B040503Sāsanavaṃsa(教法史)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Sāsanavaṃsappadīpikā
Buddhaṃ sumālī dvipaduttamo tamo,
Hantvāna bodhesidha paṅkajaṃ kajaṃ;
Maggaggaselamhi suñaṭṭhito ṭhito,
So maṃ ciraṃ pātu sukhaṃ sadā sadā.
Sīhaḷaddīpatoyeva,
Āgatehi disantare;
Bhikkhūhi yācito kassaṃ,
Sāsnavaṃsappadīpikaṃ.
Kāmañca porāṇehi yā,
Sāsnavaṃsappadipikā;
Vitthāra vācanāmaggā,
Viracitā vinicchayā.
Sā pana marammabhāsāya,
Katattāyeva etesaṃ;
Dīpantaranivāsinaṃ,
Vahāti suṭṭhunātthaṃ.
Tasmā hi mūlabhāsāya,
Karissāmi ahaṃ have;
Saṃsanditvāna ganthehi,
Taṃ sallakkhentu sādhavoti.
Tatrāyaṃmātikā –
-
Navaṭṭhānāgatasāsanavaṃsakathāmaggo,
-
Sīhaḷadīpikasāsanavaṃsakathāmaggo,
-
Suvaṇṇabhūmisāsanavaṃsakathāmaggo,
-
Yonakaraṭṭhasāsanavaṃsakathāmaggo,
-
Vanavāsīraṭṭhasāsanavaṃsakathāmaggo,
-
Aparantaraṭṭhasāsanavaṃsakathāmaggo,
-
Kasmīragandhāraraṭṭhasāsanavaṃsakathāmaggo,
-
Mahiṃsakaraṭṭhasāsanavaṃsakathāmaggo,
-
Mahāraṭṭhasāsanavaṃsavathāmaggo,
-
Cinaraṭṭhasāsanavaṃsakathāmaggocāti.
-
Navaṭṭhānāgatasāsanavaṃsakathāmaggo
禮敬世尊、阿羅漢、正等正覺者 《佛教傳承明燈》 最勝二足尊佛陀,摧破黑暗開蓮華; 安住聖道山之巔,愿彼常護我安樂。 從僧伽蘭卡島(斯里蘭卡), 遠方諸方來; 比丘眾請求, 我造傳承燈。 雖有古德造, 佛教傳承燈; 詳釋抉擇法, 廣說諸道理。 因為用緬文, 而作此論故; 其他地方住, 義理難通達。 是故我今當, 用根本語造; 對照諸經典, 愿善人知曉。 此處目錄如下: 1、九處傳來佛教史品道, 2、僧伽蘭卡島佛教史品道, 3、金地(緬甸)佛教史品道, 4、希臘地區佛教史品道, 5、伐那婆私地區佛教史品道, 6、阿巴蘭塔地區佛教史品道, 7、迦濕彌羅健陀羅地區佛教史品道, 8、摩醯沙迦地區佛教史品道, 9、摩訶拉吒地區佛教史品道, 10、支那國(中國)佛教史品道。 1、九處傳來佛教史品道
- Tattha ca navaṭṭhānāgatasāsanavaṃsakathāmaggo evaṃ veditabbo. Amhākañhi bhagavā sammāsambuddho veneyyānaṃ hitatthāya hatthagataṃ sukhaṃ anādiyitvā dīpaṅkarassa bhagavato pādamūle byākaraṇaṃ nāma mañjūsaka pupphaṃ pilandhitvā kappasatasahassādhikāni cattāri asakhye yāni anekāsu jātīsu attano khedaṃ anapekkhitvā samatiṃsapāramiyo pūretvā vessantarattabhāvato cavitvā tusitapure devasukhaṃ anubhavi.
Tadā devehi uyyojiyamāno hutvā kapilavatthumhi hosamataraññā pabhuti asambhinnāttiyavaṃsikassa suddho dhanassanāma mahārañño aggamahesiyā asambhinnāttiyavaṃ sikāya māyāya kucchīsmiṃ āsāḷimāsassa puṇṇamiyaṃ guruvāre paṭisandhiṃ gahetvā asamāsaccayena vesākhamāsassa puṇṇamiyaṃ sukkavāre vijāyitvā soḷasavassikakāle rajjasampattiṃ patvā ekūnatiṃsavassāni atikkamitvā maṅgalauyyānaṃ nikkhamanakāle devehi dassitāni cattāri nimittāni passitvā saṃvegaṃ āpajjitvā mahābhinikkhamanaṃ nikkhamitvā anomāyanāma nadiyā tīre bhamara vaṇṇasannibhāni kesāni chinditvā devadattiyakāsāvaṃ paṭicchādetvā ne rañjarāyanāma nadiyā tīre vesākhamāsassa puṇṇamiyaṃ paccūsakāle sujātāyanāma seṭṭhidhītāya dinnaṃ pāyāsaṃ ekūnapaṇṇāsavārena paribhuñjitvā purimikānaṃ sammāsambuddhānaṃ dhammatāya suvaṇṇapātiṃ nadiyaṃ otāretvā mahābodhimaṇḍaṃ upasaṅkamitvā aparājitapallaṅke nisīditvā anamataggasaṃ sārato paṭṭhāya attānaṃ chāyā viya anuyantānaṃ anekasatakilesaverīnaṃ sīsaṃ catūhi maggasatthehi chinditvā tilokaggamahādhammarājattaṃ patvā pañcatālīsavassānaṃ tesu tesu ṭhānesu tesaṃ tesaṃ sattānaṃ mahākaruṇāsamāpattijālaṃ patthāretvā desanāñāṇaṃ vijambhetvā dhammaṃ desetvā sāsanaṃ patiṭṭhāpesi. Patiṭṭhāpetvā ca pana asītivassāyukakāle vijjotayitvā nibbāyanappa dāpajālaṃ viya anupādisesanibbānadhātuyā parinibbāyi. Maccu dhammassa ca nāma tīsu lokesu atimamāyitabbo esa, atigarukātabbo esa, atibhāyitabbo esāti vijānanasabhāvo natthi. Bhagavantaṃyeva tāva tilokaggapuggalaṃ ādāya gacchati, kiṃmaṅgaṃ pana amhe yevā tevā, ahovataacchariyā saṅkhāradhammoti. Honti cettha–
Maccudhammo ca nāmesa,
Nillajjo ca anottappī;
Tilokaggaṃva ādāya,
Gacchī pageva aññesu.
Yathā goghātako coro,
Māretuṃyeva ārabhi;
Goṇaṃ laddhāna lokamhi,
Payojanaṃva ettakaṃ.
Tatheva maccurājā ca,
Hindagūnaṃ guṇaṃ idha;
Na vijānāti eso hi,
Māretuṃyeva ārabhīti.
其中九處傳來佛教史品道應如是了知。我們的世尊正等正覺者,為利益所化眾生,不顧及手中的安樂,在燃燈佛足下獻上名為曼殊沙迦之花,受記之後,歷經四阿僧祇十萬劫,在無數生中不顧自身疲勞,圓滿三十波羅蜜,從毗首安多羅身死後,生於兜率天享受天界之樂。 爾時,諸天勸請下生,于迦毗羅衛城(今尼泊爾藍毗尼),在純正剎帝利種姓的凈飯大王與同樣純正剎帝利種姓的摩耶夫人腹中,于阿沙荼月滿月之星期四入胎,滿十月後於衛塞月滿月之星期五誕生。十六歲時繼承王位,度過二十九年後,在遊覽芒迦拉園時見到天神示現的四種瑞相而生起厭離,作大出離,到阿諾摩河(今尼泊爾邊境Aumi河)岸邊剪去如蜂色般的頭髮,披上天授的袈裟,在尼連禪河(今印度法爾古河)岸邊的衛塞月滿月破曉時分,接受善生(須阇塔)長者女所供養的乳糜,分四十九口食用,依往昔諸正等正覺者之法將金缽投入河中,前往大菩提場,坐于不敗寶座上,從無始輪迴以來如影隨形的百千煩惱怨敵,以四道寶劍斬斷其首,證得三界至上的大法王位。四十五年間在各處為眾生鋪設大悲禪定之網,運用說法智慧宣說正法,建立教法。 建立教法后,於八十歲時,如明燈耗盡油蠟般入于無餘涅槃界。對於死法,在三界中沒有任何事物可愛惜者,可尊重者,可畏懼者。連三界至尊的世尊都被其攝去,何況我們這些凡夫?啊!諸行法確實不可思議!這裡有偈: 死法此名者, 無慚無愧畏; 攝去三界尊, 何況其他人。 如屠牛盜賊, 得牛即殺戮; 世間僅如此, 別無他用途。 死王亦如是, 於此賢聖德; 彼實不了知, 唯知行殺戮。
Sattāhaparinibbute ca bhagavati āyasmā mahākassapo tiyaḍḍhasatādhikehi sahassamattehi bhikkhūhi saddhi pāvāto kusīnārāyaṃ āgacchanto antarāmagge bhagavā sammāsambuddho parinibbutoti sutvā avītasoka bhikkhū rodante disvā vuddhapabbajito subhaddānāma bhikkhu evaṃ vadati– mā āvuso paridevittha, natthettha socitabbonāmakoci, pubbe mayaṃ bhavāma samaṇena ge,bhamena upaddutā– idaṃ karotha idaṃ tumhākaṃ kappati, mā idaṃ karittha na idaṃ tumhākaṃ kappatīti, seyyathāpi iṇasādhikena dāsoti, idāni pana mayaṃ yaṃ yaṃ icchāma, taṃ taṃ sakkā kātuṃ, yaṃ yaṃ pana na icchāma,taṃ taṃ sakkā akātunti. Taṃ sutvā īdisaṃ pana verīpuggalaṃ paṭicca sammāsambuddhassa bhagavato sāsanaṃ khippaṃ antaradhāreyya, idāni suvaṇṇakkhandhasadiso sarīro saṃvijjamāno yeva dukkhena nipphādite sāsane mahābhayaṃ uppajji ca, īdiso puggalo aññaṃ īdisaṃ puggalaṃ sahāyaṃ labhitvā vuddhimāpajjanto hāpetuṃ sakkuṇeyya maññeti cittakkhedaṃ patvā dhammasaṃvegaṃ labhitvā imaṃ bhikkhuṃ idheva setavatthaṃ nivāsāpetvā sarīre bhasmena vikiritvā bahiddhā karissāmīti cintesi.
Tadā āyasmato mahākassapattherassa etadahosi,– idāni samaṇassa gotamassa sarīraṃ saṃvijjamānaṃyeva parisā vivādaṃ karontīti manussā upavadissantiti. Tato pacchā imaṃ vitakkaṃ vūpasametvā khamitvā sammāsambuddho bhagavā parinibbāyamānopi tena pana desito dhammo saṃvijjati, tena desitassa dhammassa thiraṃ patiṭṭhāpanatthāya saṅgāyiyamānaṃ īdisehi puggalehi sāsanaṃ na antaradhāyissati, ciraṃ ṭhassati yevāti manasikaritvā bhagavato dinnapaṃsu kūlacīvarādivasena dhammānuggahaṃ anussaritvā bhagavato parinibbānato tatiye māse āsāḷimāsassa puṇṇamito pañcame divase rājagahe sattapaṇṇiguhāyaṃ ājātasattuṃnāma rājānaṃ nissāya pañcahi arahanta satehi saddhiṃ sattamāsehi paṭhamaṃ saṅgāyanaṃ akāsi.
Tadā aṭṭhacattālīsādhikasatakaliyugaṃ anavasesato apanetvā kaliyugena sāsanaṃ samaṃ katvā ṭhapesi. Yadā pana ajātasattu rañño rajjaṃ patvā aṭṭhavassāni ahesuṃ, tadā marammaraṭṭhe taṅkosaṅgatvapure jambudīpadhajassanāma rañño rajjaṃ patvā atirekapañcavassāni ahesunti.
Imissañca paṭhamasaṅgītiyaṃ āyasmā mahākassapo āyasmā upāli āyasmā ānando āyasmā anuruddho cāti evamādayo pañcasatappamāṇā mahātherā paṭhamaṃ saṅgāyitvā sāsanaṃ anuggahesuṃ. Evaṃ subhaddassa duṭṭhapabbajitassa duṭṭhavacanaṃ sāsanassa anuggahe kāraṇaṃnāma ahosi. Subhaddo ca nāma duṭṭhapabbajito ātumānagaravāsī ahosi kappakakuliko. So yadā bhagavā ātumānagaraṃ gacchati, tadā atteno putte dve sāmaṇere kappakakammaṃ kārāpetvā laddhehi taṇḍulatelādīhi vatthūhi yāguṃ pacitvā sasaṅghassa buddhassa adāsi. Bhagavā pana tāni appaṭiggahetvā kāraṇaṃ pucchitvā vigarahitvā akappiyasamādānadukkaṭāpattiṃ kappakapubbassa bhikkhussa khuradhāraṇadukkaṭāpattiñca paññāpesi. Taṃ kāraṇaṃ paṭicca veraṃ bandhitvā sāsanaṃ viddhaṃsitukāmatāya tattakaayoguḷaṃ gilitvā uggīranto viya īdisaduṭṭhavacanaṃ vadīti.
這是巴利文的完整中文直譯: 世尊涅槃七日後,大迦葉尊者與一千五百位比丘從波婆城前往拘尸那羅城(今印度北方邦庫希納加爾)。在路上聽聞"正等正覺的世尊已入涅槃"時,看到尚未離苦的比丘們在哭泣。一位名叫須跋陀的年長出家人如是說道:"諸位道友,不要悲傷,這裡沒有什麼值得憂愁的。以前我們被沙門嚴格管束,說'你們要這樣做,這樣做是允許的;不要那樣做,那樣做是不允許的',就像被債主壓迫的奴隸一樣。現在我們想做什麼就能做什麼,不想做什麼就可以不做。" 聽到這話后,(大迦葉)想到:"因這樣的惡人,正等正覺世尊的教法將很快消失。現在正當如黃金般的舍利尚在,在艱難建立的教法中已生大患難。此人若得到其他類似的人為同伴,勢力增長時恐怕能夠破壞(教法)。"心生厭惡,生起法的警惕心,(大迦葉)思忖道:"我要讓這比丘就在這裡穿上白衣,在身上撒上灰塵后將他驅逐出去。" 那時,大迦葉長老心想:"現在喬達摩沙門的舍利還在,人們就會說眾人在爭論。"之後平息這個念頭,寬恕了(須跋陀),想到:"雖然正等正覺的世尊已入涅槃,但他所說之法仍在。爲了使他所說之法穩固,若舉行結集,有這樣的人在也不會使教法消失,必定會長久住世。"憶念世尊賜予糞掃衣等法的恩惠,在世尊涅槃后第三個月,即阿娑羅月(現在的7-8月)滿月后第五天,在王舍城(今印度比哈爾邦拉杰吉爾)的七葉窟,依靠阿阇世王,與五百阿羅漢一起,用七個月時間完成第一次結集。 那時消除了一百四十八年的罪惡時期,使教法與罪惡時期平等安立。當阿阇世王登位八年時,緬甸國檀枷城(今緬甸實皆)的占部提幟王登位已超過五年。 在這第一次結集中,大迦葉尊者、優波離尊者、阿難尊者、阿努樓陀尊者等五百位大長老首次結集並護持了教法。如是,惡性出家人須跋陀的惡言反而成為護持教法的因緣。這個名叫須跋陀的惡性出家人是阿圖瑪城的理髮匠出身。當世尊到阿圖瑪城時,他讓自己的兩個沙彌兒子做理髮工作,用所得到的米、油等物煮粥供養佛陀及僧團。世尊不接受這些供養,詢問原因后呵斥了他,並制定了接受不適當供養的突吉羅罪和前理髮匠比丘持剃刀的突吉羅罪。因這緣故,(須跋陀)懷恨在心,想要破壞教法,就像吞下熾熱鐵丸后又吐出來一樣說出這樣的惡言。
Ajātasatturājā ca tumhākaṃ dhammacakkaṃ hotu, mama āṇācakkaṃ pavattissāmi, vissaṭṭhā hutvā saṅgāyantūti anuggahesi. Tenesa paṭhamaṃ sāsanānuggaho rājāti veditabbo, mahākassapādīnañca arahantānaṃ pañcasatānaṃ sisāparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā saṅgāyitvā parinibbāyiṃsūti. Honti cettha–
Iddhimanto ca ye therā,
Paṭhamassaṅgītiṃ katvā;
Sāsanaṃ paggahitvāna,
Maccūvasaṃva sampattā.
Kiñcāpi iddhiyo santi,
Tathāpi tā jahitvāna;
Nibbāyiṃsu vasaṃ maccu,
Patvā te chinnapakkhāva.
Kā kathāva ca amhākaṃ,
Amhākaṃ gahaṇe pana;
Maccuno natthi sāro ca,
Evaṃ dhāreyya paṇḍitoti.
Ayaṃ paṭhamasaṅgītikathā saṅkhepo.
Tato paraṃ vassasataṃ tesaṃ sissaparamparā sāsanaṃ dhāretvā āgamaṃsu. Athānukkamena gacchantesu rattidivesu vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ kappati siṅgiloṇakappā, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati āmathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti imāni dasavatthūni dīpesuṃ.
Tesaṃ susunāgaputto kāḷāsokonāma rājā pakkho ahosi. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno vesālikā kira vajjiputtakā bhikkhū vesāliyaṃ dasavatthūni dipentīti sutvā na kho panetaṃ ppatirūpaṃ, yvāhaṃ dasabalassa sāsanavipattiṃ sutvā appossukko bhaveyyaṃ, sandhāhaṃ adhammavādino niggahetvā dhammaṃ dīpessāmīti cintayanto yena vesālī, tadavasari. Tadā āyasmā mahāyaso revatasabbakāmiādīhi sattasatehi arahantehi saddhiṃ saṅgāyissāmīti vesāliyaṃ vālukārāmaṃ āgacchi. Vajjiputtakāca bhikkhū upārambhacittā kāḷāsokaṃnāma rājānaṃ upasaṅkamitvā mayaṃ kho mahārāja imasmiṃ mahāvanārāme gandhakuṭiṃ rakkhitvā vassāma, idāni mahārāja adhammavādino aññe bhikkhū vilumpitukāmā viddhaṃsitukāmā āgatāti ārocesuṃ. Kāḷāsoko ca mahārājā āgantukānaṃ bhikkhūnaṃ appavisanatthāya nivārethāti amacce pesesi. Amaccāca nivāretuṃ gacchantā devatānaṃ ānubhāvena bhikkhū na passanti. Tadaheva ca rattibhāge kāḷāsokamahārājā lohakumbhīniraye patanākārena supinaṃ passi. Tassa rañño bhagini nandānāma therī ākāsena āgacchanti dhammavādino mahāthere niggaṇhitvā adhammavādīnaṃ bhikkhūnaṃ paggahaṇe dosabahulataṃ pakāsetvā sāsanassa paggahaṇatthāya ovādaṃ akāsi.
Kāḷāsokarājā ca saṃvegappatto hutvā āyasmantānaṃ mahāyasattherādīnaṃ khamāpetvā ajātasatturājā viya saṅgāyane paggahaṃ akāsi.
Mahāyasattherādayo ca kāḷāsokaṃ rājānaṃ nissāya vālukārāme vajjiputtakānaṃ bhikkhūnaṃ pakāsitāni adhammavatthūni bhinditvā aṭṭhati māsehi dutiyasaṅgāyanaṃ akaṃsu.
Tadā ca majjhimadese pātaliputtanagare susunāgarañño puttabhūtassa kāḷāsokarañño atisekaṃ patvā dasavassāni ahesuṃ. Parammaraṭṭhe pana sirikhettanagare dvattagoṅkassanāma rañño abhisittakālato pure ekavassaṃ ahosi. Jinasāsanaṃ pana vassasataṃ ahosi.
這是巴利文的完整中文直譯: 阿阇世王說:"愿你們轉法輪,我將運轉權力之輪,請放心進行結集。"如此護持(教法)。因此他被視為第一位護持教法的國王。大迦葉等五百阿羅漢的師徒傳承眾多,超出計數。此後應當說的內容,當依照註釋書所說的方法來理解。那些大長老們結集后都入滅了。這裡有偈頌: "具神通的長老們, 完成第一次結集; 護持了佛陀教法, 最終歸於死亡道。 縱有諸多神通力, 捨棄一切而涅槃; 如同折翼入死境, 歸於死神的掌控。 更何況是我們輩, 對於我們而言者; 死神面前無堅實, 智者應當如是知。" 這是第一次結集的簡要敘述。 此後一百年間,他們的師徒相繼傳承護持教法。隨著日月推移,在世尊涅槃一百年後,毗舍離的跋耆子比丘在毗舍離(今印度比哈爾邦)宣稱十事為清凈:可用角器貯鹽、可用兩指量食、可於聚落間食、可於住處食、可經許可后食、可依慣例食、可飲未攪動乳、可飲未發酵漿、可用無緣坐具、可受持金銀。 鬚生那伽的兒子迦羅阿育王支援他們。那時,耶舍迦干陀子尊者在跋耆地區遊行時,聽聞"毗舍離的跋耆子比丘在毗舍離宣稱十事為清凈",心想:"我聽聞十力(佛陀)的教法衰敗而袖手旁觀是不適當的,我要降伏非法說者,弘揚正法。"於是前往毗舍離。當時大耶舍尊者與離婆多、薩婆迦米等七百位阿羅漢一起來到毗舍離的波盧迦精舍準備結集。跋耆子比丘們懷著挑剔之心前往迦羅阿育王處告知說:"大王,我們在這大林精舍守護香室安居,現在大王,有些非法說者的比丘想要掠奪破壞(我們)而來。"迦羅阿育大王派大臣前去阻止外來比丘進入。大臣們前去阻止時,因諸天神威力而看不見比丘們。就在那天夜裡,迦羅阿育大王夢見自己墮入鐵鍋地獄。王的妹妹難陀長老尼乘空而來,向王說明鎮壓正法論者大長老而支援非法論者比丘的過失很大,爲了護持教法而給予教誡。 迦羅阿育王生起警惕,向大耶舍長老等請求原諒,如同阿阇世王一樣支援結集。 大耶舍長老等依靠迦羅阿育王,在波盧迦精舍破斥跋耆子比丘宣稱的非法事項,用八個月完成第二次結集。 那時中印度華氏城(今印度比哈爾邦巴特那)鬚生那伽王之子迦羅阿育王登位已超過十年。而在緬甸國的室利差德羅城(今緬甸實皆北部),在都達貢卡王登位前一年。佛陀教法已經傳承一百年。
Imissañca dutiyasaṅgītiyaṃ mahāyasa revata sabbakāmippamukhā sattasatappamāṇā mahātherā dutiyaṃ saṅkhāyitvā dutiyaṃ sāsanaṃ paggahesuṃ.
Āyasmā mahāyasattherocanāma pañcahi etadaggaḷāne hi bhagavatā thomitassa ānandattherassa saddhivihāriko ahosi. Vajjiputtakānaṃ bhikkhūnaṃ adhammavatthudīpanaṃ dutiyasaṅgītiyaṃ kāraṇameva. Kāḷāsokarājāca pageva adhammavādībhikkhūnaṃ sahāyopi samāno puna dhammavādibhikkhūnaṃ sahāyo hutvā anuggahaṃ akāsi. Tasmā dutiyasāsanapaggaho rājāti veditabbo.
Dutiyasaṅgītiyaṃ pana mahāyasatthera revata sabbakāmippamukhānaṃ sattasatānaṃ mahātherānaṃ sissaparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabba, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā dutiyaṃ saṅgāyitvā parinibbāyiṃsūti. Honti cettha–
Buddhimanto ca ye therā,
Dutiyassaṅgitiṃ katvā;
Sāsanaṃ paggahitvāna,
Maccūvasaṃva sampattā.
Iddhimantopi ye therā,
Maccuno tāva vasaṃ gamuṃ;
Kathaṃyeva mayaṃ muttā,
Tato āraka muccanāti;
Ayaṃ dutiyasaṅgītikathāsaṅkhepo.
Tato paraṃ aṭṭhatiṃsādhikāni dvevassasatāni sammāsabbuddhassa bhagavato sāsanaṃ nirākulaṃ ahosi nirabbudaṃ. Aṭṭhatiṃsādhike pana dvivassasate sampatte pāṭaliputta nagare siridhammāsokassanāma rañño kāle nigrodhasāmaṇeraṃ paṭicca buddhasāsane pasīditvā bhikkhusaṅghassa lābhasakkāraṃ bāhullaṃ ahosi. Tadā saṭṭhisahassamattā titthiyā lābhasakkāraṃ apekkhitvā apabbajitāpi pabbajitāviya hutvā upāsathapavāraṇādikammesu pavisanti, seyyathāpināma haṃsānaṃ majjhe bakā, yathā ca gunnaṃ majjhe gavajā, yathā ca sindhavānaṃ majjhe gadrabhāti.
Tadā bhikkhusaṅgho idāni aparisuddhā parisāti manasi karitvā uposathaṃ na akāsi. Sāsane abbudaṃ hutvā sattavassāni uposathapavāraṇāni chijjanti. Siridhammāso ko ca rājā taṃ sutvā taṃ adhikaraṇaṃ vūpasamehi uposathaṃ kārāpehīti ekaṃ amaccaṃ pesesi. Amacco ca bhikkhū uposathaṃ akattukāme kiṃ karissāmīti rājānaṃ paṭipucchituṃ avisahatāya sayaṃ mūḷo hutvā aññena mūḷena manthetvā sace bhikkhusaṅgho uposathaṃ na kareyya, bhikkhusaṅghaṃ ghātetukāmo mahārājāti sayaṃ mūḷo hutvā mūḷassa santikā mūḷavacanaṃ sutvā vihāraṃ gantvā uposathaṃ akattukāmaṃ bhikkhusaṅghaṃ ghātesi.
Rājā ca taṃ sutvā ayaṃ bālo mayā anāṇattova hutvā īdisaṃ luddakammaṃ akāsi, ahaṃ pāpakammato muccissāmivā māvāti dvaḷakajāto hutvā mahāmoggaliputta tissattheraṃ gaṅgāya patisotato ānetvā taṃ kāraṇaṃ theraṃ pucchi. Thero ca dīpakatittirajātakena acetanatāya pāpakammato mocessasiti vissajjesi, sattāhampi titthiyānaṃ vādaṃ siridhammāsokarañño sikkhāpesi, vādena vādaṃ tulayitvā saṭṭhisahassamatte titthiye sāsanabāhiraṃ akāsi. Tadā pana uposathaṃ akāsi. Bhagavatā vuttaniyāmeneva kathāvatthuñca bhikkhusaṅghamajjhe byākāsi . Asokārāme ca sahassamattā mahātherā navahi māsehi saṅgāyiṃsuṃ.
Tadā majjhimadese pāṭaliputtanagare siridhammāsokarañño rajjaṃ patvā aṭṭhārasavassāni ahesuṃ. Marammaraṭṭhe pana sirikhettanagare ramboṅkassanāma rañño rajjaṃ patvā dvādasa vassāni ahesunti.
這是巴利文的完整中文直譯: 在這第二次結集中,以大耶舍、離婆多、薩婆迦米為首的七百位大長老進行第二次結集,護持了教法。 大耶舍長老是被世尊在五個最勝位中讚歎的阿難長老的共住弟子。跋耆子比丘宣說非法事項成為第二次結集的因緣。迦羅阿育王雖然一開始是非法說者比丘的支持者,後來卻成為正法說者比丘的支持者並給予護持。因此他被視為第二次護持教法的國王。 在第二次結集中,以大耶舍長老、離婆多、薩婆迦米為首的七百位大長老的師徒傳承眾多,超出計數。此後應當說的內容,當依照註釋書所說的方法來理解。那些大長老們完成第二次結集后都入滅了。這裡有偈頌: "具智慧的長老們, 完成第二次結集; 護持了佛陀教法, 最終歸於死亡道。 縱有神通的長老, 也歸於死神掌控; 我們怎能得解脫, 離此更遠得解脫。" 這是第二次結集的簡要敘述。 此後二百三十八年間,正等正覺世尊的教法無有混亂和障礙。到了二百三十八年時,在華氏城(今印度比哈爾邦巴特那)法阿育王時期,因尼拘陀沙彌而對佛教生起信心,比丘僧團獲得許多利養和恭敬。當時約有六萬外道爲了獲得利養和恭敬,雖未出家卻裝作出家人蔘加布薩、自恣等儀式,就像天鵝群中的鷺鳥,或牛群中的野牛,或駿馬群中的驢子一樣。 那時比丘僧團想到"現在眾會不清凈"而不舉行布薩。教法中出現障礙,布薩和自恣中斷了七年。法阿育王聽聞此事後,派一位大臣去說:"平息這爭議,讓他們舉行布薩。"大臣因不敢回去問國王該如何處理不願舉行布薩的比丘,自己糊塗了,又與另一個糊塗的人商量,自己糊塗地聽信了那個糊塗之人"如果比丘僧團不舉行布薩,大王要殺死比丘僧團"的話,去到精舍殺害了不願舉行布薩的比丘僧團。 國王聽聞此事後說:"這愚人未經我的命令就做出如此殘暴的行為,我能否免除這惡業呢?"感到困惑不安,便從恒河上游迎請目犍連子帝須長老來詢問此事。長老用天鶉本生故事回答說因無意識而可免除惡業,並用七天時間教導法阿育王辨別外道的論說,通過論辯使約六萬外道被驅逐出教團。之後舉行了布薩。又如世尊所說的方式在比丘僧團中解說論事。在阿育王寺,約一千位大長老用九個月時間進行結集。 那時中印度華氏城(今印度比哈爾邦巴特那)的法阿育王登位已十八年。而在緬甸國的室利差德羅城(今緬甸實皆北部),蘭崩卡王登位已十二年。
Imissañca tatiyasaṅgītiyaṃ mahāmoggaliputtatissattheronāma dutiyasaṅgāyakehi mahātherehi brahmalo kaṃ gantvā sāsanassa paggahaṇatthaṃ tissanāma mahābrahmānaṃ āyācita niyāmena tato cavitvā idha moggaliyānāma brāhmaṇiyā kucchimhi nibbattasatto.
Lābhasakkāraṃ apekkhitvā saṭṭhisahassamatānaṃ titthiyānaṃ samaṇālayaṃ katvā uposathapavāraṇādīsu kammesu pavesanaṃ parisāya asuddhattā sattavassāni uposathassa akaraṇañca sāsanassa paggahaṇe kāraṇameva. Mahāmoggaliputtatissa majjhantika mahārevappamukhā mahātherā tatiyaṃ saṅgāyitvā tatiyaṃ sāsanaṃ paggahesuṃ.
Siridhammāsokarājā ca titthiyānaṃ vādaṃ sallakkhetvā titthiye bahisāsanakaraṇādīhi sāsanassa paggaho rājāti veditabbo. Mahāmoggaliputtatissa majjhintika mahārevappamukhānaṃ sahassamattānaṃ mahātherānaṃ sissaparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā tatiyaṃ saṅgāyitvā parinibbāyiṃsūti. Honti cettha–
Mahiddhikāpi ye therā,
Saṅgāyitvāna sāsane;
Maccūvasaṃva gacchiṃsu,
Abbhagabbhaṃva bhākaro.
Yathā eteca gacchanti,
Tathā mayampi gacchāma;
Konāma maccunā mucce,
Maccūparāyanā sattā.
Tasmā hi paṇḍito poso,
Nibbānaṃ pana accutaṃ;
Tasseva sacchikatthāya,
Puññaṃ kareyya sabbadāti.
Ayaṃ tatiyasaṅgītikathāsaṅkhepo.
Tato paraṃ kattha sammāsambuddhassa bhagavato sāsanaṃ suṭṭhu patiṭṭhahissatīti vimaṃsitvā mahāmoggaliputtatissatthero paccantadese jinasāsanassa suppatiṭṭhiyamānabhāvaṃ passitvā navaṭṭhānāni jinasāsanassa patiṭṭhāpanatthāya visuṃ visuṃ mahāthere pesesi. Seyyathidaṃ. Mahāmahindattheraṃ sīhaḷadīpaṃ pesesi-tvaṃ etaṃ dīpaṃ gantvā tattha sāsanaṃ patiṭṭhapehīti, soṇattheraṃ uttarattherañcasuvaṇṇabhūmiṃ, mahārakkhitattheraṃ yonakalokaṃ, rakkhitattheraṃ vanavāsīraṭṭhaṃ, yonakadhammarakkhitattheraṃ aparantaraṭṭhaṃ, majjhanti kattheraṃ kasmīragandhā raraṭṭhaṃ, mahārevattheraṃ mahiṃsakamaṇḍalaṃ, mahādhammarakkhitattheraṃ mahāraṭṭhaṃ, majjhimattheraṃ cīnaraṭṭhanti. Tattha ca upasampadapahonakena saṅghena saddhiṃ pesesi. Te ca mahātherā visuṃ visuṃ gantvā sāsanaṃ tattha tattha patiṭṭhāpesuṃ. Patiṭṭhāpetvā ca tesu tesu ṭhānesu bhikkhūnaṃ kāsāvapajjotena vijjotamānā abbhahimadhūrajorāhusaṅkhātehi vimatto viya nisānātho jinasāsanaṃ anantarāyaṃ hutvā patiṭṭhāsi.
Tesu pana navasu ṭhānesu suvaṇṇabhūmināma adhunā sudhammanagarameva. Kasmā panetaṃ viññāyatīti ce. Maggānumānato ṭhānānumānato vā. Kathaṃ maggānumānato. Ito kira suvaṇṇabhūmi sattamattāni yojanasatāni honti, ekena vāte na gacchantī nāvā sattahi ahorattehi gacchati, athekasmiṃ samaye evaṃ gacchanti nāvā sattāhampi nadiyā vaṭṭamaccha piṭṭhe neva gatāti aṭṭhakathāyaṃ vuttena sīhaḷadīpato suvaṇṇabhūmiṃ gatamaggappamāṇena sukhammapurato sīhaḷadīpaṃ gatamaggappamāṇaṃ sameti. Sudhamme purato kira hi hiṃsaḷadīpaṃ sattamattāni yojanasatāni honti, ujuṃ vāyuāgamanakāle gacchanti vāyunāvā sattahi ahorattehi sampāpuṇāti. Evaṃmaggānumānato viññāyati.
這是巴利文的完整中文直譯: 在這第三次結集中,目犍連子帝須長老是依照第二次結集的大長老們上升梵天界請求帝須大梵天護持教法的安排,從那裡死後轉生到此世間目犍莉婆羅門女的腹中。 六萬外道爲了獲得利養和恭敬而裝作沙門樣子參加布薩、自恣等儀式,因眾會不清凈而七年不舉行布薩,這成為護持教法的因緣。目犍連子帝須、末闡提、大離婆等大長老完成第三次結集,護持了教法。 法阿育王觀察外道的論說,通過將外道驅逐出教團等方式護持教法,因此被視為護持教法的國王。目犍連子帝須、末闡提、大離婆等為首的約一千位大長老的師徒傳承眾多,超出計數。此後應當說的內容,當依照註釋書所說的方法來理解。那些大長老們完成第三次結集后都入滅了。這裡有偈頌: "具大神通長老們, 結集護持佛教法; 終歸死神的掌控, 如日沒入烏雲中。 如他們皆此離去, 我等亦將如是去; 誰能逃脫死神手, 眾生皆歸死亡道。 是故智慧之人者, 應求不死的涅槃; 為證悟此究竟法, 應當常行諸福業。" 這是第三次結集的簡要敘述。 此後,目犍連子帝須長老思考"正等正覺世尊的教法將在何處良好確立",看到佛法將在邊地善立,便派遣大長老們分別前往九處建立佛教。即:派遣大摩哂陀長老到錫蘭島(今斯里蘭卡)說"你去那裡建立教法",派遺輸那長老和郁多羅長老到金地(今緬甸南部),派遣摩訶勒叉長老到希臘世界,派遣勒叉長老到婆那婆私國,派遣閻那達摩勒叉長老到阿波蘭多國,派遣末闡提長老到罽賓健陀羅國(今克什米爾-甘達拉地區),派遣摩訶離婆多長老到摩醯沙曼陀羅,派遣摩訶達摩勒叉長老到摩訶勒吒,派遣摩德提摩長老到支那國。派遣時都配備足以進行授戒的僧團。那些大長老們分別前往各處建立教法。建立后,在那些地方都有身著袈裟的比丘光耀,佛教遠離了如雲、冰、煙、羅睺等障礙而安穩確立。 在這九個地方中,金地即現在的須彌城(今緬甸丹兵)。為何知道這一點?從路程推測或從地點推測。如何從路程推測?據說從這裡到金地約七百由旬,船隻不順風時要七天七夜才能到達,有時船行七天都在河中的漩渦魚背上打轉,如註釋書所說從錫蘭島到金地的路程長度與從須彌城到錫蘭島的路程長度相符。據說從須彌城到錫蘭島約七百由旬,順風時帆船七天七夜可到達。如此從路程可以推知。;
Kathaṃ ṭhānānumānato. Suvaṇṇabhūmi kira mahāsamuddasamīpe tiṭṭhati, nānāverajjakānampi vāṇijānaṃ upasaṅkamanaṭṭhānabhūtaṃ mahātitthaṃ hoti. Teneva mahājanakakumārādayo campānagarādito saṃvohāratthāya nāvāya suvaṇṇabhūmiṃ āgamaṃsūti. Sudhammapurampi adhunā mahāsamuddasamīpeyeva tiṭṭhati. Evaṃ ṭhānānumāsato viññāyatīti.
Apare pana suvaṇṇabhūmināma haribhuñjaraṭṭhaṃyeva, tattha su vaṇṇassa bāhullattāti vadanti. Aññe pana siyāmaraṭṭhaṃyevāti vadanti. Taṃ sabbaṃ vimaṃsitabbaṃ.
Aparantaṃ nāma visuṃ ekaraṭṭhamevāti apare vadanti. Aññe pana aparantaṃnāma sunāparantaraṭṭhamevāti vadanti. Taṃ yuttameva. Kasmā aparantaṃ nāma sunāparantaraṭṭhamevāti viññāyatīti ce. Aṭṭhakathāsu dvīhi nāmehi vuttattā. Uparipaṇṇāsaaṭṭhakathāyañhi saḷāyatanasaṃyuttaṭṭhakathāyañca aṭṭhakathācariyehi sunāparantaraṭṭhe koṇḍadhānattherena salākādānādhikāre laddhetadaggaṭṭhānataṃ dassantehi aparantaraṭṭhaṃ suna saddena yojetvā vuttaṃ. Dhammapadaṭṭhakathāyaṃ pana aṅguttaraṭṭhakathāyañca tameva raṭṭhaṃ vinā sunasaddena vuttaṃ. Sunasaddo cettha puttapariyāyo. Mandhāturañño jeṭṭhaputto catuddīpavāsi no pakkositvā tesaṃ visuṃ visuṃ nivāsaṭṭhānaṃ niyyādesi. Tattha uttaradīpavāsīnaṃ ṭhānaṃ kururaṭṭhaṃnāma, pubbadīpavāsīnaṃ pana vedeharaṭṭhaṃnāma, pacchimadīpavāsīnaṃ aparantaṃ nāma. Bhattapacchimadīpe jātattā te sunasaddena vuttā. Tatra jātāpi hi tesaṃ puttātivā sunātivā vuttā, yathā vajjiputtakā bhikkhūti. Vatticchāvasena vā vācāsiliṭṭhavasena ca idameva sunasaddena visesetvā voharantīti daṭṭhabbaṃ.
Yonakaraṭṭhaṃnāma yavanamanussānaṃ nivāsaṭṭhānameva, yaṃjaṅgamaṅghaiti vuccati.
Vanavāsīraṭṭhaṃnāma sirikhettanagaraṭṭhānamo. Keci pana vanavāsīraṭṭhaṃnāma ekaṃ raṭṭhameva, na sirikhettanagaraṭṭhānanti vadanti. Taṃ na sundaraṃ. Sirikhettanagaraṭṭhānameva hi vanavāsīraṭṭhaṃ nāma. Kasmā panetaṃ viññāyatītice. Imassa amhākaṃ rañño bhātikarañño kāle sirikhettanagare gumbhehi paṭicchādite ekasmiṃ pathavipuñje anto nimmujjitvā ṭhitaṃ porāṇikaṃ ekaṃ lohamayabuddhapaṭipibbaṃ paṭilabhi, tassa ca pallaṅke idaṃ vanavāsīraṭṭhavāsīnaṃ pūjanatthāyātiādinā porāṇalekhanaṃ dissati, tasmā yevetaṃ viññāyatīti.
Kasmīragandhāraraṭṭhaṃnāma kasmīraraṭṭhaṃ gandhāraraṭṭhañca. Tāni pana raṭṭhāni ekābaddhāni hutvā tiṭṭhanti. Teneva majjhanti kattheraṃ ekaṃ dvīsu raṭṭhesu pesesi. Janapadattā pana napuṃsakekattaṃ bhavati. Tadā pana ekassa rañño āṇāya patiṭṭhānavisayattā ekattavacanena aṭṭhakathāyaṃ vuttantipi vadanti.
Mahiṃsakamaṇḍalaṃnāma andhakaraṭṭhaṃ, yaṃ yakkhapuraraṭṭhanti vuccati.
Mahāraṭṭhaṃnāma mahānagararaṭṭhaṃ. Ādhunā hi mahāraṭṭhameva na garasaddena yojetvā mahānagararaṭṭhanti voharantīti. Siyāmaraṭṭhantipi vadanti ācariyā.
Cinaraṭṭhaṃnāma himavantena ekābaddhaṃ hutvā ṭhitaṃ cīnaraṭṭhaṃ ye vāti.
Idaṃ sāsanassa navasu ṭhānesu visuṃ visuṃ patiṭṭhānaṃ.
這是通過地點推斷。據說金地(Suvaṇṇabhūmi)位於大海邊,是各國商人往來的重要港口。因此摩訶阇那迦王子等人從瞻波城(現今印度比哈爾邦)等地乘船前往金地經商。如今的素曇城(Sudhammapura)也位於大海邊。這樣通過地點可以推斷得知。 其他人說所謂金地就是哈利布加國,因為那裡盛產黃金。還有人說就是暹羅國(今泰國)。這些都需要考證。 有人說阿波蘭陀(Aparanta)是一個獨立的國家。其他人說阿波蘭陀就是蘇那波蘭陀國。這是正確的。為什麼知道阿波蘭陀就是蘇那波蘭陀國呢?因為在註釋書中用兩個名稱提到。在《上五十經注》和《六處相應注》中,註釋師們在講述孔達達那長老在蘇那波蘭陀國分發食票而獲得第一的故事時,將阿波蘭陀國與"蘇那"一詞結合使用。而在《法句經注》和《增支部注》中,提到同一個國家時沒有用"蘇那"一詞。這裡的"蘇那"是"子"的同義詞。曼陀都王召集四大洲的居民,把不同的居住地分配給他們。其中北洲居民的地方叫俱盧國,東洲居民的是毗提訶國,西洲居民的是阿波蘭陀。因為他們出生在最後一個地方,所以用"蘇那"來稱呼。那裡出生的人被稱為他們的"子"或"蘇那",就像稱"跋耆子比丘"一樣。或者應該理解為根據用詞的需要和語言的優美,特別用"蘇那"這個詞來稱呼。 所謂耶婆那國就是希臘人居住的地方,也叫做揚伽曼伽。 所謂婆那婆西國就是室利剎多城邦。有人說婆那婆西國是一個獨立的國家,不是室利剎多城邦。這是不對的。婆那婆西國就是室利剎多城邦。為什麼這樣認為呢?在我們國王的兄弟王統治期間,在室利剎多城被灌木叢覆蓋的一個土堆里,發現了一尊古老的銅佛像,在佛像底座上有古代題記說"這是爲了婆那婆西國居民供養"等字樣,因此可以確定。 迦濕彌羅乾陀羅國是迦濕彌羅國(今克什米爾地區)和乾陀羅國。這兩個國家是連在一起的。因此派遣一位中天竺長老到這兩個國家。因為是地區名稱所以用中性單數。也有人說因為當時在一個國王統治下,所以在註釋書中用單數。 摩醯娑迦曼荼羅就是安達迦國,也叫做夜叉城國。 摩訶羅吒就是摩訶那伽羅國。如今去掉"那伽羅"(城)這個詞,就稱為摩訶羅吒。論師們也說是暹羅國。 支那國就是與雪山連線的中國。 這就是佛教在九個地方分別建立的情況。
Idāni ādito paṭṭhāya theraparamparakathā vattabbā. Sammāsambuddhassa hi bhagavato saddhivihāriko upālitthe ro,tassa sisso dāsakatthero, tassa sisso soṇakatthero, tassa sisso siggavatthero candavajjitthe ro ca, tesaṃ sisso moggaliputtatissattheroti ime pañcamahātherā sāsanavaṃse ādibhūtā ācariyaparamparānāma. Tesañhi sissaparamparabhūtā theraparamparā yāvajjatanā na upacchindhanti. Ācariyaparamparāya ca lajjibhikkhū yeva pavesetvā kathetabbā no alajjibhikkhū. Alajjībhikkhū nāma hi bahussutāpi samānā lābhagarulokagaruādihi dhammatanti nāsetvā sāsanavare mahābhayaṃ uppādentīti. Sāsanarakkhanakammaṃnāma hi lajjīnaṃyeva visayo no alajjīnaṃ. Tenāhu porāṇā therā, anāgate sāsanaṃ ko nāma rakkhissatīti anupekkhitvā anāgate sāsanaṃ lajjino rakkhissanti, lajjino rakkhissanti, lajjino rakkhissantīti tikkhāttuṃ vācaṃ nicchāresuṃ. Evaṃ majjhimadesepi alajjīpuggalā bahu santīti veditabbā.
Parinibbānato hi bhagavato vassasatānaṃ upari pubbe vuttanayeneva vajjiputtakā bhikkhū adhammavatthūni dīpetvā paṭhamasaṅgītikāle bahikatehi pāpabhikkhūhi saddhiṃ mantetvā sahāyaṃ gavesetvā mahāsaṅgītivohārena mahātherā viya saṅgītiṃ akaṃsu. Katvā ca visuṃ gaṇā ahesuṃ. Ahovata idaṃ hāsitabbakammaṃ, seyyathāpi nāma jarasiṅgālo catupadasāmaññena mānaṃ jappetvā attānaṃ sīhaṃ viya maññitvā sīho viya sīhanādaṃ nadīti. Te pāvacanaṃ yathā bhūtaṃ ajānitvā saddacchāyāmattena yathābhūtaṃ atthaṃ nāma siṃsu. Kiñci pāvacanampī apanesuṃ. Tañca sakagaṇeyeva hoti, na dhammavādīgaṇe. Dhammavinayaṃ vikopetvā yathicchita vaseneva cariṃsu. Ayaṃ pana mahāsaṅgītināma eko adhammavādīgaṇo.
Tato pacchā kālaṃ atikkante tatoyeva aññamaññaṃ vādato bhijjitvā gokulikonāma eko gaṇo ekabyohāronāma ekoti dve gaṇā bhijjiṃsu. Tato pacchā gokulikagaṇagaṇatoyeva aññamaññaṃ bhijjitvā bahussutikonāma eko gaṇo paññattivādonāma ekoti dve gaṇā bhijjiṃsu. Punapi tehiyeva gaṇehi cetiyavādonāma eko gaṇo bhijji.
Tato pacchā cirakālaṃ atikkante dhammavādīgaṇehi visabhāgagaṇaṃ pavisitvā mahiṃsāsakonāma ekogaṇo vajjiputtakonāma ekoti dve gaṇā bhijjiṃsu. Tato pacchāpi vajjiputtakagaṇatoyeva aññamaññaṃ bhijjitvā dhammuttarikonāma eko gaṇo, bhaddayānikonāma eko, channāgārikonāma eko, samutikonāma ekoti cattāro gaṇā bhijjiṃsu.
Punapi mahiṃsāsakagaṇato aññamaññaṃ bhijjitvā sabbatthivādonāma eko gaṇo, dhammaguttikonāma eko, kassapiyonāma eko, saṅkantikonāma eko, suttavādo nāma ekoti pañca gaṇā bhijjiṃsu.
Evaṃ majjhimadese dutiyasaṅgītiṃ saṅgāyantānaṃ mahātherānaṃ dhammavādītheravādagaṇato visuṃ visuṃ bhijjamānā adhammavādīgaṇā sattarasa ahesuṃ. Te ca adhammavādīgaṇā sāsane theraparamparāya ananto gadhā. Te hi sāsane upakārā na honti, theraparamparāya ca pavesetvā gaṇhituṃ na sakkā, yathā haṃsagaṇe bako, yathā ca go gaṇe gavajo, yathā ca suvaṇṇagaṇe hārakuṭoti.
Mahākassapattherādito pana āgatā theraparamparā upāli dāsako cevātiādinā parivārakhandhake samantapāsādikaṭṭhakathāyañca āgatanayeneva veditabbā.
現在應當從開始講述長老傳承的歷史。與等正覺世尊共住的優波離長老,他的弟子是陀娑迦長老,他的弟子是蘇那迦長老,他的弟子是悉伽婆長老和旃陀跋耆多長老,他們的弟子是目犍連子帝須長老,這五位大長老是佛教傳承中最初的師承系統。他們的弟子傳承一直延續至今未曾中斷。在論及師承時,應當只談及持戒比丘,不應談及破戒比丘。所謂破戒比丘,即使多聞,也會因貪求利養、名聲等而毀壞教法,在殊勝的教法中引起大的危險。守護教法的責任只屬於持戒者,不屬於破戒者。因此古代長老們說,思考"未來誰將守護教法"時,他們三次宣說:"未來持戒者將守護教法,持戒者將守護教法,持戒者將守護教法。"如此應知在中印度也有許多破戒者。 在世尊般涅槃后一百多年,如前所述,跋耆子比丘宣揚非法事項,在第一次結集時,與被擯除的惡比丘商議,尋求同伴,以大結集之名,像大長老們一樣舉行結集。結集后成為獨立的部派。這真是可笑的行為,就像老狐貍以四足獸的共同特徵自負,認為自己是獅子,像獅子一樣發出獅子吼。他們不瞭解教法的真實義,僅憑文字的表象而誤解真實的意義。他們還刪除了一些教法。這隻發生在他們自己的部派中,不在持法部派中。他們破壞法與律,隨心所欲而行。這個大結集是一個非法部派。 之後隨著時間推移,從這個部派中因見解分歧而分裂出牛居部和一說部這兩個部派。後來又從牛居部中分裂出多聞部和施設論部這兩個部派。之後又從這些部派中分裂出制多山部。 經過很長時間后,從持法部派中分離出來的異見部派中,分裂出化地部和跋耆子部這兩個部派。之後又從跋耆子部中相互分裂出法上部、賢冢部、六城部和正量部這四個部派。 又從化地部中相互分裂出說一切有部、法護部、迦葉部、正理部和經量部這五個部派。 如此在中印度舉行第二次結集的大長老們的持法上座部中,分裂出十七個非法部派。這些非法部派不屬於長老傳承系統。他們對教法沒有幫助,也不能列入長老傳承中,就像天鵝群中的鸛鳥,牛群中的野牛,黃金堆中的銅幣一樣。 從大迦葉長老開始的長老傳承,應當依據《律藏》的《小品》和《一切善見律注》中所說的"優波離、陀娑迦等"的方式來理解。
Upālittherādīnaṃ parisuddhācārādīni anumānetvā yāva moggaliputtatissattherā, tāva tesaṃ therānaṃ parisuddhā cārādīnīti sakkā ñātuṃ, seyyathāpi nadiyā uparisote meghavassāni anumānetvā adhosote nadiyā udakassa bāhullabhāvo viññātuṃ sakkāti ayaṃ kāraṇānumānanayo nāma.
Yāva pana moggaliputtatissattherā, tāva therānaṃ parisuddhācārādīni anumānetvā upālittherassa parisuddhācārādīnīti sakkā ñātuṃ, seyyathāpi nāma uparidhūmaṃ passitvā anumānetvā aggi atthīti sakkā ñātunti ayaṃ phalānumānana yo nāma.
Adibhūtassa pana upālittherassa avasānabhūtassa ca moggaliputtatissattherassa parisuddhācārādīni anumānetvā majjhe dāsakasoṇasiggavādīnaṃ therānaṃ parisuddhācārādīniti sakkā ñātuṃ, seyyathāpi nāma silāpaṭṭassa orabhāge pārabhāge ca migapadavaḷañjanaṃ disvā anumānetvā majjhe apākaṭaṃ padavaḷañcanaṃ atthīti sakkā ñātunti ayaṃ migapadavaḷañjana nayo nāma.
Evaṃ tīhi nayehi ayaṃ theravādagaṇo dhammavādīlajjipesaloti veditabbo. Evamuparipi nayo netabbo. Theraparamparā ca yāva potthakāruḷā parivārakhandhake samanta pāsādikāyañca tato mahindo iṭṭiyotiādinā vutta nayena veditabbāti.
Iti sāsanavaṃse navaṭṭhānāgatasāsanavaṃsakathāmaggo
Nāma paṭhamo paricchedo.
- Sīhaḷadīpikasāsanavaṃsakathāmaggo
從優波離長老等人開始,通過推斷他們的清凈行為等,直至目犍連子帝須長老,可以知道這些長老都具有清凈行為等,就像通過推測上游的降雨量可以知道下游河水的豐沛程度,這就是所謂的因相推理法。 從目犍連子帝須長老開始,通過推斷長老們的清凈行為等,可以知道優波離長老的清凈行為等,就像看到上方的煙可以推知有火一樣,這就是所謂的果相推理法。 通過推斷最初的優波離長老和最後的目犍連子帝須長老的清凈行為等,可以知道中間的陀娑迦、蘇那、悉伽婆等長老的清凈行為等,就像看到石板兩端的鹿足跡,可以推知中間雖然看不見但也有足跡一樣,這就是所謂的鹿跡推理法。 應當通過這三種推理方法來理解這個上座部派是持法且具有慚愧的優秀僧團。以上的推理方法也可用於後續部分。長老傳承應當根據記載於貝葉經及《小品》和《一切善見律注》中所說的"摩哂陀、伊地亞"等方式來理解。 以上是佛教史中關於九處傳法史的第一章。 2.教法在錫蘭島(今斯里蘭卡)的傳播史
- Idāni sīhaḷadīpasāsanakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.
Sīhaḷadīpañhi sāsanassa patiṭṭhānabhūtattā cetiyagabbhasadisaṃ hoti. Sammāsambuddho kira sīhaḷadīpaṃ dharamānakālepi tikkhattuṃ agamāsi. Paṭhamaṃ yakkhānaṃ damanatthaṃ ekakova gantvā yakkhe dametvā mayi parinibbute sīhaḷadīpe sāsanaṃ patiṭṭhahissatīti tambapaṇṇidīpe ārakkhaṃ karonto tikkhattuṃ dīpaṃ āviñchi. Dutiyaṃ mātulabhāgineyyānaṃ nāgarā jūnaṃ damanatthāya ekakova gantvā te dametvā agamāsi. Tatiyaṃ pañcabhikkhusataparivāro gantvā mahācetiyaṭṭhāne ca thūpārāmacetiyaṭṭhāne ca mahābodhipatiṭṭhitaṭṭhāne ca mahiyaṅgaṇacetiyaṭṭhāne ca mudiṅgaṇacetiyaṭṭhāne ca dīghavāpi cetiyaṭṭhāne ca kalyāṇiyacetiyaṭṭhāne ca nirodhasamāpattiṃ samāpajjitvā nisīdi.
Tadā ca pana sāsanaṃ ogāhetvāna tāva tiṭṭhati. Pacchā pana yathāvuttattheraparamparāya samabhiniviṭṭhena mahāmoggaliputtatissattherena pesito mahindatthero jinacakke pañcatiṃsādhike dvisate sampatte dutiyakattikamāse iṭṭiyena uttiyena sambulena bhaddasālena cāti etehi therehi saddhiṃ sīhaḷadīpaṃ agamāsi. Soṇuttarattherādayo jinacakke pañcatiṃsādhike dvisate sampatte dutiyakattikamāseyeva sāsanassa patiṭṭhāpanatthāya attano attano sampattabhārabhūtaṃ taṃ taṃ ṭhānaṃ agamaṃsu.
Mahāmahindatthero pana sattamāsāni āgametvā jinacakke chattiṃsādhike dvisate sampatte jeṭṭhamāsassa puṇṇamiyaṃ sīhaḷadīpaṃ sāsanassa patiṭṭhāpanatthāya agamāsi. Teneva tesu navasu ṭhānesu sīhaḷadīpaṃ chattiṃsādhike dvisa te agamāsi. Aññāni pana aṭṭha ṭhānāni pañcatiṃsādhikadvisateyeva agamāsīti visuṃva vatthapetabbo.
Kasmā pana mahāmahindatthero sattamāsāni āgametvā sabbapacchā sīhaḷadīpaṃ gacchatīti. Sīhaḷadīpe muṭabhivo nāma rājā jarādubbalo ahoti, sāsanaṃ paggahetuṃ asamattho, tassa pana putto devānaṃ piya tisso nāma rājakumāro daharo sāsanaṃ paggahetuṃ samattho bhavissati, so ca devānaṃ viyatisso rajjaṃ tāva labhatu vedissakagirinagare mātuyā saddhiṃ ñātake tāva passāmīti apekkhitvā sattamāsāni āgametvā chattiṃsādhikadvisateyeva jinacakke mahāmahindatthero sīhaḷadīpaṃ gacchatīti veditabbaṃ.
Mahāmahindatthero ca iṭṭiyādīhi therehi catūhi bhāgineyyena sumanasāmaṇerena bhaṇḍukena nāma upāsake na cāti etehi saddhiṃ chattiṃsādhike dvisate jinacakke jeṭṭhamāsapuṇṇamiyaṃ suvaṇṇahaṃsā viya jeṭṭhamāse nabhaṃ uggantvā ākāsamaggena anurādhapurassa puratthimadisābhāge missa kapabbatakūṭe patiṭṭhāsi.
Jeṭṭhamāsassa ca puṇṇamiyaṃ laṅkādīpe jeṭṭhamūlanakkhattasabhā hutvā manussā chaṇaṃ akaṃsu. Tenevāha sāratthadīpaniyaṃ nāma vinayaḍīkāyaṃ, jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ mūlanakkhattaṃ vā hotīti. Tattha ca puṇṇaminakkhattaṃ rājamattante puṇṇaminakkhattavicāraṇanayena vuttanti daṭṭhabbaṃ.
Devānaṃ piya tisso ca rājā nakkhattaṃ nāma ghosāpetvā chaṇaṃ kārethāti amacce āṇāpetvā cattālī sapurisasahassaparivāro nagaramhā nikkhamitvā yena missa kapabbato, tena pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā migarūpena rājānaṃ phalobhetvā pakkositvā therassa abhimukhaṃ akāsi.
現在已到了講述錫蘭島(今斯里蘭卡)教法史的時候,因此我將講述這個內容。 錫蘭島因為是教法建立的地方,所以如同佛塔的內室一樣。據說正等覺者在世時曾三次前往錫蘭島。第一次爲了調伏夜叉,獨自前往調伏夜叉,並預言"在我般涅槃后,教法將在錫蘭島建立",為銅色洲(錫蘭島的古稱)設立守護后離開。第二次爲了調伏舅舅和外甥兩位龍王,獨自前往調伏他們后離開。第三次與五百比丘同行,在大塔處、塔園塔處、大菩提樹處、摩訶洋伽那塔處、穆丁伽那塔處、長池塔處、迦利耶尼塔處入滅盡定而坐。 那時教法尚未深入建立。後來,按照前述長老傳承,由大目犍連子帝須長老派遣的摩哂陀長老,在佛曆二百三十五年第二迦提迦月,與伊地亞、郁帝亞、三部羅、跋陀沙羅等長老一同前往錫蘭島。蘇那郁多羅長老等人也在佛曆二百三十五年第二迦提迦月,爲了建立教法,各自前往其負責的地方。 大摩哂陀長老等待七個月后,在佛曆二百三十六年阇提月月圓日,爲了建立教法而前往錫蘭島。因此在這九個地方中,錫蘭島是在二百三十六年,而其他八個地方是在二百三十五年,這應該分別說明。 為什麼大摩哂陀長老要等待七個月最後才去錫蘭島呢?應當知道是因為錫蘭島的穆塔西瓦王年老體衰,無力護持教法,而他的兒子天愛帝須王子年輕,能夠護持教法。等待他像天人一樣統治王國,同時也想在毗提沙山城與母親和親屬相見,因此等待七個月,在佛曆二百三十六年才前往錫蘭島。 大摩哂陀長老與伊地亞等四位長老、外甥須摩那沙彌、般荼迦優婆塞等人一起,在佛曆二百三十六年阇提月月圓日,如同金色天鵝一般,在阇提月升入空中,經由空中道路降落在阿努拉達城(今斯里蘭卡阿努拉德普勒)東方的密沙迦山頂。 在阇提月月圓日,錫蘭島舉行阇提月-穆羅星宿的節日,人們舉辦慶典。因此在《心義燈》律注中說:"在阇提月月圓日是阇提星宿或穆羅星宿。"這裡的月圓星宿應當按照王室占星術中月圓星宿的推算方法來理解。 天愛帝須王命令大臣宣佈舉行節日,帶領四萬隨從離開城市,前往密沙迦山打獵。這時住在那座山上的一位天神化作鹿的形態引誘國王,呼喚他來到長老面前。
Thero rājānaṃ āgacchantaṃ disvā mamaṃyeva rājā passatu mā itareti adhiṭṭhahitvā tissa tissa ito ehīti āha. Rājā taṃ sutvā cintesi, imasmiṃ dīpe jāto sakalopi manusso maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi, ayaṃ pana bhinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmena ālapati, ko nukho ayaṃ bhavissati, manusso vā amanusso vāti. Thero āha,–
Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;
Taveva anukampāya, jambudīpā idhāgatāti.
Tadā ca devānaṃ piyatisso rājā asokaraññā pesitena abhisekena ekamāsābhisitto ahosi. Visākhapuṇṇamāyaṃ hissa abhisekamakaṃsu. So ca asokaraññā pesite dhammapaṇṇākāre ratanattayaguṇappaṭisaṃyuttaṃ sāsanappavattiṃ acirasutaṃ anussaramāno taṃ therassa samaṇā mayaṃ mahārāja, dhammarājassa sāvakāti vacanaṃ sutvā ayyā nukho āgatāti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno. Yathāha,–
Āvudhaṃ nikkhipitvāna, ekamantaṃ upāvisi;
Nisajja rājā sammodi, bahuṃ atthūpasañhitanti.
Sammodanīyaṃ kathañca kurumāneyeva tasmiṃ tānipi cattālīsapurisasahassāni āgantvā samparivāresuṃ. Tadāthero itarepi cha jane dassesi. Rājā disvā ime kadā āgatāti āha. Mayā saddhiṃyeva mahārājāti. Idāni pana jambudīpe aññepi evarūpā samaṇā santīti. Santi mahārāja etarahijambudīpo kālāvapajjoto isivātapaṭivāto, tasmiṃ–
Tevijjā iddhipattā ca, cetopariyakovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakāti.
Bhante kena āgatatthāti. Neva mahārāja udakena, na thalenāti. Rājā ākāsena āgatāti aññāsi. Thero atthi nukho rañño passāveyyattikanti vīmaṃsanatthāya āsannaṃ ambarukkhaṃ ārabbha pañhaṃ pucchi, –
Kinnāmo mahārāja ayaṃ rukkhoti. Ambarukkho nāma bhanteti. Imaṃ pana mahārāja ambaṃ muñcitvā añño ambo atthi vā natthi vāti. Atthi bhante aññepi bahū ambarukkhāti. Imañca ambaṃ te ca ambe muñcitvā atthi nukho mahārāja aññe rukkhāti. Atthi bhante, te pana na ambarukkhāti. Aññe ca ambe anambe ca muñcitvā atthi pana añño rukkhoti. Ayameva bhante amba rukkhoti. Sādhu mahārāja paṇḍitosīti.
Atthi pana mahārāja te ñātakāti. Atthi bhante bahūjanāti. Te muñcitvā keci aññātakāpi atthi mahārājāti. Aññātakā bhante ñātakehi bahutarāti. Tavañātake ca aññātake ca muñcitvā atthañño koci mahārājāti. Ahameva bhanteti. Sādhu mahārāja attā nāma attano neva ñātako na aññātakoti.
Atha thero paṇḍito rājā sakkhissati dhammaṃ aññātunti cūḷahatthipadopamasuttaṃ kathesi. Kathāpariyosāne rājā tīsu saraṇesu patiṭṭhahi saddhiṃ cattālīsāya pāṇasahassehīti. Tato paraṃ yaṃ yaṃ vattabbaṃ, taṃ taṃ samantapāsādikādīsu vuttanayena veditabbaṃ.
長老看見國王走來,決意"讓國王只看見我,不要看見其他人",並說道:"帝須,帝須,到這裡來。"國王聽到后想道:"在這個島上出生的所有人中,沒有人敢稱我的名字'帝須'來呼喚我,而這個穿著破舊衣服、身著褐色袈裟的人卻用我的名字呼喚我,這究竟是人還是非人呢?"長老說: "大王啊,我們是沙門,是法王的弟子; 爲了憐憫你,從閻浮提(印度)來到這裡。" 那時天愛帝須王已經接受阿育王派來的灌頂一個月了。他們在毗舍佉月圓日為他舉行灌頂儀式。他回憶起不久前聽到的阿育王送來的法的饋贈中關於三寶功德的教法傳播,聽到長老說"大王啊,我們是沙門,是法王的弟子"這句話后,想到"是尊者們來了",立即放下武器,坐在一旁與他親切交談。如說: "放下武器后,坐在一旁; 國王坐下後,親切交談,談論諸多有益之事。" 在他進行親切交談時,那四萬隨從也來到周圍。這時長老顯現其他六人。國王見到后問:"他們是什麼時候來的?""大王,是和我一起來的。""現在閻浮提還有其他這樣的沙門嗎?""有的,大王。現在閻浮提如同燈光照耀,充滿仙人的氣息,在那裡— 具有三明和神通, 精通他心, 諸多漏盡阿羅漢, 都是佛陀的弟子。" "尊者,你們是怎麼來的?""大王,既不是從水路,也不是從陸路。"國王知道他們是從空中來的。長老爲了試驗國王是否有理解力,以附近的芒果樹為例提問: "大王,這棵樹叫什麼名字?""尊者,這是芒果樹。""大王,除了這棵芒果樹,還有其他芒果樹嗎?""尊者,還有很多其他芒果樹。""除了這棵芒果樹和那些芒果樹,還有其他樹嗎?""有的,尊者,但那些不是芒果樹。""除了芒果樹和非芒果樹,還有其他樹嗎?""尊者,就只有這棵芒果樹。""很好,大王,你很有智慧。" "大王,你有親屬嗎?""尊者,有很多人。""除了他們,還有非親屬嗎?""尊者,非親屬比親屬更多。""除了你的親屬和非親屬,還有其他人嗎?""尊者,只有我自己。""很好,大王,自我既不是親屬也不是非親屬。" 然後長老想到"這位國王很有智慧,能夠理解法義",便為他講說《小象跡喻經》。講說結束時,國王與四萬人一起皈依三寶。此後應當依據《一切善見律注》等所說的方式來了解其他應說之事。
Iccevaṃ sīhaḷadīpe sāsanānuggahaṇa mahindattherato āgatā sissaparamparā bahū honti, gaṇanapathaṃ vīti vattā. Kathaṃ. Mahāmahindattherassa sisso ariṭṭho nāma thero, tassa sisso tissadatto, tassa sisso kāḷasumano, tassa sisso dīgho, tassa sisso dīgha sumano, tassa sisso kāḷasumano, tassa sisso nāgo, tassa sisso buddharakkhito, tassa sisso tisso, tassa sisso revo, tassa sisso sumano, tassa sisso cūḷanāgo, tassa sisso dhammapāli etā, tassa sisso khemo, tassa sisso upalisso, tassa sisso phussadevo, tassa sisso sumano, tassa sisso mahāpadumo, tassa sisso mahāsīvo, tassa sisso upāli, tassa sisso mahānāgo, tassa sisso abhayo, tassa sisso tisso, tassa sisso sumano, tassa sisso cūḷābhayo, tassa sisso tisso, tassa sisso cūḷadevo, tassa sisso sīvoti. Ayaṃ yāva potthakāruḷasaṅkhātā catutthasaṅgītikā, tāva theraparamparāti daṭṭhabbā.
Vuttañhetaṃ aṭṭhakathāyaṃ,– yāvajjabhanā tesaṃyeva antevāsikaparamparabhūtāya ācariyaparamparāya ābhatantiti veditabbanti.
Evaṃ tesaṃ sissaparamparabhūtā ācariyaparamparā yāvajjatanā sāsane pākaṭā hutvā āgacchantīti veditabba.
Sāsane vinayadharehi nāma tilakkhaṇasampannehi bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchi tabbāni. Katamāni tīṇi. Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanatoti idamekaṃ lakkhaṇaṃ, vinaye kho pana ṭhito hoti asaṃhīroti idaṃ dutiyaṃ, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā supadhāritāti idaṃ tatiyaṃ.
Tattha ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā cassa suṭṭhugahitā hoti. Sumanasikatāti suṭṭhu manasikatā, āvajjitamatte ñajjali tappadīpo viya hoti.
Supadhāritāti suṭṭhu upadhāritā, pubbāparānusandhito atthato kāraṇato ca upa dhāritā. Attano matiṃ pahāya ācariyasuddhiyā vattā hoti, mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassāti evaṃ sabbaṃ ācariyaparamparaṃ thera vādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti. Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇakatthero attano upajjhāyassa dosakattherassa, siggavatthero attano upajjhāyassa soṇakattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍa vajjittherassa cāti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti.
Evaṃ asakkontena pana dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca pāḷiñca paripuñchañca vadanti, tathā ñātuṃ vattatīti.
如是在錫蘭島(今斯里蘭卡)從摩哂陀長老開始護持教法的弟子傳承眾多,超越計數之路。如何呢?大摩哂陀長老的弟子是阿利吒長老,他的弟子是帝須達多,他的弟子是迦囉囌摩那,他的弟子是提伽,他的弟子是提伽蘇摩那,他的弟子是迦囉囌摩那,他的弟子是那伽,他的弟子是佛護,他的弟子是帝須,他的弟子是列瓦,他的弟子是蘇摩那,他的弟子是小那伽,他的弟子是法護,他的弟子是凱摩,他的弟子是優波離sisso,他的弟子是弗沙提婆,他的弟子是蘇摩那,他的弟子是摩訶缽曇,他的弟子是摩訶西瓦,他的弟子是優波離,他的弟子是摩訶那伽,他的弟子是無畏,他的弟子是帝須,他的弟子是蘇摩那,他的弟子是小無畏,他的弟子是帝須,他的弟子是小提婆,他的弟子是西瓦。這就是直到被稱為記載於貝葉經的第四次結集為止的長老傳承。 在註釋書中說:應當知道直到今日,這都是通過作為他們弟子傳承的師承系統傳下來的。 如此應當知道,他們的弟子傳承作為師承系統在教法中顯著地傳續至今。 在教法中,持律者應當具足三種特徵。什麼是持律者所需要的三種特徵呢?經教他善於掌握,善於運用,善於決定,從經文到字句,這是第一個特徵;安住于律中而不動搖,這是第二個特徵;師承系統他善於把握,善於作意,善於憶持,這是第三個特徵。 其中"師承系統他善於把握"是指長老傳承、種姓傳承他都很好地掌握。"善於作意"是指很好地注意,一經提醒就像燈光顯現一樣。 "善於憶持"是指很好地憶持,從前後關聯、意義和原因來憶持。捨棄自己的見解而依據師承的清凈來說法,"我的老師從某某老師那裡學習,他又從某某那裡學習",如此追溯所有師承傳統直到優波離長老從正等覺者那裡學習為止。從那裡又追溯優波離長老從正等覺者那裡學習,陀娑迦長老從他的戒師優波離長老那裡學習,蘇那迦長老從他的戒師陀娑迦長老那裡學習,悉伽婆長老從他的戒師蘇那迦長老那裡學習,目犍連子帝須長老從他的戒師悉伽婆長老和旃陀跋耆多長老那裡學習,如此追溯所有師承傳統直到自己的老師。如此學習的師承系統就是善於把握的。 如果不能這樣做,也應當學習兩三代傳承。因為按照最基本的方式,應當知道老師和老師的老師是如何解說經文和註釋的。
Yathā vuttattheraparamparā pana bhagavato dharamānakālato paṭṭhāya yāva potthakāruḷā mukhapāṭheneva piṭakattayaṃ dhāresuṃ, paripuṇṇaṃ pana katvā potthake likhitvā na ṭhapenti. Evaṃ mahātherā dukkarakammaṃ katvā sāsanaṃ paggaṇhiṃsu. Tatridaṃ vatthu,–
Sīhaḷadīpe kira caṇḍālatissabhayena saṅkhubbhitvā devo ca avassitvā dubbhikkhabhayaṃ uppajji. Tadā akko devānamindo āgantvā tumhe bhante piṭakaṃ dhāretuṃ na sakkhissatha, nāvaṃ pana ārūhitvā jambudīpaṃ gacchatha, sace nāvā appahonakā bhaveyya, kaṭṭhena vā veḷunā vā taratha, abhayatthāya pana mayaṃ rakkhissāmāti āha.
Tadā saṭṭhimattā bhikkhū samuddatīraṃ gantvā puna etadahosi,– mayaṃ jambudīpaṃ na gacchissāma, idheva vasitvā tepiṭakaṃ dhārissāmāti. Tato pacchā nāvā titthato nivattitvā sīhaḷadīpekadesaṃ malayajanapadaṃ gantvā mūlaphalādīhiyeva yāpetvā sajjhāyaṃ akaṃsu. Chātakabhayena atipīḷitā hutvā evampi kātuṃ asakkonto vāḷukatale uraṃ ṭhapetvā sīsena sīsaṃ abhimukhaṃ katvā vācaṃ anicchāretvā manasāyeva akaṃsu. Evaṃ dvādasavassāni saddhiṃ aṭṭhakathāya tepiṭakaṃ rakkhitvā sāsanaṃ anuggahesuṃ.
Dvādasavassesu pana atikkantesu taṃ bhayaṃ vūpasamitvā pubbe jambudīpaṃ gacchantā sattabhikkhusatā āgantvā sīhaḷadīpekadesaṃ rāmajanapade maṇḍalārāmavihāraṃ āpajjiṃsu. Tepi saṭṭhimattā bhikkhū tameva vihāraṃ gantvā aññamaññaṃ sammantetvā sajjhāyiṃsu. Tadā aññamaññaṃ samenti, na virujjhanti, gaṅgādakena viya yamunodakaṃ saṃsandenti. Evaṃ piṭakattayaṃ mukhapāṭheneva dhāretvā mahātherā dukkarakammaṃ karontīti veditabbā.
Yampi pariyattiṃ ekapadamattampi avirajjhitvā dhārenti, taṃ dukkarakammameva.
Sīhaḷadīpe kira punabbasukassa nāma kuṭumbikassa putto tissatthero buddhavacanaṃ uggaṇhitvā imaṃ jambudīpaṃ āgantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā gacchanto nāvaṃ abhirūhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatamaggaṃ nivattitvā ācariyassa santikaṃ āgacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ kathesi. So pasīditvā satasahassagghanakaṃ kampalaṃ adāsi. Sopi taṃ āharitvā ācariyassa adāsi. Thero vā siyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti. Pacchimāya janatāya anuggahatthāya. Evaṃ kirassa ahosi,– amhākaṃ gatamaggaṃ āvajjitvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantīti. Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā sīhaḷadīpameva sakaṭṭhānaṃ āgamāsīti. Iccevaṃ pariyattiṃ ekapadamattampi avirajjhitvā dhāraṇampi dukkarakammamevāti daṭṭhabbaṃ.
Yampi yebhuyyena paguṇaṃ na karonti, tassa anantaradhānatthāya asammosatthāya uggahadhāraṇādivasena rakkhanampi karonti, taṃ dukkarakammameva.
如前所述的長老傳承,從世尊在世時開始直到記載於貝葉經為止,都是以口誦方式持守三藏,而沒有完整地寫在貝葉經上儲存。如此大長老們做著難行之事來護持教法。這裡有一個故事: 據說在錫蘭島因旃陀羅帝須的恐怖而動亂,天不降雨,發生饑荒之難。那時天帝帝釋來說:"尊者們,你們將無法持守經藏,請乘船去閻浮提(印度)。如果船不夠,就用木頭或竹子渡海,爲了你們的安全,我們會保護你們。" 那時約六十位比丘到達海邊,又想道:"我們不去閻浮提,就住在這裡持守三藏。"之後從碼頭返回,去到錫蘭島的一處馬來雅地區,只靠根和果維生而誦習。被饑荒所逼迫,甚至無法這樣做時,就把胸部貼在沙地上,頭對著頭,不發出聲音,只在心中誦習。如此十二年間守護著含註釋的三藏,護持教法。 十二年過去後,那場災難平息了,之前去往閻浮提的七百位比丘回來,到達錫蘭島的羅摩地區曼陀羅園寺。那六十位比丘也去到同一座寺院,相互商議后開始誦習。那時他們互相印證,沒有差異,如恒河之水與閻牟那河之水融合一樣。應當知道大長老們如此以口誦方式持守三藏,做著難行之事。 即使是不漏掉一個詞地持守教法,這也是難行之事。 據說在錫蘭島,一位名叫布那婆蘇的居士之子帝須長老學習了佛語後來到這個閻浮提,在耶婆那法護長老處學習佛語。當他要回去時,在登船的碼頭對一個詞產生疑惑,就返回一百由旬的路程去見老師,在半路上為一位居士解答問題。那位居士生起信心,送給他價值十萬的毛毯。他把毛毯帶去送給老師。長老把它剪開作為坐處的圍邊。為什麼這樣做?爲了幫助後代的人。據說他這樣想:"思維我們走過的路,未來的同梵行者們會認為應當圓滿修行。"帝須長老在老師處解決疑惑后,就回到錫蘭島自己的地方。如此應當知道,即使是不漏掉一個詞地持守教法也是難行之事。 雖然大多數人不能熟練掌握,但爲了不讓教法消失、不讓教法忘失,通過學習、持守等方式來守護,這也是難行之事。
Sīhaḷadīpeyeva kira mahābhaye ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃāha,– āvuso mahārakkhita asukassa santike mahāniddesaṃ gaṇhāhīti. Pāpokirāyaṃ bhante na gaṇhāmīti. Gaṇhāvuso ahaṃ te santike nisīdissāmīti. Sādhu bhante tumhesu nisinnesu gaṇhissāmīti paṭṭhapatvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā bhante sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyyanti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesuṃ. Evaṃ yaṃ yebhuyyena paguṇaṃ na karonti, tassa anantaradhānatthāya asammosattāya uggahadhāraṇādivasena rakkhanampi dukkarakammaṃ yevāti daṭṭhabbaṃ.
