B01030513pañcamavaggo(第五部)

  1. Pañcamavaggo

(43) 1. Vimuttikathā

  1. Vimuttiñāṇaṃ vimuttanti? Āmantā. Yaṃ kiñci vimuttiñāṇaṃ sabbaṃ taṃ vimuttanti? Na hevaṃ vattabbe…pe…. Vimuttiñāṇaṃ vimuttanti? Āmantā. Paccavekkhaṇañāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

Vimuttiñāṇaṃ vimuttanti? Āmantā. Gotrabhuno puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpannassa ñāṇaṃ, sotāpattiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmissa ñāṇaṃ, sakadāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmissa ñāṇaṃ, anāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahato ñāṇaṃ, arahattaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe….

  1. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

  2. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā . Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe….

Vimuttikathā niṭṭhitā.

  1. Pañcamavaggo

(44) 2. Asekhañāṇakathā

  1. 第五品 (43) 1. 解脫論
  2. "解脫智是解脫嗎?""是的。""任何解脫智都是解脫嗎?""不應這樣說...等等。""解脫智是解脫嗎?""是的。""省察智是解脫嗎?""不應這樣說...等等。" "解脫智是解脫嗎?""是的。""種姓人的解脫智是解脫嗎?""不應這樣說...等等。""正在證得預流果的人的解脫智是解脫嗎?""是的。""這是預流者的智,是已得、已獲、已證、已實現預流果者的智嗎?""不應這樣說...等等。""正在證得一來果的人的解脫智是解脫嗎?""是的。""這是一來者的智,是已得、已獲、已證、已實現一來果者的智嗎?""不應這樣說...等等。""正在證得不還果的人的解脫智是解脫嗎?""是的。""這是不還者的智,是已得、已獲、已證、已實現不還果者的智嗎?""不應這樣說...等等。""正在證得阿羅漢果的人的解脫智是解脫嗎?""是的。""這是阿羅漢的智,是已得、已獲、已證、已實現阿羅漢果者的智嗎?""不應這樣說...等等。"
  3. "具足預流果的人的解脫智是解脫嗎?""是的。""正在證得預流果的人的解脫智是解脫嗎?""不應這樣說...等等。""具足一來果的人的解脫智是解脫嗎?""是的。""正在證得一來果的人的解脫智是解脫嗎?""不應這樣說...等等。""具足不還果的人的解脫智是解脫嗎?""是的。""正在證得不還果的人的解脫智是解脫嗎?""不應這樣說...等等。""具足阿羅漢果的人的解脫智是解脫嗎?""是的。""正在證得阿羅漢果的人的解脫智是解脫嗎?""不應這樣說...等等。"
  4. "具足預流果的人的解脫智是解脫,且是已得該果者的智嗎?""是的。""正在證得預流果的人的解脫智是解脫,且是已得該果者的智嗎?""不應這樣說...等等。""具足一來果的人的解脫智是解脫,且是已得該果者的智嗎?""是的。""正在證得一來果的人的解脫智是解脫,且是已得該果者的智嗎?""不應這樣說...等等。""具足不還果的人的解脫智是解脫,且是已得該果者的智嗎?""是的。""正在證得不還果的人的解脫智是解脫,且是已得該果者的智嗎?""不應這樣說...等等。""具足阿羅漢果的人的解脫智是解脫,且是已得該果者的智嗎?""是的。""正在證得阿羅漢果的人的解脫智是解脫,且是已得該果者的智嗎?""不應這樣說...等等。" 解脫論終。
  5. 第五品 (44) 2. 無學智論

  6. Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… nanu sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Hañci sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharati, no ca vata re vattabbe – 『『sekhassa asekhaṃ ñāṇaṃ atthī』』ti.

Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Āmantā. Sekhassa asekhaṃ ñāṇaṃ atthi , sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

  1. Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sakadāgāmiphala… anāgāmiphala… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『sekhassa asekhaṃ ñāṇaṃ atthī』』ti? Āmantā. Nanu āyasmā ānando sekho – 『『bhagavā uḷāro』』ti jānāti, 『『sāriputto thero, mahāmoggallāno thero uḷāro』』ti jānātīti? Āmantā. Hañci āyasmā ānando sekho – 『『bhagavā uḷāro』』ti jānāti, 『『sāriputto thero, mahāmoggallāno thero uḷāro』』ti jānāti, tena vata re vattabbe – 『『sekhassa asekhaṃ ñāṇaṃ atthī』』ti.

Asekhañāṇakathā niṭṭhitā.

  1. Pañcamavaggo

(45) 3. Viparītakathā

  1. Pathavīkasiṇaṃ samāpattiṃ [pathavīkasiṇasamāpattiṃ (sī. ka.)] samāpannassa viparīte ñāṇanti? Āmantā. Anicce niccanti vipariyesoti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyesoti? Na hevaṃ vattabbe…pe….

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Akusalanti? Na hevaṃ vattabbe…pe… nanu kusalanti? Āmantā. Hañci kusalaṃ, no ca vata re vattabbe – 『『pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa』』nti.

Anicce niccanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe….

  1. "有學者具有無學智嗎?"是的。"有學者知曉、看見無學法,已親證、已通達、已證悟而安住,以身觸證而安住嗎?"不應如此說......"有學者不知曉、不看見無學法,未見、未知、未證悟、未通達而安住,不以身觸證而安住,不是嗎?"是的。如果有學者不知曉、不看見無學法,未見、未知、未證悟、未通達而安住,不以身觸證而安住,那麼就不應該說"有學者具有無學智"。 "無學者具有無學智,無學者知曉、看見無學法,已親證、已通達、已證悟而安住,以身觸證而安住嗎?"是的。"有學者具有無學智,有學者知曉、看見無學法,已親證、已通達、已證悟而安住,以身觸證而安住嗎?"不應如此說......
  2. "有學者具有無學智,而有學者不知曉、不看見無學法,未見、未知、未證悟、未通達而安住,不以身觸證而安住嗎?"是的。"無學者具有無學智,而無學者不知曉、不看見無學法,未見、未知、未證悟、未通達而安住,不以身觸證而安住嗎?"不應如此說...... "有學者具有無學智嗎?"是的。"種姓地的人具有預流道智嗎?"不應如此說......預流果現證道上的人具有預流果智嗎?"不應如此說......一來果......不還果......阿羅漢現證道上的人具有阿羅漢智嗎?"不應如此說......
  3. "不應說'有學者具有無學智'嗎?"是的。"難道尊者阿難陀作為有學者不知道'世尊殊勝',不知道'舍利弗長老、大目犍連長老殊勝'嗎?"是的。如果尊者阿難陀作為有學者知道'世尊殊勝',知道'舍利弗長老、大目犍連長老殊勝',那麼就應該說"有學者具有無學智"。 無學智論結束。 第五品 (45)3. 顛倒論
  4. "入地遍定者具有顛倒智嗎?"是的。"是無常計常的顛倒嗎?"不應如此說......苦計樂......無我計我......不凈計凈的顛倒嗎?"不應如此說...... "入地遍定者具有顛倒智嗎?"是的。"是不善的嗎?"不應如此說......難道不是善的嗎?"是的。如果是善的,那就不應該說"入地遍定者具有顛倒智"。 "無常計常的顛倒是不善的嗎?"是的。"入地遍定者的顛倒智是不善的嗎?"不應如此說......苦計樂......無我計我......不凈計凈的顛倒是不善的嗎?"是的。"入地遍定者的顛倒智是不善的嗎?"不應如此說......

  5. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Anicce niccanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe… pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe….

  6. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Hañci arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyya, no ca vata re vattabbe – 『『pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa』』nti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Atthi arahato vipariyesoti? Na hevaṃ vattabbe…pe….

Atthi arahato vipariyesoti? Āmantā. Atthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Na hevaṃ vattabbe…pe….

Natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Āmantā. Hañci natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, no ca vata re vattabbe – 『『atthi arahato vipariyeso』』ti.

