappasahassāni, cattālīsañca saṭṭhi ca;

Caturāsītisahassā, kappā cāruppake kamā.

224.

Āyuppamāṇaniyamo, natthi bhumme ca mānave;

Vassānaṃ gaṇanā natthi, caturāpāyabhūmiyaṃ.

我來將這段巴利文直譯成簡體中文: 194 初禪異熟心,在初禪天地; 第二第三禪,第二禪天地。 195 第三生第四,第四生第五; 無色次第生,無色界結生。 196 身語意三門,殺生等諸業; 以諸不善心,生於惡趣地。 197 身語意三門,佈施戒修習; 以欲界善心,生於善趣中。 198 下中上三禪,次第而修習; 瑜伽者三種,生於三地中。 199 廣果天中生,修習第五禪; 修習離想定,生於無想天。 200 凈居天中生,不還補特伽羅; 修習無色定,次第生無色。 201 修出世間法,隨各自無間; 入定剎那中,果心得安止。 202 惡趣死眾生,生於欲界中; 欲界善趣死,一切處得生。 203 色界死得生,除惡趣一切; 無色無想死,生欲界善趣。 204 如是色界死,唯生上界中; 斷輪迴根本,無漏般涅槃。 205 凈居天中唯,不還人得生; 欲界中得生,除去不還者。 206 地獄諸梵天,聖者不生彼; 無想與惡趣,全無聖人生。 207 廣果色究竟,有頂而安住; 不復生余處,一切聖人眾。 208 六慾天之中,離貪不還者; 不久住于彼,世間瑜伽者。 209 在家相不住,人中無漏者; 出家相地居,梵天中安住。 210 若人智慧者, 人間五十年; 彼一晝夜是, 一月三十日。 211 十二月為年,如此五百歲; 四大王天中,此為壽量數。 212 九萬歲集聚,此數再超過; 人間之算數,四分之一上。 213 人間百年數,彼成一晝夜; 如是千年壽,三十三天說。 214 三億六千萬,歲數更增上; 人間之算數,三十三天集。 215 如是諸天壽,上上遞增長; 二倍復二倍,說四分為準。 216 人間之算數,彼有十四億; 四千萬年數,夜摩天地中。 217 兜率天顯示,五十七億歲; 六千萬年數,為增上年數。 218 化樂天諸天,二百三十億; 四千萬年數,一切皆如是。 219 九百一十億,二十一億歲; 六千萬年增,他化自在天。 220 三分之一劫,半劫隨次第; 一二四八劫,十六劫等數。 221 三十二六十四,九種梵天地; 廣果與無想,壽五百大劫。 222 一千二四八,十六次第增; 千劫為壽量,凈居天所示。 223 二萬四萬劫,六萬八萬劫; 次第為壽量,無色界諸天。 224 壽量無定數,地居與人間; 年數無算數,四惡趣地中。

225.

Puthujjanāriyā ceti, duvidhā honti puggalā;

Tihetukādibhedena, tividhā ca puthujjanā.

226.

Maggaṭṭhā ca phalaṭṭhā ca,

Aṭṭhevāriyapuggalā;

Ādito satta sekkhā ca,

Asekkho cārahāparo.

227.

Ahetukāva labbhanti, sattā duggatiyaṃ pana;

Tihetukāva labbhanti, rūpārūpe sacittakā.

228.

Kāmāvacaradevesu, ahetukavivajjitā;

Vinipātāsure ceva, mānave ca tayopi ca.

229.

Ariyā nāma labbhanti, asaññāpāyavajjite;

Puthujjanā tu labbhanti, suddhāvāsavivajjite.

230.

Suddhāvāsamapāyañca, hitvāsaññibhavaṃ tidhā;

Sotāpannādayo dvepi, sesaṭṭhānesu labbhare.

231.

Iti sabbappabhedena, bhūmipuggalasaṅgahaṃ;

Ñatvā viññū vibhāveyya, tattha cittāni sambhavāti.

Iti cittavibhāge bhūmipuggalakathā niṭṭhitā.

Pañcamo paricchedo.

Chaṭṭho paricchedo

  1. Bhūmipuggalacittappavattikathā

232.

Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ;

Mahaggatavipākā ca, yathāsandhivavatthitā.

233.

Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā;

Uddhaccasahitañceti, honti sabbattha cuddasa.

234.

Santīraṇamanodhātu-cakkhusotamanā pana;

Dasa cittāni jāyanti, sabbatthārūpavajjite.

235.

Diṭṭhigatasampayuttā, vicikicchāyutā tathā;

Pañca sabbattha jāyanti, suddhāvāsavivajjite.

236.

Dosamūladvayañceva, ghānādittayamānasā;

Aṭṭha sabbattha jāyanti, mahaggatavivajjite.

237.

Catutthāruppajavanaṃ, anāgāmiphalādayo;

Mahākriyā ca jāyanti, terasāpāyavajjite.

238.

Heṭṭhāruppajavā dve dve, chāpāyuparivajjite;

Sitarūpajavā honti, arūpāpāyavajjite.

239.

Sotāpattiphalādīni, suddhāpāyavivajjite;

Paṭhamānuttaraṃ suddhā-pāyārūpavivajjite.

240.

Avatthābhūmibhūtattā, na gayhanti anuttarā;

Ekavokārabhūmi ca, rūpamattā na gayhati.

241.

Sabhummā sabbabhummā ca, ekadvittayavajjitā;

Tathārūpasuddhāvāsa-brahmāpāyavasāti ca.

242.

Mānasā pañca koṭṭhāsā, sattarasa catuddasa;

Chattiṃsatekavīsā ca, ekañceva yathākkamaṃ.

243.

Aṭṭhārasāpi hontete, navadhāpi punekadhā;

Catudhā tividhā ceva, ekadhāti ca bhedato.

244.

Terasāpi ca koṭṭhāsā, bhavantekatibhūmakā;

Chasattekādasasatta-rasabhūmakamānasā.

245.

Ekadvayaticatukkapañcakādhikavīsajā;

Chabbīsatiṃsajā ceti, yathānukkamato bhave.

246.

Cattāri puna cattāri, ekamaṭṭhaṭṭha cekakaṃ;

Cattārekādasa dve dve, satta tevīsa cuddasa.

247.

Kriyājavamahāpākā , lokuttaramahaggatā;

Dvepaññāsa na labbhanti, caturāpāyabhūmiyaṃ.

248.

Kāmāvacaradevesu, chasu bhumme ca mānave;

Kāmasugatiyaṃ natthi, nava pākā mahaggatā.

249.

Dosamūlamahāpākā, ghānādittayamānasā;

Natthārūpavipākā ca, vīsatī rūpabhūmiyaṃ.

250.

Kaṅkhādiṭṭhiyutā pañcārūpapākā catubbidhā;

Pañcādonuttarā ceva, suddhāvāse na labbhare.

251.

Ādāvajjanamaggā ca, paṭighārūpamānasā;

Kāmapākā sitārūpe, tecattālīsa natthi te.

252.

Sattatiṃsa parittā ca, labbhantāpāyabhūmiyaṃ;

Mānasāsīti labbhanti, kāmasugatiyaṃ pana.

253.

Ekūnasattati rūpe, suddhe paññāsa pañca ca;

Chacattālīsa āruppe, natthāsaññīsu kiñcipi.

254.

Itthamekadviticatupañcabhummāni soḷasa;

Dasa pañcadasevātha, catuttiṃsa catuddasa.

我來將這段巴利文直譯成簡體中文: 225 凡夫與聖者,二種補特伽羅; 三因等差別,凡夫有三種。 226 住道與住果, 八種聖補特伽羅; 前七有學者, 無學阿羅漢。 227 惡趣中眾生,唯得無因者; 色無色有心,唯得三因者。 228 欲界諸天中,除去無因者; 墮處阿修羅,人間三種生。 229 聖者不得生,無想惡趣中; 凡夫得出生,除去凈居天。 230 除凈居惡趣,及無想三處; 預流等二種,余處得出生。 231 如是一切種,地人攝集法; 智者應了知,彼處心生起。 以上心差別中地與補特伽羅之說已竟。 第五品。 第六品 6. 地人心轉起之說 232 欲界善趣中,大報隨所應; 廣大異熟心,隨結生安立。 233 確定欲界善,離開諸邪見; 與掉舉相應,十四一切處。 234 推度意界及,眼耳意識等; 十種心生起,除無色一切。 235 邪見相應心,疑相應亦然; 五種一切處,除去凈居天。 236 二種瞋根心,鼻等三心識; 八種一切處,除廣大生起。 237 第四無色行,不還果等心; 大作用生起,十三除惡趣。 238 下無色行二,六除惡趣上; 笑色界速行,除無色惡趣。 239 預流果等心,除凈惡趣處; 初出世間心,除惡趣無色。 240 因位地所成,不攝無上法; 一蘊有地中,唯色不攝取。 241 有地一切地,除一二三等; 如是色凈居,梵天惡趣力。 242 心法五部分,十七與十四; 三十六二十,一種隨次第。 243 十八種亦是,九種復一種; 四種三種及,一種有差別。 244 十三種部分,成幾種地中; 六七一十一,十七地心法。 245 一二三四五,增上二十生; 二十六三十,如是次第生。 246 四種復四種,一八八一種; 四種十一二,二七二十三十四。 247 作用速大報,出世間廣大; 五十二不得,四惡趣地中。 248 欲界六天中,地居與人間; 欲界善趣無,九報廣大心。 249 瞋根大異熟,鼻等三心識; 無色異熟及,二十色地中。 250 疑見相應五,無色報四種; 五下無上等,凈居不可得。 251 初轉向道及,瞋無色心法; 欲報笑無色,四十三非有。 252 三十七欲界,得生惡趣地; 八十種心法,欲界善趣中。 253 六十九色中,凈五十五種; 四十六無色,無想無何法。 254 如是一二三,四五地十六; 十五十五及,三十四十四。

255.

Apāyāhetukānaṃ tu, mahāpākakriyājave;

Hitvā sesaparittāni, cittāni pana labbhare.

256.

Dvihetukāhetukānaṃ, sesānaṃ kāmamānasā;

Labbhanti pana hitvāna, ñāṇapākakriyājave.

257.

Tihetukānaṃ sattānaṃ, tattha tatthūpapattiyaṃ;

Tattha tatthūpapannānaṃ, labbhamānāni labbhare.

258.

Tihetukānaṃ sabbepi, mānasāpāyapāṇinaṃ;

Sattatiṃsāvasesānaṃ, ekatālīsa niddise.

259.

Puthujjanāna sekkhānaṃ, na santi javanakriyā;

Na santi vītarāgānaṃ, puññāpuññāni sabbathā.

260.

Kaṅkhādiṭṭhiyutā pañca, sekkhānaṃ natthi mānasā;

Dosamūladvayañcāpi, natthānāgāmino pana.

261.

Vavatthitāriyesveva, yathāsakamanuttarā;

Maggaṭṭhānaṃ sako maggo, natthaññaṃ kiñci sabbathā.

262.

Puthujjanānaṃ dvinnampi, phalaṭṭhānaṃ yathākkamaṃ;

Tatiyassa phalaṭṭhassa, catutthassa ca sambhavā.

263.

Tesaṭṭhi ceva cittāni, labbhantekūnasaṭṭhi ca;

Sattapaññāsa cittāni, tepaññāsa ca sabbathā.

264.

Catupaññāsa paññāsa, paññāsadvayahīnakā;

Kāmesu tesaṃ sambhonti, catutālīsa cakkamā.

265.

Tecattālīsa cekūnacattālīsa yathākkamaṃ;

Bhavantekūnatālīsa, pañcattiṃsa ca rūpisu.

266.

Sattavīsa ca tevīsa, tevīsa ca yathākkamaṃ;

Āruppesupi labbhanti, tesamaṭṭhāraseva ca.

267.

Puthujjanā ca cattāro, apāyāhetukādayo;

Ariyā ceva aṭṭhāti, dvādasannaṃ vasā siyuṃ.

268.

Chabbidhā cittakoṭṭhāsā, ekapuggalikā tathā;

Catupañcachasattaṭṭha-puggalaṭṭhāti cakkamā.

269.

Chabbīsa cuddasevātha, terasa dve ca mānasā;

Dasa sattādhikā ceva, puna sattādhikā dasāti.

Iti cittavibhāge bhūmipuggalacittappavattikathā niṭṭhitā.

Chaṭṭho paricchedo.

Sattamo paricchedo

  1. Bhūmipuggalasambhavakathā

270.

Dvihetukāhetukānaṃ , na sampajjati appanā;

Arahattañca natthīti, nattheva javanakriyā.

271.

Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā;

Dvihetukatadālambaṃ, siyā sugatiyaṃ na vā.

272.

Tihetukānaṃ sattānaṃ, samathañca vipassanaṃ;

Bhāventānaṃ pavattanti, chabbīsatipi appanā.

273.

Arahantāna sattānaṃ, bhavanti javanakriyā;

Yathābhūminiyāmena, ñāṇapākā ca labbhare.

274.

Vajjhā paṭhamamaggena, kaṅkhādiṭṭhiyutā pana;

Paṭighaṃ tatiyeneva, kammamantena sāsavaṃ.

275.

Tasmā tesaṃ na vattanti, tāni cittāni sabbathā;

Maggaṭṭhānaṃ tu maggova, nāññaṃ sambhoti kiñcipi.

276.

Ahetukavipākāni, labbhamānāya vīthiyā;

Sabbathāpi ca sabbesaṃ, sambhavanti yathārahaṃ.

277.

Pañcadvāre manodvāre, dhuvamāvajjanadvayaṃ;

Parittapuññāpuññāni, labbhanti lahuvuttito.

278.

Kriyājavanamappanā, natthāpāyesu kāraṇaṃ;

Natthi sahetukā pākā, duggatattā hi sandhiyā.

279.

Brahmānaṃ paṭighaṃ natthi, jhānavikkhambhitaṃ tathā;

Heṭṭhājhānaṃ virattattā, na bhāventi arūpino.

280.

Pubbeva diṭṭhasaccāva, ariyārūpabhūmakā;

Tasmādimaggo natthettha, kāyābhāvā sitaṃ tathā.

281.

Suddhāvāsāpi pattāva, heṭṭhānuttarapañcakaṃ;

Sattapāpapahīnā ca, tasmā natthettha tāni ca.

282.

Pañcadvārikacittāni , dvārābhāve na vijjare;

Sahetukavipākā ca, yathābhūmivavatthitā.

283.

Sambhavāsambhavañcevaṃ, ñatvā puggalabhūmisu;

Labbhamānavasā tattha, cittasaṅgahamuddise.

我來將這段巴利文直譯成簡體中文: 255 惡趣無因者,大報作用行; 除此余欲界,諸心得生起。 256 二因無因者,余欲界心法; 唯除去智慧,異熟作用行。 257 三因諸有情,彼彼處生時; 彼彼處生已,可得者得生。 258 三因惡趣眾,一切諸心法; 三十七餘者,說有四十一。 259 凡夫與有學,無有速行作; 離貪者不具,善不善一切。 260 疑見相應五,有學無心法; 二種瞋根心,不還者亦無。 261 聖者各決定,隨自無上法; 道者有自道,更無他一切。 262 凡夫及二種,果者隨次第; 第三果位者,第四果生起。 263 六十三心法,五十九心法; 五十七心法,五十三一切。 264 五十四五十,五十減二種; 欲界彼生起,四十隨次第。 265 四十三三十,九種隨次第; 三十九生起,三十五色中。 266 二十七二十,三種隨次第; 無色界亦得,彼等十八種。 267 凡夫與四種,惡趣無因等; 八種聖者力,十二種區分。 268 六種心部分,一補特伽羅; 四五六七八,補特伽羅處。 269 二十六十四,十三二心法; 十七增上法,復七增十法。 以上心差別中地人心轉起之說已竟。 第六品。 第七品 7. 地人生起之說 270 二因無因者,不成就安止; 阿羅漢亦無,無有速行作。 271 智慧報不轉,因結生鈍根; 二因彼所緣,善趣有或無。 272 三因諸有情,修習止觀者; 二十六安止,得以次第生。 273 阿羅漢有情,有速行作用; 隨其地決定,得智慧異熟。 274 初道所斷除,疑見相應者; 瞋由第三道,業由最後斷。 275 是故彼等無,如是諸心法; 道者唯有道,更無他可生。 276 無因異熟心,可得心路中; 一切諸有情,隨應而生起。 277 五門與意門,恒常二轉向; 欲界善不善,從輕速得生。 278 作用行安止,惡趣無因緣; 無有因異熟,因結生惡趣。 279 梵天無瞋恚,由禪所鎮伏; 下禪已離貪,無色不修習。 280 先見真諦者,聖者生無色; 此處無初道,無身故無笑。 281 凈居天已得,下無上五種; 七惡已斷除,是故此無彼。 282 五門諸心識,無門則不有; 有因諸異熟,隨地而安立。 283 如是應了知,人地生不生; 隨其可得力,顯示心攝集。

284.

Kusalādippabhedā ca, tathā bhūmādibhedato;

Vatthudvārārammaṇato, bhūmipuggalatopi ca.

285.

Vibhāgo yo samuddiṭṭho,

Cittānañca tu sambhavā;

Ñeyyo cetasikānañca,

Sampayogānusāratoti.

Iti cittavibhāge bhūmipuggalasambhavakathā niṭṭhitā.

Sattamo paricchedo.

Niṭṭhito ca cittavibhāgo.

Aṭṭhamo paricchedo

  1. Cetasikavibhāgo

  2. Cetasikasampayogakathā

286.

Iti cittavidhiṃ ñatvā, dvepaññāsa vibhāvinā;

Ñeyyā cetasi sambhūtā, dhammā cetasikā kathaṃ.

287.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasikāro, satta sādhāraṇā ime.

288.

Vitakko ca vicāro ca, pīti ca vīriyaṃ tathā;

Chando ca adhimokkho ca, cha pakiṇṇakanāmakā.

289.

Puññāpuññesu pākesu, kriyāsu ca yathārahaṃ;

Mānasesu pavattanti, vippakiṇṇā pakiṇṇakā.

290.

Saddhā satindriyañceva, hirottappabaladvayaṃ;

Alobho ca adoso ca, paññā majjhattatāpi ca.

291.

Aṭṭhete uttamā nāma, dhammā uttamasādhanā;

Nivajjāti pavuccanti, yugaḷā cha tatopare.

292.

Passaddhi kāyacittānaṃ, lahutā mudutā tathā;

Kammaññatā ca pāguñña-tā ca ujukatāti ca.

293.

Appamaññādvayaṃ nāma, karuṇāmuditā siyuṃ;

Sammāvācā ca kammantā-jīvā ca viratittayaṃ.

294.

Pañcavīsa paniccete, anavajjā yathārahaṃ;

Pāpāhetukamuttesu, anavajjesu jāyare.

295.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamiddhañca uddhaccaṃ,

Kukkuccañca tathā dasa.

296.

Ahirīkamanottappaṃ, issā macchariyanti ca;

Honti cuddasa sāvajjā, sāvajjesveva sambhavā.

297.

Dvepaññāsa catuddhevaṃ, dhammā cetasikā ṭhitā;

Tesaṃ dāni pavakkhāmi, sampayogañca saṅgahaṃ.

298.

Satta sādhāraṇā sabba-cittasādhāraṇā tato;

Cittena saddhi aṭṭhannaṃ, vippayogo na katthaci.

299.

Vitakko pañcaviññāṇaṃ, dutiyādivivajjite;

Vicāropi ca tattheva, tatiyādivivajjite.

300.

Somanassayute pīti-catutthajjhānavajjite;

Vīriyaṃ paṭhamāvajja-vipākāhetuvajjite.

301.

Chando sambhoti sabbattha, momūhāhetuvajjite;

Adhimokkho vicikicchā-pañcaviññāṇavajjite.

302.

Chasaṭṭhi pañcapaññāsa, sattati ceva soḷasa;

Vīsatekādasevātha, pakiṇṇakavivajjitā.

303.

Mānasā pañcapaññāsa, savitakkā chasaṭṭhi ca;

Savicārekapaññāsa, sappītikamanā tathā.

304.

Tesattati savīriyā, sachandekūnasattati;

Sādhimokkhā pavuccanti, aṭṭhasattati mānasā.

305.

Paññāppamaññāviratī, hitvā ekūnasaṭṭhisu;

Pāpāhetukamuttesu, saddhādekūnavīsati.

306.

Dvihetukāhetupāpavajjitesu samāsato;

Paññā tu jāyate sattacattālīsesu sabbathā.

307.

Mahākriyākāmapuñña-rūpajjhānesu jāyare;

Appamaññāṭṭhavīsesu, hitvā jhānaṃ tu pañcamaṃ.

308.

Lokuttaresu sabbattha, saheva viratittayaṃ;

Kāmapuññesu sambhoti, yathāsambhavato visuṃ.

309.

Viratīappamaññāsu, pañcasvapi yathārahaṃ;

Kadācideva sambhoti, ekekova na cekato.

310.

Ahirīkamanottappaṃ, mohauddhaccameva ca;

Pāpasādhāraṇā nāma, cattāro pāpasambhavā.

311.

Lobho ca lobhamūlesu, diṭṭhiyuttesu diṭṭhi ca;

Māno diṭṭhiviyuttesu, diṭṭhimānā na cekato.

312.

Dosamūlesu doso ca, issā macchariyaṃ tathā;

Kukkuccamiti cattāro, vicikicchā tu kaṅkhite.

我來將這段巴利文直譯成簡體中文: 284 善等諸差別,如是地等別; 依處門所緣,地補特伽羅。 285 已說諸差別, 諸心生起法; 當知心所法, 相應隨順性。 以上心差別中地人生起之說已竟。 第七品。 心差別品已竟。 第八品 2. 心所差別 8. 心所相應之說 286 如是知心法,五十二種智; 當知心所生,心所法雲何。 287 觸受想思及,一境性亦然; 命根作意等,七遍一切心。 288 尋伺及喜精,進欲勝解等; 此等六種名,為雜心所法。 289 善不善異熟,作用隨所應; 諸心中轉起,散亂雜心所。 290 信念根如是,慚愧力二種; 無貪及無瞋,慧舍性亦然。 291 此八名殊勝,法為殊勝因; 稱為無過失,此後六對法。 292 身心輕安及,輕軟性亦然; 適業性及練,習性正直性。 293 二無量即是,悲與隨喜心; 正語業命等,三種離惡法。 294 此二十五種,無過隨所應; 除惡無因心,無過中生起。 295 貪瞋及癡等, 慢見與疑惑; 昏沉掉舉及, 惡作等十法。 296 無慚與無愧,嫉妒與慳吝; 十四有過法,有過中生起。 297 五十二如是,四種心所法; 今我當宣說,相應及攝集。 298 七遍一切心,遍一切心已; 與心共八法,無處不相應。 299 尋除五識及,第二等諸心; 伺亦如是處,除第三等心。 300 喜與樂相應,除第四禪心; 精進初轉向,除異熟無因。 301 欲一切處生,除癡無因心; 勝解除疑惑,及五識諸心。 302 六十六五十,五七十十六; 二十一十一,除雜心所法。 303 五十五心法,有尋六十六; 有伺五十一,有喜心亦然。 304 七十三有進,有欲六十九; 有勝解說有,七十八心法。 305 慧無量離除,五十九心中; 除惡無因心,信等十九種。 306 二因無因惡,除已略說法; 智慧得生起,四十七一切。 307 大作用欲善,色禪中生起; 無量二十八,除第五禪心。 308 出世間一切,三離惡俱生; 欲界善中起,隨生起各別。 309 離惡與無量,五種隨所應; 有時方得生,一一非同時。 310 無慚與無愧,癡掉舉如是; 惡共因名為,四種惡生起。 311 貪于貪根中,見於見相應; 慢于離見中,見慢非同時。 312 瞋根中有瞋,嫉妒與慳吝; 惡作四種法,疑于疑惑中。

313.

Saheva thinamiddhaṃ tu, sasaṅkhāresu pañcasu;

Iti cuddasa sāvajjā, sāvajjesveva nicchitā.

314.

Māno ca thinamiddhañca, saha vātha visuṃ na vā;

Issāmaccherakukkuccā, aññamaññaṃ visuṃ na vāti.

Iti cetasikavibhāge cetasikasampayogakathā niṭṭhitā.

Aṭṭhamo paricchedo.

Navamo paricchedo

  1. Cetasikasaṅgahakathā

315.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Saddhādi pañcavīseti, aṭṭhatiṃsa samissitā.

316.

Kāmāvacarapuññesu, labbhanti paṭhamadvaye;

Sattatiṃseva dutiye, paññāmattavivajjitā.

317.

Tatiye ca yathāvuttā, pītimattavivajjitā;

Chattiṃseva catutthamhi, paññāpītidvayaṃ vinā.

318.

Mahākriyāsu yujjanti, hitvā viratiyo tathā;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kamā.

319.

Ṭhapetvā appamaññā ca, mahāpākesu yojitā;

Tettiṃsā ceva dvattiṃsadvayekattiṃsakaṃ kamā.

320.

Appamaññā gahetvāna, hitvā viratiyo tathā;

Pañcatiṃseva paṭhame, rūpāvacaramānase.

321.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Catutthe pana pītiñca, appamaññañca pañcame.

322.

Yathāvuttapakārāva , catuttiṃsa yathākkamaṃ;

Tettiṃsa ceva dvattiṃsa, samatiṃsañca labbhare.

323.

Pañcamena samānā ca, ṭhapetvāruppamānasā;

Bhūmārammaṇabhedañca, aṅgānañca paṇītataṃ.

324.

Appamaññā ṭhapetvāna, gahetvā viratittayaṃ;

Chattiṃsānuttare honti, paṭhamajjhānamānase.

325.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Pītiṃ hitvā catutthe ca, pañcamepi ca sabbathā.

326.

Yathāvuttappakārāva, pañcatiṃsa yathākkamaṃ;

Catuttiṃsañca tettiṃsa, tathā tettiṃsa cāpare.

327.

Evaṃ bāvīsadhā bhedo, anavajjesu saṅgaho;

Ekūnasaṭṭhicittesu, aṭṭhatiṃsānamīrito.

328.

Viratī appamaññā ca, gahetvā pana sabbaso;

Ekamekaṃ gahetvā ca, paccakkhāya ca sabbathā.

329.

Kāmesu sattadhā puññe, catudhā ca kriye tathā;

Rūpajjhānacatukke ca, kattabboyampi saṅgaho.

330.

Iminā panupāyena, samasattati bhedato;

Anavajjesu viññeyyo, cittuppādesu saṅgaho.

331.

Iti sabbappakārena, anavajjavinicchayaṃ;

Ñatvā yojeyya medhāvī, sāvajjesu ca saṅgahaṃ.

332.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Cattāro pāpasāmaññā, dhammā sattarasevime.

333.

Ekūnavīsāsaṅkhāre, paṭhame lobhadiṭṭhiyā;

Dutiye lobhamānena, yathāvuttā ca tattakā.

334.

Aṭṭhārasa vinā pītiṃ, tatiye lobhadiṭṭhiyā;

Catutthepi vinā pītiṃ, lobhamānena tattakā.

335.

Paṭighe ca vinā pītiṃ, asaṅkhāre tatheva te;

Labbhanti dosakukkucca-macchariyāhi vīsati.

336.

Asaṅkhāresu vuttā ca, sasaṅkhāresu pañcadhā;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

337.

Chandaṃ pītiñca uddhacce, hitvā pañcadaseva te;

Hitvā vimokkhaṃ kaṅkhañca, gahetvā kaṅkhite tathā.

338.

Sattavīsatidhammānaṃ, iti dvādasa saṅgahā;

Dvādasāpuññacittesu, viññātabbā vibhāvinā.

339.

Hitvā chāniyate dhamme, gahetvā ca yathārahaṃ;

Catuttiṃsāpi viññeyyā, saṅgahā tattha viññunā.

340.

Dvādasākusalesveva, ñatvā saṅgahamuttaraṃ;

Ñeyyāhetukacittesu, saṅgahaṃ kamato kathaṃ?

341.

Satta sādhāraṇā chandavajjitā ca pakiṇṇakā;

Hasituppādacittamhi, dvādaseva pakāsitā.

我來將這段巴利文直譯成簡體中文: 313 昏沉睡眠俱,五有行法中; 如是十四惡,定在有過中。 314 慢與昏沉眠,或俱或各別; 嫉慳及惡作,互不得同生。 以上心所差別中心所相應之說已竟。 第八品。 第九品 9. 心所攝集之說 315 七遍一切心,六種雜心法; 信等二十五,三十八相應。 316 欲界善心中,初二得生起; 三十七第二,唯除去智慧。 317 第三如所說,唯除去喜心; 第四三十六,除去慧喜二。 318 大作用相應,如是除離惡; 三十五三十,四三十三次。 319 除無量亦在,大異熟相應; 三十三三十,二三十一次。 320 攝取無量已,如是除離惡; 三十五生起,初色界心中。 321 第二除尋已,第三除伺等; 第四除喜心,第五除無量。 322 如前所說類,三十四次第; 三十三三十,二三十可得。 323 與第五相同,除無色界心; 地所緣差別,諸支漸殊勝。 324 除去無量已,攝取三離惡; 三十六無上,初禪心中有。 325 第二除尋已,第三除伺等; 第四除喜心,第五亦如是。 326 如前所說類,三十五次第; 三十四三十,三三十三餘。 327 如是二十二,無過中攝集; 五十九心中,說三十八種。 328 離惡與無量,攝取一切已; 或取一一種,或舍一切法。 329 欲界七善心,四作用亦然; 色界四禪中,當作此攝集。 330 以此方便法,七十七差別; 無過心生起,當知此攝集。 331 如是一切種,無過決定法; 智者當了知,有過中攝集。 332 七遍一切心,六種雜心法; 四惡共因法,十七唯此等。 333 十九無行法,初貪見相應; 第二貪慢俱,如說等數量。 334 十八除喜心,第三貪見俱; 第四亦除喜,貪慢俱同數。 335 瞋心中除喜,無行亦如是; 得瞋惡作慳,二十法相應。 336 無行中所說,有行中五種; 昏沉眠二十,一二十二次。 337 欲喜于掉舉,除十五如是; 除勝解攝疑,疑惑中如是。 338 二十七法中,如是十二聚; 十二不善心,智者應了知。 339 除六不定法,隨應而攝取; 三十四應知,智者知攝集。 340 十二不善中,知上等攝集; 當知無因心,攝集如何次? 341 七遍一切心,除欲雜心法; 笑生心中說,十二法生起。

342.

Voṭṭhabbe ca vinā pītiṃ, vīriyaṃ sukhatīraṇe;

Ekādasa yathāvuttā, dhammā dvīsupi desitā.

343.

Manodhātuttike ceva, upekkhātīraṇadvaye;

Dasa honti yathāvuttā, hitvā vīriyapītiyo.

344.

Satta sādhāraṇā eva, pañcaviññāṇasambhavā;

Iccāhetukacittesu, pañcadhā saṅgaho ṭhito.

345.

Iti cetasike dhamme, cittesu gaṇite puna;

Cittena saha saṅgayha, gaṇeyyāpi ca paṇḍito.

346.

Aṭṭhatiṃsāti ye vuttā, cittena saha te puna;

Ekūnacattālīseti, sabbatthekādhikaṃ naye.

347.

Bāvīsevaṃ dasa dve ca, pañca ceti yathārahaṃ;

Saṅgahā sampayuttānaṃ, tālīsekūnakā kathā.

348.

Vitakko ca vicāro ca, pīti paññā tathā pana;

Appamaññā viratīti, nava dhammā yathārahaṃ.

349.

Gahetabbāpanetabbā, bhavanti anavajjake;

Parivatteti sabbattha, vedanā tu yathārahaṃ.

350.

Chandādhimokkhavīriyā , saddhādekūnavīsati;

Phassādayo chaḷevāti, na calantaṭṭhavīsati.

351.

Teraseva tu sāvajje, chaḷevāhetumānase;

Na calanti dasa aññe, cuddasā cha ca sambhavāti.

Iti cetasikavibhāge cetasikasaṅgahakathā niṭṭhitā.

Navamo paricchedo.

Dasamo paricchedo

  1. Pabhedakathā

352.

Ekuppādā nirodhā ca, ekālambaṇavatthukā;

Sahagatā sahajātā, saṃsaṭṭhā sahavuttino.

353.

Tepaññāsa paniccete, sampayuttā yathārahaṃ;

Cittacetasikā dhammā, aṭṭhārasavidhāpi ca.

354.

Ekadhā chabbidhā ceva, catudhā sattadhā ṭhitā;

Cittuppādapabhedena, bhinditabbā vibhāvinā.

355.

Aṭṭha dhammāvinibbhogā, bhinnāsīti navuttarā;

Sattasataṃ dasa dve ca, sabbe honti samissitā.

356.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Apuññā kāmapuññā ca, mahāpākā mahākriyā.

357.

Paṭhamajjhānadhammā ca, lokuttaramahaggatā;

Pañcapaññāsa sabbepi, vitakkā honti bheditā.

358.

Vicārāpi ca teyeva, dutiyajjhānanāmakā;

Ekādasāpare ceti, chasaṭṭhi paridīpitā.

359.

Apuññā kāmapuññā ca, mahāpākā mahākriyā;

Catukkā ceva cattāro, sitañca sukhatīraṇaṃ.

360.

Paṭhamāditikajjhānā , lokuttaramahaggatā;

Iccevamekapaññāsa, pītiyo honti sabbathā.

361.

Sitavoṭṭhabbanā dve ca, sāvajjā cānavajjakā;

Bhinnamevaṃ tu vīriyaṃ, tesattatividhaṃ bhave.

362.

Sāvajjā cānavajjā ca, momūhadvayavajjitā;

Chandā bhavanti sabbepi, saṭṭhibhedā navuttarā.

363.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Sāvajjā cānavajjā ca, vicikicchāvivajjitā.

364.

Adhimokkhā paniccevaṃ, aṭṭhasattati bheditā;

Tisataṃ navuti dve ca, bhinnā honti pakiṇṇakā.

365.

Ekūnasaṭṭhi vā honti, saddhādekūnavīsati;

Sahassañca satañcekaṃ, ekavīsañca sabbathā.

366.

Ñāṇena sampayuttā ca, kāme dvādasadhāpare;

Pañcatiṃsāti paññāpi, sattatālīsadhā kathā.

367.

Rūpajjhānacatukkā ca, kāmapuññā mahākriyā;

Aṭṭhavīsappamaññevaṃ, chappaññāsa bhavanti ca.

368.

Anuttarā kāmapuññā, tisso viratiyo pana;

Honti soḷasadhā bhinnā, aṭṭhatālīsa piṇḍitā.

369.

Pañcavīsānavajjevaṃ, sampayuttā catubbidhā;

Sahassadvisatañceva, dvi ca sattati bhedato.

370.

Cattāro pāpasāmaññā, bhinnā dvādasadhā pana;

Aṭṭhatālīsadhā honti, te sabbe paripiṇḍitā.

371.

Lobho panaṭṭhadhā bhinno, thinamiddhañca pañcadhā;

Catudhā diṭṭhimāno ca, catudhā diṭṭhiyo visuṃ.

我來將這段巴利文直譯成簡體中文: 342 確定中除喜,精進樂推度; 十一如所說,二心中宣說。 343 意界三心中,舍推度二種; 十法如所說,除去進與喜。 344 七遍一切心,五識中生起; 如是無因心,五種攝集住。 345 如是心所法,心中復算數; 與心共攝集,智者應計數。 346 說三十八法,與心共算數; 成三十九種,一切增一法。 347 二十二十二,五種隨所應; 相應諸攝集,說三十九種。 348 尋伺及喜慧,如是而複次; 無量與離惡,九法隨所應。 349 當取當捨去,無過中生起; 一切處轉變,受隨其所應。 350. 欲勝解精進,信等十九法; 觸等六法者,不動二十八。 351 十三于有過,六于無因心; 十不動余法,十四六生起。 以上心所差別中心所攝集之說已竟。 第九品。 第十品 10. 差別之說 352 一生一滅及,一所緣所依; 俱行共生起,相應共轉起。 353 此五十三種,相應隨所應; 心與心所法,十八種差別。 354 一種與六種,四種與七種; 心生起差別,智者應分別。 355 八法不分離,分八十九上; 七百十二種,一切共相應。 356 推度及意界,笑與確定心; 不善欲界善,大報大作用。 357 初禪諸法及,出世間廣大; 五十五一切,尋心有差別。 358 伺亦如是等,名為第二禪; 餘十一種等,說有六十六。 359 不善欲界善,大報大作用; 四種與四種,笑與樂推度。 360 初等二種禪,出世間廣大; 如是五十一,一切喜生起。 361 笑確定二種,有過無過等; 如是分別進,成七十三種。 362 有過與無過,除去二癡根; 一切欲差別,成六十九種。 363 推度及意界,笑與確定心; 有過與無過,除去疑相應。 364 勝解如是等,分七十八種; 三百九十二,雜心所分別。 365 五十九或有,信等十九法; 一千一百二,十一種一切。 366 智相應複次,欲界十二種; 三十五智慧,說四十七種。 367 色界四種禪,欲善大作用; 二十八無量,成五十六種。 368 無上欲界善,三種離惡法; 分十六差別,總四十八種。 369 二十五無過,相應有四種; 二千二百七,十二種差別。 370 四種惡共因,分十二差別; 成四十八種,彼等總集中。 371 貪分八差別,昏沉眠五種; 見慢各四種,見別離四種。

372.

Dvidhā dosādicattāro, vicikicchekadhāti ca;

Sāvajjā sattadhā vuttā, bhinnāsīti tikuttarā.

373.

Iccaṭṭhārasadhā vuttā, tepaññāsāpi bhedato;

Dvisahassañca tu sataṃ, bhavantekūnasaṭṭhi ca.

374.

Vitakkavicārapītisukhopekkhāsu pañcasu;

Bhinditvā jhānabhedena, gahetabbā anuttarā.

375.

Aññatra pana sabbattha, natthi bhedappayojanaṃ;

Aṭṭheva kasmā gayhanti, abhedenāti lakkhaye.

376.

Paṭhamādicatujjhānā, lokuttaramahaggatā;

Iccekamekadasadhā, catutālīsa piṇḍitā.

377.

Tevīsa pañcamā ceti, sattasaṭṭhi samissitā;

Appanā tattha sabbāpi, aṭṭhapaññāsa dīpitā.

378.

Pañcatiṃseva saṅkhepā, lokuttaramahaggatā;

Appanā tattha sabbāpi, chabbīsati pakāsitā.

379.

Iddhividhaṃ dibbasotaṃ, cetopariyanāmakā;

Pubbenivāsānussati, dibbacakkhūti pañcadhā.

380.

Abhiññāñāṇamīrenti, rūpāvacarapañcamā;

Kusalañca kriyā ceti, bheditaṃ duvidhampi ca.

381.

Taṃ dvayampi sammissetvā, pañcābhiññā ca lokiyā;

Āsavakkhayañāṇañca, chaḷabhiññā pavuccare.

