B020301Dhammasaṅgaṇi-aṭṭhakathā(法集論註釋)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭake
Aṭṭhasālinī nāma
Dhammasaṅgaṇī-aṭṭhakathā
Ganthārambhakathā
Karuṇā viya sattesu, paññā yassa mahesino;
Ñeyyadhammesu sabbesu, pavattittha yathāruci.
Dayāya tāya sattesu, samussāhitamānaso;
Pāṭihīrāvasānamhi, vasanto tidasālaye.
Pāricchattakamūlamhi, paṇḍukambalanāmake;
Silāsane sannisinno, ādiccova yugandhare.
Cakkavāḷasahassehi, dasahāgamma sabbaso;
Sannisinnena devānaṃ, gaṇena parivārito.
Mātaraṃ pamukhaṃ katvā, tassā paññāya tejasā;
Abhidhammakathāmaggaṃ, devānaṃ sampavattayi.
Tassa pāde namassitvā, sambuddhassa sirīmato;
Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.
Nipaccakārassetassa, katassa ratanattaye;
Ānubhāvena sosetvā, antarāye asesato.
Visuddhācārasīlena, nipuṇāmalabuddhinā;
Bhikkhunā buddhaghosena, sakkaccaṃ abhiyācito.
Yaṃ devadevo devānaṃ, desetvā nayato puna;
Therassa sāriputtassa, samācikkhi vināyako.
Anotattadahe katvā, upaṭṭhānaṃ mahesino;
Yañca sutvāna so thero, āharitvā mahītalaṃ.
Bhikkhūnaṃ payirudāhāsi, iti bhikkhūhi dhārito;
Saṅgītikāle saṅgīto, vedehamuninā puna.
Tassa gambhīrañāṇehi, ogāḷhassa abhiṇhaso;
Nānānayavicittassa, abhidhammassa ādito.
Yā mahākassapādīhi, vasīhiṭṭhakathā purā;
Saṅgītā anusaṅgītā, pacchāpi ca isīhi yā.
Ābhatā pana therena, mahindenetamuttamaṃ;
Yā dīpaṃ dīpavāsīnaṃ, bhāsāya abhisaṅkhatā.
Apanetvā tato bhāsaṃ, tambapaṇṇinivāsinaṃ;
Āropayitvā niddosaṃ, bhāsaṃ tantinayānugaṃ.
Nikāyantaraladdhīhi, asammissaṃ anākulaṃ;
Mahāvihāravāsīnaṃ, dīpayanto vinicchayaṃ.
Atthaṃ pakāsayissāmi, āgamaṭṭhakathāsupi;
Gahetabbaṃ gahetvāna, tosayanto vicakkhaṇe.
Kammaṭṭhānāni sabbāni, cariyābhiññā vipassanā;
Visuddhimagge panidaṃ, yasmā sabbaṃ pakāsitaṃ.
Tasmā taṃ aggahetvāna, sakalāyapi tantiyā;
Padānukkamato eva, karissāmatthavaṇṇanaṃ.
Iti me bhāsamānassa, abhidhammakathaṃ imaṃ;
Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti.
Nidānakathā
Tattha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hettha 『abhi』-saddo. 『『Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti』』 (ma. ni. 3.384; saṃ. ni. 5.195) 『『abhikkantavaṇṇā』』tiādīsu (saṃ. ni.
敬禮彼世尊、阿羅漢、正等正覺者 《阿毗達摩藏》 《阿缽馱多羅注》 《法聚注》 序言 猶如憐憫眾生的慈悲,智慧屬於大仙者; 於一切所知法,隨其意樂而宣說。 以悲愍眾生故,其心生大歡喜; 在帝釋天宮中,止住于神變末尾。 在無憂樹根下,名為黃金鼓坐處; 端坐石座之上,如日照耀于兩山之間。 從千萬世界來,十方悉皆圓滿; 與諸天眾圍繞,共同端坐一處。 以母親為首,以其智慧之威力; 為諸天宣說阿毗達摩言教之道。 頂禮彼具德正覺者雙足, 供養正法,向僧伽合掌。 以此禮敬三寶之力, 消除一切障礙無餘。 以清凈行為戒,具銳利無垢之智慧; 比丘佛音恭敬祈請。 天中之天為諸天宣說,復從本源; 導師為上座舍利弗詳細開示。 在無熱池中,侍奉大仙; 上座聽聞后,攜回大地。 為諸比丘宣說,為諸比丘所持; 于結集時,復由毗提訶仙人結集。 以其深邃智慧,頻頻深入; 阿毗達摩學說,從一開始多樣精彩。 大迦葉等有能力者,先前之註釋; 曾經結集,后諸仙人亦復結集。 上座摩訶印陀將此最上法, 為島嶼居民,製作于其語言。 去除彼語言,去除丹布尼瓦西人之語; 安立無過之語,隨順論義次第。 不與其他部類混雜,清晰明瞭; 為大寺院居民,闡明其決斷。 我將闡明經典註釋中之義理; 善巧地接受,令人歡喜。 一切業處、行、神通、觀察; 《清凈道論》中已全部闡明。 因此不取全部論義, 將依次第解釋其義。 我正宣說此阿毗達摩言說; 請專注聽聞,此法實為難得。 序論 何謂阿毗達摩?以超越法之特殊義理。此處"阿"字顯示超越特殊義理。 "我的苦受極為猛烈,不退轉","極為美妙"等處。
1.1-2) viya. Tasmā yathā samussitesu bahūsu chattesu ceva dhajesu ca yaṃ atirekappamāṇaṃ visesavaṇṇasaṇṭhānañca chattaṃ, taṃ 『aticchatta』nti vuccati, yo atirekappamāṇo nānāvirāgavaṇṇavisesasampanno ca dhajo so 『atidhajo』ti vuccati, yathā ca ekato sannipatitesu bahūsu rājakumāresu ceva devesu ca yo jātibhogayasaissariyādisampattīhi atirekataro ceva visesavantataro ca rājakumāro so 『atirājakumāro』ti vuccati, yo āyuvaṇṇaissariyayasasampattiādīhi atirekataro ceva visesavantataro ca devo so 『atidevo』ti vuccati, tathārūpo brahmāpi 『atibrahmā』ti vuccati, evameva ayampi dhammo dhammātirekadhammavisesaṭṭhena 『abhidhammo』ti vuccati.
Suttantañhi patvā pañcakkhandhā ekadeseneva vibhattā, na nippadesena; abhidhammaṃ patvā pana suttantabhājanīyaabhidhammabhājanīyapañhapucchakanayānaṃ vasena nippadesato vibhattā. Tathā dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, dvādasapadiko paccayākāro. Kevalañhi indriyavibhaṅge suttantabhājanīyaṃ natthi, paccayākāre ca pañhapucchakaṃ natthi. Suttantañca patvā cattāro satipaṭṭhānā ekadeseneva vibhattā, na nippadesena; abhidhammaṃ patvā pana tiṇṇampi nayānaṃ vasena nippadesatova vibhattā. Tathā cattāri sammappadhānāni, cattāro iddhipādā, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāri jhānāni, catasso appamaññāyo, pañca sikkhāpadāni, catasso paṭisambhidā. Kevalañhettha sikkhāpadavibhaṅge suttantabhājanīyaṃ natthi. Suttantaṃ patvā ca ñāṇaṃ ekadeseneva vibhattaṃ na nippadesena; tathā kilesā. Abhidhammaṃ patvā pana 『『ekavidhena ñāṇavatthū』』tiādinā (vibha. 751) nayena mātikaṃ ṭhapetvā nippadesatova vibhattaṃ. Tathā ekakato paṭṭhāya anekehi nayehi kilesā. Suttantaṃ patvā ca bhūmantaraparicchedo ekadeseneva vibhatto, na nippadesena; abhidhammaṃ pana patvā tiṇṇampi nayānaṃ vasena bhūmantaraparicchedo nippadesatova vibhatto. Evaṃ dhammātirekadhammavisesaṭṭhena abhidhammoti veditabbo.
Pakaraṇaparicchedato panesa dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattikathāvatthuyamakapaṭṭhānānaṃ sattannaṃ pakaraṇānaṃ vasena ṭhito. Ayamettha ācariyānaṃ samānakathā. Vitaṇḍavādī panāha – 『kathāvatthu kasmā gahitaṃ? Nanu sammāsambuddhassa parinibbānato aṭṭhārasavassādhikāni dve vassasatāni atikkamitvā moggaliputtatissattherenetaṃ ṭhapitaṃ? Tasmā sāvakabhāsitattā chaḍḍetha na』nti. 『Kiṃ pana chappakaraṇāni abhidhammo』ti? 『Evaṃ na vadāmī』ti. 『Atha kiṃ vadesī』ti. 『Sattappakaraṇānī』ti. 『Kataraṃ gahetvā satta karosī』ti? 『Mahādhammahadayaṃ nāma atthi, etena saha sattā』ti. 『Mahādhammahadaye apubbaṃ natthi, katipayāva pañhāvārā avasesā, kathāvatthunāva saddhiṃ sattā』ti. 『No kathāvatthunā, mahādhātukathā nāma atthi, tāya saddhiṃ sattā』ti. 『Mahādhātukathāyaṃ apubbaṃ natthi, appamattikāva tanti avasesā. Kathāvatthunāva saddhiṃ sattā』ti.
以下是巴利文的完整直譯: 1.1-2) 因此,就像在許多高高舉起的傘蓋和旗幟中,有超出常規尺寸和特殊顏色形狀的傘蓋,被稱為"超級傘蓋";有超出常規尺寸且具有各種顏色特徵的旗幟,被稱為"超級旗幟"。就像在許多聚集在一起的王子和天神中,有以出生、財富、名譽、權力等成就超出並更為卓越的王子,被稱為"超級王子";有以壽命、容貌、權力、名譽等成就超出並更為卓越的天神,被稱為"超級天神";同樣地,梵天也被稱為"超級梵天"。這種法以超越普通法的特殊意義,被稱為"阿毗達摩"。 在經典中,五蘊僅在一個方面被分析,而非詳細分析;而在阿毗達摩中,則根據經典分析、阿毗達摩分析、問答方法等進行詳細分析。同樣地,十二處、十八界、四諦、二十二根、十二緣起。在根的分析中沒有經典分析,在緣起中沒有問答。在經典中,四念處僅在一個方面被分析,而非詳細分析;而在阿毗達摩中,則根據三種方法進行詳細分析。同樣地,四正勤、四神足、七覺支、八正道、四禪、四無量心、五戒、四無礙解。在戒的分析中沒有經典分析。在經典中,智慧僅在一個方面被分析,而非詳細分析;煩惱也是如此。在阿毗達摩中,則如"智慧的基礎有一種方式"等,從根本開始進行詳細分析。同樣地,從一開始就有多種方法分析煩惱。在經典中,界限僅在一個方面被分析,而非詳細分析;而在阿毗達摩中,則根據三種方法進行詳細分析。因此,應當理解阿毗達摩為超越普通法的特殊意義。 從論著章節來看,它建立在七部論著的基礎上:法集、分別、界論、人施設、論事、雙論、發趣論。這是諸師的共同說法。爭論者則說:"為什麼要接受《論事》?佛陀涅槃后已過去兩百一十八年,由目犍連子提多尊者建立,因此作為弟子所說應當被拋棄。" "難道阿毗達摩只有六部論著嗎?" "不是這樣說。" "那你說什麼?" "七部論著。" "你用哪一部作為七部?" "有一部名為《大法心》,與之一起有七部。" "《大法心》中沒有先前的內容,只有少數問題,與《論事》一起有七部。" "不是與《論事》,而是與《大界論》一起。"
Sammāsambuddho hi sattappakaraṇāni desento kathāvatthuṃ patvā yā esā puggalavāre tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā vādayutti taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya pāḷiyā mātikaṃ ṭhapesi. Sā panesā 『『puggalo upalabbhati saccikaṭṭhaparamatthenāti. Āmantā. Yo saccikaṭṭho paramattho tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti. Nahevaṃ vattabbe. Ājānāhi niggahaṃ…pe… puggalo nupalabbhati saccikaṭṭhaparamatthenāti. Āmantā. Yo saccikaṭṭho paramattho tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti. Nahevaṃ vattabbe. Ājānāhi niggahaṃ…pe…. Sabbattha puggalo upalabbhati sabbattha puggalo nupalabbhati, sabbadā puggalo upalabbhati sabbadā puggalo nupalabbhati, sabbesu puggalo upalabbhati sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti (kathā. 15-16) evaṃ paṭhamaṃ vādaṃ nissāya paṭhamaṃ niggahaṃ, dutiyaṃ nissāya dutiyaṃ …pe… aṭṭhamaṃ nissāya aṭṭhamaṃ niggahaṃ dassentena satthārā ṭhapitā. Iminā nayena sabbattha mātikāṭhapanaṃ veditabbaṃ. Taṃ panetaṃ mātikaṃ ṭhapento imaṃ disvā ṭhapesi – mama parinibbānato aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake moggaliputtatissatthero nāma bhikkhu bhikkhusahassamajjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā dīghanikāyappamāṇaṃ kathāvatthuppakaraṇaṃ bhājessatīti.
