B01031210(55-1)sārammaṇaduka-kusalattikaṃ(目標對偶-善法)

55-1. Sārammaṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Sārammaṇaṃ kusalaṃ dhammaṃ paṭicca sārammaṇo kusalo dhammo uppajjati hetupaccayā (yathā sappaccayaṃ kusalaṃ, evaṃ vitthāretabbaṃ.)

  2. Sārammaṇaṃ akusalaṃ dhammaṃ paṭicca sārammaṇo akusalo dhammo uppajjati hetupaccayā (yathā sappaccayaṃ akusalaṃ, evaṃ kātabbaṃ.)

  3. Sārammaṇaṃ abyākataṃ dhammaṃ paṭicca sārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Anārammaṇaṃ abyākataṃ dhammaṃ paṭicca anārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sārammaṇaṃ abyākatañca anārammaṇaṃ abyākatañca dhammaṃ paṭicca sārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).

Hetu-ārammaṇa-adhipatipaccayā

  1. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

  2. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Anārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

  1. Sārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi. Anārammaṇo abyākato dhammo sārammaṇassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ…pe… sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, sampayutte ekaṃ, vippayutte dve (saṃkhittaṃ).

56-1. Cittaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. (1)

Nocittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo ca nocitto kusalo ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ kusalañca nocittaṃ kusalañca dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

  1. Nocitto kusalo dhammo nocittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa ca nocittassa kusalassa ca dhammassa hetupaccayena paccayo. (3) (Saṃkhittaṃ.)

以下是完整的簡體中文翻譯: 55-1. 有相(具相)和無相(不具相)的善法三重組合 1-7. 緣起章節 緣因四組 因緣 依靠有相的善法,有相的善法通過因緣而生起(如有條件的善法,如此應廣泛解釋)。 依靠有相的不善法,有相的不善法通過因緣而生起(如有條件的不善法,應如此處理)。 依靠有相的無記法,有相的無記法通過因緣而生起……三種。 依靠無相的無記法,無相的無記法通過因緣而生起……三種。 依靠有相的無記法和無相的無記法,有相的無記法通過因緣而生起……三種(略述)。 在因緣中有九種,在所緣緣中有三種,在增上緣中有五種……在互相緣中有六種……在前生緣中有一種,在修習緣中有一種(略述)。 非因緣中有九種,非所緣緣中有三種,非增上緣中有九種……在非業緣中有二種,在非異熟緣中有五種,在非食緣中有一種,在非根緣中有一種,在非定緣中有二種,在非道緣中有九種,在非相應緣中有三種,在非不相應緣中有二種,在非有緣中有三種,在非過去緣中有三種(略述)。 因、所緣、增上緣 有相的無記法對有相的無記法為因緣的助緣……三種。 有相的無記法對有相的無記法為所緣緣的助緣。(1) 無相的無記法對有相的無記法為所緣緣的助緣。 有相的無記法對有相的無記法為增上緣的助緣——所緣增上,俱生增上……三種。無相的無記法對有相的無記法為增上緣的助緣——所緣增上(略述)。 在因緣中有三種,在所緣緣中有二種,在增上緣中有四種,在無間緣中有一種……在俱生緣中有七種,在互相緣中有六種,在依止緣中有七種,在親依止緣中有二種,在前生緣中有一種,在後生緣中有一種,在修習緣中有一種,在業緣中有三種,在異熟緣中有三種,在相應緣中有一種,在不相應緣中有二種(略述)。 56-1. 心和善法三重組合 1-7. 緣起章節 緣因四組 因緣 依靠善心法,非心的善法通過因緣而生起。(1) 非心的善法依靠非心的善法,非心的善法通過因緣而生起。非心的善法依靠非心的善法,心的善法通過因緣而生起。非心的善法依靠非心的善法,心的善法和非心的善法通過因緣而生起。(3) 依靠心的善法和非心的善法,非心的善法通過因緣而生起。(1)(略述) 在因緣中有五種,在所緣緣中有五種(處處五種),在未過去緣中有五種(略述)。 在非增上緣中有五種,在非前生緣中有五種,在非後生緣中有五種,在非修習緣中有五種,在非業緣中有三種,在非異熟緣中有五種,在非不相應緣中有五種(略述)。 (俱生緣章節……相應緣章節也應廣泛解釋) 非心的善法對非心的善法為因緣的助緣。非心的善法對心的善法為因緣的助緣。非心的善法對心的善法和非心的善法為因緣的助緣。(3)(略述)

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme tīṇi, āhāre indriye pañca, jhāne magge tīṇi, sampayutte pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

  1. Cittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. (1)

Nocittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo ca nocitto akusalo ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ akusalañca nocittaṃ akusalañca dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukakusalasadisaṃ, nahetuyāpi kattabbaṃ. Sahajātavārampi…pe… pañhāvārampi kātabbaṃ).