382.

Lokiyā ca dasābhiññā, bhinditvā kusalakriyā;

Sattasattati jhānāni, aṭṭhasaṭṭhi panappanā.

383.

Sattasattati cittāni, catupaññāsa sabbathā;

Pacitāni ca cittāni, ekatiṃsasataṃ siyunti.

Iti cetasikavibhāge pabhedakathā niṭṭhitā.

Dasamo paricchedo.

Ekādasamo paricchedo

  1. Rāsisarūpakathā

384.

Sabbaṃ sabhāvasāmañña-visesena yathārahaṃ;

Gatarāsivasenātha, aṭṭhārasavidhaṃ kathaṃ.

385.

Phassapañcakarāsī ca, jhānindriyamathāpare;

Maggabalahetukamma-pathalokiyarāsayo.

386.

Niravajjā cha passaddhi-ādikā ca satīmatā;

Yuganandhā ca samathā, tathā yevāpanāti ca.

387.

Phasso ca vedanā saññā, cetanā cittameva ca;

Phassapañcakarāsīti, pañca dhammā pakāsitā.

388.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Sukhaṃ dukkhamupekkhāti, satta jhānaṅganāmakā.

389.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññā catubbidhā vuttā, mano pañcāpi vedanā.

390.

Jīvitindriyamekanti, cakkhādīni ca sattadhā;

Bāvīsatindriyā nāma, dhammā soḷasa desitā.

391.

Ādimagge anaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyaṃ ante, aññātāvindriyanti ca.

392.

Paññānuttaracittesu, honti tīṇindriyānipi;

Tihetukesu sesesu, ekaṃ paññindriyaṃ mataṃ.

393.

Sukhaṃ dukkhindriyañceva, somanassindriyaṃ tathā;

Domanassamupekkhāti, pañcadhā vedanā kathā.

394.

Rūpārūpavasā dvedhā, jīvitindriyamekakaṃ;

Cakkhusotaghānajivhākāyitthipurisindriyā.

395.

Tattha jīvitarūpañca, aṭṭhettha na tu gayhare;

Tasmā nāmindriyāneva, dasapañca viniddise.

396.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhi ca, micchādiṭṭhi ca dhammato.

397.

Maggaṅgāni navetāni, dvādasāpi yato dvidhā;

Sammāmicchāti saṅkappo, vāyāmo ca samādhi ca.

398.

Lokapāladukañceva , hirottappamathāparaṃ;

Ahirīkamanottappaṃ, dukaṃ lokavināsakaṃ.

399.

Pañca saddhādayo ceti, baladhammā naveritā;

Kaṇhasukkavasenāpi, paṭipakkhe akampiyā.

400.

Cha hetū heturāsimhi,

Lobhālobhādikā tikā;

Momūhe kaṅkhituddhaccā,

Tattha vuttāti aṭṭhadhā.

我來將這段巴利文直譯成簡體中文: 372 瞋等四二種,疑唯一種等; 說有過七種,分八十三種。 373 如是說十八,五十三差別; 二千一百五,十九種生起。 374 尋伺喜樂舍,於此五種中; 依禪分別已,當取無上法。 375 餘一切處中,無分別作用; 何故取八種,無別相應知。 376 初等四種禪,出世間廣大; 如是十一種,四十四總集。 377 二十三第五,六十七相應; 其中一切定,說五十八種。 378 三十五略集,出世間廣大; 其中一切定,說二十六種。 379 神變天耳及,他心通名者; 宿住隨念智,天眼等五種。 380 說神通智者,色界第五禪; 善與作用等,分別有二種。 381 彼二種相合,五神通世間; 漏盡智為六,說為六神通。 382 世間十神通,分別善作用; 七十七種禪,六十八安止。 383 七十七種心,五十四一切; 集諸種心法,百三十一種。 以上心所差別中差別之說已竟。 第十品。 第十一品 11. 蘊自性之說 384 一切自性共,差別隨所應; 依蘊分別故,十八種云何? 385 觸五蘊及與,禪根複次第; 道力因業道,世間諸蘊類。 386 無過六輕安,等及具念者; 雙雙與止觀,如是不定法。 387 觸受想思及,心法亦如是; 說為觸五蘊,五法已顯示。 388 尋伺及喜與,一境性如是; 樂苦與舍受,七禪支名者。 389 信根及精進,念定與智慧; 說四種意根,五種受亦然。 390 命根唯一種,眼等有七種; 二十二根法,說有十六種。 391 初道未知當,知根法生起; 中為知根末,已知根如是。 392 慧無上心中,三根亦生起; 餘三因心中,知一慧根意。 393 樂苦根如是,喜根法亦然; 憂舍說受法,五種已宣說。 394 色無色二種,命根唯一種; 眼耳鼻舌身,女男根諸法。 395 其中命色等,此八不攝取; 是故唯名根,說十五差別。 396 正見與正思,正勤三離惡; 正念與正定,邪見等法性。 397 九種道支法,十二種二種; 正邪思惟及,精進定如是。 398 世間守護雙,慚愧複次第; 無慚與無愧,壞世間二法。 399 五種信等法,說為力法者; 依黑白二分,對治不動搖。 400 六因於因蘊, 貪無貪等三; 癡根疑掉舉, 說彼有八種。

401.

Micchādiṭṭhi abhijjhā ca, byāpādo viratittayaṃ;

Sammādiṭṭhinabhijjhā ca, abyāpādo ca cetanā.

402.

Dasa kammapathānettha, vuttā viraticetanā;

Lokapālavināsāti, vuttā lokadukā dvidhā.

403.

Passaddhiādiyugaḷā, niravajjā cha rāsayo;

Sati ca sampajaññañca, upakāradukaṃ bhave.

404.

Yuganandhadukaṃ nāma, samatho ca vipassanā;

Paggaho ca avikkhepo, samathaddukamīritaṃ.

405.

Ye sarūpena niddiṭṭhā, cittuppādesu tādinā;

Te ṭhapetvāvasesā tu, yevāpanakanāmakā.

406.

Chando ca adhimokkho ca, tatramajjhattatā tathā;

Uddhaccaṃ manasikāro, pañcāpaṇṇakanāmakā.

407.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamappamaññā ca, tisso viratiyopi ca.

408.

Ete aniyatā nāma, ekādasa yathārahaṃ;

Tato ca sesā sabbepi, niyatāti pakittitā.

409.

Keci rāsiṃ na bhajanti, keci cāniyatā yato;

Tasmā yevāpanāteva, dhammā soḷasa desitā.

410.

Sattatiṃsāvasesā tu, tattha tattha yathārahaṃ;

Sarūpeneva niddiṭṭhā, cittuppādesu sabbathā.

411.

Desitānuttaruddhacce, nāmato viratuddhavā;

Tathānuttaracittesu, niyataṃ viratittayaṃ.

412.

Cittaṃ vitakko saddhā ca,

Hirottappabaladvayaṃ;

Alobho ca adoso ca,

Lobho doso ca diṭṭhi ca.

413.

Ahirīkamanottappaṃ,

Uddhaccaṃ viratittayaṃ;

Soḷasete yathāyogaṃ,

Dvīsu ṭhānesu desitā.

414.

Vedanā tīsu vīriyaṃ, sati ca caturāsikā;

Samādhi chasu paññā ca, sattaṭṭhānesu dīpitā.

415.

Ekavīsa paniccete, savibhattikanāmakā;

Sesā dvattiṃsati dhammā, sabbepi avibhattikāti.

Iti cetasikavibhāge rāsisarūpakathā niṭṭhitā.

Ekādasamo paricchedo.

Dvādasamo paricchedo

  1. Rāsivinicchayakathā

416.

Tattha viññāṇakāyā cha, satta viññāṇadhātuyo;

Phassā cakkhādisamphassā, chabbidhā sattadhāpi ca.

417.

Cakkhusamphassajādīhi , bhedehi pana vedanā;

Saññā ca cetanā ceva, bhinnā chadhā ca sattadhā.

418.

Cittuppādesu dhammā ca, khandhāyatanadhātuyo;

Āhārā ca yathāyogaṃ, phassapañcakarāsiyaṃ.

419.

Sabbe saṅgahitā honti, tasmā nāmapariggaho;

Mūlarāsi ca so sabba-saṅgahoti pavuccati.

420.

Jhānarāsimhi pañceva, dhammā sattappabhedato;

Indriyāni ca bāvīsa, dhammato pana soḷasa.

421.

Nava maggaṅgadhammā ca, bhinnā dvādasadhāpi te;

Chaḷeva hetuyo tattha, desitā kaṅkhituddhavā.

422.

Dasa kammapathā dhammā, chaḷeva pana desitā;

Sesāva dasadhammehi, samānā caturāsayo.

423.

Paññā dasavidhā tattha, vedanā navadhā ṭhitā;

Samādhi sattadhā hoti, vīriyaṃ pana pañcadhā.

424.

Sati bhinnā catudhāva, vitakko tividho mato;

Dvidhā cittādayo honti, dasapañceva sambhavā.

425.

Sesā dvattiṃsa sabbepi, dhammā ekekadhāpi ca;

Hitvā rūpindriyānete, vibhāgā aṭṭhadhā kathaṃ.

426.

Phasso ca cetanā saññā, vicāro pīti jīvitaṃ;

Niravajjā cha yugaḷā, sāvajjamohakaṅkhitā.

427.

Yevāpanakadhammā ca, viratuddhaccavajjitā;

Dvādasā ceti sabbepi, dvattiṃsakekadhā tathā.

428.

Cittaṃ manindriyaṃ cittaṃ, saddhā saddhindriyaṃ balaṃ;

Balesu lokiyā vuttā, lokiye ca dukadvaye.

429.

Lobhālobhādikā dve dve,

Cattāro heturāsiyaṃ;

Micchādiṭṭhi ca maggaṅge,

Pañcakammapathepi te.

我來將這段巴利文直譯成簡體中文: 401 邪見與貪慾,瞋恚三離惡; 正見無貪著,無瞋及思惟。 402 十業道於此,說離惡思惟; 世護世壞等,說世間二種。 403 輕安等諸雙,無過六種蘊; 念與正知等,資助二法起。 404 雙運二法名,止觀二種法; 策勵與不散,說止觀二種。 405 彼等自性中,已說心生起; 除此餘一切,名為不定法。 406 欲與勝解及,舍心性如是; 掉舉作意等,五種決定法。 407 慢與昏沉眠,嫉妒與慳吝; 惡作與無量,三種離惡等。 408 此等不定名,十一隨所應; 由此餘一切,說為決定法。 409 有不屬諸蘊,有不定故此; 是故不定法,說十六種法。 410 三十七餘法,彼彼隨所應; 已說自性中,心生起一切。 411 說無上掉舉,名離掉舉法; 如是無上心,決定三離惡。 412 心與尋信及, 慚愧二力法; 無貪與無瞋, 貪瞋及邪見。 413 無慚與無愧, 掉舉三離惡; 此等十六法, 隨應說二處。 414 受三精進念,智慧四蘊類; 定六慧亦然,說七八處中。 415 此等二十一,名有差別法; 餘三十二法,一切無差別。 以上心所差別中蘊自性之說已竟。 第十一品。 第十二品 12. 蘊決定之說 416 其中六識身,七種識界法; 觸眼等諸觸,六種七種等。 417 眼觸所生等,差別中受法; 想與思惟等,分六種七種。 418 心生起諸法,蘊處界諸法; 食法隨相應,觸五蘊聚中。 419 一切攝整合,是故名所攝; 根本蘊亦說,一切攝集故。 420 禪蘊中五法,七種差別法; 二十二根法,法性十六種。 421 九種道支法,分十二種法; 六種因於中,說疑掉舉法。 422 十業道法中,唯說有六法; 余法與十法,平等四種蘊。 423 慧有十種處,受住九種中; 定成七種法,精進有五種。 424 念分四種法,尋三種所知; 心等成二種,十五種生起。 425 餘三十二法,一切一一種; 除去色根法,分別八種何? 426 觸思想伺喜,命根等諸法; 無過六種雙,有過癡疑等。 427 不定諸法等,除離掉舉法; 十二等一切,三十二一種。 428 心意根及心,信信根力法; 力中說世間,世間二雙中。 429 貪無貪等二, 四種于因蘊; 邪見於道支, 五業道中彼。

430.

Yevāpanakarāsimhi, desitā viratuddhavā;

Maggahetūsu ceveti, dvidhā pañcadasa ṭhitā.

431.

Vitakko jhānamaggesu, tividhā navadhā pana;

Vedanā mūlarāsimhi, tathā jhānindriyesu ca.

432.

Indriyamaggarāsimhi, balapiṭṭhidukattike;

Catudhā sati tattheva, vīriyampi ca pañcadhā.

433.

Samādhi sattadhā vutto, jhānaṅgesu ca tattha ca;

Tattheva dasadhā paññā, hetukammapathesu ca.

434.

Dasanavasattapañcacatutidvekadhā ṭhitā;

Chaḷekakā pañcadasa, dvattiṃsa ca yathākkamaṃ.

435.

Aṭṭha vibhāgasaṅkhepā, padāni dasadhā siyuṃ;

Tepaññāseva dhammā ca, aṭṭhārasa ca rāsayo.

436.

Iti dhammavavatthāne, dhammasaṅgaṇiyaṃ pana;

Cittuppādaparicchede, uddesanayasaṅgaho.

437.

Padāni caturāsīti, desitāni sarūpato;

Yevāpanakanāmena, soḷaseva yathārahaṃ.

438.

Tatthāniyatanāmāni, padānekādaseva tu;

Vuttānekūnanavuti, niyatāneva sambhavā.

439.

Asambhinnapadānettha, tepaññāseva sabbathā;

Cittacetasikānaṃ tu, vasena paridīpaye.

440.

Vibhāgapadadhammānaṃ , vasenevaṃ pakāsito;

Cittacetasikānaṃ tu, kamato rāsinicchayoti.

Iti cetasikavibhāge rāsivinicchayakathā niṭṭhitā.

Dvādasamo paricchedo.

Terasamo paricchedo

  1. Rāsiyogakathā

441.

Iti rāsivīthiṃ ñatvā, labbhamānavasā budho;

Tesamevātha yogampi, cittuppādesu dīpaye.

442.

Kāmāvacarakusalassa, paṭhamadvayamānase;

Sabbepi rāsayo honti, yathāsambhavato kathaṃ.

443.

Phassapañcakarāsī ca, jhānapañcakarāsi ca;

Indriyaṭṭhakarāsī ca, maggapañcakarāsi ca.

444.

Balasattakarāsī ca, hetukammapathattikā;

Dasāvasesā rāsī ca, lokapāladukādayo.

445.

Yevāpanakanavakaṃ, niyatuddhaccavajjitā;

Appamaññādvayañceva, tisso viratiyoti ca.

446.

Iti sattarasevete, desitā ca sarūpato;

Yevāpanakarāsī ca, labbhantiṭṭhārasāpi ca.

447.

Chappaññāsa padānettha, desitāni sarūpato;

Dhammā pana samatiṃsa, tattha honti sarūpato.

448.

Tāni yevāpanakehi, pañcasaṭṭhi padāni ca;

Dhammā cekūnatālīsa, bhavanti pana sambhavā.

449.

Tattha dvādasa dhammā ca, desitā savibhattikā;

Avasesā tu sabbepi, avibhattikanāmakā.

450.

Ekadvi ca ticatukka-chasattaṭṭhānikā pana;

Sattavīsa ca satteko, dvekeko ca yathākkamaṃ.

451.

Niyatā tu catuttiṃsa, dhammāva sahavuttito;

Yathāsambhavavuttito, pañcadhā niyatā kathā.

452.

Tattha cāniyate sabbe, gahetvā ca pahāya ca;

Paccekañca gahetvāpi, sattadhā yojanakkamo.

453.

Sakimekūnatālīsa, catuttiṃsa yathākkamaṃ;

Pañcakkhattuñca yojeyya, pañcatiṃsāti paṇḍito.

454.

Rāsayo ca padānīdha, dhammantaravibhattiyo;

Sarūpayevāpanake, niyatāniyate yathā.

455.

Yojanānayabhedañca, gaṇanāsaṅgahaṭṭhiti;

Labbhamānānumānena, sallakkhento tahiṃ tahiṃ.

456.

Ñāṇaṃ ñāṇaviyuttamhi, hitvā pītiṃ upekkhite;

Vedanā parivattento, kāmapuññe ca sesake.

457.

Mahākriye ca yojeyya, pahāya viratittayaṃ;

Appamaññā ca hitvātha, mahāpāke ca yojaye.

458.

Takkādiṃ kamato hitvā, sabbattha viratittayaṃ;

Pañcame appamaññāya, hitvā rūpe ca yojaye.

459.

Hitvāppamaññā yojaye, yathājhānamanuttare;

Lokuttarindriyañceva, gahetvā viratittayaṃ.

我來將這段巴利文直譯成簡體中文: 430 不定蘊聚中,說離掉舉法; 道因二法中,十五住二處。 431 尋于禪道中,三種九種法; 受于根本蘊,如是禪根中。 432 根道蘊聚中,力輔雙法中; 念住四處中,精進五處中。 433 定說七處中,禪支彼處中; 彼處慧十種,因業道法中。 434 十九七五四,三二一處住; 六一單十五,三十二次第。 435 八種分別略,十種諸句義; 五十三種法,十八種蘊聚。 436 如是法安立,法集論之中; 心生起品中,總說法次第。 437 八十四句義,自性已宣說; 不定法之名,十六隨所應。 438 其中不定名,十一句義等; 說八十九種,唯是決定生。 439 此中不雜句,五十三一切; 心與心所法,依力而顯示。 440 分別句法力,如是已顯明; 心與心所法,次第蘊決定。 以上心所差別中蘊決定之說已竟。 第十二品。 第十三品 13. 蘊相應之說 441 如是知蘊路,隨所得之力; 彼等相應法,心生起顯示。 442 欲界善心中,初二種心法; 一切諸蘊聚,如何隨生起? 443 觸五蘊聚及,禪五蘊聚等; 根八蘊聚及,道五蘊聚等。 444 力七蘊聚及,因業道三種; 十種余蘊聚,世護雙等法。 445 不定九種法,除定掉舉法; 二無量及與,三離惡如是。 446 如是十七種,自性已宣說; 不定蘊聚及,十八種生起。 447 五十六句義,自性已宣說; 三十種諸法,彼中有自性。 448 彼等不定法,六十五句義; 三十九種法,而有諸生起。 449 其中十二法,說有差別性; 其餘一切法,名無差別性。 450 一二三四及,六七八處等; 二十七七一,二一等次第。 451 決定三十四,諸法共生起; 隨其生起說,五種決定法。 452 彼中不定法,攝取及舍離; 各別攝取已,七種相應次。 453 一次三十九,三十四次第; 五次應配合,三十五智者。 454 蘊聚及句義,法中諸差別; 自性不定法,決定不定法。 455 相應諸方法,數攝住差別; 隨所得推度,于彼彼觀察。 456 智于離智中,除喜于舍中; 轉變受心法,欲善余法中。 457 大作用相應,除去三離惡; 無量亦除已,大異熟相應。 458 尋等次第除,一切三離惡; 第五除無量,色界中相應。 459 除去無量后,隨禪于無上; 出世間諸根,攝取三離惡。

460.

Jhānāni catutālīsa, sukhayuttāni vattare;

Upekkhitāni tevīsa, pañcamajjhāne ca sabbathā.

461.

Appamaññāviratiyo, kāmapuññesu labbhare;

Appamaññā rūpajjhāna-catukke ca mahākriye.

462.

Lokuttaresu sabbattha, sambhoti viratittayaṃ;

Natthidvayampi āruppe, mahāpāke ca pañcame.

463.

Vitakkādittayaṃ paññā, pañca cāniyatā calā;

Hānibuddhivasā sesā, na calanti kudācanaṃ.

464.

Bāvīsatividho cettha, saṅgaho anavajjake;

Dvayadvayavasā ceva, jhānapañcakatopi ca.

465.

Iti ñatvānavajjesu, rāsisaṅgaha sambhavaṃ;

Sāvajjesupi viññeyyā, viññunā rāsayo kathaṃ.

466.

Lobhamūlesu paṭhame, phassapañcakarāsi ca;

Jhānapañcakarāsī ca, tathevindriyapañcakaṃ.

467.

Maggabalacatukkañca, hetukammapathadukā;

Lokanāsakarāsī ca, samatho samathaddukā.

468.

Tatramajjhattataṃ hitvā, yevāpanakanāmakā;

Cattāro ceti labbhanti, tatthekādasa rāsayo.

469.

Dvattiṃseva padānettha, desitāni sarūpato;

Tāni yevāpanakehi, chattiṃseva bhavanti ca.

470.

Asambhinnapadānettha, samavīsati sambhavā;

Savibhattikanāmā ca, nava dhammā pakāsitā.

471.

Ekadvayaticatukka-chaṭṭhānaniyatā pana;

Ekādasa chaḷekā ca, kameneko punekako.

472.

Natthevāniyatā hettha, yevāpanakanāmakā;

Yojanānayabhedo ca, tasmā tattha na vijjati.

473.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamiti sāvajje, chaḷevāniyatā matā.

474.

Māno diṭṭhiviyuttesu, sasaṅkhāresu pañcasu;

Thinamiddhaṃ tayo sesā, paṭighadvayayogino.

475.

Iccevamaṭṭha sāvajjā, anavajjaṭṭhavīsati;

Chattiṃsa mānasā sabbe, hontāniyatayogino.

476.

Tehi yuttā yathāyogaṃ, ekadvittayapañcahi;

Dve dvāvīsaṃ tayo ceva, nava cātha yathākkamaṃ.

477.

Iti vuttānusārena, labbhamānavasā pana;

Tadaññesupi yojeyya, sāvajjesu yathākkamaṃ.

478.

Lobhamūlesu lobhañca, dosañca paṭighadvaye;

Mohamūle kaṅkhuddhaccaṃ, gahetvā heturāsiyaṃ.

479.

Diṭṭhiṃ diṭṭhiviyuttamhi, hitvā pītimupekkhite;

Vedanaṃ parivattento, dosamūle ca paṇḍito.

480.

Tathā kammapathaṃ diṭṭhiṃ,

Pītiṃ chandañca momuhe;

Kaṅkhite adhimokkhañca,

Hitvā yojeyya rāsayo.

481.

Cittassa ṭhitiṃ pattāsu, cittassekaggatā pana;

Kaṅkhite parihīnāva, indriyādīsu pañcasu.

482.

Iti dvādasadhā ñatvā, sāvajjesupi saṅgahaṃ;

Ahetukepi viññeyyā, yathāsambhavato kathaṃ.

483.

Aṭṭhārasāhetukesu , pañcaviññāṇamānase;

Phassapañcakarāsī ca, jhānaṭṭhānadukaṃ tathā.

484.

Indriyattikarāsī ca, yevāpanakanāmako;

Eko manasikāroti, cattāro rāsayo siyuṃ.

485.

Asambhinnā panaṭṭheva, dve tattha savibhattikā;

Ekadvayatikaṭṭhānā, chaḷeko ca punekako.

486.

Manodhātuttikāhetu-paṭisandhiyuge pana;

Vitakko ca vicāro ca, adhikā jhānarāsiyaṃ.

487.

Sukhasantīraṇe pīti, dutiyāvajjane pana;

Vīriyañca samādhiñca, labbhatindriyarāsiyaṃ.

488.

Adhikā hasite honti, pīti ca vīriyādayo;

Yevāpanādhimokkho ca, pañcaviññāṇavajjite.

489.

Iccānavajje bāvīsa,

Sāvajje dvādasāpare;

Yogā hetumhi pañcete,

Tālīsekūnakā kathāti.

Iti cetasikavibhāge rāsiyogakathā niṭṭhitā.

Terasamo paricchedo.

Cuddasamo paricchedo

  1. Rāsisambhavakathā

我來將這段巴利文直譯成簡體中文: 460 禪那四十四,與樂相應說; 二十三舍受,第五禪一切。 461 無量與離惡,欲界善得生; 無量色界禪,四種大作用。 462 出世間一切,三離惡生起; 無色與大報,第五無二法。 463 尋等三與慧,五種不定動; 余法增減力,永不得動搖。 464 二十二種此,無過中攝集; 二二力及與,禪那五種力。 465 如是知無過,蘊攝集生起; 有過中當知,智者諸蘊如? 466 貪根初心中,觸五蘊聚及; 禪五蘊聚及,如是根五種。 467 道力四種及,因業道二種; 壞世間蘊聚,止觀止雙法。 468 舍除舍心性,名為不定法; 四種等可得,彼十一蘊聚。 469 三十二句義,自性已宣說; 彼等不定法,三十六生起。 470 此中不雜句,二十種生起; 有差別之名,九法已顯示。 471 一二三四及,六處決定法; 十一六一及,次第一復一。 472 此中無不定,名為不定法; 相應諸方法,是故彼不見。 473 慢與昏沉眠,嫉妒與慳吝; 惡作于有過,六種不定知。 474 慢于離見中,五有行法中; 昏沉眠三餘,瞋恚二相應。 475 如是八有過,無過二十八; 三十六心法,皆為不定合。 476 彼相應隨應,一二三五法; 二二十二三,九種複次第。 477 如是隨所說,隨所得之力; 余有過法中,次第應配合。 478 貪根中有貪,瞋于瞋恚二; 癡根疑掉舉,攝取因蘊中。 479 見於離見中,除喜于舍中; 轉變受智者,瞋根心法中。 480 如是業道見, 喜欲于癡癡; 疑中及勝解, 除已配蘊聚。 481 心得安住中,心一境性法; 疑中缺少者,根等五法中。 482 如是十二種,有過中攝集; 無因亦當知,隨生起云何? 483 十八無因心,五識心法中; 觸五蘊聚及,禪二處雙法。 484 根三蘊聚及,名為不定法; 一作意如是,四種蘊聚生。 485 不雜八句義,二種有差別; 一二三八處,六一及復一。 486 意界三無因,結生雙法中; 尋伺二種法,增于禪蘊中。 487 樂推度喜心,第二轉向中; 精進與定法,得於根蘊中。 488 增于笑心有,喜及精進等; 不定勝解法,除五識諸心。 489 如是無過二十二, 有過餘十二種法; 因中五種相應法, 說三十九種差別。 以上心所差別中蘊相應之說已竟。 第十三品。 第十四品 14. 蘊生起之說

490.

Naveva yevāpanakā, aṭṭhārasa ca rāsayo;

Navabhiṃsatisambhinnā, dasa dve savibhattikā.

491.

Ekadvayaticatuchasattaṭṭhānānavajjake;

Sattavīsati satteko, dvayameko punekako.

492.

Daseva yevāpanakā, ekādasa ca rāsayo;

Aṭṭhavīsatisambhinnā, daseva savibhattikā.

493.

Ekadvayaticatukkachaṭṭhānaniyatā pana;

Aṭṭhārasa ca satteko, eko cekova pāpake.

494.

Dve yevāpanakā honti, rāsayo ca catubbidhā;

Terasettha asambhinnā, tayova savibhattikā.

495.

Ekadvayatikaṭṭhānā, dasa dveko ahetuke;

Iccānavajjā sāvajjā-hetuke yoganicchayo.

496.

Sattāpi natthi sāvajje, niravajje pakāsako;

Ahetuke ca maggādirāsayo natthi cuddasa.

497.

Anavajjā tu sāvajje, sāvajjakānavajjake;

Cittuppādamhi nattheva, natthobhayamahetuke.

498.

Sāvajjā pana sāvajje, anavajjānavajjake;

Gahetabbā tu sabbattha, sādhāraṇā pakiṇṇakā.

499.

Jhānapañcakacittesu, sattasaṭṭhisu niddise;

Jhānaṅgayogabhedena, rāsibhedaṃ tahiṃ tahiṃ.

500.

Catuchakkānavajjesu , ñāṇapītikataṃ tathā;

Catuvīsa parittesu, catudhā bhedamuddise.

501.

Sarāgavītarāgānaṃ, appamaññāpavattiyaṃ;

Karuṇāmuditā honti, kāmapuññamahākriye.

502.

Upacārappanāpattā, sukhitā sattagocarā;

Tasmā na pañcamāruppe, mahāpāke anuttare.

503.

Sotāpatitupekkhāsu, parikammādisambhave;

Jhānānaṃ tulyapākattā, tappākesu ca labbhare.

504.

Viratī ca sarāgānaṃ, vītikkamanasambhavā;

Sampatte ca samādāne, kāmapuññesu labbhare.

505.

Taṃtaṃdvārikadussilya-cetanucchedakiccato;

Magge ca tulyapākattā, phale ca niyatā siyuṃ.

506.

Pavattākāravisayabhinnā pañcāpi sambhavā;

Lokiye labbhamānāpi, visuṃ ceva siyuṃ na vā.

507.

Pāpā labbhanti pāpesu, satta chakkekakā kamā;

Sarūpayevobhayakā, niyataṭṭha chaḷetare.

508.

Sādhāraṇā ca sabbattha, yathāvuttā pakiṇṇakā;

Tattha cekaggatā natthi, indriyādīsu kaṅkhite.

509.

Chandādhimokkhā yevāpi, vīsekādasavajjite;

Uddhaccamekādasasu, majjhattamanavajjake.

510.

Sabbattha manasikāro, tidvekadvitikāpare;

Aṭṭhaṭṭhavīsacatūsu, pañcadvīsu yathākkamaṃ.

511.

Samudāyavasenettha, uddhaccaviratittayaṃ;

Savibhattikamaññattha, avibhattikameva taṃ.

512.

Cittuppādesu tenetaṃ, vibhattiavibhattikaṃ;

Iti sādhu sallakkheyya, sambhavāsambhavaṃ budhoti.

Iti cetasikavibhāge rāsisambhavakathā niṭṭhitā.

Cuddasamo paricchedo.

Pannarasamo paricchedo

  1. Rāsisaṅgahakathā

513.

Tettiṃsa ceva dvattiṃsa, ekatiṃsa ca tiṃsa ca;

Ekadvattiṃsahīnā ca, tiṃsa dhammānavajjake.

514.

Dasa dhammā tu sāvajje, chapañcacaturādhikā;

Ekādasa dasa nava, sattadhāhetuke pana.

515.

Itthaṃ cuddasadhā bhinnā, koṭṭhāsā tu sarūpato;

Vibhattā tehi yuttā ca, cittuppādā yathākkamaṃ.

516.

Tikaṭṭhakā pañcavīsa, dasa pañcādhikā nava;

Aṭṭhāraseti sattete, anavajjā tathetare.

517.

Dve cattāro chaḷekaṃ dve,

Pañcātha dasadhāpare;

Sāvajjāhetukā ceti,

Koṭṭhāsā honti cuddasa.

518.

Nava cāpi cha cattāro, catupañcachasattakā;

Nava dve dve tatheko ca, yevāpanakasaṅgahā.

519.

Tehi yuttā panaṭṭhātha, vīsekatiṃsa mānasā;

Dve dve dve tīṇi cekaṃ dve, aṭṭha dasa yathākkamaṃ.

我來將這段巴利文直譯成簡體中文: 490 九種不定法,十八種蘊聚; 二十九混合,十二有差別。 491 一二三四六,七八無過中; 二十七七一,二一及復一。 492 十種不定法,十一種蘊聚; 二十八混合,十種有差別。 493 一二三四及,六處決定法; 十八及七一,一一于惡中。 494 二種不定法,蘊聚有四種; 十三此不雜,三種有差別。 495 一二三八處,十二一無因; 如是無過有,過無因相應。 496 七法無有過,無過中顯示; 無因中道等,十四蘊非有。 497 無過於有過,有過無過中; 心生起非有,無因無二法。 498 有過於有過,無過無過中; 一切處當取,遍一切雜法。 499 禪五種心中,六十七指示; 禪支相應別,彼彼蘊差別。 500 四組無過中,智喜所成就; 二十四欲界,四種別宣說。 501 有貪離貪等,無量轉起中; 悲喜法生起,欲善大作用。 502. 近行安止得,樂有情行境; 是故第五空,大異熟無上。 503 預流舍受中,遍作等生起; 諸禪同熟故,彼果中可得。 504. 離惡有貪者,無違犯生起; 已得及受持,欲界善可得。 505 彼彼門惡戒,斷除作用故; 道中同熟故,果中定當有。 506 轉起行相境,五種別生起; 世間雖可得,或別或不別。 507 惡法得惡中,七六一次第; 自性二俱者,定八六餘法。 508 遍一切處法,如說諸雜法; 其中一境無,根等中疑惑。 509 欲勝解唯有,除二十一法; 掉舉十一中,舍于無過中。 510 一切作意法,三二一二三; 八八二十四,五二隨次第。 511. 總集力此中,掉舉三離惡; 余處有差別,無差別即彼。 512 心生起法中,差別無差別; 如是善觀察,生起非生起。 以上心所差別中蘊生起之說已竟。 第十四品。 第十五品 15. 蘊攝集之說 513 三十三三十二,三十一三十及; 一二減三十,三十無過法。 514 十法于有過,六五四增上; 十一十九種,七種無因法。 515 如是十四種,自性諸部分; 差別彼相應,心生起次第。 516 三八二十五,十五增九種; 十八等七種,無過如是余。 517 二四六一二, 五及十種余; 有過無因等, 部分成十四。 518 九及六四種,四五六七法; 九二二一等,不定法攝集。 519. 彼相應八又,二十三十心; 二二二三一,二八十次第。

520.

Sattatiṃsakato yāva, ekatiṃsānavajjake;

Tikaṭṭhakādike satta, ṭhitā niyatasaṅgahā.

521.

Pāpesu vīsa cekūna-vīsaṭṭhārasa soḷasa;

Catudhā dvīsu catūsu, catūsu dvīsu caṭṭhitā.

522.

Ekadvipañcadasasu, ca dvidhāhetukesu ca;

Tikadvekādhikā dhammā, dasaṭṭha ca yathākkamaṃ.

523.

Pañcadvekadvibhipañca, koṭṭhāsā niyatā ṭhitā;

Tehi yuttā panaṭṭhātha, vīsa dve dve tikekakā.

524.

Pubbāparadvayāpuññe, kāmapāke ahetuke;

Pañcamānuttarāruppe, natthāniyatasambhavo.

525.

Chattiṃsamānasesveva, labbhantāniyatā na vā;

Tepaññāsāvasesā tu, sabbe niyatayogino.

526.

Niyatāniyate katvā, labbhantobhayathā tathā;

Sarūpayevobhayakā, tividhevaṃ tu saṅgahā.

527.

Ñeyyā vuttānusārena, tehi yuttāva mānasā;

Tato puna vibhāveyya, sabbasaṅgāhikaṃ nayaṃ.

528.

Ekūnatālīsakato, yāvekattiṃsakā ṭhitā;

Navadhā anavajjesu, tehi yuttā ca mānasā.

529.

Dve cattāro dasevātha, tikapañcādhikā dasa;

Tevīsa kamato satta, dve ca pañcadasāpare.

530.

Dve ca dve tikadve dvekā, sāvajjesu ca soḷasa;

Ekūnavīsa vīsātha, vīsekadvitayādhikā.

531.

Ahetuke panaṭṭhātha, dasekadvitayādhikā;

Dasapañca dvikekāti, bhavantekūnavīsati.

532.

Labbhamānānusārena, dhammānaṃ pana saṅgaho;

Sakkā vuttanayeneva, viññātuṃ pana viññunāti.

Iti cetasikavibhāge rāsisaṅgahakathā niṭṭhitā.

Pannarasamo paricchedo.

Soḷasamo paricchedo

  1. Cittuppādakathā

533.

Cittuppādesu dhammānaṃ, iti ñatvā vinicchayaṃ;

Cittuppādānamevātha, ñātabbo bhedasaṅgaho.

534.

Vedanāhārato ceva, hetādhipatito tathā;

Jhānindriyamaggabalā, yevāpanapathādito.

535.

Tattha sukhā ca dukkhā ca, adukkhamasukhāti ca;

Tisso ca vedanā vuttā, sambhogatthavisesato.

536.

Sukhaṃ dukkhaṃ somanassaṃ, domanassamathāparaṃ;

Upekkhindriyamiccevaṃ, pañcindriyavibhāgato.

537.

Kāyaviññāṇayugaḷe, sukhadukkhā hi vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti na.

538.

Aññattha pana sabbattha, sukhā dukkhā ca vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti ca.

539.

Adukkhi asukhopekkhā, majjhattāti ca vedanā;

Pañcapaññāsacittesu, tadaññesu pakāsitā.

540.

Sukhadukkhindriyayuttaṃ, kāyaviññāṇakadvayaṃ;

Domanassindriyayuttaṃ, paṭighadvayamānasaṃ.

541.

Aṭṭhārasa parittāni, catukkajjhānamādito;

Somanassindriyayuttā, dvāsaṭṭhividha mānasā.

542.

Dvattiṃsa ca parittāni, tevīsa jhānapañcamā;

Hontipekkhindriyayuttā, pañcapaññāsa mānasā.

543.

Sukhayuttā tu tesaṭṭhi, dukkhayuttā tayo tahiṃ;

Adukkhamasukhayuttā, pañcapaññāsupekkhakā.

544.

Ojaṭṭhamakarūpañca, vedanaṃ sandhimānasaṃ;

Nāmarūpañca kamato, āharantīti desitā.

545.

Āhārā kabaḷīkāro, phasso sañcetanā tathā;

Viññāṇañceti cattāro, upatthambhā ca sambhavā.

546.

Cittuppādesu sabbattha,

Āhārārūpino tayo;

Kabaḷīkāro āhāro,

Kāme kāyānupālako.

547.

Alobho ca adoso ca,

Amoho ca tathāparo;

Lobho doso ca moho ca,

Hetū dhammā cha desitā.

548.

Kusalākusalā hetū, tayo abyākatāti ca;

Navadvādasadhā tattha, vipākakriyabhedato.

549.

Dasa pañcādhikā honti, bhūmibhedā tato tahiṃ;

Puññapākakriyābhedā, tālīsa catunūnakā.