Iccevaṃ bhagavato dharamānakālato pabhuti cirakālaṃ yathāvuttamahātheraparamparā pariyattiṃ mukhapāṭheneva dhāresuṃ . Ahovata porāṇikānaṃ mahātherānaṃ satipaññāsamādhivepullatāya hi te mukhapāṭheneva dhāretu sakkāti. Mukhapāṭheneva porāṇakattherānaṃ pariyattidhāraṇaṃ pañcanavutādhikāni catusatāni ahosi.
Bhagavato parinibbānato mahāvaṃsasāratthasaṅgahesu āgatanayena jinacakke paṇṇāssādhike catusate sampatte tambapaṇṇidīpe rājūnaṃ aṭṭhārasamako』saddhātissassa nāma rañño putto vaṭṭagāmaṇi nāma rājā rajjaṃ patvā chavassakāle anāgate sattā hīnasatipaññāsamādhikā hutvā na sakkhissanti mukhapāṭhena dhāretunti upaparikkhitvā pubbe vuttehi mahātherehi anupubbena āgatā pañcamattā mahātherasatā vaṭṭagāmaṇirājānaṃ nissāya tambapaṇṇidīpekadese malayajanapade ālokaleṇe aṭṭhakathāya sahapiṭakattayaṃ potthake āropesuṃ.
Tañca yathāvuttasaṅgītiyo upanidhāya catutthasaṅgītiyeva nāmāti veditabbā. Vuttañhetaṃ sāratthadīpaniyaṃ nāma vinayaṭīkāyaṃ,– catutthasaṅgītisadisā hi potthakārohasaṅgītīti.
Sīhaḷadīpe pana vaṭṭagāmaṇirājā marammaraṭṭhe sirikhettanagare eko nāma kukkuṭasīsarājā ca ekakālena rajjaṃ kāresi. Amarapuramāpakassa rañño kāle sīhaḷadīpabhikkhuhi idha pesitasandesakathāyaṃ pana tettiṃsādhikacatusate sampatte potthakāruḷaṃ akaṃsūti āgataṃ. Vuttañhetaṃ tattha,– tettiṃsādhikacatuvassasataparimāṇakālanti.
Idaṃ sīhaḷadīpe yāva potthakāruḷhā
Sāsanassa patiṭṭhānaṃ.
Athāparaṃ jambudīpe sīhaḷadīpe ca bhikkhū visuṃ visuṃ gaṇavasena bhijjiṃsu, yathā anotattadahato nikkhamananadiyā gaṅgāyamunādivasena bhijjantīti. Tattha jambudīpe gaṇānaṃ bhijjamānataṃ upariyeva vakkhāma.
Sīhaḷadīpe pana gaṇānaṃ bhijjamānatā evaṃ daṭṭhabbā. Kathaṃ. Sīhaḷadīpe hi sāsanassa patiṭṭhamānakālato aṭṭhārasādhi kadvivassasate sampatte vaṭṭagāmaṇiraññā kārāvite abhayagirivihāre parivārakhandhakaṃ pāṭhato ca atthato ca vipallāsaṃ katvā mahāvihāravāsigaṇato puthu hutvā eko gaṇo bhijji, so abhayagirivāsigaṇo nāma, dhammarucigaṇoti ca tasseva nāmaṃ.
Abhayagirivāsigaṇassa bhijjamānato dvecattālīsādhikativassasate sampatte mahāsenena nāma raññā kārāpite jetavanavihāre bhikkhū ubhatovisaṅgapāṭhe viparītavasena abhisaṅkharitvā abhayagirivāsigaṇato visuṃ eko gaṇo ahosi, so jetavanavāsigaṇo nāma, sāgaliyagaṇoti ca tasseva nāmaṃ.
據說在錫蘭島發生大難時,只有一位比丘熟知《大義釋》。那時四部眾帝須長老的戒師大三藏長老對大護長老說:"賢友大護,去某人那裡學習《大義釋》。""尊者,此人是惡人,我不去學。""賢友,去學吧,我會坐在你旁邊。""好的尊者,有您在場我就去學。"於是開始日夜不斷學習,到最後一天,看見床下有一個女人,就說:"尊者,我以前只是聽說,如果我早知道這樣,就不會在這樣的人那裡學法。"但是很多大長老從他那裡學習,使《大義釋》得以確立。如此應當知道,雖然大多數人不能熟練掌握,但爲了不讓教法消失、不讓教法忘失,通過學習、持守等方式來守護,這也是難行之事。 如此從世尊在世時開始,長期以來如前所述的大長老傳承以口誦方式持守教法。啊!由於古代大長老們具足念慧定的廣大,他們能夠以口誦方式持守。古代長老們以口誦方式持守教法持續了四百九十五年。 根據《大史》和《精要集》所說,在佛曆四百五十年時,銅色洲(錫蘭島)第十八代國王無信帝須的兒子瓦塔伽馬尼王即位后第六年,考慮到未來眾生念慧定微弱,將無法以口誦方式持守,於是依靠前述大長老們代代相傳的約五百位大長老,在銅色洲的馬來雅地區光明洞,將三藏連同註釋記錄在貝葉經上。 這應當被理解為與前述諸結集相比是第四次結集。因為在《心義燈》律注中說:"記錄在貝葉經上的結集相當於第四次結集。" 在錫蘭島的瓦塔伽馬尼王與緬甸實皆城的雞頭王在同一時期統治。但在建造曼德勒城國王時期從錫蘭島比丘們發來的資訊中說,是在佛曆四百三十三年進行貝葉經記錄。因為在那裡說:"時間是四百三十三年。" 這是錫蘭島直到貝葉經記錄時期教法的確立。 此後在閻浮提(印度)和錫蘭島的比丘們分別形成不同部派,就像從無熱惱池流出的河水分成恒河、閻牟那河等。其中閻浮提部派的分裂我們將在後面說明。 錫蘭島部派的分裂應當如此理解。怎樣呢?在錫蘭島教法建立后二百一十八年,在瓦塔伽馬尼王建造的無畏山寺,對《小品》在文句和意義上作出錯誤解釋,從大寺派中分裂出一個部派,稱為無畏山寺派,也叫法樂部。 從無畏山寺派分裂后三百四十二年,在摩訶西那王建造的祗陀林寺,比丘們對兩部戒經作出相反的整理,從無畏山寺派中分出一個部派,稱為祗陀林寺派,也叫沙迦利耶部。
Jetavana vāsigaṇassa bhijjamānakālato ekapaññāsavassādhikānaṃ tiṇṇaṃ vassasatānaṃ upari kurundavāsino ca kolambavāsino ca bhikkhū bhāgineyyaṃ dāṭhāpatiṃ nāma rājānaṃ nissāya ubhatovibhaṅgaparivārakhandhakapāṭhe viparītavasena abhisaṅkharitvā vuttehi dvīhi gaṇehi visuṃ hutvā mahāvihāra vāsigaṇhattamaṃ tulayitvā upadhāretvā mahāvihāranāmaṃ gahetvā eko gaṇo bhijji. Evaṃ sīhaḷadīpe mahāmahindattherādīnaṃ vaṃsabhūtena mahāvihāravāsi gaṇena saddhiṃ cattāro gaṇā bhijjiṃsu.
Tattha mahāvihāravāsi gaṇoyeva eko dhammavādī ahosi, sesā pana adhammavādino. Te ca tayo adhammavādino gaṇā bhūtatthaṃ pahāya abhūtatthena dhammaṃ agaruṃ katvā cariṃsūti vacanato sīhaḷadīpe adhammavādino tayopi alajjino gaṇā parimaṇḍalasuppaṭicchannādisikkhāpadāni anādiyitvā vicariṃsu. Tato paṭṭhāya sāsane ekaccānaṃ bhikkhūnaṃ nānappakāravasena nivāsanapārupanādīni dissantiti veditabbaṃ.
Adhammavādigaṇānaṃ bhijjamānakālato sattavīsādhikānaṃ pañcasatānaṃ vassānañca upari sirisaṅghabodhi nāma rājā mahāvihāra gaṇassa pakkho hutvā adhammavādinā tayo gaṇe niggahitvā jinasāsanaṃ paggahesi. So ca sirisaṅgha bodhirājā amhākaṃ marammaraṭṭhe arimandananagare anuruddhena nāma raññā samakālavasena rajjasampattiṃ anubhavi.
Tato pacchā sīhaḷadīpe vohārakatissassa nāma rañño kāle kapilena nāma amaccena saddhiṃ mantetvā mahāvihāra vāsino bhikkhū nissāya adhammavādigaṇe niggaṇhitvā jinasāsanaṃ paggaṇhāti.
Tato pacchā ca goṭṭhābhayassa nāma rañño kāle abhayagiri vāsino bhikkhū parasamuddaṃ pabbājetvā mahāvihāra vāsino bhikkhū nissāya sāsanaṃ visodhayi.
Tato pacchāpi goṭṭhābhayarañño puttabhūtassa mahāsenassa nāma rañño kāle abhayagirivāsīnaṃ bhikkhūnaṃ abbhantare saṅghamitto nāma eko bhikkhu rañño padhānācariyo hutvā mahāmahindattherādīnaṃ arahantānaṃ nivāsaṭṭhānabhūtaṃ mahāvihārārāmaṃ vinassituṃ mahāsenaraññā mantetvā ārabhi. Tadā navavassāni mahāvihāre bhikkhu sañño ahosi. Ahovata mahātherānaṃ mahiddhikānaṃ nivāsaṭṭhānaṃ alajjino bhikkhū vinassāpesuṃ, suvaṇṇahaṃssānaṃ nivāsaṭṭhānaṃ kākā viyāti.
Jetavanavāsīnañca bhikkhūnaṃ abbhantare eko tisso nāma bhikkhu teneva raññā mantetvā mahāvihāre sīmaṃ samūhani . Achekattā pana tesaṃ sīmasamūhanakammaṃ na sampajjīti. Ahovata dussīlānaṃ pāpakānaṃ kammaṃ acchariyaṃ, seyyathāpi nāma sākhamigo aggaggho kāsivatthaṃ mahagghaṃ bhinnati, evameva bhinditabbavatthunā bhedakapuggalo ativiya dūro ahosīti. Bhavanti cettha, –
Yathā sākhamigo pāpo, appagghoyeva kāsikaṃ;
Mahagghaṃ kacca bhinnaṃbhinnaṃ, mahussāhena chindati.
Evaṃ adhammavādī pāpo, dhammavādigaṇaṃ subhaṃ;
Mahussāhena bhindayi, aho acchariyo ayaṃ.
Ārakā dūrato āsuṃ, bhinditabbehi bhedakā;
Bhūmitova bhavagganto, aho kammaṃ ajānatanti.
Iccevaṃ adhammavādigaṇānaṃ balavatāya dhammavādigaṇo parihāyati. Yathā hi gijjhasakuṇassa pakkhavātena suvaṇṇahaṃsā pakatiyā ṭhātuṃ na sakkonti, evameva adhammavādīnaṃ balavatāya dhammavādī parihāyati. Byagghavane viya suvaṇṇamigo nillayitvā gocaraṃ gaṇhāti, yathārucivasena dhammaṃ carituṃ okāsaṃ na labhi.
從祗陀林寺派分裂的時期之後三百五十一年,住在古倫達寺和科倫坡寺的比丘們依靠名為達托巴提的外甥國王,對兩部分別解脫律和《小品》的文句作出相反的整理,從前述兩派中分離出來,衡量評估后取用大寺的名號,形成一個部派。如此在錫蘭島(今斯里蘭卡)與作為大摩哂陀長老等傳承的大寺派一起共有四個部派。 其中只有大寺派是說法派,其餘是非法派。那三個非法派捨棄真實義,以不真實義輕視法而行,根據這句話可知錫蘭島的三個無慚愧非法派不遵守圓整、善覆等學處而行。從那時起,應當知道在教法中出現某些比丘以各種方式穿著下衣和覆衣等。 從非法派分裂的時期之後五百二十七年,名為錫利桑伽菩提的國王支援大寺派,制止三個非法派,扶持佛陀教法。這位錫利桑伽菩提王與我們緬甸阿里曼達那城(今曼德勒)的阿努律陀王在同一時期享有王位。 此後在錫蘭島沃哈利迦帝須王時期,與名為迦毗羅的大臣商議后,依靠大寺派的比丘們制止非法派,扶持佛陀教法。 此後在名為果塔巴耶王時期,將無畏山寺派的比丘們驅逐到海外,依靠大寺派的比丘們清凈教法。 此後果塔巴耶王的兒子摩訶西那王時期,無畏山寺派比丘中名為僧密多的比丘成為國王的首席導師,與摩訶西那王商議開始破壞作為大摩哂陀長老等阿羅漢居住處的大寺園。那時大寺九年無比丘。啊!無慚愧的比丘們竟然破壞大神通長老們的居住處,就像烏鴉佔據金鵝的住處一樣。 在祗陀林寺派比丘中,一位名為帝須的比丘也與那位國王商議廢除大寺的界。但由於他們不熟練,廢除界的羯磨沒有成功。啊!惡戒者們的惡行真是奇特,就像野猴這樣低賤的東西撕破高貴的迦尸布一樣,破壞者與應被破壞的對象差距太遠了。這裡有偈頌: "如同惡劣的野猴,雖然毫無價值, 卻努力撕破、破壞,價值高貴的迦尸布。 如是惡劣非法說者,努力破壞, 善良的說法部派,啊!真是奇特。 破壞者與所破壞者,相距甚遠, 如地面到有頂天,啊!不知業力。" 如是由於非法派的強大,說法派衰退。就像金鵝無法在兀鷲的翅風中保持本來狀態一樣,由於非法說者的強大,說法者衰退。如同金鹿在虎林中隱藏覓食一樣,無法隨意修行法。
Sīhaḷadīpe sāsanassa patiṭṭhānato dvisattatādhikānaṃ catusatānaṃ vassasahassānañca upari sammāsambuddhassa parinibbānato aṭṭhasattasatādhikānaṃ vassasahassānaṃ upari mahārājā nāma bhūpālo rajjaṃ kāresi. So pana rājā ñadumbaragirivāsikassapattheraggamukhā mahāvihāravāsino bhikkhū tameva rājānaṃ nissāya sāsane malaṃ visodhesuṃ, yathā heraññiko hiraññe malanti.
Mahāvihāravāsigaṇato aññe adhammavādinā uppabbā jetvā visodhesuṃ. So ca mahārājā amhākaṃ marammaraṭṭhe arimaddananagare narapaticaññisūnā nāma raññā samakāla vasena rajjaṃ kāresīti veditabbo.
Tato pacchā vi vijayabāhurājānaṃ parakkamabāhurājānañca nissāya mahāvihāra vāsino bhikkhū sāsanaṃ parisuddhaṃ akaṃsu, adhammavādino sabbepi uppabbājetvā mahāvihāravāsigaṇoyeva eko patiṭṭhahi, yathā abbhādiupakkilesamalehi vimutto nisānāthoti.
Sirisaṅghabodhirājā vohārikatissarājā goṭṭhābhayarājāti ete rājāno sāsanaṃ visodhentopi sabbena sabbaṃ adhammavādigaṇānaṃ avinassanato sāsanaṃ parisuddhaṃ na tāva ahosi. Sirisaṅghabodhirañño mahārañño vijayabāhurañño parakkamabāhuraññoti etesaṃyeva rājūnaṃ kāle sabbena sabbaṃ adhammavādīnaṃ vinassanato sāsanaṃ parisuddhaṃ ahosi. Tadā pana adhammavādinā sīsampi uṭṭhahituṃ na sakkā, yathā aruṇugge kosiyāti.
Aparabhāge pana ciraṃ kālaṃ atikkante micchādiṭṭhikānaṃ vijātiyānaṃ bhayena laṅkādīpe sāsanaṃ osakkitvā gaṇapūraṇamattassapi bhikkhusaṅghassa avijjamānatāya mahāvijayabāhurañño kāle rāmaññadesato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi.
Tato pacchā ca vimaladhammasūriyassa nāma rañño kāle rakkhāpuraraṭṭhato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato pacchā ca vimalassa nāma rañño kāle tatoyeva saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato pacchā ca kittissirirājasīhassa nāma rañño kāle syāmaraṭṭhato saṅghaṃ ānetvā tatheva akāsīti.
Ayaṃ sīhaḷadīpe sāsanassa osakkanakathā.
Tato pacchā jinasāsane navutādhike aṭṭhavassasate sampatte buddhadāsassa nāma rañño kāle eko dhamma kathikatthero ṭhapetvā vinayapiṭakaṃ abhidhammapiṭakañca avasesaṃ suttantapiṭakaṃ sīhaḷabhāsāya parivattitvā abhisaṅkharitvā ṭhapesi. Tañca kāraṇaṃ cūḷavaṃse vuttaṃ.
Tassa kira buddhadāsassa rañño puttā asītimattā asītimahāsāvakānaṃ nāmeneva vohāritā ahesuṃ. Tesu puttesu sāriputtattherassa nāmena vohārito eko upatisso nāma rājakumāro pitari devaṅgate dvecattālīsavassāni rajjaṃ karesi.
Tato pacchā kaniṭṭho mahānāmo nāma rājakumāro dvāvīsavassāni rajjaṃ kāresi. Tassa rañño kāle jina cakke tettiṃsādhikanavasatavasse sīhaḷadīpe chasaṭṭhimattānaṃ rājūnaṃ pūraṇakāle buddhaghoso nāma thero sīhaḷadīpaṃ gantvā sīhaḷabhāsāya likhite aṭṭhakathāganthe māgadhabhāsāya parivattitvā likhi.
So pana mahānāma rājā amhākaṃ marammaraṭṭhe siripaccayanagare savilaññikrovi nāmakena raññā samakālo hutvā rajjaṃ kāresi. Parittaniddāne pana brūmavi?Thī? Nāmakena raññā samakālo hutvā rajjaṃ kāresīti vuttaṃ. Taṃ na yujjatiyeva.
在錫蘭島(今斯里蘭卡)教法建立后四百七十二年,佛陀般涅槃后一千七百八年,有一位名叫大王的國王統治。那時以雅頓巴拉山寺長老為首的大寺派比丘們依靠這位國王凈化教法中的污垢,如同銀匠清除銀子中的雜質一樣。 他們驅逐了除大寺派以外的所有非法說者來凈化。應當知道這位大王與我們緬甸阿里曼達那城(今曼德勒)的那羅帕帝贊努王在同一時期統治。 此後依靠維杰耶跋咖王和帕拉克拉馬跋咖王,大寺派比丘們使教法清凈,驅逐所有非法說者,只有大寺派獨立存在,如同月亮擺脫云等污染物一樣。 錫利桑伽菩提王、沃哈利迦帝須王、果塔巴耶王這些國王雖然也凈化教法,但因為非法派沒有完全消失,教法還不完全清凈。只有在錫利桑伽菩提王、大王、維杰耶跋咖王、帕拉克拉馬跋咖王這些國王時期,由於非法說者完全消失,教法才變得清凈。那時非法說者連頭都抬不起來,就像在黎明時分的貓頭鷹一樣。 後來經過很長時間,由於邪見外族的威脅,錫蘭島的教法衰退,甚至連湊足一個僧團所需的比丘都找不到,在大維杰耶跋咖王時期從若干國(今緬甸蒙族地區)請來僧團重建教法。 此後在維馬拉達摩蘇利耶王時期從若開邦請來僧團重建教法。此後在維馬拉王時期也從那裡請來僧團重建教法。此後在吉提西利拉賈西訶王時期從暹羅國(今泰國)請來僧團同樣這麼做。 這是錫蘭島教法衰退的敘述。 此後在佛陀教法八百九十年時,在佛陀達沙王時期,一位說法長老除了律藏和阿毗達摩藏外,將其餘的經藏翻譯成僧伽羅語整理儲存。這件事在《小史》中提到。 據說這位佛陀達沙王有約八十位兒子,都以八十大弟子的名字稱呼。這些王子中,以舍利弗長老的名字稱呼的優波帝須王子在父王去世后統治了四十二年。 此後他的弟弟摩訶那摩王子統治了二十二年。在這位國王時期,佛曆九百三十三年,在錫蘭島第六十六位國王統治時,名叫佛音的長老前往錫蘭島,將用僧伽羅語寫成的註釋書翻譯成摩揭陀語寫下。 這位摩訶那摩王與我們緬甸錫利巴查那城的薩維蘭尼克羅維王同時期統治。但在《護衛經》序言中說他與布魯馬維帝王同時期統治,這是不合適的。
Sīhaḷadīpe pana kittissirimegho nāma rājā hutvā navame vasse tasmiṃyeva dīpe rājūnaṃ dvāsaṭṭhimattānaṃ pūraṇakāle jinacakke tiṃsādhike aṭṭhasatavasse jambudīpe kaliṅgapurato kuhasivassa nāma rañño jāmātā dantakumāro hemamālaṃ nāma rājadhītaṃ gahetvā dāṭhādhātuṃ thenetvā navāya taritvā sīhaḷadīpaṃ agamāsi. Jinacakke tiṃsādhikaaṭṭhavassasate jeṭṭhatissarājā navavassāni rajjaṃ kāresi.
Buddhadāsarājā ekūnatiṃsati vassāni upalissarājā cadvicattālīsavassāni mahānāmarājā dvāvīsavassānīti sabbāni sampiṇḍitvā jinasāsanaṃ dvattiṃsādhikanavavassasatappamāṇaṃ hoti.
Tasmiñca kāle yadā dvīhi vassehi ūnaṃ ahosi, tadā mahānāmarañño kāle tiṃsādhikanavavassasatamatte sāsane buddhaghoso nāma thero laṅkādīpaṃ agamāsi.
Amarapuramāpakassa rañño kāle sīhaḷadīpikehi bhikkhūhi pesitasannesapaṇṇe pana chapaṇṇāsādhikanavavassasatātikkante sūti vuttaṃ.
Ettha ṭhatvā buddhaghosattherassa aṭṭhuppattiṃsaṅkhepamattaṃ vakkhāma. Kathaṃ. Sīhaḷabhāsakkharehi parivattitaṃ pariyattisāsanaṃ māgadhasāsakkharena ko nāma puggalo parivattituṃ sakkhissatīti mahātherā nimantayitvā tāvatiṃsabhavanaṃ gantvā ghosaṃ devaputtaṃ disvā saddhiṃ sakkena devānamindena taṃ yācitvā bodhirukkhasamīpe ghosagāme kesassa nāma brāhmaṇassa kesiyā nāma brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhāpesuṃ. Khādatha bhonto pivatha bhontotiādinā brāhmaṇānaṃ aññamaññaṃ ghosakāle vijāyanattā ghosoti nāmaṃ akāsi. Sattavassikakāle so tiṇṇaṃ vedānaṃ pāragū ahosi.
Atha kho ekena arahantena saddhiṃ vedakathaṃ sallapanto taṃ kathaṃ niṭṭhāpetvā kusalā dhammā akusalā dhammā abyākatā dhammātiādinā paramatthavedaṃ nāma buddhamantaṃ pucchi. Tadā so sutvā uggaṇhitukāmo hutvā tassa arahantassa santike pabbajitvā devasikaṃ devasikaṃ piṭakattayaṃ saṭṭhimattehi padasahassehi sajjhāyaṃ akāsi, vācuggataṃ akāsi. Ekamāseneva tiṇṇaṃ piṭakānaṃ pāragū ahosi.
Tato paccā raho ekakova nisinnassa etadahosi,– buddhabhāsite piṭakattaye mama vā paññā adhikā, udāhu upajjhāyassa vāti. Taṃ kāraṇaṃ ñatvā upajjhācariyo niggahaṃ katvā ovadi. So saṃvegappatto hutvā khamāpetuṃ vandi. Upajjhācariyo tvaṃ āvuso sīhaḷadīpaṃ gantvā piṭakattayaṃ sīhaḷassāsakkharena likhitaṃ māgadhabhāsakkharena likhāhi, evaṃ sati ahaṃ khamissāmīti āha.
Buddhaghoso ca pitaraṃ micchādiṭṭhibhāvato mocetvā ācariyassa vacanaṃ sirasā paṭiggahetvā piṭakattayaṃ likhituṃ sīhaḷadīpaṃ nāvāya agamāsi. Tadā samuddamajjhe tīhi divasehi tarante buddhadattatthero ca sīhaḷadīpato nāvāya āgacchanto antarāmagge devāna ānubhāvena aññamaññaṃ passitvā kāraṇaṃ pucchitvā jāni. Jānitvā ca buddhadattatthero evamāha,- mayā āvuso kato jinālaṅkāro appassāroti maññitvā piṭakattayaṃ parivattituṃ likhituṃ okāsaṃ nādāsuṃ, tvaṃ pana piṭakattayaṃ saṃvaṇṇehīti vatvā attano sakkena devānamindena dinnaṃ haritakiphalaṃ ayomayalekhana daṇḍaṃ nisitasilañca buddhaghosattherassa adāsi. Evaṃ tesaṃ dvinnaṃ therānaṃ aññamaññaṃ sallapantānaṃyeva nāvā sayameva apanetvā gacchiṃsu.
在錫蘭島(今斯里蘭卡),吉提西利梅伽王在位第九年,即該島第六十二位國王時期,佛曆八百三十年,從閻浮提(印度)迦陵伽城庫哈西瓦王的女婿檀特王子與公主希瑪瑪拉一起偷取牙舍利,乘船渡海來到錫蘭島。佛曆八百三十年時,杰塔帝須王統治了九年。 佛陀達沙王統治二十九年,優波離王統治四十二年,摩訶那摩王統治二十二年,把這些全部加起來,佛教歷時九百三十二年。 在那時期還差兩年時,也就是在摩訶那摩王統治期間佛曆九百三十年左右,名叫佛音的長老前往蘭卡島。 但在建造曼德勒城國王時期錫蘭島比丘們寄來的信中說是在九百五十六年之後。 在此我們要簡略地講述佛音長老的緣起。怎樣呢?大長老們思考"誰能將用僧伽羅文字翻譯的教法轉譯成摩揭陀文字",便前往三十三天,見到名叫果沙的天子,與帝釋天王一起請求他,使他投生在菩提樹附近果沙村婆羅門計沙與婆羅門女計西的腹中。因為在婆羅門們互相說"尊者們請吃,尊者們請喝"等時出生,所以取名為果沙。七歲時他精通三吠陀。 然後他與一位阿羅漢討論吠陀,討論結束后詢問關於"善法、不善法、無記法"等所謂最上義吠陀的佛陀真言。那時他聽后想要學習,在那位阿羅漢座下出家,每天誦習約六萬句的三藏,使之熟記。僅一個月就精通三藏。 此後當他獨自靜坐時想到:"在佛所說的三藏中,是我的智慧更勝,還是和尚的更勝?"和尚知道這件事後予以呵責教誡。他生起悚懼后頂禮請求原諒。和尚說:"賢友,你去錫蘭島,將用僧伽羅文字書寫的三藏譯成摩揭陀文字書寫,這樣我就原諒你。" 佛音使父親脫離邪見后,恭敬地接受老師的話,乘船前往錫蘭島書寫三藏。那時在海中航行三天,佛陀達多長老也從錫蘭島乘船而來,在半路上以天神之力相互看見后詢問了解情況。瞭解后佛陀達多長老這樣說:"賢友,他們認為我所造的《勝者莊嚴》內容簡略,不讓我翻譯書寫三藏,你去註釋三藏吧。"說完后把帝釋天王給他的訶梨勒果、鐵製書寫工具和磨刀石給了佛音長老。就這樣在兩位長老互相交談時,船隻自行分開行駛。
Buddhaghosatthero ca sīhaḷadīpaṃ patvā paṭhamaṃ saṅghapālattheraṃ passitvā piṭakattayaṃ māgadhabhāsakkharena parivattetuṃ āgatomhīti kāraṇaṃ ārocetvā sīhaḷabhikkhū ca sīle patiṭṭhāyātiādigāthaṃ niyyādetvā imissā gāthāya atthaṃ piṭakattayaṃ āloletvā saṃvaṇṇehīti uyyojesuṃ, tasmiṃyeva divase sāyanhakālato paṭṭhāya yathāvuttagāthaṃ pamukhaṃ katvā visuddhimaggaṃ akāsi. Katvā taṃ kammaṃ nipphādetvā tassa ñāṇappabhavaṃ vīmaṃsetukāmo devānamindo tañca ganthaṃ antaradhāpesi. Punāpi thero akāsi . Tatheva devānamindo antaradhāpesi. Punāpi thero akāsi. Evaṃ tikkhattuṃ kārāpetvā pubbaganthepi dassesi. Tiṇṇampi ganthānaṃ aññamaññaṃ ekapadamattenapi visesatā natthi saṅghapālatthero ca taṃ ārādhayitvā piṭakattayaṃ niyyādesi. Evaṃ visuddhimagge saṅghapālattherassa yācanaṃ ārabbha visuddhimaggo katoti āgataṃ. Buddhaghosuppattikathāyaṃ pana saṅgharājattherassa āyācanaṃ ārabbhāti āgataṃ.
Ayaṃ buddhaghosuppattikathāyaṃ āgatanayena dassitabuddhaghosuppattikathāsaṅkhepo.
Cūḷavaṃse panevaṃ āgato. Buddhaghosatthero nāma mahābodhirukkhasamīpe ekasmiṃ brāhmaṇagāme vijāto tiṇṇampi vedānaṃ pāragū ahosi tesu tesu vādesu ca aticheko. So aññehi ca saddhiṃ pucchābyākaraṇakammaṃ kattukāmo jambunīpatale āhiṇḍanto ekaṃ vihāraṃ patvā tasmiṃ vā āgantukabhāvena nisīdi. Tasmiñca vihāre revato nāma thero vasi. Tena therena saddhiṃ bhallapanto so brāhmaṇamāṇavo tīsu vedesu aloletvā pañhaṃ pucchi. Pucchitaṃ pucchitaṃ thero byākāsi. Therassa pana pucchitaṃ pañhaṃ māṇavo na sakkā byākātuṃ. Atha māṇavo pucchi,–ko nāmāyaṃ bhante mantoti. Buddhamanto nāmāyanti vutte uggaṇhitukāmo hutvā therassa santike pabbajitvā piṭakattayaṃ uggaṇhi. Aciraneva tiṇṇampi piṭakānaṃ pāragū ahosi. Buddhasseva ghoso yassa atthīti buddhaghosoti nāmena pākaṭo ahosi.
Buddhaghoso ca āyasmato revatassa santike nisīdanto ñāṇodayaṃ nāma ganthaṃ aṭṭhassāliniñca nāma ganthaṃ akāsi. Tato pacchā parittaṭṭhakathaṃ kattukāmo hutvā ārabhi. Tadā ācariyo evamāha,– jambudīpe pana āvuso pāḷimattaṃyeva atthi, aṭṭhakathā pana natthi, ācariyavādo ca bhinno hutvā atthi, teneva mahāmahindhattherena ānitā aṭṭhakathā tīsu ca saṅgītīsu āruḷo pāḷiyo sāriputtattherādīhi desito kathāmaggo sīhaḷadīpe atthi, tvaṃ gantvā māgadhabhāsakkharena likhehīti uyyojiyamāno buddhaghosatthero sīhaḷadīpaṃ gantvā anurādhapure mahāvihāraṃ pavisitvā saṅghapālattherassa santike saddhiṃ sīhaḷaṭṭhakathāya theravāde sutvā aṭṭhakathaṃ karissamīti ārocesi. Sīhaḷabhikkhū ca pubbe vuttanayeneva sīle patiṭṭhāyātiādi gāthā niyyādesuṃ. Buddhaghoso ca saddhiṃ aṭṭhakathāya piṭakattayaṃ saṅkhipitvā visuddhimaggaṃ akāsi.
Pubbe vuttanayeneva sakko antaradhāpetvā tikkhattuṃ kārāpesi. Saṅghapālattheropi arādhayitvā piṭakattayaṃ niyyādesīti.
Kiñcāpi nānā ganthesu nānākārehi buddhaghosuppatti āgatā, tathāpi buddhaghosattherassa sīhaḷadīpaṃ gantvā piṭakattayassa likhanaṃ aṭṭhakathānañca karaṇameva pamāṇanti manokiliṭṭhaṃ na uppādetabbanti. Buddhaghosatthero vikaṭattayaṃ likhitvā jambudīpaṃ paccāgamāsi.
佛音長老到達錫蘭島后,首先見到僧護長老,告知來意是要將三藏轉譯成摩揭陀文字。錫蘭島的比丘們交給他"比丘們住立於戒"等偈頌,讓他把這首偈頌的含義對照三藏來註釋。他從那天傍晚開始,以前述偈頌為開端造作《清凈道論》。完成這項工作后,帝釋天王想要考驗他的智慧來源,就使那部著作消失。長老又重寫一遍。天帝又使之消失。長老又寫了一遍。這樣讓他寫了三遍后,把先前的著作也顯示出來。三部著作連一個字都沒有差異。僧護長老對他滿意后把三藏交給他。如此在《清凈道論》中說是因僧護長老的請求而造《清凈道論》。但在《佛音傳》中說是因僧王長老的請求。 這是根據《佛音傳》所說方式顯示的佛音緣起略說。 在《小史》中是這樣記載的:名叫佛音的長老出生在大菩提樹附近一個婆羅門村,精通三吠陀,在各種論中極為聰明。他想要與他人進行問答,在閻浮提地區遊歷時到達一座寺院,以客人身份在那裡坐下。在那座寺院住著一位名叫列瓦多的長老。這位婆羅門青年與那位長老交談時,查詢三吠陀后提出問題。長老回答了所有問題。但青年卻不能回答長老提出的問題。於是青年問道:"尊者,這是什麼咒語?"當聽說是"佛陀咒語"時,想要學習,就在長老座下出家學習三藏。不久就精通三藏。因為他有如佛陀之音,所以以佛音之名而聞名。 佛音在尊者列瓦多座下時造作了名為《智生論》和《法集論》的著作。此後想要造作《小部注》就開始著手。那時老師這樣說:"賢友,在閻浮提只有經文,沒有註釋,而且師說已經分歧。由大摩哂陀長老帶來的註釋、在三次結集中結集的經文、舍利弗長老等所說的論道都在錫蘭島,你去用摩揭陀文字書寫吧。"在這樣的勸導下,佛音長老去到錫蘭島,進入阿努拉達布拉城的大寺,在僧護長老座下聽聞帶有僧伽羅註釋的上座部義理后,表示要造註釋。錫蘭島的比丘們如前所述方式交給他"住立於戒"等偈頌。佛音把三藏和註釋歸納后造作了《清凈道論》。 如前所述方式帝釋使之消失,讓他寫了三遍。僧護長老也滿意后把三藏交給他。 雖然在不同的著作中以不同方式記載佛音的緣起,但是佛音長老去錫蘭島書寫三藏和造作註釋才是準確的,不應生起污染心。佛音長老寫完三藏后返回閻浮提。
Iccevaṃ pāḷibhāsāya pariyattiṃ parivattitvā pacchā ācariyaparamparasissānusissavasena sīhaḷadīpe jinacakkaṃ majjhanti kaṃsumāsī viya atidibbati, anekakoṭippamāṇehi sotāpannasakadāgāmianāgāmiarahantehi laṅkādīpaṃ atisobhati, sabbapāliphullena tiyojanikapāricchattakarukkhena tāvatiṃsabhavanaṃ viya satapattapadumādīhi mahāpokkharaṇī viya tesu tesu ṭhānesu maggamahāmaggaāpakagharadvāratitthavanapabbataguhamandiravihārasālādīsu aladdhamaggaphalaṭṭhānaṃ nāma kiñci natthi, thokaṃ āgametvā piṇḍāya patiṭṭhamānapadesepi maggaphalāni labhiṃsuyeva.
Maggaphalāni sacchikarontānaṃ puggalānaṃ bāhullatāya ayaṃ puthujjano ayaṃ puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Ekasmiṃ kāle sīhaḷadīpe puthujjana bhikkhu nāma natthi. Tathā hi vuttaṃ vibhaṅgaṭṭhakathāyaṃ, ekavāraṃ puthujjanabhikkhu nāma natthīti.
Abhiññālābhīnaṃ kira mahiddhikānaṃ gamanāgamanavasena sūriyossāsaṃ alabhitvā dhaññakoṭṭakā mātugāmā dhaññakoṭṭituṃ okāsaṃ na labhiṃsu.
Devalokato sumanasāmaṇero dakkhiṇakkhakaṃ sīhaḷadīpaṃ anetvā tassa pāṭihāriyaṃ dassanavasena uddhakabindhūhi tiyojanasataṃ sakalampi laṅkādīpaṃ byāpatvā bhagavatā paribhuttacetiyaṅgaṇaṃ viya hutvā navāya gacchantā mahāsamudde udakato nāḷikeramattampi disvā sakalaṅkādīpaṃ pūjenti, mahāmahindattherassa santike ariṭṭhattherena saddhiṃ pañcamattā bhikkhusatā paṭhamaṃ tāva vinayapiṭakaṃ uggaṇhiṃsūti imehi kāraṇehi laṅkādīpaṃ jinacakkassa patiṭṭhānaṃ hutvā varadīpanti nāmaṃ paṭilabhi.
Sīhaḷadīpeyeva piṭakattayaṃ potthakāruḷavasena patiṭṭhāpetvā tato pacchā coranāgassa nāma rañño kāle sakalalaṅkādīpaṃ dubbhikkhabhayena pīḷetvā piṭakattayaṃ dhārentā bhikkhū jambudīpaṃ āgamaṃsu. Anāgantvā tattheva ṭhitāpi bhikkhū chātakabhayena pīḷetvā udarapaṭalaṃ bandhitvā kucchiṃ vālukarāsimhi ṭhapetvā piṭakattayaṃ dhāresuṃ.
Kuṭa kaṇṇatissassa rañño kāleyeva dubbhikkhabhayaṃ vūpasamitvā jambudīpato bhikkhū puna gantvā sīhaḷadīpe ṭhitehi bhikkhūhi saddhiṃ mahāvihāre piṭakattayaṃ avirodhāpetvā samasamaṃ katvā ṭhapesuṃ. Ṭhapetvā ca pana sīhaḷadīpeyeva suṭṭhu dhāresuṃ.
Tattheva aṭṭhakathāyo buddhaghosatthero māgadhabhāsāya parivattetvā viraci. Pacchā ca yebhuyyena tattheva aṭṭhakathāṭīkāanumadhulakkhaṇagaṇṭhiganthantarāni akaṃsu. Puna sāsanaṃ nabhe ravinduva pākaṭanti.
Tattha buddhavaṃsaṭṭhakathaṃ buddhadattatthere akāsi. Itivuttodānacariyāpiṭakatherātherīvimānavatthupetavatthunettiaṭṭhakathāyo ācariyadhammapālatthero akāsi. So ca ācariyadhammapālatthero sīhaḷadīpassa samīpe damilaraṭṭhe badaratitthamhi nivāsitattā sīhaḷadīpeyeva saṅgahetvā vattabbo.
Paṭisambhidāmaggaṭṭhakathaṃ mahānāmo nāma thero ākāsi. Mahāniddesaṭṭhakathaṃ upaseno nāma thero akāsi. Abhidhammaṭīkaṃ pana ānandatthero akāsi. Sā ca sabbāsaṃ ṭīkānaṃ ādibhūtattā mūlaṭīkāti pākaṭā.
Visuddhimaggassa mahāṭīkaṃ dīghanikāyaṭṭhakathāya ṭīkaṃ majjhimanikāyaṭṭhakathāya ṭīkaṃ saṃyuttanikāyaṭṭhakathāya ṭīkañhāti imāyo ācariyadhammapālatthero akāsi.
如此將巴利語教法翻譯后,通過師徒相承的方式,勝者之輪在錫蘭島閃耀如正午的滿月,以無數俱胝計的須陀洹、斯陀含、阿那含、阿羅漢使蘭卡島極其莊嚴,如同三十三天以三由旬的遍吉支樹開滿花朵,如同以百葉蓮等莊嚴的大蓮池一樣。在各處的道路、大道、水池、房屋、門口、渡口、森林、山洞、宮殿、精舍、講堂等處,沒有一處不是證得道果之處。即使在稍待片刻準備托缽的地方也能獲得道果。 由於證得道果的人眾多,必須用手指著才能說"這是凡夫,這是凡夫"。有一個時期錫蘭島沒有所謂的凡夫比丘。如在《分別論注》中說:"有一次沒有所謂的凡夫比丘。" 據說由於具神通大威力者來來往往,婦女們因得不到太陽光而無法獲得碾米的機會。 須摩那沙彌從天界帶來右鎖骨到錫蘭島,由於顯示它的神蹟,水滴遍佈整個三百由旬的蘭卡島,如同世尊所使用的塔院一樣。乘船者在大海中即使只看到椰子大小的水,也會供養整個蘭卡島。約五百位比丘與阿里塔長老一起在大摩哂陀長老座下首先學習律藏。由於這些原因,蘭卡島成為勝者之輪的立足處,獲得"殊勝之島"的名號。 在錫蘭島確立了貝葉經形式的三藏后,在賊王時期,整個蘭卡島受到饑荒威脅,持誦三藏的比丘們來到閻浮提(印度)。沒有來而留在那裡的比丘們受到饑荒逼迫,腹部綁布,把肚子貼在沙堆上持誦三藏。 在古達幹那帝須王時期饑荒平息后,從閻浮提的比丘們又回來,與留在錫蘭島的比丘們一起在大寺覈對三藏,使之完全一致后確立。確立后在錫蘭島很好地持守。 佛音長老就在那裡把註釋轉譯成摩揭陀語撰寫。後來主要也是在那裡造作了註釋書的復注、隨喜相、結節等著作。教法再次如天空中的日月一樣顯著。 其中《佛種姓注》是佛陀達多長老造的。《如是語》、《自說》、《行藏》、《長老偈》、《長老尼偈》、《天宮事》、《餓鬼事》、《導論》的註釋是阿阇黎法護長老造的。這位阿阇黎法護長老因住在錫蘭島附近達米拉國的巴達拉城,應當算入錫蘭島。 《無礙解道注》是名叫摩訶那摩的長老造的。《大義釋注》是名叫優波西那的長老造的。阿毗達摩復注是阿難陀長老造的。這是所有復注之首,所以稱為根本復注而聞名。 《清凈道論大復注》、《長部註釋復注》、《中部註釋復注》、《相應部註釋復注》這些是阿阇黎法護長老造的。
Sāratthadīpaniṃ nāma vinayaṭīkaṃ aṅguttaranikāyaṭīkañca parakkamabāhuraññā yācito sāriputtatthero akāsi. Vimativinodaniṃ nāma vinayaṭīkaṃ damilaraṭṭhavāsikassapatthero akāsi.
Anuṭīkaṃ pana ācariyadhammapālatthero. Sā ca mūlaṭīkāya anuttānatthāni uttānāni saṃvaṇṇitattā anuṭīkā tivuccati.
Visuddhimaggassa cūḷaṭīkaṃ makhudīpaniñca aññetarā therā akaṃsu. Sā ca mūlaṭīkāya atthāvasesāti ca anuttānatthāti ca katvā mūlaṭīkāya saddhiṃ saṃsanditvā katattā madhura sattā ca madhudīpaninti vuccati. Mohavicchedaniṃ pana lakkhaṇaganthaṃ kassapatthero akāsi.
Ābhidhammāvatāraṃ pana rupārūpavibhāgaṃ vinayavinicchayañca buddha dattatthero. Vinayasaṅgahaṃ sāriputtatthero. Khuddasikkhaṃ dhammasiritthero . Paramatthavinicchayaṃ nāmarūpaparicchedaṃ abhidhammatthasaṅgañca anuruddhatthero. Saccasaṅkhepaṃ dhammapālatthero. Khemaṃ khematthero. Te ca saṅkhepato saṃvaṇṇitattā sukhena ca lakkhaṇiyattā lakkhaṇaganthāti vuccanti.
Tesaṃ pana saṃvaṇṇanāsu abhidhammatthasaṅgahassa porāṇaṭīkaṃ navavimalabuddhitthero akāsi. Saccaṃsaṅkhepanāmarūpaparicchedakhemāabhidhammāvatārānaṃ porāṇaṭīkaṃ vācissaramahāsāmitthero. Paramatthavinicchayassa porāṇaṭīkaṃ mahābodhitthero.
Abhidhamatthasaṅgahābhidhammāvatārābhinava ṭīkāyo sumaṅgalasāmitthero. Saccasaṅkhepābhinavaṭīkaṃ araññavāsitthero. Nāmarūpaparicchedābhinavaṭīkaṃ mahāsāmitthero. Paramatthavinicchayābhinavaṭīkaṃ aññataratthero. Vinayavinicchayaṭīkaṃ revatatthero. Khuddasikkhāya purāṇaṭīkaṃ mahāyasatthero. Tāyayeva abhinavaṭīkaṃ saṅgharakkhitattheroti.
Vajirabuddhiṃ nāma vinayagaṇṭhipadatthaṃ vajirabuddhitthero. Cūḷagaṇṭhiṃ majjhimagaṇṭhiṃ mahāgaṇṭhiñca sīhaḷadīpavāsino therā. Te ca padakkamena asaṃvaṇṇetvā anuttānatthāyeva saṃvaṇṇitattā gaṇṭhipadatthāti vuccanti.
Abhidhānappadīpikaṃ pana mahāmoggalānatthero. Atthabyakkhānaṃ cūḷabuddhatthero. Vuttodayaṃ sambandhacintanaṃ subodhālaṅkārañca saṅgharakkhitatthero. Byākaraṇaṃ moggalānatthero.
Mahāvaṃsaṃ cūḷavaṃsaṃ dīpavaṃsaṃ thūpavaṃsaṃ bodhivaṃsaṃ dhātuvaṃ sañca sīhaḷadīpavāsino therā. Dāṭhādhātuvaṃsaṃ pana dhammakittitthero akāsi. Ete ca pāḷimuttakavasena vuttattā ganthantarāti vuccanti.
Iccevaṃ buddhaghosādayo thera varā yathābalaṃ yathāsattiṃ pariyattiṃ sāsanaṃ upatthambhetvā bahūhi mūlehi bahuhisākhāhi bahūhi ca viṭapehi upatthambhiyamāno vepullamā pajjamāno mahānigrodharukkho viya thiraṃ hutvā cirakālaṃ tiṭṭhatīti veditabbaṃ.
Idaṃ sīhaḷadīpe potthakāruḷhato pacchā sāsanassa patiṭṭhānaṃ.
Etepi ca mahāthero, yathāsattiṃ yathābalaṃ;
Aṭṭhakathādayo katvā, maccumukhaṃ upāgamuṃ.
Seyyathāpi ca lokasmiṃ, obhāsitvāna candimā;
Āvahitvāna sattānaṃ, hitaṃ atthaṃva gacchati.
Evameva mahātherā, ñāṇobhāsehi bhāsiya;
Āvahitvāna sattānaṃ, hitaṃ atthaṃva gacchati.
Iti sāsanavaṃse sīhaḷadīpikasāsanavaṃsakathāmaggo
Nāma dutiyo paricchedo.
- Suvaṇṇabhūmisāsanavaṃsakathāmaggo
我來把這段巴利文直譯成簡體中文: 舍利弗長老應巴拉克拉馬巴胡王的請求,撰寫了名為《心義燈》的律藏註釋書和增支部註釋書。達米拉國的迦葉長老撰寫了名為《疑惑排除》的律藏註釋書。 而法護阿阇黎長老撰寫了復注。因為它闡明了根本註釋中未明之義,所以稱為復注。 其他諸長老撰寫了《清凈道論》的小注和《蜜光》。因為它與根本註釋相對照,闡述了余義和未明之義,且文辭甜美動人,故稱為《蜜光》。迦葉長老則撰寫了《斷癡》論典。 佛授長老撰寫了《阿毗達摩入門》、《色非色分別》和《律藏決定》。舍利弗長老撰寫了《律藏綱要》。法吉祥長老撰寫了《小學》。阿諾樓陀長老撰寫了《勝義決定》、《名色差別》和《阿毗達摩概要》。法護長老撰寫了《諦要略》。葉摩長老撰寫了《葉摩論》。因為這些著作簡要闡述且易於理解特相,故稱為論典。 在這些著作的註釋中,新無垢覺長老撰寫了《阿毗達摩概要》的古注。婆吉沙羅大沙彌長老撰寫了《諦要略》、《名色差別》、《葉摩論》和《阿毗達摩入門》的古注。大菩提長老撰寫了《勝義決定》的古注。 善吉祥沙彌長老撰寫了《阿毗達摩概要》和《阿毗達摩入門》的新注。林居長老撰寫了《諦要略》的新注。大沙彌長老撰寫了《名色差別》的新注。某位長老撰寫了《勝義決定》的新注。離婆多長老撰寫了《律藏決定注》。大名稱長老撰寫了《小學》的古注。僧護長老撰寫了《小學》的新注。 金剛覺長老撰寫了名為《金剛覺》的律藏難句義疏。錫蘭島的諸長老撰寫了小難句、中難句和大難句。因為它們不是按順序解釋而是隻解釋難解之義,故稱為難句義疏。 大目犍連長老撰寫了《同義詞明燈》。小佛陀長老撰寫了《義釋》。僧護長老撰寫了《韻律學》、《關係思維》和《善莊嚴》。目犍連長老撰寫了《文法》。 錫蘭島的諸長老撰寫了《大史》、《小史》、《島史》、《塔史》、《菩提樹史》和《舍利史》。法稱長老撰寫了《牙舍利史》。這些因為是在聖典之外所說,故稱為別著。 如是,佛音等諸大長老各盡己力維護教法,如同大榕樹被眾多根系、枝葉和樹幹支撐而茁壯成長,能夠穩固地長久住世,應當如是了知。 這是錫蘭島經典結集之後的教法建立。 這些大長老們也是,隨其能力隨其力量; 造作註釋等書,而後趨向死亡。 譬如世間中,月亮放光明; 為眾生帶來,利益而西沉。 如是諸大長老,以智慧光照耀; 為眾生帶來,利益而西去。 此為教史中錫蘭島教史道路品第二章。 第3.章 金地(今緬甸)教史道路品
- Idāni yathāṭhapitamātikāvasena suvaṇṇabhūmi raṭṭhe sāsanavaṃsakathāmaggassa vatthuṃ okāso anuppattho, tasmā suvaṇṇabhūmiraṭṭhasāsanavaṃsakathāmaggaṃ ārabhissāmi.
Tattha suvaṇṇabhūmīti tīsu rāmaññaraṭṭhesu ekassa nāmaṃ. Tīṇihi rāmaññaraṭṭhāni honti haṃsāvatīmuttimasuvaṇṇabhūmivasena ekadesena sabbampi rāmaññaraṭṭhaṃ gahetabbaṃ. Tattha pana ukkalāpajanapade tapussabhallike ādiṃ katvā bhagavato abhisambujjhitvā sattasattāhesu atikkantesuyeva āsāḷhimāsassa juṇhapakkhapañcamadivasato paṭṭhāya rāmaññaraṭṭhe sāsanaṃ patiṭṭhati.
Idaṃ rāmaññaraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.
Bhagavato abhisambuddhakālato pubbeyeva aparaṇṇakaraṭṭhe subhinnanagare tissarañño kāle ekassa amaccassa tisso jayo cāti dveputtā ahesuṃ. Te gihibhāve saṃvegaṃ labhitvā mahāsamuddassa samīpe gajjagirimhi nāma pabbate itthusipabbaṃ pabbajitvā nisīdisuṃ. Tadā nāgiyā vijjādharo santavaṃ katvā dve aṇḍāni vijāyitvā sā nāgī lajjāya tāni vijahitvā gacchi.
Tadā jeṭṭho tissakumāro tāni labhitvā kaniṭṭhena saddhiṃ vibhajitvā ekaṃ ekassa santike ṭhapesi. Kāle atikkante tehi aṇḍehi dve manussā vijāyiṃsu. Te dasa vassavaye sampatte kaniṭṭhassa aṇḍato vijāyanadaharo kālaṃ katvā majjhimadese mithilanagare gavaṃpati nāma kumāro upajji. So sattavassikakāle buddhassa bhagavato santike niyyādetvā pabbājetvā acireneva arahā ahosi.
Jeṭṭhassa pana aṇḍato vijāyanadaharo dvādasavassikakāle sakko devānamindo āgantvā rāmaññaraṭṭhe sudhammapuraṃ nāma nagaraṃ māpetvā sīharājāti nāmena tattha rajjaṃ kārāpesi. Silālone pana sirimāsokoti nāmenāti vuttaṃ. Gavaṃpatitthero ca attanā mātaraṃ daṭṭhukāmo mithilanagarato āgantuṃ ārabhi. Tadā dibbacakkhunā mātuyā kālaṅkatabhāvaṃ ñatvā idāni me mātā kuhiṃ uppajjatīti āvajjanto bāhullena nesādakevaṭṭānaṃ nivāsanaṭṭhānabhūte dese uppajjatīti ñatvā sacāhaṃ gantvā na ovādeyyaṃ, mātā me apāyagamaniyaṃ apuññaṃ vicinitvā catūsu apāyesu uppajjeyyāti cintetvā bhagavantaṃ yācitvā rāmaññaraṭṭhaṃ vehāsamaggena āgacchi. Rāmaññaraṭṭhe sudhammaparaṃ patvā attano bhātunā sīharājena saddhiṃ raṭṭhavāsīnaṃ dhammaṃ desetvā pañcasu sīlesu patiṭṭhāpesi.
Atha sīharājā āha, lokesu bhante tvamasi aggataro puggaloti. Na mahārāja ahaṃ aggataro, tīsu pana bhavesu sabbesaṃ sattānaṃ makuṭasaṅkāso gotamo nāma mayhaṃ satthā atthi, idāni majjhimadesaṃ rājagahaṃ paṭivasatīti. Evaṃ pana bhante sati tumhākaṃ ācariyaṃ mayaṃ daṭṭhuṃ arahāma vā no vāti pucchi. Gavaṃpatittheroca āma mahārāja arahatha bhagavantaṃ daṭṭhuṃ, ahaṃ yācitvā āgacchāmīti vatvā bhagavantaṃ yāci. Bhagavā ca abhisambujjhitvā aṭṭhame vasse saddhiṃ anekasatabhikkhūhi rāmaññaraṭṭhe sukhammapuraṃ ākāsena āgamāsi. Rājavaṃse pañcahi bhikkhusatehi āgamāsīti vuttaṃ. Silālekhane pana vīsatisahassamattehi bhikkhūhīti vuttaṃ. Ettha ca yasmā bhagavā saparisoyeva āgacchi, na ekakoti ettakameva icchitabbaṃ, tasmā nānā vādataṃ paṭicca cittassākulitā na uppādetabbāti.
我來直譯這段巴利文: 第3.章 現在按照既定綱要,輪到敘述金地(今緬甸)教法史道路品的內容,因此我將開始闡述金地教法史道路品。 此中"金地"是三個若蠻國之一的名稱。若蠻國有三個,即瞻波城(今緬甸勃生)、木提馬和金地,這裡應當以一部分代表整個若蠻國。其中,在郁伽羅巴地區,以答咤婆利迦為首,在世尊證悟后第七個七日過後,從阿沙荼月白半第五日開始,教法在若蠻國建立。 這是教法在若蠻國的首次建立。 在世尊證悟之前,在阿巴蘭那迦國的蘇頻那城,在帝沙王時期,有一位大臣的兩個兒子,名叫帝沙和阇耶。他們在俗家生起厭離心,在大海邊名為咖迦崖的山上出家修行。當時有一位龍女行持咒術,生下兩枚卵后,因羞恥而拋棄離去。 那時長兄帝沙童子得到這些卵,與弟弟分配,各自保管一枚。時日過去,從這兩枚卵中孵出兩個人。當他們長到十歲時,從弟弟那枚卵孵出的孩子去世后,轉生到中印度彌梯羅城,成為名叫牛主的童子。他七歲時被獻給世尊出家,不久就證得阿羅漢果。 而從長兄那枚卵孵出的孩子到了十二歲時,帝釋天王前來,在若蠻國建造了一座名為善法的城市,讓他以獅子王的名號在那裡統治。但在石刻中稱他為吉祥馬阿育。牛主長老想要見母親,準備從彌梯羅城前來。那時他用天眼觀察到母親已經去世,思維"現在我母親轉生到哪裡",得知她多生於漁夫獵人居住的地方,想到"如果我不去教導,我母親造作惡業將會轉生四惡道",於是請求世尊允許,從空中來到若蠻國。到達善法城后,與自己的兄長獅子王一起向國民說法,使他們安住於五戒。 這時獅子王說:"尊者,您是世間最尊貴的人。""大王,我不是最尊貴的,在三界中有一位如同眾生之冠的我的老師,名叫喬達摩,現住在中印度王舍城。"獅子王又問:"既然如此,我們是否有資格見您的老師?"牛主長老回答說:"是的,大王,你們有資格見世尊,我去請求他來。"說完后就去請求世尊。世尊在證悟后第八年,與數百比丘一起從空中來到若蠻國善法城。王統史說是與五百比丘同來。但石刻中說是與約兩萬比丘同來。這裡因為世尊是與眷屬一起來,不是獨自來,所以只需知道這麼多,不應因不同說法而心生混亂。
Atha āgantvā ratanamaṇḍape nisīditvā sarājikānaṃ raṭṭhavāsīnaṃ amatarasaṃ adāsi. Tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpesi. Atha bhagavā dassanatthāya āgatānaṃ channaṃ tāpasānaṃ cha kesadhātuyo pūjanatthāya adāsi. Tato pacchāsattatiṃsavassāni pūretvā parinibbānakālepi bhagavato adhiṭṭhānānurūpena citakaṭṭhānato tettiṃsa dante gahetvā gavaṃpatitthero sudhammapuraṃ ānetvā sīharañño datvā tettiṃsacetiyāni patiṭṭhāpesi. Evaṃ bhagavato parinibbānato aṭṭhameyeva vasse gavaṃpatitthero rāmañña raṭṭhe sudhammapure sāsanaṃ patiṭṭhāpesi.
Idaṃ rāmaññaraṭṭhe dutiyaṃ sāsanassa patiṭṭhānaṃ.
Bhagavato parinibbutapañcatiṃsādhikānaṃ dvinnaṃ satānaṃ uparisuvaṇṇabhūmiṃ nāma rāmaññaraṭṭhaṃ āgantvā soṇatthero uttarattherocāti dve therā pañcavaggakammārahehi bhikkhūhi saddhiṃ sāsanaṃ patiṭṭhāpesuṃ. Te ca therā mahāmoggaliputtatissattherassa saddhivihārikāti aṭṭhakathāyaṃ āgatā.
Tapussabhallike gavaṃpatittherañca paṭicca sāsanaṃ tāva patiṭṭhahi. Tañca na sabbena sabbaṃ ogāhetvā ye ye pana saddhā pasannā, te te attano icchāvaseneva sāsanaṃ pasīdiṃsu. Pacchā pana soṇuttarattherā mahussāhena ācariya āṇattiyā sāsanassa patiṭṭhāpanatthāya ussukkaṃ āpannā patiṭṭhāpesuṃ. Tena aṭṭhakathāyaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti kāritapaccayavasena āṇattivibhattivasenaca vuttaṃ.
Tadā pana suvaṇṇabhūmiraṭṭhe sudhammapure sirimāsoko nāma rājā rajjaṃ kāresi. Tañca sudhammapuraṃ nāma kelāsapabbatamuddhani dakkhiṇāya anudisāya pubbaḍḍhabhāgena pabbatamuddhani aparaḍḍhabhāgena bhūmitale tiṭṭhati. Taṃyeva guḷapācakānaṃ massānaṃ gehasadisāni gehāni yebhuyyena, teneva goḷamittika nāmenāpi vohāriyati. Tassa pana nagarassa mahāsamuddasamīpe ṭhitattā dakayakkhinī sabbadā āgantvā rājagehe jāte jāte kumāre khādi.
Soṇuttarattherānaṃ sampattadivasayeva rājagehe ekaṃ puttaṃ vijāyi. Dakayakkhinīca khādissāmīti saha pañcahi yakkhinisatehi āgatā. Taṃ disvā manussā bhāyitvā mahāviravaṃ ravanti. Tadā therā bhayānakaṃ sīhasīsavasena ekasīsasarīradvayasambandhasaṇṭhānaṃ manusīharūpaṃ māpetvā dassetvā taṃ yakkhiniṃ saparisaṃ palāpesuṃ.
Therā ca puna yakkhiniyā anāgamanatthāya parittaṃ akaṃsutasmiñca samāgame āgatānaṃ manussānaṃ brahmajālasuttaṃ adesayyuṃ . Saṭṭhimattasahassā sotāpannādiparāyanā ahesuṃ. Kuladārakānaṃ aḍḍhuḍḍhāni sahassāni pabbajiṃsu. Kuladhītānaṃ pana dighaḍḍhasahassaṃ. Rājakumārānaṃ pañcasatādhikasahassamattaṃ pabbajiṃsu. Avasesāpi manussā saraṇe patiṭṭhahiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesīti. Vuttañca aṭṭhakathāyaṃ,–
Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;
Pisāce niddhamitvāna, brahmajāle madesisunti.
Tato paṭṭhāya rājakumārānaṃ soṇuttaranāmehiyeva nāmaṃ akaṃsu. Avasesadvārakānampi rakkhasabhayato vimocanatthaṃ tālapattabhujapattesu therehi māpitaṃ manusīharūpaṃ dassetvā matthake ṭhapesuṃ. Manussāca silāmayaṃ manusīharūpaṃ katvā sudhammapurassa esanne padese ṭhapesuṃ. Taṃ yāvajjatanā atthīti. Iccevaṃ bhagavato parinibbānato pañcatiṃsādhike dvivassasate sampatte soṇuttarattherā āgantvā sāsanaṃ patiṭṭhāpetvā sāsanaṃ patiṭṭhāpetvā anuggahaṃ akaṃsūti.
我來直譯這段巴利文: 於是世尊來到后,坐在寶座上,給予國王和國民甘露之味,使他們安住於三皈依和五戒。這時世尊將六顆頭髮舍利賜給前來禮見的六位苦行者供奉。之後,在圓滿三十七年後的涅槃時,按照世尊的決意,牛主長老從火化處取得三十三顆牙舍利,帶到善法城交給獅子王,建立了三十三座塔。如此,在世尊涅槃后的第八年,牛主長老在若蠻國善法城建立了教法。 這是教法在若蠻國的第二次建立。 在世尊涅槃二百三十五年後,索那長老和優多羅長老這兩位長老與足以構成五人僧團的比丘們一起來到名為金地的若蠻國,建立了教法。註釋書中說這兩位長老是摩訶目犍連帝須長老的弟子。 通過答咤婆利迦和牛主長老,教法首先得以建立。但這並非完全深入,只是那些有信仰的人依各自的意願信受教法。後來索那和優多羅長老遵循師長的教誨,為建立教法而作出巨大努力。因此註釋書中說"去那個國家建立教法",是以使役語氣和命令語氣來表述的。 當時在金地的善法城,有一位名叫吉祥馬阿育的國王在統治。這善法城位於開拉薩山頂,南方一半在山頂,另一半在平地。那裡多是製糖工人的房屋,因此也被稱為糖工城。因為這座城市靠近大海,有一位水夜叉女經常來到王宮吃掉新生的王子。 在索那和優多羅長老到達的那天,王宮剛生下一個王子。水夜叉女帶著五百夜叉女前來準備吃掉王子。人們看到后恐懼地大聲喊叫。這時長老們變現出一個可怕的人獅形象,一個頭連著兩個身體,驅趕走夜叉女及其隨從。 長老們為防止夜叉女再來,做了護衛。在那次集會上,他們為來集會的人們講說《梵網經》。六萬人證得須陀洹等果位。一千五百名良家子出家。一千五百名良家女出家。一千五百名王子出家。其餘的人也皆皈依。如此他們在那裡建立了教法。註釋書中說: "索那優多羅具大神通,來到金地后; 驅除諸鬼魔,宣說梵網經。" 從那時起,人們給王子取名都用索那和優多羅的名字。爲了使其他門戶也免除羅剎的恐懼,他們在棕櫚葉和芭蕉葉上畫上長老們變現的人獅像放在屋頂上。人們也用石頭製作人獅像,放在善法城附近,至今仍在。如是在世尊涅槃二百三十五年時,索那和優多羅長老前來建立並護持教法。
Idaṃ rāmaññaraṭṭhe tatiyaṃ sāsanassa patiṭṭhānaṃ.
Tato pacchā chasatādhike sahasse sampatte pubbe vuttehi tīhi kāraṇehi sāsanassa uppattiṭṭhānabhūtaṃ rāmaññaraṭṭhaṃ dāmarikacorabhayena pajjararogabhayena sāsanapaccatthikabhayenacāti tīhi bhayehi ākulitaṃ ahosi. Tadā ca tattha sāsanaṃ dubbalaṃ ahosi, yathā udake mande tatrajātaṃ uppalaṃ uppalaṃ dubbalanti. Tattha bhikkhūpi sāsanaṃ yathā kāmaṃ pūretuṃ na sakkā.
Sūriyakumārassa nāma manoharirañño pana kāle sāsanaṃ ativiya dubbalaṃ ahosi. Jinacakke ekachasatādhike vassasahasse sampatte kaliyugeca ekūnavīsatādhike catuvassasate sampatte arimaddananagare anuruddhā nāma rājā tato saha piṭakena bhikkhusaṅghaṃ ānesi.
Tato pacchā jinacakke navādhike sattasate sahasse ca sampatte laṅkādīpe sirisaṅghabodhiparakkamabāhumahārājā sāsanaṃ sodhesi.
Tato channaṃ vassānaṃ upari kaliyuge dvattiṃsādhike pañcasate sampatte uttarājīvo nāma thero sāsane pākaṭo ahosi.
So pana rāmaññaraṭṭhavāsino ariyāvaṃsattherassa saddhivihāriko. Ariyāvaṃsatthero pana kappuṅganagaravāsino mahākāḷattherassa saddhivihāriko. Mahākāḷatthero pana sudhammapuravāsino prānadassittherassa saddhivihāriko. Ayaṃ pana uttarājīvachappadattherānaṃ vaṃsadīpanatthaṃ vuttā.
So pana prānadassitthero lokiyābhiññāyo labhitvā niccaṃ abhiṇhaṃ pātova magadharaṭṭhe uruvelanigame mahābodhiṃ gantvā mahābodhiyaṅgaṇaṃ sammajjitvā puna āgantvā sudhammapure piṇḍāya cari. Idaṃ therassa nibaddhavattuṃ. Ayañca attho sudhammapurato magadharaṭṭhaṃ gantvā uruvelanigame vāṇijakammaṃ karontā tadākāraṃ passitvā paccāgamanakāle sudhammapura vāsīnaṃ kathesuṃ, tasmā viññāyati.
Tasmiñca kāle uttarājīvatthero paripuṇṇavīsativassena chappadena nāma sāmaṇerena saddhiṃ sīhaḷadīpaṃ gacchi. Sīhaḷadīpavāsino ca bhikkhū mayaṃ mahāmahindattherassa vaṃsikā bhavāma, tumhepi soṇuttarattherānaṃ vaṃsikā bhavatha, tasmā mayaṃ ekavaṃsikā bhavāma samāna vādikāti vatvā chappadasāmaṇerassa upasampadakammaṃ akaṃsu. Tato pacchā cetiya vandanādīni kammāni niṭṭhāpetvā uttarājīvatthero saddhiṃ bhikkhusaṅkhena arimaddananagaraṃ paccāgamāhi.
Chappadassa pana etadahosi,- sacāhaṃ ācariyena saha jambudīpaṃ gaccheyyaṃ, bahūhi ñātibalibodhehi pariyattuggahaṇe antarāyo bhaveyya, tena hi sīhaḷadīpeyeva vasitvā pariyattimuggahetvā paccāgamissāmīti.
Tato ācariyassa okāsaṃ yācitvā sīhaḷadīpeyeva paṭivasi. Sīhaḷadīpe vasitvā yāva laddhattherasammutikā pariyattiṃ pariyāpuṇitvā puna jambudīpaṃ paccāgantukāmo ahosi. Atha tassa etadahosi,– ahaṃ ekakova gacchanto sace mama ācariyo natthi, sacepi jambudīpavāsinā bhikkhusaṅghena saddhiṃ vinayakammaṃ kātuṃ na iccheyyaṃ, evaṃ sati visuṃ kammaṃ kātuṃ na sakkūṇeyyaṃ, tasmā piṭakadharehi catūhi therehi saddhiṃ gacceyyaṃ, iccetaṃ kusalanti.
我來直譯這段巴利文: 這是教法在若蠻國的第三次建立。 此後,在一千六百年過去時,由於前述三種原因,作為教法發源地的若蠻國遭受叛亂盜賊之患、瘟疫之患和教法敵對者之患這三種災難的困擾。那時那裡的教法衰弱,就如同水淺時生長在其中的蓮花一樣脆弱。在那裡的比丘們也無法隨意圓滿教法。 在名叫蘇利耶王子的美好王朝時期,教法變得極其衰弱。當佛法之輪轉過一千六百年,迦利時代過去四百一十九年時,在阿里曼達那城(今緬甸蒲甘)的阿努律陀王從那裡帶來了三藏和僧團。 之後,當佛法之輪轉過一千七百零九年時,錫蘭島的聖僧伽菩提·巴拉克拉馬巴胡大王凈化了教法。 又過六年,當迦利時代滿五百三十二年時,名叫優塔拉濟瓦的長老在教法中顯赫。 他是若蠻國住的聖統長老的共住弟子。聖統長老是迦蓬伽城住的大黑長老的共住弟子。大黑長老是善法城住的波羅那達西長老的共住弟子。這是爲了說明優塔拉濟瓦和查巴達諸長老的傳承而說的。 這位波羅那達西長老獲得世間神通后,每天清晨都去摩揭陀國優樓頻螺聚落的大菩提樹,打掃大菩提樹院,然後回來在善法城托缽。這是長老的日常慣例。這件事是從善法城到摩揭陀國做生意的商人們看到后回來告訴善法城居民而得知的。 在那時,優塔拉濟瓦長老與已滿二十歲的查巴達沙彌一起去了錫蘭島。錫蘭島的比丘們說:"我們是大馬哈印達長老的傳承,你們是索那和優塔拉長老的傳承,因此我們是同一傳承、同一教說。"說完后為查巴達沙彌舉行了具足戒。之後,完成禮拜佛塔等事務后,優塔拉濟瓦長老與僧眾一起回到阿里曼達那城。 查巴達想到:"如果我和老師一起回閻浮提,會因為眾多親屬和供養而妨礙學習,那麼我就在錫蘭島住下來學習教法后再回去。" 於是請求老師允許后留在錫蘭島。在錫蘭島住下來,直到獲得長老資格,學習教法后想要回到閻浮提。這時他想到:"如果我獨自回去,萬一我的老師不在,或者閻浮提的僧團不願與我一起行持律儀,這樣我就無法單獨舉行羯磨。因此我應當與四位持三藏的長老一起回去,這樣比較好。"
Evaṃ pana cintetvā tāmalittigāmavāsinā sivalittherena kambojarañño puttabhūtena tāmalindattherena kiñcipuravāsinā ānandattherena rāhulattherenacāti imehi catūhi therehi saddhiṃ nāvāya paccāgacchi. Te ca therā piṭakadharā ahesuṃ dakkhā thāmasampannā ca. Tesu visesato rāhulatthero thāmasampanno. Kusimanagaraṃ sampattakāle upakaṭṭhavassūpagamanakālo hutvā arimaddananagare ācariyassa santikaṃ asampāpuṇitvā kusimanagarayeva vassaṃ upagamiṃsu. Tesaṃ vassūpagamanavihāravatthu ārāmapākāro ca kusimanagarassa dakkhiṇadisāsāge yāvajjatanā atthi.
Vassaṃvuṭṭhakāle pana mahāpavāraṇāya pavāretvā te pañca therā arimaddananagaraṃ agamaṃsu. Uttarājīvattheroca arimaddananagara vāsīhi bhikkhūhi visuṃ hutvā saṅghakammāni akāsi. Kiñcāpi cettha uttarājīvattherādayo sīhaḷadīpato paccāgantvā arimaddananagare vasitvā sāsanaṃ anuggahesuṃ, rāmaññaraṭṭhe pana jātattā pubbe ca tattha nivāsattā idha dassitāti daṭṭhabbā.
Tasmiñca kāle dalanagare padīpajeyyagāme jāto sāriputto nāma mahallakassamaṇero eko arimaddananagaraṃ gantvā ānandattherassa santike upasampajjitvā pariyatti pariyapuṇi. So bahussuto ahosi dakkho thāmasampanno ca. Tamatthaṃ sutvā narapaticaññisūrājā cintesi,- saceso aṅgapaccaṅgasampanno bhaveyya, ācariyaṃ katvā ṭhapessāmi anuggahessāmīti. Rājā evaṃ cintetvā rājapurise pesetvā vīmaṃsāpesi. Rājapurisā ca tassa chinnapādaṅguṭṭhaggataṃ passitvā tamatthaṃ rañño ārocesuṃ. Rājā taṃ sutvā evaṃ vikalaṅgapaccaṅgo bhaveyya, padhānācariyaṭṭhāne ṭhapetuṃ na yuttoti katvā padhānācariyabhāvaṃ na akāsi. Pūjāsakkā ramatteneva anuggahaṃ akāsi. Ekasmiñca kāle dhammavilāsoti lañchaṃ datvā rāmaññaraṭṭhe sāsanaṃ sodhetvā parisuddhaṃ karohīti rāmaññaraṭṭhaṃ pesesi.
Soca rāmaññaraṭṭhaṃ gantvā dalanagare bahunaṃ bhikkhūnaṃ dhamma vinayaṃ vācetvā sāsanaṃ paggahesi. Tattha ca rāmaññamanussā tassa dhammavilāsattherassa sissānusissā sīhaḷabhikkhu gaṇāti vohāranti. Iccevaṃ sīhaḷadīpikassa ānandattherassa sissaṃ dhammavilāsaṃ paṭicca rāmaññaraṭṭhe sīhaḷadīpato sāsanassa āgatamaggoti.
Idaṃ rāmaññaraṭṭhe catutthaṃ sāsanassa patiṭṭhānaṃ.
Tasmiñca kāle muttimanagare aggamahesiyā ācariyā buddhavaṃsattheramahānāgattherā sīhaḷadīpaṃ gantvā mahāhāravāsigaṇavaṃsabhūtānaṃ bhikkhūnaṃ santike puna sikkhaṃ gaṇhitvā muttimanagaraṃ paccāgantvā muttimanagaravāsīti bhikkhūhi visuṃ hutvā saṅghakammāni katvā sāsanaṃ paggahesuṃ. Teca there paṭicca rāmaññaraṭṭhe puna sīhaḷadīpato sāsanaṃ āgatanti.
Idaṃ rāmaññaraṭṭhe pañcamaṃ sāsanassa patiṭṭhānaṃ.
Tato pacchāca muttimanagare setibhindassa rañño mātuyā ācariyo medhaṅkaro nāma thero sīhaḷadīpaṃ gantvā sīhaḷadīpe araññavāsīnaṃ mahātherānaṃ santike puna sikkhaṃ gahetvā pariyattiṃ pariyāpuṇitvā suvaṇṇarajatamaye tipusīsacchanne setibhindassa rañño mātuyā kārāvite vihāre nisiditvā sāsanaṃ anuggahesi. Lokadīpakasārañca nāma ganthaṃ akāsi. Athāparimpi muttimanagareyeva suvaṇṇasobhaṇo nāma thero sīhaḷadīpaṃ gantvā mahāvihāravāsigaṇavaṃsabhūtānaṃ therānaṃ santike puna sikkhaṃ gahetvā muttimanagarameva paccāgacchi.
我來直譯這段巴利文: 如此思考後,他與住在多馬利提村的西瓦利長老、柬埔寨王之子多馬林達長老、住在勤支布拉的阿難長老和羅睺羅長老這四位長老一起乘船回來。這些長老都持三藏,精通且具威力。其中羅睺羅長老特別具有威力。當到達古西馬城時,已近雨安居時節,未能到達阿里曼達那城見老師,就在古西馬城安居。他們安居的精舍圍墻至今仍在古西馬城南方。 雨安居結束后,在大自恣日自恣完畢,這五位長老前往阿里曼達那城。優塔拉濟瓦長老與阿里曼達那城的比丘們分開舉行僧團羯磨。雖然這裡優塔拉濟瓦長老等人從錫蘭島回來住在阿里曼達那城護持教法,但因為他們生於若蠻國且先前住在那裡,所以在此提及。 那時,在達拉城帕迪帕杰雅村出生的一位名叫舍利弗的老沙彌,到阿里曼達那城在阿難長老處受具足戒並學習教法。他多聞、精通且具威力。那拉帕提占尼蘇王聽聞此事後想道:"如果他四肢具足,我要立他為老師並護持他。"國王如此想後派王臣去調查。王臣們看到他的腳趾斷了,就向國王報告此事。國王聽后想:"既然他四肢不全,不適合立為首席老師。"因此沒有立他為首席老師,只是以供養恭敬來護持他。有一次賜給他"法喜"的稱號,派他到若蠻國凈化教法,說:"去使教法清凈。" 他去到若蠻國,在達拉城教導許多比丘學習法和律,護持教法。在那裡,若蠻國的人稱他的弟子及弟子的弟子為"錫蘭比丘眾"。如是通過錫蘭島的阿難長老的弟子法喜,教法從錫蘭島傳到若蠻國。 這是教法在若蠻國的第四次建立。 那時在木提馬城,王后的老師佛史長老和大龍長老去到錫蘭島,在大寺派比丘處重受戒法,回到木提馬城后與木提馬城的比丘們分開舉行僧團羯磨,護持教法。通過這些長老,教法再次從錫蘭島傳到若蠻國。 這是教法在若蠻國的第五次建立。 此後,在木提馬城,設底賓達王母親的老師名叫美達卡拉的長老去到錫蘭島,在錫蘭島林居大長老處重受戒法並學習教法,回來后住在設底賓達王母親建造的金銀錫頂精舍中護持教法。他撰寫了名為《世間燈要》的著作。此後又有一位住在木提馬城的名叫金莊嚴的長老去到錫蘭島,在大寺派諸長老處重受戒法后回到木提馬城。
So pana thero araññeyeva vasi. Dhutaṅgadharo ca ahosi appiccho santuṭṭho lajjī kukkuccako sikkhā kāmo dakkho thāmasampanno ca. Sīhaḷadīpe kalambumhi nāma jātassare udakukkhepasīmāyaṃ atirekapañcavaggena vanaratanaṃ nāma saṅgharājaṃ upajjhāyaṃ katvā rāhulabhaddaṃ nāma vijayabāhurañño ācariyabhūtaṃ theraṃ kammavācācariyaṃ katvā upasampajji. Soca thero punāgantvā muttimanagareyeva vasitvā gaṇaṃ vaḍḍhetvā sāsanaṃ anuggahesi. Ete ca dve there paṭicca rāmaññaraṭṭhe sīhaḷadīpato sāsanaṃ āgataṃ.
Idaṃ rāmaññaraṭṭhe chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.