  2. Cittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. (1)

Nocittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato ca nocitto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittaṃ abyākatañca nocittaṃ abyākatañca dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… napurejāte napacchājāte naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

  1. Nocitto abyākato dhammo nocittassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (cittadukakusalasadisaṃ vitthāretabbaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte pañca, purejāte tīṇi, āsevane nava, kamme tīṇi , vipāke pañca, vippayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

57-1. Cetasikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca acetasiko kusalo dhammo uppajjati hetupaccayā. Cetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo ca acetasiko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ kusalaṃ dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. (1)

Cetasikaṃ kusalañca acetasikaṃ kusalañca dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

以下是完整的簡體中文翻譯: 12. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種,在無間緣中有九種……在俱生緣、互相緣、依止緣中有五種,在親依止緣、修習緣中有九種,在業緣中有三種,在食緣、根緣中有五種,在定緣、道緣中有三種,在相應緣中有五種……在不離去緣中有五種(略述)。 在非因緣中有九種,在非所緣緣中有九種(略述)。 在因緣中,非所緣緣有三種(略述)。 在非因緣中,所緣緣有九種(略述)。 (如同在善法三重組合中問題章節的順、逆、順逆、逆順都有計算,這裡也應如此計算。) 13. 依靠心的不善法,非心的不善法通過因緣而生起。(1) 依靠非心的不善法,非心的不善法通過因緣而生起。依靠非心的不善法,心的不善法通過因緣而生起。依靠非心的不善法,心的不善法和非心的不善法通過因緣而生起。(3) 依靠心的不善法和非心的不善法,非心的不善法通過因緣而生起。(1)(略述) 14. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種。(略述。與心二法善法相似,在非因緣中也應如此處理。俱生緣章節……問題章節也應如此處理)。 15. 依靠心的無記法,非心的無記法通過因緣而生起。(1) 依靠非心的無記法,非心的無記法通過因緣而生起。依靠非心的無記法,心的無記法通過因緣而生起。依靠非心的無記法,心的無記法和非心的無記法通過因緣而生起。(3) 依靠心的無記法和非心的無記法,非心的無記法通過因緣而生起。(1)(略述) 16. 在因緣中有五種,在所緣緣中有五種……在異熟緣中有五種……在不離去緣中有五種(略述)。 在非因緣中有五種,在非所緣緣中有三種,在非增上緣中有五種……在非前生緣、非後生緣、非修習緣中有五種,在非業緣中有三種,在非異熟緣中有五種,在非食緣中有一種,在非根緣中有一種,在非定緣中有五種,在非道緣中有五種,在非相應緣中有三種,在非不相應緣中有五種……在非不離去緣中有三種(略述)。 (俱生緣章節……相應緣章節也應廣泛解釋。) 17. 非心的無記法對非心的無記法為因緣的助緣……三種(應如心二法善法廣泛解釋)。 18. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種,在無間緣中有九種……在俱生緣中有五種,在前生緣中有三種,在修習緣中有九種,在業緣中有三種,在異熟緣中有五種,在不相應緣中有五種,在有緣中有五種,在無有緣中有九種……在不離去緣中有五種(略述)。 57-1. 心所和善法三重組合 1-7. 緣起章節 緣因四組 因緣 19. 依靠心所的善法,心所的善法通過因緣而生起。依靠心所的善法,非心所的善法通過因緣而生起。依靠心所的善法,心所的善法和非心所的善法通過因緣而生起。(3) 依靠非心所的善法,心所的善法通過因緣而生起。(1) 依靠心所的善法和非心所的善法,心所的善法通過因緣而生起。(1)(略述)

  1. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca…pe… avigate pañca.

Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi, navipāke pañca…pe… navippayutte pañca (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

  1. Cetasiko kusalo dhammo cetasikassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ādimhi tīṇi, sahajātādhipati, majjhimesu tīsu majjhimānulomikāyeva pañhā , sahajātādhipati,) anantare nava…pe… sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

  3. Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca acetasiko akusalo dhammo uppajjati hetupaccayā. Cetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo ca acetasiko akusalo ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ akusalaṃ dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. (1)

Cetasikaṃ akusalañca acetasikaṃ akusalañca dhammaṃ paṭicca cetasiko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ, yathā kusalanayaṃ evaṃ nahetupaccayampi kātabbaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā. Cetasikaṃ abyākataṃ dhammaṃ paṭicca cetasiko abyākato ca acetasiko abyākato ca dhammā uppajjanti hetupaccayā. (3)

Acetasikaṃ abyākataṃ dhammaṃ paṭicca acetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cetasikaṃ abyākatañca acetasikaṃ abyākatañca dhammaṃ paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte āsevane pañca, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava (sabbe kātabbā)…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi. (Saṃkhittaṃ, sahajātavārādi vitthāretabbo).

  1. Cetasiko abyākato dhammo cetasikassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava…pe… sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

58-1. Cittasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasampayuttaṃ kusalaṃ dhammaṃ paṭicca cittasampayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

