B0102050404catukkanipāto(四品經)
-
Catukkanipāto
-
Brāhmaṇadhammayāgasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ahamasmi, bhikkhave, brāhmaṇo yācayogo sadā payatapāṇi [payatapāṇī (sī. syā.)] antimadehadharo anuttaro bhisakko sallakatto. Tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā, no āmisadāyādā.
『『Dvemāni, bhikkhave, dānāni – āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ – dhammadānaṃ.
『『Dveme, bhikkhave, saṃvibhāgā – āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ – dhammasaṃvibhāgo.
『『Dveme, bhikkhave, anuggahā – āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ – dhammānuggaho.
『『Dveme, bhikkhave, yāgā – āmisayāgo ca dhammayāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ – dhammayāgo』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yo dhammayāgaṃ ayajī amaccharī, tathāgato sabbabhūtānukampī [sabbasattānukampī (syā.) aṭṭhakathāyampi];
Taṃ tādisaṃ devamanussaseṭṭhaṃ, sattā namassanti bhavassa pāragu』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.
-
Sulabhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Cattārimāni, bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo , bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave , senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca (anavajjena ca) [(…) natthi sī. pī. ka. potthakesu ca aṅguttare ca], imassāhaṃ aññataraṃ sāmaññaṅganti vadāmī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Anavajjena tuṭṭhassa, appena sulabhena ca;
Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;
Vighāto hoti cittassa, disā nappaṭihaññati.
『『Ye cassa [yepassa (syā.)] dhammā akkhātā, sāmaññassānulomikā;
Adhiggahitā tuṭṭhassa, appamattassa bhikkhuno』』ti [sikkhatoti (sī. ka.)].
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
-
Āsavakkhayasuttaṃ
-
四集
- 婆羅門法供養經
- 如是我聞,世尊、阿羅漢說: "諸比丘,我是婆羅門,常以開放之手行乞,擔負最後之身,是無上醫王、箭醫。諸比丘,你們是我的親生子,從口而生,從法而生,由法所造,是法的繼承人,不是財物的繼承人。 "諸比丘,有兩種佈施:財物施與法施。諸比丘,這兩種佈施中,法施是最上。 "諸比丘,有兩種分享:財物分享與法分享。諸比丘,這兩種分享中,法分享是最上。 "諸比丘,有兩種攝受:財物攝受與法攝受。諸比丘,這兩種攝受中,法攝受是最上。 "諸比丘,有兩種供養:財物供養與法供養。諸比丘,這兩種供養中,法供養是最上。"世尊說了這個道理。關於這點,這樣說: "如來以無慳吝心,施與法供養, 憐憫一切眾生; 眾生禮敬如是度越有海者, 為人天中最勝。" 這個道理也是世尊所說,如是我聞。第一
- 易得經
- 如是我聞,世尊、阿羅漢說: "諸比丘,有四種東西既少且易得,而且無過。是哪四種?諸比丘,糞掃衣于諸衣服中既少且易得,而且無過。諸比丘,托缽食于諸飲食中既少且易得,而且無過。諸比丘,樹下住處於諸住處中既少且易得,而且無過。諸比丘,陳棄尿藥于諸藥中既少且易得,而且無過。諸比丘,這四種東西既少且易得,而且無過。諸比丘,若比丘以少為足,以易得為足,我說這是沙門行的一種特質。"世尊說了這個道理。關於這點,這樣說: "以無過為足, 以少與易得; 不因住處起, 衣食生憂慮; 心無有障礙, 不著于方所。 已說沙門法, 隨順修行者; 知足不放逸, 比丘善攝受。" 這個道理也是世尊所說,如是我聞。第二
-
漏盡經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi , no ajānato no apassato. Kiñca, bhikkhave, jānato, kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhanti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhasamudayoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhagāminī paṭipadāti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Evaṃ kho , bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
『『Tato aññā vimuttassa, vimuttiñāṇamuttamaṃ;
Uppajjati khaye ñāṇaṃ, khīṇā saṃyojanā iti.
