B01030526aṭṭhārasamavaggo(第十八部)

  1. Aṭṭhārasamavaggo

(177) 1. Manussalokakathā

  1. Na vattabbaṃ – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti? Āmantā. Nanu atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadānīti? Āmantā. Hañci atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadāni, tena vata re vattabbe – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti.

Na vattabbaṃ – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti? Āmantā. Nanu bhagavā lumbiniyā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ, cāpāle cetiye āyusaṅkhāro ossaṭṭho, kusinārāyaṃ bhagavā parinibbutoti? Āmantā. Hañci bhagavā lumbiniyā jāto…pe… kusinārāyaṃ bhagavā parinibbuto, tena vata re vattabbe – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti.

Na vattabbaṃ – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle』』ti [dī. ni. 2.91]; 『『ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi ajapālanigrodhe paṭhamābhisambuddho』』ti [a. ni. 4.21]; 『『ekamidāhaṃ, bhikkhave, samayaṃ rājagahe viharāmi veḷuvane kaḷandakanivāpe』』ti [dī. ni. 2.180]; 『『ekamidāhaṃ, bhikkhave, samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme』』ti ; 『『ekamidāhaṃ, bhikkhave, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāya』』nti [dī. ni. 3.11]! Attheva suttantoti? Āmantā. Tena hi buddho bhagavā manussaloke aṭṭhāsīti.

  1. Buddho bhagavā manussaloke aṭṭhāsīti? Āmantā. Nanu bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenāti [a. ni. 4.36]? Āmantā. Hañci bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokena, no ca vata re vattabbe – 『『buddho bhagavā manussaloke aṭṭhāsī』』ti.

Manussalokakathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(178) 2. Dhammadesanākathā

  1. Na vattabbaṃ – 『『buddhena bhagavatā dhammo desito』』ti? Āmantā. Kena desitoti? Abhinimmitena desitoti. Abhinimmito jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – 『『buddhena bhagavatā dhammo desito』』ti? Āmantā. Kena desitoti? Āyasmatā ānandena desitoti. Āyasmā ānando jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『buddhena bhagavatā dhammo desito』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; aññātāro ca dullabhā』』ti [a. ni. 3.33 sāriputtasutte]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

Aṭṭhārasamavaggo (177) 1. Manussalokakathā 不應說——「佛陀世尊在世間停留」嗎?應答。難道存在佛教興起的聖地、園林、寺廟、城鎮、國家和地區嗎?應答。確實存在佛教興起的聖地、園林、寺廟、城鎮、國家和地區,因此可說——「佛陀世尊在世間停留」。 不應說——「佛陀世尊在世間停留」嗎?應答。難道世尊出生於藍毗尼,菩提樹下成就正覺,巴那拉的世尊轉動法輪,恰帕爾的聖地壽命已盡,庫西納拉的世尊入滅嗎?應答。確實世尊出生於藍毗尼……等……庫西納拉的世尊入滅,因此可說——「佛陀世尊在世間停留」。 不應說——「佛陀世尊在世間停留」嗎?應答。難道世尊曾說——「有一次,我,僧眾,在美好的薩拉樹下靜坐」嗎?[大智度論 2.91];「有一次,我,僧眾,在烏魯維拉靜坐,首次成就正覺」嗎?[增支部 4.21];「有一次,我,僧眾,在羅揭陀靜坐,維盧瓦納的卡蘭達卡尼瓦帕」嗎?[大智度論 2.180];「有一次,我,僧眾,在薩瓦提靜坐,杰達瓦那的阿那塔皮納達的園林」嗎?「有一次,我,僧眾,在韋薩利靜坐,偉大的庫塔伽拉大廳」嗎?[大智度論 3.11]!這正是經文的意義嗎?應答。因此佛陀世尊在世間停留。 佛陀世尊在世間停留嗎?應答。難道世尊在世間出生,在世間成長,超越世間而住于無所依賴的狀態嗎?[增支部 4.36]?應答。確實世尊在世間出生,在世間成長,超越世間而住于無所依賴的狀態,因此可說——「佛陀世尊在世間停留」。 人間的討論已結束。 Aṭṭhārasamavaggo (178) 2. Dhammadesanākathā 不應說——「佛陀世尊講授法」嗎?應答。是誰講授的呢?是由他所創造的講授的。由他所創造的勝者,正覺者,具足無所不知,無所不見,法的主宰,法的歸宿嗎?不應如此說……等…… 不應說——「佛陀世尊講授法」嗎?應答。是誰講授的呢?是由尊者阿難講授的。尊者阿難是勝者,正覺者,具足無所不知,無所不見,法的主宰,法的歸宿嗎?不應如此說……等…… 不應說——「佛陀世尊講授法」嗎?應答。難道世尊曾說——「簡而言之,我,薩里普塔,可以講授法;詳細而言,我,薩里普塔,可以講授法;簡明而詳細,我,薩里普塔,可以講授法;難以理解的也非常稀少」嗎?[增支部 3.33 薩里普塔經]!這正是經文的意義嗎?應答。因此佛陀世尊講授法。

