B0102050106ratanasuttaṃ(寶經)

  1. Ratanasuttaṃ

1.

Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;

Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.

2.

Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;

Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.

3.

Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

4.

Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;

Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

5.

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

6.

Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

7.

Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;

Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

8.

Yathindakhīlo pathavissito [paṭhavissito (ka. sī.), pathaviṃsito (ka. si. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;

Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

9.

Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;

Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

10.

Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.

11.

Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] abhabba kātuṃ [abhabbo kātuṃ (sī.)];

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

12.

Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;

Abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

13.

Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] gimhe;

Tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

14.

Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

15.

Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;

Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

16.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.

17.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.

我來幫您將這段巴利語經文《寶經》(Ratanasutta)翻譯成簡體中文: 6. 寶經 1. 於此聚集的眾生, 無論地上或空中的眾生; 愿一切眾生心懷歡喜, 恭敬地聆聽所說之法。 2. 因此眾生皆當諦聽, 對人類眾生修習慈心; 日夜奉獻供養之人, 故應不放逸地守護他們。 3. 無論此世或他世的財富, 或天界殊勝的珍寶; 無有等同如來者, 此乃佛之殊勝寶; 以此真實愿得安穩。 4. 釋迦牟尼以禪定 證得殊勝寂滅不死法; 無有法能與此相比, 此乃法之殊勝寶; 以此真實愿得安穩。 5. 最勝佛陀所讚歎的清凈, 所謂無間三昧; 無有三昧能與此相等, 此乃法之殊勝寶; 以此真實愿得安穩。 6. 八種聖者為智者所贊, 是為四雙八輩; 彼等善逝聲聞應供養, 于彼等佈施得大果; 此乃僧之殊勝寶, 以此真實愿得安穩。 7. 以堅固心善修行, 于喬達摩教法中離欲; 彼等證得涅槃, 無償獲得享受寂靜; 此乃僧之殊勝寶, 以此真實愿得安穩。 8. 如大地深埋門檻柱, 四方風吹不能動搖; 我說善人亦復如是, 深見聖諦不動搖; 此乃僧之殊勝寶, 以此真實愿得安穩。 9. 明瞭深慧善說的 聖諦的人們, 即便他們極度放逸, 也不會再受第八次生; 此乃僧之殊勝寶, 以此真實愿得安穩。 10. 隨見道果成就, 三法即得斷除: 身見與疑惑, 以及一切戒禁取。 11. 解脫四惡趣, 不造六重罪; 此乃僧之殊勝寶, 以此真實愿得安穩。 12. 縱使身語意, 造作邪惡業; 彼不能覆藏, 見道者不會如此; 此乃僧之殊勝寶, 以此真實愿得安穩。 13. 如林中樹梢, 在夏季初月綻放; 如是宣說殊勝法, 導向涅槃最上利; 此乃佛之殊勝寶, 以此真實愿得安穩。 14. 最勝者、知勝者、予勝者、持勝者, 無上者說示殊勝法; 此乃佛之殊勝寶, 以此真實愿得安穩。 15. 舊業已盡無新生, 心離未來諸有; 種子已盡無復生, 智者寂滅如此燈; 此乃僧之殊勝寶, 以此真實愿得安穩。 16. 於此聚集的眾生, 無論地上或空中的眾生; 禮敬天人所供養的 如來佛陀愿得安穩。 17. 於此聚集的眾生, 無論地上或空中的眾生; 禮敬天人所供養的 如來正法愿得安穩。

18.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ niṭṭhitaṃ.

18. 於此聚集的眾生, 無論地上或空中的眾生; 禮敬天人所供養的 如來僧伽愿得安穩。 《寶經》終。