B01031205(14-1)āsavaduka-kusalattikaṃ(漏對偶-善法)
20-1. Saññojanaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Nosaññojanaṃ kusalaṃ dhammaṃ paṭicca nosaññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
-
Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca nosaññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo ca nosaññojano akusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)
-
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
Nahetuyā tīṇi, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
-
Saññojano akusalo dhammo saññojanassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme tīṇi, āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Abyākatapadaṃ
Hetupaccayo
-
Nosaññojanaṃ abyākataṃ dhammaṃ paṭicca nosaññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
21-1. Saññojaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)
Asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā dve, ārammaṇe dve (saṃkhittaṃ).
(Yathā cūḷantaraduke lokiyadukagamanaṃ, evaṃ imampi ñātabbaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)
-
Saññojaniyaṃ akusalaṃ dhammaṃ paṭicca saññojaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
Abyākatapadaṃ
Hetupaccayo
- Saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)
Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca asaññojaniyo abyākato dhammo uppajjati hetupaccayā . Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato ca asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)
Saññojaniyaṃ abyākatañca asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)
20-1. 結縛雙法-善三法 1-7. 緣起分等 四種緣 因緣 1. 以因緣故,緣非結縛善法而生非結縛善法(略)。 2. 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。) 3. 以因緣故,緣結縛不善法而生結縛不善法。以因緣故,緣結縛不善法而生非結縛不善法。以因緣故,緣結縛不善法而生結縛不善法及非結縛不善法。(3)(略)。 4. 于因九,于所緣九,于增上九...乃至...于不離去九(略)。 于無因三,于無增上九...乃至...于無業三...乃至...于無離系九(略)。 (俱生分乃至...相應分,應如緣起分廣說。) 7. 問分 四種緣 因緣 5. 結縛不善法以因緣為緣于結縛不善法(略)。 6. 于因三,于所緣九,于增上九...乃至...于親依九,于數數九,于業三,于食于根于禪三,于道于相應九...乃至...于不離去九(略)。 7. 于無因九,于無所緣九(略)。 于因緣無所緣三(略)。 于無因緣所緣九(略)。 (如善三法中問分之順、逆、順逆、逆順,如是應計。) 無記分 因緣 8. 以因緣故,緣非結縛無記法而生非結縛無記法(略)。 9. 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。) 21-1. 可結雙法-善三法 1-7. 緣起分等 四種緣 因緣 10. 以因緣故,緣可結善法而生可結善法。(1) 以因緣故,緣不可結善法而生不可結善法。(1)(略)。 11. 于因二,于所緣二(略)。 (如小雙法中世間雙法之行相,如是此亦應知。俱生分乃至...問分亦應廣說。) 12. 以因緣故,緣可結不善法而生可結不善法(略)。 13. 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。) 無記分 因緣 14. 以因緣故,緣可結無記法而生可結無記法。(1) 以因緣故,緣不可結無記法而生不可結無記法。以因緣故,緣不可結無記法而生可結無記法。以因緣故,緣不可結無記法而生可結無記法及不可結無記法。(3) 以因緣故,緣可結無記法及不可結無記法而生可結無記法。(1)
- Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca (saṃkhittaṃ).
Cūḷantaraduke lokiyadukasadisaṃ. (Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)
- Pañhāvāro
Hetupaccayo
- Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo. (1)
Asaññojaniyo abyākato dhammo asaññojaniyassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).
- Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri…pe… avigate satta (saṃkhittaṃ).
Paccanīyuddhāro
-
Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
22-1. Saññojanasampayuttaduka-kusalattikaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Saññojanavippayuttaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)
- Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.
Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).
- Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ…pe… avigate pañca (saṃkhittaṃ, anulomaṃ).
Paccanīyaṃ
Nahetupaccayo
-
Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanavippayutto akusalo dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2) (Saṃkhittaṃ.)
-
Nahetuyā dve, naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi…pe… navippayutte pañca (saṃkhittaṃ, paccanīyaṃ).
-
Pañhāvāro
Hetupaccayo
- Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)
Saññojanavippayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)
Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… nava.
Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa adhipatipaccayena paccayo. (1) (Saṃkhittaṃ.)
- Adhipatiyā ekaṃ, anantare samanantare nava, sahajāte pañca, upanissaye āsevane nava, kamme tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca. (Saṃkhittaṃ.)
Abyākatapadaṃ
Hetupaccayo
-
于因五,于所緣
-
Saññojanavippayuttaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
23-1. Saññojanasaññojaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Saññojaniyañceva no ca saññojanaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
-
Saññojanañceva saññojaniyañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)
-
Saññojano ceva saññojaniyo ca akusalo dhammo saññojanassa ceva saññojaniyassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
-
Saññojaniyañceva no ca saññojanaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
24-1. Saññojanasaññojanasampayuttaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Saññojanañceva saññojanasampayuttañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.
Saññojanasampayuttañceva no ca saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano akusalo dhammo uppajjati hetupaccayā… tīṇi.
