B0102040510(5)kakudhavaggo(角鬥品)
(10) 5. Kakudhavaggo
-
Paṭhamasampadāsuttaṃ
-
『『Pañcimā , bhikkhave, sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā – imā kho, bhikkhave, pañca sampadā』』ti. Paṭhamaṃ.
-
Dutiyasampadāsuttaṃ
-
『『Pañcimā , bhikkhave, sampadā. Katamā pañca? Sīlasampadā, samādhisampadā, paññāsampadā, vimuttisampadā, vimuttiñāṇadassanasampadā – imā kho, bhikkhave, pañca sampadā』』ti. Dutiyaṃ.
-
Byākaraṇasuttaṃ
-
『『Pañcimāni, bhikkhave, aññābyākaraṇāni. Katamāni pañca? Mandattā momūhattā aññaṃ byākaroti; pāpiccho icchāpakato aññaṃ byākaroti; ummādā cittakkhepā aññaṃ byākaroti; adhimānena aññaṃ byākaroti; sammadeva aññaṃ byākaroti. Imāni kho, bhikkhave, pañca aññābyākaraṇānī』』ti. Tatiyaṃ.
-
Phāsuvihārasuttaṃ
-
『『Pañcime , bhikkhave, phāsuvihārā. Katame pañca? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, pañca phāsuvihārā』』ti. Catutthaṃ.
-
Akuppasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha , bhikkhave, bhikkhu atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti, yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nacirasseva akuppaṃ paṭivijjhatī』』ti. Pañcamaṃ.
-
Sutadharasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ āsevanto nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ āsevanto nacirasseva akuppaṃ paṭivijjhatī』』ti. Chaṭṭhaṃ.
-
Kathāsuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā…pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhatī』』ti. Sattamaṃ.
-
Āraññakasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; āraññako hoti pantasenāsano; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhatī』』ti. Aṭṭhamaṃ.
-
Sīhasuttaṃ
-
『『Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni.
以下是完整的簡體中文直譯: (10) 5. 卡庫達品 1. 第一成就經 "比丘們,有這五種成就。哪五種?信仰成就、戒行成就、多聞成就、佈施成就、智慧成就 - 比丘們,這就是五種成就。"第一。 2. 第二成就經 "比丘們,有這五種成就。哪五種?戒行成就、禪定成就、智慧成就、解脫成就、解脫知見成就 - 比丘們,這就是五種成就。"第二。 3. 宣稱經 "比丘們,有這五種宣稱證悟。哪五種?由於愚癡迷惑而宣稱證悟;由於惡欲驅使而宣稱證悟;由於瘋狂心亂而宣稱證悟;由於自負而宣稱證悟;由於真正證悟而宣稱證悟。比丘們,這就是五種宣稱證悟。"第三。 4. 安樂住經 "比丘們,有這五種安樂住。哪五種?在此,比丘們,比丘遠離欲樂,遠離不善法,有尋有伺,由離生喜樂,進入並安住于初禪;由尋伺寂靜......進入並安住于第二禪......第三禪......第四禪;由於諸漏已盡,無漏的心解脫、慧解脫,于現法中自知作證,進入並安住。比丘們,這就是五種安樂住。"第四。 5. 不動經 "比丘們,具足五法的比丘不久便能證悟不動。哪五法?在此,比丘們,比丘獲得義無礙解,獲得法無礙解,獲得詞無礙解,獲得辯無礙解,如實觀察已解脫之心。比丘們,具足這五法的比丘不久便能證悟不動。"第五。 6. 多聞持經 "比丘們,具足五法的比丘修習入出息念不久便能證悟不動。哪五法?在此,比丘們,比丘少欲、少事、易養、知足於生活資具;少食,不貪食;少睡眠,致力於覺醒;多聞、持聞、積聞,對於那些初善、中善、后善、有義、有文、圓滿清凈、顯示梵行的法,他多聞、憶持、熟習、心中思惟、以見善通達;如實觀察已解脫之心。比丘們,具足這五法的比丘修習入出息念不久便能證悟不動。"第六。 7. 談論經 "比丘們,具足五法的比丘修習入出息念不久便能證悟不動。哪五法?在此,比丘們,比丘少欲、少事、易養、知足於生活資具;少食,不貪食;少睡眠,致力於覺醒;對於那些有益於削減、開啟心意的談論,如少欲談論......解脫知見談論,他容易獲得、不難獲得、不艱難獲得;如實觀察已解脫之心。比丘們,具足這五法的比丘修習入出息念不久便能證悟不動。"第七。 8. 林居經 "比丘們,具足五法的比丘多修習入出息念不久便能證悟不動。哪五法?在此,比丘們,比丘少欲、少事、易養、知足於生活資具;少食,不貪食;少睡眠,致力於覺醒;是林居者,住于邊遠住處;如實觀察已解脫之心。比丘們,具足這五法的比丘多修習入出息念不久便能證悟不動。"第八。 9. 獅子經 "比丘們,獅子獸王在黃昏時從棲處出來;從棲處出來后伸展身體;伸展身體后環顧四方;
3.78 passitabbaṃ] anuviloketi; samantā catuddisaṃ [catuddisā (syā. kaṃ. pī. ka.) a. ni. 4.33; saṃ. ni. 3.78 passitabbaṃ] anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; mahiṃsassa [mahisassa (sī. syā. kaṃ. pī.)] cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti , no asakkaccaṃ; khuddakānañcepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi [sasabiḷārānaṃ (ka.)], sakkaccaññeva pahāraṃ deti, no asakkaccaṃ. Taṃ kissa hetu? 『Mā me yoggapatho nassā』ti.