我來將這段巴利文直譯成簡體中文: 520 三十七乃至,三十一無過; 三八等七種,住定攝集中。 521 惡中二十及,十九十八十六; 四種二四中,四二中八住。 522 一二五十中,及二無因中; 三二一增法,十八隨次第。 523 五二二二五,部分決定住; 彼相應八又,二十二二三一。 524 前後二不善,欲界報無因; 第五無上空,無不定生起。 525 三十六心中,不定得非得; 五十三餘法,一切定相應。 526 定不定而作,如是得二種; 自性二俱者,三種如是集。 527 應知隨所說,彼相應諸心; 由此復當顯,一切攝集法。 528 三十九乃至,三十一安住; 九種無過中,彼相應諸心。 529 二四十如是,三五增十法; 二十三次第,七二十五餘。 530 二二三二二一,有過中十六; 十九二十又,二十一二增。 531 無因中八又,十一二增上; 十五二一等,成十九種法。 532 隨所得次第,諸法之攝集; 能依說方法,智者當了知。 以上心所差別中蘊攝集之說已竟。 第十五品。 第十六品 16. 心生起之說 533 心生起諸法,如是知決定; 心生起諸法,當知別攝集。 534 受食等及與,因增上如是; 禪根道諸力,不定道等起。 535 其中樂與苦,不苦不樂等; 三受已宣說,受用義差別。 536 樂苦與喜心,憂心複次第; 舍根如是等,五根之差別。 537 身識二種中,樂苦等受法; 喜憂等受法,如是不得名。 538 余處一切中,樂苦等受法; 喜憂等受法,如是而得名。 539 不苦不樂舍,平等等受法; 五十五種心,余處已顯示。 540 樂苦根相應,身識二種法; 憂根所相應,瞋恚二種心。 541 十八種欲界,四禪從最初; 喜根所相應,六十二種心。 542 三十二欲界,二十三第五; 舍根所相應,五十五種心。 543 樂相應六十,苦相應三種; 不苦不樂受,五十五舍心。 544 八素為色法,受與結生心; 名色隨次第,能攝受所說。 545 段食與觸食,思食如是等; 識食成四種,資助與生起。 546 心生起一切, 三食非色法; 段食為食法, 欲界養身者。 547 無貪與無瞋, 無癡如是余; 貪瞋及愚癡, 說六種因法。 548 善不善諸因,三無記如是; 九十二種彼,異熟作用別。 549 十五增上成,地別彼其中; 善報作用別,四十減四種。

550.

Santīraṇamanodhātu-pañcaviññāṇamānase;

Voṭṭhabbane ca hasite, hetu nāma na vijjati.

551.

Lobhamūlesu lobho ca,

Moho ca paṭighadvaye;

Doso moho ca labbhanti,

Moho ekova momuhe.

552.

Ñāṇena vippayuttesu,

Alobhādidvayaṃ bhave;

Tato sesesu sabbattha,

Alobhāditayopi ca.

553.

Tihetukā sattacattā-līsa honti dvihetukā;

Bāvīsa dvekahetukā, aṭṭhārasa ahetukā.

554.

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā;

Sahajātādhipā dhammā, vuttādhipatayo siyuṃ.

555.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Ārammaṇādhipanāmena, tadālambaṇamīritaṃ.

556.

Tihetukajavesveko, catūsupi yathārahaṃ;

Dvihetukesu sambhoti, vīmaṃsādhipatiṃ vinā.

557.

Anuttare kāmapuññe, tihetukamahākriye;

Lobhamūle ca sāvajje, labbhatālambaṇādhipo.

558.

Tattha cāniyatā kāme, labbhamānāpi labbhare;

Mahaggatānuttaresu, niyatāva yathārahaṃ.

559.

Kriyādvihetupaṭighe ,

Natthevālambaṇādhipo;

Momūhāhetuke pāke,

Lokiye ca na kocipi.

560.

Ubhayādhipayuttā ca, sahajādhipayogino;

Ubhayāniyatādhippā, sahajāniyatādhipā.

561.

Ubhayavippayuttā ca, pañcadhā tattha mānasā;

Aṭṭhaṭṭhārasa vīsaṃ cha, sattatiṃsa yathākkamaṃ.

562.

Pañcādhipatiyogā ca, caturādhipayogino;

Tividhādhipayuttā ca, vimuttāpi ca sabbathā.

563.

Soḷasātha samattiṃsa, chaḷevātha yathākkamaṃ;

Sattatiṃsatividhāti, catudhevampi niddise.

564.

Vīmaṃsādhipayuttā ca, sahajādhipayogino;

Ālambādhipayuttā ca, vippamuttāpi sabbathā.

565.

Catuttiṃsa dvipaññāsa, aṭṭhavīsa yathākkamaṃ;

Sattatiṃsati ceveti, catudhevampi niddise.

566.

Sahajādhipaladdhā tu, dvepaññāseva sabbathā;

Ālambādhipaladdhā ca, ubhayādhipalābhino.

567.

Aṭṭhavīseva sabbepi, dvepaññāseva sādhipā;

Sesā nirādhipā sabbe, sattatiṃsāpi sabbathā.

568.

Vedanādivasenevaṃ, ñatvā bhedaṃ catubbidhaṃ;

Jhānindriyamaggabala-vasenāpi vibhāvaye.

569.

Vitakkaheṭṭhimaṃ jhānaṃ, manoparaṃ manindriyaṃ;

Hetuparañca maggaṅgaṃ, balaṃ vīriyapacchimaṃ.

570.

Avitakke pakatiyā, tasmā jhānaṃ na vijjati;

Ahetuke ca maggaṅgaṃ, balañcāvīriye yathā.

571.

Aṭṭha rūpindriyānettha, agayhanteva sabbathā;

Maggindriyabalaṭṭhesu, samādhi ca na kaṅkhite.

572.

Kāmapuññesvaniyatā, viratīpi anuddhatā;

Paññānuttaracittesu, indriyattayabhājitā.

573.

Sesā vuttānusārena, labbhamānajjhānādikā;

Tehi yuttā ca viññeyyā, cittuppādā yathākkamaṃ.

574.

Somanassayuttā kāme, lokuttaramahaggate;

Paṭhamajjhānacittā ca, pañcajhānaṅgikā matā.

575.

Dukkhupekkhāyuttā kāme, pañcaviññāṇavajjitā;

Dutiyajjhānacittā ca, catujhānaṅgikā siyuṃ.

576.

Jhānaṅgattayasaṃyuttā, tatiyajjhānamānasā;

Catutthapañcamāruppā, jhānaṅgadvayayogino.

577.

Pañcaviññāṇayugaḷe, jhānaṅgaṃ natthi kiñcipi;

Itthaṃ jhānānaṃ bhedena, pañcadhā mānasā ṭhitā.

578.

Ekūnatiṃsati satta-tiṃsa cekādasāpare;

Catuttiṃsa dasevātha, gaṇikā tu yathākkamaṃ.

579.

Lokuttaresu sabbesu, indriyāni navuccare;

Tihetukesu sabbesu, lokiyesu panaṭṭhadhā.

580.

Ñāṇena vippayuttesu, sattadhāva samuddhare;

Sitavoṭṭhabbanā puññe, pañcadhāva pakāsaye.

我來將這段巴利文直譯成簡體中文: 550 推度意界及,五識諸心中; 確定與微笑,因名不可得。 551 貪根中貪及, 癡于瞋恚二; 瞋癡得生起, 癡癡中唯癡。 552 離智諸心中, 無貪等二法; 由此餘一切, 無貪等三法。 553 三因四十七,二因法二十; 二一因二十二,無因十八種。 554 欲心及精進,慧等有四種; 俱生增上法,說為增上義。 555 所緣作重要,名法得轉起; 所緣增上名,說彼所緣性。 556 三因速行一,四種隨所應; 二因中生起,除去慧增上。 557 無上欲界善,三因大作用; 貪根有過中,得所緣增上。 558 其中不定欲,雖得亦可得; 廣大無上中,決定隨所應。 559 作用二因瞋, 無有所緣上; 癡癡無因報, 世間無任何。 560 二增上相應,俱生增上合; 二不定增上,俱生定增上。 561 二俱離等中,五種彼等心; 八十八二十六,三十七次第。 562 五增上相應,四增上相應; 三種增上合,一切解脫者。 563 十六又三十,六種等次第; 三十七種法,四種如是說。 564 慧增上相應,俱生增上合; 所緣增上合,解脫一切者。 565 三十四五十二,二十八次第; 三十七種等,四種如是說。 566 俱生增上得,五十二一切; 所緣增上得,二增上獲者。 567 二十八一切,五十二有上; 余無增上者,三十七一切。 568 依受等如是,知四種差別; 禪根道諸力,依此應當顯。 569 尋下等為禪,意后為意根; 因后為道支,力精進最後。 570 無尋本性中,是故禪不見; 無因中道支,力如無精進。 571 八種色根此,一切不攝取; 道根力處中,定於疑惑無。 572 欲界善不定,離惡無掉舉; 慧無上心中,三根所分別。 573 余隨所說法,可得禪等法; 彼相應當知,心生起次第。 574 喜相應欲界,出世間廣大; 初禪諸心等,知五禪支法。 575 苦舍相應欲,除去五種識; 第二禪諸心,應成四禪支。 576 三禪支相應,第三禪諸心; 四五無色界,二禪支相應。 577 五識二種中,無有任何禪; 如是依禪別,五種心安住。 578 二十九三十,七種十一余; 三十四十等,次第而計數。 579 出世間一切,根法說九種; 三因一切中,世間說八種。 580 離智諸心中,七種應出離; 笑確定善中,五種應顯示。

581.

Vicikicchāsahagate, catudhāva viniddise;

Tīṇindriyāni vuttāni, sesāhetukamānase.

582.

Aṭṭha cekūnatālīsa, dvādasa vātha terasa;

Ekañca soḷasa ceti, chabbidhā tattha saṅgaho.

583.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesaṃ jhānamanuttaraṃ.

584.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukaṃ;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

585.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

586.

Dosamūladvayañceva, uddhaccasahitaṃ tathā;

Diṭṭhiyā vippayuttā ca, maggaṅgattayayogino.

587.

Vicikicchāsampayutto , vutto maggo duvaṅgiko;

Amaggāhetuko ceti, sattadhā tattha saṅgaho.

588.

Aṭṭha dvattiṃsati ceva, dasa pañcādhikāpare;

Tālīsa kamato satta, ekañcaṭṭhadasāpare.

589.

Balāni pana satteva, sabbatthāpi tihetuke;

Ñāṇena vippayuttesu, cha balāni samuddise.

590.

Catudhākusale honti, tividhā kaṅkhite pana;

Dvibalaṃ sitavoṭṭhabbaṃ, abalaṃ sesamīritaṃ.

591.

Chabbidho saṅgaho tattha, sattatālīsathāpare;

Dvādasekādasekaṃ dve, soḷaseti yathākkamaṃ.

592.

Itthaṃ pañca cha satta cha-koṭṭhāsā kamato ṭhitā;

Catuvīsati sabbepi, jhānaṅgādivasā kathā.

Iti cetasikavibhāge cittuppādakathā niṭṭhitā.

Soḷasamo paricchedo.

Sattarasamo paricchedo

  1. Diṭṭhisaṅgahakathā

593.

Yevāpanakanāmena , dhammā chandādayo tathā;

Khandhādayo ca koṭṭhāsā, uddiṭṭhā hi yathārahaṃ.

594.

Tattha chandādayo dhammā, vibhattāva yathārahaṃ;

Khandhādirāsayo vāpi, viññeyyā dāni sambhavā.

595.

Vedanā vedanākkhandho, cakkhusamphassajādikā;

Saññā ca saññākkhandhoti, chabbidhāpi pakāsitā.

596.

Saṅkhārakkhandhanāmena, sesā cetasikā matā;

Vuttā viññāṇakāyā cha, viññāṇakkhandhanāmato.

597.

Rūpakkhandho punekova, sampayuttāviyogino;

Arūpino ca cattāro, pañcakkhandhā pavuccare.

598.

Manāyatananāmaṃ tu, cittameva tathāparā;

Cakkhuviññāṇadhātādisattaviññāṇadhātuyo.

599.

Sabbe cetasikā dhammā, dhammāyatanasaṅgahā;

Dhammadhātūti ca vuttā, dvipaññāsāpi sabbathā.

600.

Sukhumāni ca rūpāni, nibbānañcettha gayhare;

Oḷārikāni rūpāni, dasāyatanadhātuyo.

601.

Cakkhusotaghānajivhā-kāyāyatananāmakā;

Rūpasaddagandharasa-phoṭṭhabbāyatanāni ca.

602.

Dvādasāyatanā sabbe, hontaṭṭhārasadhātuyo;

Khandhā ṭhapetvā nibbānaṃ, natthi paṇṇatti tīsupi.

603.

Āhārādi ca koṭṭhāsā, pubbe vuttanayāva te;

Iti missakasaṅkhepo, viññātabbo vibhāvinā.

604.

Dvādasākusalesveva, cuddasāpi vavatthitā;

Ye sāvajjāva tesampi, saṅgaho dāni niyyate.

605.

Kāmāsavo bhavāsavo, diṭṭhāvijjāsavāti ca;

Cattāro āsavā vuttā, tayo dhammā sarūpato.

606.

Āsavā āsavaṭṭhena,

Oghā vuyhanato tathā;

Yojentīti ca yogāti,

Te cattāro ca desitā.

607.

Kāmabbhavo ca paṭigho, māno diṭṭhi ca saṃsayo;

Sīlabbataparāmāso, bhavarāgo tathāparo.

608.

Issā macchariyāvijjā, iti saṃyojanā dasa;

Aṭṭha dhammā sarūpena, abhidhamme pakāsitā.

609.

Issāmacchariyaṃ hitvā, katvā mānuddhavaṃ tahiṃ;

Bhinditvā bhavarāgañca, rūpārūpavasā dvidhā.

我來將這段巴利文直譯成簡體中文: 581 疑相應心中,四種應分別; 說三種根法,余無因諸心。 582 八三十九種,十二或十三; 一及十六等,六種彼攝集。 583 初無上禪那,知八道支法; 名七道支法,余無上禪那。 584 世間初禪那,如是欲三因; 名五道支法,心生起顯示。 585 余廣大禪那,與見相應法; 離智相應法,知四道支法。 586 瞋根二種及,掉舉相應法; 離見相應法,三道支相應。 587 疑相應道說,二支相應法; 無道無因等,七種彼攝集。 588 八三十二及,十五增余法; 四十次第七,一八十餘法。 589 七種力法等,一切三因中; 離智相應中,說六種力法。 590 不善成四種,三種疑惑中; 二力笑確定,說余無力法。 591 六種攝集彼,四十七餘法; 十二十一一二,十六隨次第。 592 如是五六七,六部分次第; 二十四一切,依禪支等說。 以上心所差別中心生起之說已竟。 第十六品。 第十七品 17.見攝集之說 593 不定法之名,欲等諸法及; 蘊等諸部分,隨應已宣說。 594 其中欲等法,隨應已差別; 蘊等諸蘊聚,當知今生起。 595 受蘊名為受,眼觸所生等; 想蘊名為想,說有六種法。 596 行蘊之名為,余心所所知; 說六識身等,名為識蘊法。 597 色蘊唯一種,相應不相應; 無色有四種,說名為五蘊。 598 意處之名為,心法如是余; 眼識界等法,七種識界法。 599 一切心所法,法處所攝集; 說為法界等,五十二一切。 600 微細諸色法,涅槃此攝取; 粗大諸色法,十處界諸法。 601 眼耳鼻舌身,名為處諸法; 色聲香味觸,處法等諸法。 602 十二處一切,成十八界法; 除去涅槃蘊,三中無假名。 603 食等諸部分,如前說方法; 如是雜略說,智者應當知。 604 十二不善中,十四種安立; 彼等有過法,攝集今宣說。 605 欲漏有漏及,見無明漏等; 說四種漏法,三法自性中。 606 漏以漏義故, 暴流漂流故; 繫縛故名軛, 說彼四種法。 607 欲有及瞋恚,慢見及疑惑; 戒禁取執著,有貪如是余。 608 嫉妒與慳吝,無明結十種; 八法自性中,阿毗達摩顯。 609 除去嫉慳等,作慢掉舉彼; 分別有貪法,色無色二種。

610.

Pañcorambhāgiyā ceva, pañcuddhambhāgiyāti ca;

Dasa saṃyojanā vuttā, sutte satta sarūpato.

611.

Ganthā dhammā ca cattāro, tayo dhammā sarūpato;

Abhijjhākāyagantho ca, byāpādo ca pavuccati.

612.

Sīlabbataparāmāso, kāyagantho tathāparo;

Idaṃsaccābhiniveso, iti diṭṭhi vibhedito.

613.

Kāmacchando ca byāpādo, thinamiddhamathāparaṃ;

Tathā uddhaccakukkuccaṃ, kaṅkhāvijjāti aṭṭhime.

614.

Dhammā nivaraṇā nāma, chadhā ca pana desitā;

Micchādiṭṭhi panekāva, parāmāsoti vuccati.

615.

Upādānāni cattāri, kāmupādādināmakā;

Diṭṭhisīlabbataṃ atta-vādupādānameva ca.

616.

Lobhadiṭṭhivasā dveva, tividhā diṭṭhi desitā;

Diṭṭhi sīlabbatamatta-vādo ceti mahesinā.

617.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamuddhaccamevātha,

Lokanāsayugaṃ tathā.

618.

Itthaṃ kilesavatthūni, kilesāti pakāsitā;

Dasete tu samānāva, parato ca sarūpato.

619.

Kāmarāgo ca paṭigho, māno diṭṭhi ca saṃsayo;

Bhavarāgo avijjāti, cha sattānusayā matā.

620.Gāhā ca palibodhā ca, papañcā ceva maññanā.

Taṇhā māno ca diṭṭhi ca, diṭṭhi taṇhā ca nissayā.

621.

Parāmāsekako dveva, nissayā maññanā tayo;

Āsavoghayogaganthā, upādānā ca dubbidhā.

622.

Aṭṭha nīvaraṇā vuttā, sattadhānusayā kathā;

Saṃyojanā kilesā ca, daseva parato ṭhitā.

623.

Ekadvitichasattaṭṭhadasakā tu yathārahaṃ;

Dhammā sarūpato honti, yathāvuttesu rāsisu.

624.

Kāmarāgabhavarāgā, kāmāsavabhavāsavā;

Rūparāgārūparāga, iti lobho vibhedito.

625.

Idaṃsaccābhiniveso , diṭṭhi sīlabbataṃ tathā;

Attavādo parāmāso, iti diṭṭhi pavuccati.

626.

Diṭṭhi pañcadasavidhā, lobhaṭṭhārasadhā tahiṃ;

Sesā sapararāsīhi, samānā dvādasaṭṭhitā.

627.

Ekādasasamuṭṭhāne, diṭṭhilobhā vavatthitā;

Avijjā sattasu vuttā, paṭigho pana pañcasu.

628.

Māno ca vicikicchā ca, catuṭṭhānesu uddhaṭo;

Tīsu dvīsu ca thīnanti, aṭṭhete savibhattikā.

629.

Issāmaccherakukkuccamiddhalokavināsakā;

Chāvibhattikadhammāti, asambhinnā catuddasa.

630.

Rūparāgārūparāga-kāmāsavabhavāsavā;

Honti diṭṭhiviyuttesu, pubbe vuttanayā pana.

631.

Iti sāvajjasaṅkhepaṃ, ñatvā puna vicakkhaṇo;

Bodhipakkhiyadhammānaṃ, saṅgahampi vibhāvaye.

632.

Yesu saññācittadiṭṭhi-vipallāsā yathākkamaṃ;

Subhaṃ sukhaṃ niccamattā, iti dvādasadhā ṭhitā.

633.

Tattha kāye vedanāsu, citte dhammesu cakkamā;

Asubhaṃ dukkhamaniccamanattāti upaṭṭhitā.

634.

Yathāvuttavipallāsapahānāya yathārahaṃ;

Bhinnā visayakiccānaṃ, vasena pana sambhavā.

635.

Cattāro satipaṭṭhānā, kāyānupassanādayo;

Iti vuttā panekāva, sammāsati mahesinā.

636.

Uppannānuppannapāpapahānānuppannāya ca;

Anuppannuppannehi vā, nibbatti abhivuddhiyā.

637.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānā cattāro, iti vuttā mahesinā.

638.

Chando ca vīriyaṃ cittaṃ, vīmaṃsāti ca tādinā;

Cattāro iddhipādāti, vibhattā caturādhipā.

639.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññindriyañca pañceva, bodhipakkhiyasaṅgahe.

640.

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca;

Iti bhinnā vibhattā ca, duvidhāpi mahesinā.

我來將這段巴利文直譯成簡體中文: 610 五下分結及,五上分結等; 說十種結法,經中七自性。 611 系法有四種,三法自性中; 說貪慾身繫,瞋恚身繫等。 612 戒禁取身繫,如是余身繫; 此是實執著,如是見差別。 613 欲貪及瞋恚,昏沉眠隨後; 如是掉舉惡,疑無明八法。 614 法名為障礙,而說有六種; 邪見唯一種,說名為執取。 615 四種取法名,欲取等名稱; 見戒禁取及,我語取即是。 616 貪見力二種,三種見宣說; 見戒禁我語,如是大仙說。 617 貪瞋及愚癡, 慢見與疑惑; 昏沉掉舉后, 壞世間雙法。 618 如是煩惱事,說為諸煩惱; 此等十種法,后自性相同。 619 欲貪及瞋恚,慢見及疑惑; 有貪無明等,六七隨眠知。 620 執著與繫縛,戲論及思量, 貪慢及見法,見貪為所依。 621 執取一二種,所依思量三; 漏暴流軛系,取法有二種。 622 說八種障礙,七種隨眠說; 結縛與煩惱,十種住其後。 623 一二三六七,八十隨所應; 自性諸法有,如說諸蘊中。 624 欲貪與有貪,欲漏與有漏; 色貪無色貪,如是貪差別。 625 此是實執著,見戒禁取等; 我語與執取,如是說為見。 626 見有十五種,貪十八種彼; 余法與他蘊,相同十二住。 627 十一種生起,見貪得安立; 無明說七種,瞋恚於五種。 628 慢法及疑惑,四處中出離; 三二昏沉等,八法有差別。 629 嫉妒慳惡作,眠壞世間法; 六無差別法,不雜十四種。 630 色貪無色貪,欲漏與有漏; 離見中生起,如前所說法。 631 如是有過略,了知智慧者; 覺支諸法等,攝集應顯示。 632 彼等想心見,顛倒隨次第; 凈樂常我等,十二種安住。 633 其中身受法,心法隨次第; 不凈苦無常,無我而現起。 634 如說諸顛倒,為斷隨所應; 差別境作用,力故而生起。 635 四念處諸法,身隨觀等法; 如是說唯一,正念大仙說。 636 已生未生惡,為斷未生及; 未生已生法,生起增長故。 637 精進者努力,作意分差別; 四正勤諸法,如是大仙說。 638 欲及精進心,慧等如是說; 四神足諸法,分別四增上。 639 信根及精進,念法與定法; 慧根五種法,覺支法攝集。 640 根法以根義,力法以力義; 如是分差別,大仙說二種。

641.

Satī ca dhammavicayo, tathā vīriyapītiyo;

Passaddhi ca samādhi ca, upekkhāti ca tādinā.

642.

Desitā satta bojjhaṅgā, bujjhantassa sabhāvato;

Kāyacittavasā bhinnaṃ, katvā passaddhimekakaṃ.

643.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, maggo aṭṭhaṅgiko mato.

644.

Iti satteva saṅkhepā, sattatiṃsa pabhedato;

Ekaṃ katvāna passaddhiṃ, asambhinnā catuddasa.

645.

Navadhā vīriyaṃ vuttaṃ, chasu rāsīsu pañcasu;

Aṭṭhadhā sati sesā tu, samānapadarāsikā.

646.

Pañcasveva tu paññā ca, samādhi caturāsiko;

Saddhā dvīsu vibhattāti, pañcete savibhattikā.

647.

Navā vibhattikā sesā, chando cittamathāparaṃ;

Pīti passaddhipekkhā ca, saṅkappo viratittayaṃ.

648.

Iti vuttanayā sabbe, bodhipakkhiyasaṅgahā;

Lokuttaresu sambhonti, sabbathāpi yathārahaṃ.

649.

Pubbabhāge yathāyogaṃ, lokiyesu ca labbhare;

Nibbedabhāvanākāle, chabbisuddhipavattiyaṃ.

650.

Iti missakasāvajjā, bodhipakkhiyasaṅgahā;

Yevāpanakarāsimhi, yathāsambhavato ṭhitā.

651.

Kammapathā tu sambhonti, puññāpuññesu sabbathā;

Apathā ca sucaritā, tathā duccaritāpi ca.

652.

Tattha kammapathaṭṭhāne, anabhijjhādayo pana;

Upacārena vuccanti, vipākesu kriyesu vāti.

Iti cetasikavibhāge diṭṭhisaṅgahakathā niṭṭhitā.

Sattarasamo paricchedo.

Niṭṭhito ca sabbathāpi cetasikavibhāgo.

Aṭṭhārasamo paricchedo

  1. Rūpavibhāgo

  2. Sarūpakathā

653.

Tepaññāsa paniccevaṃ, nāmadhammā pakāsitā;

Aṭṭhavīsavidhaṃ dāni, rūpaṃ nāma kathīyati.

654.

Pathavāpo ca tejo ca, vāyo ceti catubbidho;

Cakkhusotaghānajivhā, kāyoti pana pañca ca.

655.

Rūpasaddagandharasā, cattāro ca athāparaṃ;

Itthipumbhāvayugaḷaṃ, jīvitaṃ hadayampi ca.

656.

Kāyaviññatti cevātha, vacīviññatti ca dvayaṃ;

Ākāsadhātu rūpassa, lahutā mudutā tassa.

657.

Kammaññatā upacayo, santati jaratā pana;

Aniccatā ca kabaḷīkārāhāroti sabbathā.

658.

Aṭṭhavīsavidhaṃ hoti, rūpametaṃ sarūpato;

Tassa lakkhaṇabhedena, sabhāvañca vibhāvaye.

659.

Sandhāraṇaṃ tu pathavīdhātu kakkhaḷalakkhaṇā;

Ābandhanamāpodhātu, āpaggharaṇalakkhaṇā.

660.

Paripācanatā tejodhātu uṇhattalakkhaṇā;

Samudīraṇatā vāyodhātu vitthambhalakkhaṇā.

661.

Sabbatthāvinibhuttāpi, asammissakalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

662.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catudhevaṃ kalāpesu, mahābhūtā pavattare.

663.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

664.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumañcetaṃ, ūkāsirasamūpamaṃ.

665.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pakāsito.

666.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

667.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādopādinne, sabbaketi yathākkamaṃ.

668.

Rūpādyābhighātārahabhūtānaṃ vā yathārahaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

669.

Pasādalakkhaṇā bhūtarūpānaṃ bhūtanissitā;

Kappāsapaṭalasnehasannibhāti ca vaṇṇitā.

我來將這段巴利文直譯成簡體中文: 641 念及擇法法,精進喜亦然; 輕安與定法,舍法如是說。 642 說七覺支法,覺悟者自性; 身心力差別,作一輕安法。 643 正見及正思,精進三離惡; 正念與正定,知八支聖道。 644 如是七略說,三十七差別; 作一輕安法,不雜十四種。 645 九種說精進,六蘊中五種; 八種念余法,同類諸蘊法。 646 五種中慧法,定四蘊所攝; 信分二種法,五法有差別。 647 九無差別余,欲心隨其後; 喜輕安舍法,思維三離惡。 648 如是說方法,一切覺支集; 出世間生起,一切隨所應。 649 前分隨相應,世間中可得; 厭離修習時,六清凈轉起。 650 如是雜有過,覺支法攝集; 不定蘊聚中,隨生起安住。 651 業道法生起,善不善一切; 非道善行法,如是惡行等。 652 其中業道處,無貪等諸法; 近行說生起,異熟作用中。 以上心所差別中見攝集之說已竟。 第十七品。 一切心所差別已竟。 第十八品 3.色差別 18.自性之說 653 五十三如是,名法已顯示; 二十八種今,色法今宣說。 654 地水及火風,如是有四種; 眼耳鼻舌身,如是有五種。 655 色聲香味法,四種復其後; 女男性雙法,命根及心色。 656 身表示法及,語表示二法; 虛空界色法,輕軟等彼法。 657 適業及積集,相續與衰老; 無常與段食,如是一切法。 658 二十八種成,此色自性中; 彼相差別法,自性應顯示。 659 持持為地界,堅硬為其相; 結合爲水界,流動為其相。 660 成熟為火界,熱性為其相; 推動為風界,支援為其相。 661 一切不相離,不混雜為相; 彼彼性增盛,資具所標識。 662 互相資助力,余色所依止; 如是四種法,大種轉起中。 663 眼于眼資具,七層眼膜中; 黑眼球中央,說名為凈色。 664 由此眼凈色,能見諸色法; 微細與精妙,如麻子油滴。 665 耳于耳孔中, 遍佈細毫中; 如指環形狀, 說名為凈色。 666 內于山羊足,鼻于鼻孔住; 舌于舌中央,如青蓮花相。 667 如是四種法,安住彼彼處; 身凈遍取中,一切隨次第。 668 色等對觸得,諸界隨所應; 欲見等為因,業生界即是。 669 凈色相界色,色法所依止; 如棉絮油脂,如是而顯示。

670.

Pañcāpi jīvitārakkhā, rūpādiparivāritā;

Dhītarāva kumārāva, kalāpantaravuttino.

671.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandho ca gandhanaṃ tattha, raso ca rasanīyatā.

672.

Bhūtattayañca phoṭṭhabbaṃ, āpodhātuvivajjitaṃ;

Saddo aniyato tattha, tadaññe sahavuttino.

673.

Cakkhādipaṭihananalakkhaṇā tu yathākkamaṃ;

Pañceva pañcaviññāṇavīthiyā visayā matā.

674.

Itthindriyaṃ panitthittaṃ, itthibhāvoti desito;

Purisattaṃ tathābhāvo, purisindriya nāmako.

675.

Taṃ dvayaṃ panupādinne, kāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavatti ca.

676.

Rūpānaṃ kammajātānaṃ, anupālanalakkhaṇaṃ;

Jīvitindriyarūpanti, āyu nāma pavuccati.

677.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthurūpaṃ hadayanissitaṃ.

678.

Majjhe hadayakosamhi, aḍḍhappasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

679.

Ākāsadhātu rūpānaṃ, paricchedakalakkhaṇā;

Taṃtaṃrūpakalāpānaṃ, pariyantoti vuccati.

680.

Cittaṃ sahajarūpānaṃ, kāyassa gamanādisu;

Santhambhanasandhāraṇacalanassa tu paccayo.

681.

Vāyodhātuvikāroyaṃ , kāyaviññattināmako;

Vāyodhātādhikānaṃ tu, bhūtānamiti kecanā.

682.

Tathā cittasamuṭṭhino, vacīghosappavattiyaṃ;

Upādinnarūpakāyaghaṭṭanassa tu paccayo.

683.

Pathavīdhātuvikāroyaṃ, vacīviññattināmako;

Pathavīdhātādhikānaṃ tu, bhūtānamiti kecanā.

684.

Dvepi kāyavacīkammadvārabhūtā yathākkamaṃ;

Te pana ghaṭṭanāhetu-vikārākāralakkhaṇā.

685.

Viññāpetīti kāyena, vācāya ca vicintitaṃ;

Sayañca viññāyatīti, viññattīti pakittitā.

686.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Mudutāpi ca rūpānaṃ, maddavākāralakkhaṇā.

687.

Kammaññatā ca rūpānaṃ, yoggatākāralakkhaṇā;

Gāravathaddhatā yoggapaṭipakkhā yathākkamaṃ.

688.

Sappāyamutumāhāraṃ, labhitvā cittasampadaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

689.

Tathāpavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

690.

Sappāyaṃ paṭivedhāya, paṭipattupakāritā;

Sākārā rūpasampatti, paññattāva mahesinā.

691.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Pavattilakkhaṇā rūpasantatīti pakāsitā.

692.

Rūpamācayarūpena, jāyaticcuparūpari;

Pekkhatopacayākārā, jāti gayhati yogino.

693.

Anuppabandhākārena, jāyatīti sapekkhato;

Tadāyaṃ santatākārā, jāti gayhati tassa tu.

694.

Evamābhogabhedena , jātirūpaṃ dvidhā kataṃ;

Attūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

695.

Rūpaṃ vivittokāsassa, pūrakaṭṭhena cīyati;

Abhāvā punabhāvāya, pavattaṃ santatīti ca.

696.

Evamākārabhedāva, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

697.

Jaratā navatāhāyā, rūpānaṃ pākalakkhaṇā;

Aniccatanti mappatti, paribhijjanalakkhaṇā.

698.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

699.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

700.

Kabaḷīkāro āhāro,

Yāpetabbojalakkhaṇo;

Āhāro sendriyajāto,

Rūpakāyānupālako.

701.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akiccapaṭivedhāya, dayāpannena tādinā.

我來將這段巴利文直譯成簡體中文: 670 五種命護者,色等所圍繞; 如女兒童子,聚集間而住。 671 色為諸界現,聲為響聲然; 香為香氣彼,味為可味性。 672 三界為所觸,除去於水界; 聲無決定彼,余法俱生起。 673 眼等對碰相,隨次第如是; 五種五識道,境界應當知。 674 女根為女性,女性相宣說; 男性及此性,名為男根法。 675 彼二種執取,遍身中可得; 聚集間差別,異相續而轉。 676 諸色業生法,護持為其相; 命根色法者,壽命名所說。 677 意界如是法,及意識界法; 所依相依止,心色住心處。 678 心室中央中,半升血液中; 依止界色法,如眼等而轉。 679 虛空界色法,區劃為其相; 彼彼色聚集,邊際說名為。 680 心與俱生色,身行走等中; 支撐維持動,轉起諸緣法。 681 風界之差別,名為身表示; 增上風界等,諸界有一說。 682 如是心所生,語聲轉起中; 執取色身觸,生起諸緣法。 683 地界之差別,名為語表示; 增上地界等,諸界有一說。 684 二種身語業,門法隨次第; 彼等觸因緣,差別相為相。 685 表示由身法,語法所思維; 自己表示故,名為表示說。 686 輕性諸色法,不遲鈍為相; 軟性諸色法,柔軟性為相。 687 適業諸色法,適應性為相; 重硬不適應,對治隨次第。 688 獲得適時食,及心之圓滿; 輕軟與適業,色法得轉起。 689 如是轉色法,轉起相差別; 輕等三種法,彼時俱生起。 690 適合於通達,修行有助益; 色法之圓滿,大仙所施設。 691 色之積集法,色增長為相; 轉起相色法,相續已顯示。 692 色由積集色,生起復次第; 觀察積集相,瑜伽得生起。 693 相續行相中,生起觀察者; 彼時相續相,生起得於彼。 694 如是作意別,生色分二種; 自證得性中,生起或唯一。 695 色于離空處,以滿為積集; 從無而有故,轉起為相續。 696 如是相差別,一切勝作者; 生色分二種,生色光明者。 697 衰老除新性,色熟為其相; 無常不可得,破壞為其相。 698 如是相色法,三種異時性; 自性色法中,彼時所標識。 699 由此表色法,剎那異相中; 為觀行方便,如來如是說。 700 段食法 活命食為相; 食有根所生 養護色身者。 701 如是有區別,有差別有相; 無作用通達,大悲者如是。

702.

Tattha tattha yathāyogaṃ, desitāti pakāsitā;

Rūpadhammā sarūpena, aṭṭhavīsati sabbathā.

703.

Katvāna jātimekaṃ tu, tatthopacayasantatiṃ;

Sattavīsati rūpāni, bhavantīti viniddise.

704.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvā chabbīsadhāpi ca;

Ubhayaṃ jātiphoṭṭhabbaṃ, gahetvā pañcavīsati.

705.

Rūpadhammānamiccevaṃ , vibhāveyya visārado;

Sarūpaṃ nāmasaṅkhepaṃ, sabhāvañca salakkhaṇanti.

Iti rūpavibhāge sarūpakathā niṭṭhitā.

Aṭṭhārasamo paricchedo.

Ekūnavīsatimo paricchedo

  1. Pabhedakathā

706.

Aṭṭhavīsavidhampetaṃ, rūpaṃ dāni yathārahaṃ;

Bhūtarūpādibhedehi, vibhajeyya vicakkhaṇo.

707.

Pathavādikamidanti, bhūtarūpaṃ catubbidhaṃ;

Upādārūpamaññaṃ tu, catuvīsatividhaṃ bhave.

708.

Pañcavidhampi cakkhādirūpamajjhattikaṃ mataṃ;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

709.

Rūpasaddagandharasaphoṭṭhabbā satta pañcadhā;

Pañcappasādavisayā, pañcārammaṇanāmakā.

710.

Ekavīsatividhaṃ sesaṃ, dhammārammaṇasaṅgahaṃ;

Manoviññāṇaviññeyyaṃ, manodvārassa gocaraṃ.

711.

Pasādā visayā ceva, pañcakā dvepi sambhavā;

Dvādasāpi sarūpena, dasāyatanadhātuyo.

712.

Yadedaṃ pana sabbampi, rūpaṃ sappaṭighaṃ mataṃ;

Tadevoḷārikaṃ nāma, santiketi pavuccati.

713.

Sesamappaṭighaṃ nāma, dhammāyatanadhātu ca;

Sukhumañceva rūpañca, rūpaṃ soḷasadhā ṭhitaṃ.

714.

Chabbidhā vatthurūpaṃ tu, pasādahadayampi ca;

Avatthurūpaṃ sesaṃ tu, dvāvīsatividhaṃ bhave.

715.

Pasādā ceva viññatti, dvārarūpaṃ tu sattadhā;

Sesaṃ advārarūpaṃ tu, ekavīsavidhampi ca.

716.

Pasādā bhāvayugaḷaṃ, jīvitañceti aṭṭhadhā;

Indriyarūpamaññaṃ tu, vīsadhānindriyaṃ siyā.

717.

Vaṇṇo gandho raso ojā, bhūtarūpanti aṭṭhadhā;

Avinibbhogamitaraṃ, vinibbhogaṃ tu vīsadhā.

718.

Avinibbhogarūpāni, saddavatthindriyāni ca;

Nipphannaṃ aṭṭhārasadhā, rūparūpanti veditaṃ.

719.

Paricchedo panākāso, viññattilahutādayo;

Vikārā lakkhaṇā ceva, rūpassupacayādayo.

720.

Dasadhāpi anipphannaṃ, natthetaṃ paramatthato;

Rūpassetanti katvāna, rūpamicceva vuccati.

721.

Rūpāyatanamevekaṃ, sanidassanamīritaṃ;

Anidassanamaññaṃ tu, sattavīsatividhampi ca.

722.

Kammajaṃ panupādinnaṃ, anupādinnakāparaṃ;

Tividhaṃ cittajañceva, utujāhārajanti ca.

723.

Cakkhusamphassavatthūti, cakkhudhātu pakittitā;

Na vatthu tassa sesaṃ tu, sattavīsatividhaṃ bhave.

724.

Sotasamphassavatthādi-vasā ca duvidhā tathā;

Tividhā ca vibhāveyya, yathāsambhavato kathaṃ.

725.

Sanidassanarūpañca, vaṇṇo sappaṭighampi ca;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ bhave.

726.

Anidassanarūpañca, sesamappaṭighampi ca;

Soḷasāti ca sabbampi, rūpaṃ tividhamuddise.

727.

Apattagāhakaṃ nāma, cakkhusotadvayaṃ pana;

Sampattagāhakaṃ nāma, ghānādittayamīritaṃ.

728.

Agāhakamato sesaṃ, tevīsatividhaṃ bhave;

Kiñci sārammaṇaṃ nāma, na gayhatīti sabbathā.