  1. Na vattabbaṃ – 『『buddhena bhagavatā dhammo desito』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『『abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya; sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ ; sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ; tassa [yañcassa (sī. pī. ka.)] mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ karaṇīyo ovādo karaṇīyā anusāsanī; alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya – sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』ti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā』』ti [a. ni. 3.126]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

Dhammadesanākathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(179) 3. Karuṇākathā

  1. Natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato mettāti ? Na hevaṃ vattabbe…pe… natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato muditā…pe… upekkhāti? Na hevaṃ vattabbe…pe….

Atthi buddhassa bhagavato mettāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe… atthi buddhassa bhagavato muditā…pe… upekkhāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā akāruṇikoti? Na hevaṃ vattabbe…pe… nanu bhagavā kāruṇiko lokahito lokānukampako lokatthacaroti? Āmantā. Hañci bhagavā kāruṇiko lokahito lokānukampako lokatthacaro, no ca vata re vattabbe – 『『natthi buddhassa bhagavato karuṇā』』ti…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Nanu bhagavā mahākaruṇāsamāpattiṃ samāpajjīti? Āmantā. Hañci bhagavā mahākaruṇāsamāpattiṃ samāpajji, no ca vata re vattabbe – 『『natthi buddhassa bhagavato karuṇā』』ti.

  1. Atthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā sarāgoti? Na hevaṃ vattabbe. Tena hi natthi buddhassa bhagavato karuṇāti.

Karuṇākathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(180) 4. Gandhajātikathā

  1. Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti ? Āmantā. Bhagavā gandhabhojīti? Na hevaṃ vattabbe…pe… nanu bhagavā odanakummāsaṃ bhuñjatīti? Āmantā. Hañci bhagavā odanakummāsaṃ bhuñjati, no ca vata re vattabbe – 『『buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātī』』ti.

Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti? Āmantā. Atthi keci buddhassa bhagavato uccārapassāvaṃ nhāyanti vilimpanti ucchādenti [uccārenti (sī. pī. ka.)] peḷāya paṭisāmenti karaṇḍāya nikkhipanti āpaṇe pasārenti, tena ca gandhena gandhakaraṇīyaṃ karontīti? Na hevaṃ vattabbe…pe….

Gandhajātikathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(181) 5. Ekamaggakathā

