B0102040309(4)samaṇavaggo(沙門品)
(9) 4. Samaṇavaggo
-
Samaṇasuttaṃ
-
『『Tīṇimāni , bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ – imāni kho, bhikkhave, tīṇi samaṇassa samaṇiyāni samaṇakaraṇīyāni.
『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Paṭhamaṃ.
-
Gadrabhasuttaṃ
-
『『Seyyathāpi, bhikkhave, gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubandho hoti – 『ahampi dammo, ahampi dammo』ti [ahampi go amhā ahampi go amhāti (sī.), ahampi amhā ahampi amhāti (syā. kaṃ. pī.), ahampi go ahampi goti (?)]. Tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ, na tādiso saro hoti seyyathāpi gunnaṃ, na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ. So gogaṇaṃyeva piṭṭhito piṭṭhito anubandho hoti – 『ahampi dammo, ahampi dammo』』』ti.
『『Evamevaṃ kho, bhikkhave, idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubandho hoti – 『ahampi bhikkhu, ahampi bhikkhū』ti. Tassa na tādiso chando hoti adhisīlasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ. So bhikkhusaṅghaṃyeva piṭṭhito piṭṭhito anubandho hoti – 『ahampi bhikkhu, ahampi bhikkhū』』』ti.
『『Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – 『tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dutiyaṃ.
-
Khettasuttaṃ
-
『『Tīṇimāni, bhikkhave, kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati paṭikacceva [paṭigacceva (sī. pī.)] khettaṃ sukaṭṭhaṃ karoti sumatikataṃ [sumattikataṃ (ka.), ettha matisaddo kaṭṭhakhettassa samīkaraṇasādhane dārubhaṇḍe vattatīti sakkataabhidhānesu āgataṃ. taṃ 『『matiyā suṭṭhu samīkata』』nti aṭṭhakathāya sameti]. Paṭikacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa pubbe karaṇīyāni.
『『Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ – imāni kho, bhikkhave, tīṇi bhikkhussa pubbe karaṇīyāni.
『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Tatiyaṃ.
- Vajjiputtasuttaṃ
以下是完整的簡體中文直譯: (9) 4. 沙門品 1. 沙門經 82. "諸比丘,這三種是沙門的沙門行為,沙門應做之事。哪三種?增上戒學的受持,增上心學的受持,增上慧學的受持 - 諸比丘,這就是三種沙門的沙門行為,沙門應做之事。 "因此,諸比丘,應當如此學習 - '我們將對增上戒學的受持有強烈的欲求,我們將對增上心學的受持有強烈的欲求,我們將對增上慧學的受持有強烈的欲求'。諸比丘,你們應當如此學習。"第一。 2. 驢子經 83. "諸比丘,譬如一頭驢子跟在牛羣后面說:'我也是牛,我也是牛'。它沒有像牛那樣的顏色,沒有像牛那樣的聲音,沒有像牛那樣的腳印。它只是跟在牛羣后面說:'我也是牛,我也是牛'。 "同樣地,諸比丘,這裡有某個比丘跟在比丘僧團後面說:'我也是比丘,我也是比丘'。他對增上戒學的受持沒有像其他比丘那樣的欲求,對增上心學的受持沒有像其他比丘那樣的欲求,對增上慧學的受持沒有像其他比丘那樣的欲求。他只是跟在比丘僧團後面說:'我也是比丘,我也是比丘'。 "因此,諸比丘,應當如此學習 - '我們將對增上戒學的受持有強烈的欲求,我們將對增上心學的受持有強烈的欲求,我們將對增上慧學的受持有強烈的欲求'。諸比丘,你們應當如此學習。"第二。 3. 田地經 84. "諸比丘,這三種是農夫居士事先應做之事。哪三種?在這裡,諸比丘,農夫居士事先把田地耕作得很好,整理得很平整。事先把田地耕作得很好,整理得很平整后,適時播種。適時播種后,適時引水和排水。諸比丘,這就是農夫居士三種事先應做之事。 "同樣地,諸比丘,這三種是比丘事先應做之事。哪三種?增上戒學的受持,增上心學的受持,增上慧學的受持 - 諸比丘,這就是比丘三種事先應做之事。 "因此,諸比丘,應當如此學習 - '我們將對增上戒學的受持有強烈的欲求,我們將對增上心學的受持有強烈的欲求,我們將對增上慧學的受持有強烈的欲求'。諸比丘,你們應當如此學習。"第三。 4. 跋耆子經
- Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho aññataro vajjiputtako bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so vajjiputtako bhikkhu bhagavantaṃ etadavoca – 『『sādhikamidaṃ, bhante, diyaḍḍhasikkhāpadasataṃ [diyaḍḍhaṃ sikkhāpadasataṃ (sī.)] anvaddhamāsaṃ uddesaṃ āgacchati. Nāhaṃ , bhante, ettha sakkomi sikkhitu』』nti. 『『Sakkhissasi pana tvaṃ, bhikkhu, tīsu sikkhāsu sikkhituṃ – adhisīlasikkhāya, adhicittasikkhāya adhipaññāsikkhāyā』』ti? 『『Sakkomahaṃ, bhante, tīsu sikkhāsu sikkhituṃ – adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāyā』』ti. 『『Tasmātiha tvaṃ, bhikkhu, tīsu sikkhāsu sikkhassu – adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya』』.