729.

Upādā ajjhattikaṃ rūpaṃ, upādā bāhiraṃ tathā;

Nopādā bāhirañceti, evampi tividhaṃ bhave.

730.

Ajjhattikamupādinnaṃ, bāhirañca tathāparaṃ;

Anupādinnakañceti, evamādivasāpi ca.

我來將這段巴利文直譯成簡體中文: 702 彼彼隨相應,宣說已顯示; 色法自性中,二十八一切。 703 作一生起法,彼積集相續; 二十七色法,如是應分別。 704 三界為所觸,作二十六種; 二生觸為一,取二十五種。 705 色法如是等,智者應顯示; 自性名略說,自性及其相。 以上色差別中自性之說已竟。 第十八品。 第十九品 19.差別之說 706 二十八種此,色法今隨宜; 大種色等別,智者應分別。 707 地等此名為,大種色四種; 所造色余法,二十四種有。 708 五種眼等色,知為內色法; 二十三種余,說名為外色。 709 色聲香味觸,七種分五種; 五凈色境界,名為五所緣。 710 二十一種余,法所緣攝集; 意識所了知,意門之境界。 711 凈色與境界,五種二俱生; 十二自性中,十處及界法。 712 此一切色法,知為有對碰; 即名為粗大,近性所宣說。 713 余無對碰名,法處及界法; 微細與色法,色十六安住。 714 六種依處色,凈色及心色; 非依處余色,二十二種有。 715 凈色及表示,門色有七種; 余非門色法,二十一種等。 716 凈色性雙法,命根等八種; 根色余色法,二十非根法。 717 色香味及食,大種色八種; 不可分余法,可分二十種。 718 不可分色法,聲依處根法; 生起十八種,色色應當知。 719 區別虛空法,表示輕等法; 差別及相法,色積集等法。 720 十種非生起,此無勝義諦; 名為色法故,說名為色法。 721 色處唯一種,說為有顯示; 無顯示余法,二十七種等。 722 業生為執取,非執取余法; 三種心所生,溫生食所生。 723 眼觸依處說,眼界已宣說; 非依處余法,二十七種有。 724 耳觸依處等,力故有二種; 三種應顯示,隨生起如何。 725 有顯示色法,及色有對碰; 無顯示余法,粗大有對碰。 726 無顯示色法,余無對碰等; 十六種一切,色法說三種。 727 不至取名為,眼耳二種法; 已至取名為,說鼻等三種。 728 不取余色法,二十三種有; 某些所緣名,一切不可取。 729 所造內色法,所造外如是; 非造外色法,如是有三種。 730 內為執取法,外法如是余; 非執取色法,如是等力故。

731.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, gandhādi tividhaṃ mutaṃ;

Viññātamaññaviññeyyaṃ, manasāti catubbidhaṃ.

732.

Rūparūpaṃ paricchedo, vikāro lakkhaṇaṃ kamā;

Aṭṭhārasekakaṃ pañca, catukkanti ca taṃ tathā.

733.

Dvārañca hoti vatthu ca, na vatthu dvārameva tu;

Na dvāraṃ vatthumevātha, nobhayanti ca niddise.

734.

Upādā anupādinnaṃ, anupādinnakaṃ tathā;

Nopādā duvidhañceti, catuddhevampi desitaṃ.

735.

Sappaṭigghamupādā ca, rūpamappaṭighaṃ tathā;

Nopādā duvidhañceti, catuddhā evamādito.

736.

Ekādasekajarūpaṃ, hadayindriyanavakaṃ;

Kammajaṃ cittajañceva, tathā viññattikaṃ dvayaṃ.

737.

Saddo cittotujo tasmā, rūpamekaṃ dvijaṃ mataṃ;

Cittotāhārasambhūtaṃ, lahutādittayaṃ tijaṃ.

738.

Navākāsāvinibbhogā, kammādicatusambhavā;

Atha lakkhaṇarūpanti, rūpamevaṃ tu pañcadhā.

739.

Navākāsāvinibbhogā, nava vatthindriyāni ca;

Aṭṭhārasavidhaṃ rūpaṃ, kammajaṃ hoti piṇḍitaṃ.

740.

Saddākāsāvinibbhogā, viññattilahutādayo;

Pañcadasavidhaṃ rūpaṃ, cittasambhavamuddise.

741.

Saddākāsāvinibbhogā , lahutādittayanti ca;

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ.

742.

Paricchedāvinibbhogā, lahutādittayampi ca;

Evamāhārajaṃ nāma, rūpaṃ dvādasadhā ṭhitaṃ.

743.

Jāti jarā ca maraṇaṃ, na kutocipi jāyati;

Evampi pañcadhā hoti, rūpajātivibhāgato.

744.

Pañcavīsatividhaṃ kammaṃ, kāmarūpavavatthitaṃ;

Janeti kammajaṃ rūpaṃ, kāmarūpabhavadvaye.

745.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete vivajjaye.

746.

Pañcasattati sesāni, cittānimāni sambhavā;

Janenti cittajaṃ rūpaṃ, pañcavokārabhūmiyaṃ.

747.

Janebhi utujaṃ rūpaṃ, tejodhātu bhavadvaye;

Kāmabhūmiyamojā tu, janetāhārajaṃ tathā.

748.

Kammaṃ janeti rūpāni, attajāni khaṇe khaṇe;

Cittamuppādakālamhi, uppādānantaraṃ paraṃ.

749.

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ;

Paricchedāvinibbhogā, lahutādittayampi ca.

750.

Sandhiyampi kammajaṃ tu, pavattepi ca sambhavā;

Janeti rūpaṃ sesāni, pavatte, na tu sandhiyaṃ.

751.

Indriyabaddhasantāne, kammādi tividhampi ca;

Janeti rūpaṃ matake, bāhire tu yathārahaṃ.

752.

Iti kammādayo rūpaṃ, janenti ca yathāsakaṃ;

Sesānampi ca rūpānaṃ, paccayā honti sambhavā.

753.

Iti rūpavibhāgañca, jātibhedañca sambhavā;

Janakādippabhedañca, rūpānaṃ tattha dīpayeti.

Iti rūpavibhāge pabhedakathā niṭṭhitā.

Ekūnavīsatimo paricchedo.

Vīsatimo paricchedo

  1. Kalāpakathā

754.

Iti vuttappakārena, sabbaṃ rūpampi piṇḍitaṃ;

Sahavuttiniyāmena, ekavīsavidhaṃ kathaṃ.

755.

Kammaṃ cittotukāhārasamuṭṭhānā yathākkamaṃ;

Nava cha caturo dve ca, kalāpā ekavīsati.

756.

Jīvitañcāvinibbhoga-rūpāni ca yathākkamaṃ;

Cakkhādikehi yojetvā, dasakā aṭṭha dīpitā.

757.

Cakkhusotaghānajivhādasakā ca catubbidhā;

Kāyitthipumbhāvavatthudasakā ca tathāpare.

758.

Jīvitenāvinibbhogarūpāni navakanti ca;

Navete kammajā nāma, kalāpā samudīritā.

759.

Avinibbhogarūpāni, suddhaṭṭhakamathāparaṃ;

Kāyaviññattinavakaṃ, kāyaviññattiyā saha.

760.

Vacīviññattidasakaṃ, saddena sahavuttito;

Lahutādekādasakaṃ, tiṇṇannaṃ saha sambhavā.

我來將這段巴利文直譯成簡體中文: 731 見色聲聞已,香等三種觸; 識知余所識,意法有四種。 732 色色與區別,差別與相分; 十八一五四,如是彼等法。 733 是門及依處,非處唯門法; 非門唯依處,二俱非應說。 734 所造非執取,非執取如是; 非造二種等,四種如是說。 735 有對所造色,無對色如是; 非造二種等,四種如是等。 736 十一一生色,心根九種法; 業生心生等,如是表示二。 737 聲心溫生故,色一二種知; 心溫食所生,輕等三種法。 738 九空不可分,業等四所生; 復有相色法,色法如是五。 739 九空不可分,九依處根法; 十八種色法,業生為聚集。 740 聲空不可分,表示輕等法; 十五種色法,說為心所生。 741 聲空不可分,輕等三法等; 溫生應宣說,色十三安住。 742 區別不可分,輕等三法等; 如是名食生,色十二安住。 743 生老與死法,不從任何生; 如是五種有,色生差別中。 744 二十五種業,欲色界安立; 生起業生色,欲色兩有中。 745 五識無色界,異熟一切結; 死漏盡者等,十六種遠離。 746 七十五餘等,此等心生起; 生起心生色,五蘊有地中。 747 生起溫生色,火界兩有中; 欲有地中食,生起食生色。 748 業生起諸色,自生剎那中; 心於生時中,生后其他法。 749 溫生應宣說,色十三安住; 區別不可分,輕等三法等。 750 結生業生色,轉起中生起; 生起余色法,轉起非結生。 751 有根相續中,業等三種法; 生色死亡中,外法隨所應。 752 如是業等法,生起如自力; 余等諸色法,緣法為生起。 753 如是色差別,生別及生起; 能生等差別,彼中色顯示。 以上色差別中差別之說已竟。 第十九品。 第二十品 20.聚集之說 754 如是所說法,一切色聚集; 俱生法確定,二十一種說。 755 業心溫食等,生起隨次第; 九六四二等,聚集二十一。 756 命根不可分,色法隨次第; 眼等相結合,說八種十法。 757 眼耳鼻舌等,十法有四種; 身女男依處,十法如是余。 758 命根不可分,色法九種等; 九種業生名,聚集已宣說。 759 不可分色法,清凈八隨後; 身表示九法,與身表示俱。 760 語表示十法,與聲俱生起; 輕等十一法,三法俱生起。

761.

Kāyaviññattilahutādīhi dvādasakaṃ bhave;

Vacīviññattilahutādīhi terasakaṃ tathā.

762.

Iti cittasamuṭṭhānā, kalāpā cha pakāsitā;

Rūpākāravikārampi, saṅgahetvā yathārahaṃ.

763.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ bhave;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

764.

Saddena lahutādīhi, tathā dvādasakanti ca;

Kalāpā utusambhūtā, catudhāva pakittitā.

765.

Suddhaṭṭhakañca paṭhamaṃ, āhārajamathāparaṃ;

Lahutādekādasakaṃ, iti dve ojajā matā.

766.

Kalāpānaṃ paricchedalakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

767.

Tattha cekūnanavuti, tesaṭṭhi ca yathākkamaṃ;

Tālīsekūnavīsā ca, kalāpaṅgāni tāni ca.

768.

Lakkhaṇākāsarūpāni, kalāpesu tahiṃ tahiṃ;

Pañca pañceti rūpāni, tisataṃ soḷasādhikaṃ.

769.

Agahītaggahaṇena, aṭṭhavīsavidhānipi;

Rūpakoṭṭhāsanāmena, pañcavīsati bhāvaye.

770.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvāpacayasantatiṃ;

Jātimekañca katvā vā, vinātha hadayaṃ tahiṃ.

771.

Dhammasaṅgaṇiyaṃ hetaṃ, rūpakaṇḍe sarūpato;

Vatthurūpaṃ na niddiṭṭhaṃ, paṭṭhāne desitaṃ tu taṃ.

772.

Dve saddanavakā ceva,

Tayo suddhaṭṭhakāpi ca;

Dve dve cittotusambhūtā,

Eko āhārajoti ca.

773.

Tesamuṭṭhānikā pañca, kammajāni naveti ca;

Rūparūpavasenete, kalāpā cuddaseritā.

774.

Dasakesveva saṅgayha, jīvitanavakaṃ tahiṃ;

Bhāvaddasakamekaṃ vā, katvā vatthuṃ vinā tathā.

775.

Saddā cittotujā dveva, tesamuṭṭhānikā tayo;

Suddhaṭṭhakā ca satteva, kammajā dasakāni ca.

776.

Channavūtividhaṃ tattha, rūpaṃ bhāsanti paṇḍitā;

Agahītaggahaṇena, aṭṭhārasavidhaṃ bhave.

777.

Tesameva kalāpānaṃ, sattakacchakkapañcakā;

Catukkā ca tikadvikā, ekakā ca yathārahaṃ.

778.

Dve satta nava cha tayo, tayopi ca yathākkamaṃ;

Cattāroti catuttiṃsa, sahavuttikarāsayo.

779.

Cakkhusotaghānajivhā-kāyavatthuvasā siyuṃ;

Itthipumbhāvadasakasahitā sattakā dvidhā.

780.

Cakkhusotaghānahīnā, paccekaṃ dve sabhāvakā;

Abhāvato bhāvahīno, itthaṃ chakkāpi sattadhā.

781.

Cakkhusotavihīnā ca,

Cakkhughānavihīnakā;

Sotaghānavihīnā ca,

Sabhāvā dve tayo tayo.

782.

Cakkhādekekato hīnā,

Tividhāpi abhāvato;

Iccevaṃ pañcakā nāma,

Navakā rāsayo siyuṃ.

783.

Cakkhādittayahīnāva, ekato dve sabhāvakā;

Cakkhādittayato dvīhi, tayo hīnā abhāvakā.

784.

Rūpaloke cakkhusota-vatthujīvitanavakā;

Cattārova kalāpāti, catukkā cha yathārahaṃ.

785.

Jivhākāyavatthuvasā ,

Abhāvo dve sabhāvakā;

Kāyabhāvavatthuvasā,

Iti honti tayo tikā.

786.

Kāyavatthuvaseneko, dve ca cittotusambhavā;

Saddanavakaṭṭhakāti, dukā ca tividhā siyuṃ.

787.

Jīvitanavakañcekaṃ, tesamuṭṭhānikāni ca;

Suddhaṭṭhakāni tīṇīti, cattāro ekakā siyuṃ.

788.

Catuttiṃsa paniccete, sandhiyañca pavattiyaṃ;

Rūparūpakalāpānaṃ, rāsayo honti sambhavā.

789.

Sattati saṭṭhimiccevamādinā ca yathārahaṃ;

Kalāparāsirūpāni, tattha tattha vibhāvaye.

790.

Soḷasa pañcadasetiādibhedavasāpi ca;

Agahītaggahaṇena, tattha tattha viniddise.

791.

Catucattālīsasataṃ, kalāpā honti piṇḍitā;

Chabbīsa tattha rūpāni, sahassañca catussataṃ.

我來將這段巴利文直譯成簡體中文: 761 身表輕等法,十二法當有; 語表輕等法,十三法如是。 762 如是心所生,聚集六顯示; 色相差別等,攝集隨所應。 763 清凈八為初,與聲九法有; 輕等十一法,與三輕等法。 764 聲與輕等法,如是十二等; 溫生聚集法,四種已宣說。 765 清凈八為初,食生法隨後; 輕等十一法,二食生應知。 766 聚集區別相,了知諸智者; 說非聚集分,虛空與相法。 767 其中八十九,六十三次第; 四十十九少,彼等聚集分。 768 相虛空色法,聚集彼彼中; 五五等色法,三百十六增。 769 取未取諸法,二十八種等; 色部分名為,二十五應修。 770 三界為所觸,作積集相續; 生為一作已,或離心處彼。 771 法聚中此等,色篇自性中; 依處色未說,發趣已宣說。 772 二種聲九法, 三種凈八法; 二二心溫生, 一種食生等。 773 彼等生五種,業生九種等; 色色力此等,聚集十四說。 774 十法中攝取,命根九法彼; 性十法一種,作無依處然。 775 聲心溫生二,彼等生三種; 凈八法七種,業生十法等。 776 九十六種彼,色法智者說; 取未取諸法,十八種當有。 777 彼等諸聚集,七六五四三; 二一等諸法,隨應而安立。 778 二七九六三,三種等次第; 四種等三十,四俱生聚集。 779 眼耳鼻舌身,依處力應有; 女男性十法,相應七二種。 780 無眼耳鼻法,各二有此性; 無性離性法,如是六七種。 781 無眼耳諸法, 無眼鼻諸法; 無耳鼻諸法, 有性二三三。 782 眼等一一無, 三種等無性; 如是五種名, 九種聚集有。 783 無眼等三法,一二有此性; 眼等三二無,三無性諸法。 784 色界眼耳等,依處命根九; 四種聚集法,四種六隨應。 785 舌身依處力, 無性二有性; 身性依處力, 如是有三三。 786 身依處力一,二心溫所生; 聲九八等法,二法三種有。 787 命根九法一,彼等生諸法; 凈八法三種,四種一法有。 788 三十四此等,結生及轉起; 色色聚集等,諸蘊有生起。 789 七十六十等,如是隨所應; 聚集蘊色法,彼彼應顯示。 790 十六十五等,差別力等法; 取未取諸法,彼彼應分別。 791 四十四百種,聚集為總集; 二十六色法,一千與四百。

792.

Iccāpāyacatukke ca, kāme sugatisattake;

Rūpe ca pañcadasake, asaññāpāyabhūmiyaṃ.

793.

Catukoṭṭhāsikesveva, sattavīsavidhesupi;

Jātiṭṭhānesu sattānaṃ, sandhiyañca pavattiyaṃ.

794.

Indriyabaddhasantāne, tathānindriyakamhi ca;

Bahisaṅkhārasantāne, matakāye ca sambhavā.

795.

Labbhamānakalāpā ca, kalāpānañca rāsayo;

Tattha vitthārasaṅkhepā, rūpānaṃ gaṇanāpi ca.

796.

Ettha rūpā avuttā hi, yathāvuttānusārato;

Vitthāretvāna viññeyyā, sabbathāpi ca viññunāti.

Iti rūpavibhāge kalāpakathā niṭṭhitā.

Vīsatimo paricchedo.

Ekavīsatimo paricchedo

  1. Uppattikathā

797.

Aṭṭhavīsati rūpāni, kalāpā cekavīsati;

Vuttā cettāvatā tesaṃ, uppādo dāni niyyate.

798.

Aṇḍajā jalābujā ca, saṃsedajopapātikā;

Iccuppattipabhedena, catasso yoniyo matā.

799.

Bhummavajjesu devesu,

Pete nijjhāmataṇhike;

Nirayesu ca sambhoti,

Yonekāvopapātikā.

800.

Bhummadeve manussesu,

Tiracchānāsure tathā;

Petesu cāvasesesu,

Catassopi ca yoniyo.

801.

Tatthaṇḍajā jalābujā, gabbhaseyyasamuggamo;

Saṃsedajopapātikā, opapātikanāmakā.

802.

Tattha sampuṇṇāyatano, gabbhaseyyasamuggamo;

Abhāvo dve sabhāvā ca, itthipumbhāvamissitā.

803.

Paripuṇṇāparipuṇṇo, opapātikanāmako;

Abhāvo dve sabhāvā ca, caturāpāyabhūmiyaṃ.

804.

Sampuṇṇāyatanoveso ,

Kāme sugatiyaṃ pana;

Ādikappe abhāvo ca,

Dve sabhāvā tato paraṃ.

805.

Aparipuṇṇāyatano, abhāvo ca mahaggate;

Iccevaṃ dasadhā honti, sabbā sandhisamuggamā.

806.

Tattheva dasadhā bhinne, attabhāvasamuggame;

Sandhiyañca pavatte ca, rūpuppattiṃ vibhāvaye.

807.

Tatthābhāvakasattānaṃ, gabbhaseyyasamuggame;

Kāyavatthuvasā dveva, dasakā honti kammajā.

808.

Rūpasantatisīsāni, dve ca rūpāni vīsati;

Agahītaggahaṇena, tatthekādasa niddise.

809.

Tato paraṃ pavattimhi, vaḍḍhamānassa jantuno;

Cakkhudasakādayo ca, cattāro honti sambhavā.

810.

Iccābhāvakasattānaṃ, chaḷevuttamakoṭiyā;

Heṭṭhimakoṭiyā dveva, gabbhaseyyasamuggame.

811.

Cakkhusotaghānavasā, tattha tidvekahīnakā;

Eko tayo tayo ceva, siyuṃticatupañcakā.

812.

Opapātikasaṅkhāte, abhāvakasamuggame;

Jivhākāyavatthuvasā, tayo heṭṭhimakoṭiyā.

813.

Uttamakoṭiyā honti, chaḷevobhinnamantare;

Catukkapañcakā tattha, dvekahīnā tayo tayo.

814.

Chakkādayo abhāvānaṃ,

Iccevaṃ pañcasaṅgahā;

Eko tayo tayo ceko,

Ekoti ca yathākkamaṃ.

815.

Sabhāvakānaṃ dvinnampi, duvidhā sattakādayo;

Bhāvādikā yathāvuttā, navadhā navadhā siyuṃ.

816.

Sattevuttamato heṭṭhā, ticatukkā tadantare;

Catukkapañcakacchakkā, pañcachakkāpi ca dvidhā.

817.

Tiṇṇannampi vaseneva, sattakacchakkapañcakā;

Catukkatikadukkā ca, cha koṭṭhāsā yathārahaṃ.

818.

Dve satta ca nava pañca, tayo ceko yathākkamaṃ;

Rūpasantatisīsānaṃ, rāsayo sattavīsati.

819.

Kammajātā yathāyogaṃ, pavattanti khaṇe khaṇe;

Kāmāvacarasattānaṃ, paṭisandhipavattiyaṃ.

820.

Tattha santatisīsāni, rūpāni ca yathārahaṃ;

Pubbe vuttanayeneva, sabbatthāpi viniddise.

821.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Bhūtā sandhikkhaṇe rūpaṃ,

Janeti utujaṭṭhakaṃ.

我來將這段巴利文直譯成簡體中文: 792 如是四惡道,欲界七善趣; 色界十五地,無想惡道地。 793 四部類之中,二十七種等; 生處眾生等,結生及轉起。 794 有根相續中,及無根法中; 外行相續中,死身及生起。 795 所得諸聚集,聚集諸蘊等; 彼中廣略說,色法數量等。 796 此中未說色,如說隨順故; 廣說應了知,一切智者等。 以上色差別中聚集之說已竟。 第二十品。 第二十一品 21.生起之說 797 二十八種色,聚集二十一; 說已如是彼,生起今宣說。 798 卵生與胎生,濕生化生等; 如是生差別,四種生應知。 799 除地居天眾, 餓鬼焦渴者; 地獄中生起, 一化生趣等。 800 地居天人眾, 畜生阿修羅; 其餘諸鬼趣, 四生趣具足。 801 其中卵胎生,入胎而生起; 濕生與化生,名為化生法。 802 其中諸根具,入胎而生起; 無性二有性,男女性相雜。 803 圓滿不圓滿,名為化生法; 無性二有性,四惡趣地中。 804 諸根皆具足, 欲善趣中然; 最初劫無性, 二有性隨後。 805 諸根不圓滿,無性廣大中; 如是十種有,一切結生起。 806 其中分十種,自體諸生起; 結生及轉起,色生應顯示。 807 其中無性眾,入胎而生起; 身依處力二,十法業所生。 808 色相續首等,二種二十色; 取未取諸法,彼中十一說。 809 從此後轉起,增長諸有情; 眼等十法等,四種有生起。 810 如是無性眾,六種上品際; 下品際二種,入胎而生起。 811 眼耳鼻等力,彼中三二一; 一三三當有,如是四五種。 812 所說化生中,無性諸生起; 舌身依處力,三種下品際。 813 上品際當有,六種中間別; 四五種彼中,二一少三三。 814 六等無性等, 如是五總集; 一三三一一, 如是隨次第。 815 有性二種等,二種七等法; 性等如所說,九種九種有。 816 七種上隨下,三四種中間; 四五六種等,五六種二種。 817 三種力等中,七六五四種; 四三二種等,六部分隨應。 818 二七及九五,三一隨次第; 色相續首等,二十七聚集。 819 業生隨相應,剎那剎那起; 欲界諸眾生,結生及轉起。 820 其中相續首,色法隨所應; 如前所說法,一切應分別。 821 冷熱時名為, 火界住剎那; 界結生剎那, 生起八溫生。

822.

Paṭisandhimatikkamma, cittaṃ cittajamaṭṭhakaṃ;

Bhavaṅgādimupādāya, janetuppattiyaṃ pana.

823.

Bhuttāhāro ṭhitippatto, mātarā ca sayampi ca;

Sarīrānugato hutvā, janetāhārajaṭṭhakaṃ.

824.

Iti suddhaṭṭhakāni ca, tesamuṭṭhānikāpare;

Saddaviññattilahutā, sambhave sambhavanti ca.

825.

Itthaṃ catusamuṭṭhānā, kalāpā kāmabhūmiyaṃ;

Yāvajīvaṃ pavattanti, dīpajālāva santati.

826.

Cakkhusotavatthuvasā, dasakā ca tayo paraṃ;

Jīvitanavakañceva, rūpāvacarabhūmiyaṃ.

827.

Honti sandhipavattīsu, cattāro kammajā sadā;

Pubbe vuttanayeneva, pavatte utucittajā.

828.

Jīvitanavakañcekaṃ, paṭisandhipavattiyaṃ;

Pavatte utujañceti, dvedhāsaññīnamuddise.

829.

Iccuppattikamaṃ ñatvā, vibhāveyya tato paraṃ;

Kalāpānañca rūpānaṃ, sambhavāsambhavampi ca.

830.

Indriyabaddhasantāne, sabbe sambhonti sambhavā;

Kalāpā ceva rūpāni, tathā santatirāsayo.

831.

Bahiddhā matakāye ca, nopalabbhanti kammajā;

Cittojajā kalāpā ca, utujā lahutādayo.

832.

Tathā suddhaṭṭhakasadda-navakañcotu sabbathā;

Kalāpā tattha labbhanti, dve ca rūpāni uddise.

833.

Tesamuṭṭhānikā sabbe, kalāpā natthi sandhiyaṃ;

Uppādakāle sabbattha, jaratāniccatāpi ca.

834.

Kalāpā kammajā santi, jātirūpañca sandhiyaṃ;

Rūpāni ca kalāpā ca, sabbepi ca pavattiyaṃ.

835.

Santi sabbāni rūpāni, kāmesu catusambhavā;

Jīvitanavakaṃ hitvā, kalāpā honti vīsati.

836.

Dasakesveva gahitaṃ, visuṃ kāme na labbhati;

Jīvitanavakaṃ nāma, rūpaloke visuṃ siyā.

837.

Āhārajakalāpā ca, bhāvā dve cādikappike;

Ādikāle na labbhanti, pacchā labbhanti kecipi.

838.

Ghānajivhākāyabhāva-dasakā rūpabhūmiyaṃ;

Āhārajakalāpā ca, na labbhanteva sabbathā.

839.

Cakkhusotavatthusaddā, kalāpā cittajāpi ca;

Asaññibhūmiyaṃ pubbe, vuttāpi ca na labbhare.

840.

Kalāpā satta rūpāni, pañca rūpesvasaññisu;

Natthekādasa rūpāni, kalāpekūnavīsati.

841.

Tasmā tevīsa rūpāni, kalāpā pana cuddasa;

Tesamuṭṭhānikā santi, rūpāvacarabhūmiyaṃ.

842.

Sattaraseva rūpāni, kalāpā dve dvisambhavā;

Asaññīnaṃ tu sambhonti, natthārūpesu kiñcipi.

843.

Uppattikkamamiccevaṃ, sambhavāsambhavampi ca;

Kalāpānañca rūpānaṃ, yathāyogaṃ vibhāvayeti.

Iti rūpavibhāge uppattikathā niṭṭhitā.

Ekavīsatimo paricchedo.

Dvāvīsatimo paricchedo

  1. Pakiṇṇakakathā

844.

Itthaṃ rūpānamuppattiṃ, dīpetvā dāni vuccati;

Pavattikosallatthāya, tatthevetaṃ pakiṇṇakaṃ.

845.

Duvidhā sandhiyo tattha, missāmissavibhāgato;

Tividhāpi cekacatu-pañcavokārabhedato.

846.

Rūpamattā asaññīnaṃ, nāmābhāvā amissitā;

Nāmamattā arūpīnaṃ, rūpābhāvāti ca dvidhā.

847.

Kāmāvacarikā ceva, rūpāvacarikāti ca;

Duvidhā missitā ceti, bhavanti ca catubbidhā.

848.

Ekaccatuvokārā ca, amissā pañca sandhiyo;

Chabbīsatividhā missā, pañcavokārasandhiyo.

849.

Itthaṃ bhūmippabhedena, ekatiṃsavidhāpi ca;

Santatirāsibhedena, siyuṃ tiṃsavidhā kathaṃ.

850.

Rūpasantatisīsānaṃ ,

Rāsayo sattavīsati;

Vuttā kāme vasā tesaṃ,

Sattakā kāmasandhiyo.

851.

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaṅgahā;

Sabbatthāpi catassova, nāmasantatiyo siyuṃ.

我來將這段巴利文直譯成簡體中文: 822 超越結生時,心生八法心; 有分等攝取,生起中生起。 823 食已達住時,母親及自身; 隨順於身中,生起八食生。 824 如是凈八等,彼等生余法; 聲表示輕性,可生皆生起。 825 如是四所生,聚集欲界地; 盡命而轉起,如燈焰相續。 826 眼耳依處力,十法有三種; 命根九法等,色界諸地中。 827 有結生轉起,四種業生常; 如前所說法,轉起溫心生。 828 命根九法一,結生及轉起; 轉起溫生等,二種無想說。 829 如是生次第,了知從此後; 聚集及色法,生起不生起。 830 有根相續中,一切生生起; 聚集及色法,如是相續蘊。 831 外及死身中,業生不可得; 心生諸聚集,溫生輕等法。 832 如是凈八聲,九法溫一切; 聚集彼可得,二種色宣說。 833 彼等生一切,聚集無結生; 生起時一切,老性無常等。 834 聚集業所生,生色與結生; 色法與聚集,一切于轉起。 835 有一切色法,欲界四所生; 除命根九法,聚集有二十。 836 十法中攝取,別欲不可得; 名為命根九,色界中別有。 837 食生諸聚集,二性初劫者; 初時不可得,后得某些法。 838 鼻舌身性等,十法色界地; 食生諸聚集,一切不可得。 839 眼耳依處聲,聚集心生等; 無想地中前,所說不可得。 840 聚集七色法,五色無想中; 無十一色法,聚集十九少。 841 因此二十三,色法及十四; 彼等生存在,色界諸地中。 842 十七種色法,聚集二二生; 無想者生起,無色無一物。 843 生起次第等,生起不生起; 聚集及色法,隨應應顯示。 以上色差別中生起之說已竟。 第二十一品。 第二十二品 22.雜說 844 如是色生起,顯示今當說; 為知轉起善,其中此雜說。 845 二種結生法,雜非雜差別; 三種一四五,蘊別亦如是。 846 唯色無想者,無名非雜染; 唯名無色者,無色故二種。 847 欲界所攝及,色界所攝等; 二種雜染等,如是有四種。 848 一四蘊非雜,五種結生法; 二十六種雜,五蘊結生法。 849 如是地差別,三十一種等; 相續蘊差別,三十種云何? 850 色相續首等, 二十七聚集; 說欲界力彼, 七種欲結生。 851 受想諸行識,蘊等所攝集; 一切四種有,名相續應知。

852.

Iccubhinnaṃ vasā honti, tatthekādasakādayo;

Santatirāsayo pubbe, vibhattā sattakādayo.

853.

Ekādasakadasaka-navaṭṭhasattakā siyuṃ;

Chakkena saddhiṃ viññeyyā, tasmā tattha cha saṅgahā.

854.

Aṭṭha santatiyo honti, rūpalokena missitā;

Aṭṭhako rāsi tattheko, tasmā santati vuccati.

855.

Jīvitanavako tveko, asaññī paṭisandhiyaṃ;

Arūpīnaṃ catassopi, nāmasantatiyo siyuṃ.

856.

Iccekakacatukkānaṃ, vasena dve amissitā;

Aṭṭhavīsañca missāti, tiṃseva honti sandhiyo.

857.

Ekuppādanirodhā ca, amissā tattha rāsayo;

Missitānaṃ vibhāgoyaṃ, yathāyogaṃ kathīyati.

858.

Uppādaṭṭhitibhaṅgānaṃ, vasā tīṇi khaṇānipi;

Samānāneva nāmānaṃ, ekacittakkhaṇaṃ mataṃ.

859.

Tulyamuppādabhaṅgānaṃ, rūpānampi khaṇadvayaṃ;

Ekūnapaññāsamattaṃ, ṭhitikkhaṇamudīritaṃ.

860.

Nāmarūpānamuppādo, bhaṅgopi hi samo mato;

Dandhaṃ hi vattikaṃ rūpaṃ, nāmaṃ tu lahuvattikaṃ.

861.

Tathā hi rūpe tiṭṭhante, cittuppādā tu soḷasa;

Uppajjitvā pavattitvā, bhijjanti ca lahuṃ lahuṃ.

862.

Tasmā hi ekapaññāsa-khaṇarūpakkhaṇaṃ tathā;

Sattarasacittakkhaṇaṃ, tikhaṇanti ca vuccati.

863.

Cittakkhaṇaṃ hi tiṇṇannaṃ, tattha viññattikadvayaṃ;

Lakkhaṇattayarūpaṃ tu, salakkhaṇavavatthitaṃ.

864.

Tasmā hitvā dvayañcetaṃ, bāvīsatividhampi ca;

Rūpaṃ nāma catukkañca, salakkhaṇaniyāmitaṃ.

865.

Ekuppādanirodhā ca, tattha tulyakkhaṇā matā;

Atulyakkhaṇadhammānaṃ, siyā bhedaṃ yathārahaṃ.

866.

Paṭisandhikkhaṇe jātaṃ, tasmā rūpaṃ tato paraṃ;

Sattarasamacittassa, bhaṅgena saha bhijjati.

867.

Tassa ṭhitikkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, uppāde pana bhijjati.

868.

Tassa bhaṅgakkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, ṭhitikālesu bhijjati.

869.

Tathā dutiyacittassa, uppādamhi samuṭṭhitaṃ;

Aṭṭhārasamacittassa, bhaṅgena saha bhijjati.

870.

Iti vuttaniyāmena, sajātikkhaṇato paraṃ;

Ṭhatvā ekūnapaññāsa, khaṇāni puna bhijjati.

871.

Tasmā ekūnapaññāsa, kalāpā saha vattare;

Eko jāyati eko ca, bhijjatīti ca sabbathā.

872.

Ekasantatisambandhā, kalāpā saha kammajā;

Yathānupubbaghaṭitā, ekapaññāsa labbhare.

873.

Sattavīsa paniccevaṃ, kāme dve rūpabhūmiyaṃ;

Rūpasantatisīsānaṃ, rāsayo sattakādayo.

874.

Ekūnatiṃsa sabbepi, kammajātā yathārahaṃ;

Ekapaññāsa ghaṭikā, pavattanti khaṇe khaṇe.

875.

Tattha sandhikkhaṇe jātaṃ, sattarasamacetaso;

Uppāde bhijjaticcevaṃ, vutto aṭṭhakathānayo.

876.

Taṃ nayaṃ paṭibāhitvā, cittena saha bhijjati;

Cittena saha jātanti, vuttamācariyena hi.

877.

Ānāpānatakkacārā , ekuppādanirodhakā;

Vuttā hi yamake kāyavacīsaṅkhāranāmakā.

878.

Cittuppādakkhaṇe jātā, utu tassa ṭhitikkhaṇe;

Rūpaṃ janeti tatthāpi, utu bhaṅgakkhaṇepi ca.

879.

Anupubbakkamenevaṃ, jātaṃ rūpaṃ tathāparaṃ;

Aṭṭhārasamauppādaṭṭhitiādīsu bhijjati.

880.

Itthaṃ kalāpā ghaṭitā, utujāhārajāpi ca;

Ekasantatisambandhā, ekapaññāsa labbhare.

881.

Kalāpā cittajā yasmā, uppādakkhaṇasambhūtā;

Ghaṭikā saha labbhanti, tasmā sattaraseva te.

882.

Sabbepi rūpajanakā, cittuppāde yathāsakaṃ;

Janenti ṭhitibhaṅgesu, na janentīti kecanā.

我來將這段巴利文直譯成簡體中文: 852 如是分別力,彼一十一等; 相續蘊前已,分別七等法。 853 十一十九等,八七種應有; 與六種應知,因此六總集。 854 八種相續有,色界所雜染; 八種蘊彼一,故說為相續。 855 命根九法一,無想結生中; 無色四種有,名相續應知。 856 如是一四等,力二非雜染; 二十八雜染,三十種結生。 857 一生滅非雜,彼中諸聚集; 雜染之差別,隨應而宣說。 858 生住滅諸力,三種剎那等; 相同諸名法,一心剎那知。 859 同生滅諸色,二種剎那法; 四十九量等,住剎那宣說。 860 名色之生起,滅亦平等知; 遲緩轉起色,名則速轉起。 861 如是色住時,心生起十六; 生起及轉起,速速而破壞。 862 因此五十一,剎那色剎那; 十七心剎那,三剎那所說。 863 心剎那三種,彼中表示二; 三相色法等,自相而安住。 864 因此除二法,二十二種等; 色與名四法,自相所確定。 865 一生滅諸法,彼同剎那知; 不同剎那法,差別隨所應。 866 結生剎那生,因此色隨後; 十七心剎那,與滅共破壞。 867 彼住剎那生,色法及隨後; 十八心生起,生起時破壞。 868 彼滅剎那生,色法及隨後; 十八心剎那,住時中破壞。 869 如是第二心,生起時生起; 十八心剎那,與滅共破壞。 870 如是說確定,自生剎那后; 住四十九種,剎那復破壞。 871 因此四十九,聚集俱轉起; 一生一破壞,如是一切中。 872 一相續相系,聚集俱業生; 如次第相連,四十九可得。 873 二十七如是,欲界二色地; 色相續首等,聚集七等法。 874 二十九一切,業生隨所應; 四十九相連,剎那剎那起。 875 其中結生時,十七心生起; 生時破壞等,註釋說此法。 876 彼法不相應,與心俱破壞; 與心俱生起,阿阇黎所說。 877 入出息尋行,一生滅諸法; 已說雙論中,身語行名法。 878 心生剎那生,時彼住剎那; 生色其中復,時滅剎那等。 879 次第如是等,生色如是他; 十八生住等,諸處而破壞。 880 如是聚集連,溫生食生等; 一相續相系,四十九可得。 881 聚集心所生,生剎那所起; 相連俱可得,因此十七有。 882 一切色生心,生起隨自力; 生住滅諸法,不生有一說。

883.

Kusalābyākatādīnaṃ, ekuppādanirodhatā;

Dhammānaṃ yamake vuttā, iti pāḷi vadanti ca.

884.

Kusalādikasambandhā, tattha tattha hi desitā;

Iti vatvā pure vuttaṃ, icchantācariyā nayaṃ.

885.

Iccevaṃ catusambhūtā, rūpasantatirāsayo;

Rūpāni ca kalāpā ca, ekābaddhā yathārahaṃ.

886.

Suttapavattamattānaṃ, sambuddhānampi pāṇinaṃ;

Yāva maraṇakālāpi, pavattanti nirantaraṃ.

887.

