B0102040811rāgapeyyālaṃ(貪慾品)

(11). Rāgapeyyālaṃ

  1. 『『Rāgassa , bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā』』ti.

  2. 『『Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 『jānāmi passāmī』ti evaṃsaññī hoti. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 『jānāmi passāmī』ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 『jānāmi passāmī』ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 『jānāmi passāmī』ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni pītāni pītavaṇṇāni…pe… lohitakāni lohitakavaṇṇāni…pe… odātāni odātavaṇṇāni…pe… odātanibhāsāni, tāni abhibhuyya 『jānāmi passāmī』ti evaṃsaññī hoti – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā』』.

  3. 『『Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhanteva adhimutto hoti, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā』』.

120-146. 『『Rāgassa , bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya…pe… ime aṭṭha dhammā bhāvetabbā』』.

147-

我來為您翻譯這段巴利文經文: (11). 貪慾品 117. "比丘們,爲了徹知貪慾,應當修習八法。何為八法?正見、正思維、正語、正業、正命、正精進、正念、正定——比丘們,爲了徹知貪慾,應當修習這八法。" 118. "比丘們,爲了徹知貪慾,應當修習八法。何為八法?內有色想,外觀小色,無論好色丑色,超越它們後生起'我知我見'之想。內有色想,外觀無量色,無論好色丑色,超越它們後生起'我知我見'之想。內無色想,外觀小色,無論好色丑色,超越它們後生起'我知我見'之想。內無色想,外觀無量色,無論好色丑色,超越它們後生起'我知我見'之想。內無色想,外觀青色,青色之色,青色之相,青色之光;黃色,黃色之色⋯⋯乃至⋯⋯赤色,赤色之色⋯⋯乃至⋯⋯白色,白色之色⋯⋯乃至⋯⋯白色之光,超越它們後生起'我知我見'之想——比丘們,爲了徹知貪慾,應當修習這八法。" 119. "比丘們,爲了徹知貪慾,應當修習八法。何為八法?有色見色,內無色想外見色,專注于凈想,完全超越色想,消除對立想,不作意種種想,[思維]'空無邊'而住于空無邊處,完全超越空無邊處,[思維]'識無邊'而住于識無邊處,完全超越識無邊處,[思維]'無所有'而住于無所有處,完全超越無所有處而住于非想非非想處,完全超越非想非非想處而住于想受滅盡定——比丘們,爲了徹知貪慾,應當修習這八法。" 120-146. "比丘們,爲了遍知貪慾⋯⋯乃至⋯⋯爲了遍盡⋯⋯爲了斷除⋯⋯爲了滅盡⋯⋯爲了消失⋯⋯爲了離染⋯⋯爲了止息⋯⋯爲了舍離⋯⋯爲了捨棄⋯⋯乃至⋯⋯應當修習這八法。" 147-[此處經文未完]

  1. 『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya…pe… ime aṭṭha dhammā bhāvetabbā』』ti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Aṭṭhakanipātapāḷi niṭṭhitā.

  1. "爲了徹知嗔恚⋯⋯乃至⋯⋯癡、忿怒、怨恨、輕蔑、爭執、嫉妒、慳吝、欺詐、諂曲、頑固、暴躁、慢、過慢、驕傲、放逸⋯⋯乃至⋯⋯爲了遍知⋯⋯爲了遍盡⋯⋯爲了斷除⋯⋯爲了滅盡⋯⋯爲了消失⋯⋯爲了離染⋯⋯爲了止息⋯⋯爲了舍離⋯⋯爲了捨棄⋯⋯乃至⋯⋯應當修習這八法。" 貪慾品終。 八集終。