Moggaliputtatissattheropi idaṃ pakaraṇaṃ desento na attano ñāṇena desesi, satthārā pana dinnanayena ṭhapitamātikāya desesi. Iti satthārā dinnanayena ṭhapitamātikāya desitattā sakalampetaṃ pakaraṇaṃ buddhabhāsitameva nāma jātaṃ. Yathā kiṃ? Yathā madhupiṇḍikasuttantādīni . Madhupiṇḍikasuttantasmiñhi bhagavā 『『yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, esevanto rāgānusayāna』』nti (ma. ni. 1.202) mātikaṃ ṭhapetvā uṭṭhāyāsanā vihāraṃ pāvisi.
Dhammappaṭiggāhakā bhikkhū mahākaccānattheraṃ upasaṅkamitvā dasabalena ṭhapitamātikāya atthaṃ pucchiṃsu. Thero pucchitamattakeneva akathetvā dasabalassa apacitidassanatthaṃ 『『seyyathāpi āvuso puriso sāratthiko sāragavesī』』ti (ma. ni.
以下是巴利文的完整直譯: 因正等覺者講授七部論著,涉及到經典內容時,這些人首先在四個問題中,依據兩種五個問題的方式,設立了八種論辯,作為基礎,建立了完整的經典內容。於是,這個經典內容被稱為「個人的真實存在」。我告訴你,誰是真實的存在,那麼這個人被稱為「真實存在」。並不是這樣。你要知道,制止……等……個人不被稱為「真實存在」。我告訴你,誰是真實的存在,那麼這個人不被稱為「真實存在」。並不是這樣。你要知道,制止……等……在所有地方,個人存在,在所有地方,個人不存在,始終個人存在,始終個人不存在,所有情況下,個人存在,所有情況下,個人不存在,基於真實的存在。這樣,基於第一次辯論,建立了第一次制止;基於第二次辯論,建立了第二次……等……基於第八次辯論,建立了第八次制止,由老師所設立。根據這種方式,所有的經典內容應當被理解。然後,當設立這個經典內容時,他看到了這個——在我涅槃后,已經過去兩百一十八年,由目犍連子提多尊者坐在比丘千人中間,依據自說的五百部經典,依據他人說的五部經典,匯聚成一千部經典,講述《長部經典》的內容。 目犍連子提多尊者在講授這個經典時,並不是憑自己的智慧在講授,而是根據老師所設立的經典內容進行講授。因此,由於老師所設立的經典內容,整個經典被稱為佛所說。那是什麼呢?就像《蜜餅經》等等。在《蜜餅經》中,佛陀說:「因為從因緣中,僧人對人產生了種種的執著和分別,如果這裡沒有應當被喜愛、應當被稱讚、應當被依止的,那麼這就是貪慾的根源。」說完這些,他便起身進入了寺院。 法的接受者們前往大迦葉尊者那裡,詢問十力所設立的經典的意義。尊者僅僅回答了問題,而沒有詳細闡述,以便展示十力的不同。就像說:「就像一個人尋求有意義的東西。」
1.203) sāropamaṃ āharitvā sārarukkho viya bhagavā sākhāpalāsasadisā sāvakā, 『『so hāvuso bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato』』ti satthāraṃ thometvā punappunaṃ therehi yācito satthārā ṭhapitamātikāya atthaṃ vibhajitvā 『『ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha sace sabbaññutaññāṇena saddhiṃ saṃsandiyamānaṃ sameti gaṇheyyātha, no ce mā gaṇhitthā』』ti iminā adhippāyena 『『yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā』』ti vatvā uyyojesi.
Te satthāraṃ upasaṅkamitvā pucchiṃsu. Satthā dukkathitaṃ kaccānenāti avatvā suvaṇṇāliṅgaṃ ussāpento viya gīvaṃ unnāmetvā supupphitasatapattasassirikaṃ mahāmukhaṃ pūrento brahmassaraṃ nicchāretvā sādhu sādhūti therassa sādhukāraṃ datvā 『『paṇḍito, bhikkhave, mahākaccāno, mahāpañño bhikkhave mahākaccāno, maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākata』』nti (ma. ni.
以下是巴利文的完整直譯: 1.203) 以樹木的比喻引出,正如佛陀像樹木的枝葉一樣,有許多弟子,佛陀說:「他啊,朋友,佛陀是知者,見者,具眼者,具智慧者,具法者,具梵者,行為的推動者,法的引導者,永恒的給予者,法的主人,正如如來。」在稱讚老師后,被長老們一再請求,老師基於設立的經典內容進行解釋:「然而,你們,尊者們,應該親自去問佛陀這個意義;如果能夠與全知的智慧相結合,若能夠相聚就應當接受,否則就不要接受。」以這個意思說:「如同佛陀為你們所說的那樣,你們應當接受。」 他們前去問老師。老師回答:「這是關於卡恰那的教義。」然後像是拋出黃金標誌一樣,抬起脖子,像是充滿了盛開的花朵和豐盈的草地,傾吐出天人的聲音,稱讚道:「好,好。」然後對長老給予讚美:「聰明的,比丘們,偉大的卡恰那,偉大的智慧者,比丘們,偉大的卡恰那,如果你們問我這個意義,我也會如同偉大的卡恰那所說的那樣進行解釋。」
1.205) āha.
Evaṃ satthārā anumoditakālato paṭṭhāya ca pana sakalaṃ suttaṃ buddhabhāsitaṃ nāma jātaṃ. Ānandattherādīhi vitthāritasuttesupi eseva nayo. Evameva sammāsambuddho sattappakaraṇāni desento kathāvatthuṃ patvā vuttanayena mātikaṃ ṭhapesi. Ṭhapento ca pana imaṃ addasa –
Mama parinibbānato aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake moggaliputtatissatthero nāma bhikkhu bhikkhusahassamajjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā dīghanikāyappamāṇaṃ kathāvatthuppakaraṇaṃ bhājessatīti.
Moggaliputtatissattheropi imaṃ pakaraṇaṃ desento na attano ñāṇena desesi, satthārā pana dinnanayena ṭhapitamātikāya desesi. Iti satthārā dinnanayena ṭhapitamātikāya desitattā sakalampetaṃ pakaraṇaṃ buddhabhāsitameva jātaṃ. Evaṃ kathāvatthunāva saddhiṃ satta pakaraṇāni abhidhammo nāma.
Tattha dhammasaṅgaṇīpakaraṇe catasso vibhattiyo – cittavibhatti rūpavibhatti nikkheparāsi atthuddhāroti. Tattha kāmāvacarakusalato aṭṭha, akusalato dvādasa, kusalavipākato soḷasa, akusalavipākato satta, kiriyato ekādasa; rūpāvacarakusalato pañca, vipākato pañca, kiriyato pañca; arūpāvacarakusalato cattāri, vipākato cattāri, kiriyato cattāri; lokuttarakusalato cattāri, vipākato cattārīti ekūnanavuti cittāni cittavibhatti nāma. Cittuppādakaṇḍantipi etasseva nāmaṃ. Taṃ vācanāmaggato atirekachabhāṇavāraṃ, vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ ekavidhena duvidhenātiādinā nayena mātikaṃ ṭhapetvā vitthārena vibhajitvā dassitā rūpavibhatti nāma. Rūpakaṇḍantipi etasseva nāmaṃ. Taṃ vācanāmaggato atirekadvibhāṇavāraṃ. Vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ mūlato khandhato dvārato bhūmito atthato dhammato nāmato liṅgatoti evaṃ mūlādīhi nikkhipitvā desito nikkheparāsi nāma. So –
Mūlato khandhato cāpi, dvārato cāpi bhūmito;
Atthato dhammato cāpi, nāmato cāpi liṅgato;
Nikkhipitvā desitattā, nikkhepoti pavuccati.
Nikkhepakaṇḍantipi tasseva nāmaṃ. Taṃ vācanāmaggato timattabhāṇavāraṃ. Vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ pana tepiṭakassa buddhavacanassa atthuddhārabhūtaṃ yāva saraṇadukā nikkhittaṃ aṭṭhakathākaṇḍaṃ nāma. Yato mahāpakaraṇiyā bhikkhū mahāpakaraṇe gaṇanacāraṃ asallakkhentā gaṇanacāraṃ samānenti. Taṃ vācanāmaggato dvimattabhāṇavāraṃ. Vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Iti sakalampi dhammasaṅgaṇīpakaraṇaṃ vācanāmaggato atirekaterasamattabhāṇavāraṃ. Vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti. Evametaṃ –
Cittavibhatti rūpañca, nikkhepo atthajotanā;
Gambhīraṃ nipuṇaṃ ṭhānaṃ, tampi buddhena desitaṃ.
Tadanantaraṃ vibhaṅgappakaraṇaṃ nāma. Taṃ khandhavibhaṅgo āyatanavibhaṅgo dhātuvibhaṅgo saccavibhaṅgo idriyavibhaṅgo paccayākāravibhaṅgo satipaṭṭhānavibhaṅgo sammappadhānavibhaṅgo iddhipādavibhaṅgo bojjhaṅgavibhaṅgo maggaṅgavibhaṅgo jhānavibhaṅgo appamaññāvibhaṅgo sikkhāpadavibhaṅgo paṭisambhidāvibhaṅgo ñāṇavibhaṅgo khuddakavatthuvibhaṅgo dhammahadayavibhaṅgoti aṭṭhārasavidhena vibhattaṃ.
以下是巴利文的完整直譯: 1. 他說。 自從導師被贊同的時刻開始,整個經典就成爲了佛陀所說。即使在阿難尊者等人詳細闡述的經典中,情況也是如此。正如這樣,正等正覺者在宣說七部論時,到達了論事(Kathāvatthu)並按照已說明的方式確立了要義。確立時,他看到: "在我涅槃后,一百九十八年之際,名叫摩訶目犍連子提舍的比丘,坐在千比丘中間,將宣說五百部經在他自己的觀點上,五百部經在他人的觀點上,總共一千部經,其篇幅相當於長部(Dīghanikāya)的論事論(Kathāvatthu)。" 摩訶目犍連子提舍尊者在宣說這部論時,並非以自己的智慧宣說,而是按照導師給予的方式,宣說了已確立的要義。因此,由於是按照導師給予的方式,宣說了已確立的要義,所以整部論都成爲了佛陀所說。這樣,連同論事在內,七部論即為阿毗達磨。 在此,法集論(Dhammasaṅgaṇī)中有四種分析:心分析、色分析、析出、義釋。在那裡,從欲界善有八種,不善有十二種,善異熟有十六種,不善異熟有七種,無記有十一種;色界善有五種,異熟有五種,無記有五種;無色界善有四種,異熟有四種,無記有四種;出世間善有四種,異熟有四種,總共九十一種心,稱為心分析。這也稱為心生品。從語言途徑來看,超過了六誦本,但在詳細闡述時,則是無量無邊的。 接下來,通過"一種、二種"等方式確立要義,並詳細分析,顯示了色分析。這也稱為色品。從語言途徑來看,超過了兩誦本,但在詳細闡述時,則是無量無邊的。 接下來,從根本、蘊、門、界、義、法、名、性等方面析出並宣說,稱為析出。其頌曰: 從根本、從蘊、從門、從界, 從義、從法、從名、從性; 析出而宣說緣故, 稱之為析出無疑。 這也稱為析出品。從語言途徑來看,為三誦本。但在詳細闡述時,則是無量無邊的。 接下來,對三藏佛語的義釋,直至皈依雙,稱為義釋品。因為大論比丘在大論中不注意計算方式,而調和計算方式。從語言途徑來看,為兩誦本。但在詳細闡述時,則是無量無邊的。 這樣,整個法集論從語言途徑來看,超過了十三誦本。但在詳細闡述時,則是無量無邊的。如是: 心分析、色分析、析出、義釋, 深奧精微之處,亦為佛所宣說。 接下來是分別論(Vibhaṅga)。它包括蘊分別、處分別、界分別、諦分別、根分別、緣起分別、念處分別、正勤分別、神足分別、覺支分別、道支分別、禪定分別、無量分別、戒品分別、分別智、小事分別、法心分別,共十八種分別。
Tattha khandhavibhaṅgo suttantabhājanīyaabhidhammabhājanīyapañhapucchakānaṃ vasena tidhā vibhatto. So vācanāmaggato pañcamattabhāṇavāro, vitthāriyamāno pana ananto aparimāṇo hoti. Tato paraṃ āyatanavibhaṅgādayopi eteheva tīhi nayehi vibhattā. Tesu āyatanavibhaṅgo vācanāmaggato atirekabhāṇavāro, dhātuvibhaṅgo dvimattabhāṇavāro. Tathā saccavibhaṅgo. Indriyavibhaṅge suttantabhājanīyaṃ natthi; vācanāmaggato panesa atirekabhāṇavāramatto. Paccayākāravibhaṅgo chamattabhāṇavāro, pañhapucchakaṃ panettha natthi. Satipaṭṭhānavibhaṅgo atirekabhāṇavāramatto; tathā sammappadhāna iddhipādabojjhaṅgamaggaṅgavibhaṅgā. Jhānavibhaṅgo dvibhāṇavāramatto, appamaññāvibhaṅgo atirekabhāṇavāramatto. Sikkhāpadavibhaṅgepi suttantabhājanīyaṃ natthi; vācanāmaggato panesa atirekabhāṇavāramatto; tathā paṭisambhidāvibhaṅgo. Ñāṇavibhaṅgo dasavidhena vibhatto; vācanāmaggato panesa timattabhāṇavāro. Khuddakavatthuvibhaṅgopi dasavidhena vibhatto; vācanāmaggato panesa timattabhāṇavāro. Dhammahadayavibhaṅgo tividhena vibhatto; vācanāmaggato panesa atirekadvibhāṇavāramatto. Sabbepi vitthāriyamānā anantā aparimāṇā honti. Evametaṃ vibhaṅgappakaraṇaṃ vācanāmaggato pañcatiṃsamattabhāṇavāraṃ; vitthārato pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ dhātukathāpakaraṇaṃ nāma. Taṃ saṅgaho asaṅgaho, saṅgahitena asaṅgahitaṃ, asaṅgahitena saṅgahitaṃ, saṅgahitena saṅgahitaṃ, asaṅgahitena asaṅgahitaṃ; sampayogo vippayogo, sampayuttena vippayuttaṃ, vippayuttena sampayuttaṃ, sampayuttena sampayuttaṃ, vippayuttena vippayuttaṃ; saṅgahitena sampayuttaṃ vippayuttaṃ; sampayuttena saṅgahitaṃ asaṅgahitaṃ, asaṅgahitena sampayuttaṃ vippayuttaṃ, vippayuttena saṅgahitaṃ asaṅgahitanti cuddasavidhena vibhattaṃ. Taṃ vācanāmaggato atirekachabhāṇavāramattaṃ, vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ puggalapaññatti nāma. Sā 『『khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattī』』ti chabbidhena vibhattā. Sā vācanāmaggato atirekapañcabhāṇavārā; vitthāriyamānā pana anantā aparimāṇāva hoti.