  1. Na vattabbaṃ – pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpajjantassa sabbeva pathavīti? Na hevaṃ vattabbe. Tena hi pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Nanu pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjatīti? Āmantā. Hañci pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjati, no ca vata re vattabbe – 『『pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa』』nti.

Pathavī atthi, pathaviṃ pathavito samāpajjantassa viparītaṃ hotīti? Āmantā. Nibbānaṃ atthi, nibbānaṃ nibbānato samāpajjantassa viparītaṃ hotīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – 『『pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa』』nti.

Viparītakathā niṭṭhitā.

  1. Pañcamavaggo

(46) 4. Niyāmakathā

  1. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Niyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā . Niyatassa niyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa niyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

  1. "入地遍定者的顛倒智是不善的嗎?"是的。"無常計常的顛倒是善的嗎?"不應如此說......入地遍定者的顛倒智是不善的嗎?"是的。"苦計樂......無我計我......不凈計凈的顛倒是善的嗎?"不應如此說......
  2. "入地遍定者具有顛倒智嗎?"是的。"阿羅漢會入地遍定嗎?"是的。如果阿羅漢會入地遍定,那就不應該說"入地遍定者具有顛倒智"。 "入地遍定者具有顛倒智,阿羅漢會入地遍定嗎?"是的。"阿羅漢有顛倒嗎?"不應如此說...... "阿羅漢有顛倒嗎?"是的。"阿羅漢有想顛倒、心顛倒、見顛倒嗎?"不應如此說...... "阿羅漢沒有想顛倒、心顛倒、見顛倒嗎?"是的。如果阿羅漢沒有想顛倒、心顛倒、見顛倒,那就不應該說"阿羅漢有顛倒"。
  3. "不應該說'入地遍定者具有顛倒智'嗎?"是的。"入地遍定者認為一切都是地嗎?"不應如此說。那麼入地遍定者就具有顛倒智。 "入地遍定者具有顛倒智嗎?"是的。"難道地不存在,而有人把地當作地來入定嗎?"是的。如果地存在,而有人把地當作地來入定,那就不應該說"入地遍定者具有顛倒智"。 "地存在,把地當作地來入定的人是顛倒的嗎?"是的。"涅槃存在,把涅槃當作涅槃來入定的人是顛倒的嗎?"不應如此說......那麼就不應該說"入地遍定者具有顛倒智"。 顛倒論結束。 第五品 (46)4. 決定論
  4. "未決定者有趨向決定的智嗎?"是的。"已決定者有趨向非決定的智嗎?"不應如此說...... "已決定者沒有趨向非決定的智嗎?"是的。"未決定者沒有趨向決定的智嗎?"不應如此說...... "未決定者有趨向決定的智嗎?"是的。"已決定者有趨向決定的智嗎?"不應如此說...... "已決定者沒有趨向決定的智嗎?"是的。"未決定者沒有趨向決定的智嗎?"不應如此說...... "未決定者有趨向決定的智嗎?"是的。"未決定者有趨向非決定的智嗎?"不應如此說...... "未決定者沒有趨向非決定的智嗎?"是的。"未決定者沒有趨向決定的智嗎?"不應如此說......

  5. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi niyāmoti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi satipaṭṭhānā… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgāti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya natthi niyāmoti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi niyāmo, no vata re vattabbe – 『『aniyatassa niyāmagamanāya atthi ñāṇa』』nti.

Aniyatassa niyāmagamanāya natthi satipaṭṭhānā…pe… bojjhaṅgāti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi bojjhaṅgā, no vata re vattabbe – 『『aniyatassa niyāmagamanāya atthi ñāṇa』』nti.

  1. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

  2. Na vattabbaṃ – 『『aniyatassa niyāmagamanāya atthi ñāṇa』』nti? Āmantā. Nanu bhagavā jānāti – 『『ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametu』』nti? Āmantā. Hañci bhagavā jānāti – 『『ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametuṃ,』』 tena vata re vattabbe – 『『aniyatassa niyāmagamanāya atthi ñāṇa』』nti.

Niyāmakathā niṭṭhitā.