以下是完整的簡體中文翻譯: 20. 在因緣中有五種,在所緣緣中有五種,在增上緣中有五種……在不離去緣中有五種。 在非增上緣中有五種,在非前生緣中有五種……在非業緣中有三種,在非異熟緣中有五種……在非不相應緣中有五種(略述,俱生緣章節等應廣泛解釋)。 21. 心所的善法對心所的善法為因緣的助緣(略述)。 22. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種(在開始的三種中,俱生增上,在中間的三種中只有中間隨順的問題,俱生增上),在無間緣中有九種……在俱生緣中有五種……在親依止緣中有九種,在修習緣中有九種,在業緣中有三種,在食緣中有五種,在根緣中有五種,在定緣中有三種,在道緣中有三種,在相應緣中有五種,在有緣中有五種,在無有緣中有九種……在不離去緣中有五種(略述)。 23. 依靠心所的不善法,心所的不善法通過因緣而生起。依靠心所的不善法,非心所的不善法通過因緣而生起。依靠心所的不善法,心所的不善法和非心所的不善法通過因緣而生起。(3) 依靠非心所的不善法,心所的不善法通過因緣而生起。(1) 依靠心所的不善法和非心所的不善法,心所的不善法通過因緣而生起。(1)(略述) 24. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述,如同善法的方法,非因緣也應如此處理)。(俱生緣章節……問題章節也應廣泛解釋)。 25. 依靠心所的無記法,心所的無記法通過因緣而生起。依靠心所的無記法,非心所的無記法通過因緣而生起。依靠心所的無記法,心所的無記法和非心所的無記法通過因緣而生起。(3) 依靠非心所的無記法,非心所的無記法通過因緣而生起……三種。 依靠心所的無記法和非心所的無記法,心所的無記法通過因緣而生起……三種(略述)。 26. 在因緣中有九種,在所緣緣中有九種,在增上緣中有九種……在前生緣、修習緣中有五種,在業緣中有九種,在異熟緣中有九種……在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有三種,在非增上緣中有九種(應全部處理)……在非業緣中有四種,在非異熟緣中有九種,在非食緣中有一種,在非根緣中有一種,在非定緣中有六種,在非道緣中有九種,在非相應緣中有三種,在非不相應緣中有六種……在非不離去緣中有三種。(略述,俱生緣章節等應廣泛解釋)。 27. 心所的無記法對心所的無記法為因緣的助緣(略述)。 28. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種(這裡六種是俱生增上),在無間緣中有九種……在俱生緣中有九種,在互相緣中有九種,在依止緣中有九種,在親依止緣中有九種,在前生緣中有三種,在修習緣中有九種,在業緣中有三種,在異熟緣中有九種,在食緣中有九種,在根緣中有九種,在定緣中有三種,在道緣中有三種,在相應緣中有五種,在不相應緣中有五種,在有緣中有九種……在不離去緣中有九種(略述)。 58-1. 與心相應和善法三重組合 1-7. 緣起章節 緣因四組 因緣 29. 依靠與心相應的善法,與心相應的善法通過因緣而生起(略述)。 30. 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。 (在俱生緣章節……在問題章節中,一切處都是一種。)

  1. Cittasampayuttaṃ akusalaṃ dhammaṃ paṭicca cittasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

Abyākatapadaṃ – hetupaccayo

  1. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittavippayuttaṃ abyākataṃ dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3)

Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittasampayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittavippayutto abyākato dhammo uppajjati hetupaccayā. Cittasampayuttaṃ abyākatañca cittavippayuttaṃ abyākatañca dhammaṃ paṭicca cittasampayutto abyākato ca cittavippayutto abyākato ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

Hetu-ārammaṇapaccayā

  1. Cittasampayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Cittasampayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Cittavippayutto abyākato dhammo cittasampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ…pe… sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve (saṃkhittaṃ).

59-1. Cittasaṃsaṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasaṃsaṭṭhaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  3. Cittasaṃsaṭṭhaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  4. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

以下是完整的簡體中文翻譯: 31. 依靠與心相應的不善法,依靠與心相應的不善法通過因緣而生起(略述)。 32. 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。(在俱生緣章節……在問題章節中,一切處都是一種。) 無記法 – 因緣 33. 依靠與心相應的無記法,依靠與心相應的無記法通過因緣而生起。依靠與心相應的無記法,非與心相應的無記法通過因緣而生起。依靠與心相應的無記法,依靠與心相應的無記法和非與心相應的無記法通過因緣而生起。(3) 依靠非與心相應的無記法,依靠非與心相應的無記法通過因緣而生起。依靠非與心相應的無記法,依靠與心相應的無記法通過因緣而生起。依靠非與心相應的無記法,依靠與心相應的無記法和非與心相應的無記法通過因緣而生起。(3) 依靠與心相應的無記法和非與心相應的無記法,依靠與心相應的無記法通過因緣而生起。依靠與心相應的無記法和非與心相應的無記法,依靠非與心相應的無記法通過因緣而生起。依靠與心相應的無記法和非與心相應的無記法,依靠與心相應的無記法和非與心相應的無記法通過因緣而生起。(3)(略述)。 34. 在因緣中有九種,在所緣緣中有三種,在增上緣中有五種……在無間緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有三種,在非增上緣中有九種……在非前生緣、非後生緣中有九種,在非修習緣中有九種,在非業緣中有四種,在非異熟緣中有九種,在非食緣中有一種,在非根緣中有一種,在非定緣中有五種,在非道緣中有五種,在非相應緣中有三種,在非不相應緣中有六種(略述,俱生緣章節等應廣泛解釋)。 因、所緣緣的助緣 35. 與心相應的無記法對與心相應的無記法為因緣的助緣……三種。 與心相應的無記法對與心相應的無記法為所緣緣的助緣。(1) 非與心相應的無記法對與心相應的無記法為所緣緣的助緣。(1)(略述)。 36. 在因緣中有三種,在所緣緣中有二種,在增上緣中有四種,在無間緣中有一種……在俱生緣中有七種,在互相緣中有六種,在依止緣中有七種,在親依止緣中有二種,在前生緣中有一種,在後生緣中有一種,在修習緣中有一種,在業緣中有三種,在異熟緣中有三種,在食緣中有四種,在根緣中有六種,在定緣中有三種,在道緣中有三種,在相應緣中有一種,在不相應緣中有兩種(略述)。 59-1. 心相應的善法三重組合 1-7. 緣起章節 緣因四組 因緣 37. 依靠與心相應的善法,依靠與心相應的善法通過因緣而生起(略述)。 38. 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。(在俱生緣章節……在問題章節中,一切處都是一種。) 39. 依靠與心相應的不善法,依靠與心相應的不善法通過因緣而生起(略述)。 40. 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。(在俱生緣章節……在問題章節中,一切處都是一種。)

  1. Cittasaṃsaṭṭhaṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhaṃ abyākataṃ dhammaṃ paṭicca nocittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasaṃsaṭṭhaṃ abyākatañca nocittasaṃsaṭṭhaṃ abyākatañca dhammaṃ paṭicca cittasaṃsaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ).