『『Yato kho tvaṃ, bhikkhu, adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṃ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati, doso pahīyissati, moho pahīyissati. So tvaṃ rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ na taṃ karissasi, yaṃ pāpaṃ na taṃ sevissasī』』ti.
Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi. Tassa adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi, doso pahīyi, moho pahīyi. So rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ taṃ nākāsi, yaṃ pāpaṃ taṃ na sevīti. Catutthaṃ.
-
Sekkhasuttaṃ
-
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –
『『『Sekho, sekho』ti, bhante, vuccati. Kittāvatā nu kho, bhante, sekho hotī』』ti? 『『Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī』』ti.
『『Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
『『Tato aññāvimuttassa [aññāvimuttiyā (ka.)], ñāṇaṃ ve [ñāṇañca (ka.)] hoti tādino;
Akuppā me vimuttīti, bhavasaṃyojanakkhaye』』ti. pañcamaṃ; ( ) [(aṭṭhamaṃ bhāṇavāraṃ niṭṭhitaṃ) (ka.)]
- Paṭhamasikkhāsuttaṃ
以下是完整的簡體中文直譯: 85. 有一次,世尊住在毗舍離(現在的印度比哈爾邦)大林重閣講堂。那時,一位跋耆子比丘來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那位跋耆子比丘對世尊說:"尊者,這一百五十多條學處每半月誦出一次。我,尊者,不能在這裡學習。""比丘,你能否學習三學 - 增上戒學、增上心學、增上慧學?""我能,尊者,學習三學 - 增上戒學、增上心學、增上慧學。""因此,比丘,你應當學習三學 - 增上戒學、增上心學、增上慧學。" "比丘,當你學習增上戒、增上心、增上慧時,你學習增上戒、增上心、增上慧,貪將被斷除,嗔將被斷除,癡將被斷除。你由於斷除貪、斷除嗔、斷除癡,將不做不善之事,將不從事惡行。" 之後,那位比丘學習了增上戒、增上心、增上慧。他學習增上戒、增上心、增上慧,貪被斷除,嗔被斷除,癡被斷除。他由於斷除貪、斷除嗔、斷除癡,不做不善之事,不從事惡行。第四。 5. 有學經 86. 那時,一位比丘來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那位比丘對世尊說: "尊者,人們說'有學,有學'。尊者,到什麼程度才是有學呢?""比丘,因為他在學習,所以被稱為有學。他學習什麼?他學習增上戒,學習增上心,學習增上慧。比丘,因為他在學習,所以被稱為有學。" "有學正在學習, 隨順正直之道; 滅盡中初智生, 隨後得解脫智。 解脫智已生者, 如是者得智慧; 我解脫不動搖, 有結已盡滅時。"第五。 6. 第一學經
- 『『Sādhikamidaṃ , bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā adhipaññāsikkhā – imā kho, bhikkhave, tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati.
『『Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha dhuvasīlo [dhuvasīlī (sī.) pu. pa. 127-129 (thokaṃ visadisaṃ)] ca hoti ṭhitasīlo [ṭhitasīlī (sī.)] ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
『『Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.
『『Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
『『Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
『『Iti kho, bhikkhave, padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī. Avañjhāni tvevāhaṃ [avañcuvanevāhaṃ (ka.)], bhikkhave, sikkhāpadāni vadāmī』』ti. Chaṭṭhaṃ.