Tadanantaraṃ kathāvatthuppakaraṇaṃ nāma. Taṃ sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā vibhattaṃ. Taṃ vācanāmaggato idāni potthake likhitaṃ aggahetvā saṅgītiāropitanayena dīghanikāyappamāṇaṃ, vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
Tadanantaraṃ yamakaṃ nāma. Taṃ mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ saṅkhārayamakaṃ anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakanti dasavidhena vibhattaṃ. Taṃ vācanāmaggato vīsabhāṇavārasataṃ, vitthārato pana anantamaparimāṇaṃ hoti.
以下是巴利文的完整直譯: 在這裡,蘊分別被分為三類:經典的、阿毗達磨的、問題與回答的。它從語言途徑來看,屬於五誦本,但在詳細闡述時則是無量無邊的。接下來,處分別等也以同樣的三種方式進行劃分。在這些中,處分別從語言途徑來看,屬於超過一誦本,元素分別為雙誦本。真理分別也是如此。感官分別在經典中沒有;但從語言途徑來看,它的量超過一誦本。緣起分別為六誦本,而在此沒有問題與回答。念處分別的量超過一誦本;同樣,正勤、神足、覺支、道支、禪定分別也是如此。微細分別為雙誦本,少量分別的量超過一誦本。戒品分別在經典中沒有;但從語言途徑來看,它的量超過一誦本;同樣,分析分別也是如此。智慧分別被分為十種;從語言途徑來看,它的量為三誦本。小事分別也被分為十種;從語言途徑來看,它的量也是三誦本。法心分別被分為三種;從語言途徑來看,它的量超過二誦本。所有這些在詳細闡述時都是無量無邊的。這樣,整個分別論從語言途徑來看,屬於五十種的量;而在詳細闡述時則是無量無邊的。 接下來是元素論的部分。它包括:聚合、不聚合、聚合的與不聚合的、聚合的與聚合的、不聚合的與不聚合的;結合與分離、結合的與分離的、分離的與結合的、結合的與結合的、分離的與分離的;聚合的與結合的分離;結合的與聚合的不聚合、不聚合的與結合的分離、分離的與聚合的不聚合,這些被分為十四種。從語言途徑來看,它的量超過一誦本,而在詳細闡述時則是無量無邊的。 接下來是人名的部分。它被分為六類:「蘊名、處名、元素名、真理名、感官名、人名」。從語言途徑來看,它的量超過五種;而在詳細闡述時則是無量無邊的。 接下來是論事論的部分。它包括在自見中五百部經典,在他見中五百部經典,總共一千部經典。它從語言途徑來看,現已在經典中寫下,按照記載的方式相當於長部(Dīghanikāya),而在詳細闡述時則是無量無邊的。 接下來是雙重的部分。它被分為十種:根本的、蘊的、處的、元素的、真理的、概念的、潛在的、心的、法的、感官的。它從語言途徑來看,屬於二十種的量,而在詳細闡述時則是無量無邊的。
Tadanantaraṃ mahāpakaraṇaṃ nāma. Paṭṭhānantipi tasseva nāmaṃ. Taṃ hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti. Paccayavasena tāva catuvīsatividhena vibhattaṃ.
Imasmiṃ pana ṭhāne paṭṭhānaṃ samānetabbaṃ. Kusalattikādayo hi dvāvīsati tikā, nāma hetū dhammā nahetū dhammā…pe… saraṇā dhammā araṇā dhammāti ime sataṃ dukā. Aparepi vijjābhāgino dhammā avijjābhāgino dhammā…pe… khaye ñāṇaṃ, anuppāde ñāṇanti dvācattālīsa suttantikadukā nāma. Tesu dvāvīsati tikā sataṃ dukāti ayaṃ āhaccabhāsitā jinavacanabhūtā sabbaññubuddhena desitā sattannaṃ pakaraṇānaṃ mātikā nāma.
Athāpare dvācattālīsa suttantikadukā kutopabhavā kena ṭhapitā kena desitāti? Dhammasenāpatisāriputtattherappabhavā, tena ṭhapitā, tena desitāti. Ime ṭhapento pana thero na sāmukkaṃsikena attano ñāṇena ṭhapesi. Ekuttariyaṃ pana ekanipātadukanipātasaṅgīti dasuttarasuttantehi samodhānetvā ābhidhammikattherānaṃ suttantaṃ patvā akilamatthaṃ ṭhapitā. Te panete ekasmiṃ nikkhepakaṇḍeyeva matthakaṃ pāpetvā vibhattā. Sesaṭṭhānesu yāva saraṇadukā abhidhammo vibhatto.
Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ. Sataṃ duke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ. Tato paraṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ. Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ. Duke ca dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ –
Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha anulomamhi nayā sugambhīrāti. (paṭṭhā. 1.1.39);
Paccanīyapaṭṭhānepi dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma. Dukasataṃ nissāya dukapaṭṭhānaṃ nāma. Dvāvīsatitike dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma. Dukasataṃ dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma. Tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma. Duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāmāti paccanīyepi chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. Tena vuttaṃ –
Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha paccanīyamhi nayā sugambhīrāti. (paṭṭhā. 1.1.44);
Tato paraṃ anulomapaccanīyepi eteneva upāyena cha nayā dassitā. Tenāha –
Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha anulomapaccanīyamhi nayā sugambhīrāti. (paṭṭhā. 1.1.48);
Tadanantaraṃ paccanīyānulomepi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha –
Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha paccanīyānulomamhi nayā sugambhīrāti. (paṭṭhā. 1.
以下是巴利文的完整直譯: 接下來是大論的部分。它的名稱也為「根本」。它包括因緣、所緣、主導緣、緊接緣、相續緣、共生緣、相互緣、依賴緣、附屬緣、前生緣、後生緣、接觸緣、業緣、果緣、食緣、根緣、禪定緣、道緣、相應緣、離異緣、存在緣、非存在緣、消失緣、非消失緣。根據緣的不同,共分為二十四種。 在此處,應當引入根本。善法等二十二種,名為因法與非因法……等……歸依法、避難法等,這些為一百種。還有一些是有知識的法、無知識的法……等……滅盡的智慧、未生的智慧,這些為二十四種經典的法。它們是由智者所說,由全知者所教導,屬於七部論的要義。 接下來,二十四種經典的法從何而來,誰設立,誰教導?是由法軍的舍利弗尊者所設立、所教導。因此,設立時,尊者並非依靠自己的智慧。通過一次性和單一的整合,結合十種經典,歸納出阿毗達磨的經典,設立了不動的要義。它們在一個單獨的析出部分中被劃分。其餘的地方,直到歸依法,阿毗達磨被劃分。 正等正覺者以順應根本,基於二十二種法,所設立的根本被稱為「根本」。一百種法基於二種法被稱為「法根」。接下來,抓住二十二種法,將一百種法納入二種法中,這被稱為「二法根」。接下來,抓住一百種法,將二十二種法納入其中,這被稱為「法根」。法則法則地將二種法納入二種法中,這被稱為「雙法根」。這樣— 根本與根本的法則, 二法與二法的法則; 雙法與雙法的法則, 六種順應的法則深遠而微妙。(根本 1.1.39) 在反向根本中,基於二十二種法,所設立的根本被稱為「根本」。一百種法基於二種法被稱為「法根」。二十二種法中抓住一百種法,這被稱為「二法根」。一百種法中抓住二十二種法,這被稱為「法根」。法則法則地將二種法納入二種法中,這被稱為「雙法根」。因此,在反向根本中也以六種方式設立根本。由此可知— 根本與根本的法則, 二法與二法的法則; 雙法與雙法的法則, 六種反向根本的法則深遠而微妙。(根本 1.1.44) 接下來,順應的反向根本中也以同樣的方式呈現六種法則。由此可知— 根本與根本的法則, 二法與二法的法則; 雙法與雙法的法則, 六種順應反向根本的法則深遠而微妙。(根本 1.1.48) 接下來,在反向根本的順應中也以這些六種法則設立。由此可知— 根本與根本的法則, 二法與二法的法則; 雙法與雙法的法則, 六種反向順應的法則深遠而微妙。(根本 1.1.)
1.52);
Evaṃ anulome cha paṭṭhānāni, paṭilome cha, anulomapaccanīye cha, paccanīyānulome cha paṭṭhānānīti idaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānaṃ mahāpakaraṇaṃ nāma.
Idāni imassa abhidhammassa gambhīrabhāvavijānanatthaṃ cattāro sāgarā veditabbā – saṃsārasāgaro, jalasāgaro, nayasāgaro, ñāṇasāgaroti. Tattha saṃsārasāgaro nāma –
Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatīti.
Evaṃ vuttaṃ saṃsāravaṭṭaṃ. Svāyaṃ yasmā imesaṃ sattānaṃ uppattiyā purimā koṭi na paññāyati ettakānañhi vassasatānaṃ vā vassasahassānaṃ vā vassasatasahassānaṃ vā, kappasatānaṃ vā kappasahassānaṃ vā kappasatasahassānaṃ vā matthake sattā uppannā, tato pubbe nāhesunti vā, asukassa nāma rañño kāle uppannā, asukassa buddhassa kāle uppannā tato pubbe nāhesunti vā, ayaṃ paricchedo natthi; 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi atha pacchā samabhavī』』ti (a. ni.
以下是巴利文的完整直譯: 1.52) 這樣,順次有六種發端,逆次有六種,順次-逆轉有六種,逆轉-順次有六種發端,這就是被稱為二十四種總體發端的《發端大論》。 現在爲了瞭解這部阿毗達摩的深奧本質,應當知曉四種海洋 - 輪迴海、水海、理則海、智慧海。在這其中,輪迴海者 - 蘊的次第,界與處; 不斷流轉執行中, 名曰輪迴無窮盡。 這樣說明了輪迴的旋轉。因為對於這些有情的生起,其最初的端點是無法確定的。即便是在百年、千年、百千年,或百劫、千劫、百千劫的層面上,有情已經生起,但在此之前是否存在,或在某某王的時代生起,或在某某佛陀的時代生起,在此之前是否存在,這種界限是不存在的;"比丘們,無明的最初端點是無法確定的,在此之前無明不存在,而後才出現"。
10.61) iminā pana nayena saṃsārasāgaro anamataggova.
Mahāsamuddo pana jalasāgaro nāmāti veditabbo. So caturāsītiyojanasahassagambhīro. Tattha udakassa āḷhakasatehi vā āḷhakasahassehi vā āḷhakasatasahassehi vā pamāṇaṃ nāma natthi . Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchati. Ayaṃ jalasāgaro nāma.