  1. Pañcamavaggo

(47) 5. Paṭisambhidākathā

  1. Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sammutiñāṇaṃ paṭisambhidāti ? Na hevaṃ vattabbe…pe… sammutiñāṇaṃ paṭisambhidāti? Āmantā. Ye keci sammutiṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe… sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Cetopariyāye ñāṇaṃ paṭisambhidāti? Na hevaṃ vattabbe…pe… cetopariyāye ñāṇaṃ paṭisambhidāti? Āmantā. Ye keci paracittaṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe….

Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sabbā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… sabbā paññā paṭisambhidāti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… vāyokasiṇaṃ…pe… nīlakasiṇaṃ…pe… pītakasiṇaṃ…pe… lohitakasiṇaṃ…pe… odātakasiṇaṃ…pe… ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa…pe… dānaṃ dadantassa…pe… cīvaraṃ dadantassa…pe… piṇḍapātaṃ dadantassa…pe… senāsanaṃ dadantassa…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『sabbaṃ ñāṇaṃ paṭisambhidā』』ti? Āmantā. Atthi lokuttarā paññā, sā paññā na paṭisambhidāti? Na hevaṃ vattabbe…pe… tena hi sabbaṃ ñāṇaṃ paṭisambhidāti.

Paṭisambhidākathā niṭṭhitā.

  1. Pañcamavaggo

(48) 6. Sammutiñāṇakathā

  1. "未決定者有趨向決定的智嗎?"是的。"未決定者有趨向決定的決定嗎?"不應如此說...... "未決定者有趨向決定的智嗎?"是的。"未決定者有趨向決定的念處......正勤......神足......根......力......覺支嗎?"不應如此說...... "未決定者沒有趨向決定的決定嗎?"是的。如果未決定者沒有趨向決定的決定,那就不應該說"未決定者有趨向決定的智"。 "未決定者沒有念處......覺支嗎?"是的。如果未決定者沒有覺支,那就不應該說"未決定者有趨向決定的智"。
  2. "未決定者有趨向決定的智嗎?"是的。"種姓地的人有預流道智嗎?"不應如此說......預流果現證道上的人有預流果智嗎?"不應如此說......阿羅漢現證道上的人有阿羅漢智嗎?"不應如此說......
  3. "不應該說'未決定者有趨向決定的智'嗎?"是的。"難道世尊不知道'這個人將進入正性決定,這個人有能力證悟法'嗎?"是的。如果世尊知道"這個人將進入正性決定,這個人有能力證悟法",那麼就應該說"未決定者有趨向決定的智"。 決定論結束。 第五品 (47)5. 無礙解論
  4. "一切智都是無礙解嗎?"是的。"世俗智是無礙解嗎?"不應如此說......世俗智是無礙解嗎?"是的。"所有知道世俗的人都證得無礙解嗎?"不應如此說......一切智都是無礙解嗎?"是的。"他心智是無礙解嗎?"不應如此說......他心智是無礙解嗎?"是的。"所有知道他人心念的人都證得無礙解嗎?"不應如此說...... "一切智都是無礙解嗎?"是的。"一切慧都是無礙解嗎?"不應如此說......一切慧都是無礙解嗎?"是的。"入地遍定者有慧,那慧是無礙解嗎?"不應如此說......水遍......火遍......風遍......青遍......黃遍......赤遍......白遍......空無邊處......識無邊處......無所有處......非想非非想處......佈施者......施衣者......施食者......施住處者......施醫藥資具者有慧,那慧是無礙解嗎?"不應如此說......
  5. "不應該說'一切智都是無礙解'嗎?"是的。"有出世間慧,那慧不是無礙解嗎?"不應如此說......那麼一切智都是無礙解。 無礙解論結束。 第五品 (48)6. 世俗智論

  6. Na vattabbaṃ – 『『sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa』』nti? Āmantā. Nanu pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhīti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhi, tena vata re vattabbe – 『『sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa』』nti.

Na vattabbaṃ – 『『sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa』』nti? Āmantā…pe… nanu āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti? Āmantā. Hañci gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe – 『『sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa』』nti.