- Dutiyasikkhāsuttaṃ
以下是完整的簡體中文直譯: 87. "諸比丘,這一百五十多條學處每半月誦出一次,善良家族的子弟們為自己著想而學習。諸比丘,這三學包含了所有這些。哪三學?增上戒學、增上心學、增上慧學 - 諸比丘,這就是三學,包含了所有這些。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是部分行持者,在智慧上是部分行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於三結的滅盡而成為預流者,不墮惡趣,決定趣向正覺。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是部分行持者,在智慧上是部分行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於三結的滅盡,貪、嗔、癡的減弱而成為一來者,只再來此世間一次便作苦邊。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是圓滿行持者,在智慧上是部分行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於五下分結的滅盡而成為化生者,在那裡般涅槃,不從彼世間返回。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是圓滿行持者,在智慧上是圓滿行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於諸漏的滅盡,在現法中自己證知、證悟、成就並安住于無漏的心解脫、慧解脫。 "如是,諸比丘,部分行持者部分成就,圓滿行持者圓滿成就。諸比丘,我說這些學處並非無效。"第六。 7. 第二學經
- 『『Sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā – imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
『『Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti . Sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.
『『Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto akaniṭṭhagāmī. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
『『Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
『『Iti kho, bhikkhave, padesaṃ padesakārī ārādheti, paripūraṃ paripūrakārī, avañjhāni tvevāhaṃ, bhikkhave, sikkhāpadāni vadāmī』』ti. Sattamaṃ.
- Tatiyasikkhāsuttaṃ
以下是完整的簡體中文直譯: 88. "諸比丘,這一百五十多條學處每半月誦出一次,善良家族的子弟們為自己著想而學習。諸比丘,這三學包含了所有這些。哪三學?增上戒學、增上心學、增上慧學 - 諸比丘,這就是三學,包含了所有這些。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是部分行持者,在智慧上是部分行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於三結的滅盡而成為極七返者,最多七次往返天界和人間便作苦邊。他由於三結的滅盡而成為家家者,在二或三個家族中往返便作苦邊。他由於三結的滅盡而成為一種子者,只再生於人間一次便作苦邊。他由於三結的滅盡,貪、嗔、癡的減弱而成為一來者,只再來此世間一次便作苦邊。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是圓滿行持者,在智慧上是部分行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於五下分結的滅盡而成為上流至色究竟天者。他由於五下分結的滅盡而成為有行般涅槃者。他由於五下分結的滅盡而成為無行般涅槃者。他由於五下分結的滅盡而成為中般涅槃者。他由於五下分結的滅盡而成為生般涅槃者。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是圓滿行持者,在智慧上是圓滿行持者。他是持久戒行者、穩固戒行者,受持學習學處。他由於諸漏的滅盡,在現法中自己證知、證悟、成就並安住于無漏的心解脫、慧解脫。 "如是,諸比丘,部分行持者部分成就,圓滿行持者圓滿成就。諸比丘,我說這些學處並非無效。"第七。 8. 第三學經
- 『『Sādhikamidaṃ , bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā – imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
『『Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.
『『Iti kho, bhikkhave, paripūraṃ paripūrakārī ārādheti padesaṃ padesakārī. Avañjhānitvevāhaṃ , bhikkhave, sikkhāpadāni vadāmī』』ti. Aṭṭhamaṃ.
-
Paṭhamasikkhattayasuttaṃ
-
『『Tisso imā, bhikkhave, sikkhā. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
『『Katamā ca, bhikkhave, adhisīlasikkhā? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, bhikkhave, adhisīlasikkhā.
『『Katamā ca, bhikkhave, adhicittasikkhā? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhicittasikkhā.
『『Katamā ca, bhikkhave, adhipaññāsikkhā? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhave, adhipaññāsikkhā. Imā kho, bhikkhave, tisso sikkhā』』ti. Navamaṃ.