(Yathā cittasampayuttadukaṃ abyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

60-1. Cittasamuṭṭhānaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo ca nocittasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1)

Cittasamuṭṭhānaṃ kusalañca nocittasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi , navipāke pañca…pe… navippayutte pañca (saṃkhittaṃ, sahajātavārādi vitthāretabbo).

  1. Cittasamuṭṭhāno kusalo dhammo cittasamuṭṭhānassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).

  3. Cittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1)

Cittasamuṭṭhānaṃ akusalañca nocittasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Kusalattikasadisaṃ sahajātavārampi …pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasamuṭṭhānaṃ abyākatañca nocittasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

以下是完整的簡體中文翻譯: 41. 依靠與心相應的無記法,與心相應的無記法通過因緣而生起……三種。 依靠非與心相應的無記法,非與心相應的無記法通過因緣而生起……三種。 依靠與心相應的無記法和非與心相應的無記法,與心相應的無記法通過因緣而生起……三種(略述)。 42. 在因緣中有九種,在所緣緣中有三種……在不離去緣中有九種(略述)。 (如同與心相應二法中的無記法相似。俱生緣章節……問題章節也應廣泛解釋。) 60-1. 心生起的善法三重組合 1-7. 緣起章節 緣因四組 因緣 43. 依靠心生起的善法,心生起的善法通過因緣而生起。依靠心生起的善法,非心生起的善法通過因緣而生起。依靠心生起的善法,心生起的善法和非心生起的善法通過因緣而生起。(3) 依靠非心生起的善法,心生起的善法通過因緣而生起。(1) 依靠心生起的善法和非心生起的善法,心生起的善法通過因緣而生起。(1)(略述) 44. 在因緣中有五種,在所緣緣中有五種(一切處有五種),在不離去緣中有五種(略述)。 在非增上緣中有五種,在非前生緣中有五種……在非業緣中有三種,在非異熟緣中有五種……在非不相應緣中有五種(略述,俱生緣章節等應廣泛解釋)。 45. 心生起的善法對心生起的善法為因緣的助緣(略述)。 46. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種,在無間緣中有九種,在等無間緣中有九種,在俱生緣中有五種……在親依止緣中有九種,在修習緣中有九種,在業緣中有三種,在食緣中有五種,在根緣中有五種,在定緣中有三種,在道緣中有三種,在相應緣中有五種,在有緣中有五種……在不離去緣中有五種(略述)。 47. 依靠心生起的不善法,心生起的不善法通過因緣而生起……三種。 依靠非心生起的不善法,心生起的不善法通過因緣而生起。(1) 依靠心生起的不善法和非心生起的不善法,心生起的不善法通過因緣而生起。(1)(略述) 48. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (如同善法三重組合,俱生緣章節……問題章節也應廣泛解釋。) 49. 依靠心生起的無記法,心生起的無記法通過因緣而生起……三種。 依靠非心生起的無記法,非心生起的無記法通過因緣而生起……三種。 依靠心生起的無記法和非心生起的無記法,心生起的無記法通過因緣而生起……三種(略述)。

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca (sabbattha nava), purejāte pañca, āsevane pañca…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava…pe… nakamme tīṇi, navipāke cha, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

  1. Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Cittasamuṭṭhāno abyākato dhammo cittasamuṭṭhānassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (cittasamuṭṭhānamūlaṃ nocittasamuṭṭhānassa kabaḷīkāro āhāro kātabbo. Nocittasamuṭṭhāno cittasamuṭṭhānassa kabaḷīkāro āhāro ghaṭane majjhe kabaḷīkāro āhāro), indriye nava (rūpajīvitindriyaṃ ekaṃ), jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

61-1. Cittasahabhūduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasahabhū kusalo dhammo uppajjati hetupaccayā. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo ca nocittasahabhū kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. (1)

Cittasahabhuṃ kusalañca nocittasahabhuṃ kusalañca dhammaṃ paṭicca cittasahabhū kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Cittasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā. (1)

Cittasahabhuṃ akusalañca nocittasahabhuṃ akusalañca dhammaṃ paṭicca cittasahabhū akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasahabhuṃ abyākataṃ dhammaṃ paṭicca cittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasahabhuṃ abyākataṃ dhammaṃ paṭicca nocittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasahabhuṃ abyākatañca nocittasahabhuṃ abyākatañca dhammaṃ paṭicca cittasahabhū abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Yathā cetasikadukamūlā tīṇi gamanā, evaṃ imepi tīṇi gamanā kātabbā. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