Āyukkhayā ca maraṇaṃ, tathā kammakkhayā siyā;

Ubhinnaṃ vā khayā cātha, upacchedakakammunā.

888.

Catudhāpi marantassa, tassevaṃ tu yathārahaṃ;

Sattarasacittakkhaṇamattasesamhi jīvite.

889.

Upariccuticittassa , sattarasamacetaso;

Ṭhitikālamupādāya, na tu jāyati kammajaṃ.

890.

Tassuppādakkhaṇe jātaṃ,

Rūpañca cutiyā saha;

Bhijjatīti mato nāma,

Tato hoti sa puggalo.

891.

Cittajāhārajañcāpi, na jāyati tato paraṃ;

Utusambhavarūpaṃ tu, avasissati vā na vā.

892.

Tato vuttanayeneva, matasatto yathārahaṃ;

Missāmissāhi sandhīhi, punadevopapajjati.

893.

Tato vuttanayeneva, ekūnatiṃsa kammajā;

Tesamuṭṭhānikā pañca, catuttiṃsa samissitā.

894.

Kalāpā rāsayo honti, sattavīsatibhūmisu;

Iti sabbapakārena, rūpadhammā pakāsitāti.

Iti rūpavibhāge pakiṇṇakakathā niṭṭhitā.

Dvāvīsatimo paricchedo.

Niṭṭhito ca sabbathāpi rūpavibhāgo.

Tevīsatimo paricchedo

  1. Nibbānavibhāgo

  2. Mūlavisuddhikathā

895.

Itthaṃ cittaṃ cetasikaṃ, rūpañcevāti saṅkhatā;

Vuttā asaṅkhataṃ dāni, nibbānanti pavuccati.

896.

Sīlavisuddhi ādimhi, tato cittavisuddhi ca;

Diṭṭhivisuddhināmā ca, kaṅkhāvitaraṇāpi ca.

897.

Tato paraṃ maggāmagga-ñāṇadassananāmikā;

Tathā paṭipadāñāṇa-dassanā ñāṇadassanaṃ.

898.

Iccānukkamato vuttā, satta honti visuddhiyo;

Sattamānuttarā tattha, pubbabhāgā cha lokiyā.

899.

Saṃvaro pātimokkho ca, tathevindriyasaṃvaro;

Ājīvapārisuddhi ca, sīlaṃ paccayanissitaṃ.

900.

Iti sīlavisuddhīti, suddhametaṃ pavuccati;

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

901.

Kasiṇāni dasāsubhā, dasānussatiyo pana;

Appamaññā ca saññā ca, vavatthāruppakāti ca.

902.

Samathakkammaṭṭhānāni, tālīsaṭṭhakathānaye;

Pāḷiyaṃ tu vibhattāni, aṭṭhatiṃsāti vaṇṇitaṃ.

903.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ ,

Ālokakasiṇanti ca.

904.

Kasiṇāni dasetāni, vuttānaṭṭhakathānaye;

Aṭṭheva pāḷiyaṃ hitvā, ante tu kasiṇadvayaṃ.

905.

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāyitaṃ;

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ.

906.

Puḷavakaṃ aṭṭhikañceti, asubhā dasa desitā;

Rūpakāyavibhāgāya, dasakāyavipattiyā.

907.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attanā;

Devatopasamāyañca, sattānussatiyo kamā.

908.

Maraṇassati nāmekā, tathā kāyagatāsati;

Ānāpānassaticcevaṃ, dasānussatiyo matā.

909.

Mettā karuṇā muditā, upekkhāti catubbidhā;

Vuttā brahmavihārā ca, appamaññāti tādinā.

910.

Ekāhāre paṭikkūla-saññā nāmekameva tu;

Catudhātuvavatthānaṃ, catudhātupariggaho.

911.

Ākāsānañcāyatanaṃ, viññāṇañcamathāparaṃ;

Ākiñcaññaṃ tathā neva-saññānāsaññanāmakaṃ.

912.

Iccānukkamato vuttā, arūpajjhānikā pana;

Arūpakammaṭṭhānāni, cattāropi pakittitā.

我來將這段巴利文直譯成簡體中文: 883 善無記等法,一生滅等法; 諸法雙論說,如是聖典說。 884 善等諸相系,彼彼中宣說; 如是說前說,諸師愿此法。 885 如是四所生,色相續聚集; 色法與聚集,一相系隨應。 886 如線轉起量,正覺諸有情; 乃至死亡時,相續無間斷。 887 壽盡故死亡,如是業盡有; 二盡故復有,斷絕業因緣。 888 四種法死亡,如是彼隨應; 十七心剎那,唯余此壽命。 889 上死亡心法,十七心剎那; 住時法攝取,業生不生起。 890 彼生剎那生, 色法死俱滅; 名為死亡已, 從此彼人有。 891 心生食生等,不生起隨後; 溫生色法等,或余或不餘。 892 從此說法中,死眾生隨應; 雜非雜結生,復再得生起。 893 從此說法中,二十九業生; 彼等生五種,三十四相雜。 894 聚集諸蘊有,二十七地中; 如是一切種,色法已顯示。 以上色差別中雜說已竟。 第二十二品。 一切色差別已竟。 第二十三品 4.涅槃差別 23.根本清凈之說 895 如是心心所,色法等有為; 已說無為法,涅槃今宣說。 896 戒清凈為首,隨後心清凈; 名為見清凈,度疑亦如是。 897 從此道非道,智見為名等; 如是行智見,及以智見法。 898 如是次第說,七種清凈法; 第七無上法,前六為世間。 899 防護別解脫,如是根防護; 命清凈如是,依止戒清凈。 900 如是戒清凈,清凈此宣說; 四遍凈戒法,頭陀行圍繞。 901 十遍與十不,凈十隨念法; 無量與想法,分別無色等。 902 止業處諸法,四十註釋法; 聖典中分別,三十八贊說。 903 地水及火風, 青黃與赤白; 虛空與光明, 遍處如是法。 904 十種遍處等,註釋說此法; 八種聖典中,除末二遍處。 905 膨脹與青瘀,膿爛及食殘; 斬斷及散亂,殺散與血污。 906 蛆蟲與骨等,十不凈宣說; 色身差別故,十身過患故。 907 佛法及僧伽,戒舍及自身; 天與寂靜等,七隨念次第。 908 死念名一種,如是身至念; 入出息念等,十隨念應知。 909 慈悲與喜舍,如是有四種; 說梵住等法,無量如是性。 910 一食厭惡想,名為一法等; 四界差別法,四界觀察法。 911 空無邊處等,識無邊隨後; 無所有如是,非想非非想。 912 如是次第說,無色禪定法; 無色業處等,四種已宣說。

913.

Kasiṇāsubhakoṭṭhāse, ānāpāne ca sabbathā;

Disvā sutvā phusitvā vā, parikammaṃ tu kubbato.

914.

Uggaho nāma sambhoti, nimittaṃ tattha yuñjato;

Paṭibhāgo tamārabbha, tattha vattati appanā.

915.

Sādhu sattā sukhī hontu, dukkhā muccantu pāṇino;

Aho sattā sukhappattā, hontu yadicchakāti ca.

916.

Uddissa vā anodissa, yuñjato sattagocare;

Appamaññā panappenti, anupubbena vattikā.

917.

Kasiṇugghāṭimākāse, paṭhamāruppamānase;

Tasseva natthibhāve ca, tatiyāruppaketi ca.

918.

Yuñjantassa panetesu, gocaresu catūsupi;

Appenti anupubbena, āruppāpi catubbidhā.

919.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

920.

Sukhitajjhānikā tisso, appamaññā ca heṭṭhimā;

Upekkhāruppakā pañca, upekkhājhānikāti ca.

921.

Ekā dasekā dasa ca, tayo pañceti sabbathā;

Parikammavasā tiṃsa, cha koṭṭhāsā yathākkamaṃ.

922.

Pañcakādisukhopekkhā, jhānabhedā catubbidhā;

Ekaccatupañcajhāna-vasena tividhā siyuṃ.

923.

Rūpārūpavasā dve ca, appanāto punekadhā;

Iccevamappanā kamma-ṭṭhānabhedā samissitā.

924.

Dve ca saññāvavatthānā, aṭṭhānussatiyoti ca;

Sesā dasa pavuccanti, upacārasamādhikā.

925.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

926.

Appanājavanaṃ sabbaṃ, lokuttaramahaggataṃ;

Tihetukaparittāni, purimāni yathārahaṃ.

927.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Adhiṭṭhānā ca vuṭṭhānā, paccavekkhaṇa pañcamā.

928.

Vasitāhi vasībhūtā, iti katvāna pañcahi;

Bhāventassa panappenti, uparūpari appanā.

929.

Yuñjantassa tu vuṭṭhāya, kasiṇajjhānapañcamā;

Pañcābhiññā hi appenti, rūpasaddādigocare.

930.

Lokuttarā panappenti, sabbe nibbānagocare;

Aniccadukkhānattāti, bhūmidhamme vipassato.

931.

Tattha ca pādakajjhānaṃ, sammaṭṭhajjhānameva vā;

Ajjhāsayo ca vuṭṭhāna-gāminī ca vipassanā.

932.

Maggānaṃ jhānabhedāya, yathāyogaṃ niyāmatā;

Yathāsakaṃ phalānaṃ tu, maggā honti niyāmatā.

933.

Maggānantaramevātha, bhūmidhamme vipassato;

Phalasamāpattiyampi, appeti phalamānasaṃ.

934.

Anupubbasamāpattiṃ, samāpajjissa vuṭṭhito;

Jhānadhamme vipassitvā, tattha tattheva paṇḍito.

935.

Catutthāruppamappetvā, ekadvijavanāparaṃ;

Nirodhaṃ nāma phusati, samāpattimacittakaṃ.

936.

Arahā vā anāgāmī, pañcavokārabhūmiyaṃ;

Yathāsakaṃ phaluppādo, vuṭṭhānanti tato mato.

937.

Appanāpariyosāne, siyā sabbattha sambhavā;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

938.

Iti vuttānusārena, appanānayasaṅgahaṃ;

Yathāyogaṃ vibhāveyya, tattha tattha vicakkhaṇo.

939.

Cittavisuddhi nāmāyaṃ, cittasaṃklesasodhano;

Upacārappanābhedo, samatho pubbabhāgiyoti.

Iti nibbānavibhāge mūlavisuddhikathā niṭṭhitā.

Tevīsatimo paricchedo.

Catuvīsatimo paricchedo

  1. Pariggahavisuddhikathā

940.

Sīlacittavisuddhīhi, yathāvuttāhi maṇḍito;

Payogāsayasampanno, nibbānābhirato tato.

941.

Khandhāyatanadhātādippabhedehi yathārahaṃ;

Lakkhaṇapaccupaṭṭhāna-padaṭṭhānavibhāgato.

942.

Pariggahetvā saṅkhāre, nāmarūpaṃ yathākathaṃ;

Vavatthapento tatthevamanupassati paññavā.

我來將這段巴利文直譯成簡體中文: 913 遍處不凈分,入出息一切; 見聞及觸等,作意業處者。 914 取相名生起,彼中修習者; 似相緣彼法,彼中轉安止。 915 善哉諸有情,快樂離諸苦; 愿眾生得樂,隨所欲如是。 916 限定不限定,修習眾生境; 無量法生起,次第而轉起。 917 遍處除虛空,初無色心中; 彼法非有性,第三無色等。 918 修習者此等,四種境界中; 次第而生起,四種無色法。 919 入出息遍處,五禪法彼中; 初禪法已說,分別不凈修。 920 樂禪有三種,無量下等法; 舍無色五種,舍禪法如是。 921 一十一十等,三五等一切; 作意力三十,六部分次第。 922 五等樂舍等,禪差別四種; 一四五禪力,三種法應有。 923 色無色力二,安止復一種; 如是安止業,處別相雜染。 924 二種想分別,八隨念法等; 餘十種宣說,近行三摩地。 925 作意近行順,種姓從此後; 第五或第四,速行成安止。 926 安止速行一切,出世間廣大; 三因小等法,前者隨所應。 927 轉向及自在,彼等入定等; 決意與出起,觀察為第五。 928 自在成自在,如是作五種; 修習者生起,上上諸安止。 929 修習者出起,遍處禪第五; 五神通生起,色聲等境界。 930 出世間生起,一切涅槃境; 無常苦無我,地法觀察者。 931 其中足處禪,正八禪等法; 意樂及出起,趣向觀智法。 932 諸道禪差別,隨應定確定; 隨自諸果法,諸道為確定。 933 道法無間后,地法觀察者; 果等持中復,生起果心法。 934 次第等持法,入定已出起; 禪法觀察已,彼彼中智者。 935 第四無色起,一二速行后; 名為觸滅盡,等持無心法。 936 阿羅漢不還,五蘊有地中; 隨自果生起,從此名出起。 937 安止終了時,一切中生起; 有分落斷已,觀察法生起。 938 如是隨所說,安止法總集; 隨應應顯示,彼彼中智者。 939 名為心清凈,心垢穢清凈; 近行安止別,止法為前分。 以上涅槃差別中根本清凈之說已竟。 第二十三品。 第二十四品 24.攝受清凈之說 940 戒心清凈等,如說已莊嚴; 加行意樂具,樂向涅槃后。 941 蘊處界等法,差別隨所應; 相現起近因,基礎差別中。 942 攝受諸行法,名色如何等; 分別彼如是,智者而觀察。

943.

Nāmarūpamidaṃ suddhaṃ, attabhāvoti vuccati;

Natthettha koci attā vā, satto jīvo ca puggalo.

944.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

945.

Khandhāyatanadhātūnaṃ, yathāyogamanukkamo;

Abbocchinno pavattanto, saṃsāroti pavuccati.

946.

Iti nānappakārena, tebhūmakapariggaho;

Bhūmidhammavavatthānaṃ, suddhasaṅkhāradassanaṃ.

947.

Attadiṭṭhipahānena , diṭṭhisaṃklesasodhanaṃ;

Diṭṭhivisuddhi nāmāti, ñāṇametaṃ pavuccati.

948.

Pariggahitasaṅkhāro, nāmarūpamapatthiyā;

Tato paraṃ yathāyogaṃ, pariggaṇhati paccaye.

949.

Dukkhasamudayo tattha, taṇhā saṃsāranāyikā;

Samodhāneti saṅkhāre, tattha tatthupapattiyā.

950.

Taṇhāsambhavamevetaṃ, tasmā dukkhaṃ pavuccati;

Tadappavatti nibbānaṃ, maggo taṃpāpakoti ca.

951.

Catusaccavavatthāna-mukhenevampi paccaye;

Pariggaṇhanti ekacce, saṅkhārānamathāpare.

952.

Ālokākāsavāyāpapathaviñcupanissayaṃ;

Bhavaṅgapariṇāmañca, labhitvāva yathārahaṃ.

953.

Cha vatthūni ca nissāya, cha dvārārammaṇāni ca;

Paṭicca manasikāraṃ, pavattanti arūpino.

954.

Yathāsakasamuṭṭhānaṃ , vibhāgehi ca rūpino;

Pavattanti ekacceti, pariggaṇhanti paccaye.

955.

Avijjāpaccayā honti, saṅkhārā tu tato tathā;

Viññāṇaṃ nāmarūpañca, saḷāyatananāmakaṃ.

956.

Phasso ca vedanā taṇhā, upādānaṃ bhavo tato;

Jāti jarā maraṇañca, pavattati yathārahaṃ.

957.

Tato soko paridevo, dukkhañceva tathāparaṃ;

Domanassamupāyāso, sambhoti ca yathārahaṃ.

958.

Etassa kevalassevaṃ, dukkhakkhandhassa sambhavo;

Paṭiccasamuppādova, natthañño koci kārako.

959.

Tatthāvijjādayo dvepi, addhātīto anāgato;

Jātādayopare aṭṭha, paccuppannoti vaṇṇito.

960.

Puññāpuññāneñjavasā, saṅkhārā tividhā tathā;

Bhavekadeso kammañca, kammavaṭṭanti vuccati.

961.

Avijjātaṇhupādānā, klesavaṭṭamathāpare;

Vipākavaṭṭaṃ sattāpi, upapattibhavopi ca.

962.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāti, atīte pañca hetavo.

963.

Taṇhupādānabhavānaṃ, gahaṇe gahitāva te;

Avijjā saṅkhārā ceti, paccuppannepi pañcake.

964.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Tathā tadeva jātādi-nāmenānāgatanti ca.

965.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

966.

Hetuphalaṃ phalahetu, puna hetuphalāni ca;

Tisandhi catusaṅkhepaṃ, vīsatākāramabravuṃ.

967.

Atthadhammapaṭivedha-desanānaṃ yathārahaṃ;

Gambhīrattā catunnampi, catugambhīratā matā.

968.

Ekattanānattanayā, abyāpāranayoparo;

Tathevaṃdhammatā ceti, nayā vuttā catubbidhā.

969.

Jarāmaraṇasokādi-pīḷitānamabhiṇhaso;

Āsavānaṃ samuppādā, avijjā ca pavattati.

970.

Avijjāpaccayā honti, saṅkhārāpi yathā pure;

Baddhāvicchedamiccevaṃ, bhavacakkamanādikaṃ.

971.

Taṇhāvijjānābhikaṃ taṃ, jarāmaraṇanemikaṃ;

Sesākārādighaṭikaṃ, tibhavārathayojitaṃ.

972.

Tiaddhañca tivaṭṭañca, tisandhighaṭikaṃ tathā;

Catusaṅkhepagambhīranayamaṇḍitadesanaṃ.

973.

Vīsatākāravibhāgaṃ, dvādasākārasaṅgahaṃ;

Dhammaṭṭhitīti dīpenti, idappaccayataṃ budhā.

我來將這段巴利文直譯成簡體中文: 943 名色此清凈,說為自體性; 此中無有我,眾生命人等。 944 如諸支分集,說為車聲等; 如是諸蘊中,眾生為假說。 945 蘊處界等法,隨應而次第; 相續不間斷,說名為輪迴。 946 如是種種相,三地之攝受; 地法之分別,清凈行觀察。 947 斷除我見故,見垢穢清凈; 名為見清凈,此智如是說。 948 攝受諸行已,依名色無餘; 從此隨所應,攝受諸緣法。 949 苦集於彼中,愛為輪迴導; 和合諸行法,彼彼處生起。 950 此唯愛生起,因此說為苦; 彼不轉涅槃,道為能達彼。 951 四諦之分別,門中如是緣; 一些攝受者,其他諸行法。 952 光明空氣水,地及所依止; 有分之變異,獲得隨所應。 953 依止六依處,六門所緣等; 緣于作意法,無色法轉起。 954 隨自己生起,差別色法等; 一些轉起者,攝受諸緣法。 955 無明緣如是,諸行從彼生; 識與名色法,名為六處等。 956 觸受及愛取,有等從此生; 生老死等法,隨應而轉起。 957 從此愁悲等,苦及如是他; 憂惱等生起,隨應而生起。 958 如是此一切,苦蘊之生起; 緣起法如是,無有他作者。 959 其中無明等,二種過未來; 生等餘八法,說為現在世。 960 福非福不動,諸行三種等; 有一分業等,說名為業輪。 961 無明愛與取,煩惱輪余法; 異熟輪七法,生有法等亦。 962 無明及諸行,執取已執取; 愛取與有等,過去五種因。 963 愛取與有等,執取已執取; 無明諸行等,現在五種中。 964 識等自性等,顯示五種果; 如是彼等生,名等未來等。 965 過去五種因,今日五種果; 今日五種因,未來五種果。 966 因果及果因,復因果等法; 三連四攝等,說二十種相。 967 義法通達等,宣說隨所應; 甚深性四法,說四甚深性。 968 一異性諸法,無加行法余; 如是法性等,說四種諸法。 969 老死愁等法,逼迫不斷故; 諸漏之生起,無明亦轉起。 970 無明緣如是,諸行如前起; 縛無間斷等,無始有輪迴。 971 愛無明為轂,老死為輪緣; 余相為輻等,三有車相應。 972 三世與三輪,三連為軸等; 四攝甚深法,莊嚴之所說。 973 二十相差別,十二相總攝; 法住性智者,說此緣性等。

974.

Paṭiccasamuppādoyaṃ, paccayākāranāmato;

Saṅkhepato ca vitthārā, vividhākārabhedato.

975.

Janeti paccayuppanne, avijjādipavattiyā;

Avijjādinirodhena, nirodheti ca sabbathā.

976.

Paccayappaccayuppanna-vaseneva pavattati;

Saṃsāroyanti ekacce, pariggaṇhanti paccaye.

977.

Samantapaṭṭhānamahāpakaraṇavibhāgato;

Ekacce pariggaṇhanti, catuvīsati paccaye.

978.

Iti nānappakārena, paccayānaṃ pariggaho;

Sappaccayanāmarūpaṃ, vavatthānanti veditaṃ.

979.

Idappaccayatāñāṇaṃ, paccayākāradassanaṃ;

Dhammaṭṭhiti yathābhūtañāṇadassananāmakaṃ.

980.

Kālattayavibhāgesu , kaṅkhāsaṃklesasodhanaṃ;

Kaṅkhāvitaraṇā nāma, visuddhīti pavuccatīti.

Iti nibbānavibhāge pariggahavisuddhikathā niṭṭhitā.

Catuvīsatimo paricchedo.

Pañcavīsatimo paricchedo

  1. Vipassanāvuddhikathā

981.

Sīlacittadiṭṭhikaṅkhāvitaraṇavisuddhiyo ;

Patvā kalāpato tāva, sammaseyya tato paraṃ.

982.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅgañāṇaṃ bhayañāṇaṃ, tathādīnavanibbidā.

983.

Muccitukamyatāñāṇaṃ, paṭisaṅkhānupassanā;

Saṅkhārupekkhānulomamiccānukkamato ṭhitā.

984.

Vipassanāti cakkhātā, dasañāṇaparamparā;

Lakkhaṇattayamāhacca, saṅkhāresu pavattati.

985.

Tasmā kalāpato tāva, sammaseyya tilakkhaṇaṃ;

Sammasitvā atītādikhandhāyatanadhātuyo.

986.

Aniccā te khayaṭṭhena, khandhā dukkhā bhayaṭṭhato;

Anattā asārakaṭṭhena, iccābhiṇhaṃ vicintayaṃ.

987.

Tassevaṃ sammasantassa, upaṭṭhāti tilakkhaṇaṃ;

Saṅkhāresu tato yogī, khaṇasantatiaddhato.

988.

Paccuppannāna dhammānaṃ, udayañca vayaṃ tathā;

Paññāsākārabhedehi, anupassati tattha hi.

989.

Avijjātaṇhākammānaṃ, udayā ca nirodhato;

Samudayā nirodhā ca, pañcannaṃ dassitā tathā.

990.

Rūpassāhārato tiṇṇaṃ, phassato nāmarūpato;

Viññāṇasseti sabbepi, cattālīsa samissitā.

991.

Nibbattilakkhaṇaṃ bhaṅga-

Lakkhaṇañcettha passato;

Khaṇatodayato ceti,

Samapaññāsa honti te.

992.

Iti khandhamukhenete, vibhattā udayabbayā;

Āyatannādibhedehi, yojetabbā yathārahaṃ.

993.

Udayañca vayañcevaṃ, passato tassa yogino;

Vibhūtā honti saṅkhārā, samuṭṭhāti tilakkhaṇaṃ.

994.

Bodhipakkhiyadhammā ca,

Te passanti visesato;

Tato jāyantupaklesā,

Dasopaklesavatthukā.

995.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānaṃ, upekkhā ca nikanti ca.

996.

Taṇhāmānadiṭṭhiggāhavasena tividhepi te;

Assādento unnamanto, mamāyanto kilissati.

997.

Maggaṃ phalañca nibbānaṃ, pattosmīti akovido;

Vekkhabujjhāti maññanto, pappoti adhimāniko.

998.

Maggādayo na hontete,

Taṇhāgāhādivatthuto;

Taṇhāmānadiṭṭhiyo cupaklesā paripanthakā.

999.

Porāṇameva khandhānaṃ, udayabbayadassanaṃ;

Tilakkhaṇārammaṇato, maggo nibbānapaccayo.

1000.

Iti maggaṃ amaggañca, visodhentassa sijjhati;

Visuddhi ca maggāmaggañāṇadassananāmikā.

1001.

Tathāparā visuddhīnaṃ, udayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassananāmikā.

1002.

Pacchā saṃklesavikkhepavisuddhantaṃ yathā pure;

Paṭipajjati medhāvī, udayabbayadassanaṃ.

1003.

Iti khodayabbayānupassanāñāṇavīthiyaṃ;

Sikkhantassācireneva, paripakkā vipassanā.

我來將這段巴利文直譯成簡體中文: 974 此緣起等法,緣相名等故; 略說及廣說,種種相差別。 975 生起緣所生,無明等轉起; 無明等滅故,滅盡一切種。 976 緣及緣所生,唯依此轉起; 輪迴等一些,攝受諸緣法。 977 發趣論大論,差別等法中; 一些攝受者,二十四緣法。 978 如是種種相,攝受諸緣法; 有緣名與色,分別應了知。 979 此緣性等智,緣相等觀察; 法住如實性,名為智見法。 980 三世差別中,疑垢穢清凈; 名為度疑等,說為清凈法。 以上涅槃差別中攝受清凈之說已竟。 第二十四品。 第二十五品 25.觀增長之說 981 戒心見度疑,清凈諸法等; 獲得總略法,從此應思惟。 982 總略之思惟,生滅之觀察; 壞智及怖智,如是過患厭。 983 欲解脫等智,審察隨觀智; 行舍順隨等,如是次第住。 984 名為觀等說,十智等傳承; 三相等擊觸,諸行中轉起。 985 因此總略法,先思惟三相; 思惟過去等,蘊處界等法。 986 無常盡義故,諸蘊苦怖義; 無我無實義,如是常思惟。 987 彼如是思惟,三相得現起; 諸行中瑜伽,剎那相續世。 988. 現在諸法等,生起及滅盡; 五十種差別,觀察于彼中。 989 無明愛與業,生起及滅盡; 集起及滅盡,如是顯示五。 990 色以食三法,觸及名色法; 由識等一切,四十種相雜。 991 生起相破壞, 相等此觀察; 剎那生起等, 五十種圓滿。 992 如是蘊門等,分別諸生滅; 處界等差別,隨應應相應。 993 生起及滅盡,如是見瑜伽; 諸行得明顯,三相得生起。 994 覺支等諸法, 彼等見殊勝; 從此生染污, 十種染污事。 995 光明喜輕安,勝解與精進; 樂智及念住,舍與欲樂等。 996 愛慢見執取,力三種等法; 愛樂及高舉,執著得染污。 997 道果及涅槃,我證非智者; 思惟覺了知,得增上慢者。 998 道等不是此, 愛執取等事; 愛慢見染污,為障礙等法。 999 古昔諸蘊等,生滅之觀察; 三相所緣故,道涅槃因緣。 1000 如是道非道,清凈者成就; 清凈及道非,道智見名等。 1001 如是余清凈,生滅之觀察; 最初作行道,智見名等法。 1002 后染污散亂,清凈終如前; 修習智慧者,生滅之觀察。 1003 如是生滅隨,觀察智道中; 修習不久者,觀智得圓滿。

1004.

Pahāyodayavohāraṃ, vayamevādhimuccato;

Uppādābhogamohāya, bhaṅgamevānutiṭṭhati.

1005.

Tato nijjharadhārāva, gaṅgāvārodakaṃ viya;

Bhijjamānatiṇāniva, paṭipajjā sikhā viya.

1006.

Patante ca vayante ca, bhijjanticceva saṅkhate;

Passato tassa bhaṅgānupassanāñāṇamīritaṃ.

1007.

Tato bhayānupassanā, sabhayāti vipassato;

Ādīnavānupassanā-ñāṇaṃ ādīnavāti ca.

1008.

Nibbidānupassanā ca, nibbindantassa yogino;

Muccitukamyatāñāṇaṃ, tato muccitumicchato.

1009.

Niccā ce na nirujjheyya, na bādheyya sukhā yadi;

Vase vatteyya attā ce, tadabhāvā na te tathā.

1010.

Suṭṭhu muccitumiccevaṃ, paṭipaccakkhato tato;

Paṭisaṅkhānupassanā-ñāṇaṃ jātanti vuccati.

1011.

Sādhukaṃ paṭisaṅkhāya, saṅkhāresu tilakkhaṇaṃ;

Supariññātasaṅkhāre, tatheva paṭipassati.

1012.

Aniccā dukkhānattā ca, saṅkhārāva na cāparo;

Attā vā attanīyaṃ vā, nāhaṃ na tu mamāti ca.

1013.

Tatova tattha majjhatto, nandirāgavinissaṭo;

Attattaniyabhāvena, saṅkhāresvajjhupekkhati.

1014.

Saṅkhārupekkhāsaṅkhātaṃ, ñāṇaṃ tassa itīritaṃ;

Tato vuṭṭhānaghaṭitaṃ, anulomanti vuccati.

1015.

Supariññātasaṅkhāre, susammaṭṭhatilakkhaṇe;

Upekkhantassa tasseva, sikhāpattā vipassanā.

1016.

Saṅkhāradhamme ārabbha, tāva kālaṃ pavattati;

Tīradassīva sakuṇo, yāva pāraṃ na passati.

1017.

Yadā passati nibbānaṃ, vuṭṭhānagahitā tadā;

Vuṭṭhānagāminī nāma, sānulomā pavuccati.

1018.

Iti dvīhi visuddhīhi, visuddhāya vipassato;

Vipassanāpaṭipadaṃ, pūretīti pavuccatīti.

Iti nibbānavibhāge vipassanāvuddhikathā niṭṭhitā.

Pañcavīsatimo paricchedo.

Chabbisatimo paricchedo

  1. Vuṭṭhānavisuddhikathā

1019.

Tassevaṃ paṭipannassa, sikhāpattā vipassanā;

Vuṭṭhānagāminī nāma, yadā hoti tadā pana.

1020.

Parikammopacārānulomagotrabhuto paraṃ;

Maggo tato phalaṃ hoti, bhavaṅgā paccavekkhaṇā.

1021.

Parikammopacārānulomasaṅkhātagocarā ;

Maggassāvajjanaṃ hutvā, nibbāne hoti gotrabhu.

1022.

Catutthaṃ pañcamaṃ vātha, chaṭṭhaṃ vāpi yathārahaṃ;

Appeti maggajavanaṃ, nibbāne sakimeva taṃ.

1023.

Tato phalāni tīṇi dve, ekaṃ vātha yathākkamaṃ;

Maggāvasesanirodhamaggavuṭṭhānavīthiyaṃ.

1024.

Tato bhavaṅgapātova,

Taṃ chetvā paccavekkhaṇā;

Tisso pañcavidhā honti,

Yathāyogaṃ tathā hi ca.

1025.

Maggaṃ phalañca nibbānaṃ, avassaṃ paccavekkhati;

Hīne kilese sese ca, paccavekkhati vā na vā.

1026.

Tato ca puna saṅkhāre, vipassanto yathā pure;

Appeti anupubbena, sesamaggaphalāni ca.

1027.

Tattha vuccanti nibbāna-phalamaggavipassanā;

Suññatā cānimittā ca, tathāpaṇihitāni ca.

1028.

Suññatāvipassanādināmena hi vipassati;

Vimokkhamukhabhūtāti, tividhā bhājitā tathā.

1029.

Suññatādikanāmena, vimokkhā tividhā matā;

Nibbānaphalamaggā ca, samāpattisamādhayo.

1030.

Tattheva paṭhamabhūmiṃ, patto ariyapuggalo;

Sattakkhattuparamo so, sotāpannoti vuccati.

1031.

Patto dutiyabhūmiñca, sakadāgāmināmako;

Sakimeva imaṃ lokaṃ, āgantvā hoti mānusaṃ.

1032.

Patto tatiyabhūmiñca, anāgāmīti vuccati;

Brahmalokā anāgantvā, idhakāmopapattiyā.

我來將這段巴利文直譯成簡體中文: 1004 舍離生言說,勝解唯于滅; 離生起作意,唯隨住壞滅。 1005 從此如瀑流,如恒河水流; 如草被燒盡,如燈焰相續。 1006 墮落及衰退,破壞有為法; 見者彼壞滅,隨觀智宣說。 1007 從此怖畏隨,觀察見可怖; 過患隨觀智,見為過患等。 1008 厭離隨觀等,瑜伽者厭離; 欲解脫等智,從此欲解脫。 1009 若常不滅盡,若樂不逼迫; 若我得自在,無彼非如是。 1010 善欲解脫等,現觀察從此; 審察隨觀智,已生等宣說。 1011 善善審察已,諸行中三相; 善遍知諸行,如是而觀察。 1012 無常苦無我,唯諸行非他; 我與我所等,非我非我所。 1013 從此于彼中,舍離喜貪著; 我我所性故,諸行中舍離。 1014 名為行舍等,彼智如是說; 從此出起合,說名為隨順。 1015 善遍知諸行,善摩擦三相; 彼正舍離時,觀智達頂點。 1016 緣諸行法等,且時而轉起; 如見岸鳥等,乃至不見彼。 1017 當見涅槃時,出起所執取; 名為趣出起,隨順等宣說。 1018 如是二清凈,清凈而觀察; 圓滿觀行道,如是而宣說。 以上涅槃差別中觀增長之說已竟。 第二十五品。 第二十六品 26.出起清凈之說 1019 彼如是修習,觀智達頂點; 名為趣出起,當時如是有。 1020 作意近行順,種姓從此後; 道從此果生,有分與觀察。 1021 作意近行順,名稱境界等; 道之轉向已,種姓在涅槃。 1022 第四或第五,或第六隨應; 道速行安止,涅槃一次彼。 1023 從此諸果三,二或一次第; 道余滅道起,出起道路中。 1024 從此有分落, 斷彼而觀察; 三種五種有, 隨應如是等。 1025 道果與涅槃,必定當觀察; 已斷煩惱余,或觀察不觀。 1026 從此復諸行,觀察如前法; 次第而安止,余道果等法。 1027 其中說涅槃,果道與觀智; 空性無相等,如是無愿等。 1028 空性觀等名,由此而觀察; 解脫門性等,三種如是分。 1029 空等諸名稱,解脫三種知; 涅槃果道等,等持與定等。 1030 其中初地得,聖補特伽羅; 極七返生者,名為須陀洹。 1031 得第二地等,名為斯陀含; 唯一次此世,來至於人間。 1032 得第三地等,名為阿那含; 不從梵世來,此欲界受生。

1033.

Patto catutthabhūmiñca, arahā aggapuggalo;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpetīti vuccati.

1034.

Iti maggaphalaṭṭhānaṃ, vasā ariyapuggalā;

Dvidhāpi catudhā yuggā, aṭṭha honti vibhāgato.

1035.

Ubhatobhāgavimutta-

Vibhāgādivasā pana;

Vibhattā honti sattete,

Yathāyogaṃ tathā hi ca.

1036.

Saddhādhurassāniccato, vuṭṭhānaṃ dukkhatopi ca;

Paññādhurassānattato, iti dīpenti paṇḍitā.

1037.

Saddhānusāri ādimhi, majjhe saddhāvimuttako;

Ante paññāvimuttova, tasmā saddhādhuro siyā.

1038.

Dhammānusāri ādimhi, diṭṭhippatto tatopari;

Ante paññāvimuttova, hoti paññādhuropi ca.

1039.

Samathayānikā ceva, rūpānuttarapādakā;

Vipassanāyānikā ca, sabbe sukkhavipassakā.

1040.

Dhuravuṭṭhānabhedena, honti pañceva sabbathā;

Āruppapādakā cāpi, ādimhi duvidhā tathā.

1041.

Chasu ṭhānesu majjhake, kāyasakkhīti bhājitā;

Ubhatobhāgavimutto, arahatte patiṭṭhito.

1042.

Itthaṃ vuttayānadhura-vuṭṭhānānaṃ vibhāgato;

Maggapphalabhūmiyo ca, sattaṭṭhāriyapuggalā.

1043.

Tattha cānuttarañāṇaṃ, saccānaṃ paṭivedhakaṃ;

Samucchedappahānena, klesānusayasodhanaṃ.

1044.

Catumaggavibhāgena, vuṭṭhānanti pakittitaṃ;

Ñāṇadassanavisuddhi, nāma hoti tathāpi ca.

1045.

Maggo ca parijānāti, dukkhaṃ tebhūmakaṃ tathā;

Yathāyogaṃ pajahati, taṇhāsamudayampi ca.

1046.

Nirodhaṃ sacchikaroti, maggasaccamanuttaraṃ;

Bhāvanāvīthimotiṇṇo, bhāvetīti pavuccati.

1047.

Diṭṭhiggatavicikicchā-sīlabbatamasesato;

Apāyagamanīyañca, rāgadosādikattayaṃ.

1048.

Tadekaṭṭhe kilese ca, sahajātappahānato;

Pajahāti sotāpatti-maggo paṭhamabhūmiko.

1049.

Tadekaṭṭhe pajahati, rāgadosādikepi ca;

Thūle tu sakadāgāmi-maggo dutiyabhūmiko.

1050.

Pajahāti anāgāmi-maggo niravasesato;

Kāmarāgabyāpāde ca, tadekaṭṭhe ca sambhavā.

1051.

Rūpārūparāgamānu-ddhaccāvijjāti pañcakaṃ;

Aggamaggo pajahati, klese sese ca sabbathā.

1052.

Iti saccapaṭivedhaṃ, klesakkhayaphalāvahaṃ;

Maggañāṇaṃ pakāsenti, visuddhiṃ sattamaṃ budhā.

1053.

Chabbisuddhikamenevaṃ, sabbathāya visuddhiyā;

Sattamāyānupattabbaṃ, nibbānanti pavuccati.

1054.

Klesakkhayakaraṃ tāṇaṃ, saṃsārātikkamaṃ paraṃ;

Pārimaṃ tīramabhayaṃ, sabbasaṅkhāranissaṭaṃ.

1055.

Tenammadanimmadanaṃ , pipāsavinayādinā;

Klesasaṃsārasaṅkhāra-paṭipakkhanidassitaṃ.

1056.

Ajarāmaramaccanta-manuppādamasaṅkhataṃ;

Anuttaramasaṅkhāraṃ, anantamatulañca taṃ.

1057.

Paramatthamanopammaṃ, santi appaṭimaṃ sukhaṃ;

Nirodhasacca nibbānaṃ, ekantaṃ amataṃ padaṃ.

1058.

Sopādisesanibbāna-dhātu ceva tathāparā;

Anupādisesā ceti, duvidhā pariyāyato.

1059.

Suññataṃ cānimittañca, tathāpaṇihitanti ca;

Attādigāhābhāvena, tividhāpi ca bhājitaṃ.

1060.

Klesasaṃsārasaṅkhāra-paccanīkavibhāgato;

Bhavakkhayādibhedehi, bahudhāpi pavuccati.

1061.

Tadevamaccutaṃ dhammaṃ, lokuttaramakālikaṃ;

Vānābhāvā vānātīto, 『『nibbāna』』nti pakittitaṃ.