  1. Sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇanti? Āmantā . Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Sammutiñāṇakathā niṭṭhitā.

  1. Pañcamavaggo

(49) 7. Cittārammaṇakathā

  1. Cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇanti? Āmantā. Nanu atthi koci 『『sarāgaṃ cittaṃ sarāgaṃ citta』』nti pajānātīti? Āmantā. Hañci atthi koci 『『sarāgaṃ cittaṃ sarāgaṃ citta』』nti pajānāti, no ca vata re vattabbe – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti.

Nanu atthi koci vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ…pe… avimuttaṃ cittaṃ 『『avimuttaṃ citta』』nti pajānātīti? Āmantā. Hañci atthi koci 『『avimuttaṃ cittaṃ avimuttaṃ citta』』nti pajānāti, no ca vata re vattabbe – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti.

  1. Phassārammaṇe ñāṇaṃ vattabbaṃ – 『『cetopariyāye ñāṇa』』nti? Āmantā . Hañci phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti. Vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ… cetanārammaṇe ñāṇaṃ… cittārammaṇe ñāṇaṃ… saddhārammaṇe ñāṇaṃ… vīriyārammaṇe ñāṇaṃ… satārammaṇe ñāṇaṃ… samādhārammaṇe ñāṇaṃ… paññārammaṇe ñāṇaṃ… rāgārammaṇe ñāṇaṃ … dosārammaṇe ñāṇaṃ… mohārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ vattabbaṃ – 『『cetopariyāye ñāṇa』』nti? Āmantā. Hañci anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti.

Phassārammaṇe ñāṇaṃ na vattabbaṃ – 『『cetopariyāye ñāṇa』』nti? Āmantā. Phassapariyāye ñāṇanti? Na hevaṃ vattabbe…pe… vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ na vattabbaṃ – 『『cetopariyāye ñāṇa』』nti? Āmantā. Anottappapariyāye ñāṇanti? Na hevaṃ vattabbe…pe….

  1. "不應該說'世俗智僅僅是對真理的對象,而不是其他對像'嗎?"是的。"難道入地遍定者有智,而入地的世俗真理嗎?"是的。如果入地遍定者有智,而入地也是真理,那麼就應該說"世俗智僅僅是對真理的對象,而不是其他對像"。 "不應該說'世俗智僅僅是對真理的對象,而不是其他對像'嗎?"是的......難道水遍......火遍......施藥資具者有智,而施藥資具也是世俗真理嗎?"是的。如果施藥資具者有智,而施藥資具也是世俗真理,那麼就應該說"世俗智僅僅是對真理的對象,而不是其他對像"。
  2. "世俗智僅僅是對真理的對象,而不是其他對象嗎?"是的。"通過那個智瞭解苦,斷除集,證悟滅,修習道嗎?"不應如此說...... 世俗智論結束。 第五品 (49)7. 心所緣論
  3. "心所緣的智僅僅是對心的對象,而不是其他對象嗎?"是的。"難道有誰知道'有煩惱的心'嗎?"是的。如果有誰知道'有煩惱的心',那麼就不應該說"心所緣的智僅僅是對心的對象,而不是其他對像"。 "難道有誰知道'無煩惱的心'......有憤怒的心......無憤怒的心......有無明的心......無無明的心......有凝聚的心......有散亂的心......有高尚的心......有不高尚的心......有定的心......無定的心......有解脫的心......無解脫的心'嗎?"是的。如果有誰知道'無解脫的心',那麼就不應該說"心所緣的智僅僅是對心的對象,而不是其他對像"。
  4. "在觸所緣中,智應當說'在心所緣中'嗎?"是的。如果在觸所緣中,智應當說在心所緣中,那麼就不應該說"心所緣的智僅僅是對心的對象,而不是其他對像"。在受所緣中智......在想所緣中智......在意所緣中智......在心所緣中智......在信所緣中智......在力所緣中智......在念所緣中智......在智慧所緣中智......在貪所緣中智......在瞋所緣中智......在癡所緣中智......在無羞恥所緣中智應當說'在心所緣中'嗎?"是的。如果在無羞恥所緣中,智應當說在心所緣中,那麼就不應該說"心所緣的智僅僅是對心的對象,而不是其他對像"。 在觸所緣中,智不應當說'在心所緣中'嗎?"是的。"在觸所緣中有智嗎?"不應如此說......在受所緣中智......在想所緣中智......在無羞恥所緣中,智不應當說'在心所緣中'嗎?"是的。"在無羞恥所緣中有智嗎?"不應如此說......

