B0102040704devatāvaggo(天品)

  1. Devatāvaggo

  2. Appamādagāravasuttaṃ

  3. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

『『Sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī』』ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā 『『samanuñño me satthā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 『sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī』ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

『『Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī [samādhigāravatāpi ca (ka.)], sikkhāya tibbagāravo.

『『Appamādagaru bhikkhu, paṭisanthāragāravo;

Abhabbo parihānāya, nibbānasseva santike』』ti. paṭhamaṃ;

  1. Hirīgāravasuttaṃ

  2. 『『Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 『sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī』ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

『『Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī, sikkhāya tibbagāravo.

『『Hiri ottappasampanno, sappatisso sagāravo;

Abhabbo parihānāya, nibbānasseva santike』』ti. dutiyaṃ;

  1. Paṭhamasovacassatāsuttaṃ

  2. 『『Imaṃ , bhikkhave, rattiṃ aññatarā devatā…pe… maṃ etadavoca – 『sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī』ti. Idamavoca, bhikkhave , sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

『『Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī, sikkhāya tibbagāravo.

『『Kalyāṇamitto suvaco, sappatisso sagāravo;

Abhabbo parihānāya, nibbānasseva santike』』ti. tatiyaṃ;

  1. Dutiyasovacassatāsuttaṃ

  2. 天神品

  3. 不放逸恭敬經
  4. 這時,有一位天神在深夜時分,以殊勝的容色照亮整個祇園,走近世尊所在之處。走近后,向世尊致敬,然後站在一旁。站在一旁的那位天神對世尊如是說: "尊者,這七法能使比丘不退轉。是哪七法?對師尊的恭敬,對法的恭敬,對僧團的恭敬,對戒律的恭敬,對禪定的恭敬,對不放逸的恭敬,對待客之道的恭敬。尊者,這七法能使比丘不退轉。"那位天神如是說。導師表示贊同。然後那位天神知道"導師贊同我",向世尊致敬,右繞后即在那裡消失。 這時,世尊在那夜過後召集比丘們說:"比丘們,昨夜有一位天神在深夜時分,以殊勝的容色照亮整個祇園,來到我這裡。來到后,向我致敬,然後站在一旁。比丘們,站在一旁的那位天神對我如是說:'尊者,這七法能使比丘不退轉。是哪七法?對師尊的恭敬,對法的恭敬,對僧團的恭敬,對戒律的恭敬,對禪定的恭敬,對不放逸的恭敬,對待客之道的恭敬。尊者,這七法能使比丘不退轉。'比丘們,那位天神如是說。說完后,向我致敬,右繞后即在那裡消失。" "敬重導師與正法,深敬僧團不懈怠, 專注禪定勤精進,對戒律懷深敬意。 比丘恭敬不放逸,善待來客有禮節, 永不退轉必成就,趨向涅槃近在前。"第一 [未完待續,請讓我繼續翻譯後續內容]

  5. 『『Imaṃ , bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā…pe… 『sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī』ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – 『『imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti . Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti . Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti. Catutthaṃ.

  1. Paṭhamamittasuttaṃ

  2. 『『Sattahi, bhikkhave, aṅgehi samannāgato mitto sevitabbo. Katamehi sattahi? Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa [guyhassa (ka.)] āvi karoti, guyhamassa [guyhaṃ assa (sī.), guyhassa (ka.)] pariguhati [parigūhati (sī. syā.), pariguyhati (ka.)], āpadāsu na jahati, khīṇena [khīṇe (ka.)] nātimaññati. Imehi kho, bhikkhave, sattahi aṅgehi samannāgato mitto sevitabbo』』ti .

『『Duddadaṃ dadāti mitto, dukkarañcāpi kubbati;

Athopissa duruttāni, khamati dukkhamāni ca [dukkhamānipi (sī. syā.)].

『『Guyhañca tassa [guyhamassa ca (syā.)] akkhāti, guyhassa parigūhati;

Āpadāsu na jahāti, khīṇena nātimaññati.

『『Yamhi etāni ṭhānāni, saṃvijjantīdha [saṃvijjanti ca (ka.)] puggale;

So mitto mittakāmena, bhajitabbo tathāvidho』』ti. pañcamaṃ;

  1. Dutiyamittasuttaṃ

  2. 『『Sattahi , bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi [paṇujjamānenapi (sī.)]. Katamehi sattahi? Piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti . Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī』』ti.

『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako [niyojaye (sī. syā.)].