Tato pacchā sāsanavasena dvivassādhike dvisahasse kaliyugato ekāsītike sampatte haṃsāvatīnagare siriparamamahādhammarājāti laddhanāmo dhammacetiyarājā kusimamaṇḍale haṃsāvatīmaṇḍale muttimamaṇḍale ca raṭṭhavāsino sapajaṃviya dhammena samena rakkhitvā rajjaṃ kāresi. So ca rājā tīsu piṭakesu catūsu ca vedesu byākaraṇacchandālaṅkārādīsu ca cheko sikkhitanānāsippo nānābhāsāsu ca pasuto saddhāsīlādiguṇopeto kumudakundasaradacandikāsamānasitapajapatibhūto ca sāsane ca atippasanno ahosi.
Ekasmiṃ kāle so cintesi, bhagavato sāsanaṃ nāma pabbajjaupasampadatāvena sambandhaṃ, upasampadabhāvo ca sīmaparisavatthu ñattikammavācāsampattīhi sambandhoti. Evañca pana cintetvā sīmavinicchayaṃ tassaṃ vaṇṇanaṃ vinayasaṅgahaṃ tassaṃvaṇṇanaṃ sīmālaṅkāra sīmasaṅgahañca saddato atthato ca punappunaṃ upaparikkhitvā aññamaññaṃ saṃsanditvā pubbāparaṃ tulayitvā bhagavato adhippāyo īdiso ganthakārānaṃ adhippāyo īdisoti passitvā amhākaṃ rāmaññaraṭṭhe baddhanadīsamuddajātessarādayo sīmāyo bahukāpi samānā ayaṃ parisuddhāti vavatthapetuṃ dukkaraṃ, evaṃ sati sīmaparisāparisuddhā bhavituṃ dukkarāti paṭibhāti.
Tato pacchā rāmaññaraṭṭhe tipiṭakadharabyattappaṭibalattherehi mantetvā rañño paṭibhānānurūpaṃ sīmaparisā parisuddhā bhavituṃ dukkarāti therā vinicchaniṃsu.
Atha rājā evampi cintesi,– ahovata sammāsambuddhassa sāsanaṃ pañcavassasahassāni patiṭṭhatissatīti ganthesu vuttopi samāno abhisambuddhato catusaṭṭhādhikadvisahassamatteneva kālena sāsane malaṃ hutvā upasampadakamme kaṅkhāṭṭhānaṃ tāva uppajji, kathaṃ pana pañcavassasahassāni sāsanassa patiṭṭhānaṃ bhavissatīti. Evaṃ dhammasaṃvegaṃ uppādetvā punāpi evaṃ cintesi,- evaṃ ettakaṃ sāsane malaṃ dissamānopi samāno upasampadakamme kaṅkhāṭṭhānaṃ dissamānopi samāno parisuddhatthāya anārabhitvā mādiso appossukko majjhatto nisīdituṃ ayutto, evañhi sati bhagavati saddho pasannomhīti vattabbataṃ anāpajjeyyaṃ, tasmā sāsanaṃ nimmalaṃ kātuṃ ārabhissāmīti.
我來直譯這段巴利文: 這位長老一直住在林中。他持頭陀行,少欲知足,有慚有愧,樂於學戒,精通且具威力。他在錫蘭島名為卡蘭布的水池的灑水界場內,以名為森林寶的僧王為戒和尚,以名為羅睺羅跋陀、曾為毗阇耶巴胡王之師的長老為羯磨阿阇黎,與超過五位比丘一起受具足戒。這位長老回來后住在木提馬城,發展僧團,護持教法。通過這兩位長老,教法從錫蘭島傳到若蠻國。 這是教法在若蠻國的第六次建立。 此後,佛法經過兩千零二年,迦利時代八十一年時,在瞻波城(今緬甸勃生),獲得"最勝法大王"稱號的法塔王如同護持自己子民一樣,以法、以平等護持古西馬區、瞻波區和木提馬區的居民統治國家。這位國王精通三藏和四吠陀,善於文法、韻律、修辭等,學習各種技藝,通曉各種語言,具足信心、持戒等功德,如同秋月照耀白蓮一般,對教法極其信仰。 有一次他想到:世尊的教法是通過出家和具足戒而相續的,而具足戒的存在與界場、僧團、白羯磨文的圓滿相關。如此思考後,他一再從字義和意義兩方面詳細考察《界場抉擇》及其註釋、《律藏綱要》及其註釋、《界場莊嚴》和《界場綱要》,相互對照,前後比較,看到"世尊的意趣是這樣,論著者的意趣是這樣"后想道:"在我們若蠻國,雖有許多水界、海界、池界等界場,但要確定哪個是清凈的很困難,這樣的話,界場和僧團要清凈是困難的。" 此後他與若蠻國持三藏、精通且有能力的長老們商議,長老們依據國王的見解判定界場和僧團要清凈是困難的。 這時國王又這樣想:"雖然諸論中說正等正覺者的教法將住世五千年,但從證悟后僅僅二千六十四年的時間,教法就已經染污,在具足戒羯磨中就已經出現疑惑之處,那麼教法怎麼能住世五千年呢?"如此生起法的厭離心后,又想道:"即使看到教法有如此多的污染,看到具足戒羯磨有疑惑之處,像我這樣的人不為清凈而努力,無所事事地保持中立是不適當的。如果這樣,我就不能說'我對世尊有信心'了,因此我要開始使教法無垢。"
Kuto nukho dāni sāsanaṃ āharitvā thiraṃ patiṭṭhā peyyanti āvajjanto evaṃ cintesi,- bhagavato kira parinibbānato chattiṃsādhike dvisate sampatte mahāmoggali puttatissatthero mahāmahindattheraṃ pesetvā sīhaḷadīpe sāsanaṃ patiṭṭhāpesi, tadā devānaṃ piyatissarājā mahāvihāraṃ kārāpetvā adāsi, sāsanavarañca ekāsitādhikāni dvivassasatāni vimalaṃ hutvā patiṭṭhahi, bhikkhusaṅghopi mahāvihāra vāsigaṇavasena ekatova aṭṭhāsi, tato pacchā abhayagirivāsije tavanavāsivasena dvedhā hutvā bhijji, jinacakke aṭṭhasattasatādhike sahasse sampatte sirisaṅghabodhiparakkamabāhumahārājā udumbaragirivāsi mahākassapattherappamukhaṃ mahāvihāra vāsigaṇaṃ anuggahetvā yathāvutte dvegaṇe visodhesi, sāsanaṃ nimmalaṃ akāsi, tato pacchā vijayabāhuparakkamabāhurājūnaṃ dvinnaṃ kālepi sāsanaṃ nimmalaṃ hutvāyeva aṭṭhāsi, teneva byattappaṭibalabhikkhū āyācitvā sīhaḷadīpaṃ gantvā puna sikkhaṃ gaṇhā pessāmi, tesaṃ pana paramparavasena pavattānaṃ bhikkhūnaṃ vasena amhākaṃ rāmaññaraṭṭhe sāsanaṃ nimmalaṃ hutvā patiṭṭhahissatīti. Evaṃ pana cintetvā moggalānattheraṃ somattherañca sīhaḷadīpaṃ gamanatthāya yāci. Therāca sāsanappaṭiyattakammamidanti manasikaritvā paṭiññaṃ akaṃsu.
Rājā ca dāṭhādhātupūjanatthāya bhikkhusaṅghassa pūjanatthāya bhūvanekabāhurañño paṇṇākāratthāya deyyadhammapaṇṇākāravatthūni paṭiyādetvā citradūtaṃ rāmadūtanti ime dve amacce dvīsu nāvāsu nāyakaṭṭhāne ṭhapetvā kaliyuge sattatiṃsādhike aṭṭhavassasate sampatte māghamāsassa puṇṇamito ekādasamiyaṃ sūravāre citradūtaṃ saddhiṃ moggalānattherappamukhehi bhikkhūhi ekāya nāvāya gamāpesi. Phagguṇamāsassa aṭṭhamiyaṃ sīhaḷadīpe kalambutitthaṃ pāyāsi.
Rāmadūtaṃ pana tasmiṃyeva vasse māghamāsassa puṇṇamito dvādasamiyaṃ candavāre saddhiṃ somattherappamukhehi bhikkhūhi ekāya nāvāya gamāpesi. Ujukaṃ pana vātaṃ alabhitvā citramāsassa juṇhapakkhanavamiyaṃ sīhaḷadīpe valligāmaṃ pāyāsi.
Tato pacchā tepi dve amaccā dvīsu nāvāsu ābhatāni dātabbapaṇṇākāravatthūni sandesapaṇṇāni ca bhūvanekabāhurañño bhikkhūsaṅghassa ca adāsi. Raññā pesitabhikkhūnañca sandesapaṇṇe kathitaniyāmeneva kalyāṇiyaṃ nāma nadiyaṃ udakukkhepasīmāyaṃ sāmaṇerabhūmiyaṃ patiṭṭhāpetvā puna upasampadakammaṃ akaṃsu.
Upasampajjitvā ca bhūvanekabāhurājā nānāppakāre bhikkhūnaṃ sāruppe parikkhāre datvā idaṃ pana āmisadānaṃ yāva jīvitapariyosānāyeva paribhuñjitabbaṃ bhavissati, nāmalañchaṃ pana na jīrissatīti katvā rāmadūtassa nāvāya pakhānabhūtassa somattherassa sirisaṅghabodhisāmīti nāmaṃ adāsi. Avasesānaṃ pana dasannaṃ therānaṃ kittisirimeghasāmi parakkamabāhusāmi buddhaghosasāmi sīhaḷadīpavisuddhasāmi guṇaratanadharasāmī jinālaṅkārasāmi ratanamālisāmi saddhammatejasāmi dhammarāmasāmi bhūvanekabāhusāmīti nāmāni adāsi.
這是巴利文的完整中文直譯: 現在從何處取來教法並使之穩固地確立呢?他如是思考著:據說,在世尊般涅槃后二百三十六年時,大目犍連子帝須長老派遣大摩哂陀長老,在錫蘭島(今斯里蘭卡)確立了教法。當時天愛帝須王修建並供養了大寺。殊勝的教法清凈地確立了二百八十一年。比丘僧團以大寺派系為一體而住持。其後分裂為二派,即無畏山寺派和多婆那寺派。當正法輪運轉一千七百七十八年時,獅子菩提·帕拉克馬巴胡大王護持了以優曇跋羅山寺的大迦葉長老為首的大寺派系,並凈化了前述的兩個派系,使教法清凈。此後,在維迦耶巴胡王和帕拉克馬巴胡王兩位統治期間,教法仍然保持清凈。因此,我將邀請有才智慧力的比丘前往錫蘭島重新受戒。通過他們的師徒相承,我們緬甸的教法將得以清凈地建立。 如是思考後,他請求目犍連長老和蘇摩長老前往錫蘭島。長老們考慮到這是爲了教法復興的事業,便接受了請求。 國王為供養牙舍利、供養比丘僧團、贈送給部瓦內卡巴胡王的禮物,準備了應贈送的禮品,任命齊特拉使者和拉瑪使者這兩位大臣為兩艘船的領導。在迦利時代八百三十七年,在磨月圓滿后第十一日星期日,派遣齊特拉使者與以目犍連長老為首的比丘們乘一艘船啟程。他們在臘月初八日抵達錫蘭島的卡蘭布港(今科倫坡)。 而拉瑪使者則在同年磨月圓滿后第十二日星期一,與以蘇摩長老為首的比丘們乘另一艘船啟程。因未能得到順風,于制多月白分第九日到達錫蘭島的瓦利伽馬。 此後,這兩位大臣將兩艘船載來的禮品和書信呈獻給部瓦內卡巴胡王和比丘僧團。按照國王在給比丘們的信函中所說的方式,在稱為迦梨耶尼河的水界場域的沙彌地,為他們重新舉行了具足戒儀式。 部瓦內卡巴胡王授予比丘們各種適合的資具后說道:"這些物質供養只能在有生之年受用,但法名卻是永不衰敗的。"於是賜給乘拉瑪使者之船的蘇摩長老法名為"獅子菩提長者"。其餘十位長老分別賜名為吉祥功德云長者、帕拉克馬巴胡長者、佛音長者、錫蘭島清凈長者、功德寶持長者、勝莊嚴長者、寶鬘長者、正法光明長者、法園長者、部瓦內卡巴胡長者。
Citradūtassa nāvāya pakhānabhūtassa moggalānattherassa dhammakittilokagarusāmīti nāmaṃ adāsi. Avasesānaṃ pana sirivanaratanasāmi maṅgalattherassāmi kalyāṇatissassāmi candagirisāmi siridantadhātusāmi vanavāsitissasāmi ratanalaṅkārasāmi mahādevasāmi udumbaragirisāmi cūḷābhayatissasāmīti nāmāni adāsi. Bāvīsatiyā pana pacchā samaṇānaṃ nāmaṃ na adāsi. Abhinavasikkhaṃ pana sabbesaṃyeva adāsi.
Tato pacchā cetiyapūjanādīni katvā taṃtaṃkiccaṃ nipphādetvā puna āgamaṃsu. Bhūvanekabāhurājā citradūtaṃ evamāha, rāmādhipatirañño paṇṇākāraṃ paṭidātuṃ icchāmi, paṭidūtañca pesetuṃ tāva tvaṃ āgamehīti. Evaṃ pana vatvā pacchā āgamanakāle caṇḍavātabhayena mahāsamuddamajjhe nāvā avagacchati. Tena sīhaḷaraññā pesitanāvāya sabbe sannipatitvā āruhitvā āgacchantā tīṇi divasāni atikkamitvā puna caṇḍavātabhayena agambhīraṭṭhāne silāya ghaṭṭetvā laggitvā gantuṃ asakkuṇitvā ekaṃ uḷumpaṃ bandhitvā jaṅgheneva agamaṃsu. Sīhaḷarañño ca dūto paṇṇākāraṃ datvā paccāgamāsi. Bhikkhūsu ca bhikkhū antarāmaggeyeva maccu ādāya gacchati. Aho aniccā vata saṅkhārāti. Honti cettha,–
Imesaṃ pana āraddhaṃ, na kiccaṃ yāva niṭṭhitaṃ;
Na tāva ādiyissanti, maccu natthi āpekkhanā.
Nikkāruṇiko hi esa, balakkārena ādiya;
Rodamānaṃva ñātīnaṃ anicchantaṃva gacchatīti.
Rāmādhipatirājāca tesaṃ bhikkhūnaṃ pattakāle haṃsāvatīnagarassa pacchimasmiṃ disābhāge narasūrena nāma amaccena paribhutte gāmakhette pāḷiaṭṭhakathāḷīkādayo punappunaṃ passitvā upaparikkhitvā sīmasamūhanasīmasammutikammāni kārapesi. Sīhaḷadīpe bhagavatā nhāyitapubbāya kalyāṇiyā nāma nadiyaṃ udakukkhepasīmaṃ katvā tattha mahāvihāravāsīnaṃ bhikkhūnaṃ santike upaladdhaupasampadabhāvehi bhikkhūhi katattā kalyāṇīsīmāti samaññaṃ akāsi. Iccevaṃ rāmādhipatirājā pattalaṅke bhikkhū nissāya sāsanaṃ suṭṭhu patiṭṭhitaṃ akāsi. Kaliyugassa aṭṭhatiṃsādhikaaṭṭhavassasatakālato yāva ekacattālīsādhikaaṭṭhavassasatā tesaṃ bhikkhūnaṃ vaṃse asītimattā gaṇapāmokkhattherā ahesuṃ. Tesaṃ sissajātāni pana chabbisādhikāni dvisatāni catusahassāni dasasahassāni ahesuṃ. Evaṃ bhagavato sāsanaṃ rāmaññaraṭṭhe vuḍḍhiṃ rāmaññaraṭṭhe vuḍḍhiṃ virūḷiṃ vepullamāpajjiti.
Idaṃ rāmaññaraṭṭhe sattamaṃ sāsanassa patiṭṭhānaṃ.
Yadā pana arimaddananagare anuruddho nāma rājā sudhammapuraṃ sarājikaṃ abhibhavitvā viddhaṃsi, tadā rāmaññaraṭṭhaṃ rājasuññaṃ hutvā patiṭṭhahi. Rāmaññaraṭṭhe muttimanagare soṇuttaravaṃso eko gaṇo, sivalivaṃso eko, tāmalindavaṃso eko, ānandavaṃso eko, buddhavaṃso eko, mahānāgavaṃso ekoti chaggaṇā visuṃ visuṃ hutvā aṭṭhaṃsu nānāsaṃvāsakā nānānikāyā.
Dhammacetiyaraññā pana kārāpitasāsanampi abhijjamānaṃ hutvā aṭṭhāsi. Samānasaṃvāso ekanikāyoyeva ahosi. Haṃsāvatīmuttimasuvasena tīṇipi rāmaññaraṭṭhāni sunāparanta saṅkhātena ekābaddhāni hutvā tiṭṭhanti. Pubbeca marammaraṭṭhindarājūnaṃ āṇāpavattanaṭṭhānāni ahesuṃ . Tasmā marammaraṭṭhato ekacce bhikkhū rāmaññaraṭṭhaṃ gantvā kalyāṇīsīmāyaṃ puna sikkhaṃ gaṇhiṃsu. Dhammacetiyaraññākārāvitasāsanaṃ sakalaṃ marammaraṭṭhampi byāpetvā ogāhetvā tiṭṭhati.
這是巴利文的完整中文直譯: 他賜給乘齊特拉使者之船的目犍連長老法名為"法稱世尊長者"。其餘諸位則分別賜名為吉祥林寶長者、吉祥長老長者、迦利耶尼帝須長者、月山長者、吉祥牙舍利長者、林住帝須長者、寶莊嚴長者、大天長者、優曇跋羅山長者、小無畏帝須長者。對於後來的二十二位沙門,他沒有賜予法名,但是對所有人都給予了新的學處。 此後,他們完成了塔廟供養等各項事務后返程。部瓦內卡巴胡王對齊特拉使者說道:"我想回贈禮物給羅摩帝帕王,並派遣回訪使節,請你稍候。"說完這些后,在後來返程時,由於狂風之險,船隻在大海中沉沒。因此他們全都集合在錫蘭王派來的船上啟程,航行三天後,又遇到狂風之險,船擱淺在淺灘的巖石上無法前進,於是他們紮了一個木筏,步行而去。錫蘭王的使者送交禮物后返回。在比丘中,有些比丘在途中被死神帶走。啊!諸行實是無常!這裡有偈: 這些人所開始的事業,尚未完成; 死神不會等待,毫不顧惜。 他確實無情,以強力掠奪; 親眷雖悲泣,不願亦須去。 羅摩帝帕王在這些比丘到達時,在漢薩瓦底城西方地區,在名為那囉囌羅大臣所管轄的村地,反覆檢視巴利三藏註疏和復注后,舉行了撤銷界場和結界的羯磨。因為是在錫蘭島上世尊曾經沐浴過的迦利耶尼河的水界場域,由在大寺派比丘處獲得具足戒的比丘們所舉行的,故稱為迦利耶尼界場。如是羅摩帝帕王依靠來自楞伽(錫蘭)的比丘們使教法得以良好確立。從迦利時代八百三十八年至八百四十一年期間,在這些比丘的傳承中有大約八十位僧團領袖長老。他們的弟子共有一萬四千二百二十六人。如是世尊的教法在緬甸地區興盛、增長、廣大。 這是緬甸地區第七次教法的確立。 當阿努律陀王在阿里曼達那城(今蒲甘)征服並摧毀了蘇達瑪布拉(今丹老)及其國王時,緬甸地區便成為無王之地。在緬甸地區的木蒂瑪城(今毛淡棉)有六個派別分別獨立:蘇努陀羅派系一派、西瓦利派系一派、多摩林達派系一派、阿難陀派系一派、佛派系一派、大龍派系一派,這些都是不同共住、不同部派的團體。 而法塔王建立的教法仍然保持不分裂,是同一共住的單一部派。漢薩瓦底、木蒂瑪、蘇瓦這三個緬甸地區與稱為蘇納帕蘭塔的地區連為一體。這些地方以前都是緬甸國王統治的領土。因此一些緬甸的比丘前往緬甸地區在迦利耶尼界場重新受戒。法塔王所建立的教法遍及並滲透了整個緬甸地區。
Rāmaññaraṭṭhe soṇuttarattherānaṃ sāsanaṃ patiṭṭhāpitakālato paṭṭhāya yāva sudhammapure manohariraññā arahantānaṃ saṃvijjamānatā veditabbā. Tato pacchā pana uttarā jīvāriyāvaṃsamahākāḷaprānadassittherānaṃ kāle lokiyajjhānābhiññālābhiyoyeva saṃvijjaṃsūti. Adhunā pana tīsupi rāmaññaraṭṭhesu dhammacetiyaraññā kārāvitasāsanaṃyeva tiṭṭhati. Etthaca hetuphalasambandhavasena ādiantavasene ca sāsanavaṃsaṃ paññāya tulayitvā āditova dassitehi tīhi nayehi yathāpaveṇī ghaṭṭiyati, tathā gaṇheyyāti. Ayañca sāsanavaṃso lajjipesalasikkhākāmānaṃyeva vasena vutto, nālajjīnaṃ vasenāti daṭṭhabbo.
Tāya ca theraparamparāya muttimanagaravāsimedhaṅkaratthero lokadīpakasāraṃ nāma ganthaṃ akāsi. Haṃsāvatīnagaravāsī pana ānandatthero madhusāratthadīpaniṃ nāma abhidhammaṭīkāya saṃvaṇṇanaṃ, haṃsāvatīnagaravāsīyeva dhammabuddhatthero kavissāraṃ nāma chandovaṇṇanaṃ, haṃsāvatīnagaravāsīyeva saddhammālaṅkāratthero paṭṭhānasāradīpaniṃ nāma pakaraṇaṃ, tatheva aññataro thero apheggusāraṃ nāma ganthaṃ akāsi. Evaṃ anekappakārānaṃ ganthakārānaṃ mahātherānaṃ vasanaṭṭhānaṃ hutvā sāsanaṃ ogāhetvā virūḷaṭṭhānaṃahosīti.
Iti sāsanavaṃse suvaṇṇabhūmisāsanavaṃsakathāmaggā nāma
Tatiyo paricchedo.
- Yonakaraṭṭhasāsanavaṃsakathāmaggo
這是巴利文的完整中文直譯: 從蘇努陀羅長老等在緬甸地區確立教法的時期開始,直到蘇達瑪布拉(今丹老)的瑪諾哈利王時代,應知都有阿羅漢存在。此後,在北方生命傳承的大黑般若見長老時期,只有獲得世間禪定神通的人存在。而現在,在三個緬甸地區都只有法塔王所建立的教法存在。在此,應當依據因果關聯和始末關係,以智慧權衡教法傳承,按照最初所示的三種方式如其傳承順序來理解。這教法傳承是就具慚愧、端正、欲學之人而言,不是就無慚愧者而言。 在那個長老傳承中,住在木蒂瑪城(今毛淡棉)的美達嘎拉長老著作了名為《世間光明精要》的論著。而住在漢薩瓦底城的阿難陀長老著作了名為《甘露義燈》的阿毗達摩註疏解釋,同樣住在漢薩瓦底城的法佛長老著作了名為《詩人精華》的韻律論著,也是住在漢薩瓦底城的正法莊嚴長老著作了名為《發趣精要燈》的論著,同樣有一位長老著作了名為《無障精要》的論著。如是,這裡成為許多著作論典的大長老們的住處,教法深入紮根而興盛。 此為《教法傳承》中《金地教法傳承史品》第三章。 4.教法傳承中《希臘地區教法傳承史品》
- Idāni pana yonakaraṭṭhe sāsanassuppattiṃ kathessāmi . Bhagavā hi veneyyahitāvaho yonakaraṭṭhe mamasāsanaṃ cirakālaṃ pabhiṭṭhahissatīti āpekkhitvā saddhiṃ bhikkhu saṅghena desacārikaṃ āhiṇḍanto labhuñjaṃ nāma nagaraṃ agamāsi. Tadā eko nesādo hariphalaṃ datvā taṃ paribhuñjitvā haribīje khipite pathaviyaṃ apatitvā ākāseyeva patiṭṭhāsi. Taṃ disvā sitaṃ patvākāsi. Tamatthaṃ disvā ānandatthero pucchi. Anāgate kho ānanda imasmiṃ ṭhāne mama dhātucetiyaṃ patiṭṭhahissati, sāsanaṃ virūḷamāpajjissatīti byākāsi. Bhagavatā pana hariphalassa bhuñjitaṭṭhānattāharibhuñjoti tassa raṭṭhassa nāmaṃ ahosi. Dvinnaṃ tāpasānaṃ ṭhapitaṃ jalasuttikaṃ paṭicca yonakānaṃ bhāsāya labhuñjoti nāmaṃ ahosi.
Tadā tattha mapinnāya nāma ekissā mātikāya samīpe nisinno eko lavakulikajeṭṭhako attano puttaṃ sattavassikaṃ bhagavato niyyādetvā pabbājesi. Kammaṭṭhānānuyogavasena acireneva arahattaṃ pāpuṇi. Sattavassi kassaca sāmaṇerassa arahattaṃ sacchikataṭṭhānataṃ paṭicca yonakabhāsāya etaṃ ṭhānaṃ caṅgamaṅgha iti vuccati. Cirakāla vasena jaṅgamaṅgha iti vuccati. Tato paṭṭhāyayeva yonakaraṭṭhe sāsanaṃ patiṭṭhātīti.
Idaṃ yonakaraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.
Sāsane pana pañcatiṃsādhike dvivassasate sampatte mahārakkhitatthero yonakaraṭṭhaṃ gantvā kambojakhemāvara haribhuñjāyuddhayādīsu anekesu raṭṭhesu sāsanaṃ patiṭṭhāpeti. Tāni hi sabbāni raṭṭhāni saṅgahetvā dassentehi aṭṭhakathācariyehi yonakalokanti okāsakālokavācakena sāmaññasaddena vuttaṃ. Pakati hesā ganthakārānaṃ yena kenacākārena atthantarassa viññāpanāti.
Mahārakkhitatthero ca saddhiṃ pañcahi bhikkhūhi pāṭaliputtato anilapathamaggena yonakalokaṃ āgantvā kāḷakārāmasuttena yonake pasādesi. Sattatisahassādhikapāṇasatasahassaṃ maggaphalālaṅkāraṃ adāsi. Santike cassa dasasahassāni pabbajiṃsu. Evaṃ so tatthasāsanaṃ patiṭṭhāpesi. Tathā ca vuttaṃ aṭṭhakathāyaṃ,–
Yonakaraṭṭhaṃ tadā gantvā, so mahārakkhito isi;
Kāḷakārāmasuttena, te pasādesi yonaketi.
Tato paṭṭhāya tesaṃ sissaparamparā bahū honti, gaṇanapathaṃ vītivattā.
Idaṃ yonakaraṭṭhe mahārakkhitattherādayo paṭicca
Dutiyaṃ sāsanassa patiṭṭhānaṃ.
Yonakaraṭṭhe lakunnanagare jinacakke pañcavassasate maṇimayaṃ buddhappaṭimaṃ māpetvā visukammadevaputto nāgasenattherassa adāsi. Nāgesenatthero ca tasmiṃ paṭimamhi dhātu āgantvā patiṭṭhātūti adhiṭṭhāsi. Adhiṭṭhānavaseneva sattadhātuyo āgantvā tattha patiṭṭhahitvā pāṭihāriyaṃ dassesunti rājavaṃse vuttaṃ.
Tañca vacanaṃ mama parinibbānato pañcavassasate atikkante ete uppajjissantīti milindapañhāyaṃ vuttavacanena kālaparimāṇavasena ca sameti. Yonakaraṭṭhe milindarañño kāle jinacakke pañcavassasateyeva nāgasenattheraṃ paṭissa jinacakkaṃ virūḷaṃ hutvā patiṭṭhāsi.
Idaṃ yonakaraṭṭhe nāgasenattheraṃ paṭicca tatiyaṃ
Sāsanassa patiṭṭhānaṃ.
Kaliyuge pañcasaṭṭhivasselabhuñjanagarato saṅkamitvā kyuṅgaranagare māpikassa baññācomaṅgara nāmakassa rañño kāle majjhimadesato kassapatthero pañcahi therehi saddhiṃ āgacchi.
這是巴利文的完整中文直譯: 4.現在我將講述教法在希臘地區的興起。世尊爲了利益應度化者,期望"我的教法將在希臘地區長久確立",與比丘僧團一起遊行各地,來到名為拉布揚的城市。當時一位獵人供養了訶梨果,世尊食用后,投擲訶梨種子,種子沒有落在地上而是停留在空中。見此情形,世尊顯露微笑。阿難陀長老見此而發問。世尊解釋說:"阿難陀,在未來,我的舍利塔將在此地建立,教法將會增長。"因為是世尊食用訶梨果的地方,故該地區被稱為"訶梨邦佳"。而因兩位苦行者設定的水池,在希臘語中稱為"拉布揚"。 當時,在一個名為瑪賓那亞的水渠附近,有一位織工首領將他七歲的兒子獻給世尊出家。此童子通過修習業處不久便證得阿羅漢果。因為七歲沙彌在此證得阿羅漢果,此地在希臘語中稱為"章卡曼卡"。經過長久時間后稱為"章卡曼卡"。從那時起,教法就在希臘地區確立。 這是希臘地區第一次教法的確立。 當教法傳播二百三十五年時,大勒曇長老前往希臘地區,在甘菩查、凱馬瓦拉、訶梨邦佳、阿瑜陀耶等許多地區確立教法。註疏師們將這些地區統稱為"希臘世界",這是以地方世界為名的通稱。這是論著作者們用某種方式表達其他含義的慣例。 大勒曇長老與五位比丘從華氏城經空路來到希臘世界,用《黑園經》使希臘人生信。十七萬眾生獲得道果莊嚴,一萬人在他座下出家。如是他在那裡確立了教法。如註疏中所說: "彼時大勒曇仙人,前往希臘之國土; 以《黑園經》教化彼,令諸希臘人生信。" 從此以後,他們的師徒傳承眾多,超出計數之道。 這是希臘地區依大勒曇長老等的第二次教法確立。 在希臘地區拉昆那城,在佛曆五百年時,毗首羯摩天子造了一尊寶玉佛像贈與那先長老。那先長老則發願愿舍利來此佛像中安住。以此發願力,七顆舍利便來此安住並顯現神變,如王統史中所說。 這段記載在時間上與《那先比丘經》中所說"我般涅槃后五百年,這些人將出現"的話相符合。在希臘地區彌蘭陀王時期,正值佛曆五百年,以那先長老為緣,正法輪蒸蒸日上地確立。 這是希臘地區依那先長老的第三次教法確立。 在迦利時代六十五年,從拉布揚城遷都到久嘎拉城的瑪皮克·班雅措曼卡拉王時期,有迦葉長老與五位長老從中印度來到。
Tadā so rājā vihāraṃ katvā tesaṃ adāsi. Sīhaḷadīpato ca dhātuyo ānetvā eko thero āgacchi. Dhātuto pāṭihāriyaṃ disvā pasīditvā labhuñjacetiya nidhānaṃ akāsi. Te ca there paṭicca yonakaraṭṭhe sāsana vaṃso āgato.
Idaṃ yonakaraṭṭhe catutthaṃ sāsanassa patiṭṭhānaṃ.
Kaliyuge dvāsaṭṭhādhike sattasate sampatthe cinaraṭṭhindo rājā abhibhavitvā sakalampi yonakaraṭṭhaṃ saṅkhubbhitaṃ hoti. Tadā mahādhammagambhīratthero mahāmedhaṅkaratthe rocāti dve thero yonakaraṭṭhato saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ agamaṃsu. Tadā ca sīhaḷadīpe dubbhikkhabhayena abhibhūto hutvā tato syāmaraṭṭhe sokkatayanagaraṃ puna agamaṃsu.
Tato pacchā lakunnanagaraṃ gantvā sāsanaṃ paggaṇhantānaṃ lajjipesalānaṃ bhikkhūnaṃ santike puna sikkhaṃ gaṇhiṃsu. Te ca thero syāmaraṭṭhe yonakaraṭṭhe ca sabbattha sāsanaṃ patiṭṭhāpesunti.
Idaṃ yonakaraṭṭhe pattalaṅke dve there paṭicca pañcamaṃ
Sāsanassa patiṭṭhānaṃ.
Kaliyuge pañcavīsādhike aṭṭhavassasate sampatte sirisaddhammalokapaticakkavattirājā labhuñjacetiyaṃ puna mahantaṃ katvā tassa cetiyassa samīpe cattāro vihāre kārāpetvā mahāmedhaṅkarattherassa sāriputtattherassa ca adāsi. Tadāpi te dve therā sāsanaṃ parisuddhaṃ katvā patiṭṭhāpesunti.
Idaṃ yonakaraṭṭhe mahāmedhaṅkarasāriputtatthere
Paṭicca chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.
Kaliyuge tecattālīsādhike navavassasate sampatte haṃsāvatīnagare anekasetibhindo nāma rājā yonakaraṭṭhaṃ abhibhavitvā attano hatthagataṃ katvā bali bhuñjanatthāya jeṭṭhaputtassa anuruddhassa nāma rājakumārassa datvā bahūhi amaccehi saddhiṃ tattha gantvā anurājatāvena rajjaṃ kārāpesi. Sāsanañca visodhāpetuṃ saddhammacakkasāmittheraṃ tena saddhiṃ pahiṇi.
Anekasetibhinno kira rājā yonakaraṭṭhaṃ vijayakāle paṭhamaṃ sāsanassa patiṭṭhānabhūtamidanti katvā taṃraṭṭhavāsino karamarānītabhāvena na aggahesīti.
Yathāvuttattheravaṃsesu ca eko lakunnanagare araññavāsī thero tattha nagare ajja asukasmiṃ ṭhāne eko matoti gihīnaṃ kathetvā yathākathitaṃ bhūtaṃ hutvā ayaṃ abhiññālābhīti pākaṭo ahosi.
Tasmiṃyeva ca nagare mahāmaṅgalo nāma thero anekasetibhindassa rañño yujjhituṃ āgatakāle anekasetibhindo rājā maṃ pakkosissati, samānajātikaṃ dūtaṃ pessessatīti pakkositakālato paṭhamamevavadi. Yathāvuttaniyāmeneva pakkosanato ayaṃ abhiññā lābhīti kitti ghoso ahosi.
Tattha nagare ñāṇavilāsatthero saṅkhyāpakāsakaṃ nāma pakaraṇaṃ akāsi. Taṃḷīkaṃ pana pattalaṅkattherassa vihāre vasanto sirimaṅgalonāma thero akāsi.
Visuddhimaggadīpaniṃ pana saṃññvattaaraññavāsī uttarārāmo nāma eko thero. Maṅgaladīpaniṃ sirimaṅgalatthero. Uppātasantiṃ aññataro thero. Taṃ kira uppātasantiṃ sajjhāyitvā cīnarañño senaṃ ajinīti. Iccevaṃ yonakaraṭṭhe abhiññālābhīnaṃ ganthakārānañca therānaṃ ānubhāvena jinasāsanaṃ parisuddhaṃ hutvā patiṭṭhāti. Evaṃ hetuphalasambandhavasena ādi anta sambandhavasena ca yathāvuttehi tīhi nayehi theraparamparā ghaṭṭetvā gahetabbā.
Iti sāsanavaṃse yonakaraṭṭhasāsanavaṃsakathā
Maggo nāma catuttho paricchedo.
- Navavāsīraṭṭhasāsanavaṃsakathāmaggo
我來將這段巴利文完整翻譯成簡體中文: 那時,國王建造了寺院並將其贈與他們。一位長老從楞伽島(現斯里蘭卡)帶來舍利。見到舍利顯現神蹟後生起信心,便在拉布查塔寺建立了寶藏。由於這些長老的緣故,佛教傳統得以傳入月氏國。 這是佛教在月氏國的第四次確立。 在迦利年七百六十二年時,中國王征服了整個月氏國,使其動盪不安。當時大法深長老和摩訶美陀伽羅地區的羅佳兩位長老,與眾多比丘一同從月氏國前往楞伽島。當時楞伽島遭受饑荒之災,因此他們又前往暹羅國的素可泰城。 之後他們前往拉貢那城,在具慚愧德行的比丘身邊重新受戒學習。這些長老在暹羅國和月氏國各地確立了佛教。 這是由帕塔蘭克的兩位長老促成的佛教在月氏國的第五次確立。 在迦利年八百二十五年時,西里薩達摩洛卡帕底遮克拉瓦底王重新擴建了拉布查塔寺,並在該塔寺附近建造了四座寺院,贈與摩訶美陀伽羅長老和舍利弗長老。當時這兩位長老使佛教清凈並確立下來。 這是由摩訶美陀伽羅和舍利弗兩位長老促成的佛教在月氏國的第六次確立。 在迦利年九百四十三年時,在恒河城(現緬甸勃固)的阿內卡賽提賓王征服了月氏國,將其納入掌控之後,爲了徵收貢賦,將其交給長子阿努魯達王子,與眾多大臣一同前往那裡,以副王的身份統治。他還派遣薩達瑪查卡沙米長老隨同前往凈化佛教。 據說阿內卡賽提賓王在征服月氏國時,考慮到這是佛教最初確立之地,因此沒有將該國居民當作戰俘對待。 在上述長老傳承中,有一位住在拉貢那城林間的長老,他會告訴在家人城中某處有人去世,所說皆應驗,因此他以具神通而聞名。 在同一座城市裡,名為大吉祥的長老在阿內卡賽提賓王來征戰時,預先說道:"阿內卡賽提賓王會召見我,會派遣同族使者來。"正如他所說的那樣實現了,因此他以具神通的名聲傳揚開來。 在那座城市裡,智慧光長老著作了《數量闡釋論》。而在帕塔蘭克長老的寺院居住的吉祥長老則作了該論的註釋。 《清凈道論義疏》是由森林住者、名為北寺的一位長老所著。《吉祥義疏》為吉祥長老所著。《降伏兇兆》為另一位長老所著。據說誦讀《降伏兇兆》便能戰勝中國軍隊。如此,由於月氏國具神通和著作論典的長老們的威力,佛陀教法得以清凈確立。應當如是依據因果關係和首尾相連的方式,按照上述三種方法理解長老的傳承。 以上是《教法史》中月氏國教法史品第四章。 第五章 那瓦西國教法史品
- Idāni vanavāsīraṭṭhe sirikhettanagarasāsanavaṃsaṃ vakkhāmi. Jinacakke hi ekādhike vassasate sampatte jaṭilo sakko nāgo garuḷo kumbhaṇḍo candī paramīsvarocāti ime satta sirikhettaṃ nāma nagaraṃ māpesuṃ. Tattha dvattapoṅko nāma rājā rajjaṃ kāresi. Tassa kira tīṇi akkhīni santīti. Tadā bhagavato sāvakā arahantā tisahassamattā tattha vasiṃsu. So rājā tesaṃ arahantānaṃ devasikaṃ catūhi paccayehi upatthambhi. Cha sarīradhātuyo ca ekekaṃ ekekasmiṃ nidahitvā cha cetiiyāni kārāpesi. Dakkhiṇabāhuṃ pana nidahitvā ekampi cetiyaṃ kārāpesi.
Uṇhīsadhātuṃ pana kaṅgarannagarato ānetvā ekampi cetiyaṃ kārāpesi. Taṃ pana tāva na niṭṭhitaṃ. Pacchā anuruddharājā gahetvā arimaddananagaraṃ ānetvā caññiṅkhu nāma cetiye nidhānaṃ akāsi. Tasmā rakkhitattherassa āgamanato pubbepi sāsanaṃ patiṭṭhāsīti daṭṭhabbaṃ. Tato pacchā sāsanaṃ dubbalaṃ hutvā aṭṭhāsi.
Idaṃ vanavāsīraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.
Mahāmoggaliputtatissattherena pana pesito rakkhitatthero vanavāsīraṭṭhaṃ gantvā ākāse ṭhatvā anamataggapariyāyakathāya vanavāsike pasādesi. Kathāpariyosāne panassa saṭṭhisahassānaṃ dhammābhisamayo ahosi. Sattatisahassamattā pabbajiṃsu. Pañcavihārasatāni patiṭṭhāpesuṃ. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Teneva aṭṭha kathāyaṃ –
Gantvāna rakkhitatthero,
Vanavāsiṃ mahiddhiko;
Antalikkhe ṭhito tattha,
Desesi anamataggiyanti vuttaṃ.
Evaṃ vanavāsīraṭṭhe pubbeyeva sāsanaṃ ogāhetvā patiṭṭhahi. Na pana tāva sakalaṃ byāpetvā patiṭṭhahi.
Idaṃ tāva vanavāsīraṭṭhe sirikhettanagare dutiyaṃ
Sāsanassa patiṭṭhānaṃ.
Jinacakke pana tettiṃsādhike catuvassasate kukkuṭa sīso nāma eko rājā rajjaṃ kāresi. Tassa rañño kāle bhagavato sāvakā arahantā pañcasatamattā ahesuṃ. Tesampi so rājā devasikaṃ catūhi paccayehi upatthambhesi. Sotāpannasakadāgāmianāgāmino pana gaṇanapathaṃ vītivattā ahesuṃ.
Idaṃ vanavāsīraṭṭhe sirikhettanagare paramparābhatavasena
Tatiyaṃ sāsanassa patiṭṭhānaṃ.
Iccevaṃ vanavāsīraṭṭhe anekasatehi arahantattherehi sāsanaṃ puṇṇindusaṅkāsaṃ hutvā ativiya vijjotesi. Sāsanika ganthakārā pana mahātherā tattha na sandissanti. Arahantattherā pana rājūnaṃ āyācanaṃ ārabbha dhammasatthaṃ ekaṃ viracayiṃsūti porāṇā vadantīti. Iccevaṃ–
Teca therā mahāpaññā,
Paggahetvāna sāsanaṃ;
Sūriyo viya atthaṅgo,
Upagā maccusantikaṃ.
Tasmā hi paṇḍito poso,
Yāva maccu nacāgato;
Tāva puññaṃ kare niccaṃ,
Mā pamajjeyya sabbadāti.
Iti sāsanavaṃse vanavāsīraṭṭhasāsanavaṃsakathāmaggo
Nāma pañcamo paricchedo.
- Aparantaraṭṭhasāsanavaṃsakathāmaggo
我來將這段巴利文完整翻譯成簡體中文: 5. 現在我要講述那瓦西國室利切城的教法史。在佛曆一百零一年時,結髮行者、帝釋天、龍、金翅鳥、鳩盤荼、旃提、最高神這七位建立了名為室利切的城市。在那裡,一位名叫德瓦塔蓬的國王統治著。據說他有三隻眼睛。那時有約三千位佛陀的阿羅漢弟子居住在那裡。這位國王每日以四事供養這些阿羅漢。他將六份舍利分別安置,建造了六座塔寺。他還安置右臂舍利建造了一座塔寺。 他從康格蘭城帶來頂髻舍利,建造了另一座塔寺。但這座塔寺尚未完工。後來阿努魯達王將其帶到阿里曼達那城(現緬甸蒲甘),安置在名為禪因古的塔寺中。因此應當瞭解,在勒基達長老到來之前,佛教已經確立。此後佛教變得衰弱。 這是佛教在那瓦西國的第一次確立。 摩訶目犍連子帝須長老派遣的勒基達長老前往那瓦西國,住立虛空中,以無始輪迴經的開示使那瓦西人生起信心。開示結束時,六萬人證悟法義。約七萬人出家。建立了五百座寺院。如此他在那裡確立了佛教。因此註釋書中說: "具大神通的勒基達長老, 前往那瓦西國; 住立虛空中, 開示無始輪迴經。" 如是佛教早已滲入那瓦西國並確立。但尚未遍及全境。 這是佛教在那瓦西國室利切城的第二次確立。 在佛曆四百三十三年時,有一位名叫雞頭的國王統治。在這位國王時期,有約五百位佛陀的阿羅漢弟子。這位國王也每日以四事供養他們。而須陀洹、斯陀含、阿那含則多得難以計數。 這是通過傳承而來的佛教在那瓦西國室利切城的第三次確立。 如此,在那瓦西國,由數百位阿羅漢長老使佛教如滿月般光輝燦爛。然而在那裡未見有著作佛教論典的大長老。古人說阿羅漢長老們應國王請求編寫了一部法典。如是: "那些具大智慧的長老們, 扶持著佛教; 如太陽西沉, 趣向死亡寂靜。 因此智者, 趁死神未至; 應當常行功德, 切莫放逸懈怠。" 以上是《教法史》那瓦西國教法史品第五章。 第六章 阿巴蘭國教法史品
- Idāni pana marammamaṇḍale aparantaraṭṭhe sāsanavaṃsaṃ vakkhāmi. Amhākañhi marammaraṭṭhe suppādakatitthe vāṇijagāme vasante cūḷapuṇṇa mahāpuṇṇedve bhātike paṭicca bhagavato dharamānasseva atirekavīsativassakālato pabhuti sāsanaṃ patiṭṭhāsi. Na pana tāva byāpetvā patiṭṭhāsi. Teneva puna sāsanassa patiṭṭhāpanatthāya mahāmoggaliputtatissatthero yonakadhammarakkhitattheraṃ pesesīti.
Bhagavā pana lohitacandanavihāraṃ paṭiggahetvā sattasattāhāni nisīditvā samāgatānaṃ devamanussānaṃ dhammarasaṃ adāsi. Sattāhesu ca ekasmiṃ ahu caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Pañcasatamattehi ca pāsādehi āgacchanto antarāmagge saccabandhapabbate nisinnassa saccabandhassa nāma isino dhammaṃ desetvā chahi abhiññāhi saddhiṃ arahattaṃ pāpesi. Vāṇijagāme ca isidinnaseṭṭhi ādīnampi dhammarasaṃ pāyesi. Iccevaṃ saccabandhaisidinnamahāpuṇṇādayo paṭicca amhākaṃ marammamaṇḍale sāsanaṃ patiṭṭhāsi.
Idaṃ marammamaṇḍale aparantaraṭṭhe paṭhamaṃ sāsanassa
Patiṭṭhānaṃ.
Bhagavato parinibbutato pañcatiṃsādhike dvivassasate sampatte tatiyasaṅgītiṃ saṅgāyitvā avasāne mahāmoggaliputtatissatthero attano saddhivihārikaṃ yonakadhammarakkhitattheraṃ saddhiṃ catūhi bhikkhūhi aparantaraṭṭhaṃ pesesi. Aparantaraṭṭhañca nāma amhākaṃ marammamaṇḍale sunāparantaraṭṭhameva. Tamatthaṃ pana heṭṭhā avocumhā.
Yonakadhammarakkhitattheropi aparantaraṭṭhaṃ āgantvā aggikkhandhopamasuttena raṭṭhavāsīnaṃ pasādesi. Sattatimattānaṃ pāṇasahassānaṃ dhammarasaṃ pāyesi. Raṭṭhavāsino ca bahavo sāsane pabbajiṃsu. Rājakulatopi sahassamattā pabbajiṃsu. Itthīnaṃ pana atirekasaṭṭhisahassamattā pabbajiṃsu. Tañca na aggikkhandhopamasuttantaṃ sutvā pabbajantīnaṃ itthīnaṃ vasena vuttaṃ, atha kho ādito paṭṭhāya yāvacirakālā sāsanaṃ pasīditvā pabbajantīnaṃ itthīnaṃ vasena vuttanti daṭṭhabbaṃ. Kasmāti ce, itthīnaṃ bhikkhunīnaṃ santikeyeva pabbajituṃ yuttattā yonakadhammarakkhitattherena ca saddhiṃ bhikkhunīnaṃ anāgatattā. Evaṃ cirakālaṃ atikkamitvā pacchā bhikkhuniyo āgantvā tāsaṃ santike pabbajitānaṃ vasena vuttanti daṭṭhabbaṃ. Sīhaḷadīpe anuḷādeviyo pabbajitakāle mahāmahindattherassa saṅghamittātheriyā pakkosanatā idha ñāpakāti. Evaṃ yonakadhammarakkhitattheraṃ paṭicca aparantaraṭṭhe sattānaṃ bahupakāro ahosi. Tenevaṭṭhakathāyaṃ–
Aparantaṃ vigāhitvā, yonako dhammarakkhito;
Aggikkhandhūpamenettha, pasādesi jane bahūti.
Tatthāyaṃ adhippāya viseso gahetabbo. Kathaṃ. Aggikkhandhopamasuttantaṃ nāma bhikkhūnaṃ paṭipattivasena vuttaṃ, taṃ bhikkhūnaṃyeva desetuṃ vaṭṭati, theropi tattha taṃ desesi, tasmā puṇṇasaccabandhādayo paṭicca bhagavato dharamānassa vīsativassakāleyeva sāsanaṃ aparantaraṭṭhe patiṭṭhahitvā kasmiñci kasmiñci ṭhāne bhikkhūnaṃ saṃvijjamānattā tesaṃ bhikkhūnaṃ saṅgahetvā desetuṃ pacchā āgatānañca bhikkhūnaṃ parisuddhācārataṃ viññāpetuṃ aggikkhandhopamasuttaṃ thero desesīti. Evañca sati arimaddananagare samaṇakuttakānaṃ saṃvijjamānabhāvaṃ vakkhamānena vacanena sameti.
Idaṃ marammamaṇḍale aparantaraṭṭhe dutiyaṃ
Sāsanassa patiṭṭhānaṃ.
我來將這段巴利文完整翻譯成簡體中文: 6. 現在我要講述緬甸地區阿巴蘭國的教法史。在我們的緬甸國,由於住在蘇巴達卡港口商人村的小富那和大富那兩兄弟的緣故,在世尊在世時二十餘年期間,佛教就已確立。但尚未廣泛傳播。因此,爲了重新確立佛教,摩訶目犍連子帝須長老派遣了優那卡·達摩勒基達長老。 世尊接受紅檀香寺后,在那裡住了七個七日,為聚集而來的天人眾宣說法味。在這七個七日中的一日,有八萬四千眾生證悟法義。當他乘五百座宮殿而來時,在途中向坐在實諦山的實諦仙人宣說佛法,使其證得六神通和阿羅漢果。在商人村中,他也使以伊西丁那長者為首的人們飲受法味。如此,由於實諦、伊西丁那、大富那等人的緣故,佛教在我們的緬甸地區得以確立。 這是佛教在緬甸地區阿巴蘭國的第一次確立。 在佛陀般涅槃后二百三十五年,在第三次結集結束時,摩訶目犍連子帝須長老派遣他的共住弟子優那卡·達摩勒基達長老與四位比丘前往阿巴蘭國。所謂阿巴蘭國就是我們緬甸地區的蘇那巴蘭國。這一點我們在前面已經說過。 優那卡·達摩勒基達長老來到阿巴蘭國后,以火聚譬喻經使該國居民生起信心。他使七萬眾生飲受法味。許多國民在佛教中出家。約有一千位王族成員出家。而女性出家者超過六萬人。這裡所說的女性出家者數量,並非是聽聞火聚譬喻經后立即出家的人數,而應理解為從開始到很長時間以來對佛教生起信心而出家的女性總數。為什麼這麼說呢?因為女性應當在比丘尼處出家,而優那卡·達摩勒基達長老同行中並無比丘尼。應當理解為很久之後比丘尼們來到后,在她們處出家的人數。楞伽島阿努拉王后出家時摩訶摩因達長老召請僧伽密多長老尼來此即可證明這一點。如此,由於優那卡·達摩勒基達長老的緣故,在阿巴蘭國對眾生有諸多利益。因此註釋書中說: "優那卡·達摩勒基達深入阿巴蘭, 以火聚譬喻經使眾多民眾生信。" 這其中應當理解以下特殊含義。怎樣理解呢?所謂火聚譬喻經是針對比丘修行而說的,應當只對比丘宣說,長老也在那裡宣說此經。因此,由於富那、實諦等人的緣故,佛教在世尊在世二十年期間就在阿巴蘭國確立,在某些地方已有比丘存在,爲了攝受這些比丘並向後來的比丘說明清凈行為,長老才宣說火聚譬喻經。如此便與後文將要提到的在阿里曼達那城(現緬甸蒲甘)有偽裝沙門的說法相符合。 這是佛教在緬甸地區阿巴蘭國的第二次確立。
Yasmā pana buddhe, bhagavā puṇṇattherassa yācanamārabbha aparantaraṭṭhaṃ āgantvā vāṇije hi kārite candanavihāre vasitvā ekasmiṃ samaye ānandena pacchāsamaṇena tambadīparaṭṭhampi desacārikaṃ āhiṇḍi. Āhiṇḍitvā arimaddananagaraṭṭhānasamīpaṃ patvā pabbatamuddhani ṭhatvā anāgate kho ānanda imasmiṃ padese sammuti nāma rājā arimaddanaṃ nāma nagaraṃ māpessati , tasmiñca nagare mama sāsanaṃ virūḷaṃ hutvā patiṭṭhahissatīti byākāsi. Ayamattho porāṇavedapātthakesu vutto.
Yonakadhammarakkhitatthero ca aparantaraṭṭhaṃ āgantvā tambadīparaṭṭhampi āhiṇḍitvā tambadīparaṭṭhavāsīnampi dhammarasaṃ pāyesiyeva. Ayamattho khattiyakulato eva purisasahassāni pabbajiṃsūti aṭṭhakathāyaṃ vuttattā viññāyati. Tadā hi aparantaraṭṭhe khattiyo natthi, tambadīparaṭṭhindoyeva taṃ anusāsetvā ati vasati, khattiye ca āsante kuto khattiyakulāni bhavissanti, teneva tambadīparaṭṭhato purisasahassāni pabbajiṃsūti viññātabbaṃ. Tasmā tambadīpikasāsanavaṃsampi idha vattuṃ yujjati.
Tenidāni tambadīpikāsāsanavaṃsaṃ pavakkhāmi. Amhākañhi marammamaṇḍale tambadīparaṭṭhe arimaddananagare sammutirājā nāma bhūpālo rajjaṃ karesi. Tato paṭṭhāya yāva anuruddharaññā samathi nāmake dese nisinnānaṃ tiṃsamattānaṃ samaṇakuttakānaṃ saṭṭhisahassamattānaṃ sissānaṃ ovādaṃ datvā cariṃsu.
Tesaṃ pana samaṇakuttakānaṃ ayaṃ vādo,- sace yo pāṇātipātaṃ kareyya, so īdisaṃ parittaṃ bhaṇanto tamhā pāpakammā parimucceyya, sace pana yo mātāpitaraṃ hantvā anantariyakammato parimuccitukāmo bhaveyya, īdisaṃ parittaṃ bhaṇeyya, sacepi puttadhitānaṃ āvāhavivāhakammaṃ kattukāmo bhaveyya, ācariyānaṃ paṭhamaṃ niyyādetvā āvāhavivāhakammaṃ kātabbaṃ, yo idaṃ cārittaṃ atikkameyya, bahu apuññaṃ pasaveyyāti evamādīhi micchāvādehi attano attano upagatānaṃ ovādaṃ adaṃsu. Tamatthaṃ sutvā anuruddharājā paricitapuñño tesaṃ vādaṃ na ruci. Ayaṃ tesaṃ micchāvādoti.
Tadā ca arimaddananagare arahanto nāma thero āgantvā sāsanaṃ patiṭṭhāpesi. Ayaṃ arahantattherassa aṭṭhuppatti,– rājavaṃsāgataparittanidānāgatasāsanappaveṇiyāgatavasena tividhā hoti.
Tatthāyaṃ rājavaṃsāgataṭṭhuppatti,– tadā hi sunāparantatambadīparaṭṭhesu sabbena sabbaṃ sabbadā thiraṃ sāsanaṃ na tāva patiṭṭhāsi. Teneva bhagavato byākataniyāmena sāsanaṃ patiṭṭhāpessāmāti cintetvā mahātherā sakkassa devānamindassa santikaṃ gantvā sāsanaṃ anuggahituṃ samatthaṃ puggalaṃ dehīti yāciṃsu. Sakkoca devānamindo tāvatiṃsabhavane ekaṃ devaputtaṃ yācitvā ekissā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhāpesi. Dasamāsaccayena vijāyanakāle sīlabuddhi nāma thero anurakkhitvā vaye sampatte pabbājesi. Tīsu piṭakesu ativiya cheko hutvā arahattaṃ pāpuṇi. Arahantoti nāmena pākaṭo ahosi.
我來將這段巴利文完整翻譯成簡體中文: 因為佛陀、世尊應富那長老的請求來到阿巴蘭國,住在商人們建造的栴檀寺,某時與阿難作侍者巡行銅洲國(現緬甸中部)。巡行至阿里曼達那城(現緬甸蒲甘)附近,站在山頂上對阿難說:"阿難,未來在這個地方將有一位名叫僧密帝的國王建立名為阿里曼達那的城市,在那座城市裡我的教法將茁壯確立。"這件事記載於古代吠陀章節中。 優那卡·達摩勒基達長老來到阿巴蘭國后也巡行銅洲國,使銅洲國居民也飲受法味。這一點從註釋書中說"僅從剎帝利種姓就有一千人出家"可以瞭解。因為當時阿巴蘭國沒有剎帝利,是銅洲國王統治管理那裡,沒有剎帝利,哪裡會有剎帝利種姓?因此應當理解為從銅洲國有一千人出家。所以在這裡講述銅洲國的教法史也是適合的。 因此現在我要講述銅洲國的教法史。在我們緬甸地區銅洲國的阿里曼達那城,有一位名叫僧密帝的國王統治。從那時起直到阿努魯達王時期,有約三十位偽裝沙門在名為沙瑪提的地方向約六萬弟子給予教導。 這些偽裝沙門有如下說法:如果有人造作殺生,誦唸這樣的護咒就能從那惡業解脫;如果有人想要從殺害父母的無間業解脫,應誦唸這樣的護咒;如果想要舉行子女的婚嫁,應先獻給老師們然後再舉行婚嫁;誰違背這種習俗,就會造下多種惡業。他們以這樣的邪說教導前來的人們。聽到這件事的阿努魯達王修習過功德,不喜歡他們的說法。這是他們的邪說。 那時有位名叫阿羅漢的長老來到阿里曼達那城建立佛教。這位阿羅漢長老的來歷有三種說法:根據王統史、護咒因緣和教法傳承。 其中根據王統史的來歷是這樣的:那時在蘇那巴蘭和銅洲國,佛教還未完全穩固確立。因此,大長老們想要按照佛陀的授記確立佛教,便前往帝釋天王處請求能夠護持佛教的人選。帝釋天王請求三十三天的一位天子,使他投生在一位婆羅門女的胎中。滿十月分娩時,戒慧長老守護,長大后讓他出家。他在三藏極其精通,證得阿羅漢果。以阿羅漢之名而聞名。
Soca thero marammamaṇḍale jinasāsanaṃ vijjotāpetuṃ arimaddananagaraṃ āgantvā nagarato avidūre ekasmiṃ araññe nisīdi. Tadā sakko devānamindo ekaṃ nesādaṃ palobhetvā tassa theraṃ dassesi. Atha nesādassa etadahosi,– ayaṃ pana amanusso yakkho bhaveyya, sace pana manusso bhaveyya, evaṃ sati milakkhujātiko bhaveyyāti. Evaṃ pana cintetvā rañño dassanatthāya nagaraṃ ānesi. Thero ca aṭṭhaparikkhāre gahetvā anugacchi. Nesādā ca theraṃ ānetvā rañño dassesi.
Rājā disvā santindriyo ayaṃ, na milakkhujātiko, imassa abbhantare sāradhammo atthi maññeti laddhasūriyobhāsaṃviya padumaṃ phullacittaṃ hutvā vīmaṃsetukāmo theraṃ āha,– attano sāruppaṃ āsanaṃ ñatvā nisīdāhīti.
Thero ca rājapallaṅkaṃ āruhitvā nasīdi. Rājā ca ayaṃ aggāsane nisīdi, avassaṃ aggapuggalo bhaveyyāti cintetvā tvaṃ kassa ñāti, kassa bhisso, kuto āgatosīti pucchi. Thero ca evamāha,– lokasmiṃ yo navaguṇasampanno bhagavā sammāsambuddho, tassāhaṃ ñāti, sobhagavāyeva mamācariyo, bhikkhusaṅghassa nisinnaṭṭhānato āgatomhīti.
Rājā ca somanassappatto hutvā āha, tava ācariyena desitaṃ dhammaṃ ekadesato desehīti. Atha yathā siridhammāsokarañño nigrodhasāmaṇerena appamādadhammo desito, evaṃ appamādadhammaṃyeva thero desesi.
Rājā ca puna āha,– kuhiṃ dāni sammāsambuddho nisīdati, tena pana desito dhammo katippamāṇo, tassa sāvakā pana katippamāṇā, tumhādisā aññe atthi vā mā vāti. Idāni amhākaṃ ācariyo sammāsambuddho parinibbuto, dhātuyoyeva idāni atthi, tena pana desito dhammo caturāsītidhammakkhandhasahassappamāṇo, sudhammapure piṭakattayaṃ yugaḷavasena tiṃsavidhā atthi, mayā añño paramattha sammutivasena duvidhopi saṅgho atthīti.
Taṃ sutvā rājā bhiyyosomattāya pasanno hutvā puna ārocesi,– mama bhante imasmiṃ paccakkhe natthi tayā añño nātho, ajjabhagge pāṇupetaṃ maṃ upāsakoti dhārehi, tava ovādaṃ ahaṃ sirasā paṭiggaṇhissāmīti.
Tato pacchā araññakaṅgārahe ṭhāne vihāraṃ kārāpetvā adāsi. Samaṇakuttakānampi vādaṃ bhindi, yathā pana suvaṇṇapātiṃ labhitvā suvaṇṇabhājanaṃ labhitvā mattikābhājananti. Sakalepi ca raṭṭhe samaṇakuttakānaṃ vādaṃ jahāpesi. Tasmiñca kāle samaṇakuttakā hīnalābhā hutvā therassa upanāhaṃ bandhiṃsu. Te pana samaṇakuttakā araññe nissāmikāviya koleyakā sunakhā anāthā hutvā kāyikacetasikadukkhaṃ labhiṃsu.
Rājā ca tamatthaṃ ñatvā yathā samaṇakuttakā nābhibhavanti, tathā ārakkhaṃ ṭhapesi. Te ca samaṇakuttake setavatthaṃ nivāsāpetvā āvudhagāhayodhabhāvena rājakamme niyojāpesi. Thero ca sāsane pasanne jane pabbājetvā upasampādetvā sāsanaṃ visodhāpesi. Rājā ca imasmiṃ raṭṭhe porāṇikā rājāno samaṇakuttakānaṃ vādaṃ gahetvā rajjaṃ kāresuṃ, sace hi pana tesaṃ anatthakarajjaṃ puna gaṇhāpetuṃ sakkuṇeyyaṃ, evaṃ sati ahaṃ tesaṃ anatthakarajjaṃ apanetvā sātthakarajjaṃ gaṇhāpetumicchāmīti anusocīti.
我來將這段巴利文完整翻譯成簡體中文: 這位長老爲了使佛教在緬甸地區光大,來到阿里曼達那城,住在城外不遠處的一片森林中。那時帝釋天王誘導一位獵人,讓他看見長老。獵人心想:"這或許是非人夜叉,如果是人的話,那就是蠻族之人。"這樣想著,就帶他進城讓國王見。長老攜帶八種資具跟隨而行。獵人帶長老去見國王。 國王見到后想:"他諸根寂靜,不是蠻族之人,我想他內心有真實的法。"如蓮花得到陽光照耀般心開意解,想要考驗長老就說:"請知道合適的座位坐下。" 長老沒有登上王座就坐下。國王想:"他沒有坐在上座,一定是最上等的人。"就問道:"你是誰的親屬?誰是你的醫師?從哪裡來?"長老這樣回答:"在世間具足九種功德的世尊、正等正覺者,我是他的親屬,世尊就是我的老師,我從比丘僧團住處而來。" 國王生起歡喜說:"請為我說說你老師所教導的法的一部分。"於是,如同尼拘律沙彌向法阿育王說示不放逸法一樣,長老也說示不放逸法。 國王又問:"現在正等正覺者住在哪裡?他所說的法有多少?他的弟子有多少?像你這樣的還有沒有?"[長老答]:"現在我們的老師正等正覺者已經涅槃,現在只有舍利。他所說的法有八萬四千法蘊之多。在善法城(現緬甸實皆)三藏成對而有三十種。除我之外還有勝義和世俗兩種僧團。" 聽到這些,國王更加生起信心,又說道:"尊者,在我眼前沒有比你更好的依怙,從今以後請認我為具有生命的優婆塞,我將以頭頂受持你的教導。" 此後在適合林居的地方建造寺院供養給他。也破斥了偽裝沙門的說法,就像得到金缽后就不再要陶缽一樣。在全國也使人們放棄偽裝沙門的說法。那時偽裝沙門們失去利養,對長老懷恨在心。那些偽裝沙門如同森林中無主的野狗一樣無依無靠,遭受身心之苦。 國王知道此事後,設定守衛使偽裝沙門不能侵擾。讓那些偽裝沙門穿白衣,任命他們作為持武器的軍人為王工作。長老則使已信仰佛教的人出家受具足戒,凈化教法。國王追悔道:"這個國家的古代國王們接受偽裝沙門的說法而治國。如果能夠使他們重新接受有益的政權,我想要除去他們無益的政權,建立有益的政權。"
Ayaṃ pana parittanidānāgataṭṭhuppatti, –
Sīhaḷadīpe kira vippavāsīnagare nisinno eko bhikkhuupadvārāvatīnagaraṃ gantvā pariyattiṃ uggaṇhi. Tato pacchā sudhamma puraṃ gantvā pariyattiṃ uggaṇhi. Tasmiñca kāle sirikhettanagare pāṭalirukkhe eko gantho atthīti sutvā sudhammapurato sirikhettanagaraṃ agamāsi. Antarāmagge luddhako theraṃ passitvā ayaṃ yakkhoti maññitvā gahetvā anuruddharañño dassesi.
Tadā rājā theraṃ pucchi,– ko pana tvanti. Ahaṃ mahārāja gobhamassa sāvakoti. Puna rājā pucchi,–tiṇṇaṃ pana ratanānaṃ kīdisoti. Thero āha,– mahosadhapaṇḍitoviya mahārāja buddho daṭṭhabbo, umaṅgoviya dhammo, videhasenā viya saṅghoti. Evaṃ upamāhi pakāsito rājā puna pucchi,–kiṃ nukho ime gotamassa sāvakāti. Na kho mahārāja ime gotamassa sāvakā, ime pana amhehi visabhāgā samaṇakuttakāye vāti. Evaṃ vutte tato paṭṭhāya te samaṇakuttake vijahi, tiṇaṃ viya nātimaññi. Pāṭalirukkhasu siratopi laddhaṃ tesaṃ ganthaṃ laddhaṭṭhāneyeva agginā jhāpesi. Tampi ṭhānaṃ yāvajjatanā aggijhāpanathalanti pākaṭanti.
Thero ca vimāna vatthuṃ rañño desesi. Rājā ca pasīditvā sirikhettanagarato arimaddananagaraṃ paccāgamanakāle ānesi.
Idaṃ pana pāṭalisusire laddhaganthassa kāraṇaṃ,- tesañhi samaṇakuttakānaṃ abbhantare eko upāyaccheko samaṇakuttako attano vādānurūpaṃ ganthaṃ katvā sirikhettanagare dvattiṃsaratanakkhandhassa pāṭalirukkhassa susire pavesetvā punappunaṃ udakena temetvā mattikāya limpetvā puna tacaṃ uppādetvā uṭṭhāpesi. Tadā mayaṃ supine pāṭalirukkhe sāragantho atthabyañjanasampanno eko atthītii passāmāti kolāhalaṃ uppādesuṃ. Taṃ sutvā rājā sirikhettanagaraṃ gantvā taṃ pāṭalirukkhaṃ bhinditvā gavesento taṃ ganthaṃ labhi. Ganthe pana sakavādavasena samaṇakuttakasāmaññatā īdisāyeva, ete gotamāsāvakā hontii, etesaṃyeva ācāro saggamaggapathabhūtoti evamādīhi kāraṇehi vuttaṃ. Rājā ca pasīditvā samaṇakuttakānaṃ bahūni dātabbāni adāsi. Tato pacchā therassa dhammakathaṃ sutvā taṃ agginā jhāpesīti evaṃ samaṇakuttakānaṃ vacanaṃ sutvā sirikhettanagaraṃ gantvā arimaddananagaraṃ paccāgacchanto theraṃ ānesīti daṭṭhabbaṃ. Arimaddananagaraṃ sampattakāle jetavanaṃ nāma vihāraṃ kārāpetvā adāsi. Thero ca tattha sāsānaṃ visodhetvā nisīdi. Rājā devasikaṃ udakaṃ ānetvā aggamahesī pana devasikaṃyeva piṇḍapātaṃ ānetvā bhojesi. Uppannakaṅkhā kālepi taṃtaṃkaṅkhāṭṭhānaṃ pucchīti.
Ayaṃ pana sāsanappaveṇiyāgataṭṭhuppatti,–
Sudhammapure hi samāpattilābhī anomadassī nāma thero soṇuttarattherānaṃ vaṃsānurukkhaṇavasena saddhiṃ pañcahi bhikkhu satehi nisīdi. Tassa pana padhānasisso adhisīlonāma, tassa padhānasisso prānadassī nāma, tassa padhānasisso kāḷo nāma, tassa padhānasisso arahanto nāma, tassa padhānasisso ariyavaṃso nāmāti.
Idañca vacanaṃ-ko panesa uttarājīvamahātheroti. Ayañhi thero rāmaññadesiyaputto ariyavaṃsattherassa sisso. Ariyavaṃsatthero pana kappuṅganagaravāsī mahākāḷattherassa sisso. So pana sudhammanagaravāsino prānadassī mahātherassa sissoti kalyāṇī silālekhane vuttavacanena na sameti. Evampi sati yathicchita adhippāyo na nassatīti daṭṭhabbaṃ.
我來將這段巴利文完整翻譯成簡體中文: 這是根據護咒因緣的來歷: 據說在楞伽島(現斯里蘭卡)維帕瓦西城住的一位比丘前往德瓦拉瓦提城學習教法。之後又去善法城(現緬甸實皆)學習教法。那時聽說在室利切城有一本書藏在波吒梨樹中,就從善法城前往室利切城。在途中被獵人看見,獵人以為他是夜叉,抓住他帶去見阿努魯達王。 那時國王問長老:"你是誰?"[長老答]:"大王,我是瞿曇的弟子。"國王又問:"三寶是怎樣的?"長老說:"大王,應當把佛陀視為大藥賢者,把法視為地道,把僧團視為毗提訶軍隊。"國王聽到這些比喻后又問:"這些是不是瞿曇的弟子?"[長老答]:"大王,這些不是瞿曇的弟子,這些與我們不同,是偽裝沙門。"聽到這話后,從此他放棄那些偽裝沙門,如草一般不再尊重他們。他把從波吒梨樹頂上得到的那些人的書就在得到的地方用火焚燒。那個地方直到今天都以火燒地而聞名。 長老為國王說示《天宮事》。國王生起信心,在從室利切城返回阿里曼達那城時帶他同行。 這是在波吒梨樹洞得到書的原因:在那些偽裝沙門中,有一個善於計謀的偽裝沙門依照自己的說法寫了一本書,放入室利切城三十二寶藏波吒梨樹的樹洞中,反覆用水浸濕,塗上泥土,使樹皮重新生長。那時他們散佈謠言說:"我們在夢中見到波吒梨樹中有一本具足義理文句的精要書。"國王聽到后前往室利切城,劈開那棵波吒梨樹搜尋得到那本書。書中依據自己的說法表明偽裝沙門的身份,說"這些是瞿曇的弟子","只有他們的行為才是通往天界之道"等等理由。國王生起信心,給予偽裝沙門們許多供養。後來聽了長老的說法后,就把那本書用火焚燒。應當理解為這樣聽信了偽裝沙門的話去了室利切城,返回阿里曼達那城時帶回了長老。到達阿里曼達那城后,建造了名為祇園的寺院供養給他。長老在那裡凈化教法而住。國王每日送水,王后每日送食物供養。有疑惑時就請問各種疑惑之處。 這是根據教法傳承的來歷: 在善法城有一位名叫阿諾馬達西的獲得禪定的長老,依照索那和優多羅長老的傳承與五百比丘一同居住。他的首席弟子名叫阿帝西拉,其首席弟子名叫帕拉納達西,其首席弟子名叫卡拉,其首席弟子名叫阿羅漢,其首席弟子名叫阿利耶宛沙。 這句話:"這位優多羅吉瓦大長老是誰?"這位長老是羅曼亞國人之子,是阿利耶宛沙長老的弟子。阿利耶宛沙長老是卡蓬嘎城住的大卡拉長老的弟子。他是善法城住的帕拉納達西大長老的弟子。這與迦梨亞尼碑文所說不符。即使如此,應當理解為所欲表達的含義並未喪失。
Evaṃ nānācariyānaṃ vādo nānākārena dissamānopi arahantattherassa arimaddananagare sāsanaṃ anuggahetvā patiṭṭhānatāyevettha pamāṇanti katvā nāvamaññitabbo. Sabbesañhi ācariyānaṃ vādepi arahantatthero arimaddananagaraṃ āgantvā sāsanaṃ patiṭṭhāpesīti attho icchitabboyevāti.
Arahantatthero pana mūlanāmena dhammadassīti pākaṭo sudhammapuravāsī sīlabuddhittherassa sissoti daṭṭhabbo. So ca thero pubbeva pabbajjakālato catūsu vedesu sikkhitasippo. Pabbajitvā pana sāḷakathaṃ piṭakattayaṃ uggaṇhitvā pāraṃ gantvā sabbattha pākaṭo. Sokkatayanagaraṃ anetvā manussā pūjenti. Tattha dasavassāni vasitvā puna sudhammapuraṃ āgantvā araññavāsaṃ samādiyi.
Tato pacchā jinacakke ekasaṭṭhādhike pañcasate sahasseca sampatte kaliyuge ekūnāsītādhike tisate sampatte anuruddharājā rajjaṃ pāpuṇi. Tadā arimaddananagare samaṇakuttakā mayaṃ gotamasāvakāti vatvā tiṃsatiṃsavaggā hutvā nisīdiṃsu. Vaggavasena kira sahassamattāti. Anuruddharājā ca tesaṃ samaṇakuttakānaṃ āgāriyābrahmacariyādīni sutvā na pasīdi. Evampi paveṇiyā āgabhattā na pajahi. Arahantaṃ pana theraṃ passitvā tato paṭṭhāya tesaṃ samaṇakuttakānaṃ nibaddhavattāni bhinditvā sāsane pasīdi.
Idaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare arahantaṃ.
Nāma theraṃ paṭicca tatiyaṃ sāsanassa patiṭṭhānaṃ.
Tasmiñca kāle arahantatthero anuruddharājānaṃ āha,-tīsu sāsanesu pariyattisāsane tiṭṭhanteyeva paṭipatti sāsanaṃ tiṭṭhati, paṭipattisāsane tiṭṭhanteyeva paṭivedhasāsanaṃ tiṭṭhati, yathā hi gunnaṃ satepi sahassepi vijjamāne paveṇipa,likāya dhenuyā asati so vaṃso sāpaveṇī na ghaḷīyatii, evamevaṃ dhutaṅgadharānaṃ bhikkhūnaṃ satepi sahassepi vijjamāne pariyattiyā antarahitāya paṭivedho nāma na hoti, yathā pana nimikumbhiyo jānanatthāya pāsāṇa piṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, evamevaṃ pariyattiyā dharamānāya sāsanaṃ anantarahitaṃ nāma hoti, yathā ca mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evamevaṃ mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbaṃ, tesu sati padumādipupphasadiso paṭivedho natthīti na vattabbaṃ, evaṃ ekantato pariyattimeva pamāṇaṃ, tasmā antamaso dvīsu pātimokkhasu vattamānesupi sāsanaṃ anantarahitameva, pariyattiyā antarahitāya suppaṭipannassāpi dhammābhisamayo natthi, anantarahitāya eva dhammābhisamayo atthi , idānipi amhākaṃ pariyattisāsanaṃ paripuṇṇaṃ natthi, sarīradhātuyo ca natthi, tasmā yattha pariyattisāsanaṃ sarīradhātuyo ca atthi, tattha paṇṇākārena saddhiṃ dūtaṃ pesetvā ānetabbā, evaṃ sati amhākaṃ raṭṭhe jinasāsanaṃ cirakālaṃ patiṭṭhahissatīti.
Evaṃ pana bhante sati kattha yācissāmāti. Suvaṇṇabhūmiraṭṭhe mahārāja sudhammapure tīhi vārehi piṭakattayaṃ likhitvā ṭhapesi, sarīradhātuyo ca bahū tattha atthīti. Rājā evaṃ bhanteti paṭiggaṇhitvā bahū paṇṇākāre paṭiyādetvā rājalekhanaṃ likhitvā aṭṭhaṅgasamannāgataṃ ekaṃ amaccaṃ dūtaṃ katvā pesesi.
我來將這段巴利文完整翻譯成簡體中文: 雖然各位導師的說法以不同方式呈現,但考慮到阿羅漢長老在阿里曼達那城護持並確立佛教才是這裡的準則,不應輕視。在所有導師的說法中都應當接受阿羅漢長老來到阿里曼達那城確立佛教這一含義。 應當瞭解阿羅漢長老本名達摩達西而聞名,是善法城住的戒慧長老的弟子。這位長老在出家前就學習了四吠陀。出家後學習了論典和三藏,通達究竟而聞名各處。人們把他請到素可泰城供養。他在那裡住了十年後又回到善法城,受持林居生活。 之後在佛曆五百六十一年,迦利年三百七十九年時,阿努魯達王得到王位。那時在阿里曼達那城,偽裝沙門們自稱是"瞿曇的弟子",分成三十個團體而住。據說按團體計算約有一千人。阿努魯達王聽到這些偽裝沙門的在家梵行等說法不生信心。即便如此,由於傳統也未放棄。但見到阿羅漢長老后,從此破除了對那些偽裝沙門的固定供養,對佛教生起信心。 這是由名為阿羅漢的長老促成的佛教在緬甸地區銅洲國阿里曼達那城的第三次確立。 那時阿羅漢長老對阿努魯達王說:"在三種教法中,唯有教理教法住立時實踐教法才能住立,唯有實踐教法住立時證悟教法才能住立。就像即使有百千頭牛,若無傳承母牛,那個種系就不能相續;同樣,即使有百千位持頭陀行的比丘,若教理消失,就不會有證悟。就像爲了知道寶藏瓶的位置,在石板上刻下文字,只要文字存在,寶藏瓶就不會丟失;同樣,只要教理住持,教法就不會消失。又如大水池的堤壩堅固,就不能說水不會停留,有水時就不能說蓮花等不會開放;同樣,當有如大水池堅固堤壩般的三藏佛語時,就不能說沒有如水一般圓滿實踐的善男子,有他們時就不能說沒有如蓮花等般的證悟。如此唯有教理才是準繩,因此即使只有兩部波羅提木叉住世,教法也未消失。教理消失時即使善於實踐也無法證悟法義,教理未消失時才有證悟法義。現在我們的教理教法不圓滿,也沒有舍利,因此應當派使者帶著禮物到有教理教法和舍利的地方請回,這樣佛教才能在我們的國家長久確立。" "如果這樣的話,尊者,應當向哪裡請求呢?""大王,在金地國(現緬甸下緬甸)善法城三次抄寫三藏而安置,那裡也有許多舍利。"國王回答"是的,尊者"后,準備了眾多禮物,寫了國書,選派一位具足八種品德的大臣作為使者派遣而去。
Sudhammapurindo manohari nāma rājāpi maccheracitto hutvā tumhādisānaṃ micchādiṭṭhīnaṃ ṭhāne piṭakattayaṃ sarīradhātuyo ca pahiṇituṃ na yuttā, tilokaggassa hi sammāsambuddhassa sāsanaṃ sammādiṭṭhīnaṃ ṭhāneyeva patiṭṭhahissati, yathā nāma kesarasīharājassa vasā suvaṇṇapātiyaṃyeva, na mattikābhājaneti.