62-

以下是完整的簡體中文翻譯: 50. 在因緣中有九種,在所緣緣中有九種,在增上緣中有五種(一切處有九種),在前生緣中有五種,在修習緣中有五種……在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有六種,在非增上緣中有九種……在非業緣中有三種,在非異熟緣中有六種,在非食緣中有一種,在非根緣中有一種,在非定緣中有六種,在非道緣中有九種,在非相應緣中有六種,在非不相應緣中有六種,在非有緣中有六種,在非不離去緣中有六種(略述)。 (俱生緣章節……相應緣章節也應廣泛解釋。) 51. 心生起的無記法對心生起的無記法為因緣的助緣……三種。 心生起的無記法對心生起的無記法為所緣緣的助緣(略述)。 52. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種,在無間緣中有九種(一切處有九種),在前生緣中有九種,在後生緣中有九種,在修習緣中有九種,在業緣中有三種,在異熟緣中有九種,在食緣中有九種(心生起的根源對非心生起的應作段食,非心生起的對心生起的應作段食,在結合中間應作段食),在根緣中有九種(色命根有一種),在定緣中有三種,在道緣中有三種,在相應緣中有五種,在不相應緣中有九種,在有緣中有九種,在無有緣中有九種,在離去緣中有九種,在不離去緣中有九種(略述)。 (如同在善法三重組合中問題章節的順、逆、順逆、逆順都有計算,這裡也應如此計算。) 61-1. 與心俱生的善法三重組合 1-7. 緣起章節 緣因四組 因緣 53. 依靠與心俱生的善法,與心俱生的善法通過因緣而生起。依靠與心俱生的善法,非與心俱生的善法通過因緣而生起。依靠與心俱生的善法,與心俱生的善法和非與心俱生的善法通過因緣而生起。(3) 依靠非與心俱生的善法,與心俱生的善法通過因緣而生起。(1) 依靠與心俱生的善法和非與心俱生的善法,與心俱生的善法通過因緣而生起。(1)(略述) 54. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。(俱生緣章節……問題章節也應廣泛解釋)。 55. 依靠與心俱生的不善法,與心俱生的不善法通過因緣而生起……三種。 依靠非與心俱生的不善法,與心俱生的不善法通過因緣而生起。(1) 依靠與心俱生的不善法和非與心俱生的不善法,與心俱生的不善法通過因緣而生起。(1)(略述) 56. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 57. 依靠與心俱生的無記法,與心俱生的無記法通過因緣而生起……三種。 依靠非與心俱生的無記法,非與心俱生的無記法通過因緣而生起……三種。 依靠與心俱生的無記法和非與心俱生的無記法,與心俱生的無記法通過因緣而生起……三種(略述)。 58. 在因緣中有九種,在所緣緣中有九種……在不離去緣中有九種。(略述。如同心所二法根源的三種進行,這裡也應作三種進行。俱生緣章節……問題章節也應廣泛解釋。) 62-

  1. Cittānuparivattiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā. (1)

Cittānuparivattiṃ kusalañca nocittānuparivattiṃ kusalañca dhammaṃ paṭicca cittānuparivattī kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā. (1)

Cittānuparivattiṃ akusalañca nocittānuparivattiṃ akusalañca dhammaṃ paṭicca cittānuparivattī akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittānuparivattiṃ abyākataṃ dhammaṃ paṭicca cittānuparivattī abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ. Cetasikadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

63-1. Cittasaṃsaṭṭhasamuṭṭhānaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo ca nocittasaṃsaṭṭhasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Yathā mahantaraduke cetasikadukakusalasadisaṃ, tattakā eva pañhā. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  2. Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ. Cetasikadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

以下是完整的簡體中文翻譯: 1. 心轉向的善法,依靠心轉向的善法通過因緣而生起……三種。 非心轉向的善法,依靠心轉向的善法通過因緣而生起。(1) 心轉向的善法和非心轉向的善法,依靠心轉向的善法通過因緣而生起。(1)(略述。) 60. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 61. 心轉向的不善法,依靠心轉向的不善法通過因緣而生起……三種。 非心轉向的不善法,依靠心轉向的不善法通過因緣而生起。(1) 心轉向的不善法和非心轉向的不善法,依靠心轉向的不善法通過因緣而生起。(1)(略述。) 62. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 63. 心轉向的無記法,依靠心轉向的無記法通過因緣而生起(略述)。 64. 在因緣中有九種,在所緣緣中有九種……在不離去緣中有九種(略述)。如同心所二法相似。俱生緣章節……問題章節也應廣泛解釋。) 63-1. 心相應生起的善法三重組合 1-7. 緣起章節 緣因四組 因緣 65. 心相應生起的善法,依靠心相應生起的善法通過因緣而生起。心相應生起的善法,依靠非心相應生起的善法通過因緣而生起。心相應生起的善法,依靠心相應生起的善法和非心相應生起的善法通過因緣而生起。(3) 非心相應生起的善法,依靠心相應生起的善法通過因緣而生起。(1) 心相應生起的善法和非心相應生起的善法,依靠心相應生起的善法通過因緣而生起。(1)(略述。) 66. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種。(略述。正如在心所二法中,善法三重組合的相似,正如這些問題。) 67. 心相應生起的不善法,依靠心相應生起的不善法通過因緣而生起……三種。 非心相應生起的不善法,依靠心相應生起的不善法通過因緣而生起。(1) 心相應生起的不善法和非心相應生起的不善法,依靠心相應生起的不善法通過因緣而生起。(1)(略述。) 68. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。如同心所二法的非善法相似。俱生緣章節……問題章節也應廣泛解釋。)

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte pañca, āsevane pañca, kamme nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