Katamo nayasāgaro? Tepiṭakaṃ buddhavacanaṃ. Dvepi hi tantiyo paccavekkhantānaṃ saddhāsampannānaṃ pasādabahulānaṃ ñāṇuttarānaṃ kulaputtānaṃ anantaṃ pītisomanassaṃ uppajjati. Katamā dve? Vinayañca abhidhammañca. Vinayadharabhikkhūnañhi vinayatantiṃ paccavekkhantānaṃ dosānurūpaṃ sikkhāpadapaññāpanaṃ nāma – imasmiṃ dose imasmiṃ vītikkame idaṃ nāma hotīti sikkhāpadapaññāpanaṃ – aññesaṃ avisayo, buddhānameva visayoti. Uttarimanussadhammapeyyālaṃ paccavekkhantānaṃ nīlapeyyālaṃ paccavekkhantānaṃ sañcarittapeyyālaṃ paccavekkhantānaṃ anantaṃ pītisomanassaṃ uppajjati. Ābhidhammikabhikkhūnampi khandhantaraṃ āyatanantaraṃ dhātvantaraṃ indriyantaraṃ balabojjhaṅgakammavipākantaraṃ rūpārūpaparicchedaṃ saṇhasukhumadhammaṃ gaganatale tārakarūpāni gaṇhanto viya rūpārūpadhamme pabbaṃ pabbaṃ koṭṭhāsaṃ koṭṭhāsaṃ katvā vibhajanto dassesi vata no satthāti abhidhammatantiṃ paccavekkhantānaṃ anantaṃ pītisomanassaṃ uppajjati.
Evaṃ uppattiyā panassa idaṃ vatthupi veditabbaṃ – mahāgatigamiyatissadattatthero kira nāma mahābodhiṃ vandissāmīti paratīraṃ gacchanto nāvāya uparitale nisinno mahāsamuddaṃ olokesi. Athassa tasmiṃ samaye neva paratīraṃ paññāyittha, na orimatīraṃ, ūmivegappabhedasamuggatajalacuṇṇaparikiṇṇo pana pasāritarajatapaṭṭasumanapupphasantharasadiso mahāsamuddova paññāyittha. So kiṃ nu kho mahāsamuddassa ūmivego balavā udāhu catuvīsatippabhede samantapaṭṭhāne nayamukhaṃ balavanti cintesi. Athassa mahāsamudde paricchedo paññāyati – ayañhi heṭṭhā mahāpathaviyā paricchinno, upari ākāsena, ekato cakkavāḷapabbatena, ekato velantena paricchinno; samantapaṭṭhānassa pana paricchedo na paññāyatīti saṇhasukhumadhammaṃ paccavekkhantassa balavapīti uppannā. So pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā yathānisinnova sabbakilese khepetvā aggaphale arahatte patiṭṭhāya udānaṃ udānesi –
Attheva gambhīragataṃ sudubbudhaṃ,
Sayaṃ abhiññāya sahetusambhavaṃ;
Yathānupubbaṃ nikhilena desitaṃ,
Mahesinā rūpagataṃva passatīti.
Ayaṃ nayasāgaro nāma.
Katamo ñāṇasāgaro? Sabbaññutaññāṇaṃ ñāṇasāgaro nāma. Ayaṃ saṃsārasāgaro nāma, ayaṃ jalasāgaro nāma, ayaṃ nayasāgaro nāmāti hi aññena na sakkā jānituṃ, sabbaññutaññāṇeneva sakkā jānitunti sabbaññutaññāṇaṃ ñāṇasāgaro nāma. Imesu catūsu sāgaresu imasmiṃ ṭhāne nayasāgaro adhippeto. Imañhi sabbaññubuddhāva paṭivijjhanti.
10.61) 然而,依此方式,輪迴海是無始無終的。 大海則被稱為水海。它的深度為四萬八千由旬。在那裡,水的量是無法測量的,無論是以百桶、千桶或百千桶來計量。然後,無法計算的、無量的巨大水流才可以被稱為數量。這就是水海。 什麼是理則海?是三藏佛語。因為對於那些反思的、具信心的、具安樂的、具智慧的貴族子弟來說,二者產生了無量的喜悅和快樂。那二者是什麼?是《律》和《阿毗達摩》。對於持律的比丘來說,反思律的內容是根據過失而進行的紀律條目說明 - 在這個過失中,這個違犯是這樣的 - 這是紀律條目說明 - 其他的則不適用,只有佛陀的教導適用。對於反思更高的人的法的比喻,反思藍色法的比喻,反思行為法的比喻,產生了無量的喜悅和快樂。對於阿毗達摩的比丘來說,反思五蘊、六處、四大、六根、四正勤、果報的反思,是像在天空中抓住星星一樣,將形態和形態的法逐個切分、分開,展示出法的本質。 因此,關於生起的這一點,應當知曉 - 據說大乘者阿迦提達尊者爲了禮拜大菩提樹,正準備渡過對岸,坐在船上,俯瞰大海。此時,他既看不見對岸,也看不見下岸,只看到那如同被暴風雨打翻的、滿是水泡的海面,展現出如同銀色的帷幕、花瓣的樣子的大海。他在思考:大海的波浪是強大的,還是二十四種發端的流動更為強大呢?於是,他意識到大海是有限的 - 這是在大地之下被限制的,上面是天空,被一個輪迴的山脈所限制,另一邊是海洋;而對於發端的限制則無法被確定,因而產生了強烈的喜悅。他抑制了喜悅,增強了觀照,像坐在那樣安靜地,清除了所有的煩惱,最終在至高的果位阿羅漢中,發出歡喜的聲音 - 「在意義上確實深奧難懂, 自知自見因緣所生; 如同逐步全面地教導, 如同偉人所見的形態。」 這就是理則海。 什麼是智慧海?是全知智。輪迴海是這樣的,水海是這樣的,理則海是這樣的,唯有通過全知智才能知曉,智慧海是全知智。在這四種海洋中,此處所指的就是理則海。因為所有的全知者都能洞察這一點。
Ayampi bhagavā bodhimūle nisinno 『imaṃ paṭivijjhitvā imaṃ vata me dhammaṃ esantassa gavesantassa kappasatasahassādhikāni cattāri asaṅkhyeyyāni vītivattāni, atha me imasmiṃ pallaṅke nisinnena diyaḍḍhakilesasahassaṃ khepetvā ayaṃ dhammo paṭividdho』ti paṭividdhadhammaṃ paccavekkhanto sattāhaṃ ekapallaṅkena nisīdi. Tato tamhā pallaṅkā vuṭṭhāya 『imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha』nti animisehi cakkhūhi sattāhaṃ pallaṅkaṃ olokento aṭṭhāsi. Tato devatānaṃ 『ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī』ti parivitakko udapādi.
Satthā devatānaṃ vitakkaṃ ñatvā tāvadeva tāsaṃ vitakkavūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhipallaṅkasmiñhi katapāṭihāriyañca, ñātisamāgame katapāṭihāriyañca, pāṭiyaputtasamāgame katapāṭihāriyañca, sabbaṃ kaṇḍambarukkhamūle katayamakapāṭihāriyasadisameva ahosi. Evaṃ yamakapāṭihāriyaṃ katvā pallaṅkassa ṭhitaṭṭhānassa ca antare ākāsato oruyha sattāhaṃ caṅkami. Imesu ca ekavīsatiyā divasesu ekadivasepi satthu sarīrato rasmiyo na nikkhantā.
Catutthe pana sattāhe pacchimuttarāya disāya ratanaghare nisīdi – ratanagharaṃ nāma neva sattaratanamayaṃ gehaṃ. Sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ratanagharanti veditabbaṃ – tattha dhammasaṅgaṇiṃ sammasantassāpi sarīrato rasmiyo na nikkhantā. Vibhaṅgappakaraṇaṃ dhātukathaṃ puggalapaññattiṃ kathāvatthuppakaraṇaṃ yamakappakaraṇaṃ sammasantassāpi sarīrato rasmiyo na nikkhantā. Yadā pana mahāpakaraṇaṃ oruyha 『『hetupaccayo ārammaṇapaccayo…pe… avigatapaccayo』』ti sammasanaṃ ārabhi, athassa catuvīsatisamantapaṭṭhānaṃ sammasantassa ekantato sabbaññutaññāṇaṃ mahāpakaraṇeyeva okāsaṃ labhi. Yathā hi timirapiṅgalamahāmaccho caturāsītiyojanasahassagambhīre mahāsamuddeyeva okāsaṃ labhati, evameva sabbaññutaññāṇaṃ ekantato mahāpakaraṇeyeva okāsaṃ labhi.
Satthu evaṃ laddhokāsena sabbaññutaññāṇena yathāsukhaṃ saṇhasukhumadhammaṃ sammasantassa sarīrato nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇarasmiyo nikkhamiṃsu. Kesamassūhi ceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamiṃsu, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya sampasāritamecakapaṭaṃ viya ca ahosi.
Chavito ceva akkhīnañca pītaṭṭhānehi pītarasmiyo nikkhamiṃsu; yāsaṃ vasena disābhāgā suvaṇṇarasadhārābhisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virociṃsu.
Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamiṃsu yāsaṃ vasena disābhāgā cīnapiṭṭhacuṇṇarañjitā viya supakkalākhārasasiñcamānā viya rattakambalaparikkhittā viya jayasumanapāribhaddakabandhujīvakakusumasamparikiṇṇā viya ca virociṃsu.
Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamiṃsu; yāsaṃ vasena disābhāgā rajataghaṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya sampasāritarajatapaṭṭavitānā viya, vītipatantarajatatālavaṇṭā viya, kundakumudasinduvārasumanamallikādikusumasañchannā viya ca virociṃsu.
Ayampi bhagavā bodhimūle nisinno 『imaṃ paṭivijjhitvā imaṃ vata me dhammaṃ esantassa gavesantassa kappasatasahassādhikāni cattāri asaṅkhyeyyāni vītivattāni, atha me imasmiṃ pallaṅke nisinnena diyaḍḍhakilesasahassaṃ khepetvā ayaṃ dhammo paṭividdho』ti paṭividdhadhammaṃ paccavekkhanto sattāhaṃ ekapallaṅkena nisīdi. Tato tamhā pallaṅkā vuṭṭhāya 『imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha』nti animisehi cakkhūhi sattāhaṃ pallaṅkaṃ olokento aṭṭhāsi. Tato devatānaṃ 『ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī』ti parivitakko udapādi. 這位尊者坐在菩提樹下,思考著:「我若能理解這一法,便是我所追尋、所探求的,經歷了無量的千劫,四種無法計數的法已被我體悟。」於是,他在這座座位上坐了七天,清除了七萬種煩惱,思考著:「這法已被我體悟。」然後,他從座位上站起,目不轉睛地注視著:「我在這座位上確實已理解了全知智。」他站在座位上,目不轉睛地凝視著座位七天。於是,天神們心中想:「今天確實有值得成就的事情,座位上並未有所動搖。」 當導師知道了天神們的想法,便立即升空,顯現出神奇的變幻。在大菩提座上所做的神奇變幻,在親屬聚會所做的神奇變幻,在弟子聚會所做的神奇變幻,都是如同在樹根下所做的神奇變幻。通過這樣的神奇變幻,眾生在座位的空隙之間,七天來不斷地遊走。在這二十一個日子裡,即使一天,佛陀的身體上的光輝也未曾消失。 在第四個七天的最後,朝向西北的方向坐在寶殿中 - 寶殿並非由七寶構成的房屋。七種寶物的聚集之處應被稱為寶殿 - 在那裡,法的聚集者即便在思考時,身體上的光輝也未曾消失。分析類的聚集、元素論、個人特性、說法的聚集、雙重聚集者,即便在思考時,身體上的光輝也未曾消失。當偉大的聚集降臨時,開始思考:「因緣條件、所緣條件……等等,未曾消失的條件。」那麼,二十四種發端的思考者,完全地獲得了全知智的機會。就如同在四萬八千由旬深的大海中獲得機會一樣,全知智的機會也完全地獲得于偉大的聚集。 在導師所獲得的機會中,憑藉全知智如願以償地,深入思考的身體上,藍色、黃色、紅色、白色、明亮的光輝從六種顏色中顯現而出。頭髮和鬍鬚的藍色光輝從藍色的地方顯現,彷彿天空中撒滿了黑色的粉末,如同烏瑪花、藍色的蓮花覆蓋著,宛如絢麗的綵帶般展開。 黃色的光輝從眼睛的黃色地方顯現;彷彿方向的部分如同金色的雨滴灑落,彷彿金色的帷幕展開,像是藏著紅色的花瓣般閃耀。 紅色的光輝從口腔的紅色地方顯現;彷彿方向的部分如同中國的紅色粉末灑落,彷彿精緻的紅色綢緞覆蓋,像是盛開的勝利花朵般閃耀。 白色的光輝從牙齒和舌頭的白色地方顯現;彷彿方向的部分如同銀罐灑落的奶水,像是展開的銀色帷幕,彷彿穿越的銀色彩帶般閃耀。
Mañjiṭṭhapabhassarā pana tamhā tamhā sarīrappadesā nikkhamiṃsu. Iti tā chabbaṇṇarasmiyo nikkhamitvā ghanamahāpathaviṃ gaṇhiṃsu.
Catunahutādhikadviyojanasatasahassabahalā mahāpathavī niddhantasuvaṇṇapiṇḍi viya ahosi. Atha mahāpathaviṃ bhinditvā heṭṭhā udakaṃ gaṇhiṃsu. Pathavisandhārakaṃ aṭṭhanahutādhikacatuyojanasatasahassabahalaṃ udakaṃ suvaṇṇakalasehi āsiñcamānavilīnasuvaṇṇaṃ viya ahosi. Udakaṃ vinivijjhitvā vātaṃ aggahesuṃ. Chanahutādhikanavayojanasatasahassabahalo vāto samussitasuvaṇṇakkhandho viya ahosi. Vātaṃ vinivijjhitvā heṭṭhā ajaṭākāsaṃ pakkhandiṃsu.