Dūtā paccāgantvā anuruddharañño tamatthaṃ ārocesuṃ. Taṃ sutvā anuruddharājā kujjhi, tattakakapāle pakkhittatilaṃviya taṭa taṭāyi.
Atha rājā nadīmaggena nāvānaṃ asītisatasahassehi nāvikānaṃ yodhānaṃ aṭṭhakoṭīhi senaṃ byūhitvā thalamaggena saddhiṃ catūhi mahāyodhanāyakehi hatthīnaṃ asīti sahassehi assānaṃ navutiisatasahassehi yodhānaṃ asītikoṭiyā senaṃ byūhitvā sayameva yujjhituṃ sudhammaparaṃ gacchi.
Taṃ sutvā manoharirājā sītatasito hutvā attano bahū yodhe saṃvidahitvā sudhammapurayeva paṭisenaṃ katvā nisīdi.
Atha athabbaṇavede āgatappayogavasena punappunaṃ vāyamantāpi nagaramūlaṃ upasaṅkamituṃ na sakkā. Tadā rājā vedaññuno pucchi,–kasmā panettha nagaramūlaṃ upasaṅkamituṃ na sakkomāti. Vedaññuno āhaṃsu,-athabbaṇavedavidhānaṃ mahārāja atthi maññeti. Atha rājā pathaviyaṃ nidahitvā matakaḷevaraṃ uddharitvā mahāsamudde khipesi.
Ekaṃ kira manussaṃ hindukulaṃ jeṅgunāmakaṃ kīṭaṃ khādāpetvā taṃ māretvā hatthapādādīni aṅgapaccaṅgāni gahetvā chinnachinnāni katvā nagarassa sāmantā pathaviyaṃ nadahitvā ṭhapesi. Tadā pana nagaraṃ upasaṅkamituṃ sakkā. Nagarañca pavisitvā anuruddharājā manoharirājānaṃ jīvaggāhaṃ gaṇhi. Sudhammapure porāṇikānaṃ rājūnaṃ paveṇīāgatavasena ratanamayamañjūsāyaṃ ṭhapetvā pūjitaṃ sahadhātūhi piṭakattayaṃ gahetvā manoharirañño santakānaṃ dvattiṃsahatthīnaṃ piṭṭhiyaṃ āropetvā ānesi.
Arimaddananagaraṃ pana patvā dhātuyo ratanamayamañjūsāyaṃ ṭhapetvā sirisayanagabbhe ratanamañce sīsopadesassa samīpe ṭhapesi. Piṭakattayampi ratanamaye pāsāde ṭhapetvā bhikkhusaṅghassa uggahadhāraṇādiatthāya niyyādesi. Tato kira ānītaṃ piṭakattayaṃ uggaṇhantānaṃ ariyānaṃ sahassamattaṃ ahosīti.
Sudhammanagaraṃ vijayitvā piṭakena saddhiṃ bhikkhusaṅghaṃ ānetvā sāsanassa patiṭṭhāpanaṃ jinacakke ekādhike chasate vassasahasse kaliyuge ca soḷasādhike catusate sampatteti silālekhanesu vuttaṃ.
Anuruddharañño kāle puññānubhāvena tiiṇṇaṃ ratanānaṃ paripuṇṇattā puṇṇagāmoti samaññā ahosi. Cirakālaṃ atikkante ṇṇakāraṃ lopavasena makārassa ca niggahita vasena pugamīti marammabhāsāya vohārīyatīti anāgatavaṃsarājavaṃsesu vuttaṃ.
Anuruddharājāyeva cattāro mahāyodhe sīhaḷadīpaṃ pesetvā tatopi piṭakattayaṃ ānesi. Sīhaḷadīpato ānītapiṭakattayena sudhammapurato ānītapiṭakattayaṃ aññamaññaṃ yojetvā saṃsandetvā arahantatthero vīmaṃsesi. Tadā gaṅgādakenaviya yamunodakaṃ aññamaññaṃ anūnaṃ anadhikaṃ ahosi. Tehi piṭakehi aññānipi vaḍḍhetvā tipiṭakagabbhe ṭhapetvā pūjesi. Tesu tesu ṭhānesupi patiṭṭhāpesi.
我來將這段巴利文完整翻譯成簡體中文: 善法城的摩諾哈利王生起吝嗇心說:"不應當向你們這樣的邪見者那裡送去三藏和舍利。因為三界至尊正等正覺者的教法只會在正見者那裡確立,就像獅子王的脂肪只會放在金缽中,不會放在陶缽中一樣。" 使者們回來向阿努魯達王報告此事。聽到這些,阿努魯達王發怒,如同芝麻放在熱鍋上一樣噼啪作響。 於是國王沿水路以八十萬艘船和八億水手戰士排列軍隊,沿陸路與四位大將軍一起以八萬頭象、九十萬匹馬、八十億戰士排列軍隊,親自前往善法城作戰。 聽到這些,摩諾哈利王戰慄不安,調集眾多戰士,就在善法城組織防禦軍而住。 然而即使依照阿闥婆吠陀所說的方法反覆嘗試,也無法接近城基。那時國王問精通吠陀者:"為什麼我們無法接近城基?"精通吠陀者說:"大王,這一定是阿闥婆吠陀的咒術。"於是國王把埋在地下的屍體挖出,扔進大海。 據說他讓一個印度教徒吃了名叫征古的蟲子后殺死他,取其手足等肢體切成碎片,埋在城的周圍地下。那時就能接近城市了。進入城市后,阿努魯達王活捉了摩諾哈利王。他取走了善法城歷代國王傳承以來放在寶石匣中供奉的連同舍利的三藏,裝在摩諾哈利王的三十二頭象背上帶回。 到達阿里曼達那城后,他把舍利放在寶石匣中,安置在吉祥寢室寶床頭部附近。又把三藏放在寶石宮殿中,交付給比丘僧團用於學習、記持等。據說學習從那裡帶來的三藏的聖者約有一千人。 碑文中說,征服善法城,帶回三藏和比丘僧團,確立佛教是在佛曆六百零一年,迦利年四百一十六年。 在阿努魯達王時期,由於福德力三寶圓滿,被稱為布那村。據《未來史》和《王統史》說,經過長時間后,由於省略"ṇṇ"音和"m"音成鼻音,在緬甸語中稱為"布甘"。 阿努魯達王派遣四位大將軍到楞伽島,也從那裡帶回三藏。阿羅漢長老把從楞伽島帶來的三藏與從善法城帶來的三藏互相對照比較檢查。那時如同恒河之水與閻摩那河之水一樣,互不增減。他增加了其他[經典],放在三藏室中供奉。也在各處確立[佛教]。
Manoharirājānampi mraṅkapā nāma dese upaṭṭhākehi saha ṭhapesi. Tassa ca kira rañño mukhaṃ viravitvā kathaṃ sallāpentassa mukhato obhāso pajjalitvā nikkhami. So kadāci kadāci anuruddharañño santikaṃ āgantvā gāravavasena vandanādīni akāsi. Tadā anuruddharañño lomahaṃso uppajji ubbiggo ca. Tasmā tassa rañño nitthejatthāya buddharūpassa cetiyassa bhattaṃ pūjetvā taṃ gahetvā manoharirañño bhājesi. Tadā tassa tadānubhāvo antaradhāyi. Manoharirājā saṃvegaṃ āpajjitvā saṃsāre saṃsaranto yāva nibbānaṃ na pāpuṇāmi, tāva paravase nānuvatteyyanti patthanaṃ akāsi. Sudhammapurato ābhataṃ attano santakaṃ manomaya maṇiṃ ekassa seṭṭhino santike vikkiṇitvā laddhamūlena pañcavāharajatena abhujitapallaṅkavasena ekaṃ mahantaṃ buddha bimbaṃ parinibbānākārena ekanti dve buddhappaṭibimbāni kārāpesi. Yāvajjatanā tāni santīti. Iccevaṃ anuruddharājā sudhammapurato sīhaḷadīpato ca sāsanaṃ ānetvā arimaddananagare patiṭṭhāpesīti.
Idaṃ amhākaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare
Anuruddharājānaṃ paṭicca catutthaṃ sāsanassa patiṭṭhānaṃ.
Uttarājīvattheropi soṇuttarānaṃ vaṃsato sāsanaṃ gahetvā sudhammapurato arimaddananagaraṃ āgantvā sāsanaṃ patiṭṭhāpesi.
Idaṃ amhākaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare uttarājīvattheraṃ paṭicca pañcamaṃ sāsanassa patiṭṭhānaṃ.
Uttarājīvattherassa sīhaḷadīpaṃ gatakāle tena saddhiṃ gataṃ chappadaṃ nāma sāmaṇeraṃ sīhaḷadīpeyeva sīhaḷadīpikā pabbajiṃsu. Pabbajitvā ca chappadasāmaṇero pariyattiṃ uggaṇhitvā dasavassaṃ tattha vasitvā arimaddananagaraṃ paccāgacchi. Sivalittherañca tāmalindattherañca ānandattherañca rāhulatthe rañca anesi. Te pana therā tipiṭakadharā honti byattā dakkhā ca. Ayañcattho vitthārena heṭṭhā vutto.
Arimaddananagaraṃ patvā arimaddana vāsīhi bhikkhūhi saddhiṃ vinayakammāni akatvā puthu hutvā nisīdiṃsu. Narapatirājā ca tesu theresu ativiya pasīdi. Erāvatīnadiyaṃ uḷumpaṃ bandhitvā tattheva upasampadakammaṃ kārāpesi. Cirakālaṃ atikkamitvā so gaṇo vuḍḍhi hutvā uppajji.
Narapatirājā ca te there saddhiṃ saṅghena nimantetvā mahādānaṃ adāsi. Tadā chaṇe ākappasampannaṃ rūpasobhaggappakkaṃ ekaṃ nāṭakittiṃ disvā rāhulatthero paṭibaddhacitto lepe laggitavānaroviya kaddame laggitamātaṅgoviya ca kāma guṇalepakaddamesu laggito sāsane viramitvā hī nāyāvattītuṃ ārabhi. Maraṇanti karogena abhibhūto viya atekiccho hutvā sesattheresu ovādaṃ dinnesu pinādiyi. Tadā sesattherā taṃ evamāhaṃsu,-mā tvaṃ ekaṃ taṃ paṭicca sabbepi amhe lajjāpetuṃ na arahasi, mā idha hīnāyā vattehi, mallārudīpaṃ gantvā yathāruciṃ karohīti pesesuṃ. Rāhulatthero ca kusimatitthato nāvaṃ āruyha mallārudīpaṃ agamāsi. Mallārudīpaṃ pattakāle mallārurājā vinayaṃ jānitukāmo saha ṭīkāya khuddasikkhāpakaraṇaṃ tassa santike uggaṇhitvā ekapattamattaṃ maṇiṃ adāsi. Soca taṃ labhitvā hīnāyāvattīti. Honti cettha,-
Atidūreva hotabbaṃ, bhikkhunā nāma itthibhi;
Itthiyo nāma bhikkhūnaṃ, bhavanti idha verino.
Tāva tiṭṭhantu duppaññā, mayaṃ porāṇikāpi ca;
Mahāpaññā vināsaṃ, pattā haritacādayo.
我來將這段巴利文完整翻譯成簡體中文: 他把摩諾哈利王和侍從安置在名為米蘭巴地區。據說這位國王說話時,從他的口中放出光芒。他有時來到阿努魯達王面前恭敬禮拜等。那時阿努魯達王毛骨悚然而恐懼。因此爲了消除那位國王的威力,供養佛像和塔廟的食物后給摩諾哈利王分食。那時他的那種威力消失了。摩諾哈利王生起厭離,發願說:"愿我在輪迴中直到證得涅槃之前,不再隨他人意志而行。"他把從善法城帶來的如意寶珠賣給一位長者,用所得的五車銀子按結跏趺坐的姿勢造了一尊大佛像,又造了一尊涅槃相的佛像,共兩尊佛像。直到今天這些佛像還在。如此阿努魯達王從善法城和楞伽島帶來佛教,在阿里曼達那城確立。 這是由阿努魯達王促成的佛教在我們緬甸地區銅洲國阿里曼達那城的第四次確立。 優多羅吉瓦長老也從索那和優多羅的傳承接受教法,從善法城來到阿里曼達那城確立佛教。 這是由優多羅吉瓦長老促成的佛教在我們緬甸地區銅洲國阿里曼達那城的第五次確立。 當優多羅吉瓦長老去楞伽島時,與他同去的名叫查巴達的沙彌在楞伽島被楞伽島人出家。出家后查巴達沙彌學習教理,在那裡住了十年後回到阿里曼達那城。他帶來了西瓦利長老、達瑪林達長老、阿難陀長老和羅睺羅長老。這些長老都持三藏,聰慧精通。這件事在前面已詳細說過。 到達阿里曼達那城后,他們不與阿里曼達那城的比丘們一起行持律儀,而是分開而住。那羅帕帝王對這些長老非常信服。在伊洛瓦底河上搭建浮橋,就在那裡舉行具足戒儀式。經過長時間后,這個團體成長壯大。 那羅帕帝王邀請這些長老和僧團,作了大布施。那時在慶典上,羅睺羅長老看見一位舉止優美、容貌艷麗的舞女,生起愛戀之心,如同猴子粘在粘膠上,如同大象陷在泥沼中,陷在欲樂的粘膠和泥沼中,放棄佛教而開始還俗。他像被死亡和疾病徵服一樣無藥可救,其他長老給予教誡也不接受。那時其他長老對他這樣說:"你不應因一個人而使我們所有人蒙羞,不要在這裡還俗,去馬拉瓦島(現馬爾代夫)隨意而行吧。"於是派他離開。羅睺羅長老從庫西馬提港登船前往馬拉瓦島。到達馬拉瓦島時,馬拉瓦王想要了解戒律,就向他學習《小學處》及其註釋書,贈給他一缽寶珠。他得到后就還俗了。這裡有偈: "比丘應當遠離,名為女人者; 女人對比丘們,在此成為敵。 姑且不論愚者,我們古德中; 大智者如哈利,等人亦遭毀。"
Tasmā hi paṇḍito bhikkhu, antamasova itthibhi;
Vissāsaṃ na kare loke, rāgo ca duppavāritoti.
Sesesu ca theresu chappado nāma thero paṭhamaṃ kālaṅkato. Sivalitāmalindānandattherāyeva tayo pariyattiuggahaṇadhāraṇādivasena sāsanaṃ upatthambhetvā arimaddananagare nisīdiṃsu. Ekasmiñca kāle rājā tesaṃ tiṇṇaṃ therānaṃ ekekaṃ hatthiṃ adāsi. Sivalitāmalindattherā paṭiggahetvā vane vissajjāpesuṃ. Ānandatthero pana kiñcipuranagaraṃ pahiṇitvā ñātakānaṃ dehīti kusimatitthaṃ gantvā nāvaṃ āropesi. Taṃ kāraṇaṃ ñatvā sivalitāmalindattherātaṃ evamāhaṃsu,– mayaṃ pana āvuso hatthīnaṃ sukhatthāya vane vissajjema,tvaṃ pana adhammikaṃ karosīti. Kinnāma bhante ñābhakānaṃ saṅgaho na vaṭṭati, nanu ñātakānañca saṅgahoti bhagavatā vuttanti.
Therā āhaṃsu,-sace tvaṃ amhākaṃ vacanaṃ nakareyyāsi,bhava icchānurūpaṃ karohi, mayaṃ pana tayā saddhiṃ saṃvāsaṃ na karissāmāti visuṃ nisīdiṃsu.
Tato paṭṭhāya dve gaṇā bhijjiṃsu. Tato pacchākāle atikkante tāmalindatthero bahussutānaṃ byattibalānaṃ sissānaṃ anuggahatthāya gahaṭṭhānaṃ santike ayaṃ bahussuto ayaṃ mahāpaññoti evamādinā vacīviññattiṃ samuṭṭhāpeti, evaṃ kate kulaputtā sulabhapaccayavasena sāsanassa hitaṃ āvahibhuṃsakkhissantīti katvā. Taṃ kāraṇaṃ sutvā sivalitthero evamāha,- kasmā tvaṃ vacīviññattiṃ samuṭṭhāpetvā buddhappaṭikucchitaṃ kammaṃ karosīti. Bhagavatā attano atthāyayeva vacīviññattiṃ paṭikkhittā, ahaṃ pana paresaṃyeva atthāya vacīviññattiṃsamuṭṭhāpemi, nāttano atthāya, sāsanassa hi vepullatthāya evaṃ vacīviññattiṃsamuṭṭhāpemi. Sivalittheropi na tvaṃ mama vacanaṃ karosi, yaṃ yaṃ tvaṃ icchasi, taṃ taṃ karohi, ahaṃ pana tayā saddhiṃ saṃvāsaṃ nakarissāmīti visuṃ hutvā saddhiṃ sakapakkhena nisīdi. Tato paṭṭhāya tayo gaṇā bhijjiṃsu.
Evaṃ arimaddananagare arahantattherassa eko vaṃso, sivalittherassa eko, tāmalindattherassa eko, ānandattherassa ekoti cattāro gaṇā ahesuṃ.
Tesu arahantattheragaṇo sudhammapurato paṭhamaṃ āgatattā purimagaṇoti vohāriyati, aññe pana pacchā āgatattā pacchāgaṇāti.
Sivalitthero arimaddananagare yāvījīvaṃ sāsanaṃ paggaṇhitvā kaliyuge navutādhike pañcavassasate kāle kālamakāsi.
Ānandatthero pana arimaddananagareyeva catucattālīsa vassāni sāsanaṃ paggaṇhitvā chanavutādhike pañcavassasate kāle kālamakāsi.
Tāmalindattheropi yāvajīvaṃ sāsanaṃ paggaṇhitvā aṭṭhana vutādhike pañcavassasate kāle kālamakāsīti. Aho saṅkhārasabhāvoti.
Seyyathājagarasseva, nābhiyā cakkamaṇḍale;
Laggo saso samitvāpi, disaṃ gacchati taṃ mukhaṃ.
Tatheva sabbasattāpi, maccucakkesu laggitā;
Yāvajīvampi dhāvitvā, maccumukhaṃ upāgamunti.
Iccevaṃ arimaddanapure arahantehi ca ganthakārehi ca puthujjanehi jinasāsanaṃ nabhe candoviya vijjotati.
Tattha hi yadā anuruddharājā sudhammapurato sāsanaṃ ānesi, tadā arahantā chasatasahassamattā āgatā, sotāpannasakadāgāmianāgāmino pana gaṇanapathaṃ vīti vattāti.
我來將這段巴利文完整翻譯成簡體中文: 因此智者比丘,乃至與女人; 不應生親近,貪慾難防護。 在其餘的長老中,名叫查巴達的長老首先去世。只有西瓦利、達瑪林達、阿難陀三位長老通過學習、持誦等來護持教法,住在阿里曼達那城。有一次國王給這三位長老各一頭象。西瓦利和達瑪林達長老接受後放生到森林中。但阿難陀長老送去金奇布那城說"給親戚",去庫西馬提港裝上船。知道這件事後,西瓦利和達瑪林達長老對他這樣說:"賢友,我們爲了象的安樂而放生到森林中,你卻做不如法的事。"[阿難陀長老說]:"尊者們,難道幫助親戚不合適嗎?世
Chattaguhindassa nāma rañño kālepi himavante gandhamādanapabbatato aṭṭha arahantā piṇḍāya rājagehaṃ āgamaṃsu. Rājā ca pattaṃ gahetvā piṇḍapātena bhojetvā idāni kuto āgatatthābhi pucchi. Himavante mahārāja gandha mādanapabbatatoti. Atha rājā atippasanno hutvā idha temāsaṃ vassaṃ upagacchathāti yācitvā vihāraṃ kārāpetvā adāsi. Temāsampi antogehe nimantetvā piṇḍapātena bhojesi.
Ekaṃ samayaṃ arahantānaṃ gandhamādanapabbate nandamūlaguhaṃ viya ekaṃ guhaṃ māpetvā dassehīti yāci. Te ca arahantā nandamūlaguhaṃviya ekaṃ guhaṃ iddhiyā māpetvā dassesuṃ . Rājā ca tāya guhāya sadisaṃ ekaṃ guhaṃ kārāpesi. Nandamūlaguhākārena pana katattā nandāti nāmampi akāsi. Iccevaṃ chattaguhindassa rañño kāle gandhamādanapabbate nandamūlaguhato āgantvā arahantā sāsanaṃ patiṭṭhāpesuṃ.
Arahantabhāvo ca nāmesa yathābhūtaṃ jānituṃ dukkaro, anupasampannānaṃ uttarimanussadhammadassanassa paṭikkhittattā, arahattaṃ vā patvāpi vāsanāya appajahitattā. Arahāpi hi samāno ahaṃ arahāti anupasampannānaṃ kathetuṃ na vaṭṭati, arahattaṃ patvāpi ekacco vāsanaṃ pajahituṃ na sakkā, pilindavacchattheravatthucettha ñāpakaṃ. Evaṃ loke arahanta bhāvo jānituṃ dukkaro. Teneva mahākassapattherassa upaṭṭhāko eko bhikkhu attano upajjhāyassa mahākassapattherassa santike vasitvāpi tassa arahanta bhāvaṃ na jāni.
Mahākassapattherañhi ekena saddhivihārikena saddhiṃ araññavihārato gāmaṃ piṇḍāya carantaṃ antarāmagge pattā diparikkhāre gahetvā pacchā gacchantoyeva ekosaddhi vihāriko evamāha,–lokasmiṃ bhante arahā arahāti pākaṭo, sutamattovāhaṃ bhavāmi, na kadāci diṭṭhapubboti. Taṃ sutvā thero pacchā parivattatvā olokento parikkhāre āvuso gahetvā arahantassa pacchāgacchantoyeva arahantabhāvaṃ na jānātīti āhāti.
Arimaddananagarepi sīlabuddhipolloṅkasumedhattherādayopi arahantāyeva ahesuṃ. Narapatirājā hi khaṇitti pādapabbataṃ gantvā paccāgamanakāle antarāmagge ekissā mātikāya maṇobhāsaṃ disvā idha puññaṃ kāretukāmo sakko dasseti maññeti manasikaritvā cetiyaṃ kārāpessāmīti tattha raṭṭhavāsīti samaṃ bhūmibhāgaṃ kārāpesi.
Atha eko sīlabuddhi nāma thero evamāha,– puññaṃ mahārāja karissamīti idaṃ bhūmiparikammaṃ kārāpesi, evaṃ kārāpentassa te apuññaṃyeva bhavati, nopuññanti vatvā bahū sattā mā kilamantūti manasikatvā rañño daṇḍakammena tajjanatthāya raññā dinnaṃ piṇḍapātaṃ nabhuñji. Rājā ca sace tvaṃ mayā dinnaṃ piṇḍapātaṃ abhuñjitukāmo bhaveyyāsi, mama vijite vasantoyeva tvaṃ mama piṇḍapātā na mucceyyāsi, raṭṭhavāsīhipi dinnapiṇḍapāto mayhameva santako, nanu nāma mama piṇḍapātaṃyeva tvaṃ bhuñjasīti āha.
Sīlabuddhittheropi sace ahaṃ evaṃ bhaveyyāmi, sīhaḷadīpaṃ gantvā vasissāmīti cintetvā araññe vasi.
Atha tamatthaṃ jānitvā nagaradvāre ārakkho eko yakkho rañño āgatakāle abhimukhaṃ ṭhitova bhayānakarūpaṃ nisīdi. Atha nānāvijjākammehi apanentopi na sakkā apanetuṃ.
我來將這段巴利文直譯成簡體中文: 在查塔古印達國王時期,有八位阿羅漢從喜馬拉雅山的香醉山來到王宮化緣。國王接過缽,以食物供養后,問道:"你們從何處來?""大王,我們從喜馬拉雅山的香醉山來。"於是國王深生信心,請求道:"請在此度過三個月的雨安居。"並修建精舍供養。在三個月期間,他們都在王宮內應邀受食。 有一次,國王請求阿羅漢們:"請像香醉山上的難陀根本窟那樣,變現一個洞窟給我看。"那些阿羅漢便用神通變現出一個如同難陀根本窟一樣的洞窟。國王便建造了一個與那洞窟相似的洞窟。因為是仿照難陀根本窟的樣式建造,便也命名為"難陀"。就這樣,在查塔古印達國王時期,阿羅漢們從香醉山的難陀根本窟來此建立了佛法。 阿羅漢的境界是難以如實了知的,這是因為禁止向未受具足戒者顯示上人法,即使證得阿羅漢果,也因習氣未斷盡的緣故。即使是阿羅漢,也不能向未受具足戒者說"我是阿羅漢",即使證得阿羅漢果,有些人也無法斷除習氣,毗鄰陀婆蹉長老的故事就是明證。如此,世間要知道誰是阿羅漢是很困難的。因此,即便是大迦葉長老的侍者比丘,在自己和尚大迦葉長老身邊住了那麼久,也不知道他是阿羅漢。 有一次,大迦葉長老與一位同住比丘從林間精舍到村裡化緣,在路上,那位同住比丘拿著缽具跟在後面走時說道:"大德,世間常說阿羅漢、阿羅漢,我只是聽說過,從未見過。"聽到這話,長老轉身回望說:"賢友,你拿著衣缽跟在阿羅漢後面走,卻不知那是阿羅漢。" 在阿里曼達那城(緬甸蒲甘)也有戒覺波隆卡須彌陀長老等阿羅漢。那羅帕帝王到克山提帝山後返回時,在路上看見一處水溝發光,心想:"在此造功德,或許帝釋天會顯現。"於是決定建造佛塔,便和國民一起整平了那塊地。 這時,一位名叫戒覺的長老如此說道:"大王說要造功德而整平這塊地,但這樣做反而是造作不善業,而非功德。"說完,爲了不讓眾生受苦,他便不接受國王因懲戒而供養的食物。國王說:"如果你不想接受我供養的食物,只要你住在我的領地內,就無法逃脫我的供養,即使是國民供養的食物也是屬於我的,你難道不是一直在食用我的供養嗎?" 戒覺長老想:"如果真是這樣,我就去錫蘭島(斯里蘭卡)居住。"於是住在林中。 得知此事後,守護城門的一個夜叉在國王來時,面對著他現出可怕的形相坐著。即便用各種咒術也無法驅除。
Atha rājā nimittapāṭhake pakkosāpetvā pucchi,-kena kāraṇena ayaṃ yakkho idha nisinnoti. Tvaṃ mahārāja sīlabuddhittheraṃ agāravavasena pubbe kathesi, yakkhāpi there ativiya pasannāti amhehi sutapubbā, taṃ paṭicca yakkho bhayānakarūpaṃ dassetvā nisinno bhavissatīti āha.
Rājāpi amacce āṇāpesi theraṃ pakkāsathāti. Thero nāgacchi. Sīhaḷadīpaṃyeva gamissāmīti ārabhi. Tamatthaṃ sutvā rājā ekaṃ caturaṅgapaccayaṃ nāma amaccaṃ pakkosāpetvā tvaṃ gantvā theraṃ pakkosāhīti pesesi. Caturaṅgapaccayo ca chekatāya ekaṃ suvaṇṇamayaṃ buddhappaṭibimbaṃ nāvāya ṭhapetvā mahāsamuddatitthaṃ agamāsi. Atha theraṃ sampāpuṇitvā idāni idha bhagavā sammāsambuddho agamāsi, sīlabuddhitthero bhagavato sammāsambuddhassa dassanatthāya āgacchatūti dūtaṃ pesesi. Theropi bhagavato sammāsambuddhassa dassanatthāya āgacchatūti vacanaṃ paṭikkhipituṃ buddhagāravavasena avisahatāya āgacchīti.
Porāṇikānaṃva therānaṃ, buddhe sagāravaṃ idha;
Paṇḍito gāravaṃ buddhe, kare pasannacetasāti.
Nāvaṃ abhirūhitvā thero bhagavato sammāsambuddhassa vandanāmānapūjāsakkāradīni akāsi. Therassa evaṃ vandanāmānapūjāsakkārādīni karontasseva vegena nāvaṃ ānetvā gacchi. Atha caturaṅgapaccayo evamāha,– idāni bhante tumhākaṃ ācariyassa sammāsambuddhassa sāsanaṃ paggaṇhituṃ yuttoti. Rājā ca amaccehi parivārito paccuggacchi. Nāvāya therassa hatthe gahetvā rājagehaṃ ānesi. Dvāraṃ pattakāle yakkho pathaviyaṃ nisīditvā theraṃ vandi.
Rājā rājagehaṃ patvā theraṃ nānābhojanehi bhojesi. Evañca avoca,–ajjatagge bhante tvamasi mamācariyo, bhagavatova ovādaṃ sirasā paṭiggahetvā anuvattissāmāti attano pañcaputtepi therassa adāsi. Te ca pañcakumārā therena saddhiṃ anuvattiṃsu. Thero te pakkosetvā vihāraṃ agamāsi. Antarāmagge kappiyapathaviyaṃ pañca parimaṇḍalākārāni likhitvā tesaṃ rājakumārānaṃ dassetvā nivattāpesi. Rājakumārā paṭinivattitvā taṃ kāraṇaṃ rañño ārocesuṃ. Rājā ca tumhākaṃ puññaṃ kārāpanatthāya dassetīti vatvā tulāvasena tehi rājakumārehi suvaṇṇaṃ samaṃ katvā tena suvaṇṇena mūlaṃ katvā bhagavato dharamānakāle passenadikosalaraññā kārāpitaṃ candanappaṭibimbaṃviya visuṃ visuṃ paṭibimbaṃ kārāpesi.
Tesaṃ nidhānaṭṭhānabhūtāni pañca cetiyānipi sakko kamma vidhāyako hutvā patiṭṭhāpesi. Ettha ca pubbe raññā pasīditvā therassa rājakumārā dinnā, mūlaṃ ratanattayassa datvā puna rājakumāre bhūjisse kāretukāmatāya thero evaṃ saññaṃ adāsīti daṭṭhabbaṃ.
So ca sīlabuddhitthero arahantagaṇavaṃsoti daṭṭhabbo.
Arimaddananagareyeva narapati rañño kāle kassapo nāma thero desacārikaṃ caramāno polloṅkanāmakaṃ desaṃ, tadavasari. Atha dve mahallakapolloṅkā manussā there atippasannatāya dve putte upaṭṭhākatthāya niyyādesuṃ.
Polloṅkamanussānaṃ atippasannataṃ paṭicca theropi polloṅkattheroti vohāriyati. Yadā ca pana so thero sīhaḷadīpaṃ gantukāmo ahosi, tadā sakko devānamindo byaggharūpaṃ māpetvā piṭṭhiyā yāva mahāsamuddatīraṃ ānesi. Mahāsamuddatīraṃ pana patvā nāvaṃ abhirūhitvā vāṇijehi saddhiṃ tari.
我來將這段巴利文直譯成簡體中文: 於是國王召來相師詢問:"這個夜叉為何在此處坐著?"相師回答說:"大王,你之前對戒覺長老不恭敬地說話,我們曾聽說夜叉們對長老極為敬信,因此夜叉現出可怕的形相坐在這裡。" 國王便命令大臣:"去請長老來。"長老不來,說要去錫蘭島(斯里蘭卡)。聽聞此事後,國王召來一位名叫四支大臣的官員,派他去請長老。四支大臣機智地將一尊金佛像放在船上,前往大海港口。到達長老處后,派使者傳話說:"現在佛陀世尊來到這裡,請戒覺長老來見世尊。"長老因對佛陀的恭敬不能拒絕"請來見佛陀世尊"的邀請,便來了。 如同古代諸長老,於此對佛恭敬; 智者對佛恭敬,以清凈之心行。 長老登上船後向佛陀世尊行禮致敬供養。就在長老如此禮敬供養時,船迅速駛回。四支大臣便說:"尊者,現在應該弘揚您的導師佛陀世尊的教法。"國王與大臣們前來迎接,握著長老的手將他帶到王宮。到達門口時,夜叉坐在地上向長老頂禮。 國王到達王宮后,以各種食物供養長老。並如此說道:"尊者,從今以後您就是我的老師,我將恭敬接受世尊的教誨並遵行。"還將自己的五個兒子交給長老。這五位王子跟隨長老。長老召集他們前往精舍。在路上,他在凈地上畫了五個圓形,展示給王子們看后讓他們回去。王子們回去后將此事告訴國王。國王說:"這是爲了讓你們造功德而示現。"於是讓這些王子按重量平分黃金,用這些黃金作為資金,仿照佛陀在世時波斯匿王所造的旃檀佛像,分別為每位王子造了佛像。 帝釋天作為工程主持者,也為他們建立了五座佛塔作為安置之處。這裡應當理解為:之前國王因信樂而將王子們獻給長老,在供養三寶資財后,長老爲了讓王子們獲得自由而給予這樣的暗示。 這位戒覺長老應視為阿羅漢僧團的傳承。 也是在阿里曼達那城(緬甸蒲甘)那羅帕帝王時期,有位名叫迦葉的長老雲遊各地時來到波隆卡地區。當時有兩位年長的波隆卡人因對長老極為信樂,將兩個兒子獻給長老作為侍者。 因為波隆卡人的極度信樂,這位長老也被稱為波隆卡長老。當這位長老想要去錫蘭島(斯里蘭卡)時,帝釋天王化現成老虎的形象,揹著他一直到達海邊。到達海邊后,他與商人們一同乘船渡海。
Mahāsamuddamajjhe pana patvā sā nāvā na gacchi, niccalāva aṭṭhāsi. Atha vāṇijā mantesuṃ,-amhākaṃ nāvāya alakkhī pāpajano atthi maññeti. Evaṃ pana mantetvā salākādānaṃ akaṃsu. Yāva tatiyampi therasseva hatthe salākā pubbe katakammavipākavasena nipati. Idaṃ pana therassa pubbe katakammaṃ,-thero hi tato attabhāvato sattame bhave ekasmiṃ gāme kuladārako hutvā kīḷanatthāya ekaṃ sunakhaṃ nadiyaṃ otāretvā udake kīḷamāpesi. Evaṃ kīḷamantaṃ sunakhaṃ sayameva urena uggahetvā tīraṃ ānesīti evaṃ pubbe katakammavipākavasena therasseva hatthe salākā nipati.
Tadā vāṇijā udakapiṭṭhe khipiṃsu. Atha sakko devānamindo kumbhīlarūpaṃ māpetvā piṭṭhiyaṃ āropetvā ānesi. Thero yakkhadīpaṃ patvā andhacakkhukānaṃ yakkhānaṃ mettānubhāvena cakkhuṃ labhāpesi. Yakkhā ca therassa guṇaṃ ñatvā dve yakkhabhātike adaṃsu. Thero ca sīhaḷadīpaṃ gantvā mahācetiyarūpaṃ lohapāsādarūpaṃ sarīradhātuṃ mahābodhibijāni ca ānetvā paccāgamāsīti.
Sumedhatthero ca halaṅkassa nāma nagarassa dakkhiṇadisābhāge mhattipāme puratthimāya anudisāya dinnanāmike vihāre vasi. Ṭhānassa pana nāmavasena therassopi dinnavihāro tveva nāmaṃ ahosi. Sopi thero paṃsukūliko lajjīpesalo sikkhākāmo jhānalābhī arahāyeva. So hi devasikaṃ devasikaṃ aṭṭhanavayojanappamāṇe pādacetiyaṃ gantvā vandi. Cetiyaṅgaṇavattañca akāsi. Tato āgantvā mhattigāme piṇḍāya cari. Idaṃ therassa nibaddhavattaṃ.
Aparānipi vatthūni bahūni santi, sabbāni pana tāni vitthāretvā vattabbānipi ganthapāravabhayena na vakkhāma. Sabbānipi hi vuccamānāni ayaṃ sāsanavaṃsappadīpikā atippapañcā bhavissati.
Sammāsambuddhassa hi parinibbānato yāvajjatanā therānaṃ paramparavasena saṅghaṭṭetvā ānayanamevettha adhippetaṃ. Yathāvuttāni pana vatthūni adhunā abhiññālābhīnaṃ puggalānaṃ akhettabhāvena pasaṅgañāṇappaṭibāhaṇatthaṃ arimaddananagare ca bahūnaṃ abhiññālābhīnaṃ puggalānaṃ nivāsaṭṭhānatā dassanatthaṃ vuttāni. Vuttañcetaṃ bhikkhunīkhandhakaṭṭhakathāyaṃ,–
Paṭisambhidāpattehi vassasahassaṃ sukkhavipassakehi vassasahassaṃ anāgāmīhi vassasahassaṃ sakadāgāmīhi vassasahassaṃ sotāpannehi vassasahassanti evaṃ pañcavassasahassāni paṭivedhadhammo ṭhassatīti.
Dīghanikāyaṭṭhakathāyaṃ pana saṃyuttanikāyaṭṭhakathāyañca paṭisambhidāpattehi vassasahassaṃ chaḷābhiññehi vassasahassaṃ tevijjehi vassasahassaṃ sukkhavipassakehi vassasahassaṃ pātimokkhena vassasahassanti vuttaṃ.
Aṅguttaranikāyaṭṭhakathāyaṃ pana vibhaṅgakathāyañca buddhānaṃ parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tatopi asakkontā tisso vijjā nibbattiṃsu. Gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva nayena anāgāmino sakadāgāmino sotāpannāti vuttaṃ.
我來將這段巴利文直譯成簡體中文: 到達大海中央時,那艘船停止不動了。商人們商議道:"我們船上大概有個不吉利的罪人。"商議後進行抽籤。連續三次抽籤都落在長老手中,這是因為過去業的果報。這是長老過去所造的業:長老在七世之前,生為某村的一個富家子弟,爲了玩樂將一隻狗帶到河裡讓它在水中嬉戲。當狗在水中嬉戲時,他親自用胸部托起狗帶到岸邊。因為這個過去業的果報,簽三次都落在長老手中。 當時商人們就把長老拋入海中。這時帝釋天王化現成鱷魚的形象,揹著他前行。長老到達夜叉島后,以慈心的威力使盲眼的夜叉們獲得眼睛。夜叉們知道長老的功德后,給了他兩個夜叉兄弟。長老去到錫蘭島(斯里蘭卡)后,帶回了大塔的模型、銅宮的模型、舍利和菩提樹種子。 須彌陀長老住在哈朗卡城南方馬提帕梅東南方向的欽納維哈勒。因地名的緣故,這位長老也被稱為欽納維哈勒長老。這位長老是持糞掃衣者,謹慎有羞恥心,樂學,得禪定,是阿羅漢。他每天都去八九由旬遠的佛足印塔禮拜,打掃塔院,然後回來在馬提村托缽。這是長老的日常功課。 還有許多其他的故事,但為避免文章過於冗長,我們不詳述。若都說出來,這部《教法傳燈》就會太過繁瑣。 這裡主要是想要敘述從佛陀般涅槃到今天長老們代代相傳的情況。前述的故事是爲了防止現在的人認為獲得神通的人已不存在,也是爲了顯示阿里曼達那城(緬甸蒲甘)是許多具有神通者的居住之處。正如比丘尼犍度註疏中所說: "證得無礙解者一千年,純觀行者一千年,阿那含一千年,斯陀含一千年,須陀洹一千年,如此證悟之法將住世五千年。" 但在長部註疏和相應部註疏中說:"證得無礙解者一千年,具六神通者一千年,具三明者一千年,純觀行者一千年,持戒律者一千年。" 在增支部註疏和分別論註疏中則說:"在佛陀般涅槃后的一千年內,人們能證得無礙解,之後能證得六神通,再之後不能證得六神通的人證得三明。隨著時間推移,不能證得三明的人成為純觀行者。同樣的道理也適用於阿那含、斯陀含、須陀洹。"
Evaṃ nānānayehi aṭṭhakathāyapi āgatattā adhunā loke ariyapuggalā bhavituṃ na sakkāti na vattabbaṃ. Ariyānameva khettassa adhunāpi sambhavato, sace āraddhavipassako bhaveyya so arahā bhavituṃ sakkāyevāti niṭṭhametthāvagantabbaṃ. Aṭṭhakathāsu pana nānābhāṇakattherānaṃ nānāvādavasena vuttanti daṭṭhabbaṃ. Ettakeneva pana nānākārena vādo bhinnopi sāsanaṃ bhijjatiyeva. Sāsanassa abhinnaṃyeva hi ettha pamāṇanti.
Evaṃ marammamaṇḍale arimaddananagare anekehi arahantasatehi sāsanaṃ vijjotati. Bhagavato pana parinibbānato tiṃsādhikānaṃ navavassasatānaṃ upari parammaraṭṭhe señilaññikrodhināmena raññā samakālavasena sīhaḷadīpe rajjaṃ pattassa mahānāmarañño kāle buddhaghosabuddhadattattherehi pabhuti tetemahātherā teteganthe akaṃsu.
Tato pacchā satisamādhipaññāmandavasena sukhāvabodhanatthaṃ ṭīkāyo akaṃsu. Arimaddananagare jinacakkesattanavutādhike chasate sahasse ca sampatte tiṇṇaṃ piṭakānaṃ mūlabhūtesu saddanayesu sotārānaṃ chekatthāya mahāsamuddeviya ānando nāma mahāmaccho tīsu piṭakesu sāṭṭhakathesu viloletvā aggavaṃso nāma thero saddanītippakaraṇaṃ akāsi. Arimaddananagare hi uttarājīvattherādīnaṃ sīhaḷadīpaṃ gamanato pubbeyeva tayo mahātherā pariyattivisāradā, mahāaggapaṇḍito, tassa saddhivihāriko dutiyaaggapaṇḍito, tassa bhāgineyyo tatiyaaggapaṇḍitoti. Tatiyaaggapaṇḍito pana aggavaṃsotipi vohāriyati.
Tasmiñca kāle arimaddananagaravāsino saddakovidā bahavo santīti yāva laṅkādīpā kittighoso patthari. Tasmā sīhaḷadīpikā saddakovidā vīmaṃsetukāmā hutvā arimaddananagaraṃ āgamaṃsu. Tadā arimaddananagaravāsino bhikkhū saddanītippakaraṇaṃ dassesu.
Sīhaḷadīpikā ca taṃ disvā upadhārentā saddavisaye ayaṃ ganthoviya sīhaḷadīpe gantho itthi, imasmiṃ pakaraṇe āgatavinicchayampi sakalaṃ na jānimhāti nānāppakārehi thomesunti yāvajjabhanā kathāmaggo na upacchinnoti.
Arimaddananagare sīhaḷadīpaṃ gantvā paccāgato chappado nāma saddhammajotipālatthero saddanaye chekatāya suttaniddesaṃ akāsi. Paramatthadhamme ca chekatāya saṅkhepavaṇṇanaṃ nāmacāradīpakañca. Vinaye chekatāya vinayagūḷatthadīpaniṃ sīmālaṅkārañca akāsi. Attanā kathānaṃ ganthānaṃ nigame saddhamma jotipāloti mūlanāmena vuttaṃ. Kusimanagare pana chappada gāme jātattā ṭhānassa nāmena chappadoti pākaṭo.
Kukhananagare pana chappadoti vohāritopi eko thero atthi. So alajjī dussīlo. Ekacce pana nāmasāmaññalesamattena pattalaṅkaṃ sīlavantaṃ pesalaṃ sikkhākāmaṃ chappadattheraṃ alajjidussīlabhāvena upavadanti, yathā nāma sāmaññalesamattena mallaputtaṃ āyasmantaṃ dabbaṃ asamācārenāti.
Arimaddananagarayeva aloṅgacaññisūnāmakassa rañño kāle mahāvimalabuddhitthero cūḷavimalabuddhittheroti dve therā pariyattivisāradā ahesuṃ. Tesu mahāvimalabuddhitthero kaccāyanassa saṃvaṇṇanaṃ nyāsaganthamakāsi.
Keci pana sīhaḷadīpavāsī vimalabuddhitthero tamakāsīti vadanti. Cūḷavimalabuddhitthero pana vuttodayassa porāṇaṭīkamakāsi. Chandosāratthavikāsiniṃ saddhammañāṇatthero akāsi. Vacanatthajotiṃ pana vepullatthero akāsi. Nyāsaganthassaporāṇaṭīkaṃ narapatirañño kāle eko amacco akāsi.
我來將這段巴利文直譯成簡體中文: 由於註疏中以不同方式提到這些,所以不能說現今世上不可能有聖者。因為現在仍是聖者的領域,如果有人精進修習觀禪,他是可以成為阿羅漢的,這一點應該要明白。在註疏中出現不同說法,應理解為是因為不同誦部長老們的不同觀點。僅僅因為有這些不同的說法,並不意味著教法已經分裂。這裡所說的是教法並未分裂才是重要的。 如此,在緬甸曼德勒地區的阿里曼達那城(緬甸蒲甘),有數百位阿羅漢使佛法發揚光大。在佛陀般涅槃九百三十年後,當巴拉馬王朝的森尼蘭尼克羅迪王在位時,與錫蘭島(斯里蘭卡)的摩訶那馬王同時期,從佛音、佛授長老開始,諸大長老們著作了各種論著。 之後,因為定力和智慧的衰退,爲了便於理解,他們又作了註釋書。在阿里曼達那城(緬甸蒲甘)一千六百九十七年時,爲了讓聽眾理解三藏基礎的語法規則,阿難陀長老如同大海一般遍覽三藏及其註釋,阿格宛薩長老著作了《釋疑論》。在阿里曼達那城,在郁多羅基瓦長老等人去錫蘭島之前,就有三位精通教理的大長老:大阿格班迪陀、他的同住弟子第二阿格班迪陀,以及他的外甥第三阿格班迪陀。第三阿格班迪陀也被稱為阿格宛薩。 當時阿里曼達那城(緬甸蒲甘)有許多精通語法學的學者,這個名聲傳到了錫蘭島。因此錫蘭島的語法學者想要考察,便來到阿里曼達那城。當時阿里曼達那城的比丘們展示了《釋疑論》。 錫蘭島的學者們看到並研究后說:"在語法領域,錫蘭島沒有像這樣的著作,我們甚至不完全理解這部著作中的判斷",他們以各種方式讚歎,這種說法一直流傳至今。 在阿里曼達那城(緬甸蒲甘),有位名叫恰巴達的正法光護長老去過錫蘭島又回來,因精通語法學著作了《經典解釋》,因精通勝義法著作了《簡要註釋》和《名行燈》,因精通戒律著作了《律藏深義燈》和《界限莊嚴》。在他所著書的結尾用本名"正法光護"署名。因為他出生在庫西城的恰巴達村,所以以地名而聞名為恰巴達。 在庫卡那城也有一位被稱為恰巴達的長老。他是無慚無戒的人。有些人僅僅因為名字相同,就誹謗那位到過錫蘭島、持戒、謹慎、樂學的恰巴達長老是無慚無戒的人,就像以前有人因為名字相似而誹謗具壽摩羅子達婆行為不端一樣。 也是在阿里曼達那城(緬甸蒲甘),在阿隆占尼蘇王時期,有兩位精通教理的長老:大清凈智長老和小清凈智長老。其中大清凈智長老為迦旃延所作的《闡釋書》作了註釋。 有些人說是錫蘭島的清凈智長老所作。小清凈智長老則為《明句論》作了古注。正法智長老著作了《韻律精要闡明》。遍滿長老著作了《詞義光明》。在那羅帕帝王時期,一位大臣為《闡釋書》作了古注。
So hi rañño ekaṃ orodhaṃ paṭicca jātaṃ ekaṃ dhītaraṃ disvā vānaroviya lepe laggito tissaṃ paṭibandhacitto hutvā laggi. Tamatthaṃ jānitvā rājā evamāha,– sace etaṃ iccheyyāsi, ekaṃ ganthaṃ paripuṇṇavinicchayaṃ gūḷatthaṃ karohi, sace tvaṃ tādisaṃ ganthaṃ kātuṃ sakkuṇeyyāsi, etaṃ labhissasīti. Atha so nyāsassa saṃvaṇṇanaṃ porāṇaṭīkaṃ akāsi.
Tato pacchā hīnāyāvattitvā dhītaraṃ datvā rajjuggāhāmaccaṭṭhāne ṭhapesi, yaṃ marammavohārena saṃpyaṅgaiti vuccati. Tena pana katattā sopi gantho taṃ nāmena vuccati. Kārikaṃ tassā ca saṃvaṇṇanaṃ chattaguhindassa nāma rañño kāledhammasenāpatitthero akāsi. Tena kira kārapite nandaguhāya samīpe nandavihāre nisīditvā akāsi.
Tasmiñcakāle ganthamādanapabbate nandamūlaguhato arahantā āgantvā tasmiṃ vihāre vassaṃ upagacchiṃsu. Tesaṃ sammukhe katattā te ca ganthā paṇḍitehi sārato paccetabbāti ācariyā vadanti.
Vāccavācakaṃ pana dhammadassī nāma sāmaṇero akāsi.
Saddatthabhedacintaṃ pana arimaddananagarasamīpe ṭhitassa khaṇittipādapabbatassa samīpe ekasmiṃ gāme vasanto saddhammasiri nāma thero akāsi. Soyeva thero brahajaṃ nāma vedasatthampi marammabhāsāya parivattesi.
Ekakkharakosaṃ pana saddhammakittitthero akāsi. So hi kaliyuge sattāsītādhike aṭṭhasate sampatte micchā diṭṭhikānaṃ jalumasaññitānaṃ kulānaṃ bhayena sakalepi tambadīparaṭṭhe sāsanobhāso milāyati. Bahūnipi potthakāni aggibhayena nassesuṃ.
Tadā taṃ pavattiṃ passitvā sace pariyattidhammovinasseyya, paṭipattidhammopi nassissati, paṭipattidhamme nassante kuto paṭivedhadhammo bhavissatīti saṃvegaṃ apajjitvā imaṃ ganthaṃ akāsīti taṭṭikāyaṃ vuttaṃ.
Mukhamattasāraṃ sāgaratthero akāsi.
Kaliyuge ekāsītādhike pañcasate sampatte ekaṃ daharaputtaṃ kālaṅkataṃ paṭicca saṃvegaṃ āpajjitvā paccekabuddhattaṃ patthayantassa jeyyasiṅkhanāmakassa rañño putto kyacvānāmako rājā rajjaṃ kāresi. Dhammarājātipi nāmalañchaṃ paṭiggaṇhi. Tīsu pana piṭakesu yathābhūtaṃ vijānakatāya marammavohārena kyacvāti vohāriyati.
So ca kira rājā pāḷiaṭṭhakathāṭīkāganthantaresu atichekatāya piṭakattaye sākacchamattampi kātuṃ samattho nāma natthīti uggahitatipiṭako hutvā bhikkhusaṅghampi divase sattahi vārehi ganthaṃ vāceti.
Khaṇittipādapabbatassa samīpepi ekaṃ taḷākaṃ kārāpetvā tattha rājāgāraṃ kārāpetvā tattha nisīditvā ganthaṃ vāceti. Sabbāni pana rājūnaṃ kiccāni puttasseva uparājassa niyyādesi. Ganthaṃ uggaṇhantānaṃ orodhānamatthāya saṅkhepato saddabinduṃ nāma pakaraṇaṃ paramatthabinduñca nāma pakaraṇaṃ akāsi. Tassa hi cittaṃ pariyattiyaṃyeva ramati. Aññaṃ pana rājakiccaṃ suṇitumpi na icchi. Anuruddharājā anāgate ahaṃ rājā bhaveyyāmi, tadāyeva imāni tāḷibījāni uṭṭhahantūti adhiṭṭhahitvā ropesi. Tāni tassa rañño kāle uṭṭhahiṃsu. Teneva anuruddharājāyevāyanti raṭṭhavāsino sañjāniṃsu. Sammutirājā hi anuruddharājā kyacvārājāti ime tayo ekasantānāti vadanti.
我來將這段巴利文直譯成簡體中文: 他因看到國王的一位妃子所生的女兒,如同猴子粘在粘膠上一樣,對那女子生起愛戀而執著。國王知道此事後說:"如果你想要她,就寫一部完整詳盡而深奧的論著,如果你能寫出這樣的著作,就可以得到她。"於是他為《闡釋書》作了古注。 之後他還俗,國王將女兒嫁給他,並任命他為掌繩大臣,在緬甸語中稱為"桑比揚"。因為是他所作,所以那部著作也以此名稱而聞名。在查塔古印達王時期,法將軍長老為此著作及其註釋作了《論母》。據說他是在難陀洞窟附近的難陀精舍坐著寫成的。 當時從香醉山難陀根本窟來的阿羅漢們在那精舍度過雨安居。因為是在他們面前寫成的,所以智者們說這些著作應該被視為精要。 名叫法見的沙馬內拉作了《言說與能詮》。 名叫正法吉祥的長老住在阿里曼達那城(緬甸蒲甘)附近克山提帝山附近的一個村莊時,作了《文法義理思擇論》。這位長老也將名為《梵生》的吠陀論典譯成緬甸語。 正法稱長老作了《單字辭典》。在賢劫八百八十七年時,因為害怕名為迦盧瑪的邪見家族,整個銅洲國的佛法光明暗淡,許多經典因火災而毀壞。 據註釋書說,當時他看到這種情況后想到:"如果教理之法消失,修行之法也會消失,當修行之法消失時,哪裡會有證悟之法呢?"生起警懼心而著作此書。 海長老作了《門精要》。 在賢劫五百八十一年時,因一個年輕兒子的死亡而生起厭離心,發願證得辟支佛果的耆耶僧伽王的兒子查瓦王統治王國。他也接受了法王的稱號。因為他如實了知三藏,所以在緬甸語中被稱為查瓦。 據說這位國王因為在巴利文、註釋書、復注和其他論著方面極其精通,認為沒有人能在三藏方面與他討論,他精通三藏,每天七次教導比丘僧團經典。 他在克山提帝山附近修建了一個水池和王宮,坐在那裡講授經典。他將所有王室事務都交給王子太子處理。爲了學習的妃子們,他簡要地著作了名為《文法滴》和《勝義滴》的論著。他的心只樂於經典,連聽其他王室事務都不願意。阿努律陀王種植多羅樹種時發願說:"將來我成為國王時,愿這些多羅樹種發芽生長。"這些樹在那位國王在位時生長起來,因此國民知道他就是阿努律陀王。人們說僧慕帝王、阿努律陀王和查瓦王這三位是同一個相續。
So rājā ekampi cetiyaṃ akāsi, na taṃ niṭṭhaṃ agamāsi, pariyattiyaṃyeva paricārakattāti rājavaṃse āgataṃ. Lokasammutivasena kakkhaḷadine iṭṭhakāni kārāpetvā tasmiṃyeva dine bhūmisamaṃ katvā tasmiṃyeva dine aññampi sabbaṃ kārāpesi. Tena marammavohārena prassadā cetiyanti yāvajjabhanā pākaṭaṃ.
Tassa rañño ekā dhibhā vibhatyatthaṃ nāma ganthaṃ akāsīti.
Pubbe kira arimaddananagare uggahadhāraṇādivasena sāsanaṃ ativiya virūḷamāpajji. Arimaddananagareyeva hi eko vuḍḍhapabbajito bhikkhu ganthaṃ likhituṃ silālekhanadaṇḍena icchanto rājagehaṃ pāvisi. Rājā kena āgatosīti pucchi. Ganthaṃ likhituṃ silālekhanadaṇḍena icchanto āgato mhīti. Evaṃ mahallako tvaṃ ganthaṃ mahussāhena pariyāpuṇantopi ganthesu chekassa okāsaṃ na passāmi, sace himusalo aṅkuraṃ uṭṭhāpetvā rūheyya, evaṃ sati tvaṃ ganthesu chekataṃ āpajjeyyāsīti āha.
Tato pacchā vihāraṃ gantvā devasikaṃ devasikaṃ ekadantakaṭṭhappamāṇattaṃ lekhanaṃ uggahetvā kaccāyanaabhidhammetthasaṅgahappakaraṇaṃ ādiṃ katvā ācariyassa santike uggaṇhi. So acireneva ganthesu chekataṃ patvā musale jamburukkhaṅkuraṃ bandhitvā ussāpetvā rājagehaṃ pāvisi.
Atha taṃ rājā pucchi,-kenaāgatosīti. Ayaṃ mahāraja musalo aṅkuraṃ uṭṭhāpetvā rūhatīti ācikkhituṃ āgatomhīti vutte rājā etassa ganthesu chekataṃ pattomhīti vuttaṃ hotīti jānāsi. Taṃ saccaṃ vā alikaṃ vāti vīmaṃsanatthāya mahātherānaṃ santikaṃ pahiṇi. Mahātherāpi gūḷaṭṭhānaṃ pucchiṃsu. Sopi pucchitaṃ pucchitaṃ byākāsi.
Atha so bhikkhu mahāthere evamāha,-tumhe bhante maṃ bahū pucchatha, ahampi tumhe pucchituṃ icchāmi, okāsaṃ dethāti yācitvā aññasamānacetasikanti ettha aññasaddassa avadhyāpekkhattā avadhipadaṃ uddharitvā dassethāti pucchi. Mahātherāpi pubbe amanasikatattā sīghaṃ vissajjituṃ na sakkhiṃsu. Rājā tamatthaṃ sutvā tuṭṭhacitto hutvā disā pāmokkhanamena ācariyaṭṭhāne ṭhapesi. So pana bhikkhu aganthakārakopi ganthakārakoviya pacchimānaṃ janatānaṃ dinnopadesavasena upakāraṃ katvā sāsane uppajjīti. Honti cettha,–
Ahaṃ mahallako homi, duppañño pariyattikaṃ;
Uggahaṃ mahussāhena, na sakkhissāmi jānituṃ.
Evañca nātimaññeyya,
Nāppossukkatamāpajje;
Saddhamme chekakāmova,
Ussāhaṃva kare poso.
Vuḍḍhapabbajito bhikkhu,
Mahallakopi duppañño;
Āpajji chekataṃ dhamme,
Tamapekkhantu sotāroti.
Pubbe kira arimaddananagare mātugāmāpi ganthaṃ uggaṇhiṃsu. Yebhuyyena uggahadhāraṇādivasena pariyattisāsanaṃ paggahesuṃ. Mātugāmā hi aññamaññaṃ passantā tumhe kittakaṃ ganthaṃ uggaṇhatha, kittakaṃ ganthaṃ vācuggataṃ karothāti pucchi sunti.
Eko kira mātugāmo ekaṃ mātugā,maṃ pucchi,-tvaṃ idāni kittakaṃ ganthaṃ vācuggataṃ karosīti. Ahaṃ pana idāni daharaputtehi balibodhattā byākulaṃ patvā bahuṃ ganthaṃ vācuggataṃ kātuṃ nasakkā,samantamahāpaṭṭhāne pana kusalattikamattaṃva vācuggataṃ karomīti āhāti.
我來將這段巴利文直譯成簡體中文: 這位國王建造了一座佛塔,但沒有完成,因為他只專注于經典,這在王統史中有記載。按照世俗習慣,在堅硬的日子製作磚塊,在同一天整平地面,在同一天完成其他所有工作。因此在緬甸語中稱為"帕薩達佛塔",至今仍然聞名。 這位國王的一位智者作了名為《語法釋義》的著作。 據說從前在阿里曼達那城(緬甸蒲甘),通過學習和記憶等方式,佛法得到極大的發展。就在阿里曼達那城,有一位年長的出家比丘想要借用石筆抄寫經典,來到王宮。國王問:"你為何而來?""我想借用石筆抄寫經典而來。"國王說:"你如此年老,即使以大努力學習經典,我也看不出你能在經典上精通的可能。除非木杵能長出芽來生長,你才可能在經典上精通。" 之後他回到精舍,每天學習一牙籤那麼多的書寫,從迦旃延論、阿毗達磨、義攝論等開始,在老師處學習。他很快就精通了經典,將菩提樹芽綁在木杵上,立起來後進入王宮。 這時國王問他:"你為何而來?"他回答說:"大王,我來告訴你這木杵已經長出芽來生長了。"國王知道這是在說"我已經精通經典了"。爲了驗證這是真是假,便派他去大長老們那裡。大長老們問他深奧之處,他都一一作答。 然後這位比丘對大長老們說:"尊者們,你們問了我很多問題,我也想問你們問題,請允許。"獲得允許后,他問道:"在'其他心所'這句中,請舉出'其他'這個詞所需要的界限詞。"大長老們因為以前沒有注意到這點,不能立即回答。國王聽到此事後很歡喜,任命他為方域首席教師。這位比丘雖然不是著作者,但像著作者一樣,通過給後代人的教導而對佛教有所貢獻。這裡有偈頌: "我已經年老, 愚鈍于教理; 雖以大精進, 難以通經義。 如是莫輕視, 莫生不努力; 欲通正法者, 應當勤精進。 年長出家者, 雖老且愚鈍; 終通正法義, 聽眾當傚法。" 據說從前在阿里曼達那城(緬甸蒲甘),連女人也學習經典。大多數人都通過學習和記憶等方式弘揚教法。據說女人們見面時都會互相詢問:"你們學了多少經典,記誦了多少經典?" 據說有一個女人問另一個女人:"你現在記誦多少經典?"她回答說:"我現在因為要照顧年幼的孩子而忙亂,不能記誦太多經典,只能記誦《大發趣論》的善三法而已。"
Idampi arimaddananagaravāsīnaṃ mātugāmānampi pariyattuggahaṇe ekaṃ vatthu,–
Ekaṃ kira bhikkhuṃ piṇḍāya carantaṃ ekā dvādasavassikā daharitthī pucchi,-kinnāmosi tvaṃ bhanteti. Khemānāmāhanti. Kathañhi bhante pumāva samāno itthiliṅgena nāmaṃ akāsīti āha. Atha antogehe nisinnā mātā sutvā dhītaraṃ āha,-tvaṃ rājādigaṇassa lakkhaṇaṃ na jānāsīti. Āma jānāmi, ayaṃ pana khemasaddo na rājādigaṇapakkhaṃ bhajatīti. Atha mātā evamāha,-ayaṃ pana khemasaddo ekadeseneva rājādigaṇapakkhaṃ bhajatīti.
Ayaṃ panettha dhītu adhippāyo,-na rājādisaddo kadāci rājoti paccattavacanavasena okāranto dissati vinā devarājotiādisamāsavisayaṃ, khemasaddo pana katthaci khemoti ca khemanti ca liṅgantaravasena rūpantaraṃ dissati, teneva khemasaddo na rājādigaṇoti veditabboti.
Ayaṃ pana mātu adhippāyo,-khemasaddo abhidheyyaliṅgattā tiliṅgako,yadā pana saññāsaddādhikāre paccattavacanavasena khemāti ākāranto dissati, tadā ekadesena khemasaddo rājādigaṇapakkhaṃ bhajatīti.
Idampi ekaṃ vatthu,–
Arimaddananagare kira ekassa kuṭumbikassa eko putto dve dhītaro ahesuṃ. Ekasmiñca kāle ghammābhibhūtattā gehassa uparitale nahāyitvā nisīdi. Atha ekā dāsī gehassa heṭṭhā ṭhatvā kiñci kammaṃ karontī tassa kuṭumbikassa guyhaṭṭhānaṃ olokesi. Tamatthaṃ jānitvā kuṭumbiko sākhaṃ olokesīti ekaṃ vākyaṃ bandhitvā puttassa dassesi,imassa atthayojanaṃ karohīti. Atha putto atthayojanaṃ akāsi,-sākhaṃ rukkhasākhaṃ olekesi udikkhatīti. Atha pacchā ekāya dhītuyā dassesi, imassa atthayojanaṃ karohīti. Sāpi atthayojanaṃ akāsi,- sā sunakho khaṃ ākāsaṃ olokesi udikkhatīti. Atha pacchā ekāya dhītuyā dassesi, imassa attha yojanaṃ karohīti. Sāpi atthayojanaṃ akāsi,-sā itthī khaṃ aṅgajātaṃ olokesi mukhaṃ uddhaṃ katvā olokesīti.
Idampi ekaṃ vatthu,–
Eko kira sāmaṇero ratanapūravāsī arimaddananagare mātugāmāpi saddanayesu atikovidāti sutvā ahaṃ tattha gantvā jānissāmīti arimaddananagaraṃ gato. Atha antarāmagge arimaddananagarassa samīpe ekaṃ daharitthiṃ kappāsavatthuṃ rakkhitvā nisinnaṃ passi. Atha sāmaṇero tassā santikaṃ maggapucchanatthāya gacchi. Atha daharitthī sāmaṇeraṃ pucchi,-kuto āgatosīti.
Sāmaṇero āha,-ratanapūrato ahaṃ āgacchatīti. Kuhiṃ gatosīti vutte arimaddananagaraṃ gacchatīti āha. Atha daharitthī evamāha,-tvaṃ bhante saddayogavinicchayaṃ anupadhāretvā kathesi, amhayogaṭṭhāne hi tvaṃ nāma yogasaddena yojetvā kathesi, nanu paṇḍitānaṃ vacanena nāma paripuṇṇatthena aviruddhasaddanayena puṇṇindusaṅkāsena bhavitabbanti. Atha sāmaṇero khettavatthūni rakkhantī duggatā daharitthīpi tāva saddanayakovidā hoti, kimaṅgaṃ pana bhogasampannā mahallakitthiyoti lajjitvā tatoyeva paṭinivattitvā paccāgamāsīti.
Idaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare theraparamparavasena sāsanassa patiṭṭhānaṃ.
Idāni marammamaṇḍaleyeva jeyyavaḍḍhanaraṭṭhe ketumatīnagare sāsanavaṃsaṃ vakkhāmi.
我來將這段巴利文直譯成簡體中文: 這也是阿里曼達那城(緬甸蒲甘)居民中女性學習教理的一個故事: 據說有一位比丘在托缽時,一位十二歲的年輕女子問道:"尊者,您叫什麼名字?""我叫克瑪。"她說:"尊者,您是男性,為什麼用女性語尾的名字?"這時坐在屋內的母親聽到后對女兒說:"你不知道王等詞組的規則嗎?""是的,我知道,但是'克瑪'這個詞不屬於王等詞組。"母親說:"這個'克瑪'詞在某些方面是屬於王等詞組的。" 這裡女兒的意思是:除了在"天王"等複合詞中,"王"等詞在主格單數時從不以"o"結尾,而"克瑪"一詞有時見到"克莫"或"克曼"等不同性的不同形式,因此應知"克瑪"不屬於王等詞組。 而母親的意思是:"克瑪"詞因為所指代的含義可以是三性的,當在名詞語境中作主格單數時顯現為以"ā"結尾,這時"克瑪"詞在某些方面屬於王等詞組。 這也是一個故事: 據說在阿里曼達那城(緬甸蒲甘)有一個居士有一個兒子兩個女兒。有一天,因為天氣炎熱,他在房頂上洗澡後坐著。這時一個女僕在樓下工作時看到了那位居士的隱密處。知道此事後,居士寫了一句"看見樹枝"的句子給兒子看,說:"給這句話作解釋。"兒子解釋說:"看見樹枝,即注視樹枝。"然後給一個女兒看,說:"給這句話作解釋。"她解釋說:"那狗看見天空,即仰望天空。"然後給另一個女兒看,說:"給這句話作解釋。"她解釋說:"那女人看見生殖器,即抬頭仰望。" 這也是一個故事: 據說一位來自寶城的沙馬內拉聽說阿里曼達那城(緬甸蒲甘)的女人們也精通語法規則,就想:"我要去那裡瞭解。"便去了阿里曼達那城。在路上,在阿里曼達那城附近看見一個年輕女子坐著看守棉花田。沙馬內拉走近她想問路。年輕女子問他:"你從哪裡來?" 沙馬內拉說:"我從寶城來。"當問到"你要去哪裡"時,他說:"去阿里曼達那城。"年輕女子說:"尊者,你說話沒有考慮語法規則的判斷,在我們語法場合中,你用'你'這個詞與'語'字相連,難道不應該用完整的意思、不違背語法規則、如滿月般圓滿的智者之言嗎?"於是沙馬內拉想:"連看守田地的貧窮年輕女子都如此精通語法規則,更何況是富裕的年長女子呢?"感到慚愧,從那裡就回去了。 這是在緬甸地區銅洲國阿里曼達那城(緬甸蒲甘)通過長老傳承而建立的佛教傳統。 現在我要說在緬甸地區勝利增長國克都瑪帝城的佛教傳承。
Kaliyuge hi dvisattatādhike aṭṭhavassasate sampatte jeyyavaḍḍhanaraṭṭhe ketumatīnagare mahāsirijeyyasūro nāma rājā rajjaṃ kāresi. Ekaṃ atichekaṃ devanāga nāmakaṃ ekaṃ hatthiṃ nissāya vijitaṃ vitthāramakāsi. Tassa pana rañño kāle kaliyuge dvinavutādhike aṭṭhavassasate sampatte mahāparakkamo nāma thero sīhaḷadīpato nāvāya āgantvā ketumatīnagaraṃ sampatto. Rājā ca dvārā vatīnagarassa dakkhiṇadisābhāge mahāvihāraṃ kārāpetvā tassa adāsi niccabhattampi. Tasmiñca vihāre sīmaṃ sammannitvā tissaṃ sīmāyaṃ tulāvasena attanā samaṃ katvā lohamayabuddhappaṭibimbaṃ kārāpesi. Tañca buddhappaṭibimbiṃ sampattalaṅkādīpanti nāmena pākaṭaṃ ahosi.
Tassa rañño kāle surāmerayasikkhāpadaṃ paṭicca vipādo ahosi. Kathaṃ. Bījato paṭṭhāyāti sambhāre paṭiyā detvā cāṭiyaṃ pakkhittakālato paṭṭhāya tālanālikerādīnaṃ puppharaso pupphato galitābhinavakālato paṭṭhāya ca na pātabboti kaṅkhāvitaraṇīṭīkādīsu vuttavacane adhippāyaṃ vipallāsato gahetvā tālanālikerādīnaṃ raso galitābhinavato paṭṭhāya pivituṃ na vaṭṭatīti ekacce vadanti. Ekacce pana evaṃ vadanti,–tālanālikerādīnaṃ raso galitābhinavakāle pivituṃ vaṭṭatīti.
Tattha pubbapakkhe ācariyānaṃ ayamadhippāyo,–
Bījato paṭṭhāyāti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ puppharaso ca galitābhinavakālatoyeva na pātabboti.
Ayaṃ pana aparapakkhe ācariyānamadhippāyo,–
Bījato paṭṭhāyāti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ sambhārehi paṭiyādito puppharaso pupphato galitābhinavakālato na pātabboti.
Evaṃ tālanālikerādīnaṃ raso galitābhinavakālato paṭṭhāya pātuṃ vaṭṭati na vaṭṭatīti vivādaṃ karontānaṃ majjhe nisīditvā sampattalaṅko mahāparakkamatthero tādiso pivituṃ vaṭṭatīti vinicchindi, surāvinicchayañca nāma ganthaṃ akāsi . Evaṃ ketumatīnagaraṃ māpentaṃ mahāsirijeyyasūraṃ nāma rājānaṃ nissāya ketumatiyaṃ sāsanaṃ patiṭṭhahi.
Idaṃ marammamaṇḍaleyeva ketumatīnagare
Sāsanassa patiṭṭhānaṃ.
Idāni marammamaṇḍale tambadīparaṭṭheyeva khandhapurasāsanavaṃsaṃ vakkhāmi.
Kaliyuge hi catusaṭṭhādhike chavassasate tayo bhātikā kittitaranāmakaṃ rājānaṃ rajjato cāvetvā khandhapuranagare rajjaṃ kāresuṃ. Tadā kittitaranāmakassa rañño eko putto cīnaraṭṭhindarājānaṃ yācitvā bahūhi senaṅgehi khandhapuranagaraṃ samparivāretvā aṭṭhāsi. Atha tīsu piṭakesu chekaṃ ekaṃ mahātheraṃ pakkosetvā mantesuṃ. Thero evamāha,– janapadāyattamidaṃ kammaṃ samaṇānaṃ na kappati vicāretuṃ, ahampi samaṇo, nāṭakehi pana saddhiṃ mantethāti. Atha nāṭake pakkosetvā mantesuṃ. Nāṭakāpi sace kāraṇaṃ natthi, evaṃ sati phalaṃ na bhaveyya, sace pūti natthi, makkhikā na sannipateyyunti gītaṃ gāyitvā udake kīḷanti.
Atha teca tayo bhātikā taṃ sutvā kittitaranāmakaṃ rājānaṃ bandhanāgārato gahetvā māretvā idāni yaṃ rajje ṭhapayissāmāti cintetvā tumhe gacchatha, ayaṃ tassa sīso, idāni esa paralokaṃ gatoti sīsaṃ dassesuṃ. Atha cīnaraṭṭhasenāyopi idāni rājavaṃsiko natthi, te nahi yujjhituṃ na icchāma, yaṃ rajje ṭhapayissāmāti katvā mayaṃ āgatā, idāni so natthīti vatvā nivattetvā agamaṃsu.
我來將這段巴利文直譯成簡體中文: 在賢劫八百七十二年時,在勝利增長國的克都瑪帝城,有位名叫大吉祥勝勇的國王統治王國。他依靠一頭名叫天龍的極其聰明的象擴大了領土。在這位國王統治期間,賢劫八百九十二年時,有位名叫大勇猛的長老從錫蘭島(斯里蘭卡)乘船來到克都瑪帝城。國王在德瓦拉瓦底城南方建造了大精舍供養給他,並提供永久供養。在那精舍里劃定界場后,按照重量與自己相等,造了一尊銅佛像。這尊佛像以"來自錫蘭"的名字而聞名。 在這位國王時期,關於飲酒戒有爭議。如何爭議呢?有些人錯誤理解了《度疑注》等典籍中所說的"從種子開始",即"把原料準備好放入容器的時候開始",以及"椰棗、椰子等的花汁從花中滴出新鮮時開始不可飲用"這些話的含義,說椰棗、椰子等的汁液從滴出新鮮時開始不可飲用。而另一些人則說,椰棗、椰子等的汁液在滴出新鮮時是可以飲用的。 在這裡,前一派論師的意思是: "從種子開始"意思是把原料準備好放入容器的時候開始就不可飲用。椰棗、椰子等的花汁從滴出新鮮時就不可飲用。 而後一派論師的意思是: "從種子開始"意思是把原料準備好放入容器的時候開始就不可飲用。椰棗、椰子等的原料準備好的花汁從花中滴出新鮮時開始不可飲用。 當他們爭論椰棗、椰子等的汁液從滴出新鮮時開始是否可以飲用時,來自錫蘭的大勇猛長老坐在他們中間,判定這樣的汁液是可以飲用的,並著作了名為《酒類判定》的論著。如此,佛教依靠建立克都瑪帝城的大吉祥勝勇王在克都瑪帝城建立起來。 這是在緬甸地區克都瑪帝城 佛教的建立。 現在我要說在緬甸地區銅洲國干達布拉城的佛教傳承。 在賢劫六百六十四年,三兄弟廢黜名叫吉帝達拉的國王,在干達布拉城統治王國。當時吉帝達拉王的一個兒子向中國國王請求援助,帶著眾多軍隊包圍了干達布拉城。於是他們召來一位精通三藏的大長老商議。長老說:"這是關係到人民的事,沙門不適合考慮,我也是沙門,你們應該和演員們商議。"於是他們召來演員商議。演員們唱著"如果沒有原因,就不會有結果;如果沒有腐爛物,蒼蠅就不會聚集"的歌在水中嬉戲。 於是那三兄弟聽到后,從監獄中抓出吉帝達拉王殺死,想著"現在我們要立誰為王",就對他們說:"你們走吧,這是他的頭,現在他已經去了來世。"於是中國軍隊說:"現在沒有王室後裔了,我們不想作戰,我們來是爲了立他為王,現在他已經不在了",就轉身離去了。
So ca thero nāṭakehi saddhiṃ mantethāti ettakameva vuttattā bhikkhubhāvato na mocetīti daṭṭhabbaṃ. Vuttañcetaṃ,–
Pariyāyoca āṇatti, tatiye dutiye pana;
Āṇattiyeva sesesu, dvayametaṃ na labbhatīti.
Tasmiṃ pana khandhapure arimaddananagare arahantagaṇavaṃsikā chappadagaṇavaṃsikā ānanda gaṇavaṃsikā ca therā bahavo vasanti. Tehi pana katagantho nāma koci natthīti.
Idaṃ khandhapure sāsanassa patiṭṭhānaṃ.
Idāni marammamaṇḍale tambadīpareṭṭheyeva vijayapure sāsanavaṃsaṃ vakkhāmi.
Kaliyuge hi catusattatādhike chavassasate sīhasūro nāma rājā vijayapuraṃ māpesi. Tato pacchā dvīsu saṃvaccharesu atikkantesu camuṃnadiyaṃ matasetibhaṃ ekaṃ labhitvā ekasetibhinnoti tassa nāmaṃ pākaṭaṃ ahosi. Tassa rañño kāle vijayapure sīlavantā lajjīpesalā bhikkhū bahavo natthi. Arimaddananagarato anuruddharājakāle rājabhayena nilīyitvā avasesā samaṇakuttakāyeva bahavo atthi. Pacchā cūḷaarahantattheradibbacakkhuttherānaṃ āgatakāleyeva lajjīpesalā bhikkhū balavantā hutvā gaṇaṃ vaḍḍhāpesuṃ. Rājā ca dibbacakkhuttheraṃ antepuraṃ pavesetvā devasikaṃ piṇḍapātena bhojesi. Anuruddharaññā tambulamañjūsāyaṃ ṭhapetvā pūjitā satta dhātuyo labhitvā tāsaṃ pañcadhātuyo caññiṅkhucetiye nidhānaṃ akāsi. Avasesā pana dve dhātuyo puññassa nāma amaccassa pūjanatthāya niyyādesi. Soca amacco jeyyapure puññacetiye nidhānaṃ akāsi.
Tadā ca kira samaṇakuttakā gahaṭṭhāviya rājarājamahāmattānaṃ santike upaṭṭhānaṃ akaṃsu. Kaliyuge catuasītādhike chavassasate sampatte sīsasūrarañño jeṭṭha putto ujano nāma rājā rajjaṃ kāresi. So pana avapaṅkyā nāmake dese campakakaṭṭhamaye sattavihāre kārāpesi. Dvi vassādhike sattavassasate kāle te vihārā niṭṭhaṃ agamaṃsu.
Tesu vihāresu campakaṃ nāma padhānavihāraṃ amaccaputtassa sudhammamahāsāmittherassa adāsi. So pana thero arimaddananagare arahantattherassa vaṃsikoti daṭṭhabbo.
Veḷūvanaṃ nāma parivāravihāraṃ pana ābhidhammikassa ñāṇadhajassa nāma therassa adāsi. Sopi arahantattherassa vaṃsiko.
