B0102041020(5)aparapuggalavaggo(餘人品)

(20) 5. Aparapuggalavaggo

Nasevitabbādisuttāni

  1. 『『Dasahi , bhikkhave, dhammehi samannāgato puggalo na sevitabbo. Katamehi dasahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo na sevitabbo.

『『Dasahi, bhikkhave, dhammehi samannāgato puggalo sevitabbo. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo sevitabbo』』.

200-209. 『『Dasahi, bhikkhave, dhammehi samannāgato puggalo na bhajitabbo…pe… bhajitabbo… na payirupāsitabbo… payirupāsitabbo… na pujjo hoti… pujjo hoti… na pāsaṃso hoti… pāsaṃso hoti… agāravo hoti… gāravo hoti… appatisso hoti… sappatisso hoti… na ārādhako hoti… ārādhako hoti… na visujjhati… visujjhati… mānaṃ nādhibhoti [nābhibhoti (sī.) a. ni. 10.156-166] … mānaṃ adhibhoti… paññāya na vaḍḍhati… paññāya vaḍḍhati…pe….

我來為您翻譯這段巴利語經文為簡體中文: (20) 5. 其他人品 不應親近等經 199. "諸比丘,具備十法之人不應親近。何為十法?殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語、貪慾、瞋恚、邪見——諸比丘,具備此十法之人不應親近。 諸比丘,具備十法之人應當親近。何為十法?離殺生、離偷盜、離邪淫、離妄語、離兩舌、離惡口、離綺語、無貪慾、無瞋恚、正見——諸比丘,具備此十法之人應當親近。" 200-209. "諸比丘,具備十法之人不應結交......應當結交......不應親近......應當親近......不應受供養......應當受供養......不應讚歎......應當讚歎......不恭敬......有恭敬......不順從......有順從......不能成就......能夠成就......不能清凈......能夠清凈......不能克服我慢......能夠克服我慢......智慧不增長......智慧增長......" (註:這是一段關於擇友標準的經文,通過正反對比的方式,詳細闡述了應當親近和不應親近的人的特質。)

  1. 『『Dasahi , bhikkhave, dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati… bahuṃ puññaṃ pasavati. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti , kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti , abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatī』』ti.

Aparapuggalavaggo pañcamo.

Catutthapaṇṇāsakaṃ samattaṃ.

  1. "諸比丘,具備十法之人生多不福......生多福德。何為十法?離殺生、離偷盜、離邪淫、離妄語、離兩舌、離惡口、離綺語、無貪慾、無瞋恚、正見——諸比丘,具備此十法之人生多福德。" 其他人品第五完。 第四個五十經集完。