Uparibhāgena uggantvāpi cātumahārājike gaṇhiṃsu. Te vinivijjhitvā tāvatiṃse tato yāme tato tusite tato nimmānaratī tato paranimmitavasavattī tato nava brahmaloke tato vehapphale tato pañca suddhāvāse vinivijjhitvā cattāro āruppe gaṇhiṃsu. Cattāro ca āruppe vinivijjhitvā ajaṭākāsaṃ pakkhandiṃsu.
Tiriyabhāgehi anantā lokadhātuyo pakkhandiṃsu. Ettakesu ṭhānesu candamhi candappabhā natthi, sūriye sūriyappabhā natthi, tārakarūpesu tārakarūpappabhā natthi, devatānaṃ uyyānavimānakapparukkhesu ceva sarīresu ca ābharaṇesu cāti sabbattha pabhā natthi. Tisahassimahāsahassilokadhātuyā ālokapharaṇasamattho mahābrahmāpi sūriyuggamane khajjopanako viya ahosi. Candasūriyatārakarūpadevatuyyānavimānakapparukkhānaṃ paricchedamattakameva paññāyittha. Ettakaṃ ṭhānaṃ buddharasmīhiyeva ajjhotthaṭaṃ ahosi. Ayañca neva buddhānaṃ adhiṭṭhāniddhi, na bhāvanāmayiddhi. Saṇhasukhumadhammaṃ pana sammasato lokanāthassa lohitaṃ pasīdi, vatthurūpaṃ pasīdi, chavivaṇṇo pasīdi. Cittasamuṭṭhānā vaṇṇadhātu samantā asītihatthamatte padese niccalāva aṭṭhāsi. Iminā nīhārena sattāhaṃ sammasi.
Satta rattindivāni sammasitadhammo kittako ahosīti? Ananto aparimāṇo ahosi. Ayaṃ tāva manasādesanā nāma. Satthā pana evaṃ sattāhaṃ manasā cintitadhammaṃ vacībhedaṃ katvā desento vassasatenapi vassasahassenapi vassasatasahassenapi matthakaṃ pāpetvā desetuṃ na sakkotīti na vattabbaṃ. Aparabhāgepi hi tathāgato tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ dasasahassacakkavāḷadevatānaṃ majjhe nisinno mātaraṃ kāyasakkhiṃ katvā kusalā dhammā, akusalā dhammā, abyākatā dhammāti dhammaṃ desento satabhāgena sahassabhāgena satasahassabhāgena dhammantarā dhammantaraṃ saṅkamitvā saṅkamitvāva desesi. Tayo māse nirantaraṃ pavattitadesanā vegena pavattā ākāsagaṅgā viya adhomukhaṭhapitaudakaghaṭā nikkhantaudakadhārā viya ca hutvā anantā aparimāṇā ahosi.
Buddhānañhi bhattānumodanakālepi thokaṃ vaḍḍhetvā anumodentānaṃ desanā dīghamajjhimanikāyappamāṇā hoti. Pacchābhattaṃ pana sampattaparisāya dhammaṃ desentānaṃ desanā saṃyuttaaṅguttarikadvemahānikāyappamāṇāva hoti. Kasmā? Buddhānañhi bhavaṅgaparivāso lahuko dantāvaraṇaṃ suphusitaṃ mukhādānaṃ siliṭṭhaṃ jivhā mudukā saro madhuro vacanaṃ lahuparivattaṃ. Tasmā taṃ muhuttaṃ desitadhammopi ettako hoti. Temāsaṃ desitadhammo pana ananto aparimāṇoyeva.
以下是巴利文的完整直譯: 紅色光芒從身體的各個部位散發出來。這樣,六色光芒散發出來,並抓住了堅實的大地。 有四百萬由旬加二百萬由旬那麼寬廣的大地,就像被清除的金塊一樣。然後他們打破大地,下面抓住了水。水深八百萬由旬加四百萬由旬,就像被金盃澆灌的融化的金子一樣。穿過水后,他們抓住了風。風深九百萬由旬加六百萬由旬,就像高高聳立的金塊一樣。穿過風后,他們跳入無邊的空間。 從上方出發,他們抓住了四大王天。穿過四大王天后,抓住了三十三天,然後是夜摩天,然後是兜率天,然後是化樂天,然後是他化自在天,然後是九個梵天界,然後是遍凈天,然後是五個凈居天,穿過這些后抓住了四個無色界。穿過四個無色界后,他們跳入無邊的空間。 從側面,無數的世界界域跳躍而去。在這些地方,月亮沒有月光,太陽沒有太陽光,星星沒有星光,天神的園林宮殿和樹木以及身體和裝飾品上都沒有光芒。即使是偉大的梵天,在整個三千大千世界中也只能像被遮蔽的小蟲一樣。月亮、太陽、星星、天神的園林宮殿和樹木只能勉強看到輪廓。這個地方完全被佛陀的光芒所籠罩。這不是佛陀的神通力量,也不是修習而來的神通。當細微精微的法被觸及時,世界之主的血液平靜了,物質形態平靜了,膚色平靜了。由心產生的色界在周圍八十肘的範圍內完全靜止不動。通過這種方式,他在七天內觸及了一切。 這七天夜晚和白天所觸及的是什麼?它是無限的、無量的。這就是意念的宣說。世尊在用意念思考了七天後,即使用語言宣說,即使經過百年、千年、十萬年也無法完全宣說。後來,在三十三天的帕利恰塔樹下的白色石座上,面對一萬個世界的天神,以母親為證人,宣說善法、不善法和無記法,他在講述中穿插著一百分之一、千分之一、萬分之一的法,連續不斷地宣說。三個月不間斷地宣說,速度如天河,如倒置水壺中流出的水流,是無限無量的。 即使在佛陀祝福飯食時,稍微增加讚美的說法也會達到長中阿含經的程度。在飯後對在場的人宣說時,說法只限於相應部、增支部和兩部大部經。為什麼?因為佛陀的語言本性輕快,牙齒潔白,嘴巴清潔,舌頭柔軟,聲音甜美,言語輕盈。因此,即使在片刻宣說的法也如此廣大。而三個月宣說的法則是無限無量的。
Ānandatthero hi bahussuto tipiṭakadharo pañcadasa gāthāsahassāni saṭṭhi padasahassāni latāpupphāni ākaḍḍhanto viya ṭhitapadeneva ṭhatvā gaṇhāti vā vāceti vā deseti vā. Ettako therassa eko uddesamaggo nāma hoti. Therassa hi anupadaṃ uddesaṃ dadamāno añño dātuṃ na sakkoti, na sampāpuṇāti. Sammāsambuddhova sampāpuṇeyya. Evaṃ adhimattasatimā adhimattagatimā adhimattadhitimā sāvako satthārā temāsaṃ iminā nīhārena desitadesanaṃ vassasataṃ vassasahassaṃ uggaṇhantopi matthakaṃ pāpetuṃ na sakkoti.
Evaṃ temāsaṃ nirantaraṃ desentassa pana tathāgatassa kabaḷīkārāhārappaṭibaddhaṃ upādinnakasarīraṃ kathaṃ yāpesīti? Paṭijagganeneva. Buddhānañhi so so kālo suvavatthito suparicchinno supaccakkho. Tasmā bhagavā dhammaṃ desentova manussaloke kālaṃ oloketi. So bhikkhācāravelaṃ sallakkhetvā nimmitabuddhaṃ māpetvā 『imassa cīvaraggahaṇaṃ pattaggahaṇaṃ sarakutti ākappo ca evarūpo nāma hotu, ettakaṃ nāma dhammaṃ desetū』ti adhiṭṭhāya pattacīvaramādāya anotattadahaṃ gacchati. Devatā nāgalatādantakaṭṭhaṃ denti. Taṃ khāditvā anotattadahe sarīraṃ paṭijaggitvā manosilātale ṭhito surattadupaṭṭaṃ nivāsetvā cīvaraṃ pārupitvā cātumahārājadattiyaṃ selamayaṃ pattaṃ ādāya uttarakuruṃ gacchati. Tato piṇḍapātaṃ āharitvā anotattadahatīre nisinno taṃ paribhuñjitvā divāvihārāya candanavanaṃ gacchati.
Dhammasenāpatisāriputtattheropi tattha gantvā sammāsambuddhassa vattaṃ katvā ekamantaṃ nisīdati. Athassa satthā nayaṃ deti. 『Sāriputta, ettako dhammo mayā desito』ti ācikkhati. Evaṃ sammāsambuddhe nayaṃ dente paṭisambhidāppattassa aggasāvakassa velante ṭhatvā hatthaṃ pasāretvā dassitasamuddasadisaṃ nayadānaṃ hoti. Therassāpi nayasatena nayasahassena nayasatasahassena bhagavatā desitadhammo upaṭṭhātiyeva.
Satthā divāvihāraṃ nisīditvā dhammaṃ desetuṃ kāya velāya gacchatīti? Sāvatthivāsīnaṃ kulaputtānaṃ sampattānaṃ dhammadesanavelā nāma atthi, tāya velāya gacchati. Dhammaṃ desetvā gacchantaṃ vā āgacchantaṃ vā ke jānanti ke na jānantīti? Mahesakkhā devatā jānanti, appesakkhā devatā na jānanti. Kasmā na jānantīti? Sammāsambuddhassa vā nimmitabuddhassa vā rasmiādīsu nānattābhāvā. Ubhinnampi hi tesaṃ rasmīsu vā saresu vā vacanesu vā nānattaṃ natthi.
Sāriputtattheropi satthārā desitaṃ desitaṃ dhammaṃ āharitvā attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānaṃ desesi. Tesaṃ ayaṃ pubbayogo – te kira kassapadasabalassa kāle khuddakavagguliyoniyaṃ nibbattā pabbhāre olambantā dvinnaṃ ābhidhammikabhikkhūnaṃ abhidhammaṃ sajjhāyantānaṃ sare nimittaṃ gahetvā kaṇhapakkhasukkapakkhe ajānitvāpi sare nimittaggāhamattakeneva kālaṃ katvā devaloke nibbattiṃsu. Ekaṃ buddhantaraṃ devaloke vasitvā tasmiṃ kāle manussaloke nibbattā yamakapāṭihāriye pasīditvā therassa santike pabbajiṃsu. Thero satthārā desitaṃ desitaṃ dhammaṃ āharitvā tesaṃ desesi. Sammāsambuddhassa abhidhammadesanāpariyosānañca tesaṃ bhikkhūnaṃ sattappakaraṇauggahaṇañca ekappahāreneva ahosi.
以下是巴利文的完整直譯: 阿難尊者確實博學,持有三藏,像抓住十六朵花一樣,站立不動,或者說話、講授。這樣,尊者的一個教導就成了。對於尊者來說,給出連續的教導,其他人無法給予,也無法達到。只有正等覺者才能達到。因此,具有極高的智慧、極高的進步、極高的決心的弟子,在師父的教導下,即使學習了百年、千年、萬年,也無法完全掌握。 這樣,連續地講授教法的如來,如何能讓被攝受的身體得到解脫呢?唯有通過正念。佛陀的時機是清晰且明確的。因此,世尊在講授教法時,注視著人間的時機。到乞食的時間,考慮到自己成爲了覺悟的佛,想著「這個袈裟、這個缽、這個食物應當如此,這樣的教法應當講授」,於是他拿起缽,前往沒有火焰的地方。天神們給予他牙齒、象牙、木棒等供養。吃完后,他保養身體,站在心靈的石臺上,身披袈裟,拿著四大王天的石製缽,前往北方的庫魯(現代印度北部地區)。然後,他帶著乞食的食物,坐在沒有火焰的地方,享用之後,前往白檀林進行白天的休息。 法軍的首領舍利弗尊者也前往那裡,按照正等覺者的行為,坐在一旁。然後,師父給他這個教導:「舍利弗,我所講的法是這樣的。」這樣,正等覺者給予的教導,在獲得了分解的阿根提法的頂尖弟子面前,像海洋的波浪一樣高高舉起。 師父在白天休息時,為什麼要去講法呢?因為在舍衛城的貴族們,有適合的時間來講法。講法時,去的人和來的人,有些人知道,有些人不知道。大德天神知道,小德天神不知道。為什麼不知道呢?因為正等覺者或覺悟的佛,在光線等方面沒有差異。其實在他們的光線或聲音中,沒有差異。 舍利弗尊者也把師父所講的教法帶回去,教給自己的信徒中的五百位比丘。他們的前世因緣是這樣的——他們在迦葉尊者的時代,生於小部族,搖擺不定,跟隨兩位阿毗達摩比丘學習阿毗達摩,抓住了聲音的特徵,雖然不知道聲音的特徵,但在聲音的特徵上度過了時光,轉生到天界。經歷了一次佛的教化后,轉生到人間,因雙重的神通而感到愉悅,便在尊者的身邊出家。尊者把師父所講的教法帶回去,教給他們。正等覺者的阿毗達摩講授的結果,以及他們比丘的七種法的掌握,都是通過一次的傳授而成。
Abhidhamme vācanāmaggo nāma sāriputtattherappabhavo. Mahāpakaraṇe gaṇanacāropi thereneva ṭhapito. Thero hi iminā nīhārena dhammantaraṃ amakkhetvāva sukhaṃ gahetuṃ dhāretuṃ pariyāpuṇituṃ vācetuñca pahotīti gaṇanacāraṃ ṭhapesi. Evaṃ sante therova paṭhamataraṃ ābhidhammiko hotīti? Na hoti. Sammāsambuddhova paṭhamataraṃ ābhidhammiko. So hi naṃ mahābodhipallaṅke nisīditvā paṭivijjhi. Buddho hutvā ca pana sattāhaṃ ekapallaṅkena nisinno udānaṃ udānesi –
『『Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato pajānāti sahetudhammaṃ.