不應說——"佛陀世尊講授法"嗎?應答。難道世尊曾說——"比丘們,我以證知而說法,不以無知而說法;我以因緣而說法,不無因緣而說法;我以神變而說法,不無神變而說法。比丘們,我以證知而說法,不以無知而說法;以因緣而說法,不無因緣而說法;以神變而說法,不無神變而說法,應當教誡,應當教導。比丘們,你們應當滿足,應當歡喜,應當愉悅——世尊是正等正覺者,法是善說的,僧團是善行道的。當這解說被宣說時,一萬個世界震動"嗎?[增支部 3.126]!這正是經典的意義嗎?應答。因此佛陀世尊講授法。 法的講說討論已結束。 18. 第十八品 (179) 3. 悲心的討論 佛陀世尊沒有悲心嗎?應答。佛陀世尊沒有慈心嗎?不應如此說……等……佛陀世尊沒有悲心嗎?應答。佛陀世尊沒有喜心……等……舍心嗎?不應如此說……等…… 佛陀世尊有慈心嗎?應答。佛陀世尊有悲心嗎?不應如此說……等……佛陀世尊有喜心……等……舍心嗎?應答。佛陀世尊有悲心嗎?不應如此說……等…… 佛陀世尊沒有悲心嗎?應答。世尊是無悲憫的嗎?不應如此說……等……難道世尊不是有悲憫的、利益世間的、憐憫世間的、為世間利益而行的嗎?應答。如果世尊是有悲憫的、利益世間的、憐憫世間的、為世間利益而行的,就不應說"佛陀世尊沒有悲心"……等…… 佛陀世尊沒有悲心嗎?應答。難道世���不是進入大悲定嗎?應答。如果世尊進入大悲定,就不應說"佛陀世尊沒有悲心"。 佛陀世尊有悲心��?應答。世尊有貪慾嗎?不應如此說。那麼佛陀世尊沒有悲心。 悲心的討論已結束。 18. 第十八品 (180) 4. 香味的討論 佛陀世尊的大小便極其勝過其他香料嗎?應答。世尊是以香為食的嗎?不應如此說……等……難道世尊不是食用米飯和粥嗎?應答。如果世尊食用米飯和粥,就不應說"佛陀世尊的大小便極其勝過其他香料"。 佛陀世尊的大小便極其勝過其他香料嗎?應答。有人用佛陀世尊的大小便沐浴、塗抹、擦拭、裝入盒子、放入匣子、在市場上展示,並用那香氣製作香料嗎?不應如此說……等…… 香味的討論已結束。 18. 第十八品 (181) 5. 一道的討論

  1. Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Catunnaṃ phassānaṃ…pe… catunnaṃ saññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Sotāpattimaggenāti ? Na hevaṃ vattabbe…pe… sakadāgāmi…pe… anāgāmimaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Arahattamaggenāti. Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī』』ti.

Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī』』ti.

Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Āmantā . Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – 『『arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatī』』ti.

  1. Na vattabbaṃ – 『『ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotī』』ti? Āmantā. Bhagavatā sotāpattimaggo bhāvitoti? Āmantā . Bhagavā sotāpannoti? Na hevaṃ vattabbe…pe… bhagavatā sakadāgāmi…pe… anāgāmimaggo bhāvitoti? Āmantā. Bhagavā anāgāmīti? Na hevaṃ vattabbe…pe….

  2. Bhagavā ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, sāvakā catūhi ariyamaggehi cattāri sāmaññaphalāni sacchikarontīti? Āmantā. Sāvakā buddhassa bhagavato adiṭṭhaṃ dakkhanti anadhigataṃ adhigacchanti asacchikataṃ sacchikarontīti? Na hevaṃ vattabbe…pe….

Ekamaggakathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(182) 6. Jhānasaṅkantikathā