『『Yamhi etāni ṭhānāni, saṃvijjantīdha puggale;

So mitto mittakāmena, atthakāmānukampato;

Api nāsiyamānena, bhajitabbo tathāvidho』』ti. chaṭṭhaṃ;

  1. Paṭhamapaṭisambhidāsuttaṃ

  2. "比丘們,昨夜有一位天神...(略)...'尊者,這七法能使比丘不退轉。是哪七法?對師尊的恭敬,對法的恭敬,對僧團的恭敬,對戒律的恭敬,對禪定的恭敬,善順,以及親近善友。尊者,這七法能使比丘不退轉。'比丘們,那位天神如是說。說完后,向我致敬,右繞后即在那裡消失。" 說完這些后,尊者舍利弗對世尊說:"尊者,對於世尊簡略所說,我如是詳細理解其義:在此,尊者,比丘自己恭敬師尊,並讚歎恭敬師尊;若有其他比丘不恭敬師尊,他勸導他們恭敬師尊;若有其他比丘恭敬師尊,他適時如實稱讚他們。他自己恭敬法...恭敬僧團...恭敬戒律...恭敬禪定...善順...親近善友,並讚歎親近善友;若有其他比丘不親近善友,他勸導他們親近善友;若有其他比丘親近善友,他適時如實稱讚他們。尊者,我如是詳細理解世尊簡略所說之義。" "善哉!善哉!舍利弗!你善解我簡略所說之詳細含義。舍利弗,比丘自己恭敬師尊,並讚歎恭敬師尊;若有其他比丘不恭敬師尊,他勸導他們恭敬師尊;若有其他比丘恭敬師尊,他適時如實稱讚他們。他自己恭敬法...恭敬僧團...恭敬戒律...恭敬禪定...善順...親近善友,並讚歎親近善友;若有其他比丘不親近善友,他勸導他們親近善友;若有其他比丘親近善友,他適時如實稱讚他們。舍利弗,我簡略所說應如是詳細理解。"第四

  3. 第一善友經
  4. "比丘們,具備七種特質的朋友值得親近。是哪七種?施難施之物,行難行之事,忍難忍之事,向他吐露秘密,為他保守秘密,困境中不離棄,貧窮時不輕視。比丘們,具備這七種特質的朋友值得親近。" "善友施難施,能行難行事, 容忍難忍言,亦忍難忍事。 向他明己密,善守他人密, 患難不相棄,貧時不輕視。 若人具此德,堪為真善友, 欲得善友者,應當親近之。"第五
  5. 第二善友經
  6. "比丘們,具備七法的比丘,即使被驅逐也應當親近、結交、承事。是哪七法?可愛可意,可敬可重,善於勸導,能容忍言語,能談論深義,不導人非處。比丘們,具備這七法的比丘,即使被驅逐也應當親近、結交、承事。" "可愛又可敬,善導能容言, 深談有智慧,不導人非處。 若人具此德,堪為真善友, 求友懷慈悲,縱遭他排斥, 仍應親近之,此乃明智事。"第六 [等待繼續翻譯第七經]

  7. 『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi? Idha, bhikkhave, bhikkhu 『idaṃ me cetaso līnatta』nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ 『ajjhattaṃ me saṃkhittaṃ citta』nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ 『bahiddhā me vikkhittaṃ citta』nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』』ti. Sattamaṃ.

  8. Dutiyapaṭisambhidāsuttaṃ

  9. 『『Sattahi , bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi? Idha, bhikkhave, sāriputto 『idaṃ me cetaso līnatta』nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ 『ajjhattaṃ me saṃkhittaṃ citta』nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ 『bahiddhā me vikkhittaṃ citta』nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā…pe… vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti. Aṭṭhamaṃ.

  10. Paṭhamavasasuttaṃ

  11. 『『Sattahi , bhikkhave, dhammehi samannāgato bhikkhu cittaṃ vase [vasaṃ (ka.)] vatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kalyāṇakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattatī』』ti. Navamaṃ.

  12. Dutiyavasasuttaṃ

  13. 『『Sattahi, bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kalyāṇakusalo, samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave , sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī』』ti. Dasamaṃ.