Saññojanañceva saññojanasampayuttaṃ akusalañca saññojanasampayuttañceva no ca saññojanaṃ akusalañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
(Sahajātavāropi… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
-
Saññojano ceva saññojanasampayutto ca akusalo dhammo saññojanassa ceva saññojanasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
以因緣故,緣結縛不相應無記法而生結縛不相應無記法(略)。 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。) 23-1. 結縛及可結雙法-善三法 1-7. 緣起分等 四種緣 因緣
- 以因緣故,緣可結而非結縛善法而生可結而非結縛善法(略)。
- 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。)
- 以因緣故,緣結縛及可結不善法而生結縛及可結不善法...三(略)。
- 于因九,于所緣九,于增上九...乃至...于不離去九(略)。 于無因三,于無增上九,于無前生九,于無後生九,于無數數九,于無業三,于無異熟九,于無離系九(略)。 (俱生分乃至...相應分,如緣起分應廣說。)
- 結縛及可結不善法以因緣為緣于結縛及可結不善法(略)。
- 于因三,于所緣九,于增上九...乃至...于親依九,于數數九,于業于食于根于禪三,于道于相應九...乃至...于不離去九(略)。
- 于無因九,于無所緣九(略)。 于因緣無所緣三(略)。 于無因緣所緣九(略)。 (如善三法中問分之順、逆、順逆、逆順,如是應計。)
- 以因緣故,緣可結而非結縛無記法而生可結而非結縛無記法(略)。
- 于因一,于所緣一...乃至...于不離去一(略)。 (于俱生分乃至...于問分,一切皆為一。) 24-1. 結縛及結縛相應雙法-善三法 1-7. 緣起分等 四種緣 因緣
- 以因緣故,緣結縛及結縛相應不善法而生結縛及結縛相應不善法...三。 以因緣故,緣結縛相應而非結縛不善法而生結縛相應而非結縛不善法...三。 以因緣故,緣結縛及結縛相應不善法及結縛相應而非結縛不善法而生結縛及結縛相應不善法...三(略)。
- 于因九,于所緣九,于增上九...乃至...于不離去九(略)。 于無因三,于無增上九,于無前生九,于無後生九,于無數數九,于無業三,于無異熟九,于無離系九(略)。 (俱生分...相應分,應如緣起分廣說。)
-
結縛及結縛相應不善法以因緣為緣于結縛及結縛相應不善法(略)。
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
25-1. Saññojanavippayuttasaññojaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Saññojanavippayuttaṃ saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)
Saññojanavippayuttaṃ asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)
- Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).
(Yathā cūḷantaraduke lokiyadukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)
-
Saññojanavippayutto saññojaniyo akusalo dhammo saññojanavippayuttassa saññojaniyassa akusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
-
Ārammaṇe ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).
-
Saññojanavippayuttaṃ saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)
Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato ca saññojanavippayutto asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)
Saññojanavippayuttaṃ saññojaniyaṃ abyākatañca saññojanavippayuttaṃ asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).
Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte pañca , naāsevane pañca, nakamme ekaṃ, navipāke ekaṃ, navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)
-
Saññojanavippayutto saññojaniyo abyākato dhammo saññojanavippayuttassa saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri…pe… avigate satta (saṃkhittaṃ).
-
于因三,于所緣九,于增上九...乃至...于親依九,于數數九,于業于食于根于禪三,于道于相應九...乃至...于不離去九(略)。
- 于無因九,于無所緣九,于無增上九(略)。 于因緣無所緣三(略)。 于無因緣所緣九(略)。 (如善三法中問分之順、逆、順逆、逆順,如是應計。) 25-1. 結縛不相應可結雙法-善三法 1-7. 緣起分等 四種緣 因緣
- 以因緣故,緣結縛不相應可結善法而生結縛不相應可結善法。(1) 以因緣故,緣非結縛可結善法而生非結縛可結善法。(1)
- 于因二,于所緣二...乃至...于不離去二(略)。 (如小雙法中世間雙法之行相。于俱生分乃至...于問分,應廣說。)
- 結縛不相應可結不善法以因緣為緣于結縛不相應可結不善法(略)。
- 于所緣一(處處皆為一,略)。
- 以因緣故,緣結縛不相應無記法而生結縛不相應無記法。(1) 以因緣故,緣非結縛無記法而生非結縛無記法。以因緣故,緣結縛不相應無記法而生結縛不相應無記法。以因緣故,緣非結縛無記法而生非結縛無記法及結縛不相應無記法及非結縛可結無記法而生(3)。 以因緣故,緣結縛不相應無記法及非結縛可結無記法而生結縛不相應無記法。(1)(略)。
- 于因五,于所緣二,于增上五...乃至...于親依一,于業五,于異熟五...乃至...于不離去五(略)。 于無因一,于無所緣三,于無增上二,于無前生四,于無後生五,于無數數五,于無業一,于無異熟一,于無離系二...乃至...于無離系三(略)。 (于俱生分乃至...相應分,應如緣起分廣說。)
- 結縛不相應可結無記法以因緣為緣于結縛不相應可結無記法(略)。
-
于因四,于所緣三,于增上四,于增上四...乃至...于不離去七(略)。
-
Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Saññojanagocchakakusalattikaṃ niṭṭhitaṃ.
- 于無因七,于無所緣七(略)。 于因緣無所緣四(略)。 于無因緣所緣三(略)。 (如善三法中問分之順、逆、順逆、逆順,如是應計。) 結縛所攝之善法已成。