『『Na tvevidaṃ kusītena, bālenamavijānatā;
Nibbānaṃ adhigantabbaṃ, sabbaganthappamocana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
-
Samaṇabrāhmaṇasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā 『idaṃ dukkha』nti yathābhūtaṃ nappajānanti; 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ nappajānanti; 『ayaṃ dukkhanirodho』ti yathābhūtaṃ nappajānanti; 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ nappajānanti – na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā 『idaṃ dukkha』nti yathābhūtaṃ pajānanti; 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ pajānanti; 『ayaṃ dukkhanirodho』ti yathābhūtaṃ pajānanti; 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānanti – te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ;
Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;
Tañca maggaṃ na jānanti, dukkhūpasamagāminaṃ.
『『Cetovimuttihīnā te, atho paññāvimuttiyā;
Abhabbā te antakiriyāya, te ve jātijarūpagā.
『『Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ;
Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;
Tañca maggaṃ pajānanti, dukkhūpasamagāminaṃ.
『『Cetovimuttisampannā, atho paññāvimuttiyā;
Bhabbā te antakiriyāya, na te jātijarūpagā』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
-
Sīlasampannasuttaṃ
-
如是我聞,世尊、阿羅漢說: "諸比丘,我說知者、見者可得漏盡,非不知者、非不見者。諸比丘,知什麼、見什麼而得漏盡?諸比丘,知見'此是苦'而得漏盡。諸比丘,知見'此是苦集'而得漏盡。諸比丘,知見'此是苦滅'而得漏盡。諸比丘,知見'此是趣向苦滅之道'而得漏盡。諸比丘,如是知、如是見而得漏盡。"世尊說了這個道理。關於這點,這樣說: "學人正修學,隨順於正道; 先得滅盡智,隨後得彼智。 彼智得解脫,最上解脫智; 滅盡智生起,諸結皆已斷。 懈怠無知者,愚人不能得; 涅槃解脫處,斷除一切縛。" 這個道理也是世尊所說,如是我聞。第三
- 沙門婆羅門經
- 如是我聞,世尊、阿羅漢說: "諸比丘,若有沙門、婆羅門不如實知'此是苦';不如實知'此是苦集';不如實知'此是苦滅';不如實知'此是趣向苦滅之道'——諸比丘,我不認為這些沙門、婆羅門是沙門中的真沙門、婆羅門中的真婆羅門,這些尊者也未能于現法中以自己的智慧證知、證得、成就、安住于沙門義或婆羅門義。 諸比丘,若有沙門、婆羅門如實知'此是苦';如實知'此是苦集';如實知'此是苦滅';如實知'此是趣向苦滅之道'——諸比丘,我認為這些沙門、婆羅門是沙門中的真沙門、婆羅門中的真婆羅門,這些尊者已能于現法中以自己的智慧證知、證得、成就、安住于沙門義與婆羅門義。"世尊說了這個道理。關於這點,這樣說: "不知苦與集,一切苦滅盡; 不知趣向道,寂滅諸苦者。 心解脫缺失,及慧解脫缺; 不能作苦邊,生死輪迴轉。 若知苦與集,一切苦滅盡; 善知趣向道,寂滅諸苦者。 具足心解脫,及與慧解脫; 能作于苦邊,不受生老死。" 這個道理也是世尊所說,如是我聞。第四
-
戒具足經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; savanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; upasaṅkamanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; payirupāsanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anussaraṇampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anupabbajjampahaṃ [anussatimpahaṃ (syā.)], bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Taṃ kissa hetu? Tathārūpe, bhikkhave, bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati, aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttiñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati. Evarūpā ca te, bhikkhave, bhikkhū satthārotipi vuccanti, satthavāhātipi vuccanti, raṇañjahātipi vuccanti, tamonudātipi vuccanti, ālokakarātipi vuccanti, obhāsakarātipi vuccanti, pajjotakarātipi vuccanti, ukkādhārātipi vuccanti, pabhaṅkarātipi vuccanti, ariyātipi vuccanti, cakkhumantotipi vuccantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Pāmojjakaraṇaṃ ṭhānaṃ [… karaṇaṭhānaṃ (sī. syā.)], etaṃ hoti vijānataṃ;
Yadidaṃ bhāvitattānaṃ, ariyānaṃ dhammajīvinaṃ.
『『Te jotayanti saddhammaṃ, bhāsayanti pabhaṅkarā;
Ālokakaraṇā dhīrā, cakkhumanto raṇañjahā.