『『Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato khayaṃ paccayānaṃ avedi.
『『Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Vidhūpayaṃ tiṭṭhati mārasenaṃ,
Sūriyova obhāsayamantalikkha』』nti. (mahāva. 1-3; udā. 1-3);
Idaṃ paṭhamabuddhavacanaṃ nāma. Dhammapadabhāṇakā pana –
『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154);
Idaṃ paṭhamabuddhavacanaṃ nāmāti vadanti.
Yamakasālānamantare nipannena parinibbānasamaye 『『handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā』』ti (dī. ni.
以下是巴利文的完整直譯: 阿毗達摩的教義之道是舍利弗尊者的成就。在大論中,計算的方式也是由尊者所確立。尊者通過這種方式,除了不注意其他法以外,能夠快樂地掌握、保持、充實和講述,因此確立了計算的方式。這樣,尊者是否是最初的阿毗達摩學者?不是。只有正等覺者才是最初的阿毗達摩學者。因為他在大菩提樹下坐著,獲得了覺悟。成為佛陀后,他在七天內坐在一條長椅上,宣說了以下的偈語: 「當法顯現時, 精進的修行者如同婆羅門; 此時,所有的疑惑都消散, 因為他理解因緣法。 「當法顯現時, 精進的修行者如同婆羅門; 此時,所有的疑惑都消散, 因為他了解因的滅盡。 「當法顯現時, 精進的修行者如同婆羅門; 魔軍的威脅遠離, 如同太陽照耀天空。」 這是第一個佛陀的言教。關於法句的講述: 「無數生死輪迴,奔走不息; 尋找抓住者,痛苦再度重生。 「抓住者你已見到,再不再建家; 你所有的享受皆為破碎,抓住的屋頂已被毀; 無執著的心,貪慾的滅盡。」 這是第一個佛陀的言教。 在雙重的教義之間,臨近涅槃的時候,他對比丘們說:「那麼,現在,我要告訴你們,所有的法都具有無常的特性,請以精進來實踐。」
2.218) vuttavacanaṃ pacchimabuddhavacanaṃ nāma.
Ubhinnamantare pañcacattālīsa vassāni pupphadāmaṃ ganthentena viya, ratanāvaliṃ āvunantena viya, ca kathito amatappakāsano saddhammo majjhimabuddhavacanaṃ nāma.
Taṃ sabbampi saṅgayhamānaṃ piṭakato tīṇi piṭakāni honti, nikāyato pañca nikāyā, aṅgato navaṅgāni, dhammakkhandhato caturāsītidhammakkhandhasahassāni. Kathaṃ? Sabbampi hetaṃ piṭakato vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tippabhedameva hoti. Tattha ubhayāni pātimokkhāni dve vibhaṅgā dvāvīsati khandhakā soḷasa parivārāti idaṃ vinayapiṭakaṃ nāma. Brahmajālādicatuttiṃsasuttasaṅgaho dīghanikāyo. Mūlapariyāyasuttādidiyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo. Oghataraṇasuttādisattasuttasahassasattasatadvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo. Cittapariyādānasuttādinavasuttasahassapañcasatasattapaññāsasuttasaṅgaho aṅguttaranikāyo. Khuddakapāṭhadhammapadaudānaitivuttakasuttanipātavimānavatthupetavatthutheragāthātherīgāthājātakaniddesapaṭisambhidāapadānabuddhavaṃsacariyāpiṭakavasena pannarasappabhedo khuddakanikāyoti idaṃ suttantapiṭakaṃ nāma. Dhammasaṅgaṇīādīni satta pakaraṇāni abhidhammapiṭakaṃ nāma. Tattha –
Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;
Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto.
Vividhā hi ettha pañcavidhapātimokkhuddesapārājikādisattaāpattikkhandhamātikāvibhaṅgādippabhedā nayā visesabhūtā ca daḷhīkammasithilakaraṇappayojanā anupaññattinayā. Kāyikavācasikaajjhācāranisedhanato cesa kāyaṃ vācañca vineti. Tasmā vividhanayattā visesanayattā kāyavācānañca vinayanato ayaṃ vinayo vinayoti akkhāto. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –
『『Vividhavisesanayattā , vinayanato ceva kāyavācānaṃ;
Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto』』ti.
Itaraṃ pana –
Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;
Suttāṇā suttasabhāgato ca 『sutta』nti akkhātaṃ.
Tañhi attatthaparatthādibhede atthe sūceti. Suvuttā cettha atthā veneyyajjhāsayānulomena vuttattā. Savati cetaṃ atthe, sassamiva phalaṃ, pasavatīti vuttaṃ hoti. Sūdati cetaṃ, dhenu viya khīraṃ, paggharatīti vuttaṃ hoti. Suṭṭhu ca ne tāyati rakkhatīti vuttaṃ hoti. Suttasabhāgañcetaṃ. Yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni na vikiriyanti na viddhaṃsiyanti evametena saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –
『『Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;
Suttāṇā suttasabhāgato ca suttanti akkhāta』』nti.
Abhidhammassa vacanattho vuttoyeva. Aparo nayo –
Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;
Vuttādhikā ca dhammā, abhidhammo tena akkhāto.
Ayañhi abhisaddo vuḍḍhilakkhaṇapūjitaparicchinnādhikesu dissati. Tathā hesa 『『bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamantī』』tiādīsu (ma. ni. 3.384; saṃ. ni. 5.195) vuḍḍhiyaṃ āgato. 『『Yā tā rattiyo abhiññātā abhilakkhitā』』tiādīsu (ma. ni. 1.49) lakkhaṇe. 『『Rājābhirājā manujindo』』tiādīsu (ma. ni.
以下是對應文段的中文直譯: 2.218) 所說的語言被稱為後期佛陀的語言。 在兩者之間,彷彿在編織四十五年的花環,彷彿在穿戴寶石項鍊,闡明不死的正法被稱為中期佛陀的語言。 所有這些被彙集起來,從藏(Piṭaka)來看有三個藏,從部(Nikāya)來看有五個部,從支(Aṅga)來看有九支,從法蘊(Dhammakkhandha)來看有八萬四千法蘊。怎麼說呢?所有這些從藏的角度來看,是三種分別:律藏、經藏、論藏。在那裡,有兩種波提木叉,兩種分別(Vibhaṅga),二十二犍度(Khandhaka),十六附隨(Parivāra)——這就是律藏。長部(Dīghanikāya)是包含梵網等三十四部經。中部(Majjhimanikāya)是包含根本法門等二百五十部經。相應部(Saṃyuttanikāya)是包含度脫洪流等七千七百六十二部經。增支部(Aṅguttaranikāya)是包含心的執著等九千五百五十七部經。小部(Khuddakanikāya)是包含小誦、法句、優陀那、如是語、經集、天宮事、鬼事、長老偈、長老尼偈、本生、義疏、分別智、行傳、佛種姓等十五種。這就是經藏。七部論(Abhidhamma)是論藏。在那裡—— 因多樣性和特殊性,從調伏身語的角度; 有智者稱之為律,律因調伏而得名。 在這裡,有多種方式,包括五種波提木叉的宣說、波羅夷等七種罪類、母法、分別等不同方式,以及堅定、放鬆、目的等未制定的方式。因為阻止身體和語言的不當行為,所以調伏身語。因此,因多樣性、特殊性和調伏身語,這被稱為律。因此,爲了闡明其語言的要義,曾說: "因多樣性和特殊性,從調伏身語的角度; 有智者稱之為律,律因調伏而得名。" 另一種說法是: 因闡明意義、善說、聽聞、澄清; 因保護、類似經典而稱為"經"。 這確實闡明了自利、他利等各種意義。在這裡,意義善說,因為符合應化者的意趣而說。它聽聞這些意義,如穀物結出果實。它澄清這些,如乳牛擠奶。它完美地保護。就像木匠的線是標準,這也是智者的標準。就像用線束縛的花朵不會散落、不會損壞,這些意義也被束縛。因此,爲了闡明其語言的要義,曾說: "因闡明意義、善說、聽聞、澄清; 因保護、類似經典而稱為'經'"。 論的語言要義已經說過。另一種說法是: 在這裡,成長、特相、受尊重、被限定; 超越所說的法,因此稱為論。 "阿"這個詞出現在成長、特相、受尊重、被限定和超越等情況中。
2.399; su. ni. 558) pūjite. 『『Paṭibalo vinetuṃ abhidhamme abhivinaye』』tiādīsu (mahāva. 85) paricchinne; aññamaññasaṅkaravirahite dhamme ca vinaye cāti vuttaṃ hoti. 『『Abhikkantena vaṇṇenā』』tiādīsu (vi. va. 75) adhike.
Ettha ca 『『rūpūpapattiyā maggaṃ bhāveti mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādinā (dha. sa. 163 ādayo) nayena vuḍḍhimantopi dhammā vuttā. 『『Rūpārammaṇaṃ vā saddārammaṇaṃ vā』』tiādinā (dha. sa. 1) nayena ārammaṇādīhi lakkhaṇīyattā salakkhaṇāpi. 『『Sekkhā dhammā, asekkhā dhammā, lokuttarā dhammā』』tiādinā (dha. sa. tikamātikā 11; dukamātikā 12) nayena pūjitāpi; pūjārahāti adhippāyo. 『『Phasso hoti, vedanā hotī』』tiādinā (dha. sa. 1) nayena sabhāvaparicchinnattā paricchinnāpi. 『『Mahaggatā dhammā, appamāṇā dhammā, anuttarā dhammā』』tiādinā (dha. sa. tikamātikā 12; dukamātikā 99) nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –
『『Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;
Vuttādhikā ca dhammā, abhidhammo tena akkhāto』』ti.
Yaṃ panettha avisiṭṭhaṃ, taṃ –
Piṭakaṃ piṭakatthavidū, pariyattibbhājanatthato āhu;
Tena samodhānetvā, tayopi vinayādayo ñeyyā.
Pariyattipi hi 『『mā piṭakasampadānenā』』tiādīsu (a. ni. 3.66) piṭakanti vuccati. 『『Atha puriso āgaccheyya kudālapiṭakaṃādāyā』』tiādīsu (ma. ni. 1.228; a. ni.
2.399; su. ni. 558) 被供養的。「有能力調伏的,能在論中調伏」,如是所說(《大毗婆沙論》85)是有限的;在不相互混雜的法和律中,如此說到。「以美妙的色彩」,如是所說(《維摩詰經》75)是更為的。 在這裡,「因色的生起而修道,心中帶著慈心,向一個方向擴充套件而住」,如是所說的(《法句經》163等)也有成長的法被提到。「色法或聲法」,如是所說的(《法句經》1)因緣等特徵而被稱為有特徵的。「有學的法,無學的法,超世間的法」,如是所說的(《法句經》三十七法目11;二十法目12)被供養;供養的意圖是這樣的。「有接觸,有感覺」,如是所說的(《法句經》1)因本性限制而被稱為有限的。「偉大的法,無量的法,無上的法」,如是所說的(《法句經》三十七法目12;二十法目99)也有更多的法被提到。因此,爲了闡明其語言的要義,曾說: 「在這裡,成長、特相、受尊重、被限定; 超越所說的法,因此稱為論。」 而在這裡未被排除的,是—— 「藏者,藏的知識者,從分配的角度來說被稱為; 因此彙集起來,三者也是應知的律等。」 因為在《阿毗達摩經》中有「不要因藏的完整性而...」這樣的說法(《阿毗達摩經》3.66)被稱為藏。「那麼人若來,帶著鏟子藏」,如是所說的(《中部經典》1.228;《阿尼經》)。
3.70) yaṃkiñci bhājanampi. Tasmā piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu.
Idāni tena samodhānetvā tayopi vinayādayo ñeyyāti. Tena evaṃ duvidhatthena piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato, tassa tassa atthassa bhājanato cāti vinayapiṭakaṃ. Yathāvutteneva nayena suttantañca taṃ piṭakañcāti suttantapiṭakaṃ. Abhidhammo ca so piṭakañcāti abhidhammapiṭakanti evamete tayopi vinayādayo ñeyyā.
Evaṃ ñatvā ca punapi tesveva piṭakesu nānappakārakosallatthaṃ –
Desanāsāsanakathābhedaṃ tesu yathārahaṃ;
Sikkhāpahānagambhīrabhāvañca paridīpaye.
Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;
Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye.