以一條聖道證得四種沙門果嗎?是的。四種觸……等……四種想的集合嗎?不應如此說……等……以一條聖道證得四種沙門果嗎?是的。以入流道嗎?不應如此說……等……以一來道……等……不還道嗎?不應如此說……等…… 以哪條道呢?以阿羅漢道。以阿羅漢道斷除身見、疑、戒禁取嗎?不應如此說……等……以阿羅漢道斷除身見、疑、戒禁取嗎?是的。難道世尊不是說斷除三結是入流果嗎?是的。如果世尊說斷除三結是入流果,就不應說"以阿羅漢道斷除身見、疑、戒禁取"。 以阿羅漢道斷除粗重的欲貪、粗重的嗔恚嗎?不應如此說……等……以阿羅漢道斷除粗重的欲貪、粗重的嗔恚嗎?是的。難道世尊不是說欲貪、嗔恚變薄是一來果嗎?是的。如果世尊說欲貪、嗔恚變薄是一來果,就不應說"以阿羅漢道斷除粗重的欲貪、粗重的嗔恚"。 以阿羅漢道斷除微細的欲貪、微細的嗔恚嗎?不應如此說……等……以阿羅漢道斷除微細的欲貪、微細的嗔恚嗎?是的。難道世尊不是說完全斷除欲貪、嗔恚是不還果嗎?是的。如果世尊說完全斷除欲貪、嗔恚是不還果,就不應說"以阿羅漢道斷除微細的欲貪、微細的嗔恚"。 不應說"以一條聖道證得四種沙門果"嗎?是的。世尊修習入流道嗎?是的。世尊是入流者嗎?不應如此說……等……世尊修習一來道……等……不還道嗎?是的。世尊是不還者嗎?不應如此說……等…… 世尊以一條聖道證得四種沙門果,弟子們以四條聖道證得四種沙門果嗎?是的。弟子們看見佛陀世尊未見之事,證得未證之法,實現未實現之事嗎?不應如此說……等…… 一道的討論已結束。 18. 第十八品 (182) 6. 禪那轉移的討論

  1. Jhānā jhānaṃ saṅkamatīti? Āmantā. Paṭhamā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe… jhānā jhānaṃ saṅkamatīti? Āmantā. Dutiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – 『『yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā. Dutiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatī』』ti…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Āmantā. Dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Paṭhamaṃ jhānaṃ savitakkaṃ savicāranti? Āmantā . Dutiyaṃ jhānaṃ savitakkaṃ savicāranti? Na hevaṃ vattabbe…pe… paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

  1. Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – 『『yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā . Tatiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe …pe… nanu tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatī』』ti.

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Āmantā. Tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Dutiyaṃ jhānaṃ sappītikanti? Āmantā. Tatiyaṃ jhānaṃ sappītikanti? Na hevaṃ vattabbe…pe… dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

從一禪那轉移到另一禪那嗎?是的。從初禪轉移到第三禪嗎?不應如此說……等……從一禪那轉移到另一禪那嗎?是的。從第二禪轉移到第四禪嗎?不應如此說……等…… 從初禪轉移到第二禪嗎?是的。初禪生起時的轉向……等……決意,就是第二禪生起時的轉向……等……決意嗎?不應如此說……等…… 從初禪轉移到第二禪,但不應說"初禪生起時的轉向……等……決意,就是第二禪生起時的轉向……等……決意"嗎?是的。第二禪在沒有轉向時生起……等……在沒有決意時生起嗎?不應如此說……等……難道第二禪不是在轉向時生起……等……在決意時生起嗎?是的。如果第二禪在轉向時生起……等……在決意時生起,就不應說"從初禪轉移到第二禪"……等…… 從初禪轉移到第二禪嗎?是的。初禪在思惟欲界過患時生起嗎?是的。第二禪在思惟欲界過患時生起嗎?不應如此說……等…… 初禪有尋有伺嗎?是的。第二禪有尋有伺嗎?不應如此說……等……從初禪轉移到第二禪嗎?是的。初禪就是第二禪嗎?不應如此說……等…… 從第二禪轉移到第三禪嗎?是的。第二禪生起時的轉向……等……決意,就是第三禪生起時的轉向……等……決意嗎?不應如此說……等…… 從第二禪轉移到第三禪,但不應說"第二禪生起時的轉向……等……決意,就是第三禪生起時的轉向……等……決意"嗎?是的。第三禪在沒有轉向時生起……等……在沒有決意時生起嗎?不應如此說……等……難道第三禪不是在轉向時生起……等……在決意時生起嗎?是的。如果第三禪在轉向時生起……等……在決意時生起,就不應說"從第二禪轉移到第三禪"。 從第二禪轉移到第三禪嗎?是的。第二禪在思惟尋伺過患時生起嗎?是的。第三禪在思惟尋伺過患時生起嗎?不應如此說……等…… 第二禪有喜嗎?是的。第三禪有喜嗎?不應如此說……等……從第二禪轉移到第三禪嗎?是的。第二禪就是第三禪嗎?不應如此說……等……

  1. Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamati, na vattabbaṃ – 『『yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā. Catutthaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『tatiyā jhānā catutthaṃ jhānaṃ saṅkamatī』』ti.