  14. Paṭhamaniddasasuttaṃ

  15. 第一無礙解經

  16. "比丘們,具備七法的比丘不久即能以自己的智慧證得、實現並安住於四無礙解。是哪七法?在此,比丘們,比丘如實了知'這是我心的退縮';如實了知內心收攝時'我的心是內收的';如實了知外心散亂時'我的心是外散的';他覺知受的生起,覺知受的住立,覺知受的消失;覺知想的生起,覺知想的住立,覺知想的消失;覺知尋的生起,覺知尋的住立,覺知尋的消失;對於有益無益、低劣殊勝、黑白對應的諸法,他善把握其相,善作意,善持守,以智慧善通達。比丘們,具備這七法的比丘不久即能以自己的智慧證得、實現並安住於四無礙解。"第七
  17. 第二無礙解經
  18. "比丘們,舍利弗具備七法,以自己的智慧證得、實現並安住於四無礙解。是哪七法?在此,比丘們,舍利弗如實了知'這是我心的退縮';如實了知內心收攝時'我的心是內收的';如實了知外心散亂時'我的心是外散的';他覺知受的生起,覺知受的住立,覺知受的消失;覺知想...覺知尋的生起,覺知尋的住立,覺知尋的消失;對於有益無益、低劣殊勝、黑白對應的諸法,他善把握其相,善作意,善持守,以智慧善通達。比丘們,舍利弗具備這七法,以自己的智慧證得、實現並安住於四無礙解。"第八
  19. 第一自在經
  20. "比丘們,具備七法的比丘能駕馭其心,而不被心所駕馭。是哪七法?在此,比丘們,比丘善巧于定,善巧于定的進入,善巧于定的安住,善巧于定的出離,善巧于定的清凈,善巧于定的行處,善巧于定的決意。比丘們,具備這七法的比丘能駕馭其心,而不被心所駕馭。"第九
  21. 第二自在經
  22. "比丘們,舍利弗具備七法,能駕馭其心,而不被心所駕馭。是哪七法?在此,比丘們,舍利弗善巧于定,善巧于定的進入,善巧于定的安住,善巧于定的出離,善巧于定的清凈,善巧于定的行處,善巧于定的決意。比丘們,舍利弗具備這七法,能駕馭其心,而不被心所駕馭。"第十 [等待繼續翻譯第十一經]

  23. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi – 『『atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』』nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāyā』』ti.

Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – 『『bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī』』ti. Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –

『『Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ, bhante, etadahosi – 『atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』nti. Atha khvāhaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana, bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyā』ti. Atha khvāhaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ [pakkāmiṃ (sī. syā.)] – 『bhagavato santike etassa atthaṃ ājānissāmī』ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetu』』nti?

『『Na kho, sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ. Satta kho imāni, sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.

[a. ni. 7.20; dī. ni. 3.331] 『『Katamāni satta? Idha, sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo, vīriyārambhe tibbacchando hoti āyatiñca vīriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho, sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Imehi kho, sāriputta, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya; catubbīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya; chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya, aṭṭhacattārīsaṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāyā』』ti. Ekādasamaṃ.

  1. Dutiyaniddasasuttaṃ

  2. 於是,尊者舍利弗在早晨時分,著衣持缽,進入舍衛城(今印度北方邦斯拉瓦斯提遺址)托缽。這時,尊者舍利弗心想:"現在進入舍衛城托缽還太早。我不如去其他外道遊方者的精舍。"於是尊者舍利弗前往其他外道遊方者的精舍,到達后與那些外道遊方者互相問候。寒暄禮節完畢后,坐在一旁。當時,那些聚集在一起的外道遊方者之間產生了這樣的談話:"朋友們,任何人若圓滿清凈地修行梵行十二年,就可以稱為'完全解脫的比丘'。" 這時,尊者舍利弗對這些外道遊方者所說的既不贊同也不反對。不贊同也不反對后,從座位起身離開,心想:"我要去世尊處瞭解這話的含義。"於是尊者舍利弗在舍衛城托缽完畢,飯後返回,前往世尊處。到達后,向世尊禮敬,坐在一旁。坐在一旁的尊者舍利弗對世尊說: "世尊,我今天早晨著衣持缽,進入舍衛城托缽。世尊,我那時想:'現在進入舍衛城托缽還太早。我不如去其他外道遊方者的精舍。'世尊,於是我前往其他外道遊方者的精舍,到達后與那些外道遊方者互相問候。寒暄禮節完畢后,坐在一旁。世尊,當時那些聚集在一起的外道遊方者之間產生了這樣的談話:'朋友們,任何人若圓滿清凈地修行梵行十二年,就可以稱為完全解脫的比丘。'世尊,這時我對這些外道遊方者所說的既不贊同也不反對。不贊同也不反對后,從座位起身離開,心想:'我要去世尊處瞭解這話的含義。'世尊,在這法與律中,是否可以僅僅依靠年數的計算來認定一位完全解脫的比丘?" "舍利弗,在這法與律中,不能僅僅依靠年數的計算來認定一位完全解脫的比丘。舍利弗,我已經親自證知並宣說了七種完全解脫的要素。 "是哪七種?舍利弗,在此,比丘對受持學處有強烈的意願,且將來對受持學處不失其愛好;對法義的思惟有強烈的意願,且將來對法義的思惟不失其愛好;對調伏慾望有強烈的意願,且將來對調伏慾望不失其愛好;對獨處有強烈的意願,且將來對獨處不失其愛好;對精進有強烈的意願,且將來對精進不失其愛好;對正念與明智有強烈的意願,且將來對正念與明智不失其愛好;對見解的證悟有強烈的意願,且將來對見解的證悟不失其愛好。舍利弗,這就是我親自證知並宣說的七種完全解脫的要素。舍利弗,具備這七種完全解脫要素的比丘,即使圓滿清凈地修行梵行十二年,可以稱為'完全解脫的比丘';即使二十四年,可以稱為'完全解脫的比丘';即使三十六年,可以稱為'完全解脫的比丘';即使四十八年,可以稱為'完全解脫的比丘'。" 第十一經完。

