B0102040104adantavaggo(不馴品)
-
Adantavaggo
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī』』ti. Paṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, dantaṃ mahato atthāya saṃvattatī』』ti. Dutiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, aguttaṃ mahato anatthāya saṃvattatī』』ti. Tatiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ guttaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, guttaṃ mahato atthāya saṃvattatī』』ti. Catutthaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, arakkhitaṃ mahato anatthāya saṃvattatī』』ti. Pañcamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, rakkhitaṃ mahato atthāya saṃvattatī』』ti. Chaṭṭhaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, asaṃvutaṃ mahato anatthāya saṃvattatī』』ti. Sattamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, saṃvutaṃ mahato atthāya saṃvattatī』』ti. Aṭṭhamaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatī』』ti. Navamaṃ.
-
未調伏品
- "諸比丘,我不見有任何其他單一法,若未調伏,會導致如此大的不利,就像這個心,諸比丘。諸比丘,未調伏的心會導致大的不利。"第一。
- "諸比丘,我不見有任何其他單一法,若已調伏,會導致如此大的利益,就像這個心,諸比丘。諸比丘,已調伏的心會導致大的利益。"第二。
- "諸比丘,我不見有任何其他單一法,若不守護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不守護的心會導致大的不利。"第三。
- "諸比丘,我不見有任何其他單一法,若守護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,守護的心會導致大的利益。"第四。
- "諸比丘,我不見有任何其他單一法,若不保護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不保護的心會導致大的不利。"第五。
- "諸比丘,我不見有任何其他單一法,若保護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,保護的心會導致大的利益。"第六。
- "諸比丘,我不見有任何其他單一法,若不防護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不防護的心會導致大的不利。"第七。
- "諸比丘,我不見有任何其他單一法,若防護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,防護的心會導致大的利益。"第八。
-
"諸比丘,我不見有任何其他單一法,若未調伏、不守護、不保護、不防護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,未調伏、不守護、不保護、不防護的心會導致大的不利。"第九。
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ . Cittaṃ, bhikkhave, dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatī』』ti. Dasamaṃ.
Adantavaggo catuttho.
- "諸比丘,我不見有任何其他單一法,若已調伏、守護、保護、防護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,已調伏、守護、保護、防護的心會導致大的利益。"第十。