  1. Cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo cittasaṃsaṭṭhasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava (sabbattha nava), purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

64-1. Cittasaṃsaṭṭhasamuṭṭhānasahabhūduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalañca nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

以下是完整的簡體中文翻譯: 69. 依靠心相應生起的無記法,心相應生起的無記法通過因緣而生起……三種。 依靠非心相應生起的無記法,非心相應生起的無記法通過因緣而生起……三種。 依靠心相應生起的無記法和非心相應生起的無記法,心相應生起的無記法通過因緣而生起……三種(略述)。 70. 在因緣中有九種,在所緣緣中有九種,在增上緣中有九種……在前生緣中有五種,在修習緣中有五種,在業緣中有九種……在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有三種……在非業緣中有四種,在非異熟緣中有九種,在非食緣中有一種,在非根緣中有一種,在非定緣中有六種,在非道緣中有九種,在非相應緣中有六種,在非不相應緣中有六種,在非有緣中有六種,在非不離去緣中有六種(略述)。俱生緣章節……相應緣章節也應廣泛解釋。 71. 心相應生起的無記法對心相應生起的無記法為因緣的助緣(略述)。 72. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種(此處有六種俱生增上緣),在無間緣中有九種(一切處有九種),在前生緣中有三種,在後生緣中有三種,在修習緣中有九種,在業緣中有三種,在異熟緣中有九種,在食緣中有九種,在根緣中有九種,在定緣中有三種,在道緣中有三種,在相應緣中有五種,在不相應緣中有五種,在有緣中有九種……在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有九種(略述)。 因緣中非所緣緣有三種(略述)。 在非因緣中有九種(略述)。 (如同在善法三重組合中問題章節的順、逆、順逆、逆順都有計算,這裡也應如此計算。) 64-1. 心相應生起的善法三重組合 1-7. 緣起章節 緣因四組 因緣 73. 依靠心相應生起的善法,心相應生起的善法通過因緣而生起……三種。 非心相應生起的善法,依靠心相應生起的善法通過因緣而生起。(1) 心相應生起的善法和非心相應生起的善法,依靠心相應生起的善法通過因緣而生起。(1)(略述。) 74. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 75. 依靠心相應生起的不善法,心相應生起的不善法通過因緣而生起……三種。 非心相應生起的不善法,依靠心相應生起的不善法通過因緣而生起。(1) 心相應生起的不善法和非心相應生起的不善法,依靠心相應生起的不善法通過因緣而生起。(1)(略述。) 76. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 77. 依靠心相應生起的無記法,心相應生起的無記法通過因緣而生起(略述)。

  1. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Cittasaṃsaṭṭhasamuṭṭhānadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

65-1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā. (1)

Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ. Cittasaṃsaṭṭhasamuṭṭhānadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

66-1. Ajjhattikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. (1)

Bāhiraṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo ca bāhiro kusalo ca dhammā uppajjanti hetupaccayā. (3)

Ajjhattikaṃ kusalañca bāhiraṃ kusalañca dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. (1)

Bāhiraṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo ca bāhiro akusalo ca dhammā uppajjanti hetupaccayā. (3)

Ajjhattikaṃ akusalañca bāhiraṃ akusalañca dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

以下是完整的簡體中文翻譯: 78. 在因緣中有九種,在所緣緣中有九種……在不離去緣中有九種。(略述。心相應生起的無記法與無記法相似。俱生緣章節……問題章節也應廣泛解釋。) 65-1. 內在善法三重組合 1-7. 緣起章節 緣因四組 因緣 79. 依靠內在相應生起的善法,內在相應生起的善法通過因緣而生起……三種。 非內在相應生起的善法,依靠內在相應生起的善法通過因緣而生起。(1) 內在相應生起的善法和非內在相應生起的善法,依靠內在相應生起的善法通過因緣而生起。(1)(略述。) 80. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 81. 依靠內在相應生起的不善法,內在相應生起的不善法通過因緣而生起(略述)。 82. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種(略述)。 (俱生緣章節……問題章節也應廣泛解釋。) 83. 依靠內在相應生起的無記法,內在相應生起的無記法通過因緣而生起(略述)。 在因緣中有九種,在所緣緣中有九種……在不離去緣中有九種。(略述。心相應生起的無記法與無記法相似。俱生緣章節……問題章節也應廣泛解釋。) 66-1. 內在善法三重組合 1-7. 緣起章節 緣因四組 因緣 84. 依靠內在的善法,外在的善法通過因緣而生起。(1) 外在的善法,依靠外在的善法通過因緣而生起。外在的善法,依靠內在的善法通過因緣而生起。外在的善法,依靠內在的善法和外在的善法通過因緣而生起。(3) 內在的善法和外在的善法,依靠外在的善法通過因緣而生起。(1)(略述。) 85. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種。(略述。心的苦法相似。俱生緣章節……問題章節也應廣泛解釋。) 86. 依靠內在的不善法,外在的不善法通過因緣而生起。(1) 外在的不善法,依靠外在的不善法通過因緣而生起。外在的不善法,依靠內在的不善法通過因緣而生起。外在的不善法,依靠內在的不善法和外在的不善法通過因緣而生起。(3) 內在的不善法和外在的不善法,依靠外在的不善法通過因緣而生起。(1)(略述。) 87. 在因緣中有五種,在所緣緣中有五種……在不離去緣中有五種。(略述。心的苦法相似。俱生緣章節……問題章節也應廣泛解釋。)

  1. Ajjhattikaṃ abyākataṃ dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Bāhiraṃ abyākataṃ dhammaṃ paṭicca bāhiro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Ajjhattikaṃ abyākatañca bāhiraṃ abyākatañca dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca…pe… aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme…pe… magge nava, sampayutte pañca, vippayutte nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

  1. Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa kammapaccayena paccayo… tīṇi.