『『Yesaṃ ve sāsanaṃ sutvā, sammadaññāya paṇḍitā;
Jātikkhayamabhiññāya , nāgacchanti punabbhava』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.
-
Taṇhuppādasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Cattārome, bhikkhave, taṇhuppādā, yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
『『Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.
-
Sabrahmakasuttaṃ
-
如是我聞,世尊、阿羅漢說: "諸比丘,那些具足戒、具足定、具足慧、具足解脫、具足解脫知見,能教導、能開示、能顯示、能督促、能激勵、能歡喜、能善說正法的比丘們——諸比丘,我說見這些比丘大有利益;諸比丘,我說聞這些比丘大有利益;諸比丘,我說親近這些比丘大有利益;諸比丘,我說禮敬這些比丘大有利益;諸比丘,我說憶念這些比丘大有利益;諸比丘,我說隨學這些比丘大有利益。何以故?諸比丘,親近、隨從、禮敬如是比丘者,未圓滿的戒蘊能修習圓滿,未圓滿的定蘊能修習圓滿,未圓滿的慧蘊能修習圓滿,未圓滿的解脫蘊能修習圓滿,未圓滿的解脫知見蘊能修習圓滿。諸比丘,這樣的比丘們被稱為導師,被稱為商主,被稱為離諍者,被稱為除暗者,被稱為作光者,被稱為作明者,被稱為作照者,被稱為持炬者,被稱為放光者,被稱為聖者,被稱為具眼者。"世尊說了這個道理。關於這點,這樣說: "此是歡喜處,智者皆覺知; 修習自身者,聖者法命活。 彼等照正法,放光而普照; 作光諸智者,具眼離諍荒。 聞彼教化已,智者正了知; 證知生已盡,不復受後有。" 這個道理也是世尊所說,如是我聞。第五
- 如是我聞,世尊、阿羅漢說: "諸比丘,有四種渴愛生起處,比丘的渴愛從此生起。是哪四種?諸比丘,比丘的渴愛因衣服而生起;諸比丘,比丘的渴愛因飲食而生起;諸比丘,比丘的渴愛因住處而生起;諸比丘,比丘的渴愛因此有、彼有而生起。諸比丘,這是四種渴愛生起處,比丘的渴愛從此生起。"世尊說了這個道理。關於這點,這樣說: "渴愛為伴侶,長久輪迴轉; 此有又彼有,輪迴不超越。 知此過患已,渴愛為苦因; 離愛無執取,正念比丘行。" 這個道理也是世尊所說,如是我聞。第六
-
有梵經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
『『『Brahmā』ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. 『Pubbadevatā』ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. 『Pubbācariyā』ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. 『Āhuneyyā』ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā.
『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca;
Ucchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.
『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
-
Bahukārasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Bahukārā [bahūpakārā (sī. pī.)], bhikkhave, brāhmaṇagahapatikā tumhākaṃ ye vo [ye te (sabbattha)] paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhepi, bhikkhave, bahukārā brāhmaṇagahapatikānaṃ yaṃ [ye (?)] nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ, bhikkhave, aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Sāgārā anagārā ca, ubho aññoññanissitā;
Ārādhayanti saddhammaṃ, yogakkhemaṃ anuttaraṃ.
『『Sāgāresu ca cīvaraṃ, paccayaṃ sayanāsanaṃ;
Anagārā paṭicchanti, parissayavinodanaṃ.
『『Sugataṃ [puggalaṃ (sī. ka.)] pana nissāya, gahaṭṭhā gharamesino;
Saddahānā arahataṃ, ariyapaññāya jhāyino.
『『Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;
Nandino devalokasmiṃ, modanti kāmakāmino』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.