  5. Na vattabbaṃ – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti? Āmantā. Nanu cetopariyāye ñāṇanti? Āmantā. Hañci cetopariyāye ñāṇaṃ, tena vata re vattabbe – 『『cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa』』nti.

Cittārammaṇakathā niṭṭhitā.

  1. Pañcamavaggo

(50) 8. Anāgatañāṇakathā

  1. Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti , ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe…. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Sakadāgāmi…pe… anāgāmi …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『anāgate ñāṇaṃ atthī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedā vā』』ti [mahāva. 286; dī. ni. 2.152; udā. 76]! Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.

Anāgatañāṇakathā niṭṭhitā.

  1. Pañcamavaggo

(51) 9. Paṭuppannakathā

  1. Paṭuppanne [paccuppanne (sī. syā.)] ñāṇaṃ atthīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ jānātīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ 『『ñāṇa』』nti jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ 『『ñāṇa』』nti jānātīti? Āmantā. Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Na hevaṃ vattabbe…pe….

Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pītiṃ piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānāti, tena khaggena taṃ khaggaṃ chindati, tena pharasunā taṃ pharasuṃ tacchati, tāya kudhāriyā taṃ kudhāriṃ tacchati, tāya vāsiyā taṃ vāsiṃ tacchati, tāya sūciyā taṃ sūciṃ sibbeti, tena aṅgulaggena taṃ aṅgulaggaṃ parāmasati, tena nāsikaggena taṃ nāsikaggaṃ parāmasati, tena matthakena taṃ matthakaṃ parāmasati, tena gūthena taṃ gūthaṃ dhovati, tena muttena taṃ muttaṃ dhovati, tena kheḷena taṃ kheḷaṃ dhovati, tena pubbena taṃ pubbaṃ dhovati, tena lohitena taṃ lohitaṃ dhovatīti? Na hevaṃ vattabbe …pe….

  1. Na vattabbaṃ – 『『paṭuppanne ñāṇaṃ atthī』』ti? Āmantā. Nanu sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hotīti? Āmantā. Hañci sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hoti, tena vata re vattabbe – 『『paṭuppanne ñāṇaṃ atthī』』ti.

Paṭuppannañāṇakathā [paccuppannakathā (sī.)] niṭṭhitā.