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ajjhattiko bāhirassa gamanakāle sahajātādhipati, majjhe tīsupi sahajātādhipati) , anantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava (ārammaṇapurejātampi vatthupurejātampi), pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (tiṇṇannaṃ kabaḷīkāro āhāro), indriye nava (tiṇṇannaṃ rūpajīvitindriyaṃ), jhāne magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

67-1. Upādāduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Noupādā kusalaṃ dhammaṃ paṭicca noupādā kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Noupādā akusalaṃ dhammaṃ paṭicca noupādā akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

  1. Upādā abyākataṃ dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. (1)

Noupādā abyākataṃ dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. Noupādā abyākataṃ dhammaṃ paṭicca upādā abyākato dhammo uppajjati hetupaccayā. Noupādā abyākataṃ dhammaṃ paṭicca upādā abyākato ca noupādā abyākato ca dhammā uppajjanti hetupaccayā. (3)

Upādā abyākatañca noupādā abyākatañca dhammaṃ paṭicca noupādā abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe tīṇi…pe… aññamaññe pañca…pe… purejāte ekaṃ, āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… napurejāte pañca…pe… nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

Hetuārammaṇapaccayādi

以下是完整的簡體中文翻譯: 88. 依靠內在的無記法,內在的無記法通過因緣而生起……三種。 依靠外在的無記法,外在的無記法通過因緣而生起……三種。 依靠內在的無記法和外在的無記法,內在的無記法通過因緣而生起……三種(略述)。 89. 在因緣中有九種,在所緣緣中有五種,在增上緣中有五種……在相互緣中有五種,在依止緣中有九種,在親依止緣中有五種,在前生緣中有五種,在修習緣中有五種,在業緣……在道緣中有九種,在相應緣中有五種,在不相應緣中有九種……在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有九種,在非增上緣中有九種……在非業緣中有三種,在非異熟緣中有五種,在非食緣中有一種,在非根緣中有一種,在非定緣中有五種,在非道緣中有九種,在非相應緣中有九種,在非不相應緣中有五種,在非有緣中有九種,在非不離去緣中有九種(略述。俱生緣章節……相應緣章節也應廣泛解釋。) 90. 外在的無記法對外在的無記法為因緣的助緣(略述)。 外在的無記法對外在的無記法為業緣的助緣……三種。 91. 在因緣中有三種,在所緣緣中有九種,在增上緣中有九種(內在對外在時為俱生增上緣,中間三處都為俱生增上緣),在無間緣中有九種,在俱生緣中有九種,在相互緣中有五種,在依止緣中有九種,在親依止緣中有九種,在前生緣中有九種(所緣前生和依處前生),在後生緣中有九種,在修習緣中有九種,在業緣中有三種,在異熟緣中有九種,在食緣中有九種(三者的段食),在根緣中有九種(三者的色命根),在定緣和道緣中有三種,在相應緣中有五種,在不相應緣中有九種,在有緣中有九種……在不離去緣中有九種(略述)。 67-1. 取蘊善法三重組合 1-7. 緣起章節 緣因四組 因緣 92. 依靠非取蘊的善法,非取蘊的善法通過因緣而生起(略述)。 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。 (在俱生緣章節……在問題章節中,一切處都是一種。) 93. 依靠非取蘊的不善法,非取蘊的不善法通過因緣而生起(略述)。 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(略述)。 (在俱生緣章節……在問題章節中,一切處都是一種。) 94. 依靠取蘊的無記法,非取蘊的無記法通過因緣而生起。(1) 依靠非取蘊的無記法,非取蘊的無記法通過因緣而生起。依靠非取蘊的無記法,取蘊的無記法通過因緣而生起。依靠非取蘊的無記法,取蘊的無記法和非取蘊的無記法通過因緣而生起。(3) 依靠取蘊的無記法和非取蘊的無記法,非取蘊的無記法通過因緣而生起。(1)(略述) 95. 在因緣中有五種,在所緣緣中有三種……在相互緣中有五種……在前生緣中有一種,在修習緣中有一種,在業緣中有五種,在異熟緣中有五種……在不離去緣中有五種(略述)。 在非因緣中有五種,在非所緣緣中有三種,在非增上緣中有五種……在非前生緣中有五種……在非業緣中有三種,在非異熟緣中有三種,在非食緣中有三種,在非根緣中有三種,在非定緣中有三種,在非道緣中有五種,在非相應緣中有三種,在非不相應緣中有三種,在非有緣中有三種,在非不離去緣中有三種(略述。俱生緣章節……相應緣章節也應廣泛解釋。) 因所緣緣等

  1. Noupādā abyākato dhammo noupādā abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Upādā abyākato dhammo noupādā abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa adhipatipaccayena paccayo… tīṇi (paṭhame dvepi adhipatī, dvīsu sahajātādhipati).