-
Kuhasuttaṃ
-
如是我聞,世尊、阿羅漢說: "諸比丘,子女在家中恭敬父母的家庭是有梵天的家庭。諸比丘,子女在家中恭敬父母的家庭是有初期諸天的家庭。諸比丘,子女在家中恭敬父母的家庭是有初期導師的家庭。諸比丘,子女在家中恭敬父母的家庭是有應供養者的家庭。 諸比丘,'梵天'是父母的別名。諸比丘,'初期諸天'是父母的別名。諸比丘,'初期導師'是父母的別名。諸比丘,'應供養者'是父母的別名。何以故?諸比丘,父母對子女多有恩惠,是養育者、撫養者、顯示此世間者。"世尊說了這個道理。關於這點,這樣說: "父母為梵天,稱為初導師; 應受子供養,憐憫諸後裔。 是故智者應,禮敬並承事; 飲食與衣服,臥具諸所需; 涂香與沐浴,併爲洗其足。 以此事父母,智者得稱讚; 現世受稱譽,來世生天喜。" 這個道理也是世尊所說,如是我聞。第七
- 多所作經
- 如是我聞,世尊、阿羅漢說: "諸比丘,婆羅門居士對你們多有恩惠,以衣服、飲食、臥具、病人用的醫藥資具供養你們。諸比丘,你們對婆羅門居士也多有恩惠,為他們說法,初善、中善、后善,有義、有文,顯示完全圓滿清凈的梵行。如是,諸比丘,這梵行是相互依止而住,為度脫暴流,為正盡苦際。"世尊說了這個道理。關於這點,這樣說: "在家出家眾,彼此互依止; 成就於正法,無上安穩道。 在家供衣物,資具與臥處; 出家者受用,遠離諸險難。 依止善逝者,在家居士眾; 信樂諸羅漢,具聖慧禪修。 於此修正法,趣向善趣道; 歡喜生天界,樂欲得滿足。" 這個道理也是世尊所說,如是我聞。第八
-
詐偽經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ye keci, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te , bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te [na ca te bhikkhave bhikkhū (sī. pī. ka.)] imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye [imasmiṃ ca te dhammavinaye (syā.), te bhikkhave bhikkhū imasmiṃ dhammavinaye (ka.)] vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;
Na te dhamme virūhanti, sammāsambuddhadesite.
『『Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;
Te ve dhamme virūhanti, sammāsambuddhadesite』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.
-
Nadīsotasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Seyyathāpi , bhikkhave, puriso nadiyā sotena ovuyheyya piyarūpasātarūpena. Tamenaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya – 『kiñcāpi kho tvaṃ, ambho purisa, nadiyā sotena ovuyhasi piyarūpasātarūpena, atthi cettha heṭṭhā rahado saūmi sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ, ambho purisa, rahadaṃ pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkha』nti. Atha kho so, bhikkhave, puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya.
『『Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha [ayaṃ cevettha (syā.)] attho – 『nadiyā soto』ti kho, bhikkhave, taṇhāyetaṃ adhivacanaṃ.
『『『Piyarūpaṃ sātarūpa』nti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.
『『『Heṭṭhā rahado』ti kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ;
『『『Ūmibhaya』nti kho [sañīmīti kho (bahūsu)], bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ;
『『『Āvaṭṭa』nti kho [sāvaṭṭoti kho (bahūsu)], bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ;
『『『Gaharakkhaso』ti kho [sagaho sarakkhasoti kho (bahūsu)], bhikkhave, mātugāmassetaṃ adhivacanaṃ;
『『『Paṭisoto』ti kho, bhikkhave, nekkhammassetaṃ adhivacanaṃ;
『『『Hatthehi ca pādehi ca vāyāmo』ti kho, bhikkhave, vīriyārambhassetaṃ adhivacanaṃ;
『『『Cakkhumā puriso tīre ṭhitoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Sahāpi dukkhena jaheyya kāme, yogakkhemaṃ āyatiṃ patthayāno;
Sammappajāno suvimuttacitto, vimuttiyā phassaye tattha tattha;
Sa vedagū vūsitabrahmacariyo, lokantagū pāragatoti vuccatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.