  1. "不應該說'心所緣的智僅僅是對心的對象,而不是其他對像'嗎?"是的。"難道不是心所緣的智嗎?"是的。如果是心所緣的智,那麼就應該說"心所緣的智僅僅是對心的對象,而不是其他對像"。 心所緣論結束。 第五品 (50)8. 未來智論
  2. "有對未來的智嗎?"是的。"知道未來的根本、因、緣起、產生、起源、生起、食、所緣、條件、集起嗎?"不應如此說...... "有對未來的智嗎?"是的。"知道未來的因緣性、所緣緣性、增上緣性、無間緣性、等無間緣性嗎?"不應如此說...... "有對未來的智嗎?"是的。"種姓地的人有預流道智嗎?"不應如此說......預流果現證道上的人有預流果智嗎?"不應如此說...... 一來......不還......阿羅漢現證道上的人有阿羅漢智嗎?"不應如此說......
  3. "不應該說'有對未來的智'嗎?"是的。"難道世尊不是說過:'阿難啊,巴連弗城(現在的巴特那)將有三種危險 - 火災、水災或內部分裂'嗎?"有這樣的經文嗎?"是的。那麼就有對未來的智。 未來智論結束。 第五品 (51)9. 現在論
  4. "有對現在的智嗎?"是的。"用那個智知道那個智嗎?"不應如此說......用那個智知道那個智嗎?"是的。"用那個智知道那個智是'智'嗎?"不應如此說......用那個智知道那個智是'智'嗎?"是的。"那個智是那個智的所緣嗎?"不應如此說...... "那個智是那個智的所緣嗎?"是的。"用那個觸觸碰那個觸,用那個受感受那個受,用那個想認知那個想,用那個思思考那個思,用那個心思考那個心,用那個尋尋求那個尋,用那個伺伺察那個伺,用那個喜喜愛那個喜,用那個念憶念那個念,用那個慧了知那個慧,用那個劍切割那個劍,用那個斧砍伐那個斧,用那個斧頭砍伐那個斧頭,用那個刀切割那個刀,用那個針縫合那個針,用那個指尖觸控那個指尖,用那個鼻尖觸控那個鼻尖,用那個頂觸控那個頂,用那個糞清洗那個糞,用那個尿清洗那個尿,用那個唾液清洗那個唾液,用那個膿清洗那個膿,用那個血清洗那個血嗎?"不應如此說......
  5. "不應該說'有對現在的智'嗎?"是的。"難道當看到一切行無常時,那個智也被看到是無常的嗎?"是的。如果當看到一切行無常時,那個智也被看到是無常的,那麼就應該說"有對現在的智"。 現在智論結束。

  6. Pañcamavaggo

(52) 10. Phalañāṇakathā

  1. Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako phalassa kataṃ paññāpetīti? Na hevaṃ vattabba…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

第五品 (52)10. 果智論 "弟子有果的智嗎?"是的。"弟子對果的成就有智慧嗎?"不應如此說…… "弟子有果的智嗎?"是的。"弟子有果的獨特特質、根的獨特特質、元素的獨特特質、真理的獨特特質、根的獨特特質嗎?"不應如此說…… "弟子有果的智嗎?"是的。"弟子有五蘊的智慧、六處的智慧、四大元素的智慧、真理的智慧、根的智慧、個體的智慧嗎?"不應如此說…… "弟子有果的智嗎?"是的。"弟子是勝者、導師、正覺者、全知者、無所不見者、法的主人、法的歸依者嗎?"不應如此說…… "弟子有果的智嗎?"是的。"弟子是未生起的道的引導者,是未產生的道的創造者,是未被稱述的道的說明者,是道的知者、道的明瞭者、道的精通者嗎?"不應如此說……

  1. Na vattabbaṃ – 『『sāvakassa phale ñāṇaṃ atthī』』ti? Āmantā. Sāvako aññāṇīti? Na hevaṃ vattabbe…pe… tena hi sāvakassa phale ñāṇaṃ atthīti…pe….

Phalañāṇakathā niṭṭhitā.

Pañcamavaggo.

Tassuddānaṃ –

Vimuttiñāṇaṃ vimuttaṃ, sekhassa asekhaṃ ñāṇaṃ, viparīte ñāṇaṃ, aniyatassa niyāmagamanāya atthi ñāṇaṃ, sabbaṃ ñāṇaṃ paṭisambhidāti, sammutiñāṇaṃ, cetopariyāye ñāṇaṃ, anāgate ñāṇaṃ, paṭuppanne ñāṇaṃ, sāvakassa phale ñāṇanti.

Mahāpaṇṇāsako.

Tassāpi uddānaṃ –

Sattupaladdhiṃ, upaharato, balaṃ, gihissa arahā ca, vimuttipañcamanti.

  1. "不應該說'有果的智'嗎?"是的。"是無知者嗎?"不應如此說……那麼有果的智。 果智論結束。 第五品結束。 其摘要如下: 解脫智是解脫的,有學者有無學智,有顛倒智,未決定者有趨向決定的智,一切智都是無礙解,世俗智,心所緣的智,有未來的智,有現在的智,有果的智。 大五十論結束。 其摘要如下: 眾生的認知,破壞,力量,在家人和阿羅漢,以解脫為第五。