Jetavanaṃ nāma parivāravihāraṃ pana sakalavinayapiṭakaṃ vācuggataṃ karontassa guṇārāmattherassa adāsi. So pana thero arimaddananagareyeva ānandattherassa vaṃsiko.
Kulavihāraṃ nāma parivāravihāraṃ ādiccaraṃsino nāma therassa adāsi. Sopi ānandattherassa vaṃsikoyeva.
Suvaṇṇavihāraṃ nāma parivāravihāraṃ sudhammālaṅkārassa nāma therassa adāsi. Sopi ānandattheravaṃsikoyeva.
Nīcagehaṃ nāma parivāravihāraṃ varapattassa nāma therassa adāsi. So pana sudhammamahāsāmittherassa antevāsiko.
Dakkhiṇakoṭiṃ nāma parivāravihāraṃ siripuññavāsino nāma therassa adāsi. Sopi sudhammamahāsāmittherassa antevāsikoti.
Tesaṃ vihārānaṃ esannaṭṭhāne rājā sayameva hatthena gahetvā mahābodhirukkhaṃ ropesi. Tesaṃ vihārānaṃ paṭi jagganatthāya bahūnipi khettavatthūni adāsi ārāmagopaka kulāni ca.
Tesaṃ pana therānaṃ sudhammapurārimaddanapurabhikkhuvaṃsikattālajjipesalatā viññātabbā. Teneva vijayapure sāsanaṃ ativiya parisuddhaṃ ahosīti daṭṭhabbaṃ.
我來將這段巴利文直譯成簡體中文: 要知道,那位長老僅僅說"與演員們商議"這句話,並不失去比丘身份。如同所說: "間接和命令, 第三和第二; 其餘唯命令, 二者不可得。" 在那干達布拉城和阿里曼達那城(緬甸蒲甘),住著許多阿羅漢傳承、恰巴達傳承和阿難陀傳承的長老。但是他們沒有留下任何著作。 這是在干達布拉城佛教的建立。 現在我要說在緬甸地區銅洲國維杰亞城的佛教傳承。 在賢劫六百七十四年,名叫獅子勇的國王建立了維杰亞城。此後過了兩年,他在昌姆河得到一頭死去的白象,因此"白象之主"這個名號就廣為人知。在這位國王時期,維杰亞城沒有多少持戒、有慚愧、溫和的比丘。從阿里曼達那城(緬甸蒲甘)阿努律陀王時期,因畏懼國王而躲藏的剩餘假比丘很多。後來在小阿羅漢長老和天眼長老到來時,持戒、溫和的比丘才變得強大並擴大僧團。國王讓天眼長老進入內宮,每天供養食物。他得到阿努律陀王放在檳榔盒中供養的七顆舍利,將其中五顆舍利安放在錢銀庫佛塔中。剩餘兩顆舍利交給名叫功德的大臣供養。那位大臣將它們安放在勝利城的功德塔中。 據說當時假比丘們像在家人一樣在王公大臣面前侍奉。在賢劫六百八十四年時,獅子勇王的長子優阇那王統治王國。他在阿瓦潘恰地區建造了七座樟木精舍。在七百零二年時,這些精舍完工。 在這些精舍中,他將名為樟木的主精舍給了大臣之子正法大師長老。這位長老應當視為阿里曼達那城(緬甸蒲甘)阿羅漢長老的傳承。 將名為竹林的附屬精舍給了阿毗達磨師智幢長老。他也是阿羅漢長老的傳承。 將名為祇園的附屬精舍給了能背誦整個律藏的功德園長老。這位長老是阿里曼達那城阿難陀長老的傳承。 將名為家族精舍的附屬精舍給了日光長老。他也是阿難陀長老的傳承。 將名為金精舍的附屬精舍給了正法莊嚴長老。他也是阿難陀長老的傳承。 將名為低房的附屬精舍給了勝得長老。他是正法大師長老的弟子。 將名為南邊的附屬精舍給了住功德長老。他也是正法大師長老的弟子。 國王在這些精舍附近親手種植了菩提樹。爲了維護這些精舍,他佈施了很多田地和看園人家族。 應當知道這些長老因為是正法城和阿里曼達那城(緬甸蒲甘)比丘的傳承,所以有慚愧和溫和。因此應當明白維杰亞城的佛教非常清凈。
Tesampi sissaparamparā anekasahassappamāṇā ahesuṃ. Evaṃ lajjīpesalānaṃyo bhikkhūnaṃ santikā keci saddhivihārikā kīṭāgirimhi assajipunabbasukāviya alajjī dussīlā uppajjiṃsu, seyyathāpi nāma madhurambarukkhato ambilaphalanti. Te pana bahuanācāraṃ cariṃsuyeva. Idaṃ pana tesaṃ mūlauppatti dassanaṃ.
Rājā hi tadā tesaṃ vihārānaṃ paṭijagganatthāya bahūni khettavatthūni adāsi. Tesu khettavatthūsu balivicāraṇatthāya sudhammamahāsāmitthero ekacce bhikkhū ārakkhaṇaṭṭhāne ṭhapesi. Ārakkhaṇabhikkhū pana dhammānulomavasena kassakānaṃ ovādāpesi, khettavatthusāmibhāgampi paṭiggaṇhāpesi. Tasmiñca kāle khettavatthūni paṭicca bhikkhū vivādaṃ akaṃsu. Atha taṃ vivādaṃ sutvā sāsanadharatthero ca dve parakkamattherā ca tato nikkhamiṃsu. Nikkhamitvā sāsanadharatthero khaṇitti pādapabbate nisīdi. Dve parakkamattherā ca caṅgakiṅgapabbatakandare nisīdiṃsu. Tesañhi nivāsaṭṭhānattā yāvajjatanā taṃ ṭhānaṃ parakkamaṭṭhānanti pākaṭaṃ ahosi. Te pana therā ekacārāti vohāriṃsu. Avasesā pana bhikkhū gāmavāsībahucārāti vohāriṃsu. Tato paṭṭhāya araññavāsīgāmavāsīvasena visuṃ gaṇā honti. Vihārassa ninnānaṃ khettavatthūnaṃ balippaṭiggāhakabhikkhūnampi saṅghajātisamaññā ahosi.
Kaliyuge catuvassādhike sattasate ujanassa rañño dharamānasseva kaniṭṭhabhātiko kyecvā nāma rājā kumāro rajjaṃ gaṇhi.
Ayaṃ pana tassa aṭṭhuppatti,– ujano nāma rājā tvaṃ samuddamajjhaṃ nāma gāmaṃ gantvā tattha nisīditvā tatruppādabaliṃ bhuñjāhīti niyyādesi. So pana rājakumāro luddakammesuyeva abhirammaṇasīlo. Ekasmiṃ samaye pigavaṃ gantvā paccāgatakāle rattiyaṃ supinaṃ passi,– sakko devānamindo āgantvā uposathasīlaṃ samādiyāhi, evaṃ sati acireneva setibhe labhissasatīti vatvā tāvatiṃsabhavanaṃ puna gatoti.
Soca rājakumāro tato paṭṭhāya uposathasīlaṃ samādiyi. Pacchā kālepi attano hatthe guthena kilinnaṃ bhavatīti puna supinaṃ passi. So acireneva pañca setibhe labhi. Atha eko amacco gantvā rañño tamatthaṃ ārocesi. Rājā tuṭṭhacitto hutvā mama kira bhonto kaniṭṭhabhātiko pañca setibhe labhīti rājapurisānaṃ majjhe saṃvaṇṇesi. Amacco puna rājakumārassa santikaṃ gantvā tamatthaṃ ārocesi. Rājakumāropi mama bhātiko rājā akathitapubbaṃ vācāpeyyaṃ vadatīti ārādhayitvā puna gantvā tamatthaṃ rañño ārocāpesi. Rājāpi tatheva vadatīti. Taṃ sutvā rājakumāro bhiyyoso pasīdi.
Kasmā pana ujano rājā kittitaraṃ nāma rājakumāraṃ kaniṭṭhavohārena na vadatīti. Ekasetibhindo hi rājā aparassa rañño deviṃ gabbhiniṃ ānetvā aggamahesiṭṭhāne ṭhapesi, ṭhapetvā acireneva ujanaṃ vijāyi, teneva na ujano ekasetibhindassa putto, kittitaro nāma rājakumāroyeva ekasetibhindassa putto, tasmā taṃ kāraṇaṃ paṭicca so taṃ kaniṭṭhavohārena na vadatīti.
我來將這段巴利文直譯成簡體中文: 他們的弟子傳承也有數千人之多。如此,在這些有慚愧、溫和的比丘處,有些同住弟子像基塔吉里的阿說示和布那婆蘇一樣變成無慚無戒的人,就像從甜芒果樹上長出酸果一樣。他們行為許多不當之事。這是他們的根源出處。 當時國王爲了維護這些精舍,佈施了許多田地。爲了收取這些田地的供養,正法大**長老派一些比丘在守衛處。守衛的比丘們按照法的準則教導農民,也接受田地主人的份額。在那時,比丘們因田地而發生爭議。聽到這個爭議后,持教長老和兩位勇猛長老離開那裡。離開后,持教長老住在克山提帝山,兩位勇猛長老住在鐘吉山谷。因為是他們的住處,所以直到今天那個地方都以勇猛處而聞名。這些長老被稱為獨住者。其餘的比丘則被稱為村住多行者。從那時起,根據林居和村居而分成不同的派別。接受精舍所屬田地供養的比丘也有僧團種姓的稱號。 在賢劫七百零四年,當優阇那王還在世時,他的弟弟查瓦王子奪取了王位。 這是他的故事:優阇那王對他說:"你去名叫海中的村子,住在那裡享用當地的供養。"但這位王子性喜殘暴之事。有一次去打獵回來,夜裡做了一個夢:帝釋天王來說"你要受持布薩戒,這樣不久就會得到白象",說完就回憶旋天宮。 從那時起這位王子就受持布薩戒。後來又夢見自己的手沾滿糞便。不久他就得到五頭白象。於是一位大臣去向國王報告此事。國王很高興,在王室人員中間稱讚說:"聽說我弟弟得到了五頭白象。"大臣又去向王子報告此事。王子說:"我哥哥國王說了從未說過的話",心生歡喜,又讓大臣去向國王報告。國王也如此說。聽到這個,王子更加歡喜。 為什麼優阇那王不用弟弟的稱呼稱呼吉帝達拉王子呢?因為白象之主王把另一位王的懷孕王妃帶來立為第一王妃,不久就生下優阇那,因此優阇那不是白象之主的兒子,而吉帝達拉王子才是白象之主的兒子,所以因為這個原因他不用弟弟的稱呼稱呼他。
Kaniṭṭho pañcasetibhe labhatīti sutvā rājā bhāyitvā kaniṭṭhassa rajjaṃ upaniyyādesi. Rājā rājagehassa pacchimadvārena nikkhami. Kaniṭṭho purimadvārena pāvisi. Pañcannaṃ pana setibhānaṃ laddhattā pañcasetibhindoti pākaṭo. Mūlanāmaṃ panassa sīhasūroti daṭṭhabbaṃ. Tassa rañño kāle bahū alajjino gāmasāmanta vihāre vasitvā anekavidhaṃ ānācāraṃ cariṃsu. Sudhammapuraarimaddanapurato paramparavasena āgatā bhikkhūpi bahū lajjino sikkhākāmā santi.
Atha tassa rañño bhattaṃ paribhuñjanakāle eko samaṇakuttako aṭṭha parikkhāre gahetvā āgantvā rañño sammukhe aṭṭhāsi. Kimatthāya āgatosīti pucchite piṇḍapātatthāya āgatomhīti āha. Atha rājā sayaṃ bhuñjissāmīti ārabhitvāpi atippasannatāya pana suvaṇṇapātiyā paṭiyāditaṃ sakalampi bhattaṃ adāsi. Atha rājā evaṃ cintesi,– ayaṃ bhikkhu piṇḍapātatthāya upamajjhanti kayeva āgantvā aṭṭhāsi, na so puthujjanabhikkhu, atha kho abhiññālābhī arahā bhaveyya, mama puññatthāya āgato bhaveyya maṃ anukampaṃ upādāyāti.
Evaṃ pana cintetvā ekaṃ rājapurisaṃ āṇāpesi tassa pacchā anugantvā oloketuṃ. So pana samaṇakuttako sayaṃ alajjibhūtattāva attano bhariyā paccuggantvā pattaṃ gaṇhi. Taṃ disvā rājapuriso rañño santikaṃ gantvā paṭhamameva evaṃ cintesi,– sace yathābhūtaṃ āroceyyaṃ, rañño pasādo vinasseyya, evaṃ pana anārocetvā yathā rañño passādo bhiyyosomattāya bhaveyya, mayhampi lābho uppajjeyya, samaṇakuttakopi rājaparādhato vimucceyya, evaṃ ārocessāmīti. Evaṃ pana cintetvā ahaṃ mahārāja taṃ anugantvā olokesi, atha mama evaṃ olokentassava antaradhāyīti ārocesi. Rājā bhiyyosomattāya pasīditvā hatthaṃ pasāretvā yathāhaṃ maññami, tathā avirajjhanamevatanti tikkhattuṃ vācaṃ nicchāresi, rājapurisassa ca dātabbaṃ adāsi.
Tasmiṃyeva divase eko amacco rañño paṇṇākāratthāya velāhakaṃ nāma ekaṃ turaṅgamaṃ adāsi. Atha rājā mama puññānubhāvena esa laddhoti sampahaṃsi. Taṃ pana turaṅgamaṃ ārohitvā ekaṃ hatthārohaṃ pājāpesi. Atha mahājanassa olokentassa hatthārohassa sīseveṭṭhanadussaṃyeva passitvā ākāse pakkhandho bakoviya paññāyati. So pana turaṅgamo pātova vijayapurato gacchanto pabbatabbhantaranagaraṃ sāyanhasamaye pāpuṇi. Abbha vijabbhanaassotipi nāmaṃ akāsi.
Iccevaṃ samaṇakuttakā dārampi posesuṃ, pageva itaraṃ anācāraṃ. Teneva te samaṇakuttakā rañño mallaraṅgampi pavisitvā mallaṃ yujjhesuṃ. Tesu pana samaṇakuttakesu ovicaṅgākhuṃsaṅghajo nāma samaṇakuttako mallakamme ativiya cheko adhiko. So kira saṃvacchare saṃvacchare rañño mallaraṅge jayitvā pannarasa vā vīsati vā asse paṭilabhīti.
我來將這段巴利文直譯成簡體中文: 國王聽說弟弟得到五頭白象就害怕了,把王位讓給弟弟。國王從王宮西門出去,弟弟從東門進來。因為得到五頭白象,所以被稱為"五白象王"。但要知道他的本名是獅子勇。在這位國王時期,許多無慚愧的人住在村邊的精舍,行各種不當行為。但也有許多從正法城和阿里曼達那城(緬甸蒲甘)世代相傳而來的持戒好學的比丘。 當時在國王用餐時,一個假比丘帶著八種必需品來到國王面前站著。當被問"為何而來"時,他說"爲了托缽而來"。於是國王雖然正要自己用餐,但因極其虔誠,就把金盤中準備好的所有飯菜都佈施了。這時國王這樣想:"這位比丘爲了托缽在正午時分來到這裡站著,他不是普通比丘,而應該是具有神通的阿羅漢,他是爲了我的功德,出於對我的憐憫而來的。" 這樣想后,他命令一個王室侍從跟隨觀察。但那個假比丘因為本性無慚愧,他的妻子迎接他拿了缽。看到這個,王室侍從去見國王時首先這樣想:"如果如實報告,國王的信心會消失,如果不這樣報告,而是讓國王的信心增長,我也會得到利養,假比丘也會免於王罪,我要這樣報告。"這樣想后就報告說:"大王,我跟隨他觀察,正當我觀察時他就消失了。"國王更加虔信,伸手說"正如我所想的那樣,一點不差",說了三遍,並賞賜了王室侍從。 就在那天,一位大臣獻給國王一匹名叫云行的馬作為禮物。國王歡喜地想"這是因為我的福德力而得到的"。他讓一個騎象師騎著那匹馬。當大眾觀看時,只見到騎象師頭上的纏布,像白鷺在空中飛翔一樣。那匹馬早上從維杰亞城出發,傍晚就到達山中城。他也給它取名為"穿云駒"。 如此這些假比丘不僅養妻,更行其他不當行為。因此這些假比丘甚至進入國王的摔跤場比摔跤。在這些假比丘中,名叫歐維章卡昆桑伽佐的假比丘在摔跤技藝上特別精通。據說他每年在國王的摔跤場獲勝后都能得到十五或二十匹馬。
Ratanapūranagare mallakamme aticheko adhiko eko kambojakulo atthi. So ratanapūranagare jeyyapuranagara ca attanā samathāmaṃ mallapurisaṃ asabhitvā vijaya puraṃ āgantvā campakavihārassa dvārasamīpe mallasabhāmaṇḍape pavisitvā mallakammaṃ kātuṃ icchāmīti rañño ārocesi. Atha rājā taṃ saṅghajaṃ āmantetvā evamāha,- idāni bho tvaṃ iminā saddhiṃ mallayuddhaṃ kātuṃ sakkhissasīti. Āmamahārāja pubbe ahaṃ dahare hutvā kīḷanatthāyayeva mallakammaṃ akāsiṃ, idāni pana ekūnasattativasso ahaṃ ito pacchā mallayuddhaṃ kātuṃ sakkhissāmi vā mā vāti na jānāmi, idāni parapakkhaṃ mallapurisaṃ mallakammena māressāmīti vadati.
Atha rājūnaṃ mallakammaṃ nāma kīḷanatthāyayeva bhavati, mā māretuṃ ussāhaṃ karohīti vatvā aññamaññaṃ mallayuddhaṃ kārāpesi . Saparisassa rañño olokentasseva te mallākārena naccitvā aññamaññaṃ samīpaṃ upagacchiṃsu. Atha saṅghajo mallo kambojamallassa pādena paharaṇākāraṃ dassetvā dakkhiṇahatthamuṭṭhinā kapāle pahāraṃ adāsi. Atha kambojamallassa mukhaṃ pacchato ahosi. Tadā sapariso rājā īdisā pana vimukhato maraṇameva seyyo idāni pana imaṃ passituṃ na visahāmīti vadati. Puna saṅghajo vāmahattha muṭṭhinā pahāraṃ adāsi. Atha kambojamallassa mukhaṃ parivaṭṭetvā yathā pubbe, tathā patiṭṭhāsi.
Tasmiñca kāle sapariso khattiyo taṃ acchariyaṃ disvā dve asse tiṃsamattāni vattāni satakahāpaṇañca adāsīti. Idañca vacanaṃ porāṇapotthakesu āgatattā sādhujanānañca saṃvejaniyaṭṭhānattā vuttaṃ. Ṭhapetvā hi saṃvegalābhaṃ natthi aññaṃ kiñci payojananti.
Kaliyuge terasādhike sattavassasate vijayapureyeva tassa putto kittitaranāmako rājā rajjaṃ kāresi. Vitarā sadisanāmavaseneva sīhasūroti nāmaṃ paṭiggaṇhi. Pitu rañño kāle laddhesu pañcasu setihesu catunnaṃyeva avasesattā catusetibhindoti nāmaṃ pākaṭaṃ. Tene vāha abhidhānappadīpikāṭīkāyaṃ catusetibhindoti. Tassa rañño kāle caturaṅgabalo nāma mahāamacco ganthakovido abhidhānappadīpikāsaṃ vaṇṇanaṃ akāsi. So pana sakalabyākaraṇavanāsaṅgañāṇācārī ahosi.
Ekasmiñca samaye rājā ekaṃ mahantaṃ vihāraṃ kārāpetvā asukaraññā ayaṃ vihāro kārāpito, imasmiṃ vihāre sīlavantāyeva nisīdantūti kolāhalaṃ uppādesi. Atha sācaññināmagāmavāsī eko thero āgantvā nisīdi.
Ayaṃ pana tassa therassa aṭṭhuppatti,–
Sācaññigāme kira eko gahapati attano puttaṃ sippuggahaṇatthāya vihāre ekassa bhikkhussa santike niyyādesi. Puttassa pana vihāraṃ agantukāmassa tajjanatthāya sakaṇṭakagacchassa upari khipati. So ca daharo nikkhamitvā gehaṃ anāgatvā vihāreyeva nisīdi. Mātāpitūnaṃ santikaṃ anāgantvā thokaṃ thokaṃ dūraṃ gantvā sāmaṇera bhūmito upasampadabhūmiṃ patvā arimaddananagaraṃ gacchi. Atipaññavantatāya pana pattappattaṭṭhāne mahāthero saṅgaṇhiṃsu. Tenevesa sakalamarammaraṭṭhe pākaṭo ahosi. Atha mātāpitaro puttassa āgamanaṃ apekkhitvāyeva nisīdiṃsu. Tamatthaṃ pana sutvā esa amhākaṃ putto bhavissati vā no vāti vīmaṃsitukāmo pitā anugacchi. Arimaddananagare taṃ sampāpuṇitvā upaṭṭhapetvā nisīdi. Sopi bhikkhu yathāupaṭṭhāneneva santappetvā ganthaṃ uggaṇhi. Aparasmiṃ pana kāleso bhikkhu ajja sūpo appaloṇotiādinā punappunaṃ bhaṇati.
我來將這段巴利文直譯成簡體中文: 在寶城有一個甘菩遮族的人在摔跤技藝上非常精通。他在寶城和勝利城沒有遇到與自己力量相等的摔跤手,就來到維杰亞城,進入樟木精舍門前的摔跤場告訴國王說想要比試摔跤。這時國王召喚桑伽佐說:"你現在能和他比試摔跤嗎?""是的,大王,以前我年輕時只是爲了娛樂而摔跤,現在我六十九歲了,不知道從此以後能不能繼續摔跤,現在我要用摔跤殺死對方的摔跤手。" 於是國王說:"摔跤比賽只是爲了娛樂,不要試圖殺人",然後讓他們互相比試。當國王和隨從觀看時,他們以摔跤姿勢跳舞般地互相靠近。這時桑伽佐摔跤手做出要用腳踢甘菩遮摔跤手的樣子,用右手拳頭打在他頭上。這時甘菩遮摔跤手的臉轉向後面。這時國王和隨從說:"這樣背面而死更好,現在我們不忍心看這個。"然後桑伽佐用左手拳頭又打了一下。這時甘菩遮摔跤手的臉轉回來,像以前一樣站著。 在那時,剎帝利和隨從看到這個奇蹟,就賞賜了兩匹馬、三十件衣服和一百個錢幣。這段話因為在古老書籍中出現,也因為是善人的警醒處而說。因為除了獲得警醒外沒有其他任何用處。 在賢劫七百一十三年,在維杰亞城他的兒子吉帝達拉王統治王國。因為與父親同名,所以也接受獅子勇的名字。因為父王時期得到的五頭白象只剩下四頭,所以"四白象王"的名字聞名。因此在《名義燈注》中說"四白象王"。在這位國王時期,名叫四軍的大臣精通典籍,作了《名義燈注》。他通曉全部文法和法義。 有一次國王建造了一座大精舍,宣告說:"這座精舍是某位國王建造的,愿持戒者住在這座精舍中。"於是一位住在薩恰尼村的長老來住下。 這是那位長老的故事: 據說在薩恰尼村有一個居士把自己的兒子交給精舍里的一位比丘學習技藝。因為兒子不想去精舍,他就把他扔在有刺的灌木上來威脅。那個年輕人出去后沒有回家,就住在精舍里。沒有回到父母那裡,漸漸走得更遠,從沙馬內拉地位達到具足戒地位後去了阿里曼達那城(緬甸蒲甘)。因為極其有智慧,所以在所到之處都受到大長老們的攝受。因此他在整個緬甸國都聞名。這時父母一直期待著兒子回來。聽到這事後,父親想要驗證"這是不是我們的兒子"就跟隨前往。到達阿里曼達那城后就侍奉他住下。那位比丘也以相應的侍奉方式滿足他而學習經典。在後來某個時候,這位比丘反覆說"今天湯鹽放少了"等話。
Atha pitā evamāha,- na pubbe piyaputtaka tayā īdisaṃ vacanaṃ kathitaṃ, idāni pana tvaṃ abhiṇhaṃ īdisaṃ vacanaṃ chaṇasi, kāraṇamettha kinti pucchi. Pubbe ganthesu chekattaṃ appatvā ganthesu chekatthaṃ byāpannacittatāya na vuttaṃ, idāni pana mayā icchito attho matthakaṃ patto, tasmā kāyabalapariggahaṇatthāya mayā īdisaṃ vacanaṃ vuttanti vadati. Taṃ vacanaṃ sutvā pitā mātuyā santikaṃ gamanatthāya okāsaṃ yācitvā pitarā saddhiṃ sakaṭṭhānaṃ āgacchanto vijayapuraṃ cetiyavandanatthāya pāvisi.
Tadā raññā vuttavacanaṃ sutvā tasmiṃ vihāre aruhitvā nisīdi . Ārakkhapurisā ca taṃ bhikkhuṃ vihāre nisinnaṃ disvā tamatthaṃ rañño ārocesuṃ. Rājā ca caturaṅgabalaṃ amaccaṃ āṇepesi,-gantvā tassa bhikkhussa ñāṇathāmaṃ upadhārehīti. Caturaṅgabalo ca gantvā taṃ bhikkhuṃ gūḷagūḷaṭṭhānaṃ pucchi. Sopi pucchitaṃ pucchitaṃ vissajjesi. Caturaṅgabalo ca tamatthaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā taṃ vihāraṃ tassa bhikkhussa adāsi. Tassa pana bhikkhussa daharakāle sakaṇṭakagacche pituno khipanaṃ paṭicca kaṇḍakakhipattheroti samaññā ahosi, mūlanāmaṃ panassa nāgitoti. Sotasmiṃ vihāre nisīditvā saddasāratthajaliniṃ nāma ganthaṃ akāsi. Tassa kira therassa kāle tasmiṃ nagare āraddha vipassanādhurā mahallakā bhikkhū sahassamattā ahesuṃ. Āraddhaganthadhurā pana daharabhikkhū gaṇanapathaṃ vītivattā.
Tassa pana pitarampi seṭṭhiṭṭhāne ṭhapesi. Teneva taṃ gāmaṃ seṭṭhigāmoti nāmena vohariṃsu.
Kaccāyanavaṇṇanaṃ pana vijayapureyeva abhayagiripabbate nisinno mahāvijitāpī nāma thero akāsi. Vācako padesampi soyeva akāsi. Saddavuttiṃ pana saddhammagurutthero akāsi.
Iccevaṃ vijayapure anekehi ganthakārehi sāsanaṃ vipulaṃ ahosi.
Kaliyuge pana pañcāsītādhike chavassasate sampatte asaṅkhayācoyonnāmako rājā jeyyapuranagaraṃ māpetvā tattha rajjaṃ kāresi. Tattha pana rājūnaṃ kāle therehi katagantho nāma natthi.
Kaliyuge chabbisādhike sattavassasate vesākhamāse jeyyapuranagaraṃ vinassi. Tasmiṃyeva saṃvacchare jeṭṭhamāse vijayapuraṃ vinassi. Tasmiṃyeva saṃvacchare phaggunamāse satvivarājā ratanapūraṃ nāma nagaraṃ māpetvā rajjaṃ kāresīti.
Idaṃ vijayapurajeyyapuresu sāsanassa patiṭṭhānaṃ.
Idāni marammamaṇḍale tambanīparaṭṭheyeva ratanapūranagare sāsanavaṃsaṃ vakkhāmi.
我來將這段巴利文直譯成簡體中文: 於是父親說:"親愛的兒子,你以前沒說過這樣的話,現在你經常說這樣的話,這是什麼原因?"(他回答說):"以前沒有在經典上達到精通,所以對經典心生煩惱而沒說,現在我想要的意義已經達到頂點,所以爲了掌握身體的力量,我說這樣的話。"聽到這話后,父親請求準許去見母親,與父親一起回到自己的地方時,爲了禮拜佛塔進入維杰亞城。 那時聽到國王所說的話后,他登上那座精舍住下。守衛人看到那位比丘住在精舍里,就向國王報告。國王命令四軍大臣說:"去考察那位比丘的智慧力量。"四軍去問那位比丘一些秘密之處。他也回答了所問的問題。四軍向國王報告此事。國王心生歡喜,把那座精舍佈施給那位比丘。因為這位比丘年輕時被父親扔在有刺的灌木上,所以有"投刺長老"的稱號,但他的本名是那吉多。他住在那座精舍里著作了名為《聲義光明》的著作。據說在那位長老的時期,在那座城市有約一千位開始修觀的長老比丘。而開始學習經典的年輕比丘更是數不勝數。 他也把他的父親立為長者的地位。因此那個村子被稱為"長者村"。 而《迦旃延注》是住在維杰亞城阿帕耶吉利山的大勝智長老所作。他也做了《解說部分》。而《聲明論》是正法師長老所作。 如此在維杰亞城因為許多著作者而佛教興盛。 在賢劫六百八十五年,名叫阿桑卡佑的國王建立了勝利城並在那裡統治。在那裡國王時期沒有長老們所作的著作。 在賢劫七百二十六年衛塞月,勝利城毀滅。同年阇提月,維杰亞城毀滅。同年頗勒君那月,薩維瓦王建立名為寶城的城市並統治。 這是在維杰亞城和勝利城佛教的建立。 現在我要說在緬甸地區銅洲國寶城的佛教傳承。
Kaliyuge hi aṭṭhāsītādhike sattavassasate narapatirañño dhitāya saddhiṃ aloṅgacaññisūrañño putto ānandasūriyo nāma santhavaṃ katvā ekaṃ (siddhikaṃ nāma puttaṃ vijāyi. So vaye sampatte rajjasampattiṃ labhi. Tato pabhuti yāva mrenacodighā raññā arimaddananagare rajjaṃ akaṃsu). Tato pacchā sirisudhammarājādhipatīti laddhanāmo satvivarājā ratanapūranagare rajjaṃ kāresi. Tassa rañño kāle kaliyuge ekanavutādhike sattavassasate sampatte laṅkādīpato sirisaddhammālaṅkāratthero sīhaḷamahāsāmittherocāti ime dve therā pañca sarīradhātuyo ānetvā nāvāya kusimatitthaṃ pāpuṇitvā rāmaññaraṭṭhe baññārani nāmena raññā nivāritā anisīdisvā tato soyeva rājā there yāva sirikhettanagarā pahiṇi. Tamatthaṃ ñatvā ratanapūrindo rājā cattālīsāya nāvāhi yāva sirikhettanagaraṃ paccuggantvā ānesi. Ānetvā ca mahānavagāmaṃ pattakāle saha orodhehi amaccehi ca sayameva rājā paccuggacchi. Ratanapūraṃ ppana pattakāle mahāpathavī cali, paṭinādañca nadi. Tadā rājā sammāsambuddhassa tilokaggassa sāsanaṃ paggaṇhissāmīti cintetvā sarīradhātuṃ ānetvā idha pattakāle ayaṃ mahāpathavī calati, paṭinādañca nadati, idaṃ amhākaṃ raṭṭhe jinasāsanassa cirakālaṃ patiṭṭhānabhāve pubbanimittanti sayameva nimittapāṭhaṃ akāsi.
Tāva tiṭṭhatu jīvamānassa sammāsambuddhassa ānubhāvo, ahovata sarīradhātuyāyeva anubhāvoti bahuraṭṭha vāsino pasidiṃsu. Honti cettha, –
Sarīradhātuyā tāva, mahantocchariyo hoti;
Kā kathā pana buddhassa, jīvamānassa seṭṭhassa.
Evaṃ anussaritvāna, uppādeyya pasādakaṃ;
Buddhaguṇesu bāhullaṃ, gāravañcaṃ kare janoti.
Kaliyuge dvenavutādhike sattavassasate tā pañca dhātuyo nidahitvā jeyyapuranagarato pacchimadisābhāge samabhūmibhāge cetiyaṃ patiṭṭhāpesi. Tañca cetiyaṃ ratanacetiyanti paññāpesi, hatthirūpabāhullatāya pana anekibhindoti pākaṭaṃ hoti. Tīhi sirigabbhehi sattahi dvārehī ca alaṅkataṃ nāma mahāvihāraṃ kārāpetvā dvinnaṃ sīhaḷadīpikattherānaṃ adāsi. Tato pacchā tesu mahantatthero sakavihārasamīpe pabbatamuddhani attano sissepi appavesetvā lajjīpesalabahussutasikkhākāmehi sabbehi tīhi therehi saddhiṃ sīmaṃ sammannati. Iccevaṃ sīmasammutipariyattivācanādikammehi marammaraṭṭhe sāsanaṃ virūḷaṃ katvā patiṭṭhāpesi.
Idaṃ marammamaṇḍale ratanapūranagare sīhaḷadīpike
Dve there paṭicca paṭhamaṃ sāsanassa patiṭṭhānaṃ.
Kaliyuge chabbīsādhike sattavassasate sampatte phaggunamāse satvavarājā ratanapūranagaraṃ māpesi. Tassa rañño kāle jeyyapuranagare ekā pūpikā itthī alajjino ekassa bhikkhussa santike dhanaṃ upanidahi. Aparabhāgesā taṃ dhanaṃ yāci. Atha so bhikkhu tava dhanaṃ ahaṃ na paṭiggaṇhāmīti musā bhaṇati. Evaṃ vivādaṃ katvā taṃ kāraṇaṃ rañño ārocesi. Rājā pakkosāpetvā sayameva taṃ bhikkhuṃ pucchi,-tvaṃ bhante tassā itthiyā dhanaṃ paṭiggaṇhāsi vā mā vāti. Ahaṃ mahārāja samaṇo alikaṃ bhaṇituṃ na vaṭṭati, na paṭiggaṇhāmīti vadati. Taṃ kāraṇaṃ rājā ca punappunaṃ pucchitvā vīmaṃsanto bhikkhussa kerāṭikabhāvaṃ jānitvā taṃ samaṇo samāno bhagavato paññattaṃ sikkhāpadaṃ akkamitvā musā bhaṇatīti kujjhitvā sayameva aparādhānurūpaṃ sīyaṃ chinditvā rājagehato heṭṭhā khipi.
我來將這段巴利文直譯成簡體中文: 在賢劫七百八十八年,那拉帕帝王的女兒與阿隆章尼蘇拉王的兒子阿難達蘇利亞結合生下一個名叫悉提卡的兒子。他到了年齡就得到王位。從那時起直到默連昌迪卡王在阿里曼達那城(緬甸蒲甘)統治。之後獲得"最勝正法王主"稱號的薩維瓦王在寶城統治。在這位國王時期,賢劫七百九十一年,從錫蘭島來了兩位長老:吉祥正法莊嚴長老和錫蘭大師長老。他們帶來五顆舍利,乘船到達古西瑪港口,在若開國被名叫班亞蘭的國王阻止不能停留,那位國王就把長老們送到室利差德拉城。寶城之主得知此事後,用四十艘船到室利差德拉城迎接。到達大船村時,國王自己與后妃和大臣們一起迎接。到達寶城時,大地震動併發出迴響。這時國王想:"我要護持正等正覺三界最勝者的教法",當帶來舍利到達這裡時大地震動併發出迴響,"這是我們國家佛教長期建立的前兆",他自己就解釋了這個徵兆。 不僅是活著的正等正覺者的威力,啊!甚至舍利的威力也使許多國家的居民生起信心。這裡有偈頌: "即便舍利本身,也有大神奇; 何況最勝佛陀,活著時更甚。 如此憶念已,應生信仰心; 于佛諸功德,生多敬重心。" 在賢劫七百九十二年,他埋藏那五顆舍利,在勝利城西方平地上建立佛塔。他命名那塔為寶塔,但因為有許多象的雕像,所以以"象主"而聞名。他建造了一座用三個寶堂和七個門裝飾的大精舍,佈施給兩位錫蘭長老。之後其中的大長老在自己精舍附近山頂,甚至不讓自己的弟子進入,與所有持戒、溫和、多聞、好學的三位長老一起劃定界場。如此通過界場劃定、教理教授等工作使佛教在緬甸國興盛並建立。 這是在緬甸地區寶城通過兩位錫蘭長老 首次佛教的建立。 在賢劫七百二十六年頗勒君那月,薩維瓦王建立寶城。在這位國王時期,在勝利城一個賣糕點的女人把財物寄存在一個無慚愧比丘那裡。後來她要回那財物。那時那比丘說謊說:"我沒有收你的財物。"如此發生爭議后,她向國王報告此事。國王召見后親自問那比丘:"尊者,你是否收了那女人的財物?""大王,我是沙門,不應說妄語,我沒有收。"國王反覆詢問考察此事,知道比丘的狡詐,生氣地說:"他身為沙門,違犯世尊制定的學處說妄語",就親自按照罪過砍下他的頭扔在王宮下面。;
Tañca kāraṇaṃ sakalamarammaraṭṭhe pākaṭaṃ. Alajjībhikkhūpi aññe pāpakammaṃ kātuṃ na visahiṃsu. Raññā bhāyitvāyeva sikkhāpadaṃ na akkamesuṃ.
Kaliyuge tiṃsādhike sattavassasate sampatte maṅgakricvācoṅka nāma rājā rajjaṃ kāresi. So pana rājā raṭṭhavāsīnaṃ sukhatthāya nimittaṃ gahetvā tālavaṇṭaṃ gahetvā rājagehaṃ paṭiggaṇhi. So ca rājā sakkarāje pañcacattālīsādhike sattavassasate sampatte caññiṅkhuṃ nāma cetiyaṃ patiṭṭhāpesi. Yaṅgaranāmakassa silāpabbatassa samīpe porāṇikaṃ ekaṃ cetiyaṃ nadīudakaṃ bhindi. Tadā sakaraṇḍakā pañca dhātuyo udake nimmujjantiyo erāpatho nāma nāgo gahetvā pacchā caññiṅkhuṃ nāma cetiyaṃ patiṭṭhāpessāmīti raññā āraddhakāleyeva dāṭhānāgassa nāma therassa saha karaṇḍakena pañca dhātuyo niyyādesi. So ca thero rañño adāsi. Rājā dve dhātuyo muṭṭhocetiye nidhānaṃ akāsi. Tisso pana caññiṅkhuṃ cetiyeti porāṇapotthakesu vuttaṃ.
So rājā kumārakāle sikkhāpakassa ācariyassa setacchattaṃ datvā saṅghanāyakaṭṭhānaṃ niyyādesi. Khemācāro nāma eko thero rattibhāge majjhantikakāle cetiyaṅgaṇe olambetvā ṭhapitaṃ bheriṃ anekavāraṃ pahari. Atha rājā rājagehatoyeva sutvā yathāṭhapitantiyāmavasena vihāre koci bhikkhu kālaṃ kato bhaveyyāti maññitvā vihāraṃ gantvā pucchāhīti dūtaṃ pesesi. Dūto vihāraṃ gantvā kāraṇaṃ pucchi. Bhikkhū ca evamāhaṃsu,- na amhesu kālaṅkatabhikkhu nāma atthi, atha kho sakko devānamindo idāni kālaṅkatoti bahūnaṃ manussānaṃ ñāpanatthāya bheriṃ paharimhāti. Puna rājā bhikkhū pakkosāpetvā pucchi,-kasmā pana bhante tumhe sakkassa devānamindassa kālaṅkatabhāvaṃ jānāthāti. Atha bhikkhū evamāhaṃsu,-bhagalato parinibbānakāle sāsanaṃ rakkhissāmīti sakko devānamindo paṭiññaṃ katvāpi idāni sāsane vasantānaṃ amhākaṃ anupālanakammaṃ nāma kiñci na akāsi, sace pana sakko devānamindo jīvamāno bhaveyya, sammāsambuddhassa santike paṭiññaṃ daḷaṃ katvā idāni appossukko na bhaveyya. Idāni pana sakkassa devānamindassa ārakkhaṇakammaṃ nāma kiñci na dissati, tasmā idāni sakko devānamindo kālaṅkatoti jānimhāti.
Rājā taṃ sutvā khemācārattherassa pasīditvā vihāraṃ kārāpetvā adāsi. So ca thero sudhammapuravāsīnaṃ sīhaḷavaṃsikānaṃ mahātherānaṃ vaṃse bhavati lajjī pesalo hotīti.
Ratanapūranagareyeva adhikarañño kāle ratanapūranagarassa dakkhiṇadisābhāge mahāsetuṃ kārāpesi. Tassa pana ācariyo saṅgharājā lajjīpakkhaṃ na bhajati. Teneva theraparamparāya esa na saṅgahitabbo.
Tassa rañño kāle chasaṭṭhādhike sattavassasate kaliyuge rājādhirājā nāma rāmaññaraṭṭhindo bhūpāloti sahassappamāṇāsu nāvāsu saṭṭhisatasahassehi yodhehi saddhiṃ nadīmaggena yujjhanatthāya ratanapūrābhimukhaṃ āgato.
Atha adhikarājā bahavo amacceca bhikkhū ca sannipātāpetvā mantesi,-idāni rāmaññaraṭṭhino rājā yujjhanatthāya idha āgacchati, yuddhaṃ akatvā kenupāyena taṃ paṭinivattāpetuṃ sakkhissāmāti. Atha sabbe kiñci akathetvā tuṇhībhāveneva nisīdiṃsu.
我來將這段巴利文直譯成簡體中文: 這件事在整個緬甸國都聞名。其他無慚愧比丘也不敢做惡事。因為害怕國王而不違犯學處。 在賢劫七百三十年,名叫芒格里吹昌的國王統治。這位國王爲了國民的幸福,拿著徵兆和棕櫚扇接受王位。這位國王在緬歷七百四十五年建立名為錢銀庫的佛塔。在揚格拉石山附近,河水沖毀了一座古塔。那時帶著匣子的五顆舍利沉入水中,名叫愛拉跋陀的龍王拿著它們,想"後來我要建立名為錢銀庫的佛塔",就在國王開始時把帶著匣子的五顆舍利交給名叫牙象的長老。那位長老給了國王。國王把兩顆舍利安放在拳塔中。古書中說三顆在錢銀庫塔。 這位國王在王子時期給老師白傘,授予僧團領袖的地位。一位名叫凱馬遮羅的長老在夜晚午夜時分多次敲打掛在塔院的鼓。這時國王在王宮裡聽到,想"按照夜分的設定,寺院裡可能有比丘去世了",就派使者去寺院詢問。使者到寺院問明原因。比丘們這樣說:"我們中沒有去世的比丘,而是爲了讓許多人知道帝釋天王現在去世了,我們敲打鼓。"國王又召見比丘們問:"尊者們,你們為什麼知道帝釋天王去世了?"這時比丘們這樣說:"雖然在世尊般涅槃時帝釋天王發誓說'我要護持教法',但現在對住持教法的我們沒有做任何護持的工作,如果帝釋天王還活著,在正等正覺者面前立下堅固的誓言后現在就不會無所作為。現在看不到帝釋天王任何護持的工作,所以我們知道現在帝釋天王已經去世了。" 國王聽到這個對凱馬遮羅長老生起信心,建造精舍佈施給他。這位長老是正法城住錫蘭傳承大長老們的傳承,是持戒溫和的。 就在寶城,在執政王時期在寶城南方建造了大橋。但他的老師僧王不屬於持戒派。因此在長老傳承中他不應被收錄。 在這位國王時期,賢劫七百六十六年,名叫最上王的若開國主帶著約一千艘船和六十萬戰士沿河而來準備與寶城戰鬥。 這時執政王召集許多大臣和比丘商議說:"現在若開國王爲了戰鬥來到這裡,不戰鬥用什麼方法能使他回去?"這時大家都不說話默默而坐。
Atha jātavassena ekattiṃsavassiko upasampadāvasena pana ekādasavassiko eko bhikkhu evamāha,-eko pana rāmaññaraṭṭhindo rājādhirājā tāva tiṭṭhatu, sace sakalepi jambudīpe sabbe rājāno āgaccheyyuṃ, evampi kathāsallāpeneva yuddhaṃ akatvā paṭinivattāpesuṃ sakkomīti.
Atha adhikarājā tuṭṭhacitto hutvā āha,- yathā bhante tvaṃ sakkosi rājādhirājaṃ yathāsallāpena paṭini vatthāpetuṃ, tathā karohīti.
Atha so bhikkhu mettāsandesapaṇṇaṃ pesetvā okāsaṃ yāci tassa rājādhirājassa santikaṃ pavisitukāmo. Rājādhirājā ca tassa bhikkhussa mettāsandesapaṇṇaṃ passitvā taṃ bhikkhuṃ sīṅghaṃ ānethāti dūtaṃ pesesi. Dūto ānetvā rañño dassesi. Atha so bhikkhu rājādhirājaṃ dhammadesanāya ovādaṃ datvā sakaṭṭhānaṃ paṭinivattāpesi. Ayañca bhikkhu arimaddananagare catūsu gaṇesu arahantagaṇavaṃso sikkhākāmo lajjī pesalo. Arimaddananagare cāgahe nāma dese pana jātattā cāgruhi bhikkhūti vohāriyati.
Kaliyuge aṭṭhāsītādhike sattavassasate sampatte miññhaṅga dhammarājā ratanapūreyeva rajjaṃ sampatto. Tassa rañño kāle sīhaḷadīpato dve mahātherā ratanapūraṃ āgantvā sāsanaṃ anuggahetvā nisīdiṃsu.
Tadā kaliyuge aṭṭhasate sampuṇṇe porāṇakaṃ kaliyugaṃ apanetvā abhinavaṃ ṭhapetuṃ okāso anuppatto. Atha cāgrihi thero ca rājavihāravāsitthero ca evamāhaṃsu,- apanītabbakāle mahārāja sampatte anapanetuṃ na vaṭṭatīti.
Atha rājā puna evamāha,-apanītabbe sampatte anapanetvā ajjhupekkhitvā vasantassa ko dosoti. Sace apanītabbe sampatte anapanetvā ajjhupekkhitvā nisīdeyya, raṭṭhavāsīnaṃ dukkhaṃ bhavissatīti vedasatthesu āgataṃ, sakkarājaṃ apanentopi rājā tasmiṃyeva vasse divaṅgato bhaveyyāti āhaṃsu.
Atha rājā sattānaṃ sukhaṃ labhīyamānataṃ jānantoyeva mādiso attano bhayaṃ apekkhitvā apanītabbaṃ anapanetvā nisīdituṃ na vaṭṭati, kammaṃ khīyitvāpi mama aguṇaṃ loke pattharitvā patiṭṭhahissatīti manasikaritvā sakkarāje aṭṭhavassasate sampuṇṇe basyuchidramunisakhyaṃ apanetvā cammāvasesaṃ ṭhapesi. Atha mahāmaṇḍapaṃ kārāpetvā mahāchaṇaṃ katvā mahādānampi adāsi.
Cāgrihithero rājavihāra vāsittherocāti arimaddana nagare arahantagaṇāṃsiko lajjī pesalo sikkhākāmo.
Īdisaṃ pana vacanaṃ sāsanappaṭiyattattā ca raṭṭhavāsikāyattattā ca dhammānulomavasena vuttaṃ.
Kaliyuge catuvassādhike aṭṭhasate mahānarapati rājā ratanapūranagare rajjaṃ kāresi. So ca rājā thūpārāmacetiyaṃ kārāpesi. Tassa pana ācariyo mahāsāmitthero nāma. So pana thero sīhaḷadīpaṃ gantvā sīhaḷindassa rañño ācariyassa sāriputtattherassa santike sikkhaṃ gahetvā paccāgatattheravaṃsikoti daṭṭhabbo. Tassa rañño kāle ratanapūranagare mahāariyavaṃso nāma eko thero atthi. So pana pariyattivisārado arimaddananagare chappadagaṇato āgatavaṃsiko.
Ekasmiṃ samaye jeyyapuranagaraṃ gantvā reṅga iti pākaṭassa mahātherassa santike saddanayaṃ uggaṇhitvā nisīdi. So pana kira mahāthero aññehi saddhiṃ yaṃvā taṃvā kathaṃ asallapitukāmatāya mukhe udakaṃ ṭhapetvā yebhuyyena nisīdati. Tenevesa marammavohārena reṅgu iti pākaṭo ahosi.
我來將這段巴利文直譯成簡體中文: 這時一位年齡三十一歲、戒臘十一年的比丘這樣說:"且不說一位若開國王,即使整個閻浮提的所有國王都來,我也能僅用談話而不戰鬥就使他們回去。" 這時執政王心生歡喜說:"尊者,就像你所能那樣用談話使最上王回去吧。" 這時那位比丘送去慈愛書信,請求準許去見那位最上王。最上王看到那位比丘的慈愛書信后,派使者說"快把那位比丘帶來"。使者帶來后讓他見國王。這時那位比丘用說法教誡最上王后使他回到自己的地方。這位比丘是阿里曼達那城(緬甸蒲甘)四個僧團中阿羅漢僧團傳承的、好學、持戒、溫和的。因為出生在阿里曼達那城的查格地方,所以被稱為查格魯比丘。 在賢劫七百八十八年,明嘎法王在寶城得到王位。在這位國王時期,兩位大長老從錫蘭島來到寶城護持佛教而住。 那時在賢劫八百年圓滿時,取消舊賢劫建立新的時機到來。這時查格魯長老和王寺住長老這樣說:"大王,到了應該取消的時候而不取消是不合適的。" 這時國王又這樣說:"在應該取消時不取消而保持,有什麼過失呢?"(他們回答說):"如果在應該取消時不取消而保持,吠陀論中說會給國民帶來痛苦,即使取消緬歷,國王也會在那年去世。" 這時國王想:"知道眾生能得到快樂,像我這樣的人因顧慮自己的恐懼而不取消應該取消的是不合適的,即使業盡,我的過失也會傳遍世間而住立。"想到這裡,在緬歷八百年圓滿時取消巴敘其德拉牟尼數而保留剩餘。然後建造大殿堂舉行大慶典也做大布施。 查格魯長老和王寺住長老是阿里曼達那城阿羅漢僧團傳承的、持戒、溫和、好學的。 這樣的話是因為與教法相應和與國民相關而按照法的準則而說的。 在賢劫八百零四年,大那拉帕帝王在寶城統治。這位國王建造了塔園塔。他的老師是名叫大師的長老。這位長老去錫蘭島跟錫蘭王的老師舍利弗長老學習后回來,應該看作是長老傳承的。在這位國王時期,在寶城有一位名叫大聖傳的長老。他精通教理,是從阿里曼達那城六處僧團傳承而來的。 有一次他去勝利城,在名叫冷嘎而聞名的大長老處學習語法后住下。據說那位大長老因為不想與其他人閑談,所以經常含著水而坐。因此他在緬甸語中以冷古而聞名。
So kira ariyavaṃsatthero reṅguṃ therassa santikaṃ ganthaṃ vācāpetu okāsaṃ yācissāmīti upagacchantopi kathāsallāpaṃ akatvā dve ahāni vattaṃ paripūretvāyeva paccāgacchi. Tatiyadivase pana cammakhaṇḍaṃ ākoṭunattā saddaṃ sutvā mukhato udakaṃ uggiritvā kāraṇaṃ pucchi. Ganthaṃ uggahaṇatthāya āgatabhāvaṃ ārocesi.
Atha thero evamāha,-ahaṃ āvuso divase divavase tikkhattuṃ ganthaṃ vācemi, majjhanti kātikkamakālepi paññacetiyaṃ gantvā cetiyaṅgaṇe sammajjanakiccaṃ karomi, okāsaṃ na labhāmi, evampi tvaṃ bahūganthe uggahetvāpi ācariyehi dinnopadesaṃ alabhitvā puna mama santikaṃ āgacchasi, tasmāyaṅgaṇe sammajjanavattaṃ tāvakālikaṃ vikopetvā ganthuggahaṇatthāya okāsaṃ dassāmīti vatvā abhidhammatthavisāviniṃ nāma lakkhaṇaṭīkaṃ uggaṇhāpesi. Nānānayehi upadesaṃ datvā vācesi. Vācetvā ca tatiyadivase ācariyassa santikaṃ nāgacchi. Mahātheropi kāraṇaṃ akallatāya anāgato bhaveyyāti maññitvā pucchanatthāya bhikkhū pesesi.
Ariyavaṃsattheroca ācariyassa santikaṃ gamissāmīti āgato, antarāmaggeyeva dūtabhikkhū passitvā tehi saddhiṃ mahātherassa santikaṃ āgamaṃsu. Ācariyassa santikaṃ patvā ācariyā ariyavaṃsattheraṃ pucchi,-kasmā pana tvaṃ na uggahaṇatthāya āgatosīti. Ahaṃ bhante tumhehi dinnopadesaṃ nissāya idāni sabbaṃ nayaṃ jānāmīti. Atha ācariyo āha, yaṃ pana ganthaṃ nissāya tvaṃ chekataṃ pattosi, tassa saṃvaṇṇanaṃ katvā upakāraṃ karohīti. Atha ariyavaṃsatthero ācariyassa vacanaṃ sirasā paṭiggahetvā abhidhammatthavibhāviniyā maṇisāramañjūsaṃ nāma anusaṃvaṇṇanaṃ akāsi. Niṭṭhitaniṭṭhitapāḷaṃ uposathadivase uposathadivase puññacetiyassa cetiyaṅgaṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhusaṅghassa majjhe vācāpetvā suṇāpesi,- sace koci doso atthi, taṃ vadathāti.
Atha arimaddananagarato cetiyavandanatthāya eko bhikkhu āgantvā parisakoṭiyaṃ suṇitvā nisīdi. Atha so bhikkhu dve vāraṃ eeiti saddaṃ akāsi. Taṃ ṭhānaṃ sallakkhetvā ṭhapesi. Nivāsanaṭṭhānañca pucchi. Ariyavaṃsattheropi sakavihāraṃ patvā tasmiṃ ṭhāne upadhāronto ekasmiṃ ṭhāne ekassa atthassa dvikkhattuṃ vuttattā punaruttidoso dissati, ekasmiṃ ṭhāne imaṃ ganthanti pulliṅgarūpena vattabbaṭṭhāne idaṃ ganthanti napuṃsakaliṅgena vuttattā liṅgavirodhidoso dissati.
Atha taṃ puggalaṃ pakkosāpetvā evamāha,-ahaṃ āvuso imaṃ ganthaṃ mahussāhena karomi, tañca vivekakāle rattibhāgeyeva potthakaṃ pattharitvā likhāmi, evaṃ mahussāhena karontampi tvaṃ aruccanākārena saddaṃ karosi, kīdisaṃ pana dosaṃ sutvā evaṃ karosīti pucchi. Atha so bhikkhu evamāha,- tayo bhante mahussāhena kate ganthe dosavasena bahuvattabbaṭṭhānaṃ natthi, saddatoceva atthato ca paripuṇṇoyevesa gantho, atha kho pana ekasmiṃ ṭhāne ekassa atthassa dvikkhattuṃ vuttattā puranuttidoso dissati, ekasmiṃ pana imaṃ ganthanti pulliṅgena vattabbaṭṭhāne idaṃ ganthanti napuṃsakaliṅgena vuttattā liṅgavirodhidoso dissati, evaṃ ettakaṃyeva dosaṃ disvā īdisaṃ aruccanākāraṃ dassemīti.
Atha ariyavaṃsatthero tuṭṭhacitto hutvā attano sarīrapārupitaṃ dupaṭṭacīvaraṃ imināhaṃ tava ñāṇaṃ pūjemīti vatvā adāsi. Pacchākāle adhikarājā tamatthaṃ sutvā nāma lañchaṃ adāsi.
我來將這段巴利文直譯成簡體中文: 據說聖傳長老去冷古長老那裡想請求學習經典的機會,即使去了也不交談,圓滿了兩天的職責就回來了。第三天因為敲打皮革而聽到聲音,他吐出口中的水問原因。(聖傳長老)告知是爲了學習經典而來。 這時長老這樣說:"賢友,我每天教詩三次,即使是超過正午時分也去智慧塔打掃塔院,沒有空閑,你雖然已經學了很多經典,但沒有得到老師們的指導又來到我這裡,所以我暫時違反打掃院子的職責給你學習經典的機會。"說完后教他學習名為《阿毗達摩義解明》的特相註釋書。用各種方法給予指導教授。教授后第三天沒去老師那裡。大長老想"可能因為身體不適而沒來",就派比丘去問。 聖傳長老說"要去老師那裡"而來,在中途看到使者比丘們,就和他們一起去大長老那裡。到達老師那裡后,老師問聖傳長老:"為什麼你不來學習?""尊者,依靠你給予的指導,現在我知道所有方法了。"這時老師說:"你依靠那部經典而得到精通,你要註釋它來回報。"這時聖傳長老以頭接受老師的話后對《阿毗達摩義解明》作了名為《寶珠篋》的復注。每個布薩日在智慧塔的塔院集合比丘僧團,在比丘僧團中間誦讀已完成的經文后讓他們聽,說"如果有什麼過失,請說出來。" 這時從阿里曼達那城(緬甸蒲甘)來禮拜佛塔的一位比丘坐在眾人邊緣聽。這時那位比丘發出兩次"誒誒"的聲音。他記住那個地方。問了住處。聖傳長老回到自己的精舍后考察那個地方,在一處因為一個意思說了兩遍而看到重複的過失,在一處應該用陽性說"這個經典"而用中性說"這個經典"而看到性別相違的過失。 這時召那個人來這樣說:"賢友,我以大精進作這部經典,在獨處時夜間鋪開書寫,即使我這樣大精進地作,你也發出不喜歡的聲音,究竟聽到什麼樣的過失而這樣做?"這時那位比丘這樣說:"尊者,在三部以大精進所作的經典中沒有因過失而應該多說的地方,無論從語法還是意義上這部經典都是完整的,但是在一處因為一個意思說了兩遍而看到重複的過失,在一處應該用陽性說'這個經典'而用中性說'這個經典'而看到性別相違的過失,看到這麼多過失而表示這樣的不喜歡。" 這時聖傳長老心生歡喜說"我用這個披在身上的雙層袈裟來供養你的智慧"后佈施給他。後來執政王聽到此事後給予名銜獎賞。;
So ca ariyavaṃsatthero maṇidīpaṃ nāma ganthaṃ ganthā bharaṇañceva jātakavisodhanañca pāḷibhāsāya akāsi. Anuṭīkāya pana atthayojanaṃ marammabhāsāya akāsi.
Ekaṃ samayaṃ adhikarājā vihāraṃ gantvā dhammaṃ suṇi. Thero dhammaṃ desetvā niṭṭhitakāle yānabaliṃ sukhatthāya yāci. Rājā adatvā nāvaṃ abhirūhitvā paccāgacchi. Antarāmagge nāvāya phiyaṃ eko saṃsumāro mukhena gaṇhitvā niccalaṃ katvā ṭhapesi. Therena yācitaṃ yānabaliṃ dadāmīti mahāsaddaṃ katvā rājapurise tikkhattuṃ nicchāresi. Atha saṃsumāro nāvaṃ muñcitvā gacchi. Ekasmiñca kāle rājā vihāraṃ nikkhami. Atha eko hatthinī vihārasamīpe bandhitvā ṭhapesi. Sā bodhirukkhasākhaṃ chinditvā khādi. Sā tattheva bhūmiyaṃ pati. Atha thero saccakiriyaṃ katvā mettābhāvanaṃ bhāvetvā mettodakena bhiñci. Taṃ khaṇaññeva sā uṭṭhahi. Rājā ca taṃ acchariyaṃ disvā tassā agghanakamūlaṃ datvā vihārato nadī titthaṃ gamanamagge silāpaṭṭaṃ cinitvā setuṃ akāsīti.
Saddhammakittitthero pana ariyavaṃsattherassa saddhivihāriko jetavanavihāravāsī. Te pana therā chappadagaṇavaṃsikāti daṭṭhabbā.
Kaliyuge dvecattālīsādhike aṭṭhavassasate sampatte ratanapūranagareyeva sirisudhammarājādhipati nāma dutiyādhikarājā rajjaṃ kāresi. Tasmiñca kāle pabbatabbhantaranagarato mahāsīlavaṃso nāma thero pañcacattālīsādhike aṭṭhavassasate sampatte sumedhakathaṃ kabyālaṅkāravasena bandhitvā buddhālaṅkārañca nāma kabyālaṅkāraṃ pabbatabbhantarappaṭisaṃyuttañceva kabyālaṅkāraṃ bandhitvā te gahetvā ratanapūranagaraṃ āgacchi.
Atha rājā thūpārāmacetiyassa esannaṭṭhāne ratanavimānavihāre nisīdāpesi. So ca thero tattha sotārānaṃ pariyattiṃ vācetvā nisīdi. So ca thero tattha nisinnānaṃ therānaṃ aṭṭhamako hoti. So ca mahāsīlavaṃsatthero kaliyugassa pannarasādhike aṭṭhavassasate jāto. Tiṃsavassakāle ratanapūranagaraṃ āgatoti porāṇapotthakesu vuttaṃ. So pana thero nettipāḷiyā attha yojanaṃ marammabhāsāya akāsi pārāyanavatthuñca.
Ratanapūranagareyeva raṭṭhasāro nāma eko thero atthi, mahāsīlavaṃsattherena samaññāṇathāmo. So pana ratanapūranagareyeva kaliyugassa tiṃsādhike aṭṭhavassasate kāle jāto. Bhūridattajātakaṃ hatthipālajātakaṃ saṃvarajātakañca kabyālaṅkāravasena bandhi aññañca anekavidhaṃ kabyālaṅkāraṃ. Te pana dve therā kabyālaṅkārakā rakāti theraparamparāya pavesetvā na gaṇenti porāṇā.
Ettha ca kiñcāpi samaṇānaṃ uposathikānañca kabyālaṅkāraṃ bandhituṃ vācetuṃ vā kappākappavicāraṇaṃ vattuṃ okāso laddho, sāsanavaṃsaṃ pana vattuṃ okāsassa ativitthārovasesattā taṃ avatvā ajjhupekkhissāma. Uposathavinicchaye pana naccagītādisikkhāpadassa visaye vitthārena mayaṃ avocumhā.
我來將這段巴利文直譯成簡體中文: 這位聖傳長老用巴利語著作了名為《寶燈》的著作、《裝飾》和《本生清凈》。而對《復注》的意義解釋他用緬甸語作成。 有一次執政王去精舍聽法。長老說法結束時爲了安樂請求車祭品。國王沒給就上船回去。在中途一條鱷魚用嘴咬住船的槳使它不動。他大聲說"我要給長老所請求的車祭品",讓王臣喊了三遍。這時鱷魚放開船離開了。有一次國王離開精舍。這時一頭母象被綁在精舍附近。它折斷菩提樹枝吃了。它就在那裡倒在地上。這時長老作真實宣言修習慈心後用慈水灑它。那一刻它就站起來。國王看到這個奇蹟后給了它的價值,在從精舍到河渡口的道路上鋪設石板造了橋。 而正法稱長老是聖傳長老的同住者,住在祗園精舍。這些長老們應該看作是六處僧團的傳承。 在賢劫八百四十二年,在寶城有名為最勝正法王主的第二執政王統治。在那時從山中城來了名叫大戒傳的長老,在八百四十五年以詩的裝飾方式編寫《善慧故事》,也編寫了名叫《佛莊嚴》的詩的裝飾和與山中有關的詩的裝飾,帶著這些來到寶城。 這時國王讓他住在塔園塔附近的寶樓精舍。這位長老在那裡教授聽眾教理而住。這位長老在那裡住的長老中排第八。這位大戒傳長老出生在賢劫八百一十五年。古書中說他三十歲時來到寶城。這位長老用緬甸語作了《導論》的意義解釋和《彼岸事》。 就在寶城有一位名叫國精的長老,與大戒傳長老有相等的智慧力量。他出生在寶城賢劫八百三十年。他以詩的裝飾方式編寫了《賢德龍本生》、《象護本生》和《三婆羅本生》以及其他各種詩的裝飾。古人不把這兩位詩的裝飾作者長老加入長老相承中計算。 雖然這裡沙門和布薩修者得到編寫和教授詩的裝飾、討論可否的機會,但因為說佛教史的機會太廣泛剩餘,我們不說那個而捨棄。但在《布薩決定》中我們詳細說了關於歌舞等學處的範圍。
Kaliyugassa gate tesaṭṭhādhike aṭṭhavassasate ratanapūranagareyeva siritribhavanādityanarapatipavaramahādhamma rājādhipatirājā rajjaṃ kāresi. Tassa rañño kāletisāsanadhajo nāma bhikkhu saddhammakittittherassa santike ganthaṃ uggaṇhi. Atha arimaddananagarato eko mahātherosotunaṃ vācitvā ratanapūranagare nisīdissāmīti āgato. Atha saddhammakittittherassa ganthaṃ vācentasseva vihārassa heṭṭhā nisīditvā so mahāthero saddaṃ suṇitvā evaṃ cintesi,-etassa santike ahaṃ navakaṭṭhāne ṭhatvā thokaṃ ganthaṃ uggaṇhissāmīti. Atha so mahāthero saddhammakittittherassa santikaṃ pavisitvā ganthaṃ vācāpetuṃ okāsaṃ yāci. Atha saddhammakittitthero vassapamāṇaṃ pucchitvā tvaṃ bhante mayā vuḍḍhatarosīti āha. Ahaṃ tayā vuḍḍhataropi samāno navakaṭṭhāne ṭhatvā ganthaṃ uggaṇhissāmīti āha. Atha saddhammakittitthero tassa ganthaṃ vācesi. Atipasīditvā pana taṃ mahātheraṃ mahāsādhujjanoti nāmena vohārati.
Atha pacchā marammaraṭṭhaṃ kaliyugassa pañcāsītādhikaaṭṭhasatakālato paṭṭhāya yāva aṭṭhāsītādhikaaṭṭhasatavassakālaṃ nānābhayehi saṅkhubbhitaṃ ahosi. Tadā kambojaraṭṭhato sihanisvā nāma bhinnakuto āgantvā ratana pūranagare rajjaṃ gaṇhi. Atha so evaṃ cintesi,- bhikkhū adārā aputtikā hutvā puna sisse posetvā parivāraṃ gavesanti, sace bhikkhū parivāraṃ vicinitvā rājabhāvaṃ gaṇheyyuṃ, evaṃ sati rajjaṃ gahetuṃ sakkhissanti, idāneva bhikkhū gahetvā māretuṃ vaṭṭatīti. Evaṃ pana cintetvā tovisīlū nāmake khettavane bahū maṇḍape kārāpetvā gomahisakukkuṭasūkarādayo mārāpetvā bhikkhū bhojessāmīti vatvā jeyyapuravijayapuraratanapūranagaresu sabbe mahāthere bahūhi antevāsikehi saddhiṃ pakkosāpetvā tesu maṇḍapesu nisīdāpetvā hatthiassādisenaṅgehi parivāretvā māresi. Tadā kira tisahassappamāṇā bhikkhū mariṃsūti. Bhikkhū ca māretvā bahūpi potthake agginā jhāpesi, cetiyānipi bhedāpesi. Ahovata pāpajanassa pāpakammanti. Honti cettha,-
Sāsanaṃ nāma rājānaṃ, nissāya tiṭṭhate idha;
Micchādiṭṭhikarājāno, sāsanaṃ dūsenti satthuno.
Sammādiṭṭhī ca rājāno, paggaṇhanteva sāsanaṃ;
Evañca sati ākāse, ulūrājāva dibbatīti.
Atha kaliyuge ekavassādhike navavassasate sampatte ākāse bahūhi tārakāhi dhūmā nikkhamiṃsu. Caññiṅkhucetiyepi buddhappaṭibimbassa akkhikūpato udakadhārānettajalāniviya nikkhamiṃsūti rājavaṃse vuttaṃ.
Atha saddhammakittitthero saddhiṃ mahāsādhujjanatisāya nadhajattherehi ketumatīnagaraṃ agamāsi. Raṭṭhasārattheropi sirikhettanagaraṃ sayameva agamāsīti porāṇapotthakesu vuttaṃ. Taṃ pana rājavaṃse sirikhettanagarindo satva varājā taṃ ānesīti vuttavacanena na sameti.
Saddhammakittittheropi ketumatīnagare kālaṅkato. Tato pacchā thokaṃ kālaṃ atikkamitvā mahāsādhujjanatthero tattheva kālamakāsi.
Tisāsanadhajatthero pana kaliyuge dvādasādhike navavassasate sampatte haṃsāvatīnagare anekasetibhindassa rañño kāle ketumatīnagarato haṃsāvatīnagaraṃ agamāsi.
我來將這段巴利文直譯成簡體中文: 在賢劫八百六十三年,就在寶城有最勝三界日王正法王主統治。在這位國王時期,名叫持教旗的比丘在正法稱長老處學習經典。這時從阿里曼達那城(緬甸蒲甘)來了一位大長老想要教導聽眾后住在寶城。這時那位大長老坐在正法稱長老教授經典的精舍下面,聽到聲音后這樣想:"我要以新學者的身份在他那裡學習一點經典。"這時那位大長老去到正法稱長老那裡請求學習經典的機會。這時正法稱長老問了戒臘后說:"尊者,你比我年長。""雖然我比你年長,但我要以新學者的身份學習經典。"這時正法稱長老教他經典。因為非常歡喜而稱呼那位大長老為"大善人"。 這時後來緬甸國從賢劫八百五十年開始直到八百八十八年被各種恐怖動亂。那時從柬埔寨國來了名叫獅牙的叛逆者佔領了寶城。這時他這樣想:"比丘們沒有妻子兒子卻又養育弟子尋求眷屬,如果比丘們選擇眷屬后取得王位,這樣他們就能奪取王位,現在就應該抓住比丘們殺死。"這樣想后在名叫多維西魯的田野里建造許多殿堂,說"我要殺死牛、水牛、雞、豬等來供養比丘",召集勝利城、維杰亞城、寶城的所有大長老和許多弟子,讓他們坐在那些殿堂里,用象馬等軍隊包圍后殺死。據說那時約有三千比丘死亡。殺死比丘后也燒燬了許多經書,也破壞了佛塔。啊!惡人的惡業!這裡有偈: "教法在此世間,依靠國王住; 邪見諸國王,污損導師教。 正見諸國王,護持于教法; 如是在虛空,似貓頭鷹王照耀。" 這時在賢劫九百零一年,天空中許多星星冒出煙霧。王史中說在錢銀庫塔佛像的眼窩裡也像眼淚一樣流出水流。 這時正法稱長老與大善人和持教旗長老一起去吉祥城。古書中說國精長老自己去了室利差德拉城。但這與王史中說室利差德拉城王薩維瓦王把他帶去的說法不符。 正法稱長老在吉祥城去世。之後過了一段時間大善人長老也在那裡去世。 而持教旗長老在賢劫九百一十二年從吉祥城去到漢薩瓦底城(今勃固),在許多象主王的時期。
Tato pacchā ticattālīsavassiko hutvā kaliyuge terasādhike navavassasate miṅgha brahmanarapatiraññokāle puna jeyyapuranagaraṃ sampatto hutvā jetavanavihārasamīpe ekissaṃ guhāyaṃ disīdi. Mahāariyavaṃsagaṇikassa jetavanattherassa santike upasaṅkami.
Tasmiñca kāle jetavanatthero gilāno hutvā mayi kālaṅkate mama ṭhānaṃ adhunā haṃsāvatīnagarato āgato tisāsanadhajo nāma thero pariggaṇhituṃ samattho bhavissati, tassa niyyādessāmīti cintesi. Tasmiṃ khaṇe tisāsanadhajatthero purimayāme supinaṃ massi,– matakaḷevaraṃ samīpaṃ āgacchatīti, majjhimayāme pana taṃ matakaḷevaraṃ guhāyaṃ pavisatīti, pacchimayāme matakaḷevarassa maṃsaṃ satthena chindatīti. Atha supinaṃ passitabhāvaṃ attano samīpe sayantassa ekassa sāmaṇerassa ārocesi. Ārocetvā ca parittaṃ bhaṇetvā nisīdantasseva jetavanatthero taṃ pakkositvā jetavanavihāraṃ tassa niyyādesi. Tisāsanadhajatthero ca jetavanavihāre nisīditvā ganthaṃ vācetvā nisīdi. Miṅgha brahmanarapatirājā ca tassa anuggahitaṃ akāsi.
Pacchā kaliyuge soḷasādhike navavassasate sampatte haṃsāvatīnagarindo anekasetibhindo nāma rājā ratanapūranagaraṃ vijayitvā ekaṃ vihāraṃ kārāpetvā tassa adāsi.
So ca tisāsanadhajatthero arimaddananagare arahanta gaṇavaṃsikoti daṭṭhabbo.
Tassa pana sissā anekasatappamāṇā lajjino ahesuṃ. Tesu pana sissesu varabāhutthero bhūminikhānena garavāsitthero mahāraṭṭhagāmavāsino tayo mahātherāti ime pañca therā visesato pariyattikovidāti.
Tisāsanadhajatthero ca mahallakakāle anāpāna satikammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vivekaṭṭhānaṃ gaṇhi. Tadā jetavanagaṇādayo arahanta gaṇavaṃsāyeva. Aparabhāgeyeva tesaṃ sissānusissaparamparāsu keci bhikkhū siracchādanaṃ nānāvaṇṇappaṭimaṇḍitañca tālavaṇṭaṃ gahetvā ācāravikāraṃ āpajjiṃsu.
Kaliyuge ekavassādhike sahasse sampatte ukkaṃsiko nāma rājā vihāraṃ kārāpetvā tisāsanadhajattherassa sissabhūtassa varabāhuttherassa sissabhūtassa mahāratanākarassa nāma therassa adāsi.
So ca mahāratanākaratthero ukkaṃsikarañño sirisudhammarājāmahādhipatīti nāmalañchaṃ chandālaṅkārasaddanetti nayehi alaṅkaritvā dassitaṃ rajindarājanāmābhidheyyādīpaniṃ nāma ganthaṃ akāsi.
Tañca ganthaṃ parivisodhanatthāya tiropabbatābhidheyyassa mahātherassa niyyādesi. Tisāsanadhajattherassa sissabhūtesu mahāraṭṭhagāmavāsīsu tīsu bhātikattheresu jeṭṭho tiṃsaguhāsuvasanto pariyattiṃ vācetvā nisīdi. Satvavarājā ca tasmiṃ there ativiya pasanno ahosi. Ññoṅkarami nāmakassa rañño kālepi cūḷapitā ekaṃ vihāraṃ kārāpetvā tasseva adāsi. Ukkaṃsikarañño kālepi maṅgavaṃnāmake pabbate vihāraṃ kārāpetvā tasseva adāsi.
我來將這段巴利文直譯成簡體中文: 之後他四十三歲時,在賢劫九百一十三年明嘎婆羅人王時期,再次到達勝利城,住在祗園精舍附近的一個洞穴里。他去到大聖傳群的祗園長老那裡。 在那時祗園長老生病了,想:"我去世后,現在從漢薩瓦底城(今勃固)來的名叫持教旗的長老能夠接管我的位置,我要交給他。"那時持教旗長老在初夜夢見屍體來到近處,在中夜那屍體進入洞穴,在後夜用刀切割屍體的肉。這時他告訴睡在自己附近的一位沙彌看到夢的情況。告訴后誦護衛經坐著時,祗園長老召喚他把祗園精舍交給他。持教旗長老住在祗園精舍教授經典而住。明嘎婆羅人王對他作了護持。 後來在賢劫九百一十六年,漢薩瓦底城(今勃固)王名叫許多象主征服寶城后建造一座精舍給他。 這位持教旗長老應該看作是阿里曼達那城(緬甸蒲甘)阿羅漢僧團的傳承。 他有幾百個持戒的弟子。在這些弟子中,瓦拉巴胡長老、以挖地而聞名的嘎拉瓦西長老、大國村住的三位大長老,這五位長老特別精通教理。 持教旗長老在老年時修習入出息念業處進入林野取得獨處之處。那時祗園群等都是阿羅漢僧團的傳承。後來在他們的弟子傳承中有些比丘拿著裝飾各種顏色的頭巾和棕櫚扇違反了行為。 在賢劫一千零一年,名叫烏堪西的國王建造精舍給持教旗長老的弟子瓦拉巴胡長老的弟子名叫大寶藏的長老。 這位大寶藏長老用詩的裝飾、文法、導論的方法裝飾烏堪西王的最勝正法王大主的名銜後作了名叫《王王名義闡明》的著作。 他把那部著作交給名叫山外的大長老來清凈。在持教旗長老的弟子大國村住的三位兄弟長老中,長兄住在三十洞穴教授教理而住。薩維瓦王對這位長老非常信仰。在名叫娘嘎拉米的國王時期小叔父也建造一座精舍給他。在烏堪西王時期也在名叫芒嘎瓦的山上建造精舍給他。
Tesu mahāraṭṭhagāmavāsittheresu majjhimattheropi tisāsanadhajattherassa jeṭṭhabhātikattherassa ca nivāsaṭṭhānabhūte jetavanavihāreyeva ganthaṃ vācetvā nisīdi. Kaniṭṭhattheropi tesaṃ nivāsaṭṭhānabhūtesuyeva vihāresu ganthaṃ vācetvā nisīdi. Ettha ca tisāsanadhajatthero nāma lajjialajjivasena dubbidho. Yathāvuttatthero pana lajjīye vāti daṭṭhabbo. Alajjī pana imasmiṃ theraparamparādassane na icchi tabbo. Alajjībhūtassa pana tisāsanadhajattherassa vatthuṃ idha avatvā ajjhupekkhissāma, payojanābhāvā ganthassa ca papañcūpagamanattāti.
Yogiraṅga nāmakassa rañño kāle jeyyapure suvaṇṇaguhavāsī mahāthero dakkhiṇārāmavihāravāsī mahāthero catubhūmikavihāravāsī mahāthero toṅgabhīlū vihāravāsī mahāthero ca tisāsanadhajamahātherassa saddhivihārikāyeva. Tesaṃ pana vatthumpi ganthavitthārabhayena na vadāma. Lajjigaṇavaṃsikā eteti vijānanameva hettha pamāṇanti.
Kaliyuge ekasaṭṭhādhike navavassasate sampatte phaggunamāsassa juṇhapakkhadutiyadivase sukkavāre ratanapūranagaraṃ dutiyaṃ māpetvā ññogīraṅga nāma rājā rajjaṃ kāresi. Sīhasūradhammarājātipi nāmalañchaṃ paṭiggaṇhi. Tocabhīlū vihāravāsīmahātheraṃ uddissa catubhūmikavihāraṃ kārāpesi. Cattāri mahāmunicetiyānipi kārāpesi. Vihāra cetiyesu aniṭṭhitesuyeva sinnīnagaraṃ nikkhamitvā tattha veraṃ vūpasamāpetvā paccāgatakāle saṅkhārasabhāvaṃ anatikkamanato divaṅgato ahosi. Ahovata saṅkhāradhammāti. Honti cettha,–
Seyyathā vāṇijānaṃva, gharagoḷikarūpakaṃ;
Taṃtaṃdisaṃ bhamitvāva, sīsaṃ ṭhapeti uttaraṃ;
Evaṃ lokamhi sattā ca, sandhicutīnamantare;
Yathā tathā bhamitvāva, ante ṭhapenti santanunti;
Kaliyuge sattasaṭṭhādhike navavassasate phaggunamāsassa kāḷapakkhaterasamiyaṃ tassa jeṭṭhaputto pitu santakaṃ rajjaṃ gaṇhi. Mahādhammarājāti nāmalañchampi paṭiggaṇhi. Pitu kāle aniṭṭhitāni cetiyāni puna kārāpesi. Catubhūmikavihārañca niṭṭhaṃ gamāpetvā tovibhīlū mahātherassa paralokaṃ gantvā avijjamānatāya catubhūmikavihāravāsī mahātherassa dassāmīti antepuraṃ pakkosāpesi. Thero dve vārāni pakkosiyamānopi nāgacchi. Tatiya vāre pana bahū saddhivihārikā antepuraṃ gantvā pavisatha, na hi sakkā raññā pakkosite paṭikkhipitunti āhaṃsu.