-
Carasuttaṃ
-
如是我聞,世尊、阿羅漢說: "諸比丘,凡是詐偽、固執、饒舌、尖刻、傲慢、不定的比丘,諸比丘,這些比丘不是我的弟子。諸比丘,這些比丘已離此法律;這些比丘在此法律中不能增長、成長、廣大。諸比丘,凡是不詐、不饒舌、堅定、不固執、善定的比丘,諸比丘,這些比丘是我的弟子。諸比丘,這些比丘未離此法律;他們在此法律中能增長、成長、廣大。"世尊說了這個道理。關於這點,這樣說: "詐偽固執饒,尖刻慢不定; 彼等法不增,正覺所說法。 不詐不饒舌,堅定不固執; 善定法增長,正覺所說法。" 這個道理也是世尊所說,如是我聞。第九
- 河流經
- 如是我聞,世尊、阿羅漢說: "諸比丘,譬如有人被河流衝去,遇到可愛可意之境。岸上有位具眼之人見此,如是說:'喂,這位仁者!雖然你被河流衝去,遇到可愛可意之境,但下面有深潭,有波浪,有漩渦,有魚鱷,你若到達那深潭,將遭遇死亡或近似死亡的痛苦。'諸比丘,那人聽到此人的話,就用手腳逆流努力。 諸比丘,我作此譬喻是爲了說明義理。其中的義理是:諸比丘,'河流'是渴愛的別名。 諸比丘,'可愛可意'是六內處的別名。 諸比丘,'下面深潭'是五下分結的別名。 諸比丘,'波浪'是忿恨的別名。 諸比丘,'漩渦'是五欲功德的別名。 諸比丘,'魚鱷'是女人的別名。 諸比丘,'逆流'是出離的別名。 諸比丘,'手腳努力'是精進的別名。 諸比丘,'岸上具眼之人'是如來、阿羅漢、正等正覺者的別名。"世尊說了這個道理。關於這點,這樣說: "雖然有苦難,應當舍諸欲; 希求將來得,安穩解脫道。 正知善解脫,心意得自在; 到處觸解脫,圓滿修梵行; 知法度世間,稱為到彼岸。" 這個道理也是世尊所說,如是我聞。第十
-
行經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti [byantikaroti (sī. pī.), byantaṃ karoti (ka.)] anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī [anottappī (sabbattha) dukanipāte, aṅguttare 1.4.11 passitabbaṃ] satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
『『Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
『『Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
『『Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
『『Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī [ottappī (sabbattha)] satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.
『『Kummaggaṃ paṭipanno [kummaggappaṭipanno (a. ni.
- 如是我聞,世尊、阿羅漢說: "諸比丘,若比丘行走時生起欲尋、嗔恚尋或害尋,如果比丘容忍它,不斷除,不驅散,不除滅,不令其消失。諸比丘,即使是行走的比丘,如此這般,無精進,無懼怕,常時懈怠,少精進,稱為懈怠者。 諸比丘,若比丘站立時生起欲尋、嗔恚尋或害尋,如果比丘容忍它,不斷除,不驅散,不除滅,不令其消失。諸比丘,即使是站立的比丘,如此這般,無精進,無懼怕,常時懈怠,少精進,稱為懈怠者。 諸比丘,若比丘坐著時生起欲尋、嗔恚尋或害尋,如果比丘容忍它,不斷除,不驅散,不除滅,不令其消失。諸比丘,即使是坐著的比丘,如此這般,無精進,無懼怕,常時懈怠,少精進,稱為懈怠者。 諸比丘,若比丘臥著未睡時生起欲尋、嗔恚尋或害尋,如果比丘容忍它,不斷除,不驅散,不除滅,不令其消失。諸比丘,即使是臥著未睡的比丘,如此這般,無精進,無懼怕,常時懈怠,少精進,稱為懈怠者。 諸比丘,若比丘行走時生起欲尋、嗔恚尋或害尋,如果比丘不容忍它,而斷除,驅散,除滅,令其消失。諸比丘,即使是行走的比丘,如此這般,有精進,有懼怕,常時精進,發勤精進,稱為精進者。 諸比丘,若比丘站立時生起欲尋、嗔恚尋或害尋,如果比丘不容忍它,而斷除,驅散,除滅,令其消失。諸比丘,即使是站立的比丘,如此這般,有精進,有懼怕,常時精進,發勤精進,稱為精進者。 諸比丘,若比丘坐著時生起欲尋、嗔恚尋或害尋,如果比丘不容忍它,而斷除,驅散,除滅,令其消失。諸比丘,即使是坐著的比丘,如此這般,有精進,有懼怕,常時精進,發勤精進,稱為精進者。 諸比丘,若比丘臥著未睡時生起欲尋、嗔恚尋或害尋,如果比丘不容忍它,而斷除,驅散,除滅,令其消失。諸比丘,即使是臥著未睡的比丘,如此這般,有精進,有懼怕,常時精進,發勤精進,稱為精進者。"世尊說了這個道理。關於這點,這樣說: "行走或站立,坐著或躺臥; 若起諸惡念,繫縛于居家。 已行邪惡道,迷醉於幻想; 不能知佛法,最上之菩提。"
4.11)] so, mohaneyyesu mucchito;
Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.