『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Yaṃ kho, bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ. Bhikkhūnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; bhikkhunīnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsakānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsikānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; puthujjanānañcepi, bhikkhave, tathāgato dhammaṃ deseti antamaso annabhāranesādānampi [annabhāranesādānaṃ (ka.)], sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ. Taṃ kissa hetu? Dhammagaru, bhikkhave, tathāgato dhammagāravo』』ti. Navamaṃ.
- Kakudhatherasuttaṃ
環顧四方后發出三聲獅子吼;發出三聲獅子吼后出去覓食。如果它攻擊大象,也是謹慎地攻擊,不是不謹慎;如果它攻擊水牛,也是謹慎地攻擊,不是不謹慎;如果它攻擊牛,也是謹慎地攻擊,不是不謹慎;如果它攻擊豹,也是謹慎地攻擊,不是不謹慎;如果它攻擊小動物,乃至兔子和貓,也是謹慎地攻擊,不是不謹慎。這是什麼原因?'不要失去我的技能'。 "比丘們,'獅子'是如來、阿羅漢、正等正覺者的代稱。比丘們,如來向眾人說法,這就是他的獅子吼。比丘們,如果如來向比丘說法,如來也是謹慎地說法,不是不謹慎;比丘們,如果如來向比丘尼說法,如來也是謹慎地說法,不是不謹慎;比丘們,如果如來向優婆塞說法,如來也是謹慎地說法,不是不謹慎;比丘們,如果如來向優婆夷說法,如來也是謹慎地說法,不是不謹慎;比丘們,如果如來向凡夫說法,乃至食物搬運工和獵人,如來也是謹慎地說法,不是不謹慎。這是什麼原因?比丘們,如來尊重法,敬重法。"第九。 10. 卡庫達長老經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. [cūḷava. 333, 341] Tena kho pana samayena kakudho nāma koliyaputto [koḷīyaputto (sī. syā. ka.)] āyasmato mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti – seyyathāpi nāma dve vā tīṇi vā māgadhakāni [māgadhikāni (sī. pī. ka.)] gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṃ [nevattānaṃ byābādheti (sī.)] no paraṃ byābādheti.
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『devadattassa, bhante, evarūpaṃ icchāgataṃ uppajji – 『ahaṃ bhikkhusaṅghaṃ pariharissāmī』ti. Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno』』ti. Idamavoca kakudho devaputto. Idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca –
『『Kakudho nāma, bhante, koliyaputto mamaṃ upaṭṭhāko adhunākālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno hoti. Tassa evarūpo attabhāvapaṭilābho – seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṃ no paraṃ byābādheti. Atha kho, bhante, kakudho devaputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etadavoca – 『devadattassa, bhante, evarūpaṃ icchāgataṃ uppajji – ahaṃ bhikkhusaṅghaṃ pariharissāmīti. Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno』ti. Idamavoca, bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.
『『Kiṃ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito – 『yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā』』』ti? 『『Cetasā ceto paricca vidito me, bhante, kakudho devaputto – 『yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tatheva hoti, no aññathā』』』ti. 『『Rakkhassetaṃ, moggallāna, vācaṃ! (Rakkhassetaṃ, moggallāna, vācaṃ) [( ) sī. syā. kaṃ. pī. potthakesu natthi cūḷava. 333 pana sabbatthapi dissatiyeva]! Idāni so moghapuriso attanāva attānaṃ pātukarissati .