- Dutiyasikkhattayasuttaṃ
以下是完整的簡體中文直譯: 89. "諸比丘,這一百五十多條學處每半月誦出一次,善良家族的子弟們為自己著想而學習。諸比丘,這三學包含了所有這些。哪三學?增上戒學、增上心學、增上慧學 - 諸比丘,這就是三學,包含了所有這些。 "在這裡,諸比丘,比丘在戒律上是圓滿行持者,在定力上是圓滿行持者,在智慧上是圓滿行持者。他對那些微細學處有時違犯有時出離。這是什麼原因?諸比丘,因為在這裡沒有說他不能。但是對於那些初梵行、適合梵行的學處,他是持久戒行者、穩固戒行者,受持學習學處。他由於諸漏的滅盡,在現法中自己證知、證悟、成就並安住于無漏的心解脫、慧解脫。或者未能證得這個,由於五下分結的滅盡而成為中般涅槃者。或者未能證得這個,由於五下分結的滅盡而成為生般涅槃者。或者未能證得這個,由於五下分結的滅盡而成為無行般涅槃者。或者未能證得這個,由於五下分結的滅盡而成為有行般涅槃者。或者未能證得這個,由於五下分結的滅盡而成為上流至色究竟天者。或者未能證得這個,由於三結的滅盡,貪、嗔、癡的減弱而成為一來者,只再來此世間一次便作苦邊。或者未能證得這個,由於三結的滅盡而成為一種子者,只再生於人間一次便作苦邊。或者未能證得這個,由於三結的滅盡而成為家家者,在二或三個家族中往返便作苦邊。或者未能證得這個,由於三結的滅盡而成為極七返者,最多七次往返天界和人間便作苦邊。 "如是,諸比丘,圓滿行持者圓滿成就,部分行持者部分成就。諸比丘,我說這些學處並非無效。"第八。 9. 第一三學經 90. "諸比丘,這是三學。哪三學?增上戒學、增上心學、增上慧學。 "諸比丘,什麼是增上戒學?在這裡,諸比丘,比丘具戒...受持學習學處。諸比丘,這稱為增上戒學。 "諸比丘,什麼是增上心學?在這裡,諸比丘,比丘離欲...成就並安住于第四禪。諸比丘,這稱為增上心學。 "諸比丘,什麼是增上慧學?在這裡,諸比丘,比丘如實了知'這是苦'...如實了知'這是導向苦滅的道路'。諸比丘,這稱為增上慧學。諸比丘,這就是三學。"第九。 10. 第二三學經
- 『『Tisso imā, bhikkhave, sikkhā. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
『『Katamā ca, bhikkhave, adhisīlasikkhā? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, bhikkhave, adhisīlasikkhā.
『『Katamā ca, bhikkhave, adhicittasikkhā? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhicittasikkhā.
『『Katamā ca, bhikkhave, adhipaññāsikkhā? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhipaññā sikkhā. Imā kho, bhikkhave, tisso sikkhā』』ti.
『『Adhisīlaṃ adhicittaṃ, adhipaññañca vīriyavā;
Thāmavā dhitimā jhāyī, sato guttindriyo [uppattindriyo (ka.)] care.
『『Yathā pure tathā pacchā, yathā pacchā tathā pure;
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
『『Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
Abhibhuyya disā sabbā, appamāṇasamādhinā.
『『Tamāhu sekhaṃ paṭipadaṃ [pāṭipadaṃ (?) ma. ni. 2.27 passitabbaṃ], atho saṃsuddhacāriyaṃ [saṃsuddhacāraṇaṃ (sī. pī.), saṃsuddhacārinaṃ (syā. kaṃ.)];
Tamāhu loke sambuddhaṃ, dhīraṃ paṭipadantaguṃ.
『『Viññāṇassa nirodhena, taṇhākkhayavimuttino;
Pajjotasseva nibbānaṃ, vimokkho hoti cetaso』』ti. dasamaṃ;
- Saṅkavāsuttaṃ
以下是完整的簡體中文直譯: 91. "諸比丘,這是三學。哪三學?增上戒學、增上心學、增上慧學。 "諸比丘,什麼是增上戒學?在這裡,諸比丘,比丘具戒...受持學習學處。諸比丘,這稱為增上戒學。 "諸比丘,什麼是增上心學?在這裡,諸比丘,比丘離欲...成就並安住于第四禪。諸比丘,這稱為增上心學。 "諸比丘,什麼是增上慧學?在這裡,諸比丘,比丘由於諸漏的滅盡,在現法中自己證知、證悟、成就並安住于無漏的心解脫、慧解脫。諸比丘,這稱為增上慧學。諸比丘,這就是三學。" "增上戒增上心, 增上慧勤精進; 力強具決心禪, 正念護諸根行。 如前如是后, 如后如是前; 如下如是上, 如上如是下。 如晝如是夜, 如夜如是晝; 以無量定力, 降服一切方。 此謂有學道, 亦稱清凈行; 此謂世間覺, 智者道終點。 識滅愛盡解脫者, 如燈熄滅心解脫。"第十。 11. 桑卡瓦經
- Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena saṅkavā [paṅkadhā (sī. syā. kaṃ. pī.)] nāma kosalānaṃ nigamo tadavasari. Tatra sudaṃ bhagavā saṅkavāyaṃ viharati. Tena kho pana samayena kassapagotto nāma bhikkhu saṅkavāyaṃ āvāsiko hoti. Tatra sudaṃ bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṃseti. Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『『adhisallikhatevāyaṃ [adhisallekhatevāyaṃ (syā. kaṃ. ka.)] samaṇo』』ti. Atha kho bhagavā saṅkavāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati.
Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro – 『『alābhā vata me, na vata me lābhā ; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『adhisallikhatevāyaṃ samaṇo』ti. Yaṃnūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ; upasaṅkamitvā bhagavato santike accayaṃ accayato deseyya』』nti. Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kassapagotto bhikkhu bhagavantaṃ etadavoca –
『『Ekamidaṃ, bhante, samayaṃ bhagavā saṅkavāyaṃ viharati, saṅkavā nāma kosalānaṃ nigamo. Tatra, bhante, bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassesi samādapesi samuttejesi sampahaṃsesi. Tassa mayhaṃ bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『adhisallikhatevāyaṃ samaṇo』ti. Atha kho bhagavā saṅkavāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. ( ) [(anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. tatra sudaṃ bhagavā rājagahe viharati. atha kho (ka.)] Tassa mayhaṃ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro – alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『adhisallikhatevāyaṃ samaṇo』ti. Yaṃnūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ; upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti. Accayo maṃ, bhante , accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa me bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『adhisallikhatevāyaṃ samaṇo』ti. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu, āyatiṃ saṃvarāyā』』ti.
『『Taggha taṃ [taggha tvaṃ (sī. pī.)], kassapa, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yassa te mayi sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo – 『adhisallikhatevāyaṃ samaṇo』ti. Yato ca kho tvaṃ, kassapa, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhihesā, kassapa, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati.
以下是完整的簡體中文直譯: 92. 有一次,世尊與大比丘僧團一起在拘薩羅國(現在的北印度)遊行,來到一個名叫桑卡瓦的拘薩羅人的市鎮。那時,世尊住在桑卡瓦。當時,有一位名叫迦葉種的比丘是桑卡瓦的常住者。那時,世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘。這時,當世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,迦葉種比丘生起不滿、不悅 - "這沙門太過嚴厲了"。之後,世尊在桑卡瓦隨意住后,向王舍城(現在的拉杰吉爾)出發遊行。漸次遊行,來到王舍城。那時,世尊住在王舍城。 那時,在世尊離開不久后,迦葉種比丘生起悔恨、後悔 - "我真是不幸,我真是沒有得到;我真是得到壞處,我真是沒有得到好處;當世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,我生起不滿、不悅 - '這沙門太過嚴厲了'。我應該去見世尊;去後在世尊面前懺悔過錯。"於是迦葉種比丘收拾住處,拿著缽和衣,向王舍城出發。漸次來到王舍城,來到靈鷲山,來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的迦葉種比丘對世尊說: "尊者,有一次世尊住在桑卡瓦,桑卡瓦是拘薩羅人的一個市鎮。那時,尊者,世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘。當世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,我生起不滿、不悅 - '這沙門太過嚴厲了'。之後世尊在桑卡瓦隨意住后,向王舍城出發遊行。尊者,在世尊離開不久后,我生起悔恨、後悔 - 我真是不幸,我真是沒有得到;我真是得到壞處,我真是沒有得到好處;當世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,我生起不滿、不悅 - '這沙門太過嚴厲了'。我應該去見世尊;去後在世尊面前懺悔過錯。尊者,我犯了過錯,如愚人、如癡人、如不善人,當世尊以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,我生起不滿、不悅 - '這沙門太過嚴厲了'。尊者,愿世尊接受我的懺悔,為未來的約束。" "迦葉,你確實犯了過錯,如愚人、如癡人、如不善人,當我以關於學處的法語開示、勸導、鼓勵、令歡喜諸比丘時,你生起不滿、不悅 - '這沙門太過嚴厲了'。迦葉,既然你看到過錯為過錯,如法懺悔,我們接受你的懺悔。迦葉,這在聖者的律中是增長,即看到過錯為過錯,如法懺悔,未來約束自己。
『『Thero cepi , kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, evarūpassāhaṃ, kassapa, therassa bhikkhuno na vaṇṇaṃ bhaṇāmi. Taṃ kissa hetu? Satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ [taṃ (sī. pī.)] bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ tyāssa diṭṭhānugatiṃ āpajjeyyuṃ, yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tasmāhaṃ, kassapa, evarūpassa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.