Upādā abyākato dhammo noupādā abyākatassa dhammassa upanissayapaccayena paccayo. (1)

Noupādā abyākato dhammo noupādā abyākatassa dhammassa upanissayapaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cha, indriye satta, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

68-1. Upādinnaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Anupādinnaṃ kusalaṃ dhammaṃ paṭicca anupādinno kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (sabbattha ekaṃ. Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi ekaṃ sappaccayakusalasadisaṃ).

  1. Anupādinnaṃ akusalaṃ dhammaṃ paṭicca anupādinno akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Upādinnaṃ abyākataṃ dhammaṃ paṭicca upādinno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaṃ abyākataṃ dhammaṃ paṭicca anupādinno abyākato dhammo uppajjati hetupaccayā . (1)

Upādinnaṃ abyākatañca anupādinnaṃ abyākatañca dhammaṃ paṭicca anupādinno abyākato dhammo uppajjati hetupaccayā – upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṃ…pe… purejāte dve, āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca…pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme ekaṃ, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

Hetu-purejātapaccayā

  1. Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… ekaṃ.

Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ (dve pañhā).

Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa purejātapaccayena paccayo… dve (ārammaṇapurejātaṃyeva, ghaṭanā dve, ārammaṇapurejātampi vatthupurejātampi).

以下是完整的簡體中文翻譯: 96. 非取蘊的無記法對非取蘊的無記法為因緣的助緣……三種。 取蘊的無記法對非取蘊的無記法為所緣緣的助緣。(1) 非取蘊的無記法對非取蘊的無記法為所緣緣的助緣。(1) 非取蘊的無記法對非取蘊的無記法為增上緣的助緣……三種(第一種有兩種增上緣,兩種是俱生增上緣)。 取蘊的無記法對非取蘊的無記法為親依止緣的助緣。(1) 非取蘊的無記法對非取蘊的無記法為親依止緣的助緣。(1)(略述) 97. 在親依止緣中有兩種,在前生緣中有三種,在後生緣中有三種,在修習緣中有一種,在業緣中有三種,在異熟緣中有三種,在食緣中有六種,在根緣中有七種,在定緣中有三種,在道緣中有三種,在相應緣中有一種,在不相應緣中有四種,在有緣中有九種……在不離去緣中有九種(略述)。 68-1. 執取善法三重組合 1-7. 緣起章節 緣因四組 因緣 98. 依靠非執取的善法,非執取的善法通過因緣而生起(略述)。 在因緣中有一種,在所緣緣中有一種……在不離去緣中有一種(一切處都是一種。略述。在俱生緣章節……在問題章節中也是一種,與有因善法相似)。 99. 依靠非執取的不善法,非執取的不善法通過因緣而生起(略述)。 在因緣中有一種……在不離去緣中有一種(略述。在俱生緣章節……在問題章節中,一切處都是一種)。 100. 依靠執取的無記法,執取的無記法通過因緣而生起……三種。 依靠非執取的無記法,非執取的無記法通過因緣而生起。(1) 依靠執取的無記法和非執取的無記法,非執取的無記法通過因緣而生起 - 依靠執取的蘊和大種,心生起的色法。(1)(略述) 101. 在因緣中有五種,在所緣緣中有兩種,在增上緣中有一種……在前生緣中有兩種,在修習緣中有一種,在業緣中有五種,在異熟緣中有五種……在不離去緣中有五種(略述)。 在非因緣中有五種,在非所緣緣中有四種,在非增上緣中有五種……在非前生緣中有四種,在非後生緣和非修習緣中有五種,在非業緣中有一種,在非異熟緣中有兩種,在非食緣中有兩種,在非根緣中有兩種,在非定緣中有兩種,在非道緣中有五種,在非相應緣中有四種,在非不相應緣中有兩種,在非有緣中有四種,在非不離去緣中有四種(略述。俱生緣章節等應廣泛解釋)。 因-前生緣 102. 執取的無記法對執取的無記法為因緣的助緣……三種。 非執取的無記法對非執取的無記法為因緣的助緣。(1) 非執取的無記法對非執取的無記法為增上緣的助緣 - 所緣增上和俱生增上……一種。 執取的無記法對執取的無記法為前生緣的助緣 - 所緣前生和依處前生(兩個問題)。 非執取的無記法對非執取的無記法為前生緣的助緣……兩種(只有所緣前生,結合有兩種,所緣前生和依處前生)。

  1. Hetuyā cattāri, ārammaṇe cattāri (upādinnamūlake dve, anupādinnamūlake dve), adhipatiyā ekaṃ, anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṃ, kamme cattāri, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).

以下是完整的簡體中文翻譯: 103. 在因緣中有四種,在所緣緣中有四種(以執取為根源的有兩種,以非執取為根源的有兩種),在增上緣中有一種,在無間緣和等無間緣中有四種,在俱生緣中有五種,在相互緣中有兩種,在依止緣中有五種,在親依止緣中有四種,在前生緣中有六種,在後生緣中有六種,在修習緣中有一種,在業緣中有四種,在異熟緣中有四種,在食緣中有九種,在根緣中有四種,在定緣中有四種,在道緣中有四種,在相應緣中有兩種,在不相應緣中有六種,在有緣中有九種,在無有緣中有四種,在離去緣中有四種,在不離去緣中有九種(略述)。 在非因緣中有九種,在非所緣緣中有九種(略述)。 因緣中非所緣緣有四種(略述)。 非因緣中所緣緣有四種(略述)。

Mahantaradukakusalattikaṃ niṭṭhitaṃ.

以下是完整的簡體中文翻譯: 大二法善三法已結束。