『『Pañcime, moggallāna, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha , moggallāna, ekacco satthā aparisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhī』ti paṭijānāti 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ [kathaṃ nu taṃ (sī.), kathaṃ nu (syā. kaṃ. pī. ka.), kathaṃ taṃ (katthaci)] mayaṃ tena samudācareyyāma – 『sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī』ti . Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)].
以下是完整的簡體中文直譯: 100. 我聽到如是。一時,世尊住在拘睒彌(Kosambi)的瞿師多園。那時,有一位名叫卡庫達的拘利族子,是尊者大目犍連的侍者,剛剛去世,投生到某個意生身。他獲得如下的自體:就像兩三個摩揭陀(Magadha)村莊的田地那麼大。他以這樣的自體既不傷害自己,也不傷害他人。 那時,天子卡庫達來到尊者大目犍連處;來到后,向尊者大目犍連禮敬,然後站在一旁。站在一旁的天子卡庫達對尊者大目犍連說:"尊者,提婆達多生起了這樣的慾望:'我要領導比丘僧團'。尊者,就在這個念頭生起的同時,提婆達多失去了那種神通。"天子卡庫達說了這些。說完后,他向尊者大目犍連禮敬,右繞后就在那裡消失了。 然後,尊者大目犍連來到世尊處;來到后,向世尊禮敬,然後坐在一旁。坐在一旁的尊者大目犍連對世尊說: "尊者,有一位名叫卡庫達的拘利族子,是我的侍者,剛剛去世,投生到某個意生身。他獲得如下的自體:就像兩三個摩揭陀村莊的田地那麼大。他以這樣的自體既不傷害自己,也不傷害他人。然後,尊者,天子卡庫達來到我這裡;來到后,向我禮敬,然後站在一旁。站在一旁的天子卡庫達,尊者,對我說:'尊者,提婆達多生起了這樣的慾望:我要領導比丘僧團。尊者,就在這個念頭生起的同時,提婆達多失去了那種神通。'尊者,天子卡庫達說了這些。說完后,他向我禮敬,右繞后就在那裡消失了。" "摩嘎喇那,你是否以心識瞭解天子卡庫達的心,知道'天子卡庫達所說的一切都是如此,不會有別'?" "尊者,我以心識瞭解天子卡庫達的心,知道'天子卡庫達所說的一切都是如此,不會有別'。" "摩嘎喇那,保護這句話!(摩嘎喇那,保護這句話!)現在那個愚人將自己暴露出來。 "摩嘎喇那,有這五種導師存在於世間。哪五種?在此,摩嘎喇那,有某個導師戒行不清凈,卻自稱'我戒行清凈','我的戒行清凈、潔白、無染'。他的弟子們知道:'這位尊者導師戒行不清凈,卻自稱"我戒行清凈","我的戒行清凈、潔白、無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能用那個對待他呢 - 他接受衣服、食物、住處、醫藥用品;他做什麼,他自己會因此而為人所知。'摩嘎喇那,這樣的導師,弟子們在戒行上保護他;這樣的導師期望弟子們在戒行上保護他。
『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhājīvo samāno 『parisuddhājīvomhī』ti paṭijānāti 『parisuddho me ājīvo pariyodāto asaṃkiliṭṭho』ti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhī』ti paṭijānāti 『parisuddho me ājīvo pariyodāto asaṃkiliṭṭho』ti. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 『sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ājīvato rakkhanti; evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsīsati.
『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno 『parisuddhadhammadesanomhī』ti paṭijānāti 『parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā』ti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhī』ti paṭijānāti 『parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā』ti. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 『sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā dhammadesanato rakkhanti ; evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsīsati.
『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno 『parisuddhaveyyākaraṇomhī』ti paṭijānāti 『parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhī』ti paṭijānāti 『parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ . Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 『sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā veyyākaraṇato rakkhanti; evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsīsati.
『『Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Tamenaṃ sāvakā evaṃ jānanti – 『ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhī』ti paṭijānāti 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma – 『sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṃ tumo karissati tumova tena paññāyissatī』ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsati. Ime kho, moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.