Tatrāyaṃ paridīpanā vibhāvanā ca – etāni hi tīṇi piṭakāni yathākkamaṃ āṇāvohāraparamatthadesanā, yathāparādhayathānulomayathādhammasāsanāni, saṃvarāsaṃvaradiṭṭhiviniveṭhananāmarūpaparicchedakathāti ca vuccanti.
Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā āṇādesanā; suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā vohāradesanā; abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā paramatthadesanāti vuccati.
Tathā paṭhamaṃ ye te pacurāparādhā sattā te yathāparādhaṃ ettha sāsitāti yathāparādhasāsanaṃ; dutiyaṃ anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha sāsitāti yathānulomasāsanaṃ; tatiyaṃ dhammapuñjamatte 『ahaṃ mamā』ti saññino sattā yathādhammaṃ ettha sāsitāti yathādhammasāsananti vuccati.
Tathā paṭhamaṃ ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā; saṃvarāsaṃvaroti khuddako ceva mahanto ca saṃvarāsaṃvaro, kammākammaṃ viya ca phalāphalaṃ viya ca; dutiyaṃ dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitāti diṭṭhiviniveṭhanakathā; tatiyaṃ rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha kathitoti nāmarūpaparicchedakathāti vuccati.
Tīsupi cetesu tisso sikkhā tīṇi pahānāni catubbidho ca gambhīrabhāvo veditabbo. Tathā hi vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā.
Vinayapiṭake ca vītikkamappahānaṃ, kilesānaṃ vītikkamapaṭipakkhattā sīlassa; suttantapiṭake pariyuṭṭhānappahānaṃ, pariyuṭṭhānapaṭipakkhattā samādhissa; abhidhammapiṭake anusayappahānaṃ, anusayapaṭipakkhattā paññāya.
Paṭhame ca tadaṅgappahānaṃ kilesānaṃ, itaresu vikkhambhanasamucchedappahānāni. Paṭhame ca duccaritasaṃkilesassa pahānaṃ, itaresu taṇhādiṭṭhisaṃkilesānaṃ pahānaṃ.
Ekamekasmiñcettha catubbidhopi dhammatthadesanāpaṭivedhagambhīrabhāvo veditabbo – tattha dhammoti tanti. Atthoti tassāyevattho. Desanāti tassā manasā vavatthāpitāya tantiyā desanā. Paṭivedhoti tantiyā tantiatthassa ca yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā. Yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca tasmā gambhīrā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.
3.70) 任何容器。因此,藏者被稱為藏的知識者,從分配的角度來看。 現在通過彙集這些,三者也是應知的律等。因此,因如此二重意義的藏字,與律相結合,律和藏因其特性而分開,因此稱為律藏。依照所說的方式,經典和這個藏也是,因此稱為經藏。論和這個藏也是,因此稱為論藏。如此,三者也是應知的律等。 因此,瞭解這些后,再次在這些藏中,因多種方式的技巧—— 教導、說法的不同,恰如其分; 訓練、放棄的深邃,亦應闡明。 因緣的不同,成就與失敗,何處可得; 如同比丘,所有這些也應闡明。 在這裡,闡明和說明——這三藏如實地包含命令、語言和究竟的教導,因而被稱為法的教導、因而被稱為因果、因而被稱為法的教導。 在這裡,律藏是由佛陀所命令的,因其命令的豐富而被稱為命令的教導;經典藏是由佛陀所說的,因其說法的豐富而被稱為說法的教導;論藏是由佛陀所說的究竟,因其究竟的豐富而被稱為究竟的教導。 同樣,第一類是那些多次犯錯的眾生,依其過失被教導;第二類是有多種意圖的眾生,依其順應被教導;第三類是以「我」和「我的」之念為主的眾生,依其法性被教導。 同樣,第一類是與行為相對的訓練,依其訓練的調伏而說;第二類是與二十六種見解相對的見解調伏而說;第三類是與貪慾等相對的名色調伏而說。 在這三者中,三種訓練、三種放棄及四種深邃的狀態應被瞭解。確實在律藏中,特別提到的是超越的訓練,在經典藏中,提到的是心的訓練,在論藏中,提到的是智慧的訓練。 在律藏中,放棄過失的訓練,因煩惱的放棄而成為戒;在經典藏中,放棄困擾的訓練,因困擾的放棄而成為定;在論藏中,放棄習氣的訓練,因習氣的放棄而成為智慧。 第一類是放棄過失的訓練,其他是放棄煩惱的訓練。第一類是放棄惡行的污垢,其他是放棄慾望和見解的污垢。 在這裡,若是一種,四種法的教導的深邃應被瞭解——在這裡法即是如此。意義即是其意義。教導是以心所確定的教導。瞭解是以教導的意義真實的理解。在這三者中,這些法的教導的瞭解。因為像大海一樣,愚者難以獲得痛苦的解脫,因此深邃。因此,在這裡若是一種,四種深邃的狀態應被瞭解。
Aparo nayo – dhammoti hetu. Vuttañhetaṃ – 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti (vibha. 720). Atthoti hetuphalaṃ. Vuttañhetaṃ – 『『hetuphale ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 720). Desanāti paññatti, yathādhammaṃ dhammābhilāpoti adhippāyo; anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedhoti abhisamayo. So ca lokiyalokuttaro. Visayato ca asammohato ca; atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho. Tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo.
Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā yā cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti tathā tathā tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo – sabbampetaṃ anupacitakusalasambhārehi duppaññehi, sasādīhi viya mahāsamuddo, dukkhogāhaṃ alabbhaneyyapatiṭṭhañca, tasmā gambhīraṃ. Evampi ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo. Ettāvatā ca –
Desanāsāsanakathābhedaṃ tesu yathārahaṃ;
Sikkhāpahānagambhīrabhāvañca paridīpayeti –
Ayaṃ gāthā vuttatthā hoti.
Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;
Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvayeti.
Ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo – alagaddūpamā nissaraṇatthā bhaṇḍāgārikapariyattīti.
Tattha yā duggahitā upārambhādihetu pariyāpuṭā ayaṃ alagaddūpamā. Yaṃ sandhāya vuttaṃ – 『『seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya, so tato nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Duggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ…pe… vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā, bhikkhave, dhammāna』』nti (ma. ni. 1.238).
Yā pana suggahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāpuṭā na upārambhādihetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ – 『『tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā, bhikkhave, dhammāna』』nti (ma. ni.
- 非彼之因 – 法是其因。此說于 – 「于因中之智是法分別」 (vibha. 720)。義是因果。此說于 – 「于因果中之智是義分別」 (vibha. 720)。解釋是宣說,如法地闡明法義之宗旨;或以順逆、簡略廣釋等方式的講述。證得是現證。它有世間與出世間之分。就對像而言,有無迷惑之分;於法義相應,于義法相應,于宣說解釋相應之理解。于彼彼處所說的法的各自應見的自性相、真實相、無顛倒相。
- 現在,因為在這些經藏中,無論何種法類或義類,以及這應該如何宣說的義,能令聽者的智得以趣向,如此這般,以闡明彼義的解釋,於此中,彼彼法的無顛倒理解之真實相、各自應見的自性相、真實相、無顛倒相 – 所有這一切,對於未積聚善法資糧的愚者來說,如同無邊大海,難以渡越,不可立足,因此深奧難測。如此,於此中,每一項的四種深奧性都應了知。以此 – 解釋教誡講述之差別,于其中恰如其分; 學習舍斷之深奧性,也予以闡明 – 此偈頌是所說義。
- 經藏差別、獲得與失,於何處; 比丘如何獲得,也全部闡明。
- 於此,在三藏中,應見到三種經藏的差別。三種經藏是 – 如同毒蛇,以解脫為義,如同寶藏的家主經藏。
- 其中,被錯誤理解的,以執取等為因而學習的,這是如同毒蛇。對此所說 – 「譬如,比丘們,有人尋找毒蛇,搜尋毒蛇,四處遊走,他看見一條大毒蛇,他用手或腳趾抓住它,那毒蛇反過來咬他的手或手臂或其他肢體,他因此而死或瀕臨死亡。這是什麼原因?比丘們,因為錯誤地抓取毒蛇。同樣地,比丘們,在此,有些愚人學習法,經…律…論,他們學習了法之後,不以智慧審察這些法的義理,這些法未以智慧審察其義理,他們不能忍受,他們以執取等為因學習法,也以執取言辭等為因。他們學習法的目的,也沒有獲得其義。這些法被錯誤地理解,長久以來導致不利與痛苦。這是什麼原因?比丘們,因為錯誤地理解法。」 (ma. ni. 1.238)
- 而被正確理解的,以成就戒蘊等為希求而學習的,不是以執取等為因,這是以解脫為義。對此所說 – 「這些法被正確地理解,長久以來導致有利與快樂。這是什麼原因?比丘們,因為正確地理解法。」 (ma. ni.
1.239).
Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo sacchikatanirodho khīṇāsavo kevalaṃ paveṇipālanatthāya vaṃsānurakkhaṇatthāya pariyāpuṇāti, ayaṃ bhaṇḍāgārikapariyattīti.
Vinaye pana suppaṭipanno bhikkhu sīlasampadaṃ nissāya tisso vijjā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Sutte suppaṭipanno samādhisampadaṃ nissāya chaḷabhiññā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme suppaṭipanno paññāsampadaṃ nissāya catasso paṭisambhidā pāpuṇāti tāsañca tattheva pabhedavacanato. Evametesu suppaṭipanno yathākkamena imaṃ vijjāttayachaḷabhiññācatupaṭisambhidāppabhedaṃ sampattiṃ pāpuṇāti.
Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāvuraṇādiphassasāmaññato paṭikkhittesu upādinnakaphassādīsu anavajjasaññī hoti. Vuttañhetaṃ – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti (pāci. 417; ma. ni. 1.234). Tato dussīlabhāvaṃ pāpuṇāti. Sutte duppaṭipanno 『『cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmi』』ntiādīsu (a. ni. 4.5) adhippāyaṃ ajānanto duggahitaṃ gaṇhāti. Yaṃ sandhāya vuttaṃ – 『『attanā duggahitena amhe ceva abbhācikkhati attānañca khanati bahuñca apuññaṃ pasavatī』』ti (pāci. 417; ma. ni. 1.236). Tato micchādiṭṭhitaṃ pāpuṇāti. Abhidhamme duppaṭipanno dhammacintaṃ atidhāvanto acinteyyānipi cinteti, tato cittakkhepaṃ pāpuṇāti. Vuttañhetaṃ – 『『cattārimāni, bhikkhave, acinteyyāni, na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā』』ti (a. ni. 4.77). Evametesu duppaṭipanno yathākkamena imaṃ dussīlabhāvamicchādiṭṭhitācittakkhepappabhedaṃ vipattiṃ pāpuṇātīti. Ettāvatā ca –
Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;
Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvayeti.
Ayampi gāthā vuttatthā hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ vasena sabbampetaṃ saṅgayhamānaṃ tīṇi piṭakāni honti.
Kathaṃ nikāyato pañca nikāyāti? Sabbameva hetaṃ dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcappabhedaṃ hoti. Tattha katamo dīghanikāyo? Tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni.
Catuttiṃseva suttantā, tivaggo yassa saṅgaho;
Esa dīghanikāyoti, paṭhamo anulomiko.
Kasmā panesa dīghanikāyoti vuccati? Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato ca. Samūhanivāsā hi nikāyoti vuccanti. 『『Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ yathayidaṃ, bhikkhave, tiracchānagatā pāṇā (saṃ. ni.
- 而已知蘊、已斷煩惱、已修習道、已證得滅盡、已盡諸漏,只是爲了維持傳承,爲了儲存 lineage 而學習的,這是如同寶藏的家主經藏。
- 在律藏中善巧學習的比丘,依靠戒的具足,獲得三種明,以及其中各自的差別。在經藏中善巧學習的,依靠定的具足,獲得六神通,以及其中各自的差別。在論藏中善巧學習的,依靠慧的具足,獲得四種分別,以及其中各自的差別。如此,在這些經典中善巧學習的,依次獲得這三種明、六神通、四分別的差別與成就。
- 在律藏中不善巧學習的,對捨棄了允許的快樂接觸,執取了捨棄的覆蓋等接觸,對已捨棄的覆蓋等接觸想成無罪。對此所說 – 「我如此理解佛陀所教導的法,凡是佛陀所說的這些障礙法,奉行它們不會有障礙」 (pāci. 417; ma. ni. 1.234)。由此獲得破戒。在經藏中不善巧學習的,「比丘們,這四種人存在於世間」等等 (a. ni. 4.5) 不知其宗旨,錯誤地理解。對此所說 – 「自己錯誤地理解,卻教導我們,自掘墳墓,造作諸多惡業」 (pāci. 417; ma. ni. 1.236)。由此獲得邪見。在論藏中不善巧學習的,過度地思維法,思考不可思之事,由此獲得心亂。對此所說 – 「比丘們,這四種不可思之事,不可思考,思考它們會招致瘋狂與精神錯亂」 (a. ni. 4.77)。如此,在這些經典中不善巧學習的,依次獲得這破戒、邪見、心亂的差別與失落。以此 – 經藏差別、獲得與失,於何處; 比丘如何獲得,也全部闡明。 此偈頌也是所說義。如此,以各種方式瞭解經藏,並依它們,所有這一切彙集起來成為三藏。
- 如何從結集來說是五部結集?所有這些是長部、中部、相應部、增支部、小部這五種差別。其中,什麼是長部?三聚的彙集,從梵網經等三十四部經。 三十四部經,三聚是其彙集; 這是長部,第一個順次排列。 為何它被稱為長部?因為經的長度、聚集與安住。聚集與安住被稱為結集。「比丘們,我不見其他任何一部結集像這樣令心喜悅,比丘們,如同畜生道 (saṃ. ni.