  3. 第二完全解脫經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi – 『『atippago kho tāva kosambiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』』nti. Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『yo hi koci, āvuso, dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāyā』』ti.

Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – 『『bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī』』ti. Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

『『Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ, bhante, etadahosi – 『atippago kho tāva kosambiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』nti…pe… tehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.

『『Tena kho pana, bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyā』ti. Atha khvāhaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā, appaṭikkositvā uṭṭhāyāsanā pakkamiṃ – 『bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī』ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetu』』nti?

『『Na kho, ānanda, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ. Satta kho imāni, ānanda, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.

『『Katamāni satta? Idhānanda, bhikkhu, saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imāni kho, ānanda, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Imehi kho, ānanda, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya; catubbīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya; chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāya, aṭṭhacattārīsaṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, 『niddaso bhikkhū』ti alaṃ vacanāyā』』ti. Dvādasamaṃ.

Devatāvaggo catuttho.

  1. 如是我聞:一時,世尊住在憍賞彌(今印度北方邦克桑比)的喬師多園。那時,尊者阿難在早晨時分,著衣持缽,進入憍賞彌托缽。這時,尊者阿難心想:"現在進入憍賞彌托缽還太早。我不如去其他外道遊方者的精舍。"於是尊者阿難前往其他外道遊方者的精舍,到達后與那些外道遊方者互相問候。寒暄禮節完畢后,坐在一旁。 當時,那些聚集在一起的外道遊方者之間產生了這樣的談話:"朋友們,任何人若圓滿清凈地修行梵行十二年,就可以稱為'完全解脫的比丘'。" 這時,尊者阿難對這些外道遊方者所說的既不贊同也不反對。不贊同也不反對后,從座位起身離開,心想:"我要去世尊處瞭解這話的含義。"於是尊者阿難在憍賞彌托缽完畢,飯後返回,前往世尊處。到達后,向世尊禮敬,坐在一旁。坐在一旁的尊者阿難對世尊說: "世尊,我今天早晨著衣持缽,進入憍賞彌托缽。世尊,我那時想:'現在進入憍賞彌托缽還太早。我不如去其他外道遊方者的精舍。'(中略)與他們互相問候。寒暄禮節完畢后,坐在一旁。 "世尊,當時那些聚集在一起的外道遊方者之間產生了這樣的談話:'朋友們,任何人若圓滿清凈地修行梵行十二年,就可以稱為完全解脫的比丘。'世尊,這時我對這些外道遊方者所說的既不贊同也不反對。不贊同也不反對后,從座位起身離開,心想:'我要去世尊處瞭解這話的含義。'世尊,在這法與律中,是否可以僅僅依靠年數的計算來認定一位完全解脫的比丘?" "阿難,在這法與律中,不能僅僅依靠年數的計算來認定一位完全解脫的比丘。阿難,我已經親自證知並宣說了七種完全解脫的要素。 "是哪七種?在此,阿難,比丘具有信仰,具有慚恥心,具有畏懼心,多聞博學,精進努力,具念正知,具有智慧。阿難,這就是我親自證知並宣說的七種完全解脫的要素。阿難,具備這七種完全解脫要素的比丘,即使圓滿清凈地修行梵行十二年,可以稱為'完全解脫的比丘';即使二十四年,可以稱為'完全解脫的比丘';即使三十六年,可以稱為'完全解脫的比丘';即使四十八年,可以稱為'完全解脫的比丘'。" 第十二經完。 天神品第四終。

Tassuddānaṃ –

Appamādo hirī ceva, dve suvacā duve mittā;

Dve paṭisambhidā dve vasā, duve niddasavatthunāti.

其攝頌: 不放逸與慚恥,二善語二親友; 二無礙二自在,二完全解脫事。 provided by EasyChat