Iti nibbānavibhāge vuṭṭhānavisuddhikathā niṭṭhitā.

Chabbīsatimo paricchedo.

Niṭṭhito ca sabbathāpi nibbānavibhāgo.

Sattavīsatimo paricchedo

  1. Paññattivibhāgo

  2. Pabhedakathā

我來將這段巴利文直譯成簡體中文: 1033 得第四地等,阿羅漢最上; 現法中苦火,說為得息滅。 1034 如是道果住,力聖補特伽; 二種及四雙,分別為八種。 1035 俱分解脫等, 差別力等故; 分別有七種, 隨應如是等。 1036 信行無常等,出起及苦等; 慧行無我等,智者如是說。 1037 信隨行最初,中為信解脫; 終為慧解脫,因此為信行。 1038 法隨行最初,見至從此上; 終為慧解脫,亦為慧行等。 1039 止行者如是,色無上為基; 觀行者及以,一切干觀者。 1040 行出起差別,一切有五種; 無色為基等,最初二種等。 1041 六處中中間,分別為身證; 俱分解脫者,住立阿羅漢。 1042 如是說乘行,出起等差別; 道果與諸地,七八聖補特。 1043 其中無上智,通達于諸諦; 斷除遍斷故,煩惱隨眠凈。 1044 四道之差別,說名為出起; 如是亦名為,智見清凈等。 1045 道及遍知苦,三地如是等; 隨應而斷除,愛集等亦然。 1046 證悟于滅諦,無上道諦等; 入修習道者,說名為修習。 1047 見取與疑惑,戒禁取無餘; 趣向惡趣等,貪瞋等三種。 1048 彼一類煩惱,俱生斷除故; 須陀洹道斷,初地等所攝。 1049 斷除一類法,貪瞋等亦然; 粗重斯陀含,第二地道等。 1050 阿那含道斷,無餘盡斷除; 欲貪與瞋恚,一類生等法。 1051 色無色貪慢,掉舉無明等; 最上道斷除,余煩惱一切。 1052 如是通達諦,煩惱盡果報; 道智如是說,第七清凈法。 1053 六清凈次第,一切清凈故; 第七未證得,說名為涅槃。 1054 斷煩惱救護,超越輪迴等; 彼岸無怖畏,出離諸行法。 1055 因此離醉慢,除去渴愛等; 煩惱輪迴行,對治所顯示。 1056 無老死究竟,不生無為法; 無上無行等,無邊無比等。 1057 第一義無喻,寂靜無等樂; 滅諦般涅槃,一向不死處。 1058 有餘依涅槃,界及如是他; 無餘依如是,二種隨轉義。 1059 空性及無相,如是無愿等; 無我等執著,三種亦分別。 1060 煩惱輪迴行,對治差別故; 有盡等差別,多種亦宣說。 1061 如是不死法,出世無時際; 離愛超越愛,說名為涅槃。 以上涅槃差別中出起清凈之說已竟。 第二十六品。 一切涅槃差別已竟。 第二十七品 5.施設差別 27.差別之說

1062.

Cittaṃ cetasikaṃ rūpaṃ, nibbānampi ca bhājitaṃ;

Tasmā dāni yathāyogaṃ, paññattipi pavuccati.

1063.

Sā cāyaṃ atthapaññatti-nāmapaññattibhedato;

Duvidhā hoti paññatti, atthapaññatti tattha ca.

1064.

Sattasambhārasaṇṭhāna-saṅghāṭapariṇāmato;

Vikappupaṭṭhānākāravohārābhinivesato.

1065.

Tathā pavattasaṅketasiddhā atthā pakappitā;

Paññāpīyanti nāmāti, paññattīti pakittitā.

1066.

Atthā hi paramatthatthā, paññattatthāti ca dvidhā;

Tattha ca paramatthatthā, saccikaṭṭhā salakkhaṇā.

1067.

Paññattatthā saccikaṭṭhasalakkhaṇasabhāvato;

Aññathā gahitā taṃtamupādāya pakappitā.

1068.

Tasmā upādāpaññatti, atthapaññattināmakā;

Paññapetabbanāmāva, paññattatthāva sabbathā.

1069.

Paramatthā yathāvuttā, cittacetasikādayo;

Paññattā itthipurisamañcapīṭhapaṭādayo.

1070.

Yena vuccati taṃ nāmaṃ, paññapetīti vuccati;

Paññattīti ca sā nāmapaññattīti tato matā.

1071.

Saṅkhā samaññā paññatti, vohāroti ca bhājitā;

Catudhā paññapetabbapaññattīti hi vaṇṇitā.

1072.

Tato nāmaṃ nāmakammaṃ, nāmadheyyaṃ athāparaṃ;

Nirutti byañjanamabhilāpoti pana bhājitā.

1073.

Nāmapaññatti nāmāti, paññatti duvidhā katā;

Sabbeva dhammā paññattipathāti pana bhājitā.

1074.

Paramatthapaññattatthā, duvidhā honti tattha ca;

Paññattipathāva honti, paramatthā salakkhaṇā.

1075.

Paññattatthā paññatti ca, paññapetabbamattato;

Paññattipathā ca nāmapaññattipathabhāvato.

1076.

Nāmampi paññāpetabbameva kiñcāpi kenaci;

Nāmamevampetaṃ tattha, paññatticceva vaṇṇitaṃ.

1077.

Paññapetabbadhammā ca, tesaṃ paññāpitāpi ca;

Icchitabbāpi paññattipathā paññattinānatā.

1078.

Iti vuttānusārena, vuttaṃ aṭṭhakathānaye;

Nayaṃ gahetvā etthāpi, paññatti duvidhā katā.

1079.

Tasmimpi paramatthā ca, saccikaṭṭhasalakkhaṇā;

Atthā paññattimattā ca, atthapaññattināmakā.

1080.

Tesaṃ paññāpikā ceva, nāmapaññattināmikā;

Iccevaṃ vaṇṇanāmagge, ñeyyattā tividhā katā.

1081.

Paramatthasaccaṃ nāma, paramatthāva tattha ca;

Saccikaṭṭhasabhāvattā, avisaṃvādakā hi te.

1082.

Sammutisaccaṃ paññattidvayaṃ vohāravuttiyā;

Lokasamaññādhippāyāvisaṃvādakabhāvato.

1083.

Iti saccadvayampetaṃ, akkhāsi purisuttamo;

Tenāpi nāmasaṃviññū, vohareyyubhayampi vā.

Iti paññattivibhāge pabhedakathā niṭṭhitā.

Sattavīsatimo paricchedo.

Aṭṭhavīsatimo paricchedo

  1. Atthapaññattikathā

1084.

Tattha ca pubbāpariya-pavattakkhandhasammatā;

Viññattindriyavipphāra-visesopanibandhanā.

1085.

Devayakkhamanussādi-nānābhedā salakkhikā;

Sattapaññatti nāmāyaṃ, svāyaṃ sattoti sammato.

1086.

Vaṭṭattayamupādāya,

Khandhāyatanavuttiyā;

Kārako vedako vāyaṃ,

Sandhāvati bhave bhave.

1087.

Tasmā saṃsāramāpanno, satto nāma sa puggalo;

Ahamattāparā itthī, purisoti ca kappito.

1088.

Svāyaṃ khandhādito satto, aññoti ca na vuccati;

Khandhādivinimuttassa, sattasseva abhāvato.

1089.

Khandhā khandhānamevāyaṃ, sattoti ca na vuccati;

Khandhavohārato tassa, aññavohārasambhavā.

1090.

Iccevaṃ khandhanānatte-kattamuttopi atthato;

Tabbisesāvacarita-vohāro ca tu dissati.

我來將這段巴利文直譯成簡體中文: 1062 心與心所色,涅槃亦分別; 因此今隨應,施設亦宣說。 1063 此義施設等,名施設差別; 施設有二種,其中義施設。 1064 眾聚集形狀,和合及變化; 分別現起相,言說執著故。 1065 如是轉起約,成就義假立; 名為能施設,說名為施設。 1066 義有勝義義,施設義二種; 其中勝義義,真實相自相。 1067 施設義真實,相及自性等; 異相所執取,緣彼而假立。 1068 因此緣施設,名為義施設; 應施設名等,施設義一切。 1069 勝義如所說,心心所等法; 施設女人男,床座布等類。 1070 所說彼名等,說為能施設; 施設及彼名,施設故如是。 1071 名稱共施設,言說等分別; 四種能施設,施設等贊說。 1072 從此名名業,名稱復如是; 語表詞言說,如是而分別。 1073 名施設名等,施設作二種; 一切法施設,道路等分別。 1074 勝義施設義,二種于其中; 唯施設道路,勝義有自相。 1075 施設義施設,唯應施設故; 施設道路等,名施設道性。 1076 名亦應施設,雖是某一事; 如是名于彼,說唯為施設。 1077 應施設諸法,及彼施設等; 應欲求施設,道路施設異。 1078 如是隨所說,註釋道所說; 取此道理中,施設作二種。 1079 其中勝義等,真實相自相; 義唯施設等,名為義施設。 1080 彼等能施設,名為名施設; 如是釋義道,應知作三種。 1081 名為勝義諦,唯勝義其中; 真實自性故,彼不虛誑故。 1082 世俗諦施設,二種言說轉; 世間共許義,不虛誑性故。 1083 如是此二諦,最上人宣說; 因此知名者,言說二皆可。 以上施設差別中差別之說已竟。 第二十七品。 第二十八品 28.義施設之說 1084 其中前後等,轉起蘊等許; 表色根散發,殊勝相系屬。 1085 天夜叉人等,種種別自相; 名為有情施,彼許為有情。 1086 緣三輪轉等, 蘊處等轉起; 作者與受者, 輪迴諸有中。 1087 因此得輪迴,有情名補特; 我與他女人,男人等假立。 1088 此從蘊等法,有情非他說; 離蘊等之外,有情不存故。 1089 諸蘊唯蘊等,不說為有情; 蘊言說之外,他言說生故。 1090 如是蘊異性,義雖已解脫; 彼殊勝所行,言說法顯現。

1091.

Tenāyaṃ puggalo satto, jāyatijjiyyatīti ca;

Mīyatīti ca tassāyaṃ, saṃsāroti pavuccati.

1092.

Mato jāto ca na sveva, khandhabhedopacārato;

Nāparo sveva santānabhedābhāvopacārato.

1093.

Nānattekattamiccevaṃ, puggalassopacārato;

Ucchedasassatattaṃ vā, tasmā nopeti puggalo.

1094.

Iccāyaṃ puggalo nāma, satto saṃsārakārako;

Khandhādikamupādāya, paññattoti pavuccati.

1095.

Tasmā puggalasaṅkhātā, saṃsāropanibandhanā;

Sattapaññatti nāmāti, viññātabbā vibhāvinā.

1096.

Ajjhattikā ca kesādikoṭṭhāsā bāhiresu ca;

Bhūmipabbatapāsāṇatiṇarukkhalatādikā.

1097.

Bhūtasambhāranibbattivibhāgaparikappitā;

Tamupādāya sambhārapaññattīti pavuccati.

1098.

Bhūtasambhārasaṇṭhānavibhāgaparikappitā;

Saṇṭhānapaññatti nāma, thambhakumbhādikā matā.

1099.

Bhūtasambhārasaṅghātavisesaparikappitā;

Saṅghātapaññatti nāma, rathagehādikā matā.

1100.

Bhūtasambhāravisesapariṇāmapakappitā;

Pariṇāmapaññattīti, dadhibhattādikā matā.

1101.

Itthamajjhattabahiddhā , dhammā sambhārasambhūtā;

Santānavutti saṅketasiddhā paññatti pañcadhā.

1102.

Tathā tathā samuppannavikappābhogasammatā;

Vikappapaññatti nāma, kālākāsadisādikā.

1103.

Taṃ taṃ nimittamāgamma, tatopaṭṭhānakappitā;

Upaṭṭhānapaññattīti, paṭibhāgādikā matā.

1104.

Visesākāramattāpi, atthantarapakappitā;

Ākārapaññatti nāma, viññattilahutādikā.

1105.

Taṃ taṃ kāraṇamāgamma, tathā vohārakappitā;

Vohārapaññatti nāma, kathināpattiādikā.

1106.

Bālo yo so ca me attā,

So bhavissāmi maṃ ca tu;

Nicco dhuvo sassatoti-

Ādikā pana sabbathā.

1107.

Tabbohāranimittānaṃ, abhāvepi pavattito;

Abhinivesapaññatti, nāma titthiyakappitā.

1108.

Iccevaṃ lokasāsanatitthāyatanakappitā;

Santānamuttasaṅketasiddhā atthāpi pañcadhā.

1109.

Saṅkānavuttisantānamuttabhedavasā dvidhā;

Atthapaññatti nāmāyaṃ, dasadhā paridīpitā.

1110.

Iti vuttappakāresu, paññattatthesu paṇḍitā;

Paññattimattaṃ sandhāya, voharanti yathākathaṃ.

1111.

Tadaññe pana bālā ca, titthiyāpi akovidā;

Paññattimatidhāvitvā, gaṇhanti paramatthato.

1112.

Te tathā gahitākārā, aññāṇagahitā janā;

Micchattābhiniviṭṭhā ca, vaḍḍhanti bhavabandhanaṃ.

1113.

Duvidhesupi atthesu, tasmā paṇḍitajātiko;

Paramatthapaññattīsu, vibhāgamiti lakkhayeti.

Iti paññattivibhāge atthapaññattikathā niṭṭhitā.

Aṭṭhavīsatimo paricchedo.

Ekūnatiṃsatimo paricchedo

  1. Nāmapaññattikathā

1114.

Nāmavohārasaṅketakāraṇopanibandhanā;

Yathāvuttatthasaddānaṃ, antarā cintanā gatā.

1115.

Nāmapaññatti nāmāyaṃ, atthasaddavinissaṭā;

Taṃdvayābaddhasaṅketañeyyākāropalakkhitā.

1116.

Yā gayhati nāmaghosagocaruppannavīthiyā;

Pavattānantaruppanna-manodvārikavīthiyā.

1117.

Mañcapīṭhādisaddaṃ hi, sotaviññāṇavīthiyā;

Sutvā tameva cintetvā, manodvārikavīthiyā.

1118.

Tato saṅketanipphannaṃ, nāmaṃ cintāya gayhati;

Nāmapaññattiatthā tu, tato gayhanti sambhavā.

1119.

Saddanāmatthapaññattiparamatthavasena hi;

Catudhā tividhā vātha, cintanā tattha icchitā.

1120.

Itthamaṭṭhakathāmaggaṃ, vaṇṇentena hi dassito;

Nayo ācariyeneti, vibhāgoyaṃ pakāsito.

我來將這段巴利文直譯成簡體中文: 1091 因此此補特,生起及老等; 死亡等此彼,說名為輪迴。 1092 死生非彼等,蘊壞言說故; 非他即彼等,相續無異故。 1093 異一性如是,補特言說故; 斷常性等法,補特不得故。 1094 如是名補特,有情輪迴作; 緣蘊等諸法,說名為施設。 1095 因此補特稱,輪迴相系屬; 名為有情施,智者應了知。 1096 內外諸發等,差別諸部分; 地山巖草木,藤等諸外物。 1097 界聚生差別,分別所假立; 緣彼名為聚,施設等宣說。 1098 界聚形差別,分別所假立; 形狀施設名,柱瓶等所知。 1099 界聚和合等,殊勝所假立; 和合施設名,車屋等所知。 1100 界聚差別等,變化所假立; 變化施設名,酪飯等所知。 1101 如是內與外,諸法聚所生; 相續轉約定,成就施設五。 1102 如是等生起,分別作意許; 分別施設名,時空方等類。 1103 緣彼彼相等,從彼現假立; 現起施設名,似相等所知。 1104 唯殊勝行相,他義所假立; 行相施設名,表色輕等類。 1105 緣彼彼因等,如是言假立; 言說施設名,迦絺那罪等。 1106 愚者彼我等, 彼當有我等; 常恒及永恒, 等類一切種。 1107 彼言說相等,無有亦轉起; 執著施設名,外道所假立。 1108 如是世教外,道處所假立; 離相續約定,成義亦五種。 1109 相續轉離相,續差別力二; 此名義施設,十種善顯示。 1110 如是說相中,施設義諸智; 唯緣于施設,言說如何等。 1111 此余諸愚者,外道不善巧; 超越于施設,執取為勝義。 1112 彼如是執取,無智所執人; 邪執著等法,增長有結縛。 1113 二種義之中,因此具慧者; 勝義與施設,差別應觀察。 以上施設差別中義施設之說已竟。 第二十八品。 第二十九品 29.名施設之說 1114 名言說約定,因緣相系屬; 如說義聲等,中間思惟行。 1115 名施設名此,離義聲二法; 彼二縛約定,所知相標記。 1116 所取名音聲,境界生道中; 生已無間起,意門道等中。 1117 床座等聲故,耳識道等中; 聞已思惟彼,意門道等中。 1118 從此約定成,名思惟所取; 名施設義等,從此生所取。 1119 聲名義施設,勝義力等故; 四種三種等,思惟中所欲。 1120 如是註釋道,釋者所顯示; 諸師如是說,此差別顯明。

1121.

Natthaññā kāci viññatti, vikārasahito pana;

Saddova nāmapaññatti, iccekaccehi vaṇṇitaṃ.

1122.

Tadetaṃ nāmapaññattibhāvenekavidhampi ca;

Neruttikayādicchakavasā nāmaṃ dvidhā bhave.

1123.

Saññāsu dhāturūpāni, paccayañca tato paraṃ;

Katvā vaṇṇāgamādiñca, saddalakkhaṇasādhitaṃ.

1124.

Neruttikamudīrenti , nāmaṃ yādicchakaṃ padaṃ;

Yadicchāya katamattaṃ, byañjanatthavivajjitaṃ.

1125.

Tividhampi tadanvatthakādimañcopacārimaṃ;

Nibbacanatthasāpekkhaṃ, tatthānvatthamudīritaṃ.

1126.

Yadicchākatasaṅketaṃ, kādimañcopacārimaṃ;

Atambhūtassa tabbhāvavohāroti pavuccati.

1127.

Tathā sāmaññanāmañca, guṇanāmañca kittimaṃ;

Opapātikamiccevaṃ, nāmaṃ hoti catubbidhaṃ.

1128.

Mahājanasammatañca, anvatthañceva tādisaṃ;

Tīṇi nāmāni candādināmaṃ tatthopapātikaṃ.

1129.

Yādicchakamāvatthikaṃ, nemittakamathāparaṃ;

Liṅgikaṃ ruḷhikañceti, nāmaṃ pañcavidhaṃ bhave.

1130.

Yādicchakaṃ yathāvuḍḍhaṃ, vacchadammādikaṃ pana;

Āvatthikaṃ nemittakaṃ, sīlavāpaññavādikaṃ.

1131.

Liṅgikaṃ diṭṭhaliṅgaṃ tu, daṇḍīchattītiādikaṃ;

Ruḷhikaṃ lesamattena, ruḷhaṃ gomahiṃsādikaṃ.

1132.

Vijjamānāvijjamāna-paññattobhayamissitā;

Vibhattā nāmapaññatti, chabbidhā hoti tattha hi.

1133.

Vijjamānapaññattīti , vijjamānatthadīpitā;

Vuccati khandhāyatana-dhātupañcindriyādikā.

1134.

Avijjamānapaññatti-nāmikā paramatthato;

Avijjamānamañcādi, atthapaññattidīpitā.

1135.

Vijjamānena avijja-mānapaññattināmikā;

Tevijjo chaḷabhiñño ca, sīlavā paññavāpi ca.

1136.

Avijjamānena vijja-mānapaññattināmikā;

Itthirūpaṃ itthisaddo, itthicittantiādikā.

1137.

Vijjamānena tu vijja-mānapaññattināmikā;

Cakkhuviññāṇaṃ ca cakkhu-samphasso cevamādikā.

1138.

Avijjamānenāvijja-mānapaññattināmikā;

Khattiyaputto brāhmaṇa-putto iccevamādikā.

1139.

Iti vuttānusārena, nāmapaññattiyā budho;

Sarūpaṃ visayañceva, vibhāgañca vibhāvaye.

1140.

Iccevaṃ paramatthā ca, yathāvuttā catubbidhā;

Paññatti duvidhā ceti, ñeyyatthā chabbidhā matāti.

Iti paññattivibhāge nāmapaññattikathā niṭṭhitā.

Ekūnatiṃsatimo paricchedo.

Niṭṭhito ca sabbathāpi paññattivibhāgo.

Nigamanakathā

1141.

Seṭṭhe kañcivare raṭṭhe, kāverinagare vare;

Kule sañjātabhūtena, bahussutena ñāṇinā.

1142.

Anuruddhena therena, aniruddhayasassinā;

Tambaraṭṭhe vasantena, nagare tañjanāmake.

1143.

Tattha saṅghavisiṭṭhena, yācitena anākulaṃ;

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.

1144.

Paramatthaṃ pakāsentaṃ, paramatthavinicchayaṃ;

Pakaraṇaṃ kataṃ tena, paramatthatthavedināti.

Iti anuruddhācariyena racito

Paramatthavinicchayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Saccasaṅkhepo

Ganthārambhakathā

1.

Namassitvā tilokaggaṃ, ñeyyasāgarapāraguṃ;

Bhavābhāvakaraṃ dhammaṃ, gaṇañca guṇasāgaraṃ.

2.

Nissāya pubbācariyamataṃ atthāvirodhinaṃ;

Vakkhāmi saccasaṅkhepaṃ, hitaṃ kārakayoginaṃ.

  1. Paṭhamo paricchedo

Rūpasaṅkhepo

3.

Saccāni paramatthañca, sammutiñcāti dve tahiṃ;

Thaddhabhāvādinā ñeyyaṃ, saccaṃ taṃ paramatthakaṃ.

我來將這段巴利文直譯成簡體中文: 1121 無有他表示,具變異然而; 聲即名施設,一些如是釋。 1122 此彼名施設,性雖為一種; 依語言等欲,名有二種等。 1123 名稱諸界形,詞根及此後; 作音增等法,聲相法成就。 1124 宣說語言等,名如意語句; 隨欲所作等,離詞義等法。 1125 三種隨義等,首及假名等; 詞義所期待,其中隨義說。 1126 隨欲作約定,首及假名等; 非彼性彼性,言說等宣說。 1127 如是共通名,功德名稱譽; 化生等如是,名有四種等。 1128 眾人共許等,隨義及如是; 三種名月等,名彼中化生。 1129 隨欲及隨位,相應及余法; 屬性及慣用,名有五種等。 1130 隨欲如長老,犢兒調等法; 隨位相應等,具戒具慧等。 1131 屬性見相等,持杖持傘等; 慣用似義等,牛水牛等轉。 1132 存在不存在,施設俱雜等; 分別名施設,六種于其中。 1133 存在施設名,顯示存在義; 說蘊處界等,五根等諸法。 1134 不存在施設,名稱勝義故; 不存在床等,義施設顯示。 1135 以存在不存,在施設名稱; 三明六通等,具戒具慧等。 1136 以不存在存,在施設名稱; 女色及女聲,女心等諸類。 1137 由存在存在,施設名稱等; 眼識與眼觸,如是等諸法。 1138 不存在不存,在施設名稱; 剎帝利子等,婆羅門子等。 1139 如是隨所說,名施設智者; 自性及境界,差別應了知。 1140 如是勝義等,如說有四種; 施設有二種,所知義六種。 以上施設差別中名施設之說已竟。 第二十九品。 一切施設差別已竟。 結語之說 1141 勝妙貴族國,迦維羅城中; 族中所生起,多聞具智慧。 1142 阿奴嚷陀長,不減具名聲; 銅葉國安住,檀阇那城中。 1143 彼中僧勝上,所請無混亂; 大寺住者等,誦持道依止。 1144 顯示勝義等,勝義抉擇論; 論典彼所作,勝義義了知。 以上阿奴嚷陀阿阇黎所造 勝義抉擇論竟。 禮敬彼世尊阿羅漢正等正覺 諦要略 著作緣起之說 1 禮敬三界最上尊,所知海中到彼岸; 能令有無生滅法,功德海中眾僧伽。 2 依止前諸師意趣,無違義理等諸法; 我當說此諦要略,利益修行瑜伽者。 第一品 色要略 3 諦有勝義等,世俗等二種; 堅硬性等智,彼諦為勝義。;

4.

Sannivesavisesādiñeyyaṃ sammuti taṃ dvayaṃ;

Bhāvasaṅketasiddhīnaṃ, tathattā saccamīritaṃ.

5.

Paramattho sanibbānapañcakkhandhettha rāsito;

Khandhattho ca samāsetvā, vuttotītādibhedanaṃ.

6.

Vedanādīsupekasmiṃ, khandhasaddo tu ruḷhiyā;

Samuddādekadese tu, samuddādiravo yathā.

7.

Tattha sītādiruppattā, rūpaṃ bhvāpānalānilaṃ;

Bhūtaṃ kathinadavatāpacanīraṇabhāvakaṃ.

8.

Cakkhu sotañca ghānañca, jivhā kāyo pabhā ravo;

Gandho rasojā itthī ca, pumā vatthu ca jīvitaṃ.

9.

Khaṃ jāti jaratā bhaṅgo, rūpassa lahutā tathā;

Mudukammaññatā kāyavacīviññatti bhūtikaṃ.

10.

Cakkhādī daṭṭhukāmādihetukammajabhūtikā;

Pasādā rūpasaddādī, cakkhuñāṇādigocarā.

11.

Ojā hi yāpanā itthipumaliṅgādihetukaṃ;

Bhāvadvayaṃ tu kāyaṃva, byāpi no sahavuttikaṃ.

12.

Nissayaṃ vatthu dhātūnaṃ, dvinnaṃ kammajapālanaṃ;

Jīvitaṃ uppalādīnaṃ, udakaṃva ṭhitikkhaṇe.

13.

Khaṃ rūpānaṃ paricchedo, jātiādittayaṃ pana;

Rūpanibbatti pāko ca, bhedo ceva yathākkamaṃ.

14.

Lahutādittayaṃ taṃ hi, rūpānaṃ kamato siyā;

Adandhathaddhatā cāpi, kāyakammānukūlatā.

15.

Abhikkamādijanakacittajassānilassa hi;

Vikāro kāyaviññatti, rūpatthambhādikāraṇaṃ.

16.

Vacībhedakacittena, bhūtabhūmivikāratā;

Vacīviññattupādinnaghaṭṭanasseva kāraṇaṃ.

17.

Rūpamabyākataṃ sabbaṃ, vippayuttamahetukaṃ;

Anālambaṃ parittādi, iti ekavidhaṃ naye.

18.

Ajjhattikāni cakkhādī, pañceteva pasādakā;

Vatthunā vatthu tāneva, dvārā viññattibhī saha.

19.

Sesaṃ bāvīsati cekavīsa vīsati bāhiraṃ;

Appasādamavatthuṃ ca, advārañca yathākkamaṃ.

20.

Pasādā pañca bhāvāyu, indriyanindriyetaraṃ;

Vināpaṃ ādito yāva, rasā thūlaṃ na cetaraṃ.

21.

Aṭṭhakaṃ avinibbhogaṃ, vaṇṇagandharasojakaṃ;

Bhūtaṃ taṃ tu vinibbhogamitaranti viniddise.

22.

Aṭṭhārasādito rūpā, nipphannaṃ tu na cetaraṃ;

Phoṭṭhabbamāpavajjaṃ tu, bhūtaṃ kāme na cetaraṃ.

23.

Sekkhasappaṭighāsekkhapaṭighaṃ dvayavajjitaṃ;

Vaṇṇaṃ taditaraṃ thūlaṃ, sukhumañceti taṃ tidhā.

24.

Kammajākammajaṃnevakammākammajato tidhā;

Cittojautujādīnaṃ, vasenāpi tidhā tathā.

25.

Diṭṭhaṃ sutaṃ mutañcāpi, viññātaṃ vata cetasā;

Ekamekañca pañcāpi, vīsati ca kamā siyuṃ.

26.

Hadayaṃ vatthu viññatti, dvāraṃ cakkhādipañcakaṃ;

Vatthu dvārañca sesāni, vatthu dvārañca no siyā.

27.

Nipphannaṃ rūparūpaṃ khaṃ, paricchedotha lakkhaṇaṃ;

Jātiādittayaṃ rūpaṃ, vikāro lahutādikaṃ.

28.

Yathā saṅkhatadhammānaṃ, lakkhaṇaṃ saṅkhataṃ tathā;

Paricchedādikaṃ rūpaṃ, tajjātimanatikkamā.

29.

Kammacittānalāhārapaccayānaṃ vasenidha;

Ñeyyā pavatti rūpassa, piṇḍānañca vasā kathaṃ.

30.

Kammajaṃ sendriyaṃ vatthu, viññatti cittajā ravo;

Cittaggijo lahutādittayaṃ cittānalannajaṃ.

31.

Aṭṭhakaṃ jāti cākāso, catujā jaratā khayaṃ;

Kutoci neva jātaṃ tappākabhedaṃ hi taṃ dvayaṃ.

32.

Jātiyāpi na jātattaṃ, kutociṭṭhakathānayā;

Lakkhaṇābhāvato tassā, sati tasmiṃ na niṭṭhiti.

33.

Kammacittānalannehi, piṇḍā nava ca satta ca;

Cattāro dve ca viññeyyā, sajīve dve ajīvake.

34.

Aṭṭhakaṃ jīvitenāyunavakaṃ bhāvavatthunā;

Cakkhādī pañca dasakā, kalāpā nava kammajā.

我來將這段巴利文直譯成簡體中文: 4 差別形狀等,知為世俗諦; 有性約定成,如實諦宣說。 5 勝義涅槃及,五蘊此積集; 蘊義及略說,說過去等別。 6 受等諸法中,蘊名依慣用; 如海一分中,海等聲轉起。 7 其中冷等生,色界及風等; 界作堅流熱,動水等性故。 8 眼耳及鼻等,舌身光與聲; 香味養女性,男性依及命。 9 空生老壞滅,色輕性如是; 柔軟適業等,身語表界生。 10 眼等欲見等,因業生界等; 凈色聲等境,眼智等所行。 11 食素能養命,女男相等因; 二性如身等,遍滿非俱生。 12 所依界所依,二業生護持; 如蓮等命根,水等住剎那。 13 空為色限界,生等三法等; 色生及成熟,破壞隨次第。 14 輕等三種法,彼色隨次第; 不遲不堅性,身業隨順性。 15 前進等生起,心生風等法; 變異身表示,色堅等因緣。 16 語言破壞心,界地變異性; 語表所執取,擊觸等因緣。 17 色無記一切,離相應無因; 無所緣有限,如是一種道。 18 內處眼等五,唯凈色等法; 依處即彼等,門與表示俱。 19 餘二十二等,二十一二十,外處非凈色; 非依處非門,如是隨次第。 20 凈色五性命,根及非根等; 除水至味等,粗非余等法。 21 八種不離散,色香味養分; 界彼可分離,余等當分別。 22 十八初色等,生起非余法; 觸除水其他,界欲非余等。 23 有學有對無,學對除二法; 色及余粗細,如是彼三種。 24 業生非業生,非業非非業; 心熱食等力,如是亦三種。 25 見聞及所覺,識知意等法; 一一及五種,二十隨次第。 26 心所依表示,門眼等五種; 依處門余法,依處門非有。 27 生起色色空,限界及相等; 生等三種色,變化輕等法。 28 如諸有為法,有為法之相; 限界等諸色,不離彼生性。 29 業心火食等,諸緣力故此; 應知色轉起,積聚力如何。 30 業生根依處,表示心生聲; 心火生輕等,三法心火食。 31 八種生與空,四生老壞滅; 何處亦不生,熟壞彼二法。 32 生亦非生性,何處註釋道; 相缺故於彼,有此無止息。 33 業心火食等,積聚九及七; 四種二應知,有命無命等。 34 八法命根命,九法性依處; 眼等五十法,積聚九業生。

35.

Suddhaṭṭhaviññattiyuttanavakopi ca dasako;

Suddhasaddena navako, lahutādidasekako.

36.

Viññattilahutādīhi, puna dvādasa terasa;

Cittajā iti viññeyyā, kalāpā satta vā cha vā.

37.

Suddhaṭṭhaṃ saddanavakaṃ, lahutādidasekakaṃ;

Saddenalahutādīhi, caturotujakaṇṇikā.

38.

Suddhaṭṭhalahutādīhi, annajā dvetime nava;

Satta cattāri dve ceti, kalāpā vīsatī dvibhi.

39.

Tayaṭṭhakā ca cattāro, navakā dasakā nava;

Tayo dveko ca ekena, dasa dvīhi ca tīhi ca.

40.

Catunnampi ca dhātūnaṃ, adhikaṃsavasenidha;

Rūpabhedotha viññeyyo, kammacittānalannajo.

41.

Kesādimatthaluṅgantā, pathavaṃsāti vīsati;

Pittādimuttakantā te, jalaṃsā dvādasīritā.

42.

Yena santappanaṃ yena, jīraṇaṃ dahanaṃ tathā;

Yenasitādipākoti, caturaṃsānalādhikā.

43.

Uddhādhogamakucchiṭṭhā, koṭṭhāseyyaṅgasāri ca;

Assāsoti ca viññeyyā, chaḷaṃsā vāyunissitā.

44.

Pubbamuttakarīsañcudariyaṃ caturotujā;

Kammā pācaggi cittamhā-ssāsoti chapi ekajā.

45.

Sedasiṅghānikassu ca, kheḷo cittotusambhavā;

Dvijā dvattiṃsa koṭṭhāsā, sesā eva catubbhavā.

46.

Ekajesvādicatūsu, utujā caturaṭṭhakā;

Jīvītanavako pācessāse cittabhavaṭṭhako.

47.

Dvijesu manatejehi, dve dve honti panaṭṭhakā;

Sesatejānilaṃsesu, ekekamhi tayo tayo.

48.

Aṭṭhakojamanaggīhi, honti aṭṭhasu kammato;

Aṭṭhāyunavakā evaṃ, ime aṭṭha catubbhavā.

49.

Catuvīsesu sesesu, catujesuṭṭhakā tayo;

Ekekamhi ca viññeyyā, piṇḍā cittānalannajā.

50.

Kammajā kāyabhāvavhā, dasakāpi siyuṃ tahiṃ;

Catuvīsesu aṃsesu, ekekamhi duve duve.

51.

Pañcāpi cakkhusotādī, padesadasakā puna;

Navakā saddasaṅkhātā, dveticcevaṃ kalāpato.

52.

Tepaññāsa dasekañca, navuttarasatāni ca;

Dasakā navakā ceva, aṭṭhakā ca siyuṃ kamā.

53.

Sekapañcasataṃ kāye, sahassaṃ taṃ pavattati;

Paripuṇṇindriye rūpaṃ, nipphannaṃ dhātubhedato.

54.

Cittuppāde siyuṃ rūpa-hetū kammādayo pana;

Ṭhiti na pāṭhe cittassa, na bhaṅge rūpasambhavo.

55.

『『Aññathattaṃ ṭhitassā』』ti, vuttattāva ṭhitikkhaṇaṃ;

Atthīti ce pabandhena, ṭhiti tattha pavuccati.

56.

Atha vā tikkhaṇe kammaṃ, cittamattudayakkhaṇe;

Utuojāttano ṭhāne, rūpahetū bhavanti hi.

57.

Seyyassādikkhaṇe kāya-

Bhāvavatthuvasā tayo;

Dasakā hontibhāvissa,

Vinā bhāvaṃ duve siyuṃ.

58.

Tato parañca kammaggicittajā te ca piṇḍikā;

Aṭṭhakā ca duve pubbe, vuttavuttakkhaṇe vade.

59.

Kālenāhārajaṃ hoti, cakkhādidasakāni ca;

Catupaccayato rūpaṃ, sampiṇḍevaṃ pavattati.

60.

Taṃ sattarasacittāyu, vinā viññattilakkhaṇaṃ;

Santatāmaraṇā rūpaṃ, jarādiphalamāvahaṃ.

61.

Bhaṅgā sattarasuppāde, jāyate kammajaṃ na taṃ;

Taduddhaṃ jāyate tasmā, takkhayā maraṇaṃ bhave.

62.

Āyukammubhayesaṃ vā, khayena maraṇaṃ bhave;

Upakkamena vā kesañcupacchedakakammunā.

63.

Opapātikabhāvissa, dasakā satta kammajā;

Kāme ādo bhavantaggijāhi pubbeva bhūyate.

64.

Ādikappanarānañca, apāye andhakassa ca;

Badhirassāpi ādo cha, pubbevetarajā siyuṃ.

65.

Tatthevandhabadhirassa, pañca honti abhāvino;

Yuttiyā idha viññeyyā, pañca vā caturopi vā.

我來將這段巴利文直譯成簡體中文: 35 純八表相應,九法及十法; 純聲九法等,輕等十一法。 36 表示輕等法,復十二十三; 心生應當知,積聚七或六。 37 純八聲九等,輕等十一法; 聲輕等諸法,火生四種相。 38 純八輕等法,食生此二九; 七四二等法,積聚二十二。 39 三八及四法,九法十法九; 三二一一法,十二及三法。 40 四界等此中,增上力差別; 色別應當知,業心火食生。 41 發等髓終等,地分二十種; 膽等尿終等,水分十二說。 42 由彼生溫暖,由彼老燒等; 由彼冷等熟,四分火增上。 43 上下腹住等,分位肢行等; 出入息應知,六分依風等。 44 膿尿糞及胃,四種火所生; 業熟火心入,息等六一生。 45 汗涕淚及唾,心火二所生; 二生三十二,分位餘四生。 46 一生初四中,火生四八法; 命九熟入息,心生八法等。 47 二生意火中,二二有八法; 餘火風分中,一一有三法。 48 八食意火等,八中業所生; 八命九如是,此八四所生。 49 二十四餘中,四生八三法; 一一應當知,積聚心火食。 50 業生身性名,十法亦彼中; 二十四分中,一一有二二。 51 五種眼耳等,處十法複次; 九法名為聲,二三如是聚。 52 五十三十一,九百一十等; 十法九法及,八法隨次第。 53 一百五十節,身中轉千法; 根圓滿色等,生起界差別。 54 心生起色等,因業等然而; 住非經心等,壞中色不生。 55 住者異相等,說故住剎那; 若有相續故,彼中說為住。 56 或者三剎那,業心生剎那; 火食自住處,色因而得生。 57 初剎那身性, 依處力三法; 十法有性者, 無性二應有。 58 從此後業火,心生彼積聚; 八法及二法,前說剎那說。 59 時中食所生,眼等十法等; 四緣所生色,積聚如是轉。 60 彼十七心命,除表示相等; 相續至死色,老等果所生。 61 壞從十七生,業生彼不生; 從彼上得生,彼盡故死有。 62 命業二俱等,盡故有死亡; 或由加行等,斷絕業等故。 63 化生有性者,七十業所生; 欲界初火生,前已得增長。 64 初劫人等及,惡趣盲等者; 聾者初六法,前已餘所生。 65 彼中盲聾者,五法不得生; 依理此應知,或五或四法。

66.