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Āmantā. Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Tatiyaṃ jhānaṃ sukhasahagatanti? Āmantā. Catutthaṃ jhānaṃ sukhasahagatanti? Na hevaṃ vattabbe…pe… tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『jhānā jhānaṃ saṅkamatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharatī』』ti [a. ni. 2.13; 4.163]! Attheva suttantoti? Āmantā. Tena hi jhānā jhānaṃ saṅkamatīti.

Jhānasaṅkantikathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(183) 7. Jhānantarikakathā

  1. Atthi jhānantarikāti? Āmantā. Atthi phassantarikā…pe… atthi saññantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – 『『atthi jhānantarikā』』ti.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – 『『atthi jhānantarikā』』ti.

  1. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

從第三禪轉移到第四禪嗎?是的。第三禪生起時的轉向……等……決意,就是第四禪生起時的轉向……等……決意嗎?不應如此說……等…… 從第三禪轉移到第四禪,但不應說"第三禪生起時的轉向……等……決意,就是第四禪生起時的轉向……等……決意"嗎?是的。第四禪在沒有轉向時生起……等……在沒有決意時生起嗎?不應如此說……等……難道第四禪不是在轉向時生起……等……在決意時生起嗎?是的。如果第四禪在轉向時生起……等……在決意時生起,就不應說"從第三禪轉移到第四禪"。 從第三禪轉移到第四禪嗎?是的。第三禪在思惟喜的過患時生起嗎?是的。第四禪在思惟喜的過患時生起嗎?不應如此說……等…… 第三禪伴隨樂嗎?是的。第四禪伴隨樂嗎?不應如此說……等……從第三禪轉移到第四禪嗎?是的。第三禪就是第四禪嗎?不應如此說……等…… 不應說"從一禪那轉移到另一禪那"嗎?是的。難道世尊不是說過:"在此,比丘們,比丘遠離欲……等……進入並安住于第四禪"嗎?[增支部 2.13; 4.163]!這確實是經文嗎?是的。那麼從一禪那轉移到另一禪那。 禪那轉移的討論已結束。 18. 第十八品 (183) 7. 禪那中間的討論 有禪那中間嗎?是的。有觸中間……等……有想中間嗎?不應如此說……等…… 有禪那中間嗎?是的。第二禪和第三禪之間有禪那中間嗎?不應如此說……等…… 有禪那中間嗎?是的。第三禪和第四禪之間有禪那中間嗎?不應如此說……等…… 第二禪和第三禪之間沒有禪那中間嗎?是的。如果第二禪和第三禪之間沒有禪那中間,就不應說"有禪那中間"。 第三禪和第四禪之間沒有禪那中間嗎?是的。如果第三禪和第四禪之間沒有禪那中間,就不應說"有禪那中間"。 初禪和第二禪之間有禪那中間嗎?是的。第二禪和第三禪之間有禪那中間嗎?不應如此說……等…… 初禪和第二禪之間有禪那中間嗎?是的。第三禪和第四禪之間有禪那中間嗎?不應如此說……等…… 第二禪和第三禪之間沒有禪那中間嗎?是的。初禪和第二禪之間沒有禪那中間嗎?不應如此說……等…… 第三禪和第四禪之間沒有禪那中間嗎?是的。初禪和第二禪之間沒有禪那中間嗎?不應如此說……等……

  1. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Savitakko savicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Avitakko avicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Savitakko savicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko avicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

  1. Dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhīti? Āmantā. Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannanti? Āmantā. Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannaṃ, no ca vata re vattabbe – 『『dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhi jhānantarikāti.