『『Majjhimo cepi, kassapa, bhikkhu hoti…pe… navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, evarūpassāhaṃ, kassapa, navassa bhikkhuno na vaṇṇaṃ bhaṇāmi. Taṃ kissa hetu? Satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ tyāssa diṭṭhānugatiṃ āpajjeyyuṃ, yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tasmāhaṃ, kassapa, evarūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi.
『『Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, evarūpassāhaṃ, kassapa, therassa bhikkhuno vaṇṇaṃ bhaṇāmi. Taṃ kissa hetu? Satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ tyāssa diṭṭhānugatiṃ āpajjeyyuṃ, yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyāti. Tasmāhaṃ, kassapa, evarūpassa therassa bhikkhuno vaṇṇaṃ bhaṇāmi.
『『Majjhimo cepi, kassapa, bhikkhu hoti sikkhākāmo…pe… navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, evarūpassāhaṃ, kassapa, navassa bhikkhuno vaṇṇaṃ bhaṇāmi. Taṃ kissa hetu? Satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ tyāssa diṭṭhānugatiṃ āpajjeyyuṃ, yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyāti. Tasmāhaṃ, kassapa, evarūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmī』』ti. Ekādasamaṃ.
Samaṇavaggo navamo.
以下是完整的簡體中文直譯: "迦葉,如果是長老比丘不喜學,不讚嘆受持學處,對其他不喜學的比丘不勸導學習,對其他喜學的比丘也不如實、真實、適時地讚歎,迦葉,對這樣的長老比丘我不讚嘆。為什麼?因為如果導師讚歎他,其他比丘會親近他,親近他的人會效仿他的見解,效仿他見解的人長久以來會遭受不利、痛苦。因此,迦葉,我不讚嘆這樣的長老比丘。 "迦葉,如果是中座比丘...如果是新學比丘不喜學,不讚嘆受持學處,對其他不喜學的比丘不勸導學習,對其他喜學的比丘也不如實、真實、適時地讚歎,迦葉,對這樣的新學比丘我不讚嘆。為什麼?因為如果導師讚歎他,其他比丘會親近他,親近他的人會效仿他的見解,效仿他見解的人長久以來會遭受不利、痛苦。因此,迦葉,我不讚嘆這樣的新學比丘。 "迦葉,如果是長老比丘喜學,讚歎受持學處,對其他不喜學的比丘勸導學習,對其他喜學的比丘也如實、真實、適時地讚歎,迦葉,對這樣的長老比丘我讚歎。為什麼?因為如果導師讚歎他,其他比丘會親近他,親近他的人會效仿他的見解,效仿他見解的人長久以來會得到利益、快樂。因此,迦葉,我讚歎這樣的長老比丘。 "迦葉,如果是中座比丘喜學...如果是新學比丘喜學,讚歎受持學處,對其他不喜學的比丘勸導學習,對其他喜學的比丘也如實、真實、適時地讚歎,迦葉,對這樣的新學比丘我讚歎。為什麼?因為如果導師讚歎他,其他比丘會親近他,親近他的人會效仿他的見解,效仿他見解的人長久以來會得到利益、快樂。因此,迦葉,我讚歎這樣的新學比丘。"第十一。 沙門品第九。
Tassuddānaṃ –
Samaṇo gadrabho khettaṃ, vajjiputto ca sekkhakaṃ;
Tayo ca sikkhanā vuttā, dve sikkhā saṅkavāya cāti.
以下是完整的簡體中文直譯: 其摘要如下: 沙門、驢、田地, 跋耆子和有學; 三學處已說, 兩學處及桑卡瓦。