Cakkhādittayahīnassa, caturova bhavantiti;

Vuttaṃ upaparikkhitvā, gahetabbaṃ vijānatā.

67.

Rūpe jīvitachakkañca, cakkhādisattakattayaṃ;

Pañca cha utucittehi, pañca chāsaññinaṃ bhave.

68.

Pañcadhātvādiniyamā, pāṭhe gandharasojanaṃ;

Nuppatti tattha bhūtānaṃ, aphoṭṭhabbapavattinaṃ.

69.

Thaddhuṇhīraṇabhāvova, natthi dhātvādikiccato;

Aññaṃ gandhādīnaṃ tesaṃ, takkiccenopaladdhito.

70.

Rūpe sappaṭighattādi, tattha ruppanatā viya;

Ghaṭṭanañca ravuppādassaññatthasseva hetutā.

71.

Icchitabbamimekantamevaṃ pāṭhāvirodhato;

Atha vā tehi viññeyyaṃ, dasakaṃ navakaṭṭhakaṃ.

72.

Sabbaṃ kāmabhave rūpaṃ, rūpe ekūnavīsati;

Asaññīnaṃ dasa gandharasojāhi ca brahmunaṃ.

Iti saccasaṅkhepe rūpasaṅkhepo nāma

Paṭhamo paricchedo.

  1. Dutiyo paricchedo

Khandhattayasaṅkhepo

73.

Vedanānubhavo tedhā, sukhadukkhamupekkhayā;

Iṭṭhāniṭṭhānubhavanamajjhānubhavalakkhaṇā.

74.

Kāyikaṃ mānasaṃ dukkhaṃ, sukhopekkhā ca vedanā;

Ekaṃ mānasameveti, pañcadhindriyabhedato.

75.

Yathā tathā vā saññāṇaṃ, saññā satinibandhanaṃ;

Chadhā chadvārasambhūtaphassajānaṃ vasena sā.

76.

Saṅkhārā cetanā phasso,

Manakkārāyu saṇṭhiti;

Takko cāro ca vāyāmo,

Pīti chandodhimokkhako.

77.

Saddhā sati hirottappaṃ, cāgo mettā mati puna;

Majjhattatā ca passaddhī, kāyacittavasā duve.

78.

Lahutā mudukammaññapāguññamujutā tathā;

Dayā mudā micchāvācā, kammantājīvasaṃvaro.

79.

Lobho doso ca moho ca, diṭṭhi uddhaccameva ca;

Ahirīkaṃ anottappaṃ, vicikicchitameva ca.

80.

Māno issā ca maccheraṃ, kukkuccaṃ thinamiddhakaṃ;

Iti eteva paññāsa, saṅkhārakkhandhasaññitā.

81.

Byāpāro cetanā phasso, phusanaṃ saraṇaṃ tahiṃ;

Manakkāro pālanāyu, samādhi avisāratā.

82.

Āropanānumajjaṭṭhā, takkacārā panīhanā;

Vīriyaṃ pīnanā pīti, chando tu kattukāmatā.

83.

Adhimokkho nicchayo saddhā,

Pasādo saraṇaṃ sati;

Hirī pāpajigucchā hi,

Ottappaṃ tassa bhīrutā.

84.

Alaggo ca acaṇḍikkaṃ, cāgo mettā mati pana;

Yāthāvabodho majjhattaṃ, samavāhitalakkhaṇaṃ.

85.

Cha yugāni kāyacittadaragāravathaddhatā-

Akammaññattagelaññakuṭilānaṃ vinodanā.

86.

Tānuddhatādithinādidiṭṭhādīnaṃ yathākkamaṃ;

Sesakādiasaddhādimāyādīnaṃ vipakkhino.

87.

Dukkhāpanayanakāmā, dayā modā pamodanā;

Vacīduccaritādīnaṃ, virāmo viratittayaṃ.

88.

Lobho doso ca moho ca,

Gedhacaṇḍamanandhanā;

Kamena diṭṭhi duggāho,

Uddhaccaṃ bhantataṃ mataṃ.

89.

Ahirīkamalajjattaṃ, anottappamatāsatā;

Saṃsayo vicikicchā hi, māno unnatilakkhaṇo.

90.

Parassakasampattīnaṃ ,

Usūyā ca nigūhanā;

Issāmaccherakā tāpo,

Katākatassa socanā.

91.

Thinaṃ cittassa saṅkoco, akammaññattatā pana;

Middhamiccevametesaṃ, lakkhaṇañca naye budho.

92.

Vedanādisamādhantā, satta sabbagasaññitā;

Takkādiadhimokkhantā, cha pakiṇṇakanāmakā.

93.

Saddhādayo viramantā, araṇā pañcavīsati;

Lobhādimiddhakantāni, saraṇāni catuddasa.

94.

Issāmaccherakukkuccadosā kāme dayā mudā;

Kāme rūpe ca sesā cha-cattālīsa tidhātujā.

95.

Chandanicchayamajjhattamanakkārā sauddhavā;

Dayādī pañca mānādī, cha yevāpana soḷasa.

我來將這段巴利文直譯成簡體中文: 66 眼等三缺失,唯有四法等; 如是說觀察,具智者應取。 67 色中命六法,眼等七三種; 五六由火心,五六無想有。 68 五界等決定,經中香味食; 彼中界不生,無觸所轉起。 69 堅熱動性等,無別界等用; 餘香等彼等,彼用所獲得。 70 色中有對性,彼中壞滅等; 擊發及聲生,余義即因性。 71 應欲求此等,如是不違經; 或者由彼等,應知十九八。 72 一切欲界色,色界十九種; 無想十香味,食等及梵天。 以上諦要略中色要略名為 第一品。 第二品 三蘊要略 73 受用三種等,樂苦及舍等; 可意不可意,中受用為相。 74 身及意二苦,樂舍等諸受; 一唯意等法,五根等差別。 75 如是等想知,想念繫縛等; 六種六門生,觸生等力故。 76 諸行思及觸, 作意命安住; 尋伺及精進, 喜欲勝解等。 77 信念慚愧舍,慈悲智慧復; 舍性及輕安,身心力二種。 78 輕軟適業巧,正直性如是; 悲喜離妄語,業命及防護。 79 貪瞋及愚癡,見解掉舉等; 無慚及無愧,疑惑性等法。 80 慢嫉及慳吝,惡作及昏眠; 如是此五十,名為諸行蘊。 81 行相思及觸,觸知憶念中; 作意護命等,定不散亂性。 82 增上觀察住,尋伺與勵進; 精進喜悅喜,欲為作欲性。 83 勝解決定信, 凈信與憶念; 慚為惡厭恥, 愧為彼怖畏。 84 無著無暴性,舍慈及智慧; 如實知舍性,平等轉為相。 85 六對身心等,剛強及柔軟; 不適業及病,曲性等遠離。 86 彼掉舉等昏,見等隨次第; 余初無信等,誑等之對治。 87 欲除諸苦惱,悲喜生歡喜; 語惡行等等,遠離三種性。 88 貪瞋及愚癡, 貪暴無歡喜; 依次見執取, 掉舉動搖知。 89 無慚為無恥,無愧為不怖; 疑惑猶豫性,慢高舉為相。 90 他人之成就, 妒忌與隱藏; 嫉慳等憂惱, 追悔所作等。 91 昏沉心退縮,不適業性等; 睡眠如是等,智者知其相。 92 受等至定終,七遍行等名; 尋等勝解終,六雜等名稱。 93 信等至離終,無諍二十五; 貪等至眠終,有諍十四種。 94 嫉慳惡作瞋,欲界悲喜等; 欲色餘三界,生四十六法。 95 欲決定舍等,作意有上流; 悲等五慢等,六即十六法。

96.

Chandādī pañca niyatā, tatthekādasa netarā;

Ahirīkamanottappaṃ, lokanāsanakaṃ dvayaṃ.

97.

Ete dve mohuddhaccāti, cattāro pāpasabbagā;

Lokapāladukaṃ vuttaṃ, hiriottappanāmakaṃ.

98.

Ārammaṇūpanijjhānā, jhānaṅgā takkacārakā;

Pīti ekaggatā ceti, satta vittittayena ve.

99.

Saddhā sati matekagga-dhiti lokavināsakā;

Pālakā nava cetāni, balāni avikampato.

100.

Ettha saddhādipañcāyu, katvātra catudhā matiṃ;

Vedanāhi dvisattete, indriyānādhipaccato.

101.

Manarūpindriyehete , sabbe indriyanāmakā;

Bāvīsati bhavantāyudvayaṃ katvekasaṅgahaṃ.

102.

Diṭṭhīhekaggatātakkasatīviratiyo pathā;

Aṭṭha niyyānato ādicaturo bhitvāna dvādasa.

103.

Phasso ca cetanā ceva,

Dvevetthāhāraṇattato;

Āhārā manavojāhi,

Bhavanti caturothavā.

104.

Hetu mūlaṭṭhato pāpe,

Lobhādittayamīritaṃ;

Kusalābyākate cāpi,

Alobhādittayaṃ tathā.

105.

Diṭṭhilobhadusā kammapathāpāyassa maggato;

Tabbipakkhā sugatiyā, tayoti cha pathīritā.

106.

Passaddhādiyugāni cha, vaggattā yugaḷāni tu;

Upakārā sati dhī ca, bahūpakārabhāvato.

107.

Oghāharaṇato yogā,

Yojanenābhavaggato;

Savanenāsavā diṭṭhi-

Mohejettha dudhā lubho.

108.

Daḷhaggāhena diṭṭhejā, upādānaṃ tidhā tahiṃ;

Diṭṭhi dosena te ganthā, ganthato diṭṭhiha dvidhā.

109.

Pañcāvaraṇato kāma-kaṅkhādosuddhavaṃ tapo;

Thinamiddhañca mohena, cha vā nīvaraṇānitha.

110.

Katvā tāpuddhavaṃ ekaṃ, thinamiddhañca vuccati;

Kiccassāhārato ceva, vipakkhassa ca lesato.

111.

Diṭṭhejuddhavadosandha-

Kaṅkhāthinuṇṇatī dasa;

Lokanāsayugenete,

Kilesā cittaklesato.

112.

Lobhadosamūhamāna-diṭṭhikaṅkhissamaccharā;

Saṃyojanāni diṭṭhejā, bhitvā bandhanato dudhā.

113.

Tāni mohuddhavaṃmānakaṅkhādosejadiṭṭhiyo;

Dudhādiṭṭhi tidhā lobhaṃ, bhitvā sutte dasīritā.

114.

Diṭṭhilobhamūhamānadosakaṅkhā tahiṃ dudhā;

Katvā lobhamime sattānusayā samudīritā.

115.

Diṭṭhi eva parāmāso, ñeyyo evaṃ samāsato;

Attho saṅkhārakkhandhassa, vutto vuttānusārato.

Iti saccasaṅkhepe khandhattayasaṅkhepo nāma

Dutiyo paricchedo.

  1. Tatiyo paricchedo

Cittapavattiparidīpano

116.

Cittaṃ visayaggāhaṃ taṃ, pākāpākadato dudhā;

Kusalākusalaṃ pubbaṃ, paramabyākataṃ mataṃ.

117.

Kusalaṃ tattha kāmādibhūmito catudhā siyā;

Aṭṭha pañca cattāri ca, cattāri kamato kathaṃ.

118.

Somanassamatiyuttamasaṅkhāramanamekaṃ;

Sasaṅkhāramanañcekaṃ, tathā hīnamatidvayaṃ.

119.

Tathopekkhāmatiyuttaṃ, matihīnanti aṭṭhadhā;

Kāmāvacarapuññettha, bhijjate vedanādito.

120.

Dānaṃ sīlañca bhāvanā, pattidānānumodanā;

Veyyāvaccāpacāyañca, desanā suti diṭṭhiju.

121.

Etesvekamayaṃ hutvā, vatthuṃ nissāya vā na vā;

Dvārahīnādiyonīnaṃ, gatiyādippabhedavā.

122.

Tikālikaparittādigocaresvekamādiya;

Udeti kālamuttaṃ vā, matihīnaṃ vināmalaṃ.

123.

Chagocaresu rūpādipañcakaṃ pañca gocarā;

Sesaṃ rūpamarūpañca, paññatti chaṭṭhagocaro.

124.

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.

125.

Tesuyeva nihīnaṃ tu, datvā sandhiṃ duhetukaṃ;

Deti dvādasa pāke ca, pavatte dhīyutaṃ vinā.

我來將這段巴利文直譯成簡體中文: 96 欲等五決定,彼中十一非; 無慚及無愧,毀世間二法。 97 此二癡掉舉,四遍行不善; 世間護二說,名為慚愧等。 98 所緣近等至,禪支尋伺等; 喜一境性等,七種三喜等。 99 信念慧一境,精進世滅壞; 守護九此等,力不動搖故。 100 此中信等五,命作四種慧; 受等二七法,根增上力故。 101 意色根等此,一切名為根; 二十二命二,作一聚集等。 102 見一境尋念,離八出離道; 初四破分別,十二種等法。 103 觸法及思等, 二唯資養故; 食意及食素, 四種或等法。 104 因為根本義,不善三貪等; 善無記亦然,無貪等三法。 105 見貪瞋業道,惡趣之道故; 彼對治善趣,三說六道等。 106 輕安等六對,類故為雙等; 助益念慧等,多助益性故。 107 暴流水運故,軛系至有頂; 漏由聞見癡,此中二種貪。 108 堅執故見生,取三種彼中; 見瞋故彼縛,縛故見二種。 109 五蓋故欲等,疑瞋掉舉惱; 昏沉及由癡,六種蓋此中。 110 作惱掉舉一,昏眠等說故; 作用障礙及,對治少分故。 111 見生掉舉瞋, 癡疑昏慢十; 世間壞二此, 煩惱心惱故。 112 貪瞋癡慢見,疑嫉及慳吝; 結縛見所生,破分二種縛。 113 彼癡掉慢疑,瞋生見二種; 二種見三貪,破經說十種。 114 見貪癡慢瞋,疑彼中二種; 作貪此七種,隨眠等宣說。 115 見即為執取,應知如是略; 行蘊義宣說,隨說而顯示。 以上諦要略中三蘊要略名為 第二品。 第三品 心轉起顯示 116 心取所緣彼,熟不熟故二; 善不善為前,后無記所知。 117 善中欲等地,四種差別有; 八五及四種,四種次第何。 118 喜慧相應無,行一意一等; 有行意一等,如是下慧二。 119 如是舍慧合,慧下等八種; 欲界福此中,由受等差別。 120 佈施戒修習,迴向隨喜福; 服務恭敬等,說聞及見正。 121 此等一生已,依處或非依; 門缺等生處,趣等差別等。 122 三時有限等,境中取一等; 離時或離慧,無垢等生起。 123 六境中色等,五種五境界; 余色非色等,施設第六境。 124 智相應勝彼,結生三因等; 后熟諸異熟,轉起八二種。 125 彼等中下劣,結生二因等; 與十二異熟,轉起離智慧。

126.

Evaṃ dhīhīnamukkaṭṭhaṃ, sandhiyañca pavattiyaṃ;

Hīnaṃ panubhayatthāpi, hetuhīneva paccati.

127.

Kāmasugatiyaṃyeva, bhavabhogadadaṃ idaṃ;

Rūpāpāye pavatteva, paccate anurūpato.

128.

Vitakkacārapītīhi, sukhekaggayutaṃ manaṃ;

Ādi cārādipītādisukhādīhi paraṃ tayaṃ.

129.

Upekkhekaggatāyantamāruppañcevamaṅgato ;

Pañcadhā rūpapuññaṃ tu, hotārammaṇato pana.

130.

Ādissāsubhamantassu-

Pekkhā mettādayo tayo;

Ādo catunnaṃ pañcannaṃ,

Sassāsakasiṇāni tu.

131.

Nabhatammanatassuññataccittacatugocare;

Kamenātikkamāruppapuññaṃ hoti catubbidhaṃ.

132.

Amalaṃ santimārabbha, hoti taṃ maggayogato;

Catudhā pādakajjhānabhedato puna vīsati.

133.

Diṭṭhikaṅkhānudaṃ ādi, kāmadosatanūkaraṃ;

Paraṃ paraṃ taducchedī, antaṃ sesakanāsakaṃ.

134.

Evaṃ bhūmittayaṃ puññaṃ, bhāvanāmayamettha hi;

Paṭhamaṃ vatthuṃ nissāya, dutiyaṃ ubhayenapi.

135.

Tatiye ādi nissāya,

Sesā nissāya vā na vā;

Honti ādidvayaṃ tattha,

Sādheti sakabhūbhavaṃ.

136.

Sādhetānuttaraṃ santiṃ, abhiññā panidheva tu;

Jhānūdayaphalattā na, phaladānāpi sambhavā.

137.

Nāññabhūphaladaṃ kammaṃ, rūpapākassa gocaro;

Sakammagocaroyeva, na caññoyamasambhavo.

138.

Pāpaṃ kāmikamevekaṃ, hetuto taṃ dvidhā puna;

Mūlato tividhaṃ lobha-dosamohavasā siyā.

139.

Somanassakudiṭṭhīhi , yuttamekamasaṅkharaṃ;

Sasaṅkhāramanañcekaṃ, hīnadiṭṭhidvayaṃ tathā.

140.

Upekkhādiṭṭhiyuttampi, tathā diṭṭhiviyuttakaṃ;

Vedanādiṭṭhiādīhi, lobhamūlevamaṭṭhadhā.

141.

Sadukkhadosāsaṅkhāraṃ, itaraṃ dosamūlakaṃ;

Mohamūlampi sopekkhaṃ, kaṅkhuddhaccayutaṃ dvidhā.

142.

Tattha dosadvayaṃ vatthuṃ, nissāyevitare pana;

Nissāya vā na vā honti, vadhādisahitā kathaṃ.

143.

Pharussavadhabyāpādā, sadosena salobhato;

Kudiṭṭhimethunābhijjhā, sesā kammapathā dvibhi.

144.

Sandhiṃ catūsvapāyesu, deti sabbattha vuttiyaṃ;

Paccate gocaraṃ tassa, sakalaṃ amalaṃ vinā.

145.

Abyākataṃ dvidhā pāka-kriyā tatthādi bhūmito;

Catudhā kāmapākettha, puññapākādito dudhā.

146.

Puññapākā dvidhāhetu-sahetūti dviraṭṭhakā;

Ahetū pañca ñāṇāni, gahaṇaṃ tīraṇā ubho.

147.

Kāyañāṇaṃ sukhī tattha, somanassādi tīraṇaṃ;

Sopekkhāni cha sesāni, sapuññaṃva sahetukaṃ.

148.

Kevalaṃ sandhibhavaṅga-tadālambacutibbasā;

Jāyate sesametassa, pubbe vuttanayā naye.

149.

Manussavinipātīnaṃ, sandhādi antatīraṇaṃ;

Hoti aññena kammena, sahetupi ahetunaṃ.

150.

Pāpajā puññajāhetu-samā tīraṃ vinādikaṃ;

Sadukkhaṃ kāyaviññāṇaṃ, aniṭṭhārammaṇā ime.

151.

Te sātagocarā tesu, dviṭṭhānaṃ āditīraṇaṃ;

Pañcaṭṭhānāparā dve te, parittavisayākhilā.

152.

Sampaṭicchadvipañcannaṃ, pañca rūpādayo tahiṃ;

Paccuppannāva sesānaṃ, pākānaṃ cha tikālikā.

153.

Rūpārūpavipākānaṃ, sabbaso sadisaṃ vade;

Sakapuññena sandhādi-sakiccattayataṃ vinā.

154.

Samānuttarapākāpi, sakapuññena sabbaso;

Hitvā mokkhamukhaṃ taṃ hi, dvidhā magge tidhā phale.

155.

Kriyā tidhāmalābhāvā,

Bhūmito tattha kāmikā;

Dvidhā hetusahetūti,

Tidhāhetu tahiṃ kathaṃ.

156.

Āvajjahasitāvajjā , sopekkhasukhupekkhavā;

Pañcachakāmāvacarā, sakalārammaṇā ca te.

我來將這段巴利文直譯成簡體中文: 126 如是離慧勝,結生及轉起; 下劣二處等,無因而成熟。 127 欲界善趣中,能與有受用; 色無色轉起,隨順而成熟。 128 尋伺喜等法,樂一境相應; 初伺等喜等,樂等后三種。 129 舍一境終等,無色如是支; 五種色界善,由所緣然而。 130 初不凈終舍, 慈等有三種; 初四及五種, 有息與遍處。 131 虛空識空等,心四種境界; 次第超無色,善有四種等。 132 無垢寂為始,由道相應故; 四種基礎禪,差別復二十。 133 斷見疑為初,欲瞋令微薄; 後後能斷彼,終滅余煩惱。 134 如是三地善,修所成此中; 初依所依處,第二俱二種。 135 第三初依處, 余依或不依; 有初二彼中, 成就自地有。 136 成就無上寂,神通此中但; 禪生果性故,不生果亦有。 137 非他地果業,色熟所行境; 唯自業境界,非他不可能。 138 不善欲界一,因故彼二種; 根本三種由,貪瞋癡力有。 139 喜邪見相應,一無行意等; 有行意一等,下見二如是。 140 舍見相應等,如是離見等; 受見等差別,貪根如是八。 141 俱苦瞋無行,余瞋根等法; 癡根亦俱舍,疑掉舉合二。 142 其中二瞋依,處所餘然而; 依或不依有,殺害等如何。 143 惡言殺害恚,由瞋及由貪; 邪見淫貪慾,餘業道由二。 144 結生四惡趣,遍一切轉起; 成熟彼境界,一切除無垢。 145 無記二異熟,作用彼初地; 四種欲異熟,善異熟等二。 146 善異熟二種,有因無因二; 無因五了知,二種領納等。 147 身知樂彼中,喜等初領納; 具舍六餘等,如善有因等。 148 唯結生有分,所緣及死等; 生余如前說,理趣等道理。 149 人及墮處等,結生等后受; 由余業有因,無因等亦有。 150 不善生善生,無因等同受; 除初有苦身,識不可意境。 151 彼可意境彼,二處初領受; 五處餘二彼,有限境一切。 152 領受二五種,五色等彼中; 現在余異熟,六三時等法。 153 色無色異熟,一切應說同; 由自善結生,三作用除外。 154 同出世異熟,由自善一切; 除解脫門彼,二道三果中。 155 作用三無垢, 由地彼欲界; 二有因無因, 三因彼云何。 156 轉向微笑轉,具舍樂舍等; 五六慾界等,一切所緣彼。

157.

Saheturūparūpā ca, sakapaññaṃvārahato;

Vuttiyā na phale pupphaṃ, yathā chinnalatā phalaṃ.

158.

Anāsevanayāvajja-dvayaṃ puthujjanassa hi;

Na phale vattamānampi, moghapupphaṃ phalaṃ yathā.

159.

Tisatta dvicha chattiṃsa, catupañca yathākkamaṃ;

Puññaṃ pāpaṃ phalaṃ kriyā, ekūnanavutīvidhaṃ.

160.

Sandhi bhavaṅgamāvajjaṃ, dassanādikapañcakaṃ;

Gahatīraṇavoṭṭhabba-javataggocaraṃ cuti.

161.

Iti esaṃ dvisattannaṃ, kiccavuttivasādhunā;

Cittappavatti chadvāre, saṅkhepā vuccate kathaṃ.

162.

Kāme sarāginaṃ kamma-nimittādi cutikkhaṇe;

Khāyate manasoyeva, sesānaṃ kammagocaro.

163.

Upaṭṭhitaṃ tamārabbha, pañcavāraṃ javo bhave;

Tadālambaṃ tato tamhā, cuti hoti javehi vā.

164.

Avijjātaṇhāsaṅkhāra-sahajehi apāyinaṃ;

Visayādīnavacchādi-namanakkhipakehi tu.

165.

Appahīnehi sesānaṃ, chādanaṃ namanampi ca;

Khipakā pana saṅkhārā, kusalāva bhavantiha.

166.

Kiccattaye kate evaṃ, kammadīpitagocare;

Tajjaṃ vatthuṃ sahuppannaṃ, nissāya vā na vā tahiṃ.

167.

Tajjā sandhi siyā hitvā, antarattaṃ bhavantare;

Antarattaṃ vinā dūre, paṭisandhi kathaṃ bhave.

168.

Iheva kammataṇhādi-hetuto pubbacittato;

Cittaṃ dūre siyā dīpa-paṭighosādikaṃ yathā.

169.

Nāsaññā cavamānassa, nimittaṃ na cutī ca yaṃ;

Uddhaṃ sandhinimittaṃ kiṃ, paccayopi kanantaro.

170.

Pubbabhave cuti dāni, kāme jāyanasandhiyā;

Aññacittantarābhāvā, hotānantarakāraṇaṃ.

171.

Bhavantarakataṃ kammaṃ, yamokāsaṃ labhe tato;

Hoti sā sandhi teneva, upaṭṭhāpitagocare.

172.

Yasmā cittavirāgattaṃ, kātuṃ nāsakkhi sabbaso;

Tasmā sānusayasseva, punuppatti siyā bhave.

173.

Pañcadvāre siyā sandhi, vinā kammaṃ dvigocare;

Bhavasandhānato sandhi, bhavaṅgaṃ taṃ tadaṅgato.

174.

Tamevante cuti tasmiṃ, gocare cavanena tu;

Ekasantatiyā evaṃ, uppattiṭṭhitibhedakā.

175.

Athaññārammaṇāpātha-gate cittantarassa hi;

Hetusaṅkhyaṃ bhavaṅgassa, dvikkhattuṃ calanaṃ bhave.

176.

Ghaṭṭite aññavatthumhi, aññanissitakampanaṃ;

Ekābaddhena hotīti, sakkharopamayā vade.

177.

Manodhātukriyāvajjaṃ, tato hoti sakiṃ bhave;

Dassanādi sakadvāra-gocaro gahaṇaṃ tato.

178.

Santīraṇaṃ tato tamhā, voṭṭhabbañca sakiṃ tato;

Sattakkhattuṃ javo kāme, tamhā tadanurūpato.

179.

Tadālambadvikaṃ tamhā, bhavaṅgaṃtimahantari;

Javā mahante voṭṭhabbā, paritte nitare manaṃ.

180.

Voṭṭhabbassa paritte tu, dvattikkhattuṃ javo viya;

Vadanti vuttiṃ taṃ pāṭhe, anāsevanato na hi.

181.

Niyamopidha cittassa, kammādiniyamo viya;

Ñeyyo ambopamādīhi, dassetvā taṃ sudīpaye.

182.

Manodvāretarāvajjaṃ , bhavaṅgamhā siyā tato;

Javokāme vibhūte tu, kāmavhe visaye tato.

183.

Kāmīnaṃ tu tadālambaṃ, bhavaṅgaṃ tu tato siyā;

Avibhūte paritte ca, bhavaṅgaṃ javato bhave.

184.

Avibhūte vibhūte ca, paritte aparittake;

Javāyeva bhavaṅgaṃ tu, brahmānaṃ catugocare.

185.

Mahaggataṃ panārabbha, javite dosasaṃyute;

Viruddhattā bhavaṅgaṃ na, kiṃ siyā sukhasandhino.

186.

Upekkhātīraṇaṃ hoti, parittenāvajjaṃ kathaṃ.

Niyamo na vināvajjaṃ, maggato phalasambhavā.

我來將這段巴利文直譯成簡體中文: 157 有因色無色,如自智阿羅漢; 轉起非於果,如斷藤花果。 158 無習行轉向,二凡夫等法; 非果雖轉起,如空花無果。 159 三七二六卅,四五隨次第; 善惡及果等,作用八十九。 160 結生有分轉,見等五種法; 取受推確定,速行境界死。 161 如是彼二七,作用轉起力; 心轉起六門,略說如何等。 162 欲貪者業相,等臨終剎那; 顯現唯意法,餘者業境界。 163 現前彼所緣,五次速行有; 彼所緣從彼,死亡由速行。 164 無明愛行等,俱生惡趣者; 境界過患等,傾向投擲等。 165 未斷餘者等,覆蔽及傾向; 投擲諸行等,唯善此處有。 166 作用三如是,業所示境界; 彼生所依處,依或不依彼。 167 彼結生應有,除中有餘生; 無中有遠處,結生如何有。 168 此處業愛等,因由前心等; 心遠處得生,如燈聲等法。 169 無想臨死者,無相無死等; 上結生相何,緣亦何無間。 170 前有死如今,欲界生結生; 無他心間隔,成無間緣等。 171 他有所作業,得何等處所; 彼結生即由,所示境界等。 172 由於心離染,不能作一切; 故有隨眠者,再生有輪迴。 173 五門有結生,無業二境界; 有相續故結,有分彼支故。 174 彼終即死亡,彼境死去故; 一相續如是,生住壞差別。 175 復有他境界,現前心間等; 因數有分等,二次動搖有。 176 擊觸他事物,依他震動等; 一系即生起,如石喻所說。 177 意界作意轉,從彼一次有; 見等自門境,取著從彼等。 178 推度從彼起,確定一次後; 七次速行欲,從彼隨順等。 179 彼所緣二彼,有分極廣大; 速行廣確定,小境非他意。 180 確定小境中,二三次速行; 說轉起彼經,無習行非故。 181 此處心決定,如業等定等; 應知芒果喻,示彼善顯示。 182 意門他轉向,從有分生起; 速行欲明顯,欲稱境界后。 183 欲者彼所緣,有分從彼生; 不明顯小等,有分從速行。 184 不明與明顯,小及非小等; 唯速行有分,梵天四境界。 185 廣大法所緣,速行瞋相應; 相違故有分,何有樂結生。 186 舍受推度有,小境轉向何; 決定無轉向,道果生起故。

187.

Mahaggatāmalā sabbe, javā gotrabhuto siyuṃ;

Nirodhā ca phaluppatti, bhavaṅgaṃ javanādito.

188.

Sahetusāsavā pākā, tīraṇā dve cupekkhakā;

Ime sandhi bhavaṅgā ca, cuti cekūnavīsati.

189.

Dve dve āvajjanādīni, gahaṇantāni tīṇi tu;

Santīraṇāni ekaṃva, voṭṭhabbamitināmakaṃ.

190.

Aṭṭha kāmamahāpākā, tīṇi santīraṇāni ca;

Ekādasa bhavantete, tadārammaṇanāmakā.

191.

Kusalākusalaṃ sabbaṃ, kriyā cāvajjavajjitā;

Phalāni pañcapaññāsa, javanāni bhavantime.

Iti saccasaṅkhepe cittapavattiparidīpano nāma

Tatiyo paricchedo.

  1. Catuttho paricchedo

Viññāṇakkhandhapakiṇṇakanayasaṅkhepo

192.

Ekadhādinayodāni , paṭuvaḍḍhāya yoginaṃ;

Vuccate visayaggāhā, sabbamekavidhaṃ manaṃ.

193.

Ekāsīti tibhūmaṭṭhaṃ, lokiyaṃ suttarañca taṃ;

Sesaṃ lokuttaraṃ aṭṭha, anuttarañcitī dvidhā.

194.

Lokapākakriyāhetū , cekahetūti sattahi;

Tiṃsa nādhipati sādhi-pati sesātipī dvidhā.

195.

Chandacittīhavīmaṃsā-svekena matimā yutaṃ;

Vinā vīmaṃsamekena, ñāṇahīnamanaṃ yutaṃ.

196.

Parittānappamāṇāni, mahaggatamanāniti;

Tidhā chanava caṭṭha ca, tinavā ca yathākkamaṃ.

197.

Dvipañca cittaṃ viññāṇaṃ, tisso hi manodhātuyo;

Chasattati manoñāṇa-dhātūti tividhā puna.

198.

Ekārammaṇacittāni, anabhiññaṃ mahaggataṃ;

Amalaṃ pañcaviññāṇaṃ, navapañca bhavantime.

199.

Pañcālambaṃ manodhātu, sābhiññaṃ kāmadhātujaṃ;

Sesaṃ chārammaṇaṃ taṃ hi, tecattālīsa saṅkhyato.

200.

Kāmapākadusā cādi-maggo cādikriyā duve;

Rūpā sabbetirūpe na, tecattālīsa hontime.

201.

Vināva rūpenāruppa-vipākā caturo siyuṃ;

Dvecattālīsa sesāni, vattantubhayathāpi ca.

202.

Catudhāpi ahetvekadvihetukatihetuto;

Aṭṭhārasa dve bāvīsa, sattacattālisaṃ bhave.

203.

Kāme javā savoṭṭhabbā, abhiññādvayameva ca;

Rūpiriyāpathaviññattikarāme caturaṭṭhakā.

204.

Chabbīsati javā sesā, karā rūpiriyāpathe;

Dvipañcamanavajjāni, kāmarūpaphalāni ca.

205.

Ādikriyāti cekūna-vīsa rūpakarā ime;

Sesā cuddasa bhinnāvacuti sandhi na tīṇipi.

206.

Ekakiccādito pañca-vidhā tatthekakiccakā;

Dvipañcacittaṃ javanaṃ, manodhātuṭṭhasaṭṭhime.

207.

Dvikiccādīni voṭṭhabbaṃ, sukhatīraṃ mahaggate;

Pākā kāmamahāpākā, sesā tīrā yathākkamaṃ.

208.

Dassanaṃ savanaṃ diṭṭhaṃ, sutaṃ ghāyanakādikaṃ;

Tayaṃ mutaṃ manodhātuttayaṃ diṭṭhaṃ sutaṃ mutaṃ.

209.

Diṭṭhaṃ sutaṃ mutaṃ ñātaṃ, sābhiññaṃ sesakāmikaṃ;

Viññātārammaṇaṃ sesamevaṃ chabbidhamīraye.

210.

Sattadhā sattaviññāṇadhātūnaṃ tu vasā bhave;

Vuccatedāni tasseva, anantaranayakkamo.

211.

Puññesvādidvayā kāme, rūpapuññamanantakaṃ;

Tappādakuttarānantaṃ, bhavaṅgañcāditīraṇaṃ.

212.

Dutiyantadvayā tīraṃ, bhavaṅgaṃ tatiyadvayā;

Te anantāmalaṃ puññaṃ, majjhattañca mahaggataṃ.

213.

Sabbavāre sayañceti, tepaññāsa tisatta ca;

Tettiṃsa ca bhavantete, rūpesu pana puññato.

214.

Tappākā ca matiyutta-kāmapākā sayaṃ dasa;

Āruppapuññato te ca, sako pāko sayaṃ puna.

215.

Adhopākā ca antamhā, tatiyañca phalantime;

Dasekadvitipañcāhi, maggā cekaṃ sakaṃ phalaṃ.

216.

Lobhamūlekahetūhi , antakāmasubhā viya;

Satta dosadvayā kāma-bhavaṅgapekkhavā sayaṃ.

我來將這段巴利文直譯成簡體中文: 187 廣大無垢一切,速行從種姓生; 滅盡及果生,有分從速行。 188 有因有漏異熟,推度二具舍; 此結生有分,死二十減一。 189 二二轉向等,取等有三種; 推度唯一種,確定名慧等。 190 八欲界大果,三種推度等; 十一有此等,名為彼所緣。 191 善不善一切,作用除轉向; 諸果五十五,速行有最後。 以上諦要略中心轉起顯示名為 第三品。 第四品 識蘊雜集理要略 192 一等之理今,為利修行者; 說取所緣等,一切一種心。 193 八十一三地,世間有上等; 余出世間八,無上等二種。 194 世間果作因,及一因七種; 三十非增上,增上餘二種。 195 欲心慧觀等,一種具智慧; 除觀一種等,離智心相應。 196 有限無量等,廣大無心等; 三種六九八,三九隨次第。 197 二五心識等,三種意界等; 七十六意智,界等三種復。 198 一所緣心等,無通廣大等; 無垢五識等,九五有最後。 199 五緣意界等,有通欲界生; 餘六所緣彼,四十三數等。 200 欲異熟瞋等,初道初作二; 色一切無色,四十三此等。 201 離色無色界,異熟四應有; 四十二餘等,二種轉起等。 202 四種無因一,二因三因等; 十八二二十,二四十七有。 203 欲速行確定,二神通等法; 色威儀表示,作者四八等。 204 二十六餘速,作威儀路等; 二五除轉向,欲色界果等。 205 初作用十九,減色作者此; 餘十四分別,死結生不三。 206 一作用等五,種彼一作用; 二五心速行,意界八六八。 207 二作用確定,樂受廣大果; 欲果大異熟,余推度次第。 208 見聞及所見,所聞嗅等等; 三種所覺意,界三見聞覺。 209 見聞覺及知,有通余欲界; 識所緣余等,如是說六種。 210 七種七識界,力故應當有; 今說彼等法,無間次第等。 211 善中初二欲,色善無間等; 彼基出世間,有分初推度。 212 第二終二推,有分第三二; 彼無間無垢,善舍及廣大。 213 一切次自身,五十三七等; 三十三有此,色中然善等。 214 彼果及慧合,欲果自十種; 無色善彼等,自果自身復。 215 下果及終從,第三果最後; 十一二三五,道及一自果。 216 貪根一因等,終欲善如是; 七瞋二欲界,有分舍自身。

217.

Mahāpākatihetūhi, sāvajjā sabbasandhiyo;

Kāmaccutīhi sesāhi, sāvajjā kāmasandhiyo.

218.

Kāmaccuti ca voṭṭhabbaṃ, sayañca sukhatīrato;

Paṭicchā tīraṇāni dve, itarā sakatīraṇaṃ.

219.

Sakaṃ sakaṃ paṭicchaṃ tu, viññāṇehi dvipañcahi;

Rūpapākehi sāvajjā, sandhiyohetuvajjitā.

220.

Arūpapākesvādimhā, kāmapākā tihetukā;

Antāvajjampi cāruppa-pākā ca nava hontime.

221.

Dutiyādīhi teyeva, adhopākaṃ vinā vinā;

Phalā tihetukā pākā, sayañceti catuddasa.

222.

Dvipañcādikriyā hāsā, sayañcāruppavajjitā;

Ñāṇayuttabhavaṅgāti, dasa voṭṭhabbato pana.

223.

Kāme javā bhavaṅgā ca, kāmarūpe sayampi vā;

Navapañca sahetādi-kiriyadvayato pana.

224.

Sayaṃ bhavaṅgamatimā, rūpe sātakriyāpi ca;

Tappādakantimañceti, bāvīsa tatiyā pana.

225.

Te ca pākā sayañcante, phalaṃ majjhā mahaggatā;

Kriyāti vīsati honti, sesadvīhi dukehi tu.

226.

Vuttapākā sayañceti, cuddasevaṃ kriyājavā;

Tadārammaṇaṃ muñcitvā, paṭṭhānanayato naye.

227.

Atha sātakriyā sātaṃ, sesaṃ sesakriyāpi ca;

Tadālambaṃ yathāyogaṃ, vade aṭṭhakathānayā.

