B0102051208sobhitabuddhavaṃso(光輝佛系譜)

  1. Sobhitabuddhavaṃso

1.

Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

5.

Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyādayī tadā.

7.

Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā [arahataṃ (ka.)] satakoṭiyo.

10.

Punāparaṃ puragaṇo [pugagaṇo (ka.)], deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

12.

Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

Sopi maṃ buddho byākāsi, sobhito lokanāyako;

『『Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

15.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsahaṃ.

16.

Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

17.

Navavassasahassāni , agāraṃ ajjha so vasi;

Kumudo nāḷino padumo, tayo pāsādamuttamā.

18.

Sattatiṃsasahassāni, nāriyo samalaṅkatā;

Maṇilā [makhilā (aṭṭha.), samaṅgī (sī.), makilā (syā. kaṃ.)] nāma sā nārī, sīho nāmāsi atrajo.

19.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, caritvā purisuttamo.

20.

Brahmunā yācito santo, sobhito lokanāyako;

Vatti cakkaṃ mahāvīro, sudhammuyyānamuttame.

21.

Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

23.

Rammo ceva sudatto ca, ahesuṃ aggupaṭṭhakā;

Nakulā ceva cittā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

Yathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savaṇena atappiyaṃ.

27.

Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

我來為您翻譯第8章《妙相佛史》: 1. 在離婆多之後,有位導師名為妙相; 他心意專注平靜,無與倫比無人能及。 2. 這位勝者在自己家中,轉變了自己的心意; 獲得圓滿菩提后,轉動了法輪。 3. 從最下層的阿鼻地獄,直至最上層的有頂天; 在這其間的所有眾生,都參與了法的宣講。 4. 在那些眾生面前,正覺者轉動法輪; 第一次證悟的人數,多得無法計數。 5. 之後在繼續說法時,天眾齊聚一堂; 九千億眾生,獲得第二次證悟。 6. 後來又有位王子,名叫勝軍的剎帝利; 他種植了一座花園,那時供養給佛陀。 7. 當他供養時,具眼者為他說法; 那時有千億眾生,獲得第三次證悟。 8. 大聖者妙相佛,共有三次集會; 都是漏盡無垢者,心意寂靜如如者。 9. 有位名為高昇的國王,供養至尊者; 在那次供養中聚集了,一百億阿羅漢。 10. 後來城中民眾,又向至尊者供養; 那時九十億眾,舉行第二次集會。 11. 當勝者從天界,降臨而下之時; 那時八十億眾,舉行第三次集會。 12. 我在那個時候,是名為善生的婆羅門; 那時我以食物飲料,供養佛陀及其弟子。 13. 那位世間導師妙相佛,也為我授記說: "從無量劫之後,此人將成為佛陀。 14. 精進修行后......我們將面見他。" 15. 聽到他的話后,我心中歡喜激動; 爲了達到那個目標,我發起了強大的決心。 16. 城市名為善法城,國王名為善法王; 妙相大聖者的生母,名字叫做善法。 17. 他在家中居住了,九千年的時間; 拘物頭、青蓮、紅蓮,這三座最勝宮殿。 18. 三萬七千位,裝扮華麗的女子; 其中主要妃子名瑪尼拉,兒子名為獅子。 19. 見到四種瑞相后,乘殿堂而出家; 最勝丈夫精進修行,持續了七天時間。 20. 應梵天祈請,世間導師妙相; 大雄轉法輪,在最勝善法園。 21. 無等和善眼,是其兩大弟子; 阿諾摩是侍者,服侍大聖妙相。 22. 那古拉與善生,是兩位首席女弟子; 這位佛陀證悟時,是在龍樹之下。 23. 喜悅與善施,是主要男居士; 那古拉與質多,是主要女居士。 24. 大牟尼身高,五十八腕尺; 照耀一切方,如升起百光。 25. 如同盛開的林園,瀰漫著各種香氣; 同樣他的教法,瀰漫著戒德之香。 26. 正如大海之名,永看不厭倦; 同樣他的教法,永聽不厭足。 27. 那時壽命長達,九萬年之久; 他在世間住世時,度化了眾多民眾。 28. 對其餘眾生,給予教誡指導; 如火焰燃盡,與弟子共入涅槃。 29. 那位無與倫比的佛陀,那些具力的弟子; 一切都已消逝,諸行確實皆空。

30.

Sobhito varasambuddho, sīhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sobhitassa bhagavato vaṃso chaṭṭho.

30. 最勝正覺者妙相佛,在獅子園中入涅槃; 舍利廣為分佈,遍及各個地方。 ——世尊妙相佛傳記第六章完——