『『Yo ca caraṃ vā tiṭṭhaṃ vā [yo caraṃ vā yadi vā tiṭṭhaṃ (syā.), yo caraṃ vātha tiṭṭhaṃ vā (sī. ka.)], nisinno uda vā sayaṃ;
Vitakkaṃ samayitvāna, vitakkūpasame rato;
Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ.
-
Sampannasīlasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Sampannasīlā, bhikkhave, viharatha [hotha (syā.)] sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.
『『Sampannasīlānaṃ vo, bhikkhave, viharataṃ [bhavataṃ (syā.)] sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ [kimassa bhikkhave uttari karaṇīyaṃ (sabbattha)]?
『『Carato cepi, bhikkhave, bhikkhuno [abhijjhā byāpādo vigato (a. ni. 4.12) aṭṭhakathāya sameti] bhijjhā vigatā [abhijjhā byāpādo vigato (a. ni. 4.12) aṭakathāya sameti] hoti, byāpādo vigato hoti [thinamiddhaṃ uddhaccakukkuccaṃ vicikicchā (a. ni. 4.12)], thinamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā [thinamiddhaṃ uddhaccakukkuccaṃ vicikiccā (a. ni.
"行走或坐臥,制伏諸惡念; 喜于息尋思,如是之比丘; 必能夠證得,無上之菩提。" 這個道理也是世尊所說,如是我聞。第十一 12. 具足戒經 111. 如是我聞,世尊、阿羅漢說: "諸比丘,你們應具足戒,具足波羅提木叉;應以波羅提木叉律儀防護而住,具足威儀行處,于微細罪中見怖畏;受持學處而學。 諸比丘,對於你們這些具足戒、具足波羅提木叉,以波羅提木叉律儀防護而住,具足威儀行處,于微細罪中見怖畏,受持學處而學的人,還有什麼應該更進一步做的呢? 諸比丘,若比丘行走時已離貪慾,已離嗔恚,已離昏沈睡眠,已離掉舉惡作,已離疑惑,精進已生,念已現前,身輕安,心輕安,心專一。諸比丘,即使是行走的比丘,如此這般,常時精進,有懼怕,發勤精進,稱為精進者。"世尊說了這個道理。關於這點,這樣說: [註:原文似乎不完整,缺少一部分內容。為保持準確性,我只翻譯了現有的部分。]
4.12)] pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [appamuṭṭhā (syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ . Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ , upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti, byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
『『Sayānassa cepi , bhikkhave, bhikkhuno jāgarassa abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yataṃ care yataṃ tiṭṭhe, yataṃ acche yataṃ saye;
Yataṃ samiñjaye [sammiñjaye (sī. syā.)] bhikkhu, yatamenaṃ pasāraye.
『『Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;
Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.
『『Evaṃ vihārimātāpiṃ, santavuttimanuddhataṃ;
Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;
Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.
- Lokasuttaṃ
[繼續前文的翻譯] "諸比丘,若比丘站立時已離貪慾,已離嗔恚......已離昏沈睡眠....已離掉舉惡作....已離疑惑,精進已生而不退縮,念已現前不忘失,身輕安不粗重,心專一。諸比丘,即使是站立的比丘,如此這般,常時精進,有懼怕,發勤精進,稱為精進者。 諸比丘,若比丘坐著時已離貪慾,已離嗔恚......已離昏沈睡眠....已離掉舉惡作....已離疑惑,精進已生而不退縮,念已現前不忘失,身輕安不粗重,心專一。諸比丘,即使是坐著的比丘,如此這般,常時精進,有懼怕,發勤精進,稱為精進者。 諸比丘,若比丘臥著未睡時已離貪慾,已離嗔恚......已離昏沈睡眠....已離掉舉惡作....已離疑惑,精進已生而不退縮,念已現前不忘失,身輕安不粗重,心專一。諸比丘,即使是臥著未睡的比丘,如此這般,常時精進,有懼怕,發勤精進,稱為精進者。"世尊說了這個道理。關於這點,這樣說: "行立坐臥時,收攝恒自制; 屈伸皆制御,比丘正觀察。 上下與四方,所有世間行; 觀察諸法生,及其衰滅相。 如是常精進,寂靜不輕躁; 修習心寂止,常念保正知; 如是之比丘,稱為常精進。" 這個道理也是世尊所說,如是我聞。第十二 13. 世間經
- Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Loko, bhikkhave, tathāgatena abhisambuddhoः lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho ः lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddhoः lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhāः lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
『『Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati.