Atha thero evamāha,- ahaṃ āvuso raṭṭhapīḷanapiṇḍapātaṃ bhuñjituṃ na icchāmi, evampi sace tumhe icchatha rañño santikaṃ gantuṃ, evaṃ sati idāni rañño santikaṃ ahaṃ gamissāmīti antepuraṃ pāvisi. Pavisitvā raññā saddhiṃ sallāpaṃ katvā ayaṃ vihāro araññavāsīnaṃ bhikkhūnaṃ asappāyoti paṭikkhipi. Evaṃ pana bhante sati tasmiṃ vihāre nisīdiyamānaṃ theraṃ upadissathāti . Khaṇittipādavihāravāsī mahārāja thero pariyattivissārado sikkhākāmo, tassa dātuṃ vaṭṭatīti. Atha rājā tassa vihāraṃ adāsi. Mahāsaṅghanāthoti nāmalañchampi adāsi. So tattha pariyattiṃ vācetvā nisīdi.
Tassa pana vihārassa parivārabhūtesu cattālīsāya vihāresu uttarāya anudisāya ekasmiṃ vihāre vasanto varābhisaṅghanātho nāma thero maṇikuṇḍalavatthuṃ marammabhāsāya akāsi. Pacchimāya anudisāya ekasmiṃ vihāre vasanto eko thero sattarājadhammavatthuṃ akāsi.
我來將這段巴利文直譯成簡體中文: 在這些大國村住長老中,中間的長老也在作為持教旗長老和長兄長老住處的祗園精舍教授經典而住。最小的長老也在作為他們住處的精舍中教授經典而住。這裡名叫持教旗的長老有持戒和不持戒兩種。如前所說的長老應該看作是在持戒者中。但不持戒者在這個長老相承的展示中是不可取的。我們在這裡不說而捨棄不持戒的持教旗長老的事,因為沒有用處且會使著作冗長。 在約基然嘎王時期,在勝利城的金洞住大長老、南園精舍住大長老、四層精舍住大長老和東比魯精舍住大長老都是持教旗大長老的同住者。我們因為害怕著作太長而不說他們的事。這裡只要知道他們是持戒僧團的傳承就夠了。 在賢劫九百六十一年二月白分第二日星期五,約基然嘎王第二次建立寶城后統治。他也接受了獅子英勇法王的名銜。他爲了東比魯精舍住大長老建造了四層精舍。也建造了四座大牟尼塔。在精舍和佛塔還未完成時就離開去了新尼城,在那裡平息仇恨回來時,因為不能超越諸行的自性而去世了。啊!諸行法!這裡有偈: "如同商人的,家中陀螺玩具; 轉向各方后,頭頂向北方; 如是世間眾生,在生死之間; 轉向各處后,最後置其身。" 在賢劫九百六十七年二月黑分第十三日,他的長子取得父親的王位。也接受了大法王的名銜。重新建造父親時期未完成的佛塔。讓四層精舍完工後,因為東比魯大長老已去世不在,召請四層精舍住大長老到內宮說"我要給你"。長老被召請兩次也不去。第三次很多同住者說"去內宮吧,國王召請不能拒絕。" 這時長老這樣說:"賢友們,我不想吃壓迫國民的施食,如果你們這樣想要去見國王,那麼這樣的話我現在就去見國王。"他進入內宮。進去後與國王交談說"這座精舍不適合林野住比丘"而拒絕了。"尊者,這樣的話請指出可以住在那精舍的長老。""大王,坎尼帕達精舍住長老精通教理好學,給他是合適的。"這時國王把精舍給他。也給了大僧主的名銜。他在那裡教授教理而住。 在作為那座精舍眷屬的四十座精舍中,住在北方隨方一座精舍的名叫最勝僧主的長老用緬甸語作了寶環事。住在西方隨方一座精舍的一位長老作了七王法事。
Tasmiñca kāle bhāmaaṅkyo ācāraaṅkyoti dvinnaṃ bhikkhūnañca lokadhammesu chekatāya dve vihāre katvā adāsi. Te pana dve therā vedasatthakovidā, pariyattipaṭipattīsu pana mandā, rāmaññaraṭṭhato āgatā. Te pana theraparamparāya na gaṇanti porāṇā.
Kaliyuge tisattatādhike navavassasate sampatte mahāmunicetiyassa puratthimadisābhāge cattāro vihāre kārāpetvā catunnaṃ therānaṃ adāsi. Te ca therā tattha nisīditvā sāsanaṃ paggaṇhiṃsu.
Tasmiṃyeva kāle badaravanavāsī nāma ekopi thero atthi. Sopi pariyattivisārado chappadavaṃsiko. So ca thero yāvajīvaṃ yathābalaṃ sāsanaṃ paggaṇhitvā dutiyabhave calaṅganagare ekissā itthiyā kucchimhi paṭisandhiṃ gaṇhi. Dasamāsaccayena kaliyuge cattālīsādhike navavassasate sampatte budhavāre vijāyitvā terasavassikakāle sāsane pabbajitvā pariyattiṃ uggaṇhi. Sirikhettanagarindo rājā sirikhettanagaraṃ ānetvā sirikhettanagare sāmaṇeroti nāmena pākaṭo hutvā kaliyuge catupaṇṇāsādhike navavassasate sampatte pannarasavassikakāle vessantarajābhakaṃ kabyālaṅkāravasena bandhi. Paripuṇṇavīsativassakāle sirikhettanagareyeva sirikhettanagarindo veravijayo nāma rājā anuggahetvā upasampadabhūmiyaṃ patiṭṭhāti. Pacchimapakkhādhiko nāma rājā sirikhettanagaraṃ attano hatthagataṃ akāsi. Tasmiñca kāle taṃ theraṃ ānetvā ratanapūranagare vasāpesi. Sūrakitti nāma rañño kaniṭṭhabhātiko erāvatīnadītīre catubhūmikavihāraṃ kārāpetvā tassa therassa adāsi. Rājā ca tipiṭakālaṅkāroti nāmalañchaṃ adāsi.
Kaliyuge vassasahasse sampatte phaggunamāsassa puṇṇamiyaṃ saṭṭhivassiko hutvā tiriyapabbataṃ gantvā araññavāsaṃ vasi. Dve vassādhike vassasahasse rājā tasmiṃ vihāraṃ kārāpetvā tasseva therassa adāsi. So pana tipiṭakālaṅkāratthero sirikhettanagare navaṅgakandare pattalaṅkassa atulavaṃsattherassa vaṃsiko. Sirikhettanagare navaṅgakandare suvaṇṇavihāre vasantassa therassa kittighoso sabbattha patthari. Jeyyapure erāvatīnadītīre catubhūmikavihāre vasanakāle aṭṭhasāliniyā ādito vīsati gāthānaṃ saṃvaṇṇanaṃ akāsi. Sūrakittināmakassa kaniṭṭhabhātikassa yācanamārabbha yasavaḍḍhanavatthuñca akāsi. Tiriyapabbate vasanakāle vinayālaṅkāraṭīkaṃ akāsi. Pacchimapakkhādhikarañño kāle mahāsaṅghanāthattheraṃ saṅgharājabhāve ṭhapesi. So ca saṅgharājā ativiya pariyatti visārado. Tasmiñca kāle ratanapūranagarepi ariyālaṅkārattharo nāma eko atthi. So pana tipiṭakālaṅkārattherena samaññāṇathāmo. Vayasāpi samānavassikā.
Tesu tipiṭakālaṅkāratthero ganthantarabahussutaṭṭhāne adhiko, ariyālaṅkāratthero pana dhātupaccayavibhāgaṭṭhāne adhikoti daṭṭhabbo. Pacchā pana ukkaṃsikaraññokāle tepi dve therā rañño ācariyā hutvā sāsanaṃ paggaṇhiṃsu. Tesu ariyālaṅkāratthero aparabhāge kālaṅkaritvā tassa therassa saddhivihārikassa dutiyāriyālaṅkārattherassa rājamaṇicūḷacetiyassa samīpe dakkhiṇavanārāmaṃ nāma vihāraṃ kārāpetvā adāsi.
我來將這段巴利文直譯成簡體中文: 在那時,因為巴馬昂覺和阿迦昂覺兩位比丘在世間法上精明,所以建造兩座精舍給他們。這兩位長老精通吠陀論,但在教理和修行上薄弱,是從若開國來的。古人不把他們計入長老相承。 在賢劫九百七十三年,在大牟尼塔東方建造四座精舍給四位長老。這些長老住在那裡護持佛教。 在同一時期還有一位名叫檳榔園住的長老。他也精通教理,是六處傳承的。這位長老終其一生隨力護持佛教后,在第二生投生在查蘭嘎城一位女人的胎中。十個月后在賢劫九百四十年星期三出生,十三歲時在佛教中出家學習教理。室利差德拉城王帶他去室利差德拉城,以室利差德拉城沙彌的名字聞名,在賢劫九百五十四年十五歲時以詩的裝飾方式編寫毗山達羅本生。二十歲時就在室利差德拉城,室利差德拉城王名叫威拉維迦亞護持他使他住立在具足戒地。名叫西方派的國王使室利差德拉城歸於自己掌握。在那時把那位長老帶來讓他住在寶城。名叫蘇拉基提的國王的弟弟在伊洛瓦底河岸建造四層精舍給那位長老。國王也給了三藏莊嚴的名銜。 在賢劫一千年二月月圓日,他六十歲時去橫山住林野住。在一千零二年國王在那裡建造精舍給那位長老。這位三藏莊嚴長老是室利差德拉城九支峽谷帕特蘭嘎的無比傳長老的傳承。住在室利差德拉城九支峽谷金精舍的長老名聲傳遍各處。在勝利城伊洛瓦底河岸四層精舍住時作了《殊勝義注》開始二十偈的註釋。應名叫蘇拉基提的弟弟的請求也作了《增長名譽事》。在橫山住時作了《律莊嚴復注》。在西方派王時期立大僧主長老為僧王。這位僧王非常精通教理。在那時在寶城也有一位名叫聖莊嚴的長老。他與三藏莊嚴長老有相等的智慧力量。年齡也同歲。 在他們中三藏莊嚴長老在知曉其他經典方面較勝,而聖莊嚴長老應該看作在詞根和語法分析方面較勝。後來在烏堪西王時期這兩位長老作為國王的老師護持佛教。在他們中聖莊嚴長老後來去世后,給他的同住弟子第二聖莊嚴長老在王寶冠塔附近建造名叫南林園的精舍。
Ukkaṃsiko nāma rājā pana sāsane bahuppakāro. So ca kaliyuge chanavutādhike navavassasate rajjaṃ patto. Rajjaṃ pana patvā siridhammāsokarājāviya cattāri vassāni atikkamitvā muddhābhisekaṃ paṭiggahetvā sirisudhamma rājāmahādhipatīti nāmalañchampi paṭiggaṇhi. Ekasmiṃ pana samaye haṃsāvatīnagaraṃ gantvā tattha nisīdi. Atha rāmaññaraṭṭhavāsino evamāhaṃsu,- marammikabhikkhū nāma pariyattikovidā vedasatthaññuno natthīti. Taṃ sutvā rājā catubhūmikavihāravāsittherassa santikaṃ sāsanaṃ pesesi,-tiṃsavassikā cattālīsavassikā vā pariyattikovidā vedasatthaññuno bhikkhū rāmaññaraṭṭhaṃ mama santikaṃ pesethāti. Atha catubhūmi kavihāravāsitthero tipiṭakālaṅkāraṃ tilokālaṅkāraṃ tisāsanālaṅkārañca saddhiṃ tiṃsamatthehi bhikkhūhi pesesi. Haṃsāvatīnagaraṃ pana patvā modhocetiyassa puratthimabhāge vihāre kārāpetvā tesaṃ adāsi.
Uposathadivasesu sudhammasālāyaṃ rāmaññaraṭṭhavāsino pariyattikovide vedasatthaññuno sannipātāpetvā tehi tīhi therehi saddhiṃ kathāsallāpaṃ kārāpesi. Atha rāmaññaraṭṭhavāsino bhikkhū evamāhaṃsu,– pubbe pana mayaṃ marammaraṭṭhe pariyattikovidā vedasattaññuno natthīti maññāma, idāni marammaraṭṭhavāsino ativiya pariyatti kovidā vedasatthaññunoti. Aparabhāge kaliyuge chanavutādhike navavassasate sampatte rājā ratanapūranagaraṃ paccāgacchi.
Tepi therā paccāgantukāmā rāmaññaraṭṭhe padhānabhūtassa tilokagarūti nāmadheyyassa mahātherassa santikaṃ vandanatthāya agamaṃsu.
Tadā tilokagaruttheropi tehi saddhiṃ sallāpaṃ katvā evamāha,-tumhesu pana tipiṭakālaṅkāratthero paṭhamaṃ āvāsavihāraṃ labhissatīti. Kasmā pana bhante evama vocāti vutte ayaṃ pana piṇḍāya carantopi antarāmagge veḷuvettādīni labhitvā gahetvā vihāre paṭisaṅkharaṇaṃ akāsi, tasmāhaṃ evaṃ vadāmi, loke vihāre paṭisaṅkharaṇasīlā bhikkhū sīghameva āvāsavihāraṃ labhantīti hi porāṇattherā āhaṃsūti āha.
Tepi ratanapūranagaraṃ paccāgacchiṃsu. Tilokagaruttherassa vacanānurūpameva tipiṭakālaṅkāratthero sabbapaṭhamaṃ āvāsavihāraṃ labhīti.
Kaliyuge pana navavassādhike vassasahasse sampatte rañño kaniṭṭho kālamakāsi. Athaṃ rañño putto uccanagarabhojako bālajanehi santhavaṃ katvā tesaṃ vacanaṃ ādiyitvā paccūsakāle pitaraṃ ghātetukāmo antepuraṃ sahasā pāvisi.
Rājāva anagghaṃ muddikaṃ gahetvā nandajeyyena nāma amaccena rājayodhena nāma amaccenaca saddhiṃ aññataravesena nagarato nikkhamitvā rajatavālukanadiṃ sampatto.
Tasmiñca kāle eko sāmaṇero mātāpitūnaṃ gehe piṇḍapātaṃ ānessāmīti khuddakanāvāya nadiyaṃ āgacchi. Atha taṃ sāmaṇeraṃ disvā rājā evamāha,- amhe bhante paratīraṃ nāvāya ānehīti. Sāmaṇero ca āha,-sace upāsaka tumhe paratīraṃ āneyyaṃ, bhattakālaṃ atikkameyyanti. Atha rājā amheyeva sīghaṃ ānehi, imaṃ muddikaṃ dassāmīti assāsetvā ānetuṃ okāsaṃ yāci. Atha sāmaṇero kāruññappattaṃ vacanaṃ sutvā paratīraṃ ānesi.
我來將這段巴利文直譯成簡體中文: 名叫烏堪西的國王對佛教多有幫助。他在賢劫九百九十六年得到王位。得到王位後像正法阿育王一樣過了四年後接受灌頂,也接受了最勝正法王大主的名銜。有一次去漢薩瓦底城(今勃固)住在那裡。這時若開國的居民這樣說:"緬甸比丘中沒有精通教理、知曉吠陀論的。"國王聽到後派信使去四層精舍住長老那裡說:"請派三十歲或四十歲精通教理、知曉吠陀論的比丘來我這若開國。"這時四層精舍住長老派三藏莊嚴、三界莊嚴、三教莊嚴和三十位比丘。到達漢薩瓦底城后在莫多塔東方建造精舍給他們。 在布薩日在正法堂集合若開國的精通教理、知曉吠陀論者與那三位長老一起交談。這時若開國的比丘們這樣說:"以前我們以為緬甸國沒有精通教理、知曉吠陀論者,現在緬甸國的居民非常精通教理、知曉吠陀論。"後來在賢劫九百九十六年國王回到寶城。 那些長老也想回去,去若開國首席的名叫三界導師的大長老那裡禮拜。 那時三界導師長老也和他們交談后這樣說:"在你們中三藏莊嚴長老會先得到住處精舍。"當被問"尊者為什麼這樣說"時說:"這位即使托缽時在路上得到竹藤等也拿來修理精舍,所以我這樣說,在世間有修理精舍習慣的比丘很快就得到住處精舍,古長老們是這樣說的。" 他們也回到寶城。正如三界導師長老的話那樣三藏莊嚴長老最先得到住處精舍。 在賢劫一千零九年國王的弟弟去世。這時國王的兒子高城執政官與愚人交往後接受他們的話,在破曉時想要殺死父親突然進入內宮。 國王拿著無價的戒指與名叫難陀勝的大臣和名叫王勇的大臣一起化裝離開城市到達銀沙河。 在那時一位沙彌坐小船在河上來要給父母家帶托缽食。這時國王看到那位沙彌后這樣說:"尊者,請用船載我們到對岸。"沙彌說:"居士,如果我載你們到對岸,就會錯過用餐時間。"這時國王說"快載我們過去,我給你這個戒指"安慰后請求機會載過去。這時沙彌聽到令人同情的話后載到對岸。
Atha catubhūmikavihāraṃ patvā tasmiṃ vihāre therassa sabbampi kāraṇaṃ ārocetvā evamāha,-sace bhante amhe gaṇhituṃ āgacchayya, te nivārethāti. Theroca mayaṃ mahārāja samaṇā na sakkā evaṃ nivāretuṃ, evampi eko upāyo atthi,-nisinnavihāravāsitthero pana gihikammesu ativiya cheko, taṃ pakkosetvā kāraṇaṃ cintetuṃ yuttanti. Atha taṃ pakkosetvā tamatthaṃ ārocetvā rājā idamavo ca,- sace bhante amhe gaṇhituṃ āgaccheyyuṃ, atha kenacideva upāyena te nivārethāti. Atha so thero evamāha,-tena hi mahārāja mā kiñci soci mābhāyi vihāramajjhe sirigabbhaṃ pavisitvā nisīdathāti vatvā piṇḍāya acarante bhikkhusāmaṇere sannipātāpetvā visuṃ visuṃ daṇḍahatthā hutvā ekassapi purisassa vihāraṃ pavisituṃ okāsaṃ mā dethāti vatvā senaṃviya byūhesi. Sāmantavihāresupi vasante bhikkhusāmaṇere pakkosi. Tadā kira āgantvā sannipātānaṃ bhikkhusāmaṇerānaṃ atirekasahassamattaṃ ahosi. Thero te vihāre dvārakoṭṭhakesu āgatamagge ca visuṃ visuṃ daṇḍahatthā hutvā ārakkhaṇatthāya ṭhapesi, yathā vaḍḍhakī sūkaro byagghassa nivāraṇatthāya visuṃ visuṃ sūkare saṃvidhāya ṭhapesīti. Atha puttassa yodhāpi rājānaṃ gahetuṃ na sakkā, bhikkhu sāmaṇerānaṃ gāravavasena balakkārena māretvā pavisituṃ na visahanti, bhikkhu sāmaṇerānaṃ bāhullatāya ca.
Tasmiṃyeva saṃvacchare assayujamāsassa kāḷapakkhapañcamito yāva kattikamāsassa kāḷapakkhapañcamī vihāreyeva rājā nilīyitvā nisīdi. Atha antepuravāsikā amaccā puttaṃ apanetvā rājānaṃ ānetvā rajje ṭhapesuṃ. Rājā ca puna rajjaṃ patvā vihāre nisinnakāle mā bhāyi mahārāja tvaṃ jinessatīti rañño ārocentassa vedasatthaññuno ekassa bhikkhussa caññiṅkhucetiyassa esannaṭṭhāne ekaṃ vihāraṃ kārāpetvā adāsi. Dhammanandarājagurūti nāmalañchampi adāsi. Tassa pana vijātaṭṭhānabhūtaṃ gāmaṃ nissāya marammavohārena 『ye ne nā se yāṃ va』 iti samaññā ahosi.
Rājā ca puna rajjaṃ patvā tasmiṃyeva saṃvacchare kattikamāsassa kāḷapakkhacuddasamiyaṃ sabbepi mahāthere nimantetvā rājagehaṃ pavesetvā piṇḍapātena bhojesi. Atha rājā evamāha,-catubhūmikavihāravāsitthero samparāyikatthāvaho ācariyo, nisinnavihāravāsitthero pana diṭṭhadhammikatthāvahoti evaṃ rājāvaṃse vuttaṃ. Porāṇapotthakesu pana catubhūmikavihāra vāsitthero ekantasamaṇo ācariyo, nisinnavihāravāsitthero pana yodhāraho yodhakamme chekoti rājā ahāti vuttaṃ. Rājā kira samparāyikatthaṃ anupekkhitvā dinnakāle nisinnavihārattherassa na adāsi, kadāci kadāci pana diṭṭhadhammikatthaṃ anuppekkhitvā tassa visuṃ adāsīti. Ettha ca yasmā nisinnavihāra vāsitthero rañño bhīyehi nivāraṇatthāya ārakkhaṃ akāsi, na paresaṃ viheṭhanatthāya, āṇattikappayogā ca na dissati, tasmā natthi āpattidoso. Saddhātissarañño bhayehi nivāraṇatthaṃ arahantehi therehi katappayogoviya daṭṭhabbo.
我來將這段巴利文直譯成簡體中文: 這時到達四層精舍后把所有情況告訴那裡的長老后這樣說:"尊者,如果他們來抓我們,請阻止他們。"長老說:"大王,我們是沙門不能這樣阻止,不過有一個辦法 - 住在尼辛那精舍的長老在俗事上非常精明,召請他來思考辦法是合適的。"這時召請他來告訴此事後國王說:"尊者,如果他們來抓我們,請用某種辦法阻止他們。"這時那位長老這樣說:"那麼大王,不要擔心不要害怕,進入精舍中間的吉祥室坐著。"說后召集不去托缽的比丘沙彌說"各自手持棍杖,不要給任何人進入精舍的機會"後像軍隊一樣排列。也召請住在周圍精舍的比丘沙彌。據說那時來集合的比丘沙彌超過一千人。長老讓他們各自手持棍杖在精舍門樓和來路上站崗,就像木匠爲了阻止老虎讓豬各自排列站立一樣。這時兒子的戰士也不能抓到國王,因為對比丘沙彌的尊重不敢用強力殺死進入,也因為比丘沙彌人數眾多。 就在那年從十月黑分第五日到十一月黑分第五日國王藏身住在精舍里。這時內宮的大臣們除去兒子把國王帶來立在王位上。國王再得王位后,給那位在國王住精舍時說"大王不要害怕你會勝利"的精通吠陀論的比丘在錢銀庫塔附近建造一座精舍。也給了法喜王師的名銜。因為他出生的村莊,用緬甸語稱為"耶內那謝揚瓦"。 國王再得王位后就在那年十一月黑分十四日邀請所有大長老進入王宮供養托缽食。這時國王這樣說,在王史中說:"四層精舍住長老是帶來來世利益的老師,而尼辛那精舍住長老是帶來現世利益的。"但在古書中說:"國王說四層精舍住長老是純粹的沙門老師,而尼辛那精舍住長老則是適合戰士在戰鬥工作上精明。"據說國王不考慮來世利益時不給尼辛那精舍長老,但有時不考慮現世利益時單獨給他。這裡因為尼辛那精舍住長老爲了保護國王免於恐怖而守衛,不是爲了傷害他人,也看不到命令的行為,所以沒有犯戒的過錯。應該看作像阿羅漢長老們爲了保護信度王免於恐怖所作的行為一樣。
Catubhūmikavihāra vāsitthero pana khaṇittipādagāme jāto, arimaddanapure arahantattheragaṇappabhavo, yattha katthaci gantvā aññesaṃ bhikkhūnaṃ ācāraṃ yathābhūtaṃ jānitvā tehi catupaccayasambhogo na kabhapubbo, antamaso udakampi na pivitapubbo, taṃtaṃṭṭhānampi cammakhaṇḍaṃ gahetvāyeva gamanasīlo. Ukkaṃsikarājā pana sirikhettanagare dvattapoṅkaraññā kārāvitacetiyasaṇṭhānaṃ gahetvā rājamaṇicūḷaṃ nāma cetiyaṃ akāsi. Taṃ pana cetiyaṃ parimaṇḍalato tihatthasatappamāṇaṃ, ubbedhatopi ettakameva. Tassa pana cetiyassa catūsu passesu cattāro vihārepi kārāpesi, puratthimapasse pubbavanārāmo nāma vihāro, dakkhiṇapasse pana dakkhiṇavanārāmo nāma, pacchimapasse pacchimavanārāmo nāma, uttarapasse uttaravanārāmo nāma. Tesu catūsu vihāresu uttaravanārāmo nāma vihāro asanipābhagginā ḍayhitvā vinassi. Avasese pana tayo vihāre pariyattikovidānaṃ tiṇṇaṃ mahātherānaṃ adāsi. Nāma lañchampi tesaṃ adāsi. Pacchimassa rañño kāleyeva uttarapasse vihāraṃ kārāpesi.
Tasmiṃ pana cetiye chattaṃ anāropetvāyeva so rājā divaṅgato. Tesu pana catūsu vihāresu nisinnānaṃ therānaṃ dakkhiṇavanārāmavihāravāsīmahāthero kaccāyanaganthassa atthaṃ chabbidhehi saṃvaṇṇanānayehi alaṅkaritvā marammabhāsāya saṃvaṇṇesi. Pacchimavanārāmavihāra vāsitthero pana nyāsassa saṃvaṇṇanaṃ chahi nayehi alaṅkaritvā akāsi.
Kaliyuge pana dasavassādhike sahasse sampatte tassa rañño putto sirinandasudhammarājāpavarādhīpati rajjaṃ kāresi. Pituno rājagehaṃ bhinditvā vihāraṃ kārāpetvā tilokālaṅkārassa nāma mahātherassa adāsi. Tilokālaṅkāratthero ca nāma tipiṭakālaṅkārattherena samaññāṇathāmassa ariyālaṅkārattherassa sissoti daṭṭhabbo. Ayañcattho heṭṭhā dassito. Jeyyapure catubhūmikaatulavihāraṃ kārāpetvā dāṭṭhānāgarājaguruttherassa adāsi. So ca thero niruttisāramañjūsaṃ nāma nyāsasaṃvaṇṇanaṃ akāsī.
Kaliyuge dvādasādhike vassasahasse sampatte phaggunamāse sotāpannā nāma ārakkhadevatā aññattha gamissāmāti āhaṃsūti nagarā supinaṃ passantā hutvā bahūsannipatitvā devapūjaṃ akaṃsu. Devatānaṃ pana saṅkamanaṃ nāma natthi, pubbanimittamevatanti daṭṭhabbaṃ.
Tasmiñca kāle cinarañño yodhā āgantvā marammaraṭṭhaṃ dūsesuṃ. Sāsanaṃ abbhappaṭicchanno viya cando dubbalaṃ ahosi.
Kaliyuge tevīsādhike vassasahasse sampatte tassa rañño kaniṭṭho mahāpavaradhammarājālokādhipati nāma rājā rajjaṃ kāresi. Tasmiñca kāle lokasaṅketavasena puññaṃ mandaṃ bhavissatīti vedasatthaññūhi ārocitattā lokasaṅketavaseneva abhinavapuññuppādanatthaṃ khandhavāragehaṃ kārāpetvā tāvakālikavasena saṅkamitvā nisīdi. Tato aparabhāge uttaragehaṃ bhinditvā tasmiṃyeva ṭhāne vihāraṃ kārāpetvā ekassa mahātherassa adāsi.
Dakkhiṇagehaṃ pana nagarassa puratthimadisābhāge vihāraṃ kārāpetvā aggaṇammālaṅkārattherassa adāsi. So ca thero kaccāyanaganthassaceva abhidhammatthasaṅgahassa ca mātikādhātukathāyamakapaṭṭhānānañca atthaṃ marammabhāsāya yojesi.
我來將這段巴利文直譯成簡體中文: 四層精舍住長老生於坎尼帕達村,源自阿里曼達那城(緬甸蒲甘)阿羅漢長老群,無論去到哪裡如實知道其他比丘的行為后從未與他們共享四資具,乃至連水也從未喝過,去各處時也是習慣拿著皮革片去。烏堪西王在室利差德拉城取了德瓦托翁嘎王建造的塔的形狀建造名叫王寶冠的塔。這座塔周長約三百肘,高度也是這麼多。在這塔的四面也建造四座精舍,東面是名叫東林園的精舍,南面是名叫南林園的精舍,西面是名叫西林園的精舍,北面是名叫北林園的精舍。在這四座精舍中名叫北林園的精舍被雷火燒燬。剩下的三座精舍給了精通教理的三位大長老。也給了他們名銜。就在後來的國王時期在北面建造精舍。 在那座塔還未安置傘蓋時這位國王就去世了。在這四座精舍中住的長老中,南林園精舍住大長老用六種註釋方法裝飾迦旃延書的意義用緬甸語註釋。西林園精舍住長老則用六種方法裝飾作了《關要》的註釋。 在賢劫一千零十年,那位國王的兒子最勝吉祥正法王主統治。破壞父親的王宮建造精舍給名叫三界莊嚴的大長老。應該看作三界莊嚴長老是與三藏莊嚴長老有相等智慧力量的聖莊嚴長老的弟子。這事在上面已經顯示。在勝利城建造四層無比精舍給達塔那嘎王師長老。這位長老作了名叫《語義寶函》的關要註釋。 在賢劫一千零十二年二月,名叫入流的護法天神說"我們要去別處",城裡的人看見夢后很多人聚集做天神供養。應該看作天神的遷移是不存在的,只是前兆而已。 在那時中國王的戰士來污損緬甸國。佛教像被遮蔽的月亮一樣衰弱。 在賢劫一千零二十三年,那位國王的弟弟名叫大最勝法王光主的國王統治。在那時因為精通吠陀論者告知根據世間約定功德將微弱,爲了根據世間約定生起新功德建造營地房舍暫時遷移住下。之後破壞北屋在那個地方建造精舍給一位大長老。 南屋則在城市東方建造精舍給最上寶莊嚴長老。這位長老把迦旃延書和阿毗達摩義攝以及論母、界論、雙論、發趣論的意義用緬甸語連線。
Uparājā ca mahāsetuno pamukhe ṭhāne sovaṇṇamayavihāraṃ kārāpetvā uttaragehavihāra vāsittherassa antevāsikassa jinārāmattherassa adāsi. Tasmiṃyeva ṭhāne nānāratanavicitraṃ vihāraṃ kārāpetvā tasseva therassa antevāsikassa guṇagandhattherassa adāsi.
So pana thero 『china vḍina』 gāme vijāto. Vaye pana sampatte ratanapūranagaraṃ gantvā pariyattiṃ uggaṇhitvā tato puna nivattitvā badunanagare badaragāme nisīditvā pacchā 『china vḍina』 gāme catūhi paccayehi kilamatho hutvā vasati. Tasmiñca kāle gāme mokkhassa nāma purisassa santike ekaṃ anagghaṃ maṇiṃ rājā labhitvā ativa mamāyi. 『China vḍina』 mokkhamaṇīti pākaṭo ahosi.
Atha uttaragehavihāravāsitthero āha,- 『china vḍina』 gāmake na maṇiyeva anagghaṃ, atha kho ekopi thero guṇagandho nāma pariyattikovido anagghoyevāti.
Atha taṃ sutvā rājā taṃ pakkosetvā catūhi paccayehi upatthambhetvā pūjaṃ akāsi.
Sahassorodhagāme guṇasāro nāma thero paliṇagāme sujāto nāma thero ca guṇagandhattherassa sissāyeva ahesuṃ.
Ekasmiñca kāle tiriyapabbatavihāravāsīmahāthero bhikkhusaṅghamajjhe aggadhammālaṅkārattheraṃ kīḷanavasena evamāha,- amhesu āvuso antaradhārayamānesu tvaṃ loke eko ganthakovidatthero bhavissasi maññeti. Atha aggadhammālaṅkāro ca evamāha,-tumhesu bhante antaradhārayamānesu mayaṃ ganthakovidāna bhaveyyāmako nāma puggalo loke ganthakovido bhavissatīti. Porāṇapotthakesu pana ariyālaṅkāratthero nanu panidāni mayaṃ ganthakovidā na tāva bhavāmāti evamāhāti vuttaṃ. So aggadhammālaṅkārattheroyeva raññā yācito rājavaṃsa. Saṅkhepampi akāsi. So ppana thero amaccaputto.
Ekasmiñca kāle hīnāyāvattako eko mahāamacco rañño santikā attanā upaladdhaparibhogaṃ sabbaṃ gahetvā vihāraṃ āgantvā aggadhammālaṅkārattherena saddhiṃ sallāpaṃ akāsi. Sallāpaṃ pana katvā sabbaṃ paribhogaṃ therassa dassetvā sace bhante tvaṃ gihi bhaveyyāsi, ettakaṃ paribhogaṃ labhissatīti āha. Theropi evamāha,-tumhākaṃ pana ettako paribhogo amhākaṃ samaṇānaṃ vaccakuṭiṃ asubhabhāvanaṃ bhāvetvā pavisantānaṃ puññaṃ kalaṃ nāgghati soḷasinti. Kiñcāpi idañca pana vacanaṃ sāsanavaṃse appadhānaṃ hoti, pubbācariyasīhehi pana vutta vacanaṃ yāva apāṇakoṭikā saritabbamevāti manasikarontena vuttanti.
我來將這段巴利文直譯成簡體中文: 副王在大白塔前方建造黃金精舍給北屋精舍住長老的弟子勝園長老。在同一地方建造以各種寶石裝飾的精舍給那位長老的弟子功德香長老。 這位長老生於支那維丁村。到年齡後去寶城學習教理,之後又回來住在巴都那城巴達拉村,後來住在支那維丁村四資具睏乏。在那時國王從村裡名叫莫卡的人那裡得到一顆無價的寶石非常珍愛。支那維丁莫卡寶石成為聞名。 這時北屋精舍住長老說:"支那維丁村不只寶石無價,還有一位名叫功德香的長老精通教理也是無價的。" 這時國王聽到后召請他用四資具護持供養。 千後宮村的名叫功德精的長老和帕林村的名叫善生的長老都是功德香長老的弟子。 有一次橫山精舍住大長老在比丘僧團中對最上法莊嚴長老開玩笑這樣說:"賢友,我們去世后你將是世間唯一精通經典的長老。"這時最上法莊嚴說:"尊者,你們去世后我們不會成為精通經典者,什麼人將在世間精通經典呢?"但在古書中說聖莊嚴長老說"現在我們還不是精通經典者呢。"那位最上法莊嚴長老應國王請求也作了《王史略》。這位長老是大臣之子。 有一次一位轉向低劣的大臣從國王那裡拿著自己得到的所有享用物來到精舍與最上法莊嚴長老交談。交談后顯示所有享用物給長老說:"尊者,如果你是在家人,會得到這麼多享用物。"長老也這樣說:"你們這麼多享用物不值我們沙門修習不凈觀進入廁所的功德的十六分之一。"雖然這句話在佛教史上不是主要的,但因為被前面的阿阇黎獅子所說的話直到生命終點都應該記住而作意后說的。
Kaliyuge pana catuttiṃsādhike vassasahasse sampatte tassa putto narāvaro nāma rājā rajjaṃ kāresi. Mahāsīhasūradhammarājāti nāmalañchaṃ paṭiggaṇhi. Tassa rañño kāle 『sī khoṃ』 cetiyassa samīpe jetavanavihāre ganthaṃ uggaṇhanto eko daharabhikkhu ganthachekopi samāno bālakāle bālacittena ākulito hutvā vaccakūpe vātātapehi bahisukkhabhāvena paṭicchādite daṇḍena ālulitvā duggandhoviya cittasantāne pariyattivātātapehi bahisukkhabhāvena paṭicchādite kenacideva rūpārammaṇādinā ālulitvā kilesasattisaṅkhāto duggandho vāyitvā hīnāyāvattissāmīti cintetvā gihivatthāni gahetvā saddhiṃ sahāyabhikkhuhi nadītitthaṃ agamāsi. Antarāmagge tāva bhikkhubhāveneva cetiyaṃ vandissāmīti gihivatthāni sahāyakānaṃ hatthe ṭhapetvā cetiyappamukhe leṇaṃ pavisitvā vanditvā nisīdi. Atha ekā daharitthī cetiyaṅgaṇaṃ āgantvā bahi leṇaṃ nisīdisvā udakaṃ siñcitvā patthanaṃ akāsi,-iminā puññakammena sabbehi apāyādinukkhehi moceyyāmi, bhave bhave ca hīnāyāvattakassa purisassa pādacārikā na bhaveyyāmīti.
Atha taṃ sutvā daharabhikkhu evaṃ cintesi,-idāni ahaṃhīnāyāvattissāmīti cintetvā āgato, ayampi daharitthī hīnāyāvattakassa purisassa pādacārikā na bhaveyyā mīti patthanaṃ akāsi, idāni taṃ daharitthiṃ kāraṇaṃ pucchissāmīti. Evaṃ pana cintetvā bahi leṇaṃ nikkhamitvā taṃ daharitthiṃkāraṇaṃ pucchi,-kasmā pana tvaṃ hīnāyāvattakassa purisassa pādacārikā na bhaveyyāmīti patthanaṃ karosīti. Hīnāyāvattakassa bhante purisassa pādacārikā na bhaveyyāmīti vuttavacanaṃ bālapurisassa pādacārikā na bhaveyyāmīti vuttavacanena nānā na hoti, sadisatthakamevāti nanu hīnāyā vattako bāloyeva nāma, sace pana bhante hīnāyāvattako bālo nāma na bhaveyya, ko nāma loke bālo bhaveyya, bhikkhu nāma hi parehi dinnaṃ cīvarapiṇḍapātasenāsanaṃ paribhuñjitvā sukhaṃ vasati, sace ganthaṃ uggaṇhitu kāmo bhaveyya, yathākāmaṃyeva ganthaṃ uggaṇhituṃ okāsaṃ labhati, evaṃ pana ahutvā alasikoyeva bhuñjitvā sayitvā nisīdituṃ iccheyya, evampi yathākāmaṃ bhuñjituṃ sayituṃ okāsaṃ labhati, evampi samāno parassa dāso bhavissāmi, dārassa kiṃkaro bhavissāmīti akathentopi kathentoviya hutvā hīnāyāvatteyya, so loke aññehi bālehi adhiko bāloti ahaṃ maññāmi, sace pana bālatarassa bhariyā bhaveyya, ahaṃ bālatarī bhaveyyanti vutte so daharabhikkhu saṃvegaṃ āpajjitvā bahinagaradvāraṃ nikkhamitvā vānaragaṇena vinā jhāyantoviya vānaro jhāyitvā nisīdi.
Atha sahāyakā āgantvā gihivatthāni gaṇhāhīti pakkosiṃsu. Tasmiṃ kāle so daharabhikkhu āgacchatha bhavantoti vatvā sabbaṃ kāraṇaṃ tesaṃ ācikkhitvā idāni pana bhavanto hīnāyāvattehīti sace yo koci āgantvā mama sīsaṃ muggarena pahāreyya, evaṃ santepi hīnāyāvattituṃ na icchāmi, ito paṭṭhāya yāva jīvitapariyantā hīnāyāvattituṃ manasāpi na cintayissāmīti vatvā erāvatīnaṃdiṃ taritvā jeyyapuraṃ agamāsi. Tadā kira daharitthī devalābhavayya, na manussitthīti vadanti paṇḍitāti.
我來將這段巴利文直譯成簡體中文: 在賢劫一千零三十四年,他的兒子名叫那拉瓦羅的國王統治。接受了大獅子英勇法王的名銜。在那位國王時期,在錫空塔附近祗園精舍學習經典的一位年輕比丘雖然精通經典,但在童年時因童年心而混亂,就像在廁所被風日遮蔽外表乾燥用棍子攪動會發出臭味一樣,在心相續中被風日般的教理遮蔽外表乾燥時被某種色所緣等攪動,煩惱刀稱為臭味散發出來后想"我要轉向低劣",拿著在家衣服和同伴比丘們一起去河邊。在路上想"暫且以比丘身份禮拜塔",把在家衣服放在同伴手中進入塔前的石窟禮拜後坐下。這時一位年輕女子來到塔院坐在外面石窟灑水發願:"以此功德業愿我解脫一切惡道等苦,生生世世不要成為轉向低劣男人的僕人。" 這時年輕比丘聽到后這樣想:"現在我想要轉向低劣而來,這位年輕女子發願不要成為轉向低劣男人的僕人,現在我要問那位年輕女子原因。"這樣想后從外面石窟出來問那位年輕女子原因:"為什麼你發願不要成為轉向低劣男人的僕人?"尊者,說不要成為轉向低劣男人的僕人與說不要成為愚人的僕人沒有不同,意思是一樣的。難道轉向低劣者不就是愚人嗎?尊者,如果轉向低劣者不是愚人,那麼世間誰是愚人呢?比丘享用他人佈施的衣服、飲食、住處而安樂住,如果想要學習經典,就能隨意得到學習經典的機會,不這樣而懶惰只想吃睡坐,這樣也能隨意得到吃睡的機會,這樣卻說'我要成為他人的奴隸,要成為妻子的僕人',雖不說但像在說而轉向低劣,我認為他在世間比其他愚人更愚。如果成為更愚者的妻子,我會成為更愚者。"說后那位年輕比丘生起厭離,出去城門外像沒有猴群的猴子一樣禪修而坐。 這時同伴們來叫說"拿去在家衣服。"在那時那位年輕比丘說"請來尊者們"后把所有原因告訴他們說"現在尊者們如果轉向低劣,即使有人來用棒子打我的頭,這樣的話我也不想轉向低劣,從今以後直到生命終點連心裡也不會想要轉向低劣"說后渡過伊洛瓦底河去了勝利城。據說那時智者們說那位年輕女子是天女,不是人女。;
Jeyyapuraṃ pana patvā pariyattikovidānaṃ mahātherānaṃ santike nayaṃ gahetvā puññacetiyassa dakkhiṇadisābhāge ekasmiṃ vihāre nisīdi. Pariyattiṃ vācetvā atha kamena taṃtaṃdisāhi bhikkhusāmaṇerā āgantvā tassa santike pariyattiṃ uggaṇhiṃsu. Āvāsaṃ pana alabhitvā keci bhikkhusāmaṇerā chattānipi chāditvā nisīdiṃsu.
Ekasmiṃ kāle rājā nikkhamitvā puññacetiyaṃ vandissāmīti cetiyaṅgaṇaṃ pāvisi. Atha chattāni chādetvā nisinne bhikkhū disvā guhāya saddhiṃ vihāraṃ kārāpetvā tassa bhikkhussa adāsi. Tilokagarūtipi nāmalañchaṃ adāsi. Sukhavohāratthaṃ pana kakāralopaṃ katvā tilogarūti vohariṃsu.
Tassa pana saddhivihāriko sattavassiko tejodīpo nāma bhikkhu parittaṭīkaṃ akāsi. Aparabhāge pana tilokālaṅkāroti nāmalañchaṃ adāsi. Evaṃ tejedīpo nāma bhikkhu narāvararañño kāle parittaṭīkaṃ akāsīti daṭṭhabbaṃ. Keci pana pacchimapakkhādhikarañño kāleti vadanti.
Ekasmiṃ pana kāle tiriyapabbatavihāravāsīmahāthero pādacetiyaṃ vandanatthāya gantvā paccāgatakāle kukhananagare suvaṇṇaguhāyaṃ jambudhajattherassa santikaṃ pavisitvā tena saddhiṃ sallāpaṃ akāsi. Te ca mahātherā aññamaññaṃ passitvā sallapitvā ativiya pamodiṃsu. Lokasmiñhi bālo bālena paṇḍito paṇḍitena saddhiṃ ativiya pamodatīti. Te ca dve therā samānavassikā. Tiriyapabbatavihāra vāsīmahāthero tena saddhiṃ sallāpaṃ katvā paccāgacchi. Jambudhajatthero ca maggaṃ acikkhituṃ anugacchi. Atha tiriyapabbatavihāravāsīmahāthero jambudhajattheraṃ āha,- ahaṃ bhante rājavallabho homi rājaguru,tvaṃyeva mama purato gacchāhīti. Atha jambudhajattheropi tiriyapabbatavihāravāsittheraṃ āha,-tvaṃ bhante rājavallabho bhavasirājaguru, loke rājaguru nāma padhānabhāve ṭhito, tasmā tvaṃyeva mama purato gacchāhīti. Ettha ca dvepi mahātherā aññamaññaṃ gāravavasena lokavattaṃ apekkhitvā evamāhaṃsūti daṭṭhabbaṃ. Tiriyapabbatavihāravāsīmahātheropi ratanapūranagaraṃ patvā rājavaṃsapabbataṃ gantvā araññavāsaṃ vasi.
Atha ukkaṃsikarājā kaniṭṭhena sūrakittināmena saddhiṃ mantesi,-sace tvaṃ vane theraṃ paṭhamaṃ passasi, tvaṃyeva vihāraṃ kārāpetvā therassa dadāhi, sace panāhaṃ paṭhamaṃ passeyya, ahaṃ vihāraṃ kārāpetvā dadāmīti.
Atha kaniṭṭhā paṭhamaṃ passitvā tiriyapabbatakandare jetavanaṃ nāma vihāraṃ kārāpetvā adāsi. Idañca vacanaṃ sādhujjanānaṃ guṇaṃ evakāraṃ pītisomanassaṃ uppajji, tena puññakammena tena pītisomanassena sattakkhattuṃ devarajjasampattiṃ sattakkhattuṃ manussarajjasampattiṃ paṭilabhīti vuttattā sādhujjanānaṃ guṇaṃ anussaritvā puññavisesalābhatthāya vuttaṃ.
Tiriyapabbatavihāravāsīmahāthero ca jambudhajattherassa guṇaṃ ukkaṃsikarañño ārocesi. Rājā ca ativiya pasīditvā jambudhajoti mūlanāme dīpasaddena yojetvā jambudīpadhajoti nāmalañchaṃ adāsi.
Jambudhajatthero ca nāma dhammanandattherassa saddhivihārikā. Dhammanandatthero ca jotipuññattherassa saddhivihāriko. Te ca therā arahantagaṇavaṃsikā.
我來將這段巴利文直譯成簡體中文: 到達勝利城后從精通教理的大長老們那裡學習方法,住在功德塔南方的一座精舍。教授教理后漸漸地從各方來的比丘沙彌在他那裡學習教理。有些比丘沙彌因為沒有得到住處甚至撐傘而坐。 有一次國王出來說"我要禮拜功德塔"進入塔院。這時看到撐傘而坐的比丘們后建造帶洞窟的精舍給那位比丘。也給了三界導師的名銜。爲了稱呼方便省略卡字稱為提洛嘎如。 他的同住七歲的名叫光明的比丘作了小誦註釋。後來給了三界莊嚴的名銜。應該這樣看:名叫光明的比丘在那拉瓦羅王時期作了小誦註釋。有些人說是在西方派王時期。 有一次橫山精舍住大長老去禮拜足跡塔回來時進入古卡那城金窟去見蔣布達迦長老與他交談。這些大長老看到后互相交談非常歡喜。因為在世間愚者與愚者、智者與智者在一起非常歡喜。這兩位長老同歲。橫山精舍住大長老與他交談后回來。蔣布達迦長老跟著去指路。這時橫山精舍住大長老對蔣布達迦長老說:"尊者,我是國王所愛、王師,你在我前面走。"這時蔣布達迦長老也對橫山精舍住長老說:"尊者,你是國王所愛、王師,在世間王師是處於首要地位,所以你在我前面走。"這裡應該看作兩位大長老因為互相尊重觀察世間規矩而這樣說。橫山精舍住大長老也到達寶城後去王統山住林野住。 這時烏堪西王與弟弟蘇拉基提商量:"如果你先看到林中的長老,你建造精舍給長老,如果我先看到,我建造精舍給。" 這時弟弟先看到后在橫山峽谷建造名叫祗園的精舍給他。這句話因為說"對善人的功德生起這樣的喜悅,以那功德業、那喜悅七次得到天界財富、七次得到人界財富",爲了憶念善人的功德得到殊勝功德而說。 橫山精舍住大長老把蔣布達迦長老的功德告訴烏堪西王。國王非常信樂把蔣布達迦這個本名加上洲字組合成蔣布地巴達迦(閻浮洲幢)這個名銜給他。 蔣布達迦長老是法喜長老的同住,法喜長老是光功德長老的同住。這些長老是阿羅漢群的傳承。
Jambudhajatthero pana vinayapāḷiyā aṭṭhakathāya ca attha yojanaṃ marammabhāsāya akāsi. Maṇiratano nāma pana thero aṭṭhasālinīsammohavinodanīkaṅkhāvitaraṇīaṭṭhakathānaṃ abhidhammatthavibhāvanīsaṅkhapavaṇṇanāḷīkānañca atthaṃ maramma bhāsāya yojesi.
Mūlāvāsagāme ca pubbārāmavihāravāsitthero gūḷattha dīpaniṃ nāma ganthaṃ visuddhimaggagaṇṭhipadatthañca mūlabhāsāya akāsi, nettipāḷiyā ca atthaṃ marammabhāsāya yojesi. So pana thero pubbe gāmavāsī hutvā sīsaveṭhanatālapattāni gahetvā ācariyappaveṇīvasena vinayavilomācāraṃ cari. Pacchā pana taṃ ācāraṃ vissajjitvā araññavāsaṃ vasi. Sopi thero gambhīrañāṇiko saddatthanayesu ativiya cheko.
Kaliyuge pana pañcatiṃsādhike vassasahasse sampatte kaniṭṭho siripavaramahādhammarājā nāma bhūpālo rajjaṃ kāresi. Dabbimukhajātassare pana gehaṃ kārāpetvā nisīdanato dabbimukhajātassaroti nāmaṃ pākaṭaṃ ahosi. Tasmiṃ pana jātassare jeyyabhūmikittiṃ nāma vihāraṃ kārāpetvā sirisaddhammapālattherassa adāsi. Bahūnampi gāmavāsī araññavāsī bhikkhūnaṃ anuggahaṃ akāsi. Ratanapūranagarasmiñhi dasasu 『ñyौṃ yāṃ』 rājāṃsesu ppacchimā pañca rājāno avicinitvāyeva alajjīlajjīmissakavasena sāsanaṃ paggaṇhiṃsu. Tadā jinasāsanaṃ abbhantare candoviya atiparisuddhaṃ na ahosi. Evampi lajjino attano attano vaṃsānurakkhaṇavasena dhammaṃ pūretuṃ anivāritattā lajjīgaṇavaṃso na chijjati. Tathā alajjinopi attano attano ācariyappaveṇīvasena vicariṃsu, tena alajjīgaṇavaṃsopi na chijjatīti daṭṭhabbaṃ. Tassa rañño kāle devacakkobhāso nāma eko thero atthi, vedasatthaññū piṭakesu pana mandoti.
Kaliyuge pana aṭṭhatiṃsādhike vassasahasse sampatte vesākhamāsassa kāḷapakkhaaṭṭhamito paṭṭhāya lokasaṅketavasena uppajjamānaṃ bhayaṃ nivāretuṃ navaguhāyaṃ tena devacakkobhāsattherena kathitaniyāmena paṭhamaṃ marammikabhikkhū paṭṭhānappakaraṇaṃ vācāpesi. Tato pacchā jeṭṭhamāsassa juṇhapakkhapāṭipadadivasato rāmaññaraṭṭhavāsike bhikkhū paṭṭhānappakaraṇaṃ vācāpesi. Mahāchaṇañca kārāpesi. Raṭṭhavāsinopi bahupūjāsakkāraṃ kārāpesi. Tassa kira rañño kāle potthakaṃ aṭṭhibhallikarukkhaniyyāsehi parimaṭṭhaṃ katvā manosilāya likhitvā suvaṇṇena limpetvā piṭakaṃ patiṭṭhāpesi. Tato paṭṭhāya yāvajjatanā idaṃ potthakakammaṃ marammaraṭṭhe akaṃsūti.
Kaliyuge saṭṭhādhike vassasahasse sampatte (assayujamāsassa kāḷapakkhachaṭṭhamiyaṃ aṅgāravāre) tassa putto rajjaṃ kāresi. Sirihāsīhasūrasudhammarājāti nāmalañchampi paṭiggaṇhi. Pitu rañño gehaṭṭhāne cetiyaṃ kārāpesi. Tassa pana mārajeyyaratananti samaññā ahosi. Tassa pana rañño kāle sallāvatiyā nāma nadiyā pacchimabhāge tunnanāmake gāme guṇābhilaṅkāro nāma thero sāmaṇerānaṃ gāmaggavesanakāle ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā sīsaveṭhanatālapattāni pana na gaṇhāpetvā tālavaṇṭameva gaṇhāpesi. Eko gaṇo hutvā saparivārena saddhiṃ tunnagāme nisīdi. Tunnagaṇoti tassa samaññā ahosi. So pana thero pāḷiaṭṭhakathāṭīkāganthantaresu adhippāyaṃ yathābhūtaṃ na jānāti, abhidhammapiṭakaṃyeva sissānaṃ vācetvā nisīdi.
我來將這段巴利文直譯成簡體中文: 蔣布達迦長老用緬甸語連線律藏和註釋的意義。名叫寶珠的長老用緬甸語連線殊勝義疏、去除癡迷、度疑註釋和阿毗達摩義解明、關鍵解釋牌的意義。 在姆拉瓦薩村東園精舍住長老用源語作了名叫《隱義燈》的著作和清凈道論結節義,用緬甸語連線導論聖典的意義。這位長老以前是村住者,拿著纏頭用的棕櫚葉依師承方式行持違反律的行為。後來捨棄那行為住林野住。這位長老也是深智者在聲義理趣上非常精明。 在賢劫一千零三十五年,弟弟名叫最勝大法王的國主統治。因為在達比穆卡蓮池建造房舍住下而達比穆卡蓮池這個名字成為聞名。在那蓮池建造名叫勝地名聲的精舍給吉祥護法長老。對很多村住和林野住比丘作護持。在寶城十位年輕國王中後面五位國王不加選擇就以有慚無慚混雜方式護持佛教。那時如來教法像內部的月亮一樣不是非常清凈。這樣也因為有慚者依自己的傳承護持而不被阻礙圓滿法,有慚者群的傳承不斷。同樣無慚者也依自己的師承而行,因此應該看作無慚者群的傳承也不斷。在那位國王時期有一位名叫天輪光的長老,是精通吠陀論但在三藏上微弱。 在賢劫一千零三十八年從五月黑分第八日開始,爲了阻止依世間約定生起的怖畏,在新洞窟按照那位天輪光長老說的方式首先讓緬甸比丘們誦發趣論。之後從六月白分月初一日讓若開國住的比丘們誦發趣論。也舉行大慶典。國民也作很多供養恭敬。據說在那位國王時期用骨髓樹脂磨光貝葉經,用硃砂書寫,用黃金塗抹建立三藏。從那以後直到今天在緬甸國做這種貝葉經工作。 在賢劫一千零六十年(十月黑分第六日星期二)他的兒子統治。也接受了最勝獅子正法王的名銜。在父王的宅地建造塔。那被稱為降魔勝寶。在那位國王時期在薩拉瓦底河西方名叫敦納的村子裡名叫功德莊嚴的長老在沙彌尋村時讓穿單邊上衣,不讓拿纏頭棕櫚葉而只讓拿棕櫚扇。成為一個群體與眷屬一起住在敦納村。被稱為敦納群。這位長老對聖典、註釋、復注、其他著作的意趣不如實知,只教授阿毗達摩藏給弟子而住。
Tasmiñca kāle ketumatīnagare nisinnā baddhannā buddhaṅkuratthera cittattherā, dīpayaṅganagare uḷugāme nisinno sunandatthero, taluppanagare jeyyabahuandhagāme kalyāṇattheroti ime cattāro therā sāmaṇerānaṃ gāmappavesanakāle ekaṃsaṃ uttarāsaṅgaṃ akārāpetvā sīsaveṭhanatālapattāni aggaṇhāpetvā cīvaraṃ pārupāpetvā tālavaṇṭaṃ gaṇhāpetvā sakalakagaṇaṃ ovādaṃ katvā nisīdiṃsu. Te pana therā pāḷiaṭṭhakathāṭīkāganthantaresu adhippāyaṃ yathābhūbhaṃ jāniṃsu, tīsupi piṭakesu kovidā ahesuṃ. Iccevaṃ sirimahāsīhasūrasudhammarañño kāle pārupanabhikkhūhi nānā hutvā virūpaṃ āpajjitvā ekaṃsikagaṇo nāma visuṃ bhijji, yathā pana ayamalaṃ ayato uṭṭhahitvā visadisaṃ hutvā viruddhaṃ hotīti. Evaṃ bhijjamānāpi gaṇā rājā pamādo anussukko hutvā attano attano rucivaseneva caritvā nisīdiṃsu.
Tesu ca dvīsu gaṇesu pārupanagaṇe therā pāḷiaṭṭhakathāṭīkāganthantaresu nītatthavasena vuttaṃ vacanaṃ nissāya nikkaṅkhā niddosāva hutvā nisīdiṃsu. Ekaṃsikagaṇe pana therā attano attano vādo na pāḷiyaṃ na ca aṭṭhakathāsu neva ṭīkāsu nāpi ganthanteresu dissati, imamatthaṃ ajānantā idameva saccaṃ moghamaññanti vatvā keci pana sakasakasissānaṃ ovādaṃ adaṃsu. Evarūpāpi sissā ovādaṃ paṭiggaṇhiṃsu.
Keci pana pāḷiyādīsu sakavādassa anāgatabhāvaṃ ñatvāyeva aparisuddhacittā hutvā sammāsambuddhassa bhagavato mukhaṃ anoloketvā sammāsambuddhasseva bhagavato guṇaṃ anussaritvā sakavāde ākāse pasārita hatthoviya appatiṭṭhānoti jānitvāyeva amhākaṃ vādo sampattalaṅkassa saddhammacārittherassa vaṃsappabhavoti anissāyabhūbhampi nissayaṃ akaṃsu. Abhūtena mahātheraṃ sīlavantaṃ abbhācikkhiṃsu. Phyasīnāmake gāme diṭṭhadhammikasamparāyi katthaṃ anapekkhantassa hīnāyāvattakassa dussīlassa upāsakassa lañjaṃ datvā amhākaṃ vādānurūpaṃ ekaṃ ganthaṃ karohīti uyyojetvā anāgate anubhaviyamānadukkhato abhāyitvā nissayaṃ gavesiṃsūti.
Tasmiṃñca kāle nigrodhapāḷisuvaṇṇavihāravāsitthero gāmavāsībhikkhu gaṇaṃ samitiṃ katvā tassa nāyako hutvā sīsaveṭhanaṃ adhārentā amaṅgalabhikkhū sāsane mātiṭṭhantūti araññavāsīnaṃ bhikkhūnaṃ ganthaṃ vikopetvā tato tato pabbajesuṃ. Atha hatthisālagāmassa puratthimāya anudisāya seṭṭhitaḷākassa dakkhiṇāya anudisāya vihāre nisinne atirekapaṇṇāsabhikkhūpi pabbājessāmāsi cintetvā gāmavāsībhikkhū sannahitvā agamāsi. Atha rājā tamatthaṃ sutvā gāmavāsīgaṇopi eko, araññavāsīgaṇopi eko, gāmavāsībhikkhū araññavāsībhikkhū viheṭhesuṃ na sakkā, sakasakavādavasena sakasakaṭṭhāne nisīdi tabbanti rājalekhanaṃ pesesi. Atha araññavāsībhikkhū sukhaṃ vasituṃ okāsaṃ labhiṃsu.
Kaliyuge chasattatādhike vassasahasse sampatte tassa rañño putto mahāsīhasūradhammarājādhirājā nāma rajjaṃ kāresi. Soyeva sūrajjarājāti ca setibhindoti ca vohāriyati.
Tassa rañño kāle suvaṇṇayānolokanagāmavāsīukkaṃsamālaṃ nāma theraṃ antoyudhanāyako eko amacco ānetvā ratanapūranagaraṃ patvā suvaṇṇakukkuṭācale vihāraṃ kārāpetvā ṭhapesi.
我來將這段巴利文直譯成簡體中文: 在那時在吉祥城住的菩提芽長老和質多長老,在燈洋城優盧村住的善歡長老,在塔盧巴城勝多盲村的賢善長老,這四位長老在沙彌入村時不讓穿單邊上衣,不讓拿纏頭棕櫚葉,讓披袈裟拿棕櫚扇,教誡整個群體而住。這些長老如實知道聖典、註釋、復注、其他著作的意趣,在三藏都精通。這樣在最勝獅子正法王時期與披衣比丘不同成為異形,單邊群分裂出來,就像鐵銹從鐵生起成為不同而對立一樣。這樣分裂的群體因為國王放逸不關心依各自的喜好而行住。 在這兩個群體中,披衣群的長老依據聖典、註釋、復注、其他著作中依了義而說的話沒有懷疑無過失而住。但單邊群的長老們說"我們各自的主張在聖典、註釋、復注或其他著作中都看不到,不知道這個意思,只有這個是真實其他是虛妄",有些人給各自的弟子這樣教誡。這樣的弟子也接受教誡。 有些人雖然知道自己的主張在聖典等中沒有出現,成為不清凈心,不看正等正覺世尊的面,不憶念正等正覺世尊的功德,知道自己的主張像伸展在空中的手一樣沒有依止,卻說"我們的主張源自來到蘭卡的正法行長老的傳承"而對非真實也作依止。以不真實誹謗持戒的大長老。給不顧現世來世利益、轉向低劣、破戒的名叫皮雅西的優婆塞賄賂說"按我們的主張作一本書"後派遣,不怕未來將經受的苦而尋求依止。 在那時尼拘律巴利金精舍住長老召集村住比丘群作集會成為他們的領袖說"戴頭巾的不吉祥比丘不要住在佛教中"破壞林野住比丘的著作從各處驅逐。這時想"我們也要驅逐住在象廳村東南方、謝提湖南方精舍的五十多位比丘"后村住比丘們武裝前去。這時國王聽到此事後發出王文說"村住群是一個,林野住群是一個,村住比丘不能傷害林野住比丘,應該依各自的主張住在各自的地方。"這時林野住比丘得到安樂住的機會。 在賢劫一千零七十六年,那位國王的兒子名叫大獅子英勇法王主統治。他也被稱為英勇王和白象王。 在那位國王時期,內軍統領一位大臣把住在黃金閱覽村的名叫最勝鬘的長老帶來到達寶城后在黃金雞山建造精舍安置。
So pāḷiaṭṭhakathāṭīkāganthantaresu ativiya cheko. Vaṇṇabodhanaṃ nāma likhananayañca akāsi. Tassa gāmassa rājūhi dinnavasena cetiyajagganakamme yuttakulattā pana rañño ācariyaṭṭhāne aṭṭhapetvā antoyudhanāya kasseva pūjanatthāya niyyādesi. Tassāpi rañño kāle sāmaṇerehi gāmappavasanakāle pārupetvā pavisitabbanti ekacce vadiṃsu. Ekacce pana ekaṃsaṃ uttarāsaṅgaṃ katvā pavisitabbanti vadiṃsu. Evaṃ aññamaññaṃ kalahaṃ akaṃsu.
Tattha ukkaṃsamālānāmako thero pārupanagaṇe padhāno hutvā nānāganthesu pārupanavattameva āgatanti pakāsiṃsu. Ekaṃsikagaṇe pana tiriyapabbatavihāravāsīmahātherā ācariyappaveṇīdassanavasena pārupanavādaṃ paṭikkhipiṃsu.
Atha rājā ca phalikakhacitavihāravāsittheraṃ meghuccanavihāravāsittheraṃ suhatthattheraṃ buddhaṅkurattherañcāti ime cattāro there vinayavinicchakaṭṭhāne ṭhapetvā dve pakkhā attano attano vādaṃ dassentūti āha.
Te ca cattāro therā pāḷiaṭṭhakathāṭīkāganthantaresu akovidā. Tesañhi ṭhapetvā rājavallabhamattaṃ añño koci guṇaviseso natthi rājagurubhāvatthāya, yathā byagghā rukkhagacchalatādippaṭicchanne duggaṭṭhāne nisinne mige khuddakattā dubbalepi gaṇhetuṃ na sakkonti, evameva te ekaṃsikatthere rājānaṃ nissāya ṭhite ganthesu anāgatattā dubbalepi vādavasena abhibhavituṃ na sakkhiṃsu. Teneva parasenāya balavataṃ jānitvā nipaccakāraṃ dassetvā veraṃ sametvā nisinno paṇḍitayodhoviya vādaṃ niṭṭhaṃ appāpetvāyeva pārupanagaṇā nisīdiṃsūti.
Kaliyuge pana pañcanavutādhike vassasahasse sampatte tassa putto mahārājādhipati nāma rajjaṃ kāresi. Pacchā pana kāle terasādhike sate vassasahasse ca sampatte rāmaññaraṭṭhino rājā taṃ abhibhavitvāva anītattā pattahaṃsāvatīti pākaṭaṃ ahosi.
Tassa rañño kāle kukhananagare jālayutta gāmato ñāṇavaraṃ nāma theraṃ ānetvā ācariyaṭṭhāne ṭhapesi. So pana thero pāḷiaṭṭhakathāṭīkāganthantaresu ativiya cheko. Sudhammasabhāyaṃ pariyattivācakānaṃ sotārānaṃ atthāya abhidhammatthasaṅgahappakaraṇassa gaṇṭhipadatthaṃ paṭhamaṃ akāsi. Tato pacchā aṭṭhasāliniyaṃ gaṇṭhipadatthaṃ surāvinicchayañca akāsi. Tato pacchā tena raññā yācito abhidhānappaṭīpikāya atthaṃ marammabhāsāya yojesi. Rañño nāmalañchaṃ chandolaṅkārasaddanettividaggadaṇḍībyañjīnanayehi alaṅkaritvā rājādhirājanāmatthappakāsiniṃ nāma ganthampi akāsi.
Rājā hatthisālanāmake dese kārāpitagehaṃ bhinditvā satappamāṇe vihāre kārāpetvā sabbesampi vihārānaṃ kittijeyyavāsaṭṭhāpananti nāmāni paññāpetvā tasseva therassa adāsi. Vihāranāmeneva ca therassāpi taṃsamaññā ahosi.
Tasmiñca kāle akyakarañño piturañño ca kāle tesaṃ dvinnaṃ gaṇānaṃ vivādavasena avippakatavacanaṃ puna vivādassa vūpasamanatthāya attano attano vādaṃ kathāpesi. Pārupanagaṇe so thero padhāno hutvā ekaṃsikagaṇe pana pāsaṃsatthero padhāno hutvā yathāyuddhaṃ akāsi. Atha rājā ativiya rājavallabhaṃ jeyyabhūmisuvaṇṇavihāravāsittheraṃ tesaṃ vādassa vinicchindanatthāya vinayacareṭṭhāne ṭhapesi.
我來將這段巴利文直譯成簡體中文: 他在聖典、註釋、復注、其他著作中非常精明。作了名叫《音義明》的書寫方法。因為那個村子被國王施予所以家族從事塔維護工作,沒有安置在王師地位而交給內軍統領供養。在那位國王時期也有些人說沙彌入村時應該披著進入。有些人則說應該作單邊上衣進入。這樣互相爭吵。 其中名叫最勝鬘的長老成為披衣群的首領宣稱在各種著作中只有披衣法出現。但在單邊群橫山精舍住大長老們依師承顯示而否定披衣主張。 這時國王安置住在鑲嵌水晶精舍的長老、住在密雲精舍的長老、善手長老和菩提芽長老這四位長老在律判斷位置后說兩派應該顯示各自的主張。 這四位長老在聖典、註釋、復注、其他著作中不精通。因為他們除了是國王所愛之外沒有其他什麼殊勝功德成為王師,就像老虎對於坐在樹叢藤蔓等遮蔽的難到之處的鹿雖然微小軟弱也不能抓住一樣,他們對於依靠國王而住的單邊長老因為在著作中沒有出現雖然軟弱也不能以主張壓倒。因此就像智者勇士知道敵軍強大后示現敬意調和仇恨而住一樣,披衣群在主張未達到結論時就住下。 在賢劫一千零九十五年,他的兒子名叫大王主統治。後來在一千一百一十三年,若開國王征服他帶去,因此聞名為得到漢薩瓦底(現今仰光)。 在那位國王時期從古卡那城結網村帶來名叫智勝的長老安置在阿阇黎位置。這位長老在聖典、註釋、復注、其他著作中非常精明。在善法堂為教理教授者和聽眾首先作了阿毗達摩義攝論的結節義。之後作了殊勝義疏的結節義和酒判定。之後應那位國王請求用緬甸語連線《名義集》的意義。用韻律莊嚴、聲明、導論、聰明、典雅等方法裝飾國王名銜后也作了名叫《王主名義顯明》的著作。 國王破壞在象廳地方建造的房舍后建造約一百個精舍,給所有精舍制定名聲勝住建立等名字后給那位長老。以精舍名那位長老也有那個稱號。 在那時爲了平息阿奇亞王和父王時期那兩個群體因爭論而未完成的話,讓各自說各自的主張。在披衣群那位長老成為首領,在單邊群褒讚長老成為首領而作戰。這時國王安置非常為王所愛的勝地黃金精舍住長老在律執行位置來判定他們的主張。
Kiñcāpi so pana thero pāḷiaṭṭhakathāṭīkāganthantaresu thokaṃyeva jānakattā pariyattikovidesu abbohārikoyeva ahosi, rājavallabhattā pana rājā yathābhūtaṃ ajānitvā vinayadharaṭṭhāne ṭhapesi. Yathā pana ayaṃ puratthimadisā, ayaṃ pana pacchimadisābhi evamādinā disāvavatthānamattaṃyeva kātuṃ samatthaṃ naṅgalakoṭiyā saṃvaḍḍhantaṃ parisuṃ rājāgāre dhammavinicchakāmapaccaṭṭhāne ṭhapeti, evameva rājā ayaṃ īdiso ayaṃ īdisoti ajānitvā vinayadharaṭṭhāne ṭhapitattā so jeyyabhūmisuvaṇṇavihāravāsitthero tesaṃ dvinnaṃ pakkhānaṃ dvīsu vādesu ayaṃ bhūto ayaṃ abhūtoti vattuṃ na sakkā, advāraghare paviṭṭhakāleviya tadā ahosi. Seyyathāpi nāma mahiso attano samīpe ṭhatvā devagītaṃ gāyitvā devavīṇaṃ vādentassa devagandhabbassa veḷusalākaṃ paharantassa ca gāmadārakassa saddesu kiñci visesaṃ na jānāti, evamidaṃ sampadaṃ daṭṭhabbaṃ. Atha rājā mama vijite yeyebhikkhū yaṃyaṃicchanti, tetebhikkhū taṃtaṃcaritvā yathākammaṃ nisīdantūti rājalekhanaṃ ṭhapesi. Tesaṃ vivādo tadā na vūpasami.
Aparabhāge terasādhike sate sahasse ca sampatte ratanapūranagaraṃ vinassi.
Tato pacchā dutiye saṃvacchare ratanasikhanagaramāpako rājā rāmaññaraṭṭhindassa rañño senaṃ yavakhettato cātakasakuṇaṃviya attano puññanubhāvena marammaraṭṭhato nīharitvā sakalampi rāmaññaraṭṭhaṃ attano hatthagataṃ katvā rajjaṃ kāresi.
Tasmiñca kāle sakalamarammaraṭṭhavāsīnaṃ cittaṃ pasādesi, yathā nāma sūriyātapena milāyantānaṃ kumudānaṃ anotattodakena siñcitvā haritattaṃ pāpeti, evameva rāmaññaraṭṭhindassa senābalātapehi dukkhappattānaṃ marammaraṭṭhavāsīnaṃ gahaṭṭhānañceva bhikkhūnañca attano puññānotattodakena chiñcitvā kāyikacetasikavasena duvidhampi sukhaṃ uppādesi.
Sakalamarammaraṭṭhavāsino ca ayaṃ amhākaṃ rājā bodhisattoti vohāriṃsu. Atha ekasmiṃ māse catūsu uposathadivasesu bhikkhusaṅghaṃ nimantetvā antepure pavesetvā piṇḍapātena bhojesi. Rājorodhāmaccehi saddhiṃ uposathaṃ upavasi. Sabbesampi rājorodhāmaccānaṃ guṇattayapāṭhaṃ saha atthayojanānayena vācaggataṃ kārāpesi.
Atha beluvagāmavāsīyasattheraṃ anetvā attano ācariyaṭṭhāne ṭhapesi. Mahāatulayasadhammarājagurūti nāmalañchampi adāsi. Tato paṭṭhāya pana atulattheroti nāmena pākaṭo ahosi. Tasmiñca kāle pārupanagaṇapakkhāpaliṇagāmavāsīsujātattherādayo sāmaṇerānaṃ gāmappavesanakāle cīvaraṃ pārupitvā pavisitabbanti akkharaṃ likhitvā rañño santikaṃ sandesapaṇṇaṃ paveseti.
Atha ekaṃsikagaṇapakkhāpi atulattherādayo pubbesaṃ rājūnaṃ kāle adhikaraṇaṃ vūpasami, idāni vūpasamitakammaṃ puna na uppādetabbanti lekhanaṃ likhitvā rañño santikaṃ pesesi.
Atha rājā dvinnaṃ pakkhānaṃ sakasakavādaṃ kathetukāmopi idāni rājappaṭisaṃyuttaṃ kammaṃ bahu atthi, tiṭṭhasu tāva sāsanappaṭisaṃyuttaṃ kammaṃ, rājappaṭisaṃyuttameva kammaṃ paṭhamaṃ ārabhissāmi, pacchā sāsanappaṭisaṃyuttaṃ kammaṃ karissāmīti rājalekhanaṃ ṭhapesi. Aparabhāge pana rājā evaṃ āṇaṃ ṭhapesi,-idāni mama vijite sabbepi bhikkhū mama ācariyassa matiṃ anuvattitvā carantūti.
我來將這段巴利文直譯成簡體中文: 雖然這位長老在聖典、註釋、復注、其他著作中只知道一點,在教理精通者中是不可計的,但因為是王所愛,國王不知如實就安置在持律位置。就像只能作這是東方、這是西方等方位確定的犁尖長大的團體安置在王宮法判斷位置一樣,國王不知這個是這樣、這個是那樣就安置在持律位置,因此那位勝地黃金精舍住長老對那兩派兩個主張不能說這個真實這個不真實,那時像進入無門房子時一樣。就像水牛在自己附近對天人歌唱彈天琵琶和村童打竹杖的聲音不知任何差別一樣,應該看作這是同樣的。這時國王制定王文說:"在我領土內任何比丘想要什麼,那些比丘行那個后依業而住。"他們的爭論那時沒有平息。 後來在一千一百一十三年寶城毀壞。 之後第二年建立寶峰城的國王以自己的福德威力把若開國王的軍隊從稻田像饑鳥一樣從緬甸國趕出后把整個若開國掌握在自己手中統治。 在那時使整個緬甸國住民的心清凈,就像用無熱惱池水灑向被日光枯萎的睡蓮使之成為綠色一樣,對於被若開國王軍隊威力日光而得苦的緬甸國住民在家人和比丘們以自己的福德無熱惱池水灑向後生起身心兩種樂。 整個緬甸國住民稱"這是我們的菩薩王。"這時在一個月的四個布薩日邀請比丘僧團進入內宮用飯食供養。與後宮大臣一起受持布薩。讓所有後宮大臣們以有意義連線方式背誦三寶文。 這時帶來住在白羅村的名譽長老安置在自己的阿阇黎位置。也給了大無比名譽正法王師的名銜。從那以後以無比長老的名字聞名。在那時披衣群一派的住在帕林村的善生長老等人寫字說沙彌入村時應該披著衣服進入後送入給國王書信。 這時單邊群一派的無比長老等人寫文說在前面國王時期爭論已平息,現在不應該再生起已平息的事後送給國王。 這時國王雖想讓兩派說各自的主張,但制定王文說:"現在有很多關於王的事,暫且讓關於教的事停止,我首先開始關於王的事,後來將作關於教的事。"後來國王這樣制定命令:'現在在我領土內所有比丘都應該隨順我的阿阇黎的想法而行。'
Atha pārupanagaṇabhikkhūpi ekaṃsikagaṇaṃ anuvattesuṃ rañño āṇāvasena. Sahassorodhagāme pana dve mahātherā attano parisaṃ pārupanavaseneva gāmappavesanavattaṃ paripūritabbanti ovaditvā nisīdiṃsu.
Tadā rañño ācariyo yasatthero tamatthaṃ sutvāte pakkosāpesi. Te ca āgantvā nagaraṃ sampattakāle eko upāsako pasanno hutvā tesaṃ therānaṃ piṇḍapātena upaṭṭhahi. Atha atulatthero te mahāthere dūraṭṭhānato vālukaṃ ānetvā tassa upāsakassa gehasamīpe okirāpesi. Idaṃ vinayadhammassa ananulomavasena carantānaṃ daṇḍakammanti kolāhalampi uppādesi. Atha tesaṃ vālukaṃ āharantānaṃyeva aññamaññaṃ sallapesuṃ,-idāni bhante vinayadhammānulomavasena ācarantānaṃ amhākaṃ īdisaṃ kammaṃ asāruppaṃ, aho acchariyadhammo lokoti eko thero āha. Atha pana eko thero evamāha,-idāni āvuso lokapālā devā īdisaṃ adhammakammaṃ disvāyeva ajjhupekkhitvā appossukā nisīdituṃ na sakkā, idāni lokapālā devā pamajjitvā nisīdanti maññeti.
Tasmiṃyeva khaṇe vegena megho uṭṭhahitvā atulattherassa vihāre rājagehe ca ekakkhaṇe asaniyo nipatiṃsu. Evaṃ samānopi so thero atimānathaddhatāya satiṃ na labhi.
Puna rājā idāni mama vijite sabbepi bhikkhū mama ācariyassa matiṃ anuvattanti vā mā vāti amacce pucchi. Amaccāpi evaṃ rañño ārocesuṃ,-idāni mahārāja kukhananagare nīpagāme nisinno eko mahāthero munindaghoso nāma atthi, so pārupanavasena attano parisaṃ ovādetvā bahuguṇaṃ uppādetvā nisīdatīti.
Atha rājā evamāha,-taṃ pakkosetvā sudhammasasāyaṃ mahāthere sannipābhāpetvā tassa therassa vinaya paṇṇattiṃ yathābhūtaṃ ajānantassa yathābhūtaṃ sabhāvaṃ dassetvā ovādentūti.