以下是完整的簡體中文直譯: "再者,摩嘎喇那,在此有某個導師生活不清凈,卻自稱'我生活清凈','我的生活清凈、潔白、無染'。他的弟子們知道:'這位尊者導師生活不清凈,卻自稱"我生活清凈","我的生活清凈、潔白、無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能用那個對待他呢 - 他接受衣服、食物、住處、醫藥用品;他做什麼,他自己會因此而為人所知。'摩嘎喇那,這樣的導師,弟子們在生活方式上保護他;這樣的導師期望弟子們在生活方式上保護他。 "再者,摩嘎喇那,在此有某個導師說法不清凈,卻自稱'我說法清凈','我的說法清凈、潔白、無染'。他的弟子們知道:'這位尊者導師說法不清凈,卻自稱"我說法清凈","我的說法清凈、潔白、無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能用那個對待他呢 - 他接受衣服、食物、住處、醫藥用品;他做什麼,他自己會因此而為人所知。'摩嘎喇那,這樣的導師,弟子們在說法上保護他;這樣的導師期望弟子們在說法上保護他。 "再者,摩嘎喇那,在此有某個導師解說不清凈,卻自稱'我解說清凈','我的解說清凈、潔白、無染'。他的弟子們知道:'這位尊者導師解說不清凈,卻自稱"我解說清凈","我的解說清凈、潔白、無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能用那個對待他呢 - 他接受衣服、食物、住處、醫藥用品;他做什麼,他自己會因此而為人所知。'摩嘎喇那,這樣的導師,弟子們在解說上保護他;這樣的導師期望弟子們在解說上保護他。 "再者,摩嘎喇那,在此有某個導師智見不清凈,卻自稱'我智見清凈','我的智見清凈、潔白、無染'。他的弟子們知道:'這位尊者導師智見不清凈,卻自稱"我智見清凈","我的智見清凈、潔白、無染"。如果我們告訴在家人,他會不高興。他不高興的事,我們怎麼能用那個對待他呢 - 他接受衣服、食物、住處、醫藥用品;他做什麼,他自己會因此而為人所知。'摩嘎喇那,這樣的導師,弟子們在智見上保護他;這樣的導師期望弟子們在智見上保護他。摩嘎喇那,這就是存在於世間的五種導師。
『『Ahaṃ kho pana, moggallāna, parisuddhasīlo samāno 『parisuddhasīlomhī』ti paṭijānāmi 『parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Na ca maṃ sāvakā sīlato rakkhanti, na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Parisuddhājīvo samāno 『parisuddhājīvomhī』ti paṭijānāmi 『parisuddho me ājīvo pariyodāto asaṃkiliṭṭho』ti. Na ca maṃ sāvakā ājīvato rakkhanti, na cāhaṃ sāvakehi ājīvato rakkhaṃ paccāsīsāmi. Parisuddhadhammadesano samāno 『parisuddhadhammadesanomhī』ti paṭijānāmi 『parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā』ti. Na ca maṃ sāvakā dhammadesanato rakkhanti, na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsīsāmi. Parisuddhaveyyākaraṇo samāno 『parisuddhaveyyākaraṇomhī』ti paṭijānāmi 『parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti, na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsīsāmi. Parisuddhañāṇadassano samāno 『parisuddhañāṇadassanomhī』ti paṭijānāmi 『parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭha』nti. Na ca maṃ sāvakā ñāṇadassanato rakkhanti, na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmī』』ti. Dasamaṃ.
Kakudhavaggo pañcamo.
Tassuddānaṃ –
Dve sampadā byākaraṇaṃ, phāsu akuppapañcamaṃ;
Sutaṃ kathā āraññako, sīho ca kakudho dasāti.
Dutiyapaṇṇāsakaṃ samattaṃ.
以下是直譯: "摩嘎喇那,我確實是戒行清凈的,我宣稱'我是戒行清凈的','我的戒行是清凈的、純潔的、無染污的'。弟子們不需要在戒行方面保護我,我也不期望弟子們在戒行方面保護我。我的生活方式是清凈的,我宣稱'我的生活方式是清凈的','我的生活方式是清凈的、純潔的、無染污的'。弟子們不需要在生活方式方面保護我,我也不期望弟子們在生活方式方面保護我。我的說法是清凈的,我宣稱'我的說法是清凈的','我的說法是清凈的、純潔的、無染污的'。弟子們不需要在說法方面保護我,我也不期望弟子們在說法方面保護我。我的解說是清凈的,我宣稱'我的解說是清凈的','我的解說是清凈的、純潔的、無染污的'。弟子們不需要在解說方面保護我,我也不期望弟子們在解說方面保護我。我的智慧和見解是清凈的,我宣稱'我的智慧和見解是清凈的','我的智慧和見解是清凈的、純潔的、無染污的'。弟子們不需要在智慧和見解方面保護我,我也不期望弟子們在智慧和見解方面保護我。"第十。 迦古陀品第五。 其摘要如下: 兩種成就和解說, 舒適和不動是第五; 所聞、談話和林居者, 獅子和迦古陀是十。 第二個五十經已完成。
-
Tatiyapaṇṇāsakaṃ
-
Tatiyapaṇṇāsakaṃ
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是您要求的直譯: 3. 第三五十經