  2. Avitakko vicāramatto samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānanti? Na hevaṃ vattabbe. Tena hi avitakko vicāramatto samādhi jhānantarikāti.

  3. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti [dī. ni. 3.305, 353]? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko…pe… avicāro samādhi, no ca vata re vattabbe – 『『avitakko vicāramatto samādhi jhānantarikā』』ti.

Jhānantarikakathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(184) 8. Saddaṃ suṇātītikathā

  1. Samāpanno saddaṃ suṇātīti? Āmantā. Samāpanno cakkhunā rūpaṃ passati…pe… sotena…pe… ghānena…pe… jivhāya…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Samāpanno saddaṃ suṇātīti? Āmantā. Sotaviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe. Nanu samādhi manoviññāṇasamaṅgissāti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, no ca vata re vattabbe – 『『samāpanno saddaṃ suṇātī』』ti.

Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇāti, no ca vata re vattabbe – 『『samāpanno saddaṃ suṇātī』』ti . Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『samāpanno saddaṃ suṇātī』』ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti? Āmantā . Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – 『『samāpanno saddaṃ suṇātī』』ti.

無尋有伺的定是禪那中間嗎?是的。有尋有伺的定是禪那中間嗎?不應如此說……等…… 無尋有伺的定是禪那中間嗎?是的。無尋無伺的定是禪那中間嗎?不應如此說……等…… 有尋有伺的定不是禪那中間嗎?是的。無尋有伺的定不是禪那中間嗎?不應如此說……等…… 無尋無伺的定不是禪那中間嗎?是的。無尋有伺的定不是禪那中間嗎?不應如此說……等…… 兩種禪那生起之間有無尋有伺的定嗎?是的。難道在無尋有伺的定生起時,初禪已滅,第二禪已生起嗎?是的。如果在無尋有伺的定生起時,初禪已滅,第二禪已生起,就不應說"兩種禪那生起之間有無尋有伺的定是禪那中間"。 無尋有伺的定不是禪那中間嗎?是的。無尋有伺的定是初禪……等……第二禪……等……第三禪……等……第四禪嗎?不應如此說。那麼無尋有伺的定是禪那中間。 無尋有伺的定是禪那中間嗎?是的。難道世尊不是說有三種定——有尋有伺的定、無尋有伺的定、無尋無伺的定嗎?[長部 3.305, 353]是的。如果世尊說有三種定——有尋……等……無伺的定,就不應說"無尋有伺的定是禪那中間"。 禪那中間的討論已結束。 18. 第十八品 (184) 8. 聽到聲音的討論 入定者聽到聲音嗎?是的。入定者用眼看到色……等……用耳……等……用鼻……等……用舌……等……用身觸到觸嗎?不應如此說……等…… 入定者聽到聲音嗎?是的。具有耳識的人入定嗎?不應如此說。難道定不是具有意識的人的嗎?是的。如果定是具有意識的人的,就不應說"入定者聽到聲音"。 定是具有意識的人的,具有耳識的人聽到聲音嗎?是的。如果定是具有意識的人的,具有耳識的人聽到聲音,就不應說"入定者聽到聲音"。定是具有意識的人的,具有耳識的人聽到聲音嗎?是的。兩種觸……等……兩種心的集合嗎?不應如此說……等…… 不應說"入定者聽到聲音"嗎?是的。難道世尊不是說聲音是初禪的刺嗎?是的。如果世尊說聲音是初禪的刺,那麼應該說"入定者聽到聲音"。

  1. Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto bhagavatā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Tatiyassa jhānassa pīti kaṇṭako…pe… catutthassa jhānassa assāsapassāso kaṇṭako … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Saddaṃ suṇātītikathā niṭṭhitā.