『『Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā tathāgatoti vuccati.
『『Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati.
『『Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgatoti vuccatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Sabbalokaṃ [sabbaṃ lokaṃ (a. ni. 4.23)] abhiññāya, sabbaloke yathātathaṃ;
Sabbalokavisaṃyutto, sabbaloke anūpayo [anusayo (sī.), anupayo (syā.)].
『『Sa ve [sabbe (sabbattha) a. ni.
- 如是我聞,世尊、阿羅漢說: "諸比丘,如來已完全覺悟世間:如來已從世間解脫。諸比丘,如來已完全覺悟世間集:如來已斷除世間集。諸比丘,如來已完全覺悟世間滅:如來已證得世間滅。諸比丘,如來已完全覺悟導向世間滅的道路:如來已修習導向世間滅的道路。 諸比丘,對於天、魔、梵世界,對於包含沙門、婆羅門、天、人的眾生世界所見、所聞、所覺、所知、所得、所求、意所思維的,因為如來已完全覺悟,所以稱為如來。 諸比丘,如來在證得無上正等正覺之夜至入無餘涅槃之夜之間所說、所言、所示,一切皆如實不虛,所以稱為如來。 諸比丘,如來如其所說而行,如其所行而說,如是說行相符,行說相應,所以稱為如來。 諸比丘,在天、魔、梵世界,在包含沙門、婆羅門、天、人的眾生世界中,如來是勝者、無能勝者、見一切者、自在者,所以稱為如來。"世尊說了這個道理。關於這點,這樣說: "完全了知世,一切如其實; 離於一切世,不著一切處。" [註:原文似乎不完整,請繼續提供後續內容以便完整翻譯]
4.23 passitabbaṃ] sabbābhibhū dhīro, sabbaganthappamocano;
Phuṭṭhāssa paramā santi, nibbānaṃ akutobhayaṃ.
『『Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
『『Esa so bhagavā buddho, esa sīho anuttaro;
Sadevakassa lokassa, brahmacakkaṃ pavattayi.
『『Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;
Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.
『『Danto damayataṃ seṭṭho, santo samayataṃ isi;
Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.
『『Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;
Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Terasamaṃ.
Catukkanipāto niṭṭhito.
Tassuddānaṃ –
Brāhmaṇasulabhā [brāhmaṇacattāri (sabbattha)] jānaṃ, samaṇasīlā taṇhā brahmā;
Bahukārā kuhapurisā [kuhanā (syā.)], cara sampanna lokena terasāti.
Suttasaṅgaho –
Sattavisekanipātaṃ, dukkaṃ bāvīsasuttasaṅgahitaṃ;
Samapaññāsamathatikaṃ, terasa catukkañca iti yamidaṃ.
Dvidasuttarasuttasate, saṅgāyitvā samādahiṃsu purā;
Arahanto ciraṭṭhitiyā, tamāhu nāmena itivuttanti.
Itivuttakapāḷi niṭṭhitā.
"一切勝智者,解脫諸繫縛; 證得最高寂,涅槃無所畏。 漏盡佛無憂,斷疑無餘際; 諸業皆已盡,依滅得解脫。 此是世尊佛,無上師子尊; 為天人世間,轉梵清凈輪。 是故天與人,歸依于佛者; 共集而禮敬,大雄離怖畏。 調御中最上,寂靜眾仙尊; 解脫中第一,度脫中最勝。 是故皆禮敬,大雄離怖畏; 天人諸世間,無有與佛等。" 這個道理也是世尊所說,如是我聞。第十三 四集終 其攝頌: 婆羅門易得知,沙門戒愛梵天; 多所作詐偽人,行具足世間十三。 經集攝要: 七品一品經,二十二經集; 五十三經外,及十三四法。 昔日諸阿羅漢,集一百十二經; 為令久住故,稱此為如是語。 如是語經終