228.

Mahaggatā kriyā sabbā, sakapuññasamā tahiṃ;

Antā phalantimaṃ hoti, ayameva visesatā.

229.

Imassānantarā dhammā, ettakāti pakāsitā;

Imaṃ panettakehīti, vuccateyaṃ nayodhunā.

230.

Dvīhi kāmajavā tīhi, rūpārūpā catūhi tu;

Maggā chahi phalādi dve, sesā dve pana sattahi.

231.

Ekamhā dasa pañcahi, paṭicchā sukhatīraṇaṃ;

Kāme dosakriyāhīna-javehi gahato sakā.

232.

Kāme javā kriyāhīnā, tadālambā savoṭṭhabbā;

Sagahañceti tettiṃsacittehi paratīraṇā.

233.

Kāmapuññasukhītīrakaṇhavoṭṭhabbato dvayaṃ;

Mahāpākantimaṃ hoti, anāruppacutīhi ca.

234.

Sattatiṃsa panetāni, ettha hitvā dusadvayaṃ;

Etehi pañcatiṃsehi, jāyate dutiyadvayaṃ.

235.

Sukhatīrādi sattete, kriyato cāpi sambhavā;

Ñeyyā sesāni cattāri, bhavaṅgena ca labbhare.

236.

Maggavajjā savoṭṭhabbasukhitīrajavākhilā;

Cutīti navakaṭṭhāhi, tatiyadvayamādise.

237.

Etehi dosavajjehi, sattatīhitaradvayaṃ;

Rūpapākā vināruppapākāhetuduhetuke.

238.

Tehevekūnasaṭṭhīhi, hontiruppādikaṃ vinā;

Hāsāvajje jave rūpe, aṭṭhachakkehi tehi tu.

239.

Sādhopākehi teheva, dutiyādīni attanā;

Adhodhojavahīnehi, ekekūnehi jāyare.

240.

Sukhatīrabhavaṅgāni, sayañcāti tisattahi;

Antāvajjaṃ anāruppabhavaṅgehi panetaraṃ.

241.

Vuttānantarasaṅkhāto, nayo dāni anekadhā;

Puggalādippabhedāpi, pavatti tassa vuccate.

242.

Puthujjanassa jāyante, diṭṭhikaṅkhāyutāni ve;

Sekkhassevāmalā satta, anantānitarassa tu.

243.

Antāmalaṃ anāvajjakriyā cekūnavīsati;

Kusalākusalā sesā, honti sekkhaputhujjane.

244.

Itarāni panāvajjadvayaṃ pākā ca sāsavā;

Tiṇṇannampi siyuṃ evaṃ, pañcadhā sattabhedato.

245.

Kāme soḷasa ghānādittayaṃ dosamahāphalā;

Rūpārūpe sapākoti, pañcavīsati ekajā.

246.

Kāmapākā ca sesādimaggo ādikriyā duve;

Rūpe javāti bāvīsa, dvijā sesā tidhātujā.

247.

Vitthāropi ca bhūmīsu, ñeyyo kāmasubhāsubhaṃ;

Hāsavajjamahetuñca, apāye sattatiṃsime.

248.

Hitvā mahaggate pāke, asīti sesakāmisu;

Cakkhusotamanodhātu, tīraṇaṃ voṭṭhabbampi ca.

我來將這段巴利文直譯成簡體中文: 217 大果無因等,有染一切生; 欲界死余等,有染欲界生。 218 欲死及確定,自身樂推度; 領受推度二,余等自推度。 219 各自各領受,識等二五種; 色果有染等,結生離因等。 220 無色果初從,欲果三因等; 終除及無色,果等九有此。 221 第二等彼等,除下果除等; 果三因異熟,自身等四種。 222 二五初作用,微笑自除色; 智相應有分,十種從確定。 223 欲速行有分,欲色或自身; 九五有因初,作用二然而。 224 自身有分慧,色樂作用等; 彼基終等法,二十二第三。 225 彼等果自身,終果中廣大; 作用二十有,餘二雙而然。 226 說果自身等,十四如是作; 速行除所緣,發趣理應知。 227 復樂作用樂,余等余作用; 彼所緣相應,說註釋道理。 228 廣大作用一切,如自善彼中; 終從果最後,此即為差別。 229 此無間諸法,如是已顯示; 此由幾許等,今說此道理。 230 二欲速行三,色無色四等; 道六果初二,餘二然七種。 231 一十五領受,樂受推度等; 欲瞋作用劣,速行取自等。 232 欲速行離作,彼所緣確定; 具取等三十,三心后推度。 233 欲善樂推度,黑確定等二; 大果終應有,非無色死等。 234 三十七此等,此中除瞋二; 此等三十五,生起第二二。 235 樂推等七此,作用亦生起; 應知餘四種,有分亦獲得。 236 除道具確定,樂推速行等; 死等九八等,示第三二種。 237 此等除瞋等,七十餘二種; 色果除無色,果無因二因。 238 彼等五十九,有色初除等; 笑除速行色,八六等彼等。 239 具下果彼等,第二等自身; 下下速行除,一一減生起。 240 樂推有分等,自身等三七; 終除非無色,有分等余等。 241 說無間數等,理今多種等; 補特伽羅等,差別轉起說。 242 凡夫者生起,見疑相應等; 有學無垢七,無間餘者等。 243 終無垢無轉,作用十九減; 善不善余等,有學凡夫有。 244 余等然除二,異熟及有漏; 三者亦應有,如是五七別。 245 欲十六鼻等,三瞋大果等; 色無色異熟,二十五一生。 246 欲果及余初,道初作用二; 色速行二十,二生餘三界。 247 廣說于諸地,應知欲善不; 笑除無因等,惡趣三十七。 248 除廣大異熟,八十餘欲中; 眼耳意界等,推度及確定。

249.

Dosahīnajavā so so, pāko rūpe anāriye;

Pañcasaṭṭhi chasaṭṭhī tu, parittābhādīsu tīsu.

250.

Ādipañcāmalā kaṅkhādiṭṭhiyutte vinā tahiṃ;

Teyeva pañcapaññāsa, jāyare suddhabhūmisu.

251.

Ādimaggadusāhāsarūpahīnajavā sako;

Pāko voṭṭhabbanañcāti, titālīsaṃ siyuṃ nabhe.

252.

Adhodhomanavajjā te,

Pāko ceva sako sako;

Dutiyādīsu jāyante,

Dve dve ūnā tato tato.

253.

Arūpesvekamekasmiṃ , rūpesvādittikepi ca;

Tike ca tatiye ekaṃ, dve honti dutiyattike.

254.

Antimaṃ rūpapākaṃ tu, chasu vehapphalādisu;

Kāmasugatiyaṃyeva, mahāpākā pavattare.

255.

Ghāyanādittayaṃ kāme, paṭighadvayameva ca;

Sattarasesu paṭhamaṃ, amalaṃ mānavādisu.

256.

Ariyāpāyavajjesu, caturodipphalādikā;

Apāyāruppavajjesu, hāsarūpasubhakriyaṃ.

257.

Apāyuddhattayaṃ hitvā, hotākāsasubhakriyaṃ;

Tathāpāyuddhadve hitvā, viññāṇakusalakriyaṃ.

258.

Bhavaggāpāyavajjesu, ākiñcaññasubhakriyaṃ;

Diṭṭhikaṅkhāyutā suddhe, vinā sabbāsu bhūmisu.

259.

Amalāni ca tīṇante,

Bhavagge ca subhakriyā;

Mahākriyā ca hontete,

Terasevānapāyisu.

260.

Anāruppe manodhātu, dassanaṃ savatīraṇaṃ;

Kāme aniṭṭhasaṃyoge, brahmānaṃ pāpajaṃ phalaṃ.

261.

Voṭṭhabbaṃ kāmapuññañca, diṭṭhihīnaṃ sauddhavaṃ;

Cuddasetāni cittāni, jāyare tiṃsabhūmisu.

262.

Indriyāni duve antadvayavajjesvahetusu;

Tīṇi kaṅkhetarāhetupāpe cattāri terasa.

263.

Cha ñāṇahīne tabbantasāsave satta nimmale;

Cattālīse panaṭṭhevaṃ, ñeyyamindriyabhedato.

264.

Dve balāni ahetvantadvaye tīṇi tu saṃsaye;

Cattāritarapāpe cha, honti sesaduhetuke.

265.

Ekūnāsīticittesu, matiyuttesu satta tu;

Abalāni hi sesāni, vīriyantaṃ balaṃ bhave.

266.

Ajhānaṅgāni dvepañca, takkantā hi tadaṅgatā;

Jhāne pītiviratte ta-ppādake amale duve.

267.

Tatiye sāmale tīṇi, cattāri dutiye tathā;

Kāme nippītike cāpi, pañcaṅgāni hi sesake.

268.

Maggā dve saṃsaye diṭṭhihīnasesāsubhe tayo;

Duhetuketare suddhajjhāne ca dutiyādike.

269.

Cattāro pañca paṭhamajhānakāmatihetuke;

Sattāmale dutiyādi-jhānike aṭṭha sesake.

270.

Hetvantato hi maggassa, amaggaṅgamahetukaṃ;

Chamaggaṅgayutaṃ natthi, balehipi ca pañcahi.

271.

Sukhitīratadālambaṃ, iṭṭhe puññajupekkhavā;

Iṭṭhamajjhetaraṃ hoti, tabbipakkhe tu gocare.

272.

Dosadvayā tadālambaṃ, na sukhikriyato pana;

Sabbaṃ subhāsubhe naṭṭhe, tadālambaṇavācato.

273.

Kriyato vā tadālambaṃ, sopekkhāya sukhī na hi;

Itarā itarañceti, idaṃ suṭṭhupalakkhaye.

274.

Sandhidāyakakammena, tadālambapavattiyaṃ;

Niyāmanaṃ javassāha, kammassevaññakammato.

275.

Citte cetasikā yasmiṃ,

Ye vuttā te samāsato;

Vuccare dāni dvepañce,

Sabbagā satta jāyare.

276.

Takkacārādhimokkhehi, teyeva jāyare dasa;

Pañcaṭṭhānamanodhātu-pañcake sukhatīraṇe.

277.

Ete pītādhikā hāse, vāyāmena ca dvādhikā;

Voṭṭhabbanepi eteva, dasekā pītivajjitā.

278.

Pāpasādhāraṇā te ca, tipañcuddhaccasaññute;

Kaṅkhāyuttepi eteva, sakaṅkhā hīnanicchayā.

279.

Kaṅkhāvajjā paneteva, sadosacchandanicchayā;

Sattarasa duse honti, salobhantadvaye pana.

我來將這段巴利文直譯成簡體中文: 249 除瞋速行彼,果色非聖者; 六十五六十,小光等三中。 250 初五無垢疑,見相應除彼; 彼等五十五,生起凈地中。 251 初道瞋笑離,色劣速行自; 果確定等法,四十三空中。 252 下下意除彼, 果及自自等; 第二等生起, 二二減彼彼。 253 無色一一中,色初三中等; 三及第三一,二有第二三。 254 最後色界果,六廣果等中; 欲界善趣中,大果轉起等。 255 嗅等三欲界,對治二等法; 十七中第一,無垢意等中。 256 聖者除惡趣,四道果等起; 除惡趣無色,笑色善作用。 257 除惡趣掉三,成空善作用; 如是除惡掉,二識善作用。 258 有頂除惡趣,無所有善作; 見疑相應凈,除一切地中。 259 無垢及三終, 有頂及善作; 大作用有此, 十三非惡趣。 260 非無色意界,見具有推度; 欲不適相應,梵天惡生果。 261 確定欲界善,離見具上流; 十四等此心,生起三十地。 262 諸根二終二,除等無因中; 三疑余因惡,四等十三種。 263 六離智彼終,有漏七清凈; 四十然八等,應知根差別。 264 二力無因終,二三種然疑; 四餘惡等六,有餘二因等。 265 七十九心中,具慧七然而; 無力余等法,精進終力有。 266 非禪支二五,尋終彼支性; 禪離喜彼基,無垢二等法。 267 第三具垢三,四種第二等; 欲離喜等中,五支余等法。 268 道二疑見離,余不善三種; 二因余清凈,禪及第二等。 269 四五初禪欲,三因七無垢; 第二等禪中,八種余等法。 270 從因終道等,無道支無因; 六道支相應,無亦以五力。 271 樂受推所緣,可意福舍等; 可意中余有,彼對治境中。 272 瞋二彼所緣,不從樂作用; 一切善不善,滅所緣語故。 273 作用或所緣,具舍樂非故; 余等余等法,此善善觀察。 274 結生施與業,彼所緣轉時; 決定速行說,業等餘業故。 275 心心所法中, 所說彼略等; 今說二五等, 遍行七生起。 276 尋伺勝解等,彼等生十種; 五處意界五,樂受推度中。 277 此等喜增笑,精進及二增; 確定中此等,十一離喜等。 278 惡共此等法,三五掉舉俱; 疑相應此等,具疑劣決定。 279 除疑然此等,具瞋欲決定; 十七瞋中有,具貪終二然。

280.

Dosavajjā salobhā te,

Tatiyādidukesu te;

Diṭṭhipītidvayādhikā,

Dvinavekūnavīsati.

281.

Pīticārappanāvajjā, ādito yāva tiṃsime;

Uppajjanti catutthādi-rūpārūpamanesu ve.

282.

Pīticāravitakkesu,

Ekena dvititikkamā;

Tatiyādīsu teyeva,

Tiṃsekadvetayodhikā.

283.

Etevādidvaye kāme, dutiyādidukesu hi;

Matiṃ pītiṃ matippītiṃ, hitvā te kamato siyuṃ.

284.

Jhāne vuttāva tajjhānikāmale viratādhikā;

Tatthetā niyatā vittiṃ, vade sabbattha sambhavā.

285.

Kāmapuññesu paccekaṃ,

Jayantāniyatesu hi;

Viratīyo dayāmodā,

Kāme sātasubhakriye.

286.

Majjhattepi vadanteke, sahetukasubhakriye;

Sukhajjhānepi paccekaṃ, hontiyeva dayāmudā.

287.

Thinamiddhaṃ sasaṅkhāre, diṭṭhihīnadvaye tahiṃ;

Mānena vā tayo sesadiṭṭhihīne vidhekako.

288.

Issāmaccherakukkuccā , visuṃ dosayutadvaye;

Tatthantake siyuṃ thinamiddhakena tayopi vā.

289.

Ye vuttā ettakā ettha, iti cetasikākhilā;

Tatthettakesvidantevaṃ, vuccateyaṃ nayodhunā.

290.

Tesaṭṭhiyā sukhaṃ dukkhaṃ, tīsupekkhāpi vedanā;

Pañcapaññāsacittesu, bhave indriyato pana.

291.

Ekatthekattha ceva dvesaṭṭhiyā dvīsu pañcahi;

Paññāsāyāti viññeyyaṃ, sukhādindriyapañcakaṃ.

292.

Dasuttarasate hoti, nicchayo vīriyaṃ tato;

Pañcahīne tatokūne, samādhindriyamādise.

293.

Chando ekasatekūnavīsa saddhādayo pana;

Ñāṇavajjā navahīnasate honti matī pana.

294.

Ekūnāsītiyā cāro, chasaṭṭhīsu panappanā;

Pañcapaññāsake pīti, ekapaññāsake siyā.

295.

Viratī chaṭṭhake vīse, karuṇāmuditātha vā;

Aṭṭhasopekkhacittena, aṭṭhavīsatiyā siyuṃ.

296.

Ahīrikamanottappamohuddhaccā dvādaseva;

Lobho aṭṭhasu cittesu, thinamiddhaṃ tu pañcasu.

297.

Māno catūsu diṭṭhi ca, tathā dvīsu manesu hi;

Doso issā ca maccheraṃ, kukkuccañca bhavantime.

298.

Ekasmiṃ vimatī hoti, evaṃ vuttānusārato;

Appavattinayo cāpi, sakkā ñātuṃ vijānatā.

299.

Asmiṃ khandheva viññeyyo, vedanādīsvayaṃ nayo;

Ekadhādividho yutti-vasātenāviyogato.

300.

Upamā pheṇupiṇḍo ca, bubbuḷo migataṇhikā;

Kadalī māyā viññeyyā, khandhānaṃ tu yathākkamaṃ.

301.

Tesaṃ vimaddāsahanakhaṇasobhappalobhana-

Nisāravañcakattehi, samānattaṃ samāhaṭaṃ.

302.

Te sāsavā upādānakkhandhā khandhāvanāsavā;

Tatthādī dukkhavatthuttā, dukkhā bhārā ca khādakā.

303.

Khandhāniccādidhammā te, vadhakā sabhayā itī;

Asukhaddhammato cikkhā, ukkhittāsikarī yathā.

Iti saccasaṅkhepe viññāṇakkhandhapakiṇṇakanayasaṅkhepo nāma

Catuttho paricchedo.

  1. Pañcamo paricchedo

Nibbānapaññattiparidīpano

304.

Rāgādīnaṃ khayaṃ vuttaṃ, nibbānaṃ santilakkhaṇaṃ;

Saṃsāradukkhasantāpatattassālaṃ sametave.

305.

Khayamattaṃ na nibbānaṃ, sagambhīrādivācato;

Abhāvassa hi kummānaṃ, lomasseva na vācatā.

306.

Khayoti vuccate maggo, tappāpattā idaṃ khayaṃ;

Arahattaṃ viyuppāda-vayābhāvā dhuvañca taṃ.

307.

Saṅkhataṃ sammutiñcāpi, ñāṇamālamba neva hi;

Chinde male tato vatthu, icchitabbamasaṅkhataṃ.

308.

Pattukāmena taṃ santiṃ, chabbisuddhiṃ samādiya;

Ñāṇadassanasuddhī tu, sādhetabbā hitatthinā.

我來將這段巴利文直譯成簡體中文: 280 除瞋具貪彼, 第三等二中; 見喜二增等, 二九十九減。 281 喜伺近等除,初乃至三十; 生起第四等,色無色意中。 282 喜伺尋等中, 一二三次第; 第三等彼等, 三十一二增。 283 此等初二欲,第二等二中; 慧喜慧及喜,除彼次第有。 284 禪所說彼禪,無垢離增等; 彼中此決定,說遍處生起。 285 欲界善各別, 生起非定中; 離貪悲喜等, 欲樂善作用。 286 舍中亦有說,有因善作用; 樂禪中各別,必有悲喜等。 287 昏沉有行中,離見二彼中; 慢或三餘等,離見一種一。 288 嫉妒慳追悔,各別瞋俱二; 彼終應有昏,沉眠三亦然。 289 所說如是此,一切心所法; 彼中幾許此,今說此道理。 290 六十三樂苦,三舍等受法; 五十五心中,有依根然而。 291 一處一處及,六十二五中; 五十等應知,樂等五根等。 292 一百一十有,決定精進后; 五減彼減等,示定根等法。 293 欲一百一減,十九信等然; 除智九減百,有慧然而等。 294 七十九伺等,六十六等持; 五十五喜等,五十一應有。 295 離六十二十,悲喜等然後; 八舍心等法,二十八應有。 296 無慚及無愧,癡掉舉十二; 貪八種心中,昏沉眠五中。 297 慢四中見等,如是二意中; 瞋嫉及慳吝,追悔有最後。 298 一中疑應有,如是隨說理; 不轉起道理,能知者能知。 299 此蘊中應知,受等此道理; 一等種種法,力此不相離。 300 譬如聚沫等,水泡陽焰等; 芭蕉幻應知,諸蘊隨次第。 301 彼等壓不耐,剎那美誘惑, 無實欺詐性,平等性集合。 302 彼有漏取蘊,諸蘊無漏等; 彼初苦事性,苦重擔食者。 303 蘊無常等法,害者具怖等; 非樂法宣說,如舉劍者等。 以上諦要略中識蘊雜集理要略名為 第四品。 第五品 涅槃施設顯示 304 貪等盡所說,涅槃寂靜相; 輪迴苦熱惱,彼堪能止息。 305 滅盡非涅槃,具深等語故; 非有如龜毛,兔角非語故。 306 滅盡說為道,得彼此滅盡; 如阿羅漢果,生滅無常住。 307 有為及世俗,智所緣非故; 斷垢故事物,應欲無為等。 308 欲證彼寂靜,受持六清凈; 智見清凈等,利益者應成。

309.

Cetanādividhā sīla-suddhi tattha catubbidhā;

Sopacārasamādhī tu, cittasuddhīti vuccate.

310.

Sampādetvādidvesuddhiṃ, namanā nāmaṃ tu ruppa-

To rūpaṃ natthi attādivatthūti ca vavatthape.

311.

Maṇindhanātape aggi, asantopi samāgame;

Yathā hoti tathā cittaṃ, vatthālambādisaṅgame.

312.

Paṅgulandhā yathā gantuṃ, paccekamasamatthakā;

Yanti yuttā yathā evaṃ, nāmarūpavhayā kriyā.

313.

Na nāmarūpato añño, attādi iti dassanaṃ;

Sodhanattā hi duddiṭṭhiṃ, diṭṭhisuddhīti vuccati.

314.

Avijjātaṇhupādāna-kammenādimhi taṃ dvayaṃ;

Rūpaṃ kammādito nāmaṃ, vatthādīhi pavattiyaṃ.

315.

Sadā sabbattha sabbesaṃ, sadisaṃ na yato tato;

Nāhetunāñño attādiniccahetūti passati.

316.

Evaṃ tīrayate kaṅkhā, yāya paññāya paccaye;

Diṭṭhattā suddhi sā kaṅkhātaraṇaṃ iti vuccati.

317.

Pattaññātapariñño so, atraṭṭho yatateyati;

Tīraṇavhapariññāya, visuddhatthaṃ sadādaro.

318.

Tikālādivasā khandhe, samāsetvā kalāpato;

Aniccā dukkhānattāti, ādo evaṃ vipassati.

319.

Khandhāniccā khayaṭṭhena, bhayaṭṭhena dukhāva te;

Anattāsārakaṭṭhena, iti passe punappunaṃ.

320.

Ākārehi aniccādicattālīsehi sammase;

Lakkhaṇānaṃ vibhūtatthaṃ, khandhānaṃ pana sabbaso.

321.

Evañcāpi asijjhante, navadhā nisitindriyo;

Sattakadvayato sammā, rūpārūpe vipassaye.

322.

Rūpamādānanikkhepā, vayovuddhattagāmito;

Sammasevannajādīhi, dhammatārūpatopi ca.

323.

Nāmaṃ kalāpayamato, khaṇato kamatopi ca;

Diṭṭhimānanikantīnaṃ, passe ugghāṭanādito.

324.

Avijjātaṇhākammanna-hetuto rūpaṃ ubbhave;

Vināhāraṃ saphassehi, vedanādittayaṃ bhave.

325.

Tehiyeva vinā phassaṃ,

Nāmarūpādhikehi tu;

Cittaṃ hetukkhayā so so,

Veti ve tassa tassa tu.

326.

Hetutodayanāsevaṃ, khaṇodayavayenapi;

Iti paññāsākārehi, passe punūdayabbayaṃ.

327.

Yogissevaṃ samāraddhaudayabbayadassino;

Pātubhonti upaklesā, sabhāvā hetutopi ca.

328.

Te obhāsamatussāhapassaddhisukhupekkhanā;

Sati pītādhimokkho ca, nikanti ca dasīritā.

329.

Taṇhādiṭṭhunnatiggāhavatthuto tiṃsadhā te ca;

Taduppanne cale bālo, amagge maggadassako.

330.

Vipassanā pathokkantā, tadāsi matimādhunā;

Na maggo gāhavatthuttā, tesaṃ iti vipassati.

331.

Upaklese aniccādi-vasage sodayabbaye;

Passato vīthinokkantadassanaṃ vuccate patho.

332.

Maggāmagge vavatthetvā, yā paññā evamuṭṭhitā;

Maggāmaggikkhasaṅkhātā, suddhi sā pañcamī bhave.

333.

Pahānavhapariññāya, ādito suddhisiddhiyā;

Tīraṇavhapariññāya, antago yatatedhunā.

334.

Jāyate navañāṇī sā, visuddhi kamatodaya-

Bbayādī ghaṭamānassa, nava honti panettha hi.

335.

Santatīriyato ceva, ghanenāpi ca channato;

Lakkhaṇāni na khāyante, saṃkiliṭṭhā vipassanā.

336.

Tatotra sammase bhiyyo, punadevudayabbayaṃ;

Tenāniccādisampassaṃ, paṭutaṃ paramaṃ vaje.

337.

Āvaṭṭetvā yaduppādaṭṭhitiādīhi passato;

Bhaṅgeva tiṭṭhate ñāṇaṃ, tadā bhaṅgamatī siyā.

338.

Evaṃ passayato bhaṅgaṃ, tibhavo khāyate yadā;

Sīhādiva bhayaṃ hutvā, siyā laddhā bhayikkhaṇā.

339.

Sādīnavā patiṭṭhante, khandhādittagharaṃ viya;

Yadā tadā siyā laddhā, ādīnavānupassanā.

我來將這段巴利文直譯成簡體中文: 309 思等種種戒,清凈彼四種; 近行等三昧,說為心清凈。 310 成就初二凈,傾向名從色, 色無我等事,如是而確立。 311 寶珠燃料日,火雖無和合; 如是有心等,依處緣會合。 312 跛者盲人等,各別不能行; 和合則能行,如是名色業。 313 非名色之外,我等如是見; 清凈故惡見,說為見清凈。 314 無明愛取業,最初彼二法; 色從業等起,名從依等轉。 315 常一切處所,一切非相同; 非無因他我,常因如是見。 316 如是度疑惑,彼慧于諸緣; 見故凈彼疑,度脫如是說。 317 已達遍知彼,此住勤精進; 為度遍知名,清凈常恭敬。 318 三時等諸蘊,略集聚集已; 無常苦無我,初如是觀察。 319 蘊無常滅義,怖畏義即苦; 無我無實義,如是再再見。 320 行相無常等,四十種思惟; 為諸相明顯,蘊等一切處。 321 如是未成就,九種銳根者; 七種二種等,正觀色無色。 322 色由取捨等,年長趣等起; 食等思惟法,性色等亦然。 323 名從聚集等,剎那次第等; 見慢愛著等,觀察除遣等。 324 無明愛業等,因色得生起; 無食具觸等,受等三應有。 325 彼等無觸等, 名色增上等; 心從因盡彼, 滅去彼彼等。 326 從因生滅等,剎那生滅等; 如是五十相,觀察再生滅。 327 瑜伽如是起,生滅見者等; 現起諸隨染,自性從因等。 328 彼光明勇猛,輕安樂舍等; 念喜勝解及,愛著說十種。 329 愛見慢執著,事物三十種; 彼生動愚者,非道見為道。 330 觀察道超越,彼有慧今者; 非道執著事,彼等如是觀。 331 隨染無常等,攝生滅觀察; 見者說道超,越見名為道。 332 確立道非道,如是所生慧; 名道非道見,彼第五清凈。 333 斷遍知名等,初凈成就故; 度遍知名等,終極今精進。 334 生起九智彼,清凈從次第, 生滅等勤修,此中有九種。 335 相續威儀等,密集亦覆蔽; 諸相不顯現,觀察成染污。 336 此後更思惟,再次生與滅; 由此無常等,見達最勝等。 337 轉起從生住,等見察者等; 唯住壞智等,彼時壞智有。 338 如是見壞者,三有顯現時; 如獅等生怖,得怖智應有。 339 過患如住立,蘊如火宅等; 彼時應獲得,過患隨觀等。

340.

Saṅkhārādīnavaṃ disvā, ramate na bhavādisu;

Mati yadā tadā laddhā, siyā nibbidapassanā.

341.

Ñāṇaṃ muccitukāmaṃ te, sabbabhūsaṅkhate yadā;

Jālādīhi ca macchādī, tadā laddhā cajjamati.

342.

Saṅkhāre asubhāniccadukkhatonattato mati;

Passantī cattumussukkā, paṭisaṅkhānupassanā.

343.

Vuttātra paṭubhāvāya, sabbañāṇapavattiyā;

Mīnasaññāya sappassa, gāhaluddasamopamā.

344.

Attattaniyato suññaṃ, dvidhā 『『nāhaṃ kvacā』』dinā;

Catudhā chabbidhā cāpi, bahudhā passato bhusaṃ.

345.

Āvaṭṭatiggimāsajja,

Nhārūva mati saṅkhataṃ;

Cattabhariyo yathā dose,

Tathā taṃ samupekkhate.

346.

Tāva sādīnavānampi, lakkhaṇe tiṭṭhate mati;

Na passe yāva sā tīraṃ, sāmuddasakuṇī yathā.

347.

Saṅkhārupekkhāñāṇāyaṃ, sikhāpattā vipassanā;

Vuṭṭhānagāminīti ca, sānulomāti vuccati.

348.

Patvā mokkhamukhaṃ satta, sādhetiriyapuggale;

Jhānaṅgādippabhede ca, pādakādivasena sā.

349.

Aniccato hi vuṭṭhānaṃ, yadi yassāsi yogino;

Sodhimokkhassa bāhullā, tikkhasaddhindriyo bhave.

350.

Dukkhatonattato tañce, siyā honti kamena te;

Passaddhivedabāhullā, tikkhekaggamatindriyā.

351.

Paññādhurattamuddiṭṭhaṃ, vuṭṭhānaṃ yadinattato;

Saddhādhurattaṃ sesehi, taṃ viyābhinivesato.

352.

Dve tikkhasaddhasamathā, siyuṃ saddhānusārino;

Ādo majjhesu ṭhānesu, chasu saddhāvimuttakā.

353.

Itaro dhammānusārīdo, diṭṭhippatto anantake;

Paññāmuttobhayatthante, ajhānijhānikā ca te.

354.

Tikkhasaddhassa cantepi, saddhāmuttattamīritaṃ;

Visuddhimagge majjhassa, kāyasakkhittamaṭṭhasu.

355.

Vuttaṃ mokkhakathāyaṃ yaṃ, tikkhapaññārahassa tu;

Diṭṭhipattattaṃ hetañca, tañca natthābhidhammike.

356.

Te sabbe aṭṭhamokkhānaṃ, lābhī ce chasu majjhasu;

Kāyasakkhī siyuṃ ante, ubhatobhāgamuttakā.

357.

Anulomāni cattāri, tīṇi dve vā bhavanti hi;

Maggassa vīthiyaṃ mandamajjhatikkhamatibbasā.

358.

Visuddhimagge cattāri, paṭisiddhāni sabbathā;

Evamaṭṭhasāliniyā, vuttattā evamīritaṃ.

359.

Bhavaṅgāsannadosopi, nappanāya thirattato;

Suddhiṃ paṭipadāñāṇadassanevaṃ labhe yati.

360.

Āvajjaṃ viya maggassa, chaṭṭhasattamasuddhinaṃ;

Antarā santimārabbha, tehi gotrabhu jāyate.

361.

Saṃyojanattayacchedī, maggo uppajjate tato;

Phalāni ekaṃ dve tīṇi, tato vuttamatikkamā.

362.

Tathā bhāvayato hoti, rāgadosatanūkaraṃ;

Dutiyo tapphalaṃ tamhā, sakadāgāmi tapphalī.

363.

Evaṃ bhāvayato rāgadosanāsakarubbhave;

Tatiyo tapphalaṃ tamhā, tapphalaṭṭhonāgāmiko.

364.

Evaṃ bhāvayato sesadosanāsakarubbhave;

Catuttho tapphalaṃ tamhā, arahā tapphalaṭṭhako.

365.

Katakicco bhavacchedo, dakkhiṇeyyopadhikkhayā;

Nibbutiṃ yāti dīpova, sabbadukkhantasaññitaṃ.

366.

Evaṃ siddhā siyā suddhi, ñāṇadassanasaññitā;

Vuttaṃ ettāvatā saccaṃ, paramatthaṃ samāsato.

367.

Saccaṃ sammuti sattādiavatthu vuccate yato;

Na labbhālātacakkaṃva, taṃ hi rūpādayo vinā.

368.

Tena tena pakārena, rūpādiṃ na vihāya tu;

Tathā tathābhidhānañca, gāhañca vattate tato.

369.

Labbhate parikappena, yato taṃ na musā tato;

Avuttālambamiccāhu, parittādīsvavācato.

我來將這段巴利文直譯成簡體中文: 340 見諸行過患,不樂諸有等; 慧時彼獲得,厭離觀應有。 341 智欲求解脫,一切有為時; 如網中魚等,彼時得舍智。 342 諸行不凈無,常苦無我慧; 見察四出離,審察隨觀等。 343 此說為銳利,一切智轉起; 如魚想蛇等,捕手相比喻。 344 我我所空性,二種"我何處"; 四種及六種,多種極觀察。 345 旋轉遇火等, 如筋慧有為; 如棄妻過患, 如是彼舍觀。 346 乃至過患等,相中住立慧; 未見彼岸等,如海鳥一般。 347 行舍智此等,頂峰觀察法; 說為出起趣,具隨順等法。 348 得解脫門七,成就士夫等; 禪支等差別,根本等力故。 349 無常出起等,若彼瑜伽者; 解脫多清凈,利信根應有。 350 若苦無我彼,應有次第等; 輕安喜眾多,利一境慧根。 351 慧增上所示,若無我出起; 信增上余等,如是從勝解。 352 二利信止觀,應為隨信行; 初中諸位處,六信解脫者。 353 餘者隨法行,初見得無間; 慧解脫兩處,終有禪無禪。 354 利信者終亦,說信解脫勝; 清凈道中等,身證說八種。 355 解脫論所說,利慧阿羅漢; 見得性彼等,阿毗達磨無。 356 彼等一切八,解脫得六中; 身證終兩分,解脫者應有。 357 隨順有四種,三二等應有; 道心路鈍中,利根性力故。 358 清凈道四種,遍遮一切處; 如是殊勝義,所說如是說。 359 有分近過失,不安穩定故; 清凈行智見,如是應獲得。 360 如轉向道等,第六七清凈; 中間寂為緣,彼等種姓生。 361 斷三種結等,道從彼生起; 果一二三種,從彼說超越。 362 如是修習有,貪瞋令微薄; 第二彼果從,一來彼果者。 363 如是修習貪,瞋滅作生起; 第三彼果從,彼果住不還。 364 如是修習余,煩惱滅生起; 第四彼果從,阿羅漢果住。 365 所作已辦等,斷有應供養; 般涅槃如燈,名為一切苦。 366 如是成就凈,名為智見等; 所說如是諦,勝義略說等。 367 諦世俗有情,等事說由彼; 不得如火輪,離色等彼故。 368 彼彼種種相,不離色等法; 如是如是名,執著從彼起。 369 由假想獲得,彼故非虛妄; 說非所緣等,小等無說故。

370.

Pāpakalyāṇamittoyaṃ, sattoti khandhasantati;

Ekattena gahetvāna, voharantīdha paṇḍitā.

371.

Pathavādi viyekopi, puggalo na yato tato;

Kudiṭṭhivatthubhāvena, puggalaggahaṇaṃ bhave.

372.

Etaṃ visayato katvā, saṅkhādīhi padehi tu;

Avijjamānapaññatti, iti taññūhi bhāsitā.

373.

Paññatti vijjamānassa, rūpādivisayattato;

Kāyaṃ paññatti ce suṭṭhu, vadato suṇa saccato.

374.

Saviññattivikāro hi, saddo saccadvayassa tu;

Paññāpanattā paññatti, iti taññūhi bhāsitā.

375.

Paccuppannādiālambaṃ, niruttipaṭisambhidā-

Ñāṇassāti idañcevaṃ, sati yujjati nāññathā.

376.

Saddābhidheyyasaṅkhādi, iti ce sabbavatthunaṃ;

Paññāpetabbato hoti, paññattipadasaṅgaho.

377.

『『Sabbe paññattidhammā』』ti, desetabbaṃ tathā sati;

Atha paññāpanassāpi, paññāpetabbavatthunaṃ.

378.

Vibhāgaṃ ñāpanatthaṃ hi, tathuddeso katoti ce;

Na kattabbaṃ visuṃ tena, paññattipathasaṅgahaṃ.

379.

Paññāpiyattā catūhi, paññattādipadehi sā;

Parehi paññāpanattā, iti ācariyābravuṃ.

380.

Rūpādayo upādāya, paññāpetabbato kira;

Avijjamānopādāyapaññatti paṭhamā tato.

381.

Sotaviññāṇasantānānantaraṃ pattajātinā;

Gahitapubbasaṅketamanodvārikacetasā.

382.

Paññāpenti gahitāya, yāya sattarathādayo;

Iti sā nāmapaññatti, dutiyāti ca kittitā.

383.

Saddato aññanāmāvabodhenatthāvabodhanaṃ;

Kicchasādhanato pubbanayo eva pasaṃsiyo.

384.

Sā vijjamānapaññatti, tathā avijjamānatā;

Vijjamānena cāvijjamānā tabbiparītakā.

385.

Avijjamānena vijjamānatabbiparītakā;

Iccetā chabbidhā tāsu, paṭhamā matiādikā.

386.

Satto saddho narussāho,

Seniyo manacetanā;

Iccevametā viññeyyā,

Kamato dutiyādikā.

我來將這段巴利文直譯成簡體中文: 370 善惡友此等,有情蘊相續; 執為一性等,世間智者說。 371 如地界等一,補特伽羅無; 邪見事物性,取補特伽羅。 372 此從境界作,蘊等諸句中; 無有施設等,智者如是說。 373 施設有諸法,色等境界故; 身施設善等,說者聽真實。 374 具表示變異,聲音二諦等; 令知故施設,智者如是說。 375 現在等所緣,詞無礙解智, 等法如是此,有理非余等。 376 聲音所詮蘊等,如是一切事; 應令知故有,施設語攝集。 377 "一切施設法",如是應宣說; 複次能施設,所施設事物。 378 差別為令知,如是列舉作; 不應別作彼,施設道攝集。 379 施設性四種,施設等句中; 他人令知故,如是師宣說。 380 色等為所取,應施設故然; 無有所依等,施設第一故。 381 耳識相續等,無間得生性; 已取前約定,意門心等法。 382 施設已執取,彼有情車等; 如是名施設,說為第二等。 383 聲外餘名等,瞭解義了知; 功能成就從,前理實可讚。 384 彼有施設等,如是無有性; 有法與無有,彼等相違等。 385 無有法與有,彼等相違等; 如是六種彼,第一慧等法。 386 有情信精進, 軍主意思等; 如是如是知, 次第第二等。

387.

Evaṃ lakkhaṇato ñatvā,

Saccadvayamasaṅkaraṃ;

Kātabbo pana vohāro,

Viññūhi na yathā tathāti.

Iti saccasaṅkhepe nibbānapaññattiparidīpano nāma

Pañcamo paricchedo.

Saccasaṅkhepo niṭṭhito.

我來將這段巴利文直譯成簡體中文: 387 如是從相知, 二諦無混雜; 應當作言說, 智者非如是。 以上諦要略中涅槃施設顯示名為 第五品。 諦要略終竟。