B0102040104adantavaggo(不馴品)

  1. Adantavaggo

  2. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī』』ti. Paṭhamaṃ.

  3. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, dantaṃ mahato atthāya saṃvattatī』』ti. Dutiyaṃ.

  4. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, aguttaṃ mahato anatthāya saṃvattatī』』ti. Tatiyaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ guttaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, guttaṃ mahato atthāya saṃvattatī』』ti. Catutthaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, arakkhitaṃ mahato anatthāya saṃvattatī』』ti. Pañcamaṃ.

  7. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, rakkhitaṃ mahato atthāya saṃvattatī』』ti. Chaṭṭhaṃ.

  8. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, asaṃvutaṃ mahato anatthāya saṃvattatī』』ti. Sattamaṃ.

  9. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, saṃvutaṃ mahato atthāya saṃvattatī』』ti. Aṭṭhamaṃ.

  10. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatī』』ti. Navamaṃ.

  11. 未調伏品

  12. "諸比丘,我不見有任何其他單一法,若未調伏,會導致如此大的不利,就像這個心,諸比丘。諸比丘,未調伏的心會導致大的不利。"第一。
  13. "諸比丘,我不見有任何其他單一法,若已調伏,會導致如此大的利益,就像這個心,諸比丘。諸比丘,已調伏的心會導致大的利益。"第二。
  14. "諸比丘,我不見有任何其他單一法,若不守護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不守護的心會導致大的不利。"第三。
  15. "諸比丘,我不見有任何其他單一法,若守護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,守護的心會導致大的利益。"第四。
  16. "諸比丘,我不見有任何其他單一法,若不保護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不保護的心會導致大的不利。"第五。
  17. "諸比丘,我不見有任何其他單一法,若保護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,保護的心會導致大的利益。"第六。
  18. "諸比丘,我不見有任何其他單一法,若不防護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,不防護的心會導致大的不利。"第七。
  19. "諸比丘,我不見有任何其他單一法,若防護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,防護的心會導致大的利益。"第八。
  20. "諸比丘,我不見有任何其他單一法,若未調伏、不守護、不保護、不防護,會導致如此大的不利,就像這個心,諸比丘。諸比丘,未調伏、不守護、不保護、不防護的心會導致大的不利。"第九。

  21. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ . Cittaṃ, bhikkhave, dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatī』』ti. Dasamaṃ.

Adantavaggo catuttho.

  1. "諸比丘,我不見有任何其他單一法,若已調伏、守護、保護、防護,會導致如此大的利益,就像這個心,諸比丘。諸比丘,已調伏、守護、保護、防護的心會導致大的利益。"第十。