Atha amaccā tathā akaṃsu. Mahātherā ca sudhammasassayaṃ sannipatitvā taṃ pakkosetvā ovadiṃsu. Tesu pana mahātheresu eko thero bhūpālassa saṅgharañño ca mukhaṃ oloketvā bhagavato pana sammāsambuddhassa mukhaṃ anoloketvā munindaghosattheraṃ evamāha,- idāni āvuso imasmiṃ marammaraṭṭhe sabbepi bhikkhū bhūpālassa saṅghassa rañño ca āṇaṃ anuvattitvā ekaṃsikāyeva ahesuṃ, tvaṃyeva eko saddhiṃ parisāya pārupanavatthaṃ caritvā nisīdasi, kasmā pana tvaṃ mānathaddho hutvā īdisaṃ anācāraṃ avijahitvā tiṭṭhasīti.
Atha munindaghosatthero tassa therassa mukhaṃ ujukaṃ oloketvā evamāha,- tvaṃ lajjīpesalo sikkhākāmoti pubbe mayā sutapubbo, īdiso pana puggalo īdisaṃ vacanaṃ vattunaṃ yutto,īdisassa hi puggalassa īdisaṃ vacanaṃ assāruppaṃ, sace tvaṃ ayaṃ appapuñño nittejo anāthoti maṃ maññitvā agāravavasena vattuṃ iccheyyāsi, evaṃ santepi mamācariyassa mukhaṃ oloketvā mamācariyassa guṇaṃ jānitvā tassa sissoyanti anussaritvā īdisaṃ vacanaṃ adhammikaṃ vattuṃ na sakkāti.
Atha so thero taṃ pucchi,-ko pana tavācariyoti. Atha sukhammasabhāyaṃ ṭhapitaṃ buddharūpaṃ vadditvā ayaṃ mamācariyoti āha. Mamāsariyoti vatvā pana bhikkhusaṅghamajjhe uṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ahaṃ bhante yāva jīvitapariyosānā mama jīvitaṃyeva pariccajissāmi, bhagavato panati lokaggassa sikkhāpadaṃ na vijahissāmīti ārocesi.
我來將這段巴利文直譯成簡體中文: 這時披衣群比丘們也依國王命令隨順單邊群。但在千後宮村兩位大長老教誡自己的眷屬說"應該以披衣方式圓滿入村法"而住。 那時國王的阿阇黎名譽長老聽到此事後叫他們來。他們來到城時一位優婆塞生信以飯食供養那些長老。這時無比長老讓人從遠處帶來沙子撒在那位優婆塞家附近。也引起喧擾說這是對不隨順律法而行者的懲罰。這時他們正在搬運沙子時互相交談,一位長老說:"尊者,現在對我們隨順律法而行者這樣的事不適合,啊,世間奇妙法。"這時一位長老這樣說:"賢友,現在護世諸天看到這樣的非法事就捨棄不能無關住下,現在我想護世諸天放逸而住。" 就在那刻迅速云起在無比長老的精舍和王宮同時落雷。雖然這樣那位長老因為傲慢固執也沒得到念。 國王又問大臣:"現在在我領土內所有比丘隨順我的阿阇黎的想法或不隨順?"大臣們這樣告訴國王:"大王,現在在古卡那城尼巴村住的一位名叫牟尼主音的大長老,他以披衣方式教誡自己的眷屬生起很多功德而住。" 這時國王這樣說:"叫他來在善法堂集合大長老們后,讓大長老們顯示那位長老不如實知道律制的如實自性后教誡。" 這時大臣們那樣做了。大長老們集合在善法堂叫他來后教誡。在那些大長老中一位長老看著國王和僧王的面而不看正等正覺世尊的面這樣對牟尼主音長老說:"現在賢友在這緬甸國所有比丘都隨順國王和僧王的命令成為單邊,只有你和眷屬行披衣法而住,為什麼你成為傲慢固執不捨棄這樣的非行而住?" 這時牟尼主音長老直視那位長老的面這樣說:"我以前聽說你是有慚有戒欲學,這樣的人不應該說這樣的話,因為這樣的話對這樣的人不適合,如果你認為我是少福德無威力無依怙而想以不恭敬方式說,這樣的話也應該看著我阿阇黎的面,知道我阿阇黎的功德后憶念'他是那位的弟子'而不能說這樣非法的話。" 這時那位長老問他:"誰是你的阿阇黎?"這時他禮拜放在善法堂的佛像說"這是我的阿阇黎。"說"我的阿阇黎"后在比丘僧團中站起來作單邊上衣后以蹲踞而坐舉起合掌宣告說:"尊者,直到生命終點我寧願捨棄我的生命,但不會捨棄世間至上者世尊的學處。"
Atha rājā tamatthaṃ sutvā mānathaddho eso mama vijite nisīdāpetuṃ vaṭṭati, raṭṭhantaraṃ pabbājetabboti rājāṇāya raṭṭhantaraṃ pesesi.
Rājapurisā ca taṃ pakkosetvā raṭṭhantaraṃ ānesi. Bahaṅgaṃ nāma desaṃ patvā bahaṅganāyako puriso rājapurisānaṃ lañjaṃ datvā evamāha,- ayaṃ pana bhonto marammaraṭṭhassa pariyantappadeso, idheva ṭhapetvā tumhe nivattathāti.
Rāja purisāpi lañjaṃ gahetvā tattheva ṭhapetvā nivattiṃsu. Theropi catūhi disāhi āgatānaṃ bhikkhusāmaṇerānaṃ pārupanavasena ovādaṃ datvā pariyattiṃ vācetvā tattha nisīdi. Abhidhammatthasaṅgahaganthassa atthayojanampi marammabhāsāya akāsi.
Aparabhāge rājā tamatthaṃ sutvā idāni so thero mama vijitapariyanteyeva nisīditvā amhehi anicchitaṃ nivāritaṃ kammaṃ katvā nisīdi, taṃ pakkosathāti āha.
Rājadūtā ca tattha gantvā pakkosiṃsu. Thero ca idāni maṃ rājā māretukāmoti maññitvā sikkhaṃ paccakkhitvā gihivatthaṃ nivāsetvā tehi saddhiṃ āgacchi. Nagaraṃ pana āgantvā pattakāle rañño santikaṃ ānesi.
Atha rājā evamāha,-tvaṃ bhikkhu hutvā gaṇaṃ vaḍḍhāpetvā nisīdasīti mayā sutaṃ, kasmā panidāni gihi bhavasīti. Sace tvaṃ mahārāja maṃ māretukāmo pakkoseyyāsi, evaṃ sati yadi sikkhaṃ appaccakkhāya ṭhitaṃ maṃ māreyyāsi, tava bhāriyaṃ kammaṃ bhavissatīti manasikaritvā tava kammassa abhāriyatthāya sikkhaṃ paccakkhitvā āgatomhi, sace maṃ māretukāmosi, mārehīhi. Rājā ca taṃ bandhanāgāre ṭhapetvā syāmaraṭṭhaṃ yujjhanatthāyagacchi. Yajjhanatthāya pana gantvā paccāgatakāle antarāmaggeva divaṅgato ahosīti.
Kaliyuge pana dvāvīsādhike vassasate sahasse ca sampatte tassa jeṭṭhaputto siripavaramahādhammarājā nāma rajjaṃ kāresi. Ratanasikhanagarato saṅkametvā jeyyapuraṃ dutiyaṃ māpitattā jeyyapuramāpeko rājātipi tassa samaññā ahosi. Tasmiñca kāle mahāpabbatabbhantaranagaravāsiṃ ñāṇattheraṃ ānetvā ācariyaṭṭhāne ṭhapesi. Sokira thero gambhīrapañño ekasmiṃ divase nava vā dasa vā bhāṇavāre vācuggataṃ kātuṃ samattho ahosi. Abhinavopasampannakāleyeva padavibhāgaganthaṃ nyāsasaṃ vaṇṇanaṃ yamakasaṃvaṇṇanaṃ mahāpaṭṭhānasaṃvaṇṇanañca marammabhāsāya akāsi. Rājā mahābhūmirammaṇiyavihāraṃ nāma kārāpetvā tasseva adāsi. Ñāṇālaṅkāramahādhammarājagurū tipi nāmalañchaṃ adāsi.
Tasmiñca kāle pārupanagaṇe therā evaṃ cintesuṃ,- idāni pana amhākaṃ pakkhiko thero rañño ācariyo ahosi, idāni mayaṃ patiṭṭhānaṃ labhāmāti. Evaṃ pana cintetvā sāmaṇerānaṃ gāmappavesanakāle cīvaraṃ pārupetvā pavisitabbanti sandesapaṇṇaṃ rañño santikaṃ pavesesi. Atha atulatthero pubbe vuttanayena vūpasamitaṃ kammamidanti sandesapaṇṇaṃ rañño santikaṃ pavesesi. Teneva aññamaññaṃ paṭivacanavasena dassetuṃ okāsaṃ na labhiṃsūti.
我來將這段巴利文直譯成簡體中文: 這時國王聽到此事後說:"這個傲慢固執者不適合讓他住在我的領土內,應該驅逐到別國",以王令送到別國。 王的人叫他來帶去別國。到達名叫巴杭的地方后巴杭領導給王的人賄賂這樣說:"諸位,這是緬甸國的邊界地區,就讓他住在這裡你們回去吧。" 王的人也收了賄賂讓他住在那裡就回去了。長老也對從四方來的比丘沙彌們給予披衣方式的教誡后教授教理住在那裡。也用緬甸語作《阿毗達摩義攝論》的意義連線。 後來國王聽到此事後說:"現在那位長老就住在我領土邊界作我們不喜歡禁止的事而住,叫他來。" 王使者去那裡叫他。長老想"現在國王想殺我"后舍戒穿在家衣與他們一起來。來到城后帶到國王那裡。 這時國王這樣說:"我聽說你作比丘增長群體而住,為什麼現在成為在家人?"(他答):"大王,如果你想殺我而叫我來,這樣的話如果殺我在不捨戒時,將成為你的重大惡業,我考慮到這點爲了你的業不重大而舍戒來此。如果你想殺我就殺吧。"國王把他關在監獄後去暹羅國作戰。去作戰回來時在中途就去世了。 在賢劫一千一百二十二年,他的長子名叫最勝大法王統治。因為從寶峰城遷移建造第二個勝利城,他也有建造勝利城的國王這個稱號。在那時帶來住在大山內城的智長老安置在阿阇黎位置。據說那位長老是深慧者能在一天內背誦九或十誦分。在新受具足戒時就用緬甸語作了《詞分別論》、《舉解釋》、《雙解釋》和《大發趣解釋》。國王建造名叫大地可意精舍給他。也給了智莊嚴大法王師的名銜。 在那時披衣群的長老們這樣想:"現在我們一派的長老成為國王的阿阇黎,現在我們得到住處。"這樣想後送入給國王書信說沙彌入村時應該披著衣服進入。這時無比長老按前面說的方式送入給國王書信說這是已平息的事。因此他們沒得到機會依互相回答方式顯示。
Tato pacchā kaliyuge pañcavīsavassādhike sate sahasse ca sampatte tassa rañño siripavarasudhammamahārājindādhipati nāma rajjaṃ kāresi. Ratanapūraṃ pana tatiyaṃ māpakattā ratanapūramāpakoti ekassa pana chaddantanāgarājassa sāmibhūtattā setibhindoti ca samaññā ahosi. Caracca gāmavāsīcandāvaraṃ nāma theraṃ ānetvā attano ācariyaṭṭhāne ṭhapesi. Sūmikittiatulaṃ nāma vihāraṃ kārāpetvā tassa adāsi. Jambudīpaanantadhajamahādhammarājagurūtipi nāmalañchaṃ adāsi. Tassa rañño kāle ekacce manussā diṭṭhivipallāsā ahesuṃ, tepi pakkosāpetvā sammādiṭṭhiṃ gaṇhāpesi. Tassa pana rañño kāle ekaṃsikagaṇaṃ abhibhavituṃ okāsaṃ na labhiṃsūti.
Tato pacchā kaliyuge aṭṭhatiṃsādhike vassasate sahasse ca sampatte tassa rañño putto mahādhamme rājādhirājā nāma rajjaṃ kāresi. Nagarassa dakkhiṇadisābhāge pañcabhūmikavihāraṃ kārāpetvā jeyyabhūmivāsātulanāmena paññāpetvā mārāvaṭṭanassa nāma therassa adāsi. Guṇamunindābhisāsanadhajamahādhammarājādhirājagurūtipi nāmalañchaṃ adāsi.
Tasmiñca kāle nandamālo nāma thero calaṅganagarassa puratthimadisābhāge vihāre nisīditvā bahūnaṃ bhikkhusāmaṇerānaṃ ganthaṃ vācesi. Sāmaṇerānaṃ gāmappavesanakāle pārupanavattameva paripūretvā pavisitabbaṃ, ekaṃsikavattaṃ pana neva pāḷiyaṃ na aṭṭhakathāyaṃ na ca ṭīkāsu nāpi ganthantaresu dissati, na dhammānulomanti ovādaṃ abhiṇhaṃ adāsi. Pāḷiaṭṭhakathādīsu āgatavinicchayaṃ dassetvā ekampiganthaṃ akāsi.
Atha ekaṃsikagaṇikā bhikkhū taṃ ganthaṃ rañño santikaṃ pavesiṃsu dosāvikaraṇatthāya. Tasmiñca kāle rājā evarūpaṃ supinaṃ passi, -sakko hi devarājā setavatthaṃ nivāsetvā setālaṅkārehi alaṅkaritvā setakusumāni pilanditvā rañño santikaṃ āgantvā evamāha,- aparantaraṭṭhehi mahārāja nampadānadītīre pādacetiye bahūni tiṇāni uṭṭhahitvā aññamaññaṃ mūlena mūlaṃ khandhena khandhaṃ pattena pattaṃ sampandhitvā paṭicchādetvā ṭhitāni, tāni pana pubbarājūhi yathābhūtaṃ ajānantehi avisodhitāni, idāni pana tayā yathābhūtaṃ jānantena parisuddhaṃ kattukāmena visodhitabbāni, tatthaca eko bhikkhu āgantvā upadesanayaṃ dassatīti.
Evaṃ pana supinaṃ passitvā nandamālaṃ nāma theraṃ pakkosāpetvā ratanapūranagarassa esannaṭṭhāne udakakīḷanatthāya kārāpite rājagehe vasāpesi.
Atha thero sāmaṇerānaṃ gāmappavesanakāle pārupanavasena pavisitabbanti pāḷiaṭṭhakathāṭīkāganthantarehi rājānaṃ jānāpesi, yathā mahāmoggaliputtatissatthero siridhammāsokarājānaṃ sammāvādanti. Atha rājā paricita pāramīpuññasambhāro mahāñāṇo jānāsi,-pārupanavādoyeva pāḷiaṭṭhakathāṭīkāganthantaresu āgato, ekaṃsikavādo pana tesu katthacipi na āgatoti. Evaṃ pana jānitvā rañño gehe dve pakkhe there sannipātāpetvā attano attano vādaṃ kathāpesi.
我來將這段巴利文直譯成簡體中文: 之後在賢劫一千一百二十五年,他的兒子名叫最勝正法大王主統治。因為建造第三個寶城而被稱為建造寶城者,因為成為一頭六牙象王的主人而有白象王的稱號。帶來住在恰拉恰村的名叫月勝的長老安置在自己的阿阇黎位置。建造名叫善名無比的精舍給他。也給了閻浮洲無邊幢大法王師的名銜。在那位國王時期有些人成為見顛倒,也叫他們來讓他們接受正見。在那位國王時期(披衣群)沒得到機會征服單邊群。 之後在賢劫一千一百三十八年,那位國王的兒子名叫大法王主統治。在城南方建造五層精舍以勝地住無比的名字命名后給名叫降魔的長老。也給了功德牟尼主教幢大法王主師的名銜。 在那時名叫難陀鬘的長老住在查蘭甘城東方精舍教授許多比丘沙彌經典。經常給教誡說沙彌入村時應該圓滿披衣法,但單邊法在聖典、註釋、復注或其他著作中都看不到,不隨順法。顯示聖典註釋等中出現的判斷後作了一部著作。 這時單邊群比丘們爲了顯示過失把那著作送入給國王。在那時國王看到這樣的夢:帝釋天王穿白衣裝飾白飾物戴白花來到國王那裡這樣說:"大王,在阿波蘭多國(現今緬甸西部)南布達那河岸的足跡塔有許多草生起以根連根、以干連干、以葉連葉互相遮蔽而住,那些被前面的國王因不如實知道而未清凈,現在應該被你如實知道想作清凈者清凈,在那裡一位比丘來了會顯示教導方法。" 這樣看到夢后叫名叫難陀鬘的長老來讓住在為玩水建造在寶城附近的王舍。 這時長老以聖典、註釋、復注、其他著作向國王說明沙彌入村時應該依披衣方式進入,就像大目犍連帝須長老向阿育王(說明)是正說一樣。這時國王具足修習波羅蜜福德資糧大智者知道:披衣主張在聖典、註釋、復注、其他著作中出現,但單邊主張在那些中任何地方都沒出現。這樣知道后讓兩派長老集合在王宮說各自的主張。
Atha ekaṃsikatthero evamāhaṃsu,-tumhākaṃ pārupanavādo kattha āgatoti. Tadā pārupanattherā parimaṇḍalaṃ pārupissāmītiādinā nayena pāḷiaṭṭhakathāṭīkāganthantaresu pārupanavādo āgatoti āhaṃsu. Tato pacchā pārupanattherā evamāhaṃsu,-tumhākaṃ pana ekaṃsikavādo kattha āgatoti. Tadā te ekaṃsikattherā advāragharaṃ paviṭṭhakāloviya rattibhāge mahāvanamagge gamanakāloviya ca hutvā kiñci vattuṃ na sakkā. Mukhaṃ nāma kathanatthāya bhuñjanatthāya hotīti vuttattā yaṃ vā taṃ vā vadantāpi rājānaṃ ārādhetuṃ na sakkhiṃsu.
Rājā ca theraṃ nissāya vinaye kosallatāya pāḷiyaṃ īdisoyeva āgato, aṭṭhakathādīsu īdisoyevāti vatvā tumhākaṃ ekaṃsikavādo pāḷiaṭṭhakathāṭīkāganthantaresu na dissati, evampi samānā kasmā īdisaṃ vattaṃ akaṃsūti pucchi. Atha te ekaṃsikattherā catuhatthagabbhe sahoḍḍena gahitacorāviya manussehi gatitakākāviya ca kiñci vattuṃ asakkuṇeyyatāya sabbadisāsu oloketvāyeva amhākaṃ cārittaṃ pāḷiādīsu na diṭṭhapubbaṃ, atha kho pana ācariyappaveṇīvaseneva carimhāti vatvā parājayaṃ patvā pārupanapakkheyeva pavisiṃsūti. Rājā ca ito paṭṭhāya bhikkhū pārupanavattameva kārāpetuṃ sāmaṇerānaṃ ovadantūti rājāṇaṃ ṭhapesi. Tato paṭṭhāya ekaṃsikapakkhātherā aruṇuggamanakāle kosiyāviya sīsaṃ uṭṭhahitumpi na sakkāti.
Sokasarabhūmahācetiyassa puratthimadisābhāge dvīhi pāsādehi alaṅkataṃ catubhūmikaṃ bhūmikittivirāmaṃ nāma vihāraṃ kārāpetvā nandamālattherassa adāsi, narindābhidhajamahādhammarājādhirājagurūti nāmalañchampi adāsi. So pana thero chappadavaṃsikoti daṭṭhabbo. Abhinavopasampannakāleyeva vinayavinicchayassa suttasaṅgahassa mahāvaggaṭṭhakathāya ca atthayojanaṃ marammabhāsāya akāsi, sāsanasuddhidīpikaṃ nāma ganthampi akāsīti.
Tato pacchā kaliyuge tecattālīsādhike vassasate sahasse ca sampatte phaggunamāsassa kāḷapakkhapanna rasamiyaṃ ratanasikhamāpakassa rañño majjhimaputto rajjaṃ kāresi .
Tadā rājā evaṃ cintesi,-ekaṃsikapārupanavasena uppanno vivādo pubbesaṃ rājūnaṃ kāle vūpasamituṃ na sakkā, siripavarasudhammamahārājindādhipatino kālepi rājagehe sannipātāpetvā rañño sammukhe kathāpitattā vissaṭṭhena kathetuṃ okāsassa aladdhattā yathākāmaṃ vattuṃ avisahattā parājayo ahosīti lesaṃ oḍḍatuṃ okāso bhaveyyamayhaṃ pana kāle īdisaṃ akatvā tesaṃ tesaṃ therānaṃ vihāre dūtaṃ pesetvā sakasakavādaṃ kathā pessāmi, evañhi sati tetetherā vissaṭṭhā hutvā kathessantīti.
Evaṃ pana cintetvā antoyudhanāyakaṃ amaccaṃ padhānaṃ katvā tesaṃ tesaṃ therānaṃ santikaṃ gantvā ārocāpesi,-sakasakavādaṃ vissaṭṭhā hutvā vadathāti. Atha ekaṃsikagaṇikā therā amhehi vuttavacanaṃ pāḷiādīsu na dissati, atha kho pana ācariyappaveṇīvaseneva mayaṃ carimhāti anujāniṃsu.
Mahārājā ca evaṃ therānaṃ anujānane sati kiñci kattabbaṃ natthi, idāni parimaṇḍalasuppaṭicchannasikkhāpadāni avikopetvā sāmaṇerā gāmaṃ pavisantūti rājalekhanaṃ tattha tattha pesesi.
我來將這段巴利文直譯成簡體中文: 這時單邊長老們這樣說:"你們的披衣主張在哪裡出現?"那時披衣長老們說披衣主張以'我們將齊整披著'等方式在聖典、註釋、復注、其他著作中出現。之後披衣長老們這樣說:"但你們的單邊主張在哪裡出現?"那時那些單邊長老們像進入無門房子時一樣,像夜晚在大森林路上行走時一樣不能說什麼。雖說口是爲了說和吃,但說任何話也不能使國王歡喜。 國王依長老在律上的善巧說:"在聖典中就是這樣出現,在註釋等中也是這樣"后問:"你們的單邊主張在聖典、註釋、復注、其他著作中看不到,即使這樣為什麼作這樣的行為?"這時那些單邊長老們像被人抓到在四肘房間偷竊的盜賊一樣,像被人追趕的烏鴉一樣因不能說什麼而看向一切方向后說:"我們的行儀在聖典等中未曾見過,但依師承而行",遭到失敗后就進入披衣派。國王制定王令說:"從此以後比丘們要教誡沙彌們只作披衣法。"從那以後單邊派長老們在日出時像貓頭鷹一樣連頭也不能抬起。 在娑迦沙臘浮摩大塔東方建造以兩座殿堂裝飾的名叫地名休止的四層精舍給難陀鬘長老,也給了人主幢大法王主師的名銜。那位長老應該看作是六足派。在新受具足戒時就用緬甸語作了《律判定》、《經集》和《大品注》的意義連線,也作了名叫《教凈照明》的著作。 之後在賢劫一千一百四十三年二月黑分十五日建造寶峰城國王的中子統治。 那時國王這樣想:"因單邊披衣而生起的爭論在前面國王時期不能平息,在最勝正法大王主時期也因在王宮集合在國王面前說話而沒得到機會清楚說話不敢隨意說而失敗,(他們)可能有機會作借口。但在我時期不這樣作而派使者去那些長老們的精舍讓說各自的主張,這樣那些長老們將清楚地說。" 這樣想后以內軍統領大臣為首去到那些長老們那裡告知:"請清楚地說各自的主張。"這時單邊群長老們承認:"我們說的話在聖典等中看不到,但我們是依師承而行。" 大王在長老們這樣承認時沒什麼可作的,現在發送王文到各處說:"沙彌們不違犯齊整善覆學處而入村。"
Aparabhāge pana sahassorodhagāmato upasampadā vassena sattavassikaṃ ñāṇaṃ nāma bhikkhuṃ ānetvā antoyudhavihāraṃ nāma kārāpetvā tassa adāsi, ñāṇābhisāsanadhajamahādhammarājagurūti nāmalañchampi adāsi. Atha raññā yācito rājābhisekaganthaṃ parisodhetvā marammabhāsāya atthaṃ yojesi.
Aparabhāge bhagavā dharamānoyeva āgantvā catunnaṃ yakkhānaṃ dametvā tehi dinnaṃ maṃsodanaṃ paṭiggahetvā pabbatasāmantadesaṃ gantvā paribhuñjitvā taṃ ṭhānaṃ oloketvā sitaṃ pātvākāsi. Atha ānandatthero kāraṇaṃ pucchi. Anāgate kho ānanda imasmiṃ dese mahānagaraṃ bhavissati, cattāro ca ime yakkhā tasmiṃ nagare rājāno bhavissantīti byākāsi.
Yathābyākataniyāmeneva kaliyuge catucattālīsādhike vassasate sahasse ca sampatte māghamāsassa kāḷapakkhadvādasamiyaṃ aṅgāravāre uttaraphaggunīnakkhattena yoge amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ māpesi.
Siriparavijayānantayasatribhavanādityādhipatipaṇḍitamahādhammarājādhirājāti nāmalañchampi paṭiggaṇhi.
Aggamahesiyā kārāpitaṃ jeyyabhūmivihārakittināmakaṃ vihāraṃ guṇābhilaṅkārasaddhammamahādhammarājādhirājaguruttherassa adāsi, yo 『me o sayāḍo』 iti vuccati.
Kannīnagarabhojakāya rājakaññāya kārāpitaṃ vihāraramaṇīyavirāmaṃ nāma vihāraṃ guṇamunindādhipati mahādhammarājādhirājaguruttherassa adāsi, yo 『māṃ le sayāḍo』 iti vuccati.
Uparañño deviyā kārāpitaṃ maṅgalāvirāmaṃ nāma vihāraṃ tipiṭakasaddhammasāmimahādhammarājādhirājaguruttherassa adāsi, yo 『soṃ ṭhā sayāḍo』 iti vuccati.
Majjhimagehavāsideviyā kārāpitaṃ maṅgalāvāsātulaṃ nāma vihāraṃ ñāṇajambudīpaanantadhajamahādhammarājādhirājaguruttherassa adāsi, yo 『meṃ jvā sayāḍo』 iti vuccati.
Ime ppana cattāro mahāthere saṅgharājaṭṭhāne ṭhapesi.
Uttaragehavāsideviyā kārāpitaṃ maṅgalabhūmikittiṃ nāma vihāraṃ kavindābhisaddhammadharadhajamahādhammarājaguruttherassa adāsi, yo 『ñyoṃ kāṃ sayāḍo』 iti vuccati.
Sirikhettanagarabhojakena rājakumārena kārāpitaṃ atulabhūmivāsaṃ nāma vihāraṃ kavindābhisaddhammapavaramahādhamma rājaguruttherassa adāsi, yo 『sve ṭoṃ sayāḍo』 iti vuccati.
Antoamaccena ekena kārāpitaṃ vihāraṃ ñāṇālaṅkārasaddhammadhajamahādhammarājaguruttherassa adāsi, yo 『seṃ ṭe sayāḍo』 iti vuccati.
Vāmabalanāyakenāmaccena kārāpitaṃ vihāraṃ paramasirivaṃsadhajamahādhammarājaguruttherassa adāsi, yo 『me ṭhī sayāḍo』 iti vuccati.
Dhammavinicchakena ekenāmaccena kārāpitaṃ vihāraṃ kavinda sāradhajamahādhammarājādhirājaguruttherassa adāsi, yo 『lokā mhāṃ keṃ sayāḍo』 iti vuccati.
Iccevaṃ pariyattikovidānaṃ anekānaṃ mahātherānaṃ saddhiṃ nāmalañchena vihāraṃ datvā anuggahaṃ akāsi. Yasmā pana sabbesaṃ therānaṃ nāmaṃ uddharitvā visuṃ visuṃ kathite ayaṃ sāsanavaṃsappadīpikakathā atippapañcā bhavissati, tasmā idha ajjhupekkhitvā vattabbameva vakkhāmāti.
我來將這段巴利文直譯成簡體中文: 後來從千後宮村帶來受具足戒七年名叫智的比丘建造名叫內軍精舍給他,也給了智教幢大法王師的名銜。這時應國王請求清凈王灌頂著作後用緬甸語連線意義。 後來世尊在世時來調伏四個夜叉後接受他們給的肉飯去到山邊地區受用后看著那地方顯現微笑。這時阿難長老問原因。(世尊)預言說:"阿難,在未來這地方將有大城,這四個夜叉將在那城成為國王。" 正如所預言那樣在賢劫一千一百四十四年二月黑分十二日星期二與北胡蛤啦虛宿合時建造名叫不死城的大王都城。 接受最勝勝利無邊名聲三界日主智者大法王主的名銜。 把第一王后建造的名叫勝地精舍稱譽的精舍給功德莊嚴正法大法王主師長老,他被稱為"美歐薩亞多"。 把宮女城主的王女建造的名叫精舍可意休止的精舍給功德牟尼主大法王主師長老,他被稱為"曼雷薩亞多"。 把副王妃建造的名叫吉祥休止的精舍給三藏正法主大法王主師長老,他被稱為"宋達薩亞多"。 把中宮住妃建造的名叫吉祥住無比的精舍給智閻浮洲無邊幢大法王主師長老,他被稱為"門覺薩亞多"。 把這四位大長老安置在僧王位置。 把北宮住妃建造的名叫吉祥地稱譽的精舍給詩人勝正法持幢大法王師長老,他被稱為"紐甘薩亞多"。 把統治室利差德羅城的王子建造的名叫無比地住的精舍給詩人勝正法最勝大法王師長老,他被稱為"斯東薩亞多"。 把一位內大臣建造的精舍給智莊嚴正法幢大法王師長老,他被稱為"森德薩亞多"。 把名叫左軍統領的大臣建造的精舍給最勝吉祥族幢大法王師長老,他被稱為"美提薩亞多"。 把一位法判斷大臣建造的精舍給詩人精要幢大法王主師長老,他被稱為"洛卡曼肯薩亞多"。 這樣給許多教理精通的大長老們一起以名銜給精舍作攝受。因為如果詳述所有長老的名字分別說的話這個教史燈明論將太冗長,所以這裡捨棄只說應該說的。
Pacchābhāge cattāro mahātherā rājādubbalatāya yathākāmaṃ sāsanaṃ visodhetuṃ sakkhissantīti maññitvā puna aṭṭha there etehi catūhi mahātherehi saddhiṃ sāsanaṃ visodhāpetuṃ saṅghanāyakaṭṭhāne ṭhapesi. Seyyathidaṃ, kavindābhisaddhammapavaramahādhammarājagurutthero, tipiṭakālaṅkāradhajamahādhammarājagurutthero, cakkindābhidhajamahādhammarājaguruttherā, paramasirivaṃsadhajamahādhammarājagurutthero, janindābhipavaramahādhammarājagurutthero, mahāñāṇābhidhajamahādhammarājagurutthero , ñāṇālaṅkārasaddhammadhajamahādhammarājaguruthero, ñāṇābhisāsanadhajamahādhammarājaguruttheroti.
Atha arahāpi samāno nissayamuccakaṅgavikalo vinānissayācariyena vasituṃ na vaṭṭatīti jānitvā nissayā cariyappahonakānaṃ therānaṃ nissayaṅgāni nissayamuccakārahānaṃ nissayamuccakaṅgāni paripūrāpetvā nissitakānaṃ nissayaṃ gaṇhitvāva nisīdāpesi.
Tato pacchā kaliyuge paññāsādhike vassasate sahasseva sampatte ñāṇābhisāsanadhajamahādhammarājaguruttheraṃyeva ekaṃ saṅgharājaṭṭhāne ṭhapesi. Tato paṭṭhāya soyeva eko saṅghanāyako hutvā sāsanaṃ visodhayi.
Tato pacchā ekapaṇṇāsādhike vassasate sahasse ca sampatte phaggunamāse mahāmunicetiyassa dakkhiṇadisābhāge dvīhi iṭṭhakamayehi pākārehi parikkhittaṃ pañcabhūmikaṃ asokārāme ratanabhūmikittiṃ nāma vihāraṃ atimahantaṃ kārāpetvā ñāṇābhisāsanadhajamahādhammarājaguruttherassa adāsi. Ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājagurūti nāmalañchampi puna adāsi. Tato aññāni jeyyabhūmivihārakittimaṅgalavirāmādayo anekepi vihāre tasseva adāsi.
So pana tesu vihāresu vārena nisīditvā pariyattiṃ vācesi. Ubhatovibhaṅgānipi vācuggataṃ akāsi. Niccaṃyeva ekāsanikadhujaṅgaṃ samādiyi.
So pana thero upasampadāvassena pañcavassiko hutvā pubbeva saṅgharājabhāvato peṭakālaṅkāra nāma nettisaṃvaṇṇanaṃ abhinavaṭīkaṃ akāsi. Aṭṭhavassiikakāle saṅgharājā ahosi. Saṅgharājā hutvā sādhujjanavilāsiniṃ nāma dīghanikāyaṭīkaṃ akāsi. Ariyavaṃsālaṅkāraṃ nāma ganthañca akāsi. Mahādhammaraññā yācito jātakaṭṭhakathāya atthayojanaṃ catusāmaṇeravatthuṃ rājovādavatthuṃ tigumbhathomanaṃ chaddantanāgarājuppattikathaṃ rājādhirāja vilāsiniṃ nāma ganthañcāti evamādayopi akāsi.
Kaliyuge pana dvāsaṭṭhādhike vassasate sahasse ca sampatte sīhaḷadīpato ampagahapatisso, mahādampo, koccha godho, brāhmaṇavatto, bhogahavatto, vāturagammoti ime cha sāmaṇerā dasa dhātuyo dhammapaṇṇā kāratthāya ānetvā amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ āgatā saddhiṃ ekena upāsakena.
Atha ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājagurunā saṅgharaññā upajjhāyena kavindābhisaddhammadharadhajamahādhammarājaguruttherena janindābhidhajamahādhammarājaguruttherena munindaghosamahādhammarājaguruttherenāti evamādīhi rājagurutthe rehi kammavācariyehi hatthirajjusuvaṇṇaguhasīmāyaṃ upasampadakammaṃ kārāpesi, upāsakañca sāmaṇerabhūmiyaṃ patiṭṭhāpesi, tato pacchā ca anekavāraṃ āgatānaṃ bhikkhūnaṃ puna sikkhaṃ gaṇhāpesi, sāmaṇerānañca upasampadakammaṃ kārāpesi, upāsakānañca pabbajjakammanti.
我來將這段巴利文直譯成簡體中文: 後來想"四位大長老因國王軟弱能隨意清凈教法"后又安置八位長老與那四位大長老一起在僧團領袖位置來清凈教法。即:詩人勝正法最勝大法王師長老、三藏莊嚴幢大法王師長老、輪主幢大法王師長老、最勝吉祥族幢大法王師長老、人主勝最勝大法王師長老、大智幢大法王師長老、智莊嚴正法幢大法王師長老、智教幢大法王師長老。 這時知道即使是阿羅漢若缺少離依止支分不能沒有依止阿阇黎而住后讓有能力作依止阿阇黎的長老們圓滿依止支分,讓應該離依止的阿羅漢們圓滿離依止支分,讓有依止者們取得依止后才讓住下。 之後在賢劫一千一百五十年只安置智教幢大法王師長老一人在僧王位置。從那以後只有他一人作僧團領袖清凈教法。 之後在賢劫一千一百五十一年二月在大牟尼塔南方建造以兩個磚墻圍繞的名叫阿育園寶地稱譽的五層非常大的精舍給智教幢大法王師長老。又給了智族法將大法王主師的名銜。之後又給他其他勝地精舍稱譽吉祥休止等許多精舍。 他輪流住在那些精舍中教授教理。也背誦了兩部分別。經常受持一食行。 那位長老在受具足戒五年時在成為僧王前就作了名叫藏莊嚴的導論註釋新復注。在八年時成為僧王。成為僧王后作了名叫善人喜悅的長部復注。也作了名叫聖族莊嚴的著作。應大法王請求也作了本生故事註釋的意義連線、四沙彌事、王教誡事、三峰讚頌、六牙象王生起故事、名叫王主喜悅的著作等。 在賢劫一千一百六十二年從獅子洲(今斯里蘭卡)安巴居士子、大曇婆、拘叉瞿陀、婆羅門瓦特、富伽瓦特、瓦圖拉甘這六位沙彌帶來十舍利爲了法葉子來到名叫不死城的大王都城與一位優婆塞一起。 這時由智族法將大法王主師僧王作戒和尚,由詩人勝正法持幢大法王師長老、人主幢大法王師長老、牟尼主音大法王師長老等王師長老們作羯磨阿阇黎在象繩黃金洞界場作受具足戒羯磨,讓優婆塞住在沙彌地位,之後又讓多次來的比丘們再取戒,讓沙彌們作受具足戒羯磨,讓優婆塞們作出家羯磨。
Aparabhāge pana kaliyuge chacattālīsādhike vassasate sahasse ca sampatte piturañño ācariyapubbo atulo nāma thero cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti cūḷagaṇṭhipade vuttattā sāmaṇerānaṃ gāmappavasenakāle ekaṃsaṃ uttarāsaṅgaṃ katvā urabandhanavatthaṃ bandhitvāyeva pavisitabbanti daḷaṃ katvā rañño santikaṃ lekhanaṃ pavesesi.
Atha rājā taṃ sutvā mahāthere sudhammasabhāyaṃ sannipātāpetvā atulattherena saddhiṃ sākacchaṃ kārāpesi. Atha atulatthero cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti cūḷagaṇṭhipade āgatapāṭhaṃ dassetvā sāmaṇerānaṃ gāmappavesanakāle ekaṃsaṃ uttarāsaṅgaṃ katvā urabandhanavatthaṃ bandhitvā pavisitabbanti āha.
Atha mahātherā taṃ pucchiṃsu,-īdiso adhippāyo aññattha dissati vā mā vāti. Atha atulatthero evamāha,-aññattha pana īdiso adhippāyo na dissatīti. Evaṃ hotu, ayaṃ gantho kena katoti. Sīhaḷadīpe anurādhapurassa dakkhiṇadisābhāge pokkanti gāme arahantena moggalānattherenāti. Ayamattho kathaṃ jānitabboti. Piṭakattayalakkhaṇaganthe āgatattāti. Ayañca piṭakattaya lakkhaṇagantho kuto laddhoti. Buddhaghosattherena kira sīhaḷadīpato ānītattā tato, ayañhi gantho sīhaḷadīpato attanā ānītesu ganthesu asuko gantho asukena therena katoti viññāpanatthāya buddhaghosattherena kato, idānāyaṃ gantho amhākaṃ hatthe saṃvijjatīti. Sace idānāyaṃ gantho tumhākaṃ hatthe saṃvijjati, amhākaṃ dassehīti. Passathāvuso ayamamhākaṃ hatthe ganthoti dassesi. Atha mahātherehi saṅgharājappamukhehi tasmiṃ ganthe passite vinayagaṇṭhipadaṃ sīhaḷadīpe parakkamabāhurañño kāle moggalānatthero akāsīti āgataṃ, na cūḷagaṇṭhipadaṃ sīhaḷadīpe anurādhapurassadakkhiṇadisābhāge pokkantigāme arahā moggalānatthero akāsīti.
Atha therā evamāhaṃsu,-kasmā pana piṭakattayalakkhaṇaganthe anāgatampi āgataṃviya katvā musā vadatha, na nu tumhākampi ekaṃsikabhikkhūnaṃ musāvādasikkhāpadaṃ atthīti. Atha atulatthero uttariṃ vattuṃ asakkuṇeyyattā luddakassa vākure bandhamigoviya phandamāno hutvā aṭṭhāsi, sahoḍḍena gahitoviya coro sahamusāvādakammena so thero gahito ahosīti.
Idaṃ imassa atthassa āvibhāvatthāya vatthu, –
Imasmiṃ kira raṭṭhe eko janapadavāsīpuriso kenacideva karaṇīyena amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ āgacchi. Āgantvā ca paccāgatakāle antarāmagge pātheyyaṃ khayaṃ ahosi. Athassa etadahosi,- idāni mama pātheyyaṃ khayaṃ ahosi, imasmiṃ kira raṭṭhe sahassorodhagāme laddhavaro nāma mahāseṭṭhi sabbattha bhūtale ativiya pākaṭo. Tassāhaṃ ñātīti vañcetvā kathessāmi, evaṃ sati tena mahāseṭṭhinā mittasanthavaṃ kātuṃ tetegāmikā manussā mama bahu lābhaṃ dassanti, tadā pātheyyena akiccho bhavissāmīti. Evaṃ pana cintetvā antarāmagge sampattasampattagāmesu mahābhogānaṃ gehaṃ vicinetvā mahābhogānaṃ santikaṃ pavisitvā kathāsallāpaṃ akāsi.
Atha tetegāmikā tvaṃ kuto āgato, kuhiṃ gamissasi, kassa ñāti,ko vā tvanti pucchiṃsu. Amarapūramahārājaṭṭhānīnagarato āgato, sahassorodhagāmaṃ gamissāmi, sahassorodhagāme laddhavarassa nāma mahāseṭṭhino jāmātā dhanavaḍḍhako nāmāhanti āha.
我來將這段巴利文直譯成簡體中文: 後來在賢劫一千一百四十六年父王的前阿阇黎名叫無比的長老因在小結書中說"應該把衣片作為上僧伽梨把系胸布繫起"而堅持說沙彌入村時應該作單邊上衣繫著系胸布才進入後送入書信給國王。 這時國王聽到后讓大長老們集合在善法堂與無比長老一起討論。這時無比長老顯示小結書中出現的文句"應該把衣片作為上僧伽梨把系胸布繫起"后說沙彌入村時應該作單邊上衣繫著系胸布進入。 這時大長老們問他:"這樣的意思在其他地方有沒有看到?"這時無比長老這樣說:"在其他地方這樣的意思沒有看到。" "這樣的話這部著作是誰作的?" "是在獅子洲(今斯里蘭卡)阿努拉陀城南方波卡提村的阿羅漢目犍連長老。" "這意思如何知道?" "因為出現在三藏相著作中。" "這部三藏相著作從哪裡得到?" "據說因為是佛音長老從獅子洲帶來的。因為這部著作是佛音長老爲了顯示在自己從獅子洲帶來的著作中某著作是由某長老作的而作,現在這部著作在我們手中。" "如果現在這部著作在你們手中,給我們看。" "賢友們看,這部著作在我們手中"而顯示。這時由僧王為首的大長老們在看那著作時(發現)出現的是"目犍連長老在獅子洲巴拉克拉馬巴胡王時期作律結書",而不是"阿羅漢目犍連長老在獅子洲阿努拉陀城南方波卡提村作小結書"。 這時長老們這樣說:"為什麼把在三藏相著作中沒有出現的說成像出現一樣說妄語,難道你們單邊比丘們沒有妄語學處嗎?"這時無比長老因不能再說而像被獵人網捕的鹿一樣顫動而站著,那位長老像盜賊被贓物抓到一樣被妄語業抓到了。 這是爲了顯明這個意思的事例: 據說在這國家一位住在地方的人因某件事來到名叫不死城的大王都城。來了回去時在中途糧食用完了。這時他這樣想:"現在我的糧食用完了,據說在這國家千後宮村的名叫得勝的大富商在一切大地上非常著名。我用'我是他的親戚'來騙說,這樣的話那大富商想要結交朋友那些村人會給我很多利養,那時我就不會缺少糧食了。"這樣想后在中途到達的村子裡尋找大富人的家後進入大富人那裡交談。 這時那些村人問:"你從哪裡來,要去哪裡,是誰的親戚,你是誰?"(他)說:"從不死城大王都城來,要去千後宮村,我是千後宮村名叫得勝的大富商的女婿名叫財增。"
Atha tetegāmikā laddhavarena mahāseṭṭhinā mittasanthavaṃ kātuṃ nānābhojanehi bhojesuṃ. Aññehipi bahūhi paṇṇākārehi saṅgahaṃ akaṃsu. Imināva nayena sampatta sampattagāmesu vañcetvā attano guṇaṃ kathetvā addhāna maggaṃ tari. Pacchā pana sahassorodhagāmaṃ sampatto. So sahassorodhagāmaṃ na sampattapubbo. Laddhavaro mahāseṭṭhi tena na diṭṭhapubbo. Sahassorodhagāmaṃ sampatteyeva ayaṃ kiṃ nāma gāmoti apucchitvāyeva tasmiṃ gāme mahābhogatarassa mahāgehaṃ vicinanto tasseva laddhavarassa seṭṭhino mahantaṃ gehaṃ passitvā laddhavarassa seṭṭhino santikaṃ pavisitvā tena saddhiṃ kathāsallāpaṃ akāsi.
Atha mahāseṭṭhi taṃ pucchi,-tvaṃ kuto āgato, kuhiṃ gamissasi, kassa ñāti,ko tvanti. Amarapuramahārājaṭṭhānīnagarato sāmi āgato, sahassorodhagāmaṃ gamissāmi, sahassorodhagāme laddhavarassa nāma mahāseṭṭhino jāmātā, dhanavaḍḍhako nāmāhanti āha.
Atha mahāseṭṭhi tassa mukhaṃ ujuṃ oloketvā ayaṃ māṇava sahassorodhagāmoyeva, ahampi laddhavaro nāma mahāseṭṭhi, mama dhītaro santi, tāpi sassāmikāyeva honti, idāni tā sakasakassāmikānaṃyeva santike vasanti, na tvaṃ kadāci mayā diṭṭhapubbo, kena kāraṇena kuto āgantvā mama jāmātā bhavasīti pucchi.
Atha so mmanussehi anubandhiyamānoviya migo sakalampi kāyaṃ phandāpetvā kiñci vattabbaṃ vacanaṃ ajānitvā aladdhappatiṭṭhānatāya evaṃ sati kuto āgato, kuhiṃ gamissāmi, kassa ñāti, ko vā ahanti idāni na jānāmi, sabbadisā sammuyhāmi, khamāhi mama aparādhaṃ, ito paṭṭhāya yāva jīvitapariyosānā na vañcessāmi, vañcetuṃ na visahāmi, idāni ativiya bhāyāmi, mā kiñci daṇḍakammaṃ karohīti vatvā vegena uṭṭhahitvā palāyīti.
Iccevaṃ atulatthero dummukho hutvā yaṃvātaṃvā mukhārūḷaṃ vilapitvā saṅghamajjhe nisīdi.
Ayaṃ atulattherassa paṭhamo parājayo.
Tato pacchā khalitvā kaddame patitaṃ purisaṃ puna upari akkamantāviya puna mahātherā evaṃ pucchiṃsu,-idaṃ bhante tava cūḷagaṇṭhipadaṃ nāma tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃ udāhu aparanti. Tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃyeva idanti. Evaṃsati kasmā tava cūḷagaṇṭhipadeyeva vuttañhi vajirabuddhiṭīkāyaṃ, vuttañhi sāratthadīpanīṭīkāyaṃ, tathā hi vuttaṃ vimati vinodanīṭīkāyanti tāsaṃ vinayamahāṭīkānaṃ pacchā hutvā tisso vinayamahāṭīkāyo sādhakavasena dassitāti. Evaṃ pana pucchanto so mayā pubbe vuttaṃ tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃyeva idanti vacanaṃ saccamevāti mukhāsuññatthāya punappunaṃ vadi.
Idañca imassa atthassa āvibhāvatthāya vatthu, –
Eko kira puriso ekena sahāyena saddhiṃ puttadāraposanatthāya rañño bhatiṃ gahetvā yuddhakammaṃ kātuṃ saṅgāmaṃ gacchati. Atha parasenāya yujjhitvā parasenā abhibhavitvā sabbe manussā attano attano abhimukhaṭṭhānaṃ palāyiṃsu. Atha sopi puriso tena sahāyena saddhiṃ attano abhimukhaṭṭhānaṃ palāyi. Tokaṃ palāyitvā antarāmagge parasenāhi paharitadaṇḍena mucchito hutvā so puriso tena saddhiṃ gantuṃ na sakkā, antamaso nisīditumpi na sakkā.
我來將這段巴利文直譯成簡體中文: 這時那些村人爲了與得勝大富商結交朋友用各種食物供養。其他人也用許多禮物作接待。以這樣方式在所到的村子裡騙說自己的功德渡過路途。後來到達千後宮村。他以前沒到過千後宮村。沒見過得勝大富商。一到千後宮村不問"這是什麼村"就在那村尋找最富有者的大房子看到那得勝富商的大房子後進入得勝富商那裡與他交談。 這時大富商問他:"你從哪裡來,要去哪裡,是誰的親戚,你是誰?"(他說):"尊者,從不死城大王都城來,要去千後宮村,我是千後宮村名叫得勝的大富商的女婿名叫財增。" 這時大富商直視他的臉說:"這位年輕人,這就是千後宮村,我就是名叫得勝的大富商,我有女兒們,她們也都有丈夫,現在她們都住在各自丈夫那裡,我從未見過你,你因什麼原因從哪裡來成為我的女婿?" 這時他像被人追趕的鹿一樣全身顫抖不知說什麼話因沒有立足處說:"這樣的話我現在不知道從哪裡來,要去哪裡,是誰的親戚,我是誰,我迷失一切方向,請原諒我的過失,從今以後直到生命結束我不會騙人,不敢騙人,現在我非常害怕,請不要作任何懲罰"后快速起身逃跑了。 這樣無比長老成為難堪說了一些脫口而出的話在僧團中坐下。 這是無比長老的第一次失敗。 之後大長老們像再踩在滑倒跌在泥中的人上面一樣又這樣問:"尊者,這個你的小結書是在三部律大復注中作為證據顯示的小結書還是另一個?" "就是在三部律大復注中作為證據顯示的小結書。" "這樣的話為什麼在你的小結書中說'在金剛覺復注中說,在精要照明復注中說,同樣在除疑復注中說'而顯示了三部律大復注作為證據?"這樣問時他爲了不空口而一再說"我前面說'就是在三部律大復注中作為證據顯示的小結書'這話是真實的"。 這是爲了顯明這個意思的事例: 據說一個人與一個朋友一起爲了養活子妻取得國王的工資去作戰爭。這時與敵軍戰鬥后敵軍被征服所有人都向各自前方逃跑。這時那人也與那朋友一起向前方逃跑。逃了一會兒在中途因被敵軍打擊的棒子而昏迷的那人不能與他一起走,甚至不能坐。
Atha sahāyassa etadahosi,-idāni ayaṃ ativiya bāḷagilāno hoti maraṇāsanno, sacāhaṃ tassa upaṭṭhahitvā idheva nisīdeyyaṃ, verino āgantvā maṃ gaṇhissantīti. Evaṃ pana cintetvā gilānassa santakāni kahāpaṇavatthādīni gahetvā taṃ tattheva ṭhapetvā gacchati. Sakaṭṭhānasamīpaṃ pana pattassa tassa etadahosi,- sace taṃ antarāmagge ṭhapetvā āgacchāmīti vadeyyaṃ, tassa ñātakā mama upari dosaṃ ropessanti, idāni so maritvā ahaṃ ekakova āgacchāmīti vadissāmīti. Sakaṭṭhānaṃ pana patvā tassa bhariyā tassa santikaṃ āgantvā mayhaṃ pana sāmiko kuhiṃ gato, kattha ṭhapetvā tvaṃ ekakova āgacchasīti pucchi. Tava ayye sāmiko paresaṃ āvudhena paharitvā kālaṅkato, imāni tava sāmikassa santakānīti vatvā kahāpaṇavatthādīni datvā mā soci mā paridevi, idāni matakabhattaṃ datvā puññabhāgaṃyeva bhājehīti samassāsesi. Atha sā tāni gahetvā roditvā matakabhattaṃ datvā puññabhāgaṃ bhājesi.
Aparabhāge pana thokaṃ kālaṃ atikkante gilānā vuṭṭhito sakagehaṃ āgacchati. Bhariyāpi taṃ na saddahi. Ahaṃ na kālaṅkato, gilānaṃyeva maṃ ṭhapetvā so mama santakāni gahetvā gato, sace maṃ tvaṃ na saddahasi, ahaṃ antogabbhe nilīyitvā nisīdissāmi, taṃ pakkosetvā pucchāhīti āha.
Atha sā taṃ pakkosetvā bahi gabbhe nisīditvā pucchi,-mama sāmi sāmiko kālaṅkatoti taṃ saccaṃ vā alikaṃ vāti. Saccamevetaṃ, yaṃ tava sāmiko kālaṅkatoti.
Atha so puriso bahi gabbhaṃ nikkhamitvā aṅguliṃ pasāretvā na idāni bhosamma ahaṃ kiñci mattopi marāmi, kasmā pana amarantaṃyeva maṃ mato esoti vadesīti. Atha kiñci vattabbassa kāraṇassa adissanato mukhāsuññatthāya aṅguliṃ pasāretvā ujuṃ oloketvā idāni tvaṃ idha āgantuṃ samatthopi matoyeva, matoti mayā vutta vacanaṃ saccaṃyeva, nāhaṃ kiñci alikaṃ vadāmīti āha. Evaṃ so punappunaṃ vadantopi jīvamānakassa saṃvijjamānattā paccakkheyeva ca tassa ṭhitattā kocipi tassa vacanaṃ na saddahi, parājayaṃyeva so pattoti.
Iccevaṃ atulatthero mukhāsuññatthāya vadantopi koci na saddahi, parājayaṃyeva so pattoti.
Ayaṃ atulattherassa dutiyo parājayo.
Punapi seyyathāpi luddako kuñjaraṃ disvā ekena vārena usunā vijjhitvā patantampi kuñjaraṃ puna anuṭṭhāhanatthāya katipayavārehi usūhi vijjhati, evameva ekavāreneva parājayaṃ pattaṃ pana vādassa anukkhipanatthāya katipayavārehi parājayaṃ pāpetuṃ pārupanavādino mahātherā evamāhaṃsu,- tava cūḷagaṇṭhipadeyeva sāmaṇerānaṃ parimaṇḍalasuppaṭicchannādīni vattāni abhinditvāyeva pavisitabboti pubbe vatvā cīvarapaṭalauparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti pana vuttaṃ, kasmā pana pubbena aparaṃ asaṃsanditvā vuttaṃ, tumhākaṃ vāde paṭisaraṇabhūtānaṃ pāḷiaṭṭhakathāṭīkāganthantarānaṃ natthitāya amhākaṃ paṭisaraṇabhūtaṃ cūḷagaṇṭhipadanti vadatha, tumhākaṃ paṭisaraṇabhūtā cūḷagaṇṭhipadatoyeva bhayaṃ uppajjatīti vatvā saha nilīyanaṭṭhānena gahitaṃ coraṃ viya saha nissayena adhammavādino gaṇhiṃsu.
我來將這段巴利文直譯成簡體中文: 這時朋友這樣想:"現在他非常重病臨近死亡,如果我照顧他在這裡坐著,敵人來了會抓我。"這樣想后拿了病人的銅錢衣服等物把他放在那裡就走了。到達自己地方附近時他這樣想:"如果我說'把他放在路中途來'的話,他的親戚會加罪於我,現在我要說'他死了我一個人來'"。到達自己地方后他的妻子來到他那裡問:"我的丈夫去哪裡了,你把他放在哪裡一個人來?"(他說)"夫人,你的丈夫被他人武器打擊死了,這些是你丈夫的東西"后給了銅錢衣服等安慰說"不要悲傷不要哀嘆,現在給死人食後分享福分吧。"這時她拿了那些哭泣后給死人食分享福分。 後來過了一些時間病癒的人來到自己家。妻子也不相信他。(他說)"我沒死,他把我生病時放下拿了我的東西走了,如果你不相信我,我要躲在內室坐著,你叫他來問。" 這時她叫他來在內室外坐著問:"我的主人的丈夫死了,這是真的還是假的?"(他說)"確實是真的,就是你的丈夫死了。" 這時那人從內室出來伸著手指說:"喂先生,現在我一點也沒死,為什麼說沒死的我死了?"這時因看不到可說的理由爲了不空口而伸著手指直視說:"現在你雖然能來這裡也是死的,我說死了的話是真實的,我沒說任何假話。"這樣他雖然一再說但因活著的人存在而且他就在眼前站著沒有人相信他的話,他遭到失敗了。 這樣無比長老雖然爲了不空口而說也沒有人相信,他遭到失敗了。 這是無比長老的第二次失敗。 又像獵人看見大象用一箭射倒大象時爲了不讓再起來又用幾箭射一樣,披衣主張的大長老們爲了不讓一次遭到失敗的主張再起來而讓遭到幾次失敗這樣說:"你的小結書前面說'沙彌們不違犯齊整善覆等行而進入'后又說'應該把衣片作為上僧伽梨把系胸布繫起',為什麼說前後不相應的話,因為你們主張所依的聖典、註釋、復注、其他著作沒有而說'小結書是我們所依',從你們所依的小結書生起恐懼"後像用藏匿處抓盜賊一樣用依止抓住非法論者。
Idaṃ imassa atthassa avibhāvatthāya vatthu, –
Atīte kira bārāṇasito avidūre nadītīre gāmake pāṭali nāma naṭamacco vasati. So ekasmiṃ ussava divase bhariyamādāya bārāṇasiṃ pavisitvā naccitvā vīṇaṃ vāditvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahu surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjanto suraṃ vivanto nisīditvā matto hutvā attano balaṃ ajānanto mahāvīṇaṃ gīvāya bandhitvā nadiṃ otaritvā gamissāmīti bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā pīṇā udake osīdāpesi. Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjitvā uttaritvā nadītīre aṭṭhāsi. Naṭapāṭali sakiṃ ummujjati, sakiṃ nimmujjati, udakaṃ pavisitvā uddhumātaudaro ahosi. Athassa bhariyā cintesi,-mayhaṃ sāmiko idāni marissati, ekaṃ gītaṃ yācitvā parisamajjhe taṃ gāyantī jīvitaṃ kappessāmīti cintetvā sāmi tvaṃ udake nimmujjasi, ekaṃ me gītaṃ dehi, tena jīvitaṃ kappessāmīti vatvā–
Bahussutaṃ cittakathaṃ, gaṅgā vahati pāṭaliṃ;
Vuyhamānakaṃ bhaddante, ekaṃ me dehi gāthakanti.
Atha naṃ naṭapāṭali bhadde kathaṃ tava gītaṃ dassāmi, idāni mahājanassa patisaraṇabhūtaṃ udakaṃ maṃ māretīti vatvā–
Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;
Tassa majjhe marissāmi, jātaṃ saraṇato bhayanti.
Atha atulatthero attano patisaraṇabhūtā cūḷagaṇṭhipadato bhayaṃ uppajjitvā kiñci vattabbaṃ ajānitvā adhomukho hutvā parājāyaṃ pattoti.
Ayaṃ atulattherassa tatiyo parājayo.
Atha rājā tesaṃ dvinnaṃ pakkhānaṃ vacanaṃ sutvā cūḷagaṇṭhipadassa pubbāparavirodhidosahi ākulattā suttasuttānulomādīsu appaviṭṭhattā āgamasuddhiyā ca abhāvato parovassasataṃ ciraṃ ṭhitassa gehassaviya atidubbalavasena athirataṃ jānitvā idāni sāsanaṃ parisuddhaṃ bhavissatīti somanassappatto hutvā mama vijite sabbepi bhikkhū pārupanavasena samānavādikā hontūti āṇaṃ ṭhapesi. Tato paṭṭhāya yāvajjatanā sakalepi marammaraṭṭhe pārupanavasena samānavādikā bhavantīti.
Ayamettha saṅkhepo,-tesañhi dvinnaṃ pakkhānaṃ sannipatitvā vacanappaṭivacana vasena vivādakathā vitthārena vuccamānā chapañcasāṇavāramattampi patvā niṭṭhaṃ na pāpuṇeyya. Yasmā pana sabbaṃ anavasesetvā vuccamānaṃ ayaṃ sāsanavaṃsappaṭīpikā atippapañcā bhavissati, tasmā ettha icchitamattameva dassayitvā ajjhupekkhāmāti.
Ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirāja guru pana saṅgharājā mahāthero sīhaḷadīpe amarapuranikāyikānaṃ bhikkhūnaṃ ādibhūto ācariyo bahūpakāro. Amarapuranikāyoti tattherappabhavoti.
Kaliyuge pana ekāsītādhike vassasate sahasse ca sampatte tassa rañño nattā siritribhavanādityapavarapaṇḍitamahādhammarājādhirājā nāma rajjaṃ kāresi. So pana amarapurato saṅkamitvā ratanapūraṃ catutthaṃ māpesi. Tassa rañño kāle guṇamunindādhipatimahādhammarājādhirājaguruttherassa sīssaṃ sajīvagāmavāsiṃ sīlācāraṃ nāma theraṃ araññavāsīnaṃ bhikkhūnaṃ pāmokkhaṭṭhāne ṭhapesi. Rājāgāranāmake dese vihāraṃ kārāpetvā tasseva adāsi.
我來將這段巴利文直譯成簡體中文: 這是爲了顯明這個意思的事例: 據說過去在波羅奈城不遠的河岸村莊住著名叫波咤厘的舞者大臣。他在一個節日帶著妻子進入波羅奈城跳舞彈琴唱歌得到財物后在節日結束時拿了許多酒飯回自己村子時到達河岸看見新水來時吃飯喝酒坐著醉了不知自己的力量把大琴繫在頸上說"下河去"后抓著妻子的手下河。水從琴孔進入。這時那琴使他沉在水中。他的妻子知道他沉下後放開他上岸站在河岸。舞者波咤厘一會兒浮一會兒沉,水進入使腹部膨脹。這時他的妻子想:"我的丈夫現在要死了,請求一首歌在集會中唱它過活"后說"主人,你沉在水中,給我一首歌,靠它過活"后說偈: "多聞說種種,恒河載波咤厘; 漂流時賢者,請給我一首偈。" 這時舞者波咤厘說"夫人,我怎麼給你歌,現在大眾所依的水要殺我"后說偈: "用它澆苦者,用它澆病者; 我將死其中,依止生恐怖。" 這時無比長老因從自己所依的小結書生起恐怖不知說什麼低頭遭到失敗了。 這是無比長老的第三次失敗。 這時國王聽了那兩派的話後知道小結書因前後矛盾過失混亂、沒入經及經隨順等、沒有傳承清凈而如過百年的舊屋一樣以太弱而不堅固后想"現在教法將清凈"而歡喜制定命令說:"在我統治下所有比丘都要以披衣方式一致主張。"從那以後直到今天在整個緬甸國以披衣方式一致主張。 這裡是簡要:那兩派集合說對話反駁方式的爭論話如詳細說即使到達六五百紙頁也不能結束。因為全部不遺漏說的話這個教史燈明論將太冗長,所以這裡只顯示想要的部分而捨棄。 智族法將大法王主師僧王大長老是錫蘭島(今斯里蘭卡)不死城派比丘們的始祖阿阇黎多所幫助。不死城派就是從那長老而來。 在賢劫一千一百八十一年那國王的孫子名叫吉祥三界日最勝智者大法王主統治。他從不死城遷到建造第四寶城。在那國王時期把功德牟尼主大法王主師長老的弟子住在活命村的名叫戒行的長老安置在林住比丘們的首要位置。在名叫王家的地方建造精舍給他。
Kaliyuge ekāsītādhike vassasate sahasse ca sampatte calaṅgapurato paññāsīhaṃ nāma theraṃ ānetvā asokārāme ratanabhūmikittivihāre patiṭṭhāpesi, munindābhisirisaddhammadhajamahādhammarājādhirājagurūti nāmalañchampi adāsi.
Kaliyuge catūsīsādhike vassasate sahasse ca sampatte munindābhivaṃsadhammasenāpatimahādhammarājādhirājagurūti nāmalañchaṃ datvā mahājeyyabhūmivihārarammaṇīyaṃ nāma vihāraṃ datvā taṃyeva mahātheraṃ saṅgharājaṭṭhāne ṭhapesi.
Ekasmiñca samaye mahāthere rājā pucchi,-catasso dāṭhā nāma cattālīsāya dantesu antogadhā vā, udāhu cattālīsāya dantehi visuṃ bhūtāti pucchi.
Atha ekacce therā evamāhaṃsu,-catasso dāṭhā nāma cattālīsāya dantesu antogadhāti. Ekacce pana catasso dāṭhā nāma cattālīsāya dantehi visuṃ bhūtāti āhaṃsu. Atha rājā ganthaṃ āharathāti āha. Atha antogadhavādikā therā ganthaṃ āhariṃsu,- aññesaṃ paripuṇṇadantānampi dvattiṃsadantā honti, imassa pana cattālīsaṃ bhavissantīti ca.
Dantāti paripuṇṇadantassa dvattiṃsadantaṭṭhikāni. Tepi vaṇṇato setā, saṇṭhānato anekasaṇṭhānā. Tesañhi heṭṭhimāya tāva dantapāḷiyā majjhe cattāro dantā mattikāpiṇḍe paṭipāṭiyā ṭhapitaālābubījasaṇṭhānā, tesaṃ ubhosu passesu ekeko ekamūlako ekakoṭiko mallikamakuḷasaṇṭhāno, tato ekeko dvimūlako dvikoṭiko yānakaupatthamphinisaṇṭhāno, tato dve dve timūlakā tikoṭikā, tato dve dve catumūlakā catukoṭikāti. Uparimāya dantapāḷiyāpi eseva nayoti ca.
Tassa kira uttaroṭṭhaappakatāya tiriyaṃ phāletvā apanītaddhaṃviya khāyati, cattāro dante dve ca dāṭhā na chādeti, tena naṃ oṭṭhaddhoti voharantīti ca.
Tattha tassāti licchavino nāma rājakumārassa, uttaroṭṭhaappakatāyāti upari oṭṭhassa appakatāya. Apanītaddhaṃ viyāti upari oṭṭhassa upaḍḍhabhāgaṃ apanītaṃ viya khāyatīti attho. Na chādetīti upari oṭṭhassa upaḍḍhabhāge pana na paṭicchādeti. Tenāhi yena cattāro dante dve ca dāṭhā na chādeti, tena naṃ licchavīrājakumāraṃ oṭṭhaddhoti voharantīti . Evaṃ antogadhavādehi therehi ganthaṃ āharitvā dassite sabbepi tasmiṃ vāde patiṭṭhahiṃsūti.
Ekasmiñca kāle rājā mantiniṃ amaccaṃ pucchi,-pubbarājūhi vihārassa cetiyassa vā dinnāni khettavatthuādīni pacchimarājūnaṃ kāle yathādinnaṃ tāni patiṭṭhahanti vā mā vāti.
Atha mantiniāmacco evaṃ kathesi,- saṅghikāya bhūmiyā puggalikāni bījāni ropayanti, bhāgaṃ datvā paribhuñjitabbānīti dasakoṭṭhāse katvā eko koṭṭhāso bhūmissāmikānaṃ dātabboti ca vinayapāḷiaṭṭhakathāsu vuttattā pubbe ekena raññā dinnāni khettavatthuādīni pacchā ekassa rañño kāle yathādinnaṃ ṭhitāni. Ettha hi saṅghikāya bhūmiyāti vuttattā lābhasīmāyaṃviya baliṃyeva adatvā saha bhūmiyā dinnattā paveṇīvasena saṅghikā bhūmi atthīti viññāyati. Etthaca paṭiggāhakesu matesu tadañño catuddisasaṅgho anāgatasaṅgho ca issaro, tassa santako, tena vicāretabboti.
我來將這段巴利文直譯成簡體中文: 在賢劫一千一百八十一年從查浪城帶來名叫般若獅的長老安置在阿育園寶地稱譽精舍,也給了牟尼主勝吉祥正法幢大法王主師的名銜。 在賢劫一千一百八十四年給了牟尼主族法將大法王主師的名銜給了名叫大勝地精舍可意的精舍后安置那位大長老在僧王位置。 在一個時候國王問大長老:"四個牙齒是包含在四十個牙中還是與四十個牙分開?" 這時一些長老這樣說:"四個牙齒是包含在四十個牙中。"一些則說"四個牙齒是與四十個牙分開。"這時國王說"拿著作來。"這時主張包含的長老們拿著作來:"其他具足牙的也是三十二牙,而這個將是四十個"。 "牙"是具足牙者的三十二牙骨。它們以顏色是白的,以形狀是多種形狀。其中在下牙列中間四個牙形狀如排列在泥團中的葫蘆子,在它們兩邊各一個一根一尖形狀如茉莉花蕾,從那各一個二根二尖形狀如車支撐,從那各二個三根三尖,從那各二個四根四尖。在上牙列也是這個方式。 據說他因上唇不足好像橫切除去一半,不覆蓋四牙和二個犬齒,所以他們稱他為"半唇"。 其中"他的"是離車王子的,"因上唇不足"是因上唇不足。"好像除去一半"意思是好像除去上唇的一半部分。"不覆蓋"是在上唇一半部分不遮蓋。因此因為不覆蓋四牙和二個犬齒,所以他們稱那離車王子為"半唇"。這樣包含主張的長老們拿著作來顯示后所有人都住立在那主張中。 在一個時候國王問掌管大臣:"前國王們給精舍或塔的田地等在後國王時期如給的那樣確立還是不確立?" 這時掌管大臣這樣說:"在僧團土地種個人種子,給分享后應受用"因在律聖典註釋中說"做成十份一份應給土地主"所以前一個國王給的田地等在後一個國王時期如給的那樣確立。因為這裡說"在僧團土地"故如在得益界場一樣不只給稅而與土地一起給所以由傳統而知有僧團土地。這裡在受者死後四方僧和未來僧是主,是他的所有,應由他處理。
Cetiya padīpatthāya paṭisaṅkhāraṇatthāya vā diinnaārāmopi jaggitabbo, vettanaṃ atvāpi jaggāpetabboti cetiye chattaṃ vā vedikaṃ vā jiṇṇaṃ vā paṭisaṅkharontena sudhākammādīni vā karontena cetiyassa upanikkhepato kāretabbanti ca aṭṭhakathāyaṃ vuttattā pubbarājūhi cetiyassa dinnāni khettavatthuādīni pacchimarājūnaṃ kālepi cetiyasantakasāveneva ṭhitānīti veditabbāni.
Athāparampi pucchi,- kadā kassa rañño kāle ādiṃ katvā khettavatthuādīni vihārassa cetyassa vā dinnānīti.
Atha mantinamacco evamāha,-purimakappesu purimānaṃ rājūnaṃ kālepi vihārassa cetiyassa vā dinnānīti veditabbāni, teneva sujātassa nāma bhagavato amhākaṃ bodhisatto cakkavattirājā saddhiṃ sattahi ratanehi dvisahasse khuddakadīpe cattāro mahādīpe ca adāsi, raṭṭhavāsino ca ārāmagopakakiccaṃ kārāpesīti ganthesu āgataṃ, tasmā cirakālatoyeva paṭṭhāya pubbarājūhi khettavatthuādini dinnānīti veditabbāni.
Rājavaṃsesupi bhagavato parinibbānato vassasatānaṃ upari sirikhettanagare ekāya āpūpikāya pañcakarīsa mattaṃ khettaṃ ekassa therassa dinnaṃ, taṃ dvattapoṅko nāma rājā vilumpitvā gaṇhi. Atha pahāraghaṇṭabheriyo paharitāpi saddaṃ na akaṃsu. Rañño kuntacakkampi yathā pubbe, tathā pesitaṭṭhānaṃ na gacchi. Atha taṃ kāraṇaṃ ñatvā āpūpikāya yathādinnameva therassa niyyādesīti.
Kaliyuge pana navanavutādhike vassasate sahasse ca sampatte tassa kaniṭṭho siripavarādityalokāpeti vijayamahādhammarājādhirānā rajjaṃ kāresi, so pana rājā ratanapūrato saṅkamitvā amarapuraṃ dutiyaṃ māpesi. Tassa rañño rajjaṃ pattasaṃvacchareyeva jeṭṭhamāsassa juṇhapakkhapañcamiyaṃ ratanapūranagare māravijayaratanasudhammāya nāma piṭakasālāya sūriyavaṃsassa nāma therassa parisamajjhe rājalekhanaṃ vācāpetvā saṅgharajjaṃ niyyādesi. Sūriyavaṃsābhisiripavarālaṅkāradhammasenāpatimahādhammarājādhirājagurūti nā malañchampi adāsi.
So pana thero kaliyuge pañcavīsādhike vassasate sahasse ca sampatte migasiramāsassa juṇhapakkhasattamiyaṃ suttavāre vālukavāpigāme paṭisandhiyā vijātotisattativayaṃ sampatte saṅgharajjaṃ patto santindriyo khantī dhammo sikkhākāmo pariyattivihārado tipiṭakālaṅkāramahādhammarājaguruttherassa sisso. So pana kaliyuge pannarasādhike dvivassasate sahasseca sampatte tassa rañño kāleyeva maccuvasaṃ patto.
Atha rājā anekasahassehi pāsādehi abhūtapubbehi acchariyakammehi sarīrajhāpanakiccaṃ akāsi. Atha kaliyuge seḷasādhike vassasate sahasseca sampatte tassa mahātherassa sissaṃ ñeyyadhammaṃ nāma theraṃ puna saṅgharājaṭṭhāne ṭhapesi. Paṭhamaṃ ñeyyadhammālaṅkāradhamma senāpatimahādhammarājādhirājagurūti nāmalañchaṃ adāsi. Tato pacchā dutiyaṃ ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahādhammarājādhirāja- gurūti nāmalañchaṃ adāsi.
So pana thero kaliyuge ekasaṭṭhādhike vassasate sahasseca devasūragāme paṭisandhiyā vijāto hutvā asītādhike vassasate sahasseca paṭhamaāsāḷimāsassa juṇhapakkhacuddasamiyaṃ upasampadabhūmiṃ patto.
我來將這段巴利文直譯成簡體中文: 因在註釋中說"為塔燈或修理給的園林也應護持,即使不給工資也應讓護持"和"修理塔上的傘蓋或欄桿或破損或作灰泥工作等時應從塔的儲存物做"所以應知前國王們給塔的田地等在後國王時期也以塔的所有物而確立。 之後又問:"從何時哪個國王時期開始給精舍或塔田地等?" 這時掌管大臣這樣說:"應知在前劫前國王們時期也給精舍或塔,因此在著作中說'名叫善生的世尊時我們的菩薩作轉輪王與七寶一起給了兩千小洲和四大洲,讓國民做園林守護工作',所以應知從很久以前就開始前國王們給田地等。" 在王統中也說在世尊般涅槃后百年以上在吉祥田城一個餅女給一位長老五耕地量的田,名叫德瓦塔邦戈王奪取了它。這時敲擊的鐘鼓也不出聲。國王的投槍輪也不像以前那樣去到派遣的地方。這時知道那原因后如餅女給的那樣歸還給長老。 在賢劫一千一百九十九年他的弟弟吉祥最勝日光護勝大法王主統治,那國王從寶城遷到建造第二不死城。在那國王得位年月光明分五日在寶城名叫魔勝寶善法的藏經堂中讓名叫日族的長老在集會中讀王書後付託僧王位。也給了日族勝吉祥最勝莊嚴法將大法王主師的名銜。 那位長老在賢劫一千五百二十五年十一月月光明分七日星期六降生在沙坑湖村,到達七十三歲時得僧王位,寂靜諸根,具足忍耐法,欲學,通達教理,是三藏莊嚴大法王師長老的弟子。他在賢劫一千二百一十五年在那國王時期就去世了。 這時國王用前所未有神奇工作的數千高樓作荼毗事。這時在賢劫一千五百一十六年把那大長老的弟子名叫所知法的長老再安置在僧王位置。首先給了所知法莊嚴法將大法王主師的名銜。之後第二次給了所知法勝族吉祥最勝莊嚴法將大法王主師的名銜。 那位長老在賢劫一千六百六十一年降生在天修羅村后在一千六百八十年第一雨安居月月光明分十四日到達受具足戒地位。
Tassa rañño kāle kaliyuge navanavutādhike vassasate sahasseca sampatte sīhaḷadīpato paññātisso nāma thero saddhiṃ sunandena nāma bhikkhunā indasārena nāma sāmaṇerena ekena upāsakena ekena dārakenaca amarapuraṃ nāma nagaraṃ sampatto. Atha saṅgharājā tesaṃ paccayānuggahena dhammānuggaheca anuggahesi. Tesu aparabhāge kaliyuge dvivassādhike dvisate vassasahasseca sampatte paññātissatthero jararogena abhibhūtattā saṅkhāradhammānaṃ sabhāvaṃ anativattattā kālamakāsi. Tassa puna sikkhaṃ gaṇhissāmīti parivitakko matthakaṃ appatto hutvā vinassayi. Tenāhabhagavā, –
Acintitampi bhavati, cinti tampi vinassati;
Na hi cintāmayā bhogā, itthiyā purisassa vāti.
Imasmiṃ pana loke paṇḍito puññaṃ kattukāmo abhitthareva kareyya. Ko nāma jaññā ajje vā suve vā parasuve vā maraṇaṃ bhavissabhīti. Tenāha bhagavā, –
Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;
Dandañhi karato puññaṃ, pāpasmiṃ ramatī manoti.
Atha mahārājā tassa sarīrajhāpanakiccaṃ bahūhi sādhukīḷanasabhāyehi akāsi. Tato pacchā sunandassa nāma bhikkhussa puna sikkhaṃ adāsi. Sāmaṇeraṃ pana upasampadabhūmiyaṃ patiṭṭhāpesi. Dārakañca sāmaṇerabhūmiyanti.
Te pana mahārājā kaliyuge tivassādhike dvisate sahasseca sampatte māghamāse bahūhi paccayehi upatthambhetvā tānitāni sabbāni kammāni tīretvā kusimanagarajeṭṭhassa ekassa amaccassa bhāraṃ katvā tasseva sabbāni kiccāni niyyādetvā sīhaḷadīpaṃ pahiṇīti.
Saṅgharājāmahāthero pana sāsanassa ciraṭṭhitatthāya sotārānaṃ sukhappaṭibodhanatthāya nānāganthehi pāṭhaṃ visodhetvā saddhammappajjotikāya nāma mahāniddesaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi. Bahūnaṃ sissānaṃ pariyattivācanavasena jinasāsanassa anuggahaṃ akāsīti.
Aparabhāge kaliyuge aṭṭhavassādhike dvisake sahasseca sampatte migasiramāsassa juṇhapakkhaaṭṭhamiyaṃ tassa putto sīripavarādityavijayānantayasamahādhammarājādhirājā nāma rajjaṃ kāresi. Tadā sūriyavaṃsābhisiripavarālaṅkāradhammasenāpatimahādhammarājādhirājaguru- mahātherassa sissaṃ paññājotābhidhajamahādhammarājādhirājaguruttheraṃ saṅgharājaṭṭhāne ṭhapesi.
Sopi sīlavā pariyattikovido sikkhākāmo lajjīpesalo. Aṅguttaranikāyapāḷiyā tadaṭṭhakathāyaca attha yojanaṃ marammabhāsāya akāsi.
Tassa rañño kāle ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahādhammarājādhirāja- gurutthero saddhammavilāsiniyā nāma paṭisambhidāmaggaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi.
Maṇijotasaddhammālaṅkāramahādhammarājādhirājaguruttherosaṃyutta- nikāyapāḷiyā tadaṭṭhakathāyaca atthayojanaṃ marammabhāsāya akāsi.