  1. Aṭṭhārasamavaggo

(185) 9. Cakkhunā rūpaṃ passatītikathā

  1. Cakkhunā rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ passatīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti ? Na hevaṃ vattabbe…pe… cakkhunā rūpaṃ passatīti? Āmantā. Atthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi cakkhussa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『cakkhunā rūpaṃ passatī』』ti.

Sotena saddaṃ suṇātīti…pe… ghānena gandhaṃ ghāyatīti…pe… jivhāya rasaṃ sāyatīti…pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Rūpena rūpaṃ phusatīti? Na hevaṃ vattabbe…pe….

Rūpena rūpaṃ phusatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti? Na hevaṃ vattabbe …pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Atthi kāyassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi kāyassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi kāyassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『kāyena phoṭṭhabbaṃ phusatī』』ti…pe….

  1. Na vattabbaṃ – 『『cakkhunā rūpaṃ passatī』』ti…pe… 『『kāyena phoṭṭhabbaṃ phusatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, bhikkhu cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatī』』ti [ma. ni. 1.349; a. ni.

世尊說聲音是初禪的刺,入定者聽到聲音嗎?是的。世尊說尋伺是第二禪的刺,他有尋伺嗎?不應如此說……等…… 世尊說聲音是初禪的刺,入定者聽到聲音嗎?是的。世尊說喜是第三禪的刺……等……入出息是第四禪的刺……色想是空無邊處定的刺……空無邊處想是識無邊處定的刺……識無邊處想是無所有處定的刺……無所有處想是非想非非想處定的刺……想和受是想受滅盡定的刺,他有想和受嗎?不應如此說……等…… 聽到聲音的討論已結束。 18. 第十八品 (185) 9. 用眼看到色的討論 用眼看到色嗎?是的。用色看到色嗎?不應如此說……等……用色看到色嗎?是的。用色識別色嗎?不應如此說……等……用色識別色嗎?是的。色是意識嗎?不應如此說……等……用眼看到色嗎?是的。眼有轉向……等……決意嗎?不應如此說……等……難道眼沒有轉向……等……決意嗎?是的。如果眼沒有轉向……等……決意,就不應說"用眼看到色"。 用耳聽到聲音嗎……等……用鼻嗅到香嗎……等……用舌嚐到味道嗎……等……用身觸到觸嗎?是的。用色觸到色嗎?不應如此說……等…… 用色觸到色嗎?是的。用色識別色嗎?不應如此說……等……用色識別色嗎?是的。色是意識嗎?不應如此說……等……用身觸到觸嗎?是的。身有轉向……等……決意嗎?不應如此說……等……難道身沒有轉向……等……決意嗎?是的。如果身沒有轉向……等……決意,就不應說"用身觸到觸"……等…… 不應說"用眼看到色"……等……"用身觸到觸"嗎?是的。難道世尊不是說:"在此,比丘們,比丘用眼看到色……等……用身觸到觸"嗎?[中部 1.349; 增支部

4.37 (aṭṭhakathā passitabbā)]! Attheva suttantoti? Āmantā. Tena hi cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatīti.

Cakkhunā rūpaṃ passatītikathā niṭṭhitā.

Aṭṭhārasamavaggo.

Tassuddānaṃ –

Buddho bhagavā manussaloke aṭṭhāsi, buddhena bhagavatā dhammo desito, natthi buddhassa bhagavato karuṇā, buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhāti, ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, jhānā jhānaṃ saṅkamati, atthi jhānantarikā, samāpanno saddaṃ suṇāti, cakkhunā rūpaṃ passati kāyena phoṭṭhabbaṃ phusati.

4.37 (應參看註釋)]!這確實是經文嗎?是的。那麼用眼看到色……等……用身觸到觸。 用眼看到色的討論已結束。 第十八品。 其摘要如下: 佛陀世尊住於人間, 佛陀世尊講授法, 佛陀世尊沒有悲心, 佛陀世尊的大小便極其勝過其他香料, 以一條聖道證得四種沙門果, 從一禪那轉移到另一禪那, 有禪那中間, 入定者聽到聲音, 用眼看到色用身觸到觸。