B0102040212(2)āyācanavaggo (乞求品)

(12) 2. Āyācanavaggo

  1. 『『Saddho , bhikkhave, bhikkhu evaṃ sammā āyācamāno āyāceyya – 『tādiso homi yādisā sāriputtamoggallānā』ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā』』ti.

  2. 『『Saddhā, bhikkhave, bhikkhunī evaṃ sammā āyācamānā āyāceyya – 『tādisī homi yādisī khemā ca bhikkhunī uppalavaṇṇā cā』ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cā』』ti.

  3. 『『Saddho, bhikkhave, upāsako evaṃ sammā āyācamāno āyāceyya – 『tādiso homi yādiso citto ca gahapati hatthako ca āḷavako』ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavako』』ti.

  4. 『『Saddhā , bhikkhave, upāsikā evaṃ sammā āyācamānā āyāceyya – 『tādisī homi yādisī khujjuttarā ca upāsikā veḷukaṇḍakiyā [veḷukaṇḍakī (a. ni. 6.37; a. ni. 4.176 āgataṃ] ca nandamātā』ti. Esā , bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā』』ti.

  5. 『『Dvīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatīti.

『『Dvīhi , bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.

  1. 『『Dvīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi? Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatīti.

『『Dvīhi , bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi? Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.

  1. 『『Dvīsu, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ , bahuñca apuññaṃ pasavati. Katamesu dvīsu? Mātari ca pitari ca. Imesu kho, bhikkhave, dvīsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatīti.

『『Dvīsu, bhikkhave, sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu? Mātari ca pitari ca. Imesu kho, bhikkhave, dvīsu sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.

(12) 2. 祈請品 131. "諸比丘,有信心的比丘如果正確地祈請,應當這樣祈請:'愿我成為像舍利弗和目犍連那樣的人。'諸比丘,這是衡量,這是我的比丘弟子們的標準,也就是舍利弗和目犍連。" 132. "諸比丘,有信心的比丘尼如果正確地祈請,應當這樣祈請:'愿我成為像比丘尼差摩和蓮花色那樣的人。'諸比丘,這是衡量,這是我的比丘尼弟子們的標準,也就是比丘尼差摩和蓮花色。" 133. "諸比丘,有信心的優婆塞如果正確地祈請,應當這樣祈請:'愿我成為像居士質多和阿拉維的訶德卡那樣的人。'諸比丘,這是衡量,這是我的優婆塞弟子們的標準,也就是居士質多和阿拉維的訶德卡。" 134. "諸比丘,有信心的優婆夷如果正確地祈請,應當這樣祈請:'愿我成為像優婆夷庫枝烏塔拉和難陀之母韋盧坎達基亞那樣的人。'諸比丘,這是衡量,這是我的優婆夷弟子們的標準,也就是優婆夷庫枝烏塔拉和難陀之母韋盧坎達基亞。" 135. "諸比丘,具備兩種法的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。哪兩種法?不經調查、不深入瞭解就讚美不值得讚美的人,不經調查、不深入瞭解就誹謗值得讚美的人。諸比丘,具備這兩種法的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。 諸比丘,具備兩種法的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。哪兩種法?經過調查、深入瞭解后誹謗不值得讚美的人,經過調查、深入瞭解后讚美值得讚美的人。諸比丘,具備這兩種法的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。" 136. "諸比丘,具備兩種法的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。哪兩種法?不經調查、不深入瞭解就對不值得信賴的事物表示信賴,不經調查、不深入瞭解就對值得信賴的事物表示不信賴。諸比丘,具備這兩種法的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。 諸比丘,具備兩種法的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。哪兩種法?經過調查、深入瞭解后對不值得信賴的事物表示不信賴,經過調查、深入瞭解后對值得信賴的事物表示信賴。諸比丘,具備這兩種法的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。" 137. "諸比丘,對兩種人行為不當的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。哪兩種人?母親和父親。諸比丘,對這兩種人行為不當的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。 諸比丘,對兩種人行為正當的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。哪兩種人?母親和父親。諸比丘,對這兩種人行為正當的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。"

  1. 『『Dvīsu, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu? Tathāgate ca tathāgatasāvake ca. Imesu kho, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatīti.

『『Dvīsu , bhikkhave, sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu? Tathāgate ca tathāgatasāvake ca. Imesu kho, bhikkhave, dvīsu sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.

  1. 『『Dveme, bhikkhave, dhammā. Katame dve? Sacittavodānañca na ca kiñci loke upādiyati. Ime kho, bhikkhave, dve dhammā』』ti.

  2. 『『Dveme, bhikkhave, dhammā. Katame dve? Kodho ca upanāho ca. Ime kho, bhikkhave, dve dhammā』』ti.

  3. "諸比丘,對兩種人行為不當的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。哪兩種人?如來和如來的弟子。諸比丘,對這兩種人行為不當的愚人、無智者、非善人會傷害自己,會受到智者的指責,會積累許多罪過。 諸比丘,對兩種人行為正當的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。哪兩種人?如來和如來的弟子。諸比丘,對這兩種人行為正當的智者、有智慧者、善人不會傷害自己,不會受到智者的指責,會積累許多功德。"

  4. "諸比丘,有兩種法。哪兩種?凈化自心和不執著世間的任何事物。諸比丘,這就是兩種法。"
  5. "諸比丘,有兩種法。哪兩種?憤怒和怨恨。諸比丘,這就是兩種法。"

  6. 『『Dveme, bhikkhave, dhammā. Katame dve? Kodhavinayo ca upanāhavinayo ca. Ime kho, bhikkhave, dve dhammā』』ti.

Āyācanavaggo dutiyo.

  1. "諸比丘,有兩種法。哪兩種?調伏憤怒和調伏怨恨。諸比丘,這就是兩種法。" 祈請品第二。