Medhābhivaṃsasaddhammadhajamahādhammarājādhirājagurutthero dīghanikāyapāḷiyā tadaṭṭhakathāyaca atthayojanaṃ marammabhāsāya akāsi.
Ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahā dhammarājādhirājaguruttherassa sisso upasampadāvasena pañcavassiko paññāsāmi nāmāhaṃ saddatthabhedacintānāmakassaganthassa gaṇṭhipadatthavaṇṇanaṃ marammabhāsāya akāsiṃ. Dasavassikakāle pana abhidhānappadīpikāsaṃvaṇṇanāya atthayojanaṃ marammabhāsāya akāsiṃ. Tassāca pāṭhaṃ bahūhi ganthehi saṃsadditvā visodhesinti.
我來將這段巴利文直譯成簡體中文: 在那國王時期賢劫一千一百九十九年從錫蘭島(今斯里蘭卡)名叫般若帝須的長老與名叫善喜的比丘、名叫因陀薩羅的沙彌、一個優婆塞和一個男童來到名叫不死城的城市。這時僧王以資具攝受和法攝受攝受他們。在他們之後賢劫一千二百零二年般若帝須長老因被老病徵服因諸行法的自性不能超越而去世。他"我將再受戒"的思惟未到頂點就消失了。因此世尊說: "不想的也有,想的也滅; 非由思所成,女人或男人。" 在這世間智者想作福德應該很快作。誰能知道死亡將在今天或明天或後天?因此世尊說: "善事應速作,心應止諸惡; 作福若遲緩,意則樂作惡。" 這時大王用許多善遊戲會作他的荼毗事。之後給名叫善喜的比丘再受戒。把沙彌安立在具足戒地位。把男童在沙彌地位。 那大王在賢劫一千二百零三年二月用許多資具支援完成那些一切工作后把擔子交給俱尸那城最長的一個大臣把一切事情付託給他後派遣到錫蘭島。 僧王大長老爲了教法久住爲了聽者容易覺悟用多種著作清凈文句後用緬甸語作名叫正法光明的大義疏的義釋。以教理誦讀方式對許多學生作勝者教法的攝受。 後來在賢劫一千二百零八年十一月月光明分八日他的兒子名叫吉祥最勝日光勝無邊名聲大法王主統治。那時安置日族勝吉祥最勝莊嚴法將大法王主師大長老的弟子般若光照幢大法王主師長老在僧王位置。 他也持戒通達教理欲學慚愧美善。用緬甸語作增支部聖典及其義疏的義釋。 在那國王時期所知法勝族吉祥最勝莊嚴法將大法王主師長老用緬甸語作名叫正法顯明的無礙解道義疏的義釋。 寶光正法莊嚴大法王主師長老用緬甸語作相應部聖典及其義疏的義釋。 慧勝族正法幢大法王主師長老用緬甸語作長部聖典及其義疏的義釋。 所知法勝族吉祥最勝莊嚴法將大法王主師長老的弟子以受具足戒五年名叫智友的我用緬甸語作名叫義理差別思的著作的結釋義解釋。在十年時用緬甸語作名相燈注的義釋。也用多種著作對照清凈它的文句。
Aparabhāge sakkarāje cuddasādhike dvisate sahasseca sampatte ayaṃ amhākaṃ dhammiko rājā anekasatajātīsu upacitapuññānubhāvena jinasāsanassa paggaṇhanatthāya sammādevalokapālehi uyyojiyanoviyarajjasampattiṃ paṭilabhi. Dasabalassasāsanaṃ paggaṇhitukāmassa dhammarājassa manoratho matthakaṃ patto ahosi. Mariyādaṃ bhinditvā dinnakatamaggaṃviya udakaṃ laddhokāsatāya saddhā mahogho avattharitvā tiṭṭhati. Cattārica vassāni atikkamitvā besākhamāse pañcakakudhabhaṇḍādīhi anekehi rājabhoggabhaṇḍehi parivāretvā udumbarabhaddapiṭṭhe saddhiṃ mahesiyā abhisekaṃ patto. Tenāvocumhā nāgarājuppattikathāyaṃ,-
Mahāpuññova rājāyaṃ, kaṭṭhaṭagheva āgate;
Sakkarāje hi sampattiṃ, patvā dāne rato vate.
Tadā cattāri vassāni, atikkamitvā visādhike;
Saddhiṃ mahesiyā sekaṃ, patto hutvā mahātale.
Jinacakkañca jotesi, mahāsokādayo yathā;
Alajjinoca niggayha, paggahetvāna lajjino.
Raṭṭheca dānasīlesu, bhāvanāyābhiyuñcaye;
Nimirājādayo yathāti.
Tadā yasmā alajjino niggahitabbapuggale avīcinarake nikkhipantoviya niggahakammaṃ akāsi, tasmā te aladdhokāsā nilīyanti, yathā aruṇuggamanakāle kosiyāti. Tenāvocumhā nāgarājuppattikathāyaṃ,-
Tadā pana jinacakkaṃ, nabhe candova pākaṭaṃ;
Alajjino nilīyanti, aruṇuggeva kosiyāti.
Yasmāca lajjino paggahitabbapuggale bhavaggeukkhipantoviya paggahakammaṃ karoti, tasmā te laddhokāsā uṭṭhitasīsā nirāsaṅkā hutvā tiṭṭhanti, yathā candimasūriyālokānaṃ paṭiladdhakāle ādikappikāti. Tenāvocumhā, –
Tadāpica jinacakkaṃ, khe bhāṇumāva pākaṭaṃ;
Lajjinopi uṭṭhahanti, obhāladdheva kappikāti.
我來將這段巴利文直譯成簡體中文: 後來在緬歷一千二百一十四年這位我們的法王似由正天護世主派遣爲了護持勝者教法以在無數百生積累的福德威力得到王位成就。想要護持十力者教法的法王的願望達到頂點。如溢出界限給出道路的水得到機會一樣信仰大洪水橫流而住。過了四年在四月以五種王族寶物等許多王享用物圍繞在優曇缽吉祥座上與王后一起得到灌頂。因此我們在龍王生起故事中說: "此王大福德,在八年到時; 緬歷得成就,實樂於佈施。 那時超四年,二十餘年時; 與王后灌頂,居於大地上。 照耀勝者輪,如大阿育等; 制伏無慚者,護持有慚者。 國中行佈施,持戒修禪定; 如尼彌王等。" 那時因為他對應制伏的無慚者如投入無間地獄一樣作制伏工作,所以他們得不到機會隱藏,如在黎明時的貓頭鷹。因此我們在龍王生起故事中說: "那時勝者輪,空中如月顯; 無慚者隱藏,如曉貓頭鷹。" 又因為他對應護持的有慚者如舉到有頂一樣作護持工作,所以他們得到機會抬起頭無畏而住,如在得到月日光明時的最初劫人。因此我們說: "那時勝者輪,空如日輪顯; 有慚者升起,如得光劫人。"
Tepiṭakampi navaṅgaṃ buddhavacanaṃ ciraṭṭhitikaṃ kattukāmo pariyattivissaradehi mahātherehi visodhāpetvā lekhakānaṃ bhatiṃ datvā kaṇṭhajamuddhajādividhānaṃ sithiladhanitādividhānañca punappunaṃ vicāretvā antamaso paricchedalekhamattampi avirādhetvā antepuraṃ pavisetvā suvaṇṇamayesu lohamayesuca potthakesu likhāpesi. Ñāṇathāmasampanneca bhikkhū vicinetvā yathābalaṃ vinayapiṭakaṃ visuṃ visuṃ dhāreti vācuggataṃ kārāpeti. Aggamahesiṃ ādiṃ katvā sakala orodhādayo bahū rājasevakā amaccādayo nāgarikeca yathābalaṃ suttantapiṭakaṃ abhidhammapiṭakañca visuṃ visuṃ ekekasuttamātikāpadabhājanīcittavārādivasena vibhājetvā dhāreti vācuggataṃ kārāpeti. Sayañca anattalakkhaṇādikaṃ anekavidhaṃ suttaṃ devasikaṃ sajjhāyaṃ karoti. Jinasāsanassa ciraṭṭhitatthāyasakalavijiteca araññavāsīnaṃ bhikkhūnaṃ assamassa samantato pañcadhanusatappamāṇe ṭhānethaladakacarānaṃ sabbesaṃ sattānaṃ abhayaṃ adāsi. Pariyatti visāradānañca therānutherānaṃ mātāpitādayo ñātake sabbarājakiccato balikammatoca mocāpetvā yathāsukhaṃ vasāpeti. Ekāhenevāpi sahassamatte kulaputte pabbajūpasampadabhūmīsu patiṭṭhāpetvā sāsanaṃ paggaṇhi. Aññānipi bahūni puññakammāni karoti. Katvāca vivaṭṭameva pattheti, no vaṭṭaṃ. Aññeca orodhādayo tumhe yāni kānici puññakammāni katvā vivaṭṭameva pattheta, mā vaṭṭanti abhiṇhaṃ ovadati. Aniccalakkhaṇādisaṃyuttāya dhammakathāya niccaṃ ovadati. Sayampi samathavipassanāsu niccāraddhaṃ akāsi. Rājūnaṃ pana raṭṭhasāmikānaṃ dhammatāya kiccabāhullatāya kadāci kadāci okāsaṃ na labhati kammaṭṭhānamanuyuñjituṃ, evampi samāno sarīramalaparijagganakālepi kammaṭṭhānamanuyuñjatiyeva, na moghavasena kālaṃ khepeti. Loke hi amaṅgalasammatānipi manussasīsakapālaṭṭhiādīni susāsanato ānetvā dantakaṭṭhādīni vā taṃsadisāni kārāpetvā attano samīpe ṭhapetvā aṭṭhikādibhāvanāmayapuññaṃ vicināti.
Tadā pana amhākaṃ ācariyavaraṃ pariyattivisāradaṃ tikkha javanagacchirādiñāṇopetaṃ vicitradhammadesanākathaṃ sakala marammikabhikkhūnaṃ onamitaṭṭhānabhūtaṃ vuddhāpacāyiṃ rūpasobhaggapattaṃ yuttavādikaṃ ñeyyadhammābhimunivarañāṇakittisiridhajadhammasenāpati- mahādhammarājādhirājagurūti tatiyaṃ laddhalañchaṃ taṃ bhikkhusaṅghānaṃ sakalaraṭṭhavāsīnaṃ pāmokkhabhāve patiṭṭhāpesi asokamahārājāviya mahāmoggaliputtatissattheraṃ. Tenāvocumhā nāgarājuppattikathāyaṃ,–
Tadāca bhikkhusaṅghānaṃ, theraṃ pāmokkhabhāvake;
Ñeyyādiladdhalañchaṃ taṃ, patiṭṭhāpesi sādhukanti.
Tadāca amhākaṃ dhammikamahārājā sakkarāje ekūnavīsatādhike sahasse dvisateca sampatte mantalākhyātācalassa samīpe subhūmilakkhaṇopetaṃ ekanipātatitthamiva bahujananayanavihaṅgānaṃ sabbanagarālaṅkārehi parikkhittaṃ manussānaṃ cakkhulolatājanakaṃ nānāratanehi sampuṇṇaṃ nānā verajjavāṇijānaṃ puṭabhedanaṭṭhānabhūtaṃ ratanapuṇṇanāmakaṃ mahārājaṭṭhānikaṃ māpesi, mandhātuviya rājagahaṃ, sudassano viyaca kusāvatīnagaranti. Tenāvocumhā nāgarājuppattikathāyaṃ,–
Tadā kaṭṭhaṭajhe sampatte, mantalākhyācalassaca;
Erāvatīti nāmāya, māpesi samīpe nagaraṃ.
Subhūmilakkhaṇopetaṃ , ratanapuṇṇanāmakaṃ;
Rājagahaṃva mandhātu, akirammaṇiyaṃ subhanti.
我來將這段巴利文直譯成簡體中文: 他想要使三藏九分佛語久住,讓精通教理的大長老們清凈后給抄寫者工資,一再考察喉音頭音等規則和鬆緊音等規則,乃至連章節書寫也不錯誤地進入內宮讓在金製銅製的書上抄寫。選擇具足智力的比丘們按能力分別記持律藏讓背誦。以第一王后為首的所有後宮等許多王臣大臣等城民們按能力分別一一以經、母句、分別、心轉等方式分配記持經藏和論藏讓背誦。自己也每天誦習無我相等多種經。爲了勝者教法久住在全領土給林住比丘們精舍周圍五百弓量之處所有陸行水行眾生無畏。讓精通教理的上座長老們的父母等親戚從一切王事和賦稅解脫后隨意安住。僅在一天就讓約一千善男子安立在出家受具足戒地位護持教法。也作其他許多福德。作了后只願出離,不願輪迴。也常常教誡其他後宮等說"你們作任何福德后只願出離,不要愿輪迴"。以無常相等相應的法話常常教誡。自己也在止觀中常常精進。但以國王即國主的法性事務繁多有時得不到機會修習業處,即使這樣在照料身體污穢時也修習業處,不空過時間。在世間從葬地帶來被認為不吉祥的人頭蓋骨等或做類似的牙籤等放在自己旁邊尋求骨等修習所成福德。 那時把我們精通教理具備敏銳迅速等智顯示種種法的教說是一切緬甸比丘敬禮之處尊敬長者達到形貌莊嚴說合理得到所知法牟尼勝智稱吉祥幢法將大法王主師第三名銜的那位最勝阿阇黎安置在比丘僧團一切國民的首要地位如阿育大王對大目揵連帝須長老。因此我們在龍王生起故事中說: "那時在比丘僧,上座首要位; 安置得所知,等名銜善哉。" 那時我們的法大王在緬歷一千二百一十九年在曼德勒山附近建造如具備善地相的一處渡場對許多人眼鳥以一切城莊嚴圍繞生人眼貪慾以種種寶充滿是種種外國商人開包之處名叫寶滿的大王居處如滿度王的王舍城和善見王的俱娑婆提城。因此我們在龍王生起故事中說: "那時八年到,曼德勒山邊; 伊羅婆底,名建造城市。 具善地相好,名為寶滿城; 如王舍滿度,造作美麗城。"
Seyyathāpi nāma loke ālokatthikānaṃ sattānaṃ pītisomanassaṃ uppādento upakaronto udayapabbatato sahassaraṃsī divākaro uṭṭhahati, evamevaṃ marammaraṭṭhikānaṃ lajjīpesalānaṃ sikkhākāmānaṃ bhikkhūnaṃ gihīnañca pītisomanassaṃ uppādento upakāronto ayaṃ dhammikorājā imasmiṃ marammaraṭṭhe uppajjati.
Imañca dhammikarājānaṃ nissāya marammaraṭṭhe sammāsambuddhassa sāsanaṃ ativiya joteti. Vuḍḍhiṃ virūḷiṃ vepullaṃ āpajjati.
Sāsanañca nāmetaṃ rājānaṃ nissāya tiṭṭhatīti. Ayaṃ dhammikarājāyeva na sāsanassūpakāro dhammacārī dhammamānī, apica kho dhammikarājānaṃ nissitāpi sabbaraṭṭhavāsikā sāsanassūpakārāyeva dhammacārino dhammamānino rājānugatā hutvā. Tenevāha mahābodhijātakādīsu, –
Gavañce taramānānaṃ, ujuṃ gacchati puṅgavo;
Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.
Evameva manussesu, yo hoti seṭṭhasammato;
So cepi dhammaṃ carati, pageva itarā pajā;
Sabbaraṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammikoti.
Visesato pana dutiyaṃ amarapuraṃ māpentassa mahādhammarañño aggamahesiyā ajjavamaddavasohajjādiguṇayuttāya dhitā amhākaṃ rañño aggamahesī sammācārinī patibbatā. Sabbanārīnaṃ aggabhāvaṃ pattāpi samānā kāmaguṇasaṅkhātena surāmadena appamajjitvā puññakammesu appamādavasena niccāraddhavīriyā hoti. Niccaṃ pariyattiyā uggahaṇaṃ akāsi. Vedapāragūca ahosi. Sammāsambuddhasāsane ativiya pasannā aññāpi orodhādayo mahādhammarañño ovāde ṭhatvā dhammaṃ cariṃsu. Sāsanaṃ pasīdiṃsuyeva. Uparājāpi mahādhammarājassa ekamātāpītiko mahādhammarājicchāya avirodhetvāyeva sakalaraṭṭhavāsīnaṃ gihīnaṃ bhikkhūnañca atthahitamāvahati, seyyathāpi cakkavattirañño santike jeṭṭhaputto thāmajavasampanno atisūro uṭṭhānavīriyo. Aññepi amaccā anekasahassappamāṇā mahādhammaraññā laddhesu laddhesu ṭhānantaresu ṭhitā mahādhammarañño taṃ taṃ kiccamāvahanti puññakammesu abhiramanti. Sakalaraṭṭhavāsinoca manussā dānasīlabhāvanāsuyeva cittaṃ ṭhapenti. Bhikkhūca saṅgharājappamukhādayo theranavamajjhimā ganthadhuravipassanādhuresu abhiyuñjanti.
Evamekassa sādhujjanassa guṇaṃ mahantena ussāhena kathentopi dukkaraṃtāva niṭṭhaṃ pāpetuṃ, bhagavato pana tilokaggassa anekasahassapāramitānubhāvena pavattaṃ guṇaṃ ko nāma puggalo sakkhissati niṭṭhaṃ pāpetvā kathetunti. Evaṃ mahādhammarājassaca aggamahesiyāceva uparājādīnañca guṇe vissaṭṭhena vitthārato kathiyamāne imissā sāsanavaṃsappadīpikāya anekasatabhāṇavāramattampi patvā pariyanto na paññāyeyya, yasmāca atippapañcā bhaveyya, tasmā saṅkhepenevāyaṃ kathitā sādhujjanānaṃ mahāpuññamayāya pītiyā anumodanatthāya. Idañhi suṇantehi sādhujjanehi anumoditabbaṃ,- asukasmiṃ kira kāle asukasmiṃ raṭṭhe asuko nāma rājā sāsanaṃ paggaṇhitvā vuḍḍhiṃ virūḷiṃ vepullamāpajji, seyyathāpi nāma rukkho bhūmodakānaṃ nissāya vuḍḍhiṃ virūḷiṃ vepullamāpajjīti.
Imassa rañño kāle ñeyyadhammābhimunivaraññāṇakitti siridhajadhammasenāpatimahādhammarājādhirājaguru nāma saṅgharājā mahāthero raññā abhiyācito surājamaggadīpaniṃ nāma ganthaṃ akāsi. Majjhimanikāyaṭṭhakathāya atthaṃ sissānaṃ vācetvā yathāvācitaniyāmena atthayojanānayaṃ potthake āropāpesi.
我來將這段巴利文直譯成簡體中文: 如在世間為求光明的眾生生起喜悅承事從日出山升起的千光日輪一樣,這位法王在這緬甸國生起為緬甸國有慚美善欲學的比丘和居士們生起喜悅承事。 依靠這位法王在緬甸國正等覺者的教法極其照耀。達到增長、增進、廣大。 這教法是依靠國王而住。這位法王不僅自己是教法的幫助者行法尊重法,而且依靠法王的一切國民也都是教法的幫助者行法尊重法隨順國王。因此在大菩提本生等中說: "牛群急行時,牡牛直前行; 牛群皆直行,若導正行時。 如是在人中,誰被認最勝; 若他修行法,何況其他眾; 全國得安樂,若王為法者。" 特別是建造第二不死城的大法王的第一王后具足正直柔和親愛等功德的女兒我們國王的第一王后正行持戒。即使達到一切女人的最上位也不以欲樂所說的酒醉放逸以不放逸方式在福德業常常精進。常常學習教理。成為通達吠陀者。對正等覺教法極其凈信其他後宮等住立在大法王的教誡中行法。凈信教法。副王也是大法王同父母兄弟不違大法王意願而帶來一切國民居士和比丘的義利,如轉輪王身邊具足力速極勇猛精進的長子。其他數千大臣安立在從大法王所得的各種職位中帶來大法王的各種事務樂於福德業。一切國民也安立心於佈施持戒禪修。以僧王為首的上中下座比丘們專修教典擔和觀察擔。 這樣即使以大精進說一個善人的功德也難以達到結束,那麼誰能達到結束說世尊三界最上者以無數千波羅蜜威力轉起的功德呢?這樣詳細地廣說大法王和第一王后副王等的功德的話這個教史燈明論即使到達數百誦份量也看不到邊際,因為將太冗長,所以只是簡略地說爲了善人以大福德所成喜悅隨喜。聽到這個善人們應該隨喜:"據說在某時某國某名國王護持教法達到增長增進廣大,如樹依靠地水達到增長增進廣大。" 在這國王時期名叫所知法牟尼勝智稱吉祥幢法將大法王主師的僧王大長老被國王請求作了名叫善王道燈明的著作。教導學生們中部義疏的義后讓以所教方式把義釋方法寫上書。
Medhābhivaṃsasaddhammadhajamahādhammarājādhirājaguru nāma mahāthero jātakapāḷiyā atthayojanānayaṃ marammabhāsāya akāsi.
Saṅgharājassa sisso paññāsāmisirikavidhajamahādhammarājādhirājagurūti raññā laddhanāmalañcho soyevāhaṃ dhamma raññā aggamahesiyāca abhiyācito sīlakathaṃ nāma ganthaṃ upāyakathaṃ nāma ganthañca akāsiṃ. Rañño ācariyabhūtena disāpāmokkhena nāma upāsakena abhiyācito soyevātaṃ akkharavisodhaniṃ nāma ganthaṃ āpattivinicchayaṃ nāma ganthañca. Tathā saṅgharaññā codito soye vāhaṃ nāgarājuppatikathaṃ vohāratthabhedañca vivādavinicchayañca akāsiṃ. Tathā pañcajambugāmabhojakena lekhakāmaccena dvīhica ārocanalekhakāmaccehi abhiyācito so yevāhaṃ rājasevakadīpaniṃ nāma ganthaṃ akāsiṃ. Tathā dīghanāvānagarabhojakena mahāamaccena abhiyācito soyevāhaṃ nirayakathādīpakaṃ nāma ganthaṃ akāsiṃ. Tathā silāleḍḍukanāmakena upāsakena abhiyācito soyevāhaṃ uposathavinicchayaṃ nāma ganthaṃ akāsiṃ. Tathā bahūhi sotujanehi abhiyācito soyevāhaṃ saddanītiyā saṃvaṇṇanaṃ pāḷibhāsāya akāsinti.
Ekasmiñca samaye kaliyuge vīsādhike dvisate sahasseca sampatte rañño etadahosi,- idāni buddhassa bhagavato sāsane kesañci bhikkhūnaṃ sāmaṇerānañca kuladūsanādiasāruppakammehi uppāditā cattāro paccayā bahū dissanti , kecipi alajjī puggalā jātarūpādinissaggiyavatthumpisādiyanti, kecipi vinā paccayaṃ vikāle tambulaṃ khādanti, sannidhiñca katvā dhūmānica pivanti, agilānā hutvā saupāhanā gāmaṃ pavisanti, chattaṃ dhārenti, aññepi avinayānulomācāre caranti, idāni bhikkhūnaṃ sāmaṇerānañca buddhassa sammukhe buddhaṃ sakkhiṃ katvā ime anācāre na carissāmāti paṭiññaṃ kārāpetvā bhagavato sikkhāpadāni rakkhāpetuṃ vaṭṭati, evañca sati bhikkhū sāmaṇerāca mayaṃ buddhassa sammukhe evaṃ paṭiññaṃ karoma, paṭiññañca katvā vikāraṃ āpajjantānaṃ amhākaṃ imasmiṃyeva attabhāve imasmiṃyeva paccakkhe kiñci bhayaṃ uppajjeyyāti paccakkhabhayaṃ apekkhitvā te sikkhāpadaṃ rakkhissantīti. Evaṃ pana cintetvā bhikkhūnaṃ sāmaṇerānañca evaṃ paṭiññaṃ kārāpetuṃ yujjati vā mā vāti mayaṃ na jānāma, idāni saṅgharājādayo mahāthere sannipātāpetvā pucchissāmīti puna cintesi.
Atha sabbepi mahāthere saṅgharājassa vihāre sannipātāpetvā imaṃ kāraṇaṃ pucchathāti amacce āṇāpesi. Atha amaccā mahāthere sannipātāpetvā pucchiṃsu,-idāni bhante sāsane bhikkhūnaṃ sāmaṇerānañca avinayānulomācārāni disvā buddhassa sammukhe buddhaṃ sakkhiṃ katvā rājā yathā ime anācāre na carissāmāti paṭiññaṃ kārāpetvā bhagavato sikkhāpadāni rakkhāpetuṃ icchati, tathā kārāpetuṃ yujjati vā mā vāti.
Atha saṅgharājappamukhādayo mahātherā evamāhaṃsu,- yasmā sāsanassa parisuddhabhāvaṃ icchanto evaṃ karoti, tasmā tathā kārāpetuṃ yujjatīti.
我來將這段巴利文直譯成簡體中文: 名叫慧勝族正法幢大法王主師的大長老用緬甸語作本生聖典的義釋方法。 僧王的弟子從國王得到般若友吉祥詩幢大法王主師名銜的我被法王和第一王后請求作了名叫戒說的著作和名叫方便說的著作。被作為國王阿阇黎的名叫方位首的優婆塞請求我作名叫字清凈的著作和名叫罪裁決的著作。同樣被僧王激勵我作了龍王生起故事和言語義差別和諍裁決。同樣被五閻浮村主書記大臣和兩個通告書記大臣請求我作了名叫王臣燈明的著作。同樣被長船城主大大臣請求我作了名叫地獄說燈明的著作。同樣被名叫石塊的優婆塞請求我作了名叫布薩裁決的著作。同樣被許多聽眾請求我用聖典語作了聲明論的註釋。 在一個時候賢劫一千二百二十年到時國王有這樣的想法:"現在在佛世尊的教法中看到一些比丘沙彌以污家等不適合的工作獲得的四資具很多,一些無慚人接受金銀等舍置物,一些人無緣由在非時吃檳榔,作儲存也喝煙,不病而穿鞋入村,持傘,也行其他不隨順律的行為,現在讓比丘沙彌以佛為證在佛前作'我們不行這些非行'的承諾讓守護世尊的學處是合適的,這樣的話比丘沙彌'我們在佛前這樣承諾,承諾后違犯的我們在這一生中在這現前會生起什麼畏懼'以期待現前畏懼他們將守護學處。" 這樣想后"讓比丘沙彌這樣承諾是否合適我們不知道,現在讓僧王等大長老集合后我將詢問"又這樣想。 這時讓一切大長老在僧王精舍集合後命令大臣們"問這件事"。這時大臣們讓大長老集合后問:"現在尊者們在教法中看到比丘沙彌的不隨順律的行為后國王以佛為證想在佛前讓作'我們不行這些非行'的承諾后讓守護世尊的學處,這樣讓作是否合適?" 這時以僧王為首的大長老們這樣說:"因為想要教法清凈而這樣做,所以這樣讓作是合適的。"
Paṇḍitābhidhajamunindaghosamahādhammarājaguruttherādayo pana katipayattherā evamāhaṃsu, – idāni bhikkhū nāma saddhābalādīnaṃ thokatāya bhagavato āṇāsaṅkhātaṃ sacittakācittakāpattiiṃ āpajjitvā bhagavatāyeva anuññātehi desanāvuṭṭhānakammehi paṭikaritvā sīlaṃ parisuddhaṃ katvā lajjīpesalabhāvaṃ karonti, na kadāci āpattiṃ anāpajjitvā, tasmā bhagavatā paṭikkhittaṃ kammaṃ sañciccana vītikkamissāmāti buddhassa sammukhe paṭiññākaraṇaṃ atibhāriyaṃ hoti, sacepi pubbe paṭiññaṃ katvā pacchā visaṃvādeyya, evaṃ sati paṭissavavisaṃvāde suddhacittassa dukkaṭaṃ paṭissavakkhaṇeeva pācitti itarassacāti vacanato taṃ taṃ āpattiṃ paṭissavavisaṃvādanadukkapettiyā saheva āpajjeyya, atha paṭiññākaraṇatoyeva āpattibahulatā bhaveyya, yathā pana rogaṃ vūpasamituṃ asappāyabhesajjaṃ paṭisevati, athassa rogo avūpasamitvā atikkameyya, evaṃ āpattiṃ anāpajjitukāmo buddhassa sammukhe paṭiññaṃ karoti, athassa āpattibahulāyeva bhaveyyāti, kiñca bhiyyo abhayadassāvino bhikkhū anekasatabuddhassa sammukhe anekasatavārānipi paṭiññaṃ katvā sikkhāpadaṃ vītikkamituṃ visahissantiyevāti.
Atha saṅgharājā mahāthero attano sissaṃ paññāsāmisirikavidhajamahādhammarājādhirājaguruṃ nāma maṃ uyyojesi, tassa therassa vacane paṭivacanaṃ dātuṃ.
Athāhaṃ evaṃ vadāmi,- dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ bhikkhūca bhikkhuniyoca ariyā puggalā, dve puggalā sabbā sañcicca āpattiṃ āpajjituṃ bhikkhūca bhikkhuniyoca puthujjanāti parivārapāḷiyaṃ vuttattā ariyapuggalānaṃviya puthujjanānaṃ vissaṭṭhena paṭiññaṃ kātuṃ na vaṭṭatīti manasikaritvā puthujjanabhikkhūnaṃ paṭiññākaraṇaṃ atibhāriyanti vedeyyace, sabbehipi ariyaputhujjanehi bhikkhūhi upasampadāmāḷake āditova cattāri akaraṇīyāni ācikkhitabbānīti vuttesu catūsu akaraṇīyesu antamaso tiṇasalākaṃ upādāya yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyoti, antamaso kuntakipillikaṃ upādāya yo bhikkhu sañcicca manussaviggahaṃ jīvitaṃ voropesi, antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyoti, antamaso suññāgāre abhiramāmīti yo bhikkhupāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, assamaṇo hoti asakyaputtiyotica upajjhācariyena ovadiyamānehi abhinavopasampannehi āma bhanteti paṭiññākathāyeva. Sāmaṇerehipi pabbajjakkhaṇeyeva upajjhāyassa santike pāṇātipātāveramaṇisikkhāpadaṃ samādiyāmītiādinā paṭhamaṃ paṭiññā katāyeva. Tathā bhikkhūhi taṃtaṃāpattiṃ āpajjitvā desanāya paṭikaraṇakāle sādhu suṭṭhu bhante saṃvarissāmīti abhiṇhaṃ paṭiññā katāyeva. Sāmaṇerehipi upajjhācariyassa santike sikkhāggahaṇakālepi pāṇātipātāvera maṇisikkhāpadaṃ samādiyāmītiādinā abhiṇhaṃ paṭiññā katāyeva. Tāhi pana paṭiññāhi abhāyitvā itoyeva bhāyāmīti vuttavacanaṃ acchariyaṃviya hutvā khāyati. Imāya hi paṭiññāya tāsaṃ paṭiññānaṃ visesatā na dissatīti.
我來將這段巴利文直譯成簡體中文: 智者幢牟尼音大法王主師長老等一些長老們這樣說:"現在名為比丘因信力等少而違犯世尊命令所說的有心無心罪后以世尊允許的懺悔出罪工作補救后使戒清凈成為有慚美善,不是從不違犯罪,所以'我們不故意違犯世尊禁止的行為'在佛前作承諾是太重的,如果先作承諾后違背,這樣的話從'在違背允諾時清凈心者突吉羅罪,在允諾時波逸提罪,其他者也是'的話將與違背允諾突吉羅罪一起違犯那些罪,這時從承諾開始就會有多罪,如服用不適合藥物來平息病,這時病不平息而加重,這樣想不違犯罪在佛前作承諾,這時就會有多罪,而且不見畏懼的比丘即使在百千佛前作百千次承諾也會敢於違犯學處。" 這時僧王大長老派遣他的弟子名叫般若友吉祥詩幢大法王主師的我來對那長老的話作回答。 這時我這樣說:從在藏律聖典中說"兩種人不應故意違犯罪即比丘和比丘尼聖者,兩種人一切故意違犯罪即比丘和比丘尼凡夫",如果思考"如聖者一樣凡夫也不合適明顯地作承諾"而認為凡夫比丘作承諾太重的話,在一切聖者凡夫比丘應在受具足戒場最初告知四不可作中說的四不可作中"乃至取草棍為始若比丘取未給與的足量或足量價或過足量的被稱為偷盜者非沙門非釋子","乃至取螞蟻為始若比丘故意斷絕人的生命乃至墮胎為始者非沙門非釋子","乃至以'我喜樂空房'為始若比丘惡欲為欲所制誑說不存在不真的上人法者非沙門非釋子"被和尚阿阇黎教誡的新受具足者以"是的尊者"正是承諾語。沙彌們也在出家時在和尚前以"我受持離殺生學處"等最初就作承諾。同樣比丘們違犯那些罪后在懺悔補救時以"善哉甚善尊者我將防護"常常作承諾。沙彌們也在和尚阿阇黎前受學時以"我受持離殺生學處"等常常作承諾。不怕那些承諾而說"我怕從這個"好像是希奇的。因為這承諾看不到與那些承諾的差別。
Ayaṃ panettha sanniṭṭhānattho,- paṭissavadukkaṭāpatti nāma sāvatthiyaṃ passenadikosalaraññā imasmiṃ vihāre vassaṃ upagacchāhīti āyācite sādhūti paṭijānitvā lābhabahulataṃ paṭicca antarāmagge aññasmiṃ vihāre vassaṃ upagantvā paṭissavavisaṃvādanapaccayā upanandaṃ nāma bhikkhuṃ ārabbha paññattā. Samantapāsādikañca nāma vinayaṭṭhakathāya vassūpanāyikakkhandhakavaṇṇanāyaṃ paṭissaveca āpatti dukkaṭassāti ettha na kevalaṃ imaṃ temāsaṃ idha vassaṃ vasathāti etasseva paṭissave āpatti, imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ vassaṃ vasissāma, ekato uddissāpessāmāti evamādināpi tassa tassa paṭissave dukkaṭaṃ, tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddha cittassa pana paṭissave pācittiyanti vuttaṃ.
Iccevaṃ bhikkhūnaṃ aññamaññaṃ dāyakehica saddhiṃ paṭijānitvā visaṃvādanapaccayā aññesaṃ atthahitabhedeyeva dukkaṭāpatti vuttā, na attano icchāvasena sayameva ahaṃ bhuñjissāmi sayissāmīti evamādinā vatvā yathāvuttānurūpaṃ akatvā visaṃvādaneti. Sace pana bhikkhusāmaṇerānaṃ paṭhamameva āma bhantetiādinā paṭiññaṃ katvā pacchā kenacideva karaṇīyena taṃtaṃāpattiṃ āpajjanto saha paṭissavavisaṃvādena dukkaṭāpattiyā āpajjeyya, evaṃ sati tattha tattha sikkhāpadesu dve dve āpattiyo paññāpeyya, na ca evampi paññattā, teneva paṭissavadukkaṭāpatti nāma paresaṃ santike paresaṃ matiṃ gahetvā paṭijānitvā visaṃvādanaṭṭhāneyeva paññattāti daṭṭhabbā.
Idāni rājā sāsanassa suddhiṃ icchanto iminā upāyena bhikkhusāmaṇerānaṃ sīlaṃ saṃvarāpento paccakkhasamparāyikabhayaṃ anupekkhitvā saṃvaraṃ āpajjeyyunti cintetvā buddhassa sammukhe paṭiññaṃ kārāpitattā na koci doso dissati. Bhikkhusāmaṇerānampi bhiyyosomattāyasīlaṃ saṃvaritvā sīlaparisuddhi bhaveyyāti. Atha rājā sabbesaṃ bhikkhusāmaṇerānaṃ buddhassa sammukhe paṭiññaṃ kārāpetvā sīlaṃ rakkhāpesīti.
Iccevaṃ imassa rañño kāle pubbe alajjinopi samānā bhayaṃ anupekkhitvā yebhuyyena lajjinova bhavantīti.
Buddhassa bhagavato parinibbānato tisatādhikānaṃ dvivassasahassānaṃ upari navutime saṃvacchare bahinadītīre gāmasīmato paṭṭhāya yāva antoudakukkhepā, tāva kammaṃ karontānaṃ bhikkhūnaṃ sukhena gamanatthāya gahaṭṭhā gāmasīmāya udakukkhepasīmaṃ sambandhitvā setuṃ akaṃsu.
Atha tattha ñāṇālaṅkārasumanamahādhammarājagurugaṇā cariyanāmako thero upasampadādivinayakammāni katipaya vassesu akāsi.
Dhīrānandatthero pana tattha saṅkaradoso hotīti kammaṃ kātuṃ na icchati. Tathā paṭṭhāya ye ye ñāṇālaṅkārasumanamahādhammarājagurugaṇācariyassa matiṃ ruccanti, te te tassa pakkhikā bhavanti. Ye ye pana dhīrānandattherassamatiṃ ruccanti, tete tassa pakkhikā bhavanti. Evaṃlaṅkādīpe amarapuranikāyikā bhikkhū. Dvedhā bhinditvā tiṭṭhanti.
我來將這段巴利文直譯成簡體中文: 這裡這是決定的意思:名為允諾突吉羅罪是在舍衛城被波斯匿憍薩羅王"請你在這精舍安居"請求后說"好"允諾后因多利養在中途在另一精舍安居因違背允諾關於名叫優波難陀比丘制定。在名叫一切歡喜的律義疏安居篇註釋中在"在允諾中突吉羅罪"這裡說"不僅在'你們在這裡安居三個月'這個允諾有罪,在'你們三個月接受食物,我們兩人都將安居,一起教誦'等那些允諾也有突吉羅罪,而且那是先清凈心后因違背,若先不清凈心則在允諾時波逸提罪。" 這樣對比丘們與彼此和施主們允諾后因違背只說在破壞他人利益時有突吉羅罪,不是自己隨欲說"我將吃我將睡"等后不如所說而違背。如果比丘沙彌們最初以"是的尊者"等作承諾后因某些事情違犯那些罪時將與違背允諾突吉羅罪一起違犯,這樣的話將在那些學處制定兩兩罪,而不是這樣制定,因此名為允諾突吉羅罪應理解為在他人前得到他人意見后允諾在違背處制定。 現在國王想要教法清凈以這個方法讓比丘沙彌們防護戒想"不考慮現前來世畏懼他們會進入防護"讓在佛前作承諾不見任何過失。比丘沙彌們也會更加防護戒成為戒清凈。這時國王讓一切比丘沙彌們在佛前作承諾讓守護戒。 這樣在這國王時期先前雖是無慚者考慮畏懼后大多成為有慚者。 從佛世尊般涅槃后二千三百九十年在外河邊從村界開始直到內擲水,爲了作業處的比丘們容易行走居士們連線村界和擲水界作橋。 這時在那裡名叫智莊嚴善意大法王主師群阿阇黎的長老在幾年中作受具足等律業。 但智樂長老說那裡有混雜過失不願作業。從此以來凡是喜歡智莊嚴善意大法王主師群阿阇黎意見的就成為他的支持者。凡是喜歡智樂長老意見的就成為他的支持者。這樣在錫蘭島不死城部的比丘分裂成兩部而住。
Atha dhīrānandapakkhe bhikkhu tappakkhikassa sīlakkhandhattherassa sisse dhammakkhandhavanaratanabhikkhū amhākaṃ jambudīpe ratanapuṇṇanagaraṃ pesesuṃ saṅgharājamahātherassa santike ovādassa paṭiggāhaṇatthāya. Te ca kaliyuge aṭṭhārasādhike dvivassasate sahasseca sampatte kattikamāsassa juṇhapakkhaaṭṭhamiyaṃ sīhaḷadīpato nikkhamitvā āgacchantā ekūnavīsādhike dvivassasate sahasseca sampatte phaggunamāsassa juṇhapakkhasattamiyaṃ ratanapuṇṇanagaraṃ sampattā.
Atha dhammarājā saṅgharājassa ārāme catubhūmikaṃ vihāraṃ kārāpetvā tattha te vasāpesi. Catūhi paccayehica saṅgahaṃ akāsi. Saṅgharājāca tesaṃ dvinnaṃ pakkhikānaṃ vacanaṃ sutvā bahūhi ganthehi saṃsanditvā vivādaṃ vinicchindi. Tādise ṭhāne saṅkaradosassa atthibhāvaṃ pakāsetvā sandesapaṇṇampi tesaṃ adāsi.
Mahādhammarājāca tesaṃ puna sikkhaṃ saṅgharājassa santike gaṇhāpetvā piṭakattayapotthakādīni dātabbavatthūni datvā tasmiṃyeva saṃvacchare paṭhamaāsāḷimāsassa kāḷapakkhadasamiyaṃ nāvāya te pesesi.
Tato pacchāca ñāṇālaṅkārasumanamahādhammarājagurugaṇācariyapakkhe bhikkhūpi tappakkhikassa paññāmolittherassa sisse vimalajotidhammanandabhikkhū pesesuṃ saddhiṃ ariyālaṅkārena nāma sāmaṇerena catūhica upāsakehi. Teca kaliyuge vīsādhike dvisate sahasseca sampatte kattikamāsassa juṇhapakkhapañcamiyaṃ sampattā.
Tadāpi saṅgharājassa ārāmeyeva ekaṃ vihāraṃ kārāpetvā te vasāpesi. Catūhi paccayehica saṅgahaṃ akāsi. Saṅgharājāpi puna vinicchayaṃ adāsi yathāvuttanayena. Dhammarājā tesampi bhikkhūnaṃ saṅgharājassa santike puna sikkhaṃ gaṇhāpetvā sāmaṇerañca upasampādetvā catūhi paccayehi saṅgahaṃ katvā pahiṇi.
Tato pacchāca kaliyuge bāvīsādhike dvivassasate sahasseca sampatte māghamāsassa kāḷapakkhaekādasamiyaṃ sīhaḷadīpatoyeva dve bhikkhū tayo sāmaṇerā cattāro upāsakā sarajatasuvaṇṇakaraṇḍakaṃ sarajatasuvaṇṇacetiyadātuṃ hatthidantamayaṃ buddharūpaṃ mahābodhipattāni mahābodhitacaṃ mahābodhipatiṭṭhānasūmiṃ sīhaḷadakkhiṇasākhābodhipattāni dutiyasattāhaanimisaṭṭhānabhūmiñca dhammapaṇṇākāratthāya gahetvā ratanapuṇṇaṃ nāma mahārājaṭṭhānīnagaraṃ sampattā. Tesampi dhammarājā catūhi paccayehi saṅgahaṃ katvā saṅgharañño ārāme vasāpesi. Bhikkhunañca puna sikkhaṃ gaṇhāpesi. Sāmaṇerānañca upasampadakammaṃ gahaṭṭhānañca pabbajjakammaṃ gaṇhāpesi.
Iccevaṃ marammaraṭṭhe bhagavato parinibbānato paṭṭhāya yāvajjatanā sāsanassa theraparamparavasena patiṭṭhānatā veditabbā.
Iccevaṃ marammamaṇḍale arimaddanapure arahantattheragaṇo uttarājīvattherachappadattheragaṇo sivalittheragaṇo ānandattheragaṇo tāmalindattheragaṇoti pañca gaṇā ahesuṃ.
Idāni arimaddananagare pañcagaṇato paṭṭhāya vijayapurajeyyapuraratanapūresu theraparamparavasena sāsanassa anukkamena āgatabhāvaṃ dassayissāmi. Sirikhettanagare hi 『so yāṃ noṃ』 nāma rājā parakkamavaṃsikassa sāradassittherassa antevāsikaṃ saddhammaṭṭhitittheraṃ attano ācariyaṃ katvā pūjesi.
我來將這段巴利文直譯成簡體中文: 這時智樂派的比丘們派遣他們派別的戒蘊長老的弟子法蘊森寶比丘們到我們閻浮提的寶滿城爲了在僧王大長老前接受教誡。他們在賢劫一千二百一十八年十月白分第八日從錫蘭島出發來到一千二百一十九年二月白分第七日到達寶滿城。 這時法王在僧王園做了四層精舍讓他們住在那裡。以四資具攝受。僧王聽了他們兩派的話后對照許多著作裁決諍論。宣說在那樣的處所有混雜過失后也給他們書信。 大法王讓他們在僧王前再受學后給了三藏書等應給物后在那年第一四月黑分第十日用船派遣他們。 此後智莊嚴善意大法王主師群阿阇黎派的比丘們也派遣他們派別的般若鬘長老的弟子無垢光法喜比丘們與名叫聖莊嚴的沙彌和四個優婆塞。他們在賢劫一千二百二十年十月白分第五日到達。 那時也在僧王園做一個精舍讓他們住。以四資具攝受。僧王也如前說的方式再給裁決。法王也讓那些比丘在僧王前再受學后讓沙彌受具足戒以四資具攝受後派遣。 此後在賢劫一千二百二十二年正月黑分第十一日從錫蘭島兩個比丘三個沙彌四個優婆塞拿著銀金匣銀金塔舍利象牙佛像大菩提葉大菩提皮大菩提樹立地土錫蘭右分枝菩提葉和第二七日不眨處地爲了法的禮物到達名叫寶滿的大王居城。法王也以四資具攝受讓他們住在僧王園。讓比丘再受學。讓沙彌作受具足戒業讓居士作出家業。 這樣應知在緬甸國從世尊般涅槃開始直到今天教法以長老相承方式安立。 這樣在緬甸國在阿黎曼達那城(蒲甘)有阿羅漢長老群、上命長老六足長老群、戒護長老群、阿難長老群、多摩林長老群五群。 現在我將顯示從阿黎曼達那城五群開始在勝城(實皆)、勝城(阿瓦)、寶城(曼德勒)以長老相承方式教法次第到來的情況。在室利剎城(實皆)名叫'索陽'的國王尊敬勝王族的光見長老的弟子正法住長老作自己的阿阇黎。
Kaliyugassa catuvassādhikaaṭṭhasatakāle sirikhettanagarato āgantvā so ratanapūre rajjaṃ kāresi. Atha attano puttaṃ anekibhaṃ nāma rājakumāraṃ mahārāja nāmena sirikhettanagaraṃ bhuñjāpesi. Dakkhiṇadisābhāge 『kū vṭhe ṭa-yo mo』 nagaraṃ, pacchimadisābhāge 『pho khoṃ』 nāma ṭhānaṃ, uttaradisābhāge 『ma loṃ』 nagaraṃ, puratthimadisābhāge 『koṃ khoṃ』 nāma ṭhānaṃ, etthantare nisinnānaṃ gihīnaṃ mama puttassa āṇā pavattatu, bhikkhūnaṃ mamācariyassa saddhammaṭṭhitittherassa āṇā pavattatūti niyyādesi.
Tassaca saddhammaṭṭhitittherassa ariyavaṃsatthero mahāsāmittheroti dve sissā ahesuṃ. Tesu mahāsāmitthero pubbe vuttanayena sāsanavaṃsaṃ ānessāmīti sīhaḷadīpaṃ gantvā sīhaḷadīpato saddhiṃ pañcahi bhikkhūhi saddhammacāriṃ nāma theraṃ ānetvā abhinavasikkhaṃ gaṇhitvā sirikhettanagare sīhaḷadīpavaṃsikaṃ sāsanaṃ vaḍḍhāpetvā nisīdi. Tassa mahāsārittherassa sisso atulavaṃso nāma thero catūsu disāsu ahiṇḍitvā pariyattiṃ uggaṇhitvā sirikhettanagareyeva tambulabhuñjamātikāsamīpe sāsanaṃ paggaṇhitvā nisīdi. Tassa atulavaṃsattherassa sisso ratanaraṃsī nāma theroca pariyattivesārajjaṃ patvā sirikhettanagareyeva sāsanaṃ paggaṇhitvā nisīdi. Tassaca ratanaraṃ sittherassa sisso satvavadhammarājassa ācariyo abhisaṅketo nāma thero pariyattivesārajjaṃ patvā sirikhettanagarayeva sāsanaṃ paggaṇhitvā nisīdi. Tassa pana sisso munindaghoso nāma thero atthi. Kaliyuge sattatādhike navasate sampatte pacchimapakkhādhikarājā sirikhettanagaraṃ abhibhavitvā nandayodhena nāma amaccena saddhiṃ taṃ munindaghosattheraṃ ānetvā ratanapūre patiṭṭhāpesi.
So kira pacchimapakkhādhikarājā evaṃ kathesi,- ahaṃ sirikhettanagaraṃ labhitvā ekaṃyeva bhikkhuṃ ekaṃyeva gihiṃ labhāmīti.
So pana thero sāmaṇeranāmena munindaghoso nāma. Upasampannakāle pana mātulabhūtassa therassa nāmena upāli nāma. Dinnanāmena pana tipiṭakālaṅkāro nāma. Tiriyapabbatavihāre pana vāsattā ṭhānanāmena tiriyapabbatatthero nāma.
So kira erāvatīnadītīre catubhūmikavihāre paṭhamaṃ nisīditvā pacchā kaliyugassa vassasahasse kālesaṭṭhivassāyuko hutvā tiriyapabbatavihāre nisīdi. Sāmaṇerakāle so jalumasyāmabhayena ratanapūrato nikkhamitvā ketumatīnagaraṃ patvā tattha tisāsanadhajattherassa sissabhūtassa dhammarājaguruttherassa santike ganthaṃ uggaṇhiṃ. Pāḷiaṭṭhakathāṭīkāsu atichekatāya daharakāleyevaca vessantarajātakaṃ kabyālaṅkārena bandhitvā kathanato ativiya pākaṭo ahosi. Tassa pana therassa sisso uccanagaravāsī mahātissattheroti saṅgirajanapade araññavāsaṃ vasitvā pariyattiṃ vācetvā sāsanaṃ paggaṇhi. Tassa pana sisso reminagāme gāmavāsī candatthero nāma. Tassa sisso taṃgāmavāsī guṇasiritthero nāma. Tassa sisso taṃgāmavāsī kalyāṇadhajattharo nāma. So pana thero padumanagare sahassorodhabodhodadhigāmesu pariyattiṃ vācetvā nisīdi. Tassa sisso bodhodadhigāmavāsino indobhāsakalyāṇacakkavimalācārattherā sahassorodhagāmavāsino guṇasāracandasārattherā vaṃtumagāmavāsī varaesitthero kanninagare jararājagāma vāsī guṇasirittherocāti ime therā kalyāṇadhajattherassa santike puna sikkhaṃ gahetvā pariyattiṃ uggaṇhitvā kovidā ahesuṃ.
我來將這段巴利文直譯成簡體中文: 在賢劫八百零四年從室利剎城(實皆)來到在寶城(曼德勒)治國。這時讓自己的兒子名叫阿內克巴王子以大王名享有室利剎城(實皆)。在南方'古鐵達約莫'城,在西方名叫'頗空'處,在北方'馬隆'城,在東方名叫'貢空'處,讓住在這之間的居士們我兒子的命令執行,讓比丘們我的阿阇黎正法住長老的命令執行這樣交付。 那個正法住長老有聖族長老和大沙彌長老兩個弟子。其中大沙彌長老說"我將如前說的方式帶來教史"去錫蘭島從錫蘭島帶來名叫正法行的長老和五個比丘后受新學后在室利剎城(實皆)增長錫蘭島傳承的教法而住。他的弟子大精要長老的弟子名叫無比族的長老在四方遊行學習教理后就在室利剎城(實皆)檳榔食母經旁護持教法而住。他的弟子無比族長老的弟子名叫寶光的長老也達到教理通達后就在室利剎城(實皆)護持教法而住。他的弟子寶光長老的弟子薩特瓦法王的阿阇黎名叫殊勝記號的長老達到教理通達后就在室利剎城(實皆)護持教法而住。他的弟子有名叫牟尼音的長老。在賢劫九百零七年西派總長官征服室利剎城(實皆)后與名叫難陀勇的大臣一起帶來那牟尼音長老安置在寶城(曼德勒)。 據說那西派總長官這樣說:"我得到室利剎城(實皆)只得到一個比丘一個居士。" 那長老沙彌名叫牟尼音。受具足戒時以作舅父的長老的名字叫優波離。以給的名字叫三藏莊嚴。因住在橫山精舍以處所名字叫橫山長老。 據說他先住在伊洛瓦底河邊四層精舍后在賢劫一千年時六十歲住在橫山精舍。在沙彌時因恐怖扎倫暹從寶城(曼德勒)出發到達吉祥光城在那裡在三教幢長老的弟子法王主師長老前學習經典。因在聖典義疏復注中極聰明和在年輕時就以詩莊嚴結合說韋山達羅本生而極著名。他的弟子高城住大帝須長老在僧耆羅國住林居教導教理護持教法。他的弟子是熱米村住旃陀長老。他的弟子是該村住功德吉祥長老。他的弟子是該村住賢善幢長老。那長老在蓮城在千后菩提海村教導教理而住。他的弟子是菩提海村住因陀光賢善輪無垢阿阇黎長老們、千后村住功德精髓月精髓長老們、梵圖村住殊勝仙長老、甘尼城耆羅王村住功德吉祥長老等這些長老們在賢善幢長老前再受學學習教理成為智者。
Tasseva kalyāṇadhajattherassa sisso saṅgirajanapade samivanagāme nisinno dhammadharo nāma thero mahallakakāle padumanagare kusumamūlagāme nisīditvā ganthaṃ vācetvā sāsanaṃ paggaṇhi.
Tesu guṇasiritthero amarapuramāpakassa rañño kāle guṇābhilaṅkārasaddhammamahārājādhirājagurūti nāmalañchaṃ gaṇhitvā jeyyabhūmivāsakittivihāre paṭivasi.
Tassa pana therassa sisso ñāṇābhivaṃsadhammasenāpatimahādhammarājāguru nāma mahāthero. Tasseva rañño kāle saṅgharājā ahosi. So pana thero sīhaḷadīpe amarapuranikāyikānaṃ pabhavo. Guṇābhilaṅkārasaddhammamahādhammarājādhirājaguruttherasseva sisso tipiṭakālaṅkāramahādhammarājaguru nāma thero. Tassa sisso sūriyavaṃsābhisiripavarālaṅkāradhammasenāpati mahādhammarājādhirājaguru nāma thero amarapuradutiyamāpakassa rañño kāle saṅgharājā ahosi. Tassa pana sisso ñeyya dhammābhivaṃsamunivarañāṇakittisiripavarālaṅkāradhammasenāpati- mahādhammarājādhirājaguru mahāthero dutiyaṃ amarapuramāpakassa ratanapuṇṇamāpakassaca rañño kālesu saṅgha rājā ahosi. So pana ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājaguruttherassa saṅgharañño sissopi varaesittherassa sissoca ahosi.
Ayaṃ sīhaḷadīpato sabbapacchimāgatehi saddhammacārīmahāsāmittherehi yāva amhākaṃ ācariyā theraparamparā dassanakathā.
Ayampi aparā theraparamparā veditabbā. Chappadattheravaṃsiko saddhammakitti nāma thero jeyyapuraṃ āgantvā catudīpabhūmiṭṭhāne nisīditvā mahāariyavaṃsattherassa santike pariyattiṃ uggaṇhitvā tato pacchā jetavanavihāraṃ saṅkamitvā tattha nisīditvā pariyattiṃ vācetvā sāsanaṃ paggaṇhi.
Tassa saddhammakittittherassa sisso tisāsanadhajo nāma. Tassa sisso dhammarājaguru nāma. Tassa sisso munindaghoso nāma. Tassa sisso mahātisso nāma. Tassa sisso candapañño nāma. Tassa sisso guṇasiri nāma. Tassa sisso ñāṇadhajo nāma. Tassa sisso dhammadharo nāma. Tassa sisso indobhāso nāma. Tato paṭṭhāya kalyāṇacakka vimalācāra guṇasāra candasāra varaesī guṇasiri ñāṇābhivaṃsa ñeyyadhammābhivaṃsattherānaṃ vasena sāsanavaṃso veditabboti.
Ayaṃ pattalaṅkassa chappadattherassa sissabhūtā saddhammakittittherato paṭṭhāya theraparamparadassanakathā.
Idaṃ ratanapuṇṇanagare sāsanassa patiṭṭhānaṃ.
Evaṃ aparantaraṭṭhasaṅkhātena ekadesena sakalampi marammaraṭṭhaṃ gahetvā sāsanavaṃso dassetabbo. Bhagavāpi hi aparantaraṭṭhe candanavihāre vasitvā tambadīparaṭṭhe taṃtaṃdesampi iddhiyā caritvā sattānaṃ dhammaṃ desesiyevāti.
Iti sāsanavaṃse aparantaraṭṭhasāsanavaṃsakathāmaggo
Nāma chaṭṭho paricchedo.
- Kasmiragandhāraraṭṭhasāsanavaṃsakathāmaggo
我來將這段巴利文直譯成簡體中文: 那個賢善幢長老的弟子住在僧耆羅國沙米瓦村名叫法持的長老在老年時住在蓮城花根村教導經典護持教法。 其中功德吉祥長老在建造不死城的國王時期得到功德莊嚴正法大王主師的名銜住在勝地住吉祥精舍。 他的弟子是名叫智勝法將大法王主師的大長老。在那個國王時期成為僧王。那長老是錫蘭島不死城部的源頭。功德莊嚴正法大法王主師長老的弟子是名叫三藏莊嚴大法王主師的長老。他的弟子是名叫日族殊勝吉祥莊嚴法將大法王主師的長老在建造第二不死城的國王時期成為僧王。他的弟子是所知法智勝牟尼勝智稱吉祥殊勝莊嚴法將大法王主師大長老在第二不死城建造者和寶滿建造者的國王時期成為僧王。他是智勝法將大法王主師長老僧王的弟子也是殊勝仙長老的弟子。 這是從錫蘭島最後來的正法行大沙彌長老們直到我們的阿阇黎的長老相承顯示說。 這也是另一個應知的長老相承。六足長老族的名叫正法稱的長老來到勝城(阿瓦)住在四洲地處在大聖族長老前學習教理此後遷到祇園精舍住在那裡教導教理護持教法。 那個正法稱長老的弟子名叫三教幢。他的弟子名叫法王主師。他的弟子名叫牟尼音。他的弟子名叫大帝須。他的弟子名叫月慧。他的弟子名叫功德吉祥。他的弟子名叫智幢。他的弟子名叫法持。他的弟子名叫因陀光。從此開始應知以賢善輪無垢阿阇黎功德精髓月精髓殊勝仙功德吉祥智勝所知法智勝長老們的方式教史。 這是從作六足長老的弟子的正法稱長老開始的長老相承顯示說。 這是在寶滿城(曼德勒)教法的建立。 這樣以稱為西方國的一部分攝取整個緬甸國教史應顯示。因為世尊也住在西方國旃檀精舍后以神通遊歷銅洲國的那些地方為眾生說法。 如是在教史中名為第六品西方國教史說道分。 7.、迦濕彌羅健馱羅國教史說道分
- Idāni yathāvuttamātikāvasena kasmīravandhāraraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.
Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhanti kattheraṃ kasmīragandhāraraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ pabhiṭṭhāpehīti. Ettha ca kasmīragandhāraraṭṭhaṃ nāma cīnaraṭṭhasamīpe tiṭṭhati. Teneva hi adhunā kasmīragandhāraraṭṭhavāsino cinaraṭṭhavāsinoca manussā aravāḷassa nāma nāgarājassa uppajjanakālato paṭṭhāya yāvajjatanā nāgarūpaṃ katvā mānenti pūjenti sakkaronti, vatthabhājanādīsupi nāgarūpameva te yebhuyyena karontīti.
Soca majjhantikattheropi catūhi bhikkhūhi saddhiṃ attha pañcamo hutvā pāṭaliputtato vehāsaṃ abbhuggantvā himavati aravāḷadahassa upari otari. Tena kho pana samayena kasmīragandhāraraṭṭhe sassapākasamaye aravāḷo nāma nāgarājā aravāḷadahe nisīditvā karakavassaṃ nāma vassāpetvā sassaṃ harāpetvā mahāsamuddaṃ pāpesi. Teroca aravāḷadahassa upari otaritvā aravāḷadahapiṭṭhikaṃ caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Nāgamāṇavakā taṃ disvā aravāḷassa nāgarājassa ārocesuṃ, - mahārāja eko chinnabhinnapaṭadharo bhaṇḍukāsāvavasano amhākaṃ udakaṃ dūsetīti. Tadā pana thero attānaṃyeva nāgānaṃ dasseti. Nagarājā tāvadeva kodhābhibhūto nikkhamitvā theraṃ disvā makkhaṃ assahamāno antalikkhe anekāni bhiṃsanakāni nimmini. Tato tato bhusāvātā vāyanti, rukkhā chijjanti, pabbatakūṭā patanti meghāgajjanti, vijjuṃlatā niccharanti, asaniyo phalanti, bhinnaṃ viya gaganaṃ udakaṃ paggharati, bhayānakarūpā nāgakumārā sannipatanti, sayampi dhūmāyati pajjalati, paharaṇavuṭṭhiyo vissajjeti, ko ayaṃmuṇḍako chinnabhinnapaṭadharotiādīhi pharusavacanehi theraṃ santajjeti, etha gaṇhatha hanatha niddhamatha imaṃ samaṇanti nāgabalaṃ āṇāpesi.
Thero sabbaṃ taṃ bhiṃsanakaṃ attano iddhibalena paṭibāhitvā nāgarājānaṃ āha,–
Sadevakopi ce loko, āgantvā tāsayeyya maṃ;
Na me paṭibalo assa, janetuṃ bhayabheravaṃ.
Sacepi tvaṃ mahiṃ sabba, sasamuddaṃ sapabbataṃ;
Ukkhipitvā mahānāga, khipeyyāsi mamūpari.
Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;
Aññadatthu tavevassa, vighāto uragādhipāti.
Evaṃ vutte nāgarājā vihatānubhāvo nipphalavāyāmo dukkhī dummano ahosi.
Taṃ thero taṅkhaṇānurūpāya dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tīsu saraṇesu pañcasuca sīlesu patiṭṭhāpesi saddhiṃ caturāsītiyā nāgasahassehi. Aññepi bahū himavantavāsino yakkhāca gandhabbāca kumbhaṇḍāca therassa dhammakathaṃ sutvā saraṇesuca sīlesuca patiṭṭhahiṃsu. Pañcakopi yakkho saddhiṃ bhariyāya yakkhiniyā pañcahica puttasatehi paṭhame phale patiṭṭhito. Athāyasmā majjhanti katthero sabbenāgayakkharakkhase āmantetvā evamāha,-
Mādāni kodhaṃ janayittha, ito uddhaṃ yathā pure;
Sassaghātañca mā kattha, sukhakāmā hi pāṇino;
Karotha mettaṃ sattesu, vasantu manujā sukhanti.
我來將這段巴利文直譯成簡體中文: 7.、現在按照如前所說的目錄說迦濕彌羅健馱羅國教史說道分的機會已到,所以我將說那個。 在第三結集結束時大目犍連子帝須長老派遣中天長老到迦濕彌羅健馱羅國:"你去那個國家在那裡建立教法。"這裡迦濕彌羅健馱羅國位於中國附近。因此現在迦濕彌羅健馱羅國住民和中國住民從名叫阿拉瓦拉龍王生起時開始直到今天作龍形而尊敬供養恭敬,在衣服器皿等也大多作龍形。 那個中天長老也與四個比丘一起自己為第五從華氏城升空下到雪山阿拉瓦拉池上。那時在迦濕彌羅健馱羅國穀物成熟時名叫阿拉瓦拉的龍王住在阿拉瓦拉池降名叫冰雹雨讓毀壞穀物送到大海。長老下到阿拉瓦拉池上在阿拉瓦拉池上經行也站立也坐也臥。龍童們看到他告訴阿拉瓦拉龍王:"大王一個穿破碎衣剃髮著袈裟者污染我們的水。"那時長老只讓龍們看見自己。龍王立即被忿怒勝過出來看見長老不堪忍耐在空中化作許多恐怖。從那裡強風吹來,樹木斷裂,山峰倒塌,云雷鳴,閃電出現,雷電落下,像破碎一樣天空降水,可怕形相的龍童們集合,自己也冒煙燃燒,放射打擊雨,以"這個剃頭的破碎衣穿著者是誰"等粗語威脅長老,命令龍眾"來抓殺驅逐這個沙門。" 長老以自己神通力阻止一切那些恐怖后對龍王說: "即使有天世界來臨嚇我,不能讓我生起怖畏驚駭。 即使你大龍舉起一切大地連同大海山嶽,投向我上, 也不能讓我生起怖畏驚駭,只會成為你的蛇王的損惱。" 這樣說時龍王失去威力徒勞無功苦惱憂愁。 長老以適合那剎那的法語開示勸導激勵歡喜后與八萬四千龍眾一起安立在三皈依和五戒中。其他許多雪山住夜叉乾闥婆鳩槃荼聽了長老的法語后也安立在皈依和戒中。般遮迦夜叉與夜叉妻子和五百兒子一起安立在初果。這時尊者中天長老召集一切龍夜叉羅剎這樣說: "從今往後不要生起忿怒,如從前一樣,不要毀壞穀物,因為生命喜樂,對眾生修習慈,讓人類快樂住。"
Te sabbepi sādhu bhanteti therassa vacanaṃ paṭissuṇitvā yathānusiṭṭhaṃ paṭipajjiṃsu. Taṃ divasameva nāgarājassa pūjāsamayo hoti. Atha nāgarājā attano ratanamayaṃ pallaṅkaṃ āharāpetvā therassa paññapesi. Nisīdi thero pallaṅke. Nāgarājāpi theraṃ bījayamāno samīpe aṭṭhāsi. Tasmiṃ khaṇe kasmīragandhāraraṭṭhavāsino āgantvā theraṃ disvā amhākaṃ nāgarājatopi thero mahiddhikataroti therameva vanditvā nisinnā. Thero tesaṃ āsivisopamasuttaṃ kathesi. Suttapariyosāne asītiyāpāṇasahassānaṃ dhammābhisamayo ahosi. Kulasatasahassañca pabbaji. Tato pabhuti ca kasmīragandhāro yāvajjetanā kāsāvapajjotā isivātapaṭivātāeva.
Gantvā kasmīragandhāraṃ, isi majjhantiko tadā;
Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahūti.
Adhunā pana kasmīragandhāraraṭṭhe sāsanassa atthaṅgatassaviya sūriyassa obhāso na paññāyati, tasmā tattha sāsanassa patiṭṭhāne vitthārena vattabbakiccaṃ natthīti.
Iti sāsanavaṃse kasmīragandhāraraṭṭhasāsanavaṃsakathāmaggo
Nāma sattamo paricchedo.
-
Mahiṃsakaraṭṭhassāsanavaṃsakathāmaggo
-
Idāni yathāvuttamātikāvasena mahiṃsakaraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.
Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahārevattheraṃ mahiṃsakamaṇḍalaṃ pesesi,- tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.
Soca attapañcamo hutvā mahiṃsakamaṇḍalaṃ agamāsi paccantimesu janapadesu pañcavaggo gaṇo alaṃ upasampadakammāyāti maññamāno. Thero mahiṃsakamaṇḍalaṃ gantvā devadūtasuttaṃ kathesi. Suttapariyosāne cattālīsapāṇasahassāni dhammacakkhuṃ ppaṭilabhiṃsu. Cattālīsaṃyeva pāṇasahassāni pabbajiṃsu.
Gantvāna raṭṭhaṃ mahiṃsaṃ, mahārevo mahiddhiko;
Codetvā devadūtehi, mocesi bandhanā bahūti.
Adhunā pana tattha sāsanassa abbhehiviya paṭicchannassa sūriyassa okāso dubbalo hutvā paññāyati.
Iti sāsanavaṃse mahiṃsakaraṭṭhasāsanavaṃsakathāmaggo
Nāma aṭṭhamo paricchedo.
- Mahāraṭṭhasāsanavaṃsakathāmaggo
我來將這段巴利文直譯成簡體中文: 他們全都說"善哉尊者"聽受長老的話后如教導而行。那天正是龍王的供養時。這時龍王讓拿來自己的寶座為長老準備。長老坐在寶座上。龍王也為長老扇風站在旁邊。那剎那迦濕彌羅健馱羅國住民來看見長老說"長老比我們的龍王更有大神通"只禮敬長老而坐。長老對他們說毒蛇譬喻經。經終時八萬眾生證悟法。十萬家族出家。從此以來迦濕彌羅健馱羅直到今天都是袈裟光明仙人風相對。 "那時仙人中天去迦濕彌羅健馱羅,調伏惡龍后解脫許多束縛。" 現在在迦濕彌羅健馱羅國教法如日沒一樣光明不顯現,所以關於那裡教法建立沒有需要詳細說的事。 如是在教史中名為第七品迦濕彌羅健馱羅國教史說道分。 8.、摩醯娑迦國教史說道分 8.、現在按照如前所說的目錄說摩醯娑迦國教史說道分的機會已到,所以我將說那個。 在第三結集結束時大目犍連子帝須長老派遣大離婆多長老到摩醯娑迦地區:"你去那個國家在那裡建立教法。" 他自己為第五去摩醯娑迦地區想"在邊地五人眾團足以作受具足戒業。"長老去摩醯娑迦地區說天使經。經終時四萬眾生獲得法眼。四萬眾生出家。 "大神通者大離婆多去摩醯娑迦國,以天使勸導后解脫許多束縛。" 現在在那裡教法如被云遮蔽的太陽機會變弱而顯現。 如是在教史中名為第八品摩醯娑迦國教史說道分。 9.、摩訶羅咤國教史說道分
- Ito paraṃ mahāraṭṭhasāsanavaṃsakathāmaggaṃ kathayissāmi yathāvuttamātikāvasena.
Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahādhammarakkhittheraṃ mahāraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpesīti.
Mahādhammarakkhitattheroca attapañcamo hutvā mahāraṭṭhaṃ gantvā mahānāradakassapajātakakathāya mahāraṭṭhake pasādetvā caturāsītipāṇasahassāni maggaphalesu patiṭṭhāpesi. Terasasahassāni pabbajiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.
Mahāraṭṭhaṃ isi gantvā, so mahā dhammarakkhito;
Jātakaṃ kathayitvāna, pasādesi mahājananti.
Tattha kira manussā pubbe aggihutādimicchākammaṃ yebhuyyena akaṃsu. Teneva thero mahānāradakassapajātakakathaṃ desesi. Tato paṭṭhāya tattha manussā jātaka kathaṃ yebhuyyena sotuṃ ativiya icchanti. Bhikkhūca yebhuyyena gahaṭṭhānaṃ jātakakathaṃyeva desenti. Visesato pana vassantarajātakakathaṃ te manussā bahūhi dātabbavatthūhi pūjetvā suṇanti.
Tañca mahāraṭṭhaṃ nāma syāmaraṭṭhasamīpe ṭhitaṃ, teneva syāmaraṭṭhavāsinopi bhikkhū gahaṭṭhāca yebhuyyena sotuṃ icchantīti. Mahādhammarakkhitattheropi mahāraṭṭhavāsīhi saddhiṃ sakalasyāmaraṭṭhavāsīnaṃ dhammaṃ desesi, amatarasaṃ pāyesi, yathā yonakadhammarakkhitatthero aparantaraṭṭhaṃ gantvā sakalamarammaraṭṭhavāsīnanti.
Yaṃ pana yonakaraṭṭhasāsanavaṃsakathāyaṃ vuttaṃ, tampi sabbaṃ etthāpi daṭṭhabbaṃyeva, tehi tassa ekasadisattena ṭhitattāti. Tathā hi nāgasenattheropi yonakaraṭṭhe vasitvā syāmaraṭṭhādīsupi sāsanaṃ patiṭṭhāpesi. Yonakaraṭṭhavāsino mahādhammagambhīrattheramahāmedhaṅkarattherāca saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ gantvā tato punāgantvā syāmaraṭṭhe sokkatayanagaraṃ patvā tattha nisīditvā sāsanaṃ paggaṇhitvā pacchā lakunnanagare nisīditvā sāsanaṃ paggaṇhi. Evaṃ yonakaraṭṭhe sāsanaṃ ṭhitaṃ syāmādīsupi ṭhitaṃyevāti daṭṭhabbaṃ.
Buddhassa bhagavato parinibbānato dvisatādhikānaṃ dvinnaṃ vassasahassānaṃ upari navutime vassa sīhaḷadīpe rajjaṃ pattassa kittissirirājasīhamahārājassa abhisekato tatiye vasse teneva kittissirirājasīhamahāraññā pahitapaṇṇākārasāsanaṃ āgamma sarāmādhipatidhammikamahārājādhirājenāṇattehi laṅkādīpaṃ āgatehi upālitthe rādīhi patiṭṭhāpito vaṃso upālivaṃsoti pākaṭo. Soca duvidho pubbārāmavihāravāsīabhayagirivihāravāsīvasenāti. Evaṃ mahānagarayonakalyāmaraṭṭhesu sāsanaṃ thiraṃ hutvā tiṭṭhatīti veditabbanti.
Iti sāsanavaṃse mahāraṭṭhasāsanavaṃsakathāmaggo nāma
Navamo paricchedo.
- Cinaraṭṭhasāsanavaṃsakathāmaggo
我來將這段巴利文直譯成簡體中文: 9.、從這以後我將按照如前所說的目錄說摩訶羅咤國教史說道分。 在第三結集結束時大目犍連子帝須長老派遣大法護長老到摩訶羅咤國:"你去那個國家在那裡建立教法。" 大法護長老自己為第五去摩訶羅咤國以大那羅陀迦葉本生故事使摩訶羅咤人們信凈后安立八萬四千眾生在道果中。一萬三千人出家。這樣他在那裡建立教法。 "大法護仙人去摩訶羅咤,說了本生后使大眾信凈。" 據說那裡的人們先前大多作祭火等邪業。因此長老開示大那羅陀迦葉本生故事。從此以來那裡人們大多極想聽本生故事。比丘們也大多對居士們只開示本生故事。特別是那些人們以許多應施物供養后聽韋山達羅本生故事。 那個摩訶羅咤國位於暹羅國附近,因此暹羅國住民的比丘和居士們也大多想聽。大法護長老也與摩訶羅咤住民一起對整個暹羅國住民說法,飲以不死味,如優那法護長老去西方國對整個緬甸國住民一樣。 在優那國教史說中說的,那一切在這裡也應看到,因為它們以那個相同而住立。如是那羅先長老也住在優那國后也在暹羅國等建立教法。優那國住民大法深長老大智燈長老與許多比丘去錫蘭島后再回來到暹羅國索迦達雅城住在那裡護持教法后住在拉貢那城護持教法。這樣應知優那國教法住立在暹羅等也住立。 從佛世尊般涅槃后二千零九十年在錫蘭島得國的吉祥獅子大王灌頂第三年因那個吉祥獅子大王送來禮物和書信后被法住第一法大王主命令來到錫蘭島的優波離長老等建立的傳承著名為優波離傳承。它以前園住精舍住和無畏山精舍住分為兩種。這樣應知在大城優那暹羅國教法堅固而住。 如是在教史中名為第九品摩訶羅咤國教史說道分。 10.、中國教史說道分
- Tato paraṃ pavakkhāmi cīnaraṭṭhasāsanavaṃsakathāmaggaṃ yathāṭṭhavitamātikāvasena.
Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhimattheraṃ cinaraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.
Majjhimattheroca kassapagottarena aḷakarevattherena dundabhiyattherena mahārevattherenaca saddhiṃ himavantappadese pañcacīnaraṭṭhaṃ gantvā dhammacakkappavattanasuttantakathāyataṃ desaṃ pasādetvā asītipāṇakoṭiyo maggaphalaratanāni paṭilābhesi. Pañcapica te therā pañcaraṭṭhāni pasādesuṃ. Ekamekassa santike sahassamattā pabbajiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭhāpesuṃ.
Gantvā majjhimatthero, himavantaṃ pasādayi;
Yakkhasenaṃ pakāsento, dhammacakkappavattananti.
Tattha kira manussā yebhuyyena candīparamīsvārānaṃ yakkhānaṃ pūjaṃ karonti. Teneva te pañca therā tesaṃ yakkhasenaṃ pakāsayitvā dhammaṃ desesuṃ. Kasmīragandhāraraṭṭhaṃ pana kadāci kadāci cīnaraṭṭhindassa vijitaṃ hoti, kadāci kadāci pana visuṃ hoti. Tadā pana visuṃyeva ahosīti daṭṭhabbaṃ.
Cīranaṭṭhe pana bhagavato sāsanaṃ dubbalaṃyeva hutvā aṭṭhāsi, na thiraṃ hutvā. Teneva idāni tattha katthaciyeva sāsanaṃ chāyāmattaṃva paññāyati, vātavegena vikiṇṇaabbhaṃviya tiṭṭhatīti.
Iti sāsanavaṃse cīnaraṭṭhasāsanavaṃsakathāmaggo nāma
Dasamo paricchedo.
Evaṃ sabbena sabbaṃ sāsanavaṃsakathāmaggo niṭṭhito.
Ettāvatāca –
Laṅkāgatena santena, citrañāṇena bhikkhunā;
Saraṇaṅkaranāmena, saddhammaṭṭhitikāminā.
Dūratoyeva dīpamhā, sumaṅgalena jotinā;
Visuddhasīlināceva, dīpantaraṭṭhabhikkhunā.
Aññehicābhiyācito, paññāsāmīti nāmako;
Akāsiṃ suṭṭhukaṃ ganthaṃ, sāsanavaṃsappadīpikaṃ.
Dvisateca sahasseca, tevīsādhike gate;
Puṇṇāyaṃ migasīrassa, niṭṭhaṃ gatāva sabbaso.
我來將這段巴利文直譯成簡體中文: 10.、從這以後我將按照已立目錄說中國教史說道分。 在第三結集結束時大目犍連子帝須長老派遣中天長老到中國:"你去那個國家在那裡建立教法。" 中天長老與迦葉族的阿拉迦離婆多長老、頓達毗長老、大離婆多長老一起去雪山地區五中國以轉法輪經的說法使那地區信凈后使八十俱胝眾生獲得道果寶。那五長老們也使五國信凈。在每一位前約一千人出家。這樣他們在那裡建立教法。 "中天長老去使雪山信凈,顯示夜叉軍講說轉法輪。" 據說那裡的人們大多對暴主自在夜叉作供養。因此那五長老顯示他們的夜叉軍后說法。而迦濕彌羅健馱羅國有時是中國王的征服地,有時是獨立的。那時應知是獨立的。 在中國世尊的教法是衰弱而住,不是堅固。因此現在在那裡教法只在某些地方顯現如影子,如被風力吹散的云而住。 如是在教史中名為第十品中國教史說道分。 這樣一切教史說道分結束。 到這裡: "被錫蘭來的寂靜、 具種種智的比丘、 名叫皈依作者、 希求正法住立者, 從遠處島來的、 善吉祥光明、 清凈戒和 他方島比丘, 和其他人請求, 名叫慧主的我, 作了善妙的書 教史燈。 在二千二百二十三年 六月滿月完全結束。"
Koci ettheva doso ce, paññāyati sucittakā;
Taṃ khamantu ca suddhiyā, gaṇhantu yuttikaṃ haveti.
我來將這段巴利文直譯成簡體中文: "如果在這裡有什麼過失,請善心者原諒, 併爲清凈而接受適當的部分。"