3.100), poṇikanikāyo, cikkhallikanikāyo』』ti. Evamādīni cettha sādhakāni sāsanato lokato ca. Evaṃ sesānampi nikāyabhāve vacanattho veditabbo.
Katamo majjhimanikāyo? Majjhimappamāṇāni pañcadasavaggasaṅgahāni mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni.
Diyaḍḍhasatasuttantā, dve ca suttāni yattha so;
Nikāyo majjhimo pañca, dasavaggapariggaho.
Katamo saṃyuttanikāyo? Devatāsaṃyuttādivasena ṭhitāni oghataraṇādīni satta suttasahassāni satta suttasatāni ca dvāsaṭṭhi ca suttāni.
Satta suttasahassāni, satta suttasatāni ca;
Dvāsaṭṭhi ceva suttantā, eso saṃyuttasaṅgaho.
Katamo aṅguttaranikāyo? Ekekaaṅgātirekavasena ṭhitāni cittapariyādānādīni nava suttasahassāni pañca suttasatāni sattapaññāsañca suttāni.
Nava suttasahassāni, pañca suttasatāni ca;
Sattapaññāsasuttāni, saṅkhyā aṅguttare ayaṃ.
Katamo khuddakanikāyo? Sakalaṃ vinayapiṭakaṃ, abhidhammapiṭakaṃ, khuddakapāṭha, dhammapadādayo ca pubbe dassitā pañcadasappabhedā; ṭhapetvā cattāro nikāye avasesaṃ buddhavacananti.
Ṭhapetvā caturopete, nikāye dīghaādike;
Tadaññaṃ buddhavacanaṃ, nikāyo khuddako matoti.
Evaṃ nikāyato pañca nikāyā honti.
Kathaṃ aṅgavasena navaṅgānīti? Sabbameva hidaṃ 『suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedalla』nti navappabhedaṃ hoti. Tattha ubhatovibhaṅganiddesakhandhakaparivārā suttanipāte maṅgalasuttaratanasuttanālakasuttatuvaṭṭakasuttāni aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ. Visesena saṃyuttanikāye sakalopi sagāthāvaggo. Sakalampi abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ theragāthā therīgāthā suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāppaṭisaṃyuttā dvāsīti suttantā udānanti veditabbaṃ. 『Vuttañhetaṃ bhagavatā』tiādinayappavattā (itivu. 1) dasuttarasatasuttantā itivuttakanti veditabbaṃ. Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakanti veditabbaṃ. 『『Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande』』tiādinayapavattā (dī. ni. 2.209; a. ni.
3.100. 「貝殼類,礫石類」等等。這些在此處是世俗和教法中有效的。同樣的,其餘在沒有[明確]尼迦耶[所屬]的情況下,其[經]文意義也應該被理解。 中部尼迦耶是什麼?中等篇幅的由十五個品類彙編而成,從根本法門經等開始,一百五十二部經。 一百五十二部經,以及兩部經在那裡; 尼迦耶中部,十五個品類彙編。 相應部尼迦耶是什麼?以天相應等方式排列的,從渡流[相應]等開始的七千七百六十二部經。 七千經,七百經; 還有六十二部經,這是相應部彙編。 增支部尼迦耶是什麼?以一法增多到十一法的方式排列的,從心取[相應]等開始的九千五百五十七部經。 九千經,五百經; 五十七部經,這是增支部的數量。 小部尼迦耶是什麼?全部律藏,阿毗達摩藏,小誦,法句經等,以及前面提到的十五種[小部經典];除去四個尼迦耶,其餘的佛陀言教[都屬於小部]。 除去四個,長部等尼迦耶; 其餘的佛陀言教,被稱為小部尼迦耶。 這樣,就尼迦耶來說,有五個尼迦耶。 如何就[九]支來說是九支呢?所有這些都是「經、祇夜、授記、偈頌、自說、如是語、本生、未曾有法、論議」這九種類別。其中,兩分分別解說犍度和附隨[犍度]屬於經的部分,吉祥經、寶經、孔雀經、大象經、毒蛇經,以及其他佛陀言教被稱為經,應該被理解。所有帶偈頌的經應該被理解為祇夜。尤其在相應部尼迦耶中,整個都是帶偈頌的品。全部阿毗達摩藏,不帶偈頌的經,以及其他未被八支包含的佛陀言教,應該被理解為授記。法句經、長老偈、長老尼偈、經的部分中不以經為名的清凈偈頌,應該被理解為偈頌。與索瑪長老的宿命智偈頌相關的八十二部經應該被理解為自說。「這是世尊所說的」等開頭的(如是語 1)一百一十部經應該被理解為如是語。以未完成的本生等開始的五百五十多個本生故事應該被理解為本生。「比丘們,有四種奇特、未曾有的法,在喜悅中……」等開頭的(長. 2.209; 增.
4.129) sabbepi acchariyaabbhutadhammappaṭisaṃyuttā suttantā abbhutadhammanti veditabbaṃ.
Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājanīyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbaṃ. Evametaṃ aṅgato navaṅgāni.
Kathaṃ dhammakkhandhato caturāsīti dhammakkhandhasahassānīti? Sabbameva hidaṃ buddhavacanaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027);
Evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ tattha anusandhivasena dhammakkhandhagaṇanā. Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho, vissajjanaṃ eko. Abhidhamme ekamekaṃ tikadukabhājanaṃ ekamekañca cittavārabhājanaṃ eko dhammakkhandho. Vinaye atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi āpatti, atthi anāpatti, atthi antarāpatti, atthi tikacchedo. Tattha ekameko koṭṭhāso ekameko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhato caturāsīti dhammakkhandhasahassāni.
Evametaṃ sabbampi buddhavacanaṃ pañcasatikasaṅgītikāle saṅgāyantena mahākassapappamukhena vasīgaṇena ayaṃ dhammo ayaṃ vinayo, idaṃ paṭhamabuddhavacanaṃ, idaṃ majjhimabuddhavacanaṃ, idaṃ pacchimabuddhavacanaṃ, idaṃ vinayapiṭakaṃ, idaṃ suttantapiṭakaṃ, idaṃ abhidhammapiṭakaṃ, ayaṃ dīghanikāyo…pe… ayaṃ khuddakanikāyo, imāni suttādīni navaṅgāni, imāni caturāsīti dhammakkhandhasahassānīti imaṃ pabhedaṃ vavatthapetvāva saṅgītaṃ. Na kevalañca imameva aññampi uddānasaṅgahavaggasaṅgahapeyyālasaṅgahaekanipātadukanipātādinipātasaṅgahasaṃyuttasaṅgaha paṇṇāsasaṅgahādianekavidhaṃ, tīsu piṭakesu sandissamānaṃ saṅgahappabhedaṃ vavatthapetvāva sattahi māsehi saṅgītaṃ.
Saṅgītipariyosāne cassa idaṃ mahākassapattherena dasabalassa sāsanaṃ pañcavassasahassaparimāṇakālaṃ pavattanasamatthaṃ katanti sañjātappamodā sādhukāraṃ viya dadamānā ayaṃ mahāpathavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi sampavedhi. Anekāni ca acchariyāni pāturahesuṃ.
Evaṃ saṅgīte panettha ayaṃ abhidhammo piṭakato abhidhammapiṭakaṃ, nikāyato khuddakanikāyo, aṅgato veyyākaraṇaṃ, dhammakkhandhato katipayāni dhammakkhandhasahassāni honti.
Taṃ dhārayantesu bhikkhūsu pubbe eko bhikkhu sabbasāmayikaparisāya nisīditvā abhidhammato suttaṃ āharitvā dhammaṃ kathento 『『rūpakkhandho abyākato, cattāro khandhā siyā kusalā siyā akusalā siyā abyākatā; dasāyatanā abyākatā, dve āyatanā siyā kusalā siyā akusalā siyā abyākatā; soḷasa dhātuyo abyākatā, dve dhātuyo siyā kusalā siyā akusalā siyā abyākatā; samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ; dasindriyā abyākatā, domanassindriyaṃ akusalaṃ, anaññātaññassāmītindriyaṃ kusalaṃ, cattāri indriyāni siyā kusalā siyā abyākatā, cha indriyāni siyā kusalā siyā akusalā siyā abyākatā』』ti dhammakathaṃ kathesi.
4.129. 所有與奇特法相關的經,都應被理解為「奇特法」。 《小問經》《大問經》等,凡是與見、疑惑、問答、思辨、論議、容器相應的、大功德的經等,所有獲得歡喜、獲得滿足、被問答的經,都應被理解為「問答」。這樣,這是九支聖典的分類。 如何從法聚算出八萬四千法聚呢?這全部都是佛陀的教言。 「從佛陀處獲得八十二(法聚),從比丘處獲得兩千(法聚);八萬四千(法聚)是我的教法流傳。」(長老偈 1027) 這樣,根據闡述的法聚的分類,有八萬四千種區別。其中,單一探討的經是一個法聚。如果是多重探討的,則根據探討的數量來計演算法聚。在偈頌體中,提出問題是一個法聚,解答是一個法聚。在阿毗達摩中,每一個三法聚的容器和每一個心路門是一個法聚。在律藏中,有事件、有主題、有文句、有犯戒、有不犯戒、有中間犯戒、有三法聚的劃分。其中,每一個專案都被理解為一個法聚。這樣,從法聚算出八萬四千法聚。 所有這些佛陀的教言,在五百結集時,由以大迦葉為首的居住僧團結集,(他們)確定:這是法,這是律,這是最初的佛陀教言,這是中間的佛陀教言,這是最後的佛陀教言,這是律藏,這是經藏,這是阿毗達摩藏,這是長部…乃至…這是小部,這些是九支聖典,這些是八萬四千法聚,確定了這樣的區別后才結集。不僅如此,還在三藏中確定了各種其他的結集區別,例如概要結集、分組結集、問道結集、單誦結集、雙誦結集等誦經結集、相應結集、五十結集等等,並用七個月的時間完成了結集。 在結集完成後,大地連同水面,爲了表達對十力之教法能夠流傳五千年之久的歡喜,如同發出隨喜的呼喊一般,以各種方式震動、搖晃、顫動、震顫。各種奇異的現象也出現了。 這樣結集之後,從藏來說,阿毗達摩是從阿毗達摩藏(而來),小部是從經藏(而來),從聖典分類來說,語法是從問答(而來),從法聚來說有多少千法聚呢? 在比丘們思考這個問題時,以前有一位比丘在所有時段的誦經會上,引用阿毗達摩中的經文,說法時說:「色聚是無記的,四聚可以是善的、可以是不善的、可以是無記的;十處是無記的,兩處可以是善的、可以是不善的、可以是無記的;十六界是無記的,兩界可以是善的、可以是不善的、可以是無記的;集諦是不善的,道諦是善的,滅諦是無記的,苦諦可以是善的、可以是不善的、可以是無記的;十根是無記的,憂根是不善的,未知當知根是善的,四根可以是善的、可以是無記的,六根可以是善的、可以是不善的、可以是無記的。」 他這樣說法。
Tasmiṃ ṭhāne eko bhikkhu nisinno 『dhammakathika tvaṃ sineruṃ parikkhipanto viya dīghasuttaṃ āharasi, kiṃ suttaṃ nāmeta』nti āha. 『Abhidhammasuttaṃ nāma, āvuso』ti. 『Abhidhammasuttaṃ kasmā āharasi? Kiṃ aññaṃ buddhabhāsitaṃ suttaṃ āharituṃ na vaṭṭatī』ti? 『Abhidhammo kena bhāsito』ti? 『Na eso buddhabhāsito』ti. 『Kiṃ pana te, āvuso, vinayapiṭakaṃ uggahita』nti? 『Na uggahitaṃ, āvuso』ti. 『Avinayadhāritāya maññe tvaṃ ajānanto evaṃ vadesī』ti. 『Vinayamattameva, āvuso, uggahita』nti. 『Tampi te duggahitaṃ, parisapariyante nisīditvā niddāyantena uggahitaṃ bhavissati; tumhādise hi pabbājento vā upasampādento vā sātisāro hoti』. 『Kiṃ kāraṇā』? Vinayamattassapi duggahitattā; vuttañhetaṃ – 『『tattha anāpatti, na vivaṇṇetukāmo iṅgha tāva, āvuso, suttantaṃ vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchāpi vinayaṃ pariyāpuṇissasī』』ti (pāci. 442) bhaṇati. 『『Suttante okāsaṃ kārāpetvā abhidhammaṃ vā vinayaṃ vā pucchati, abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchatī』』ti (pāci. 1221). 『Tvaṃ pana ettakampi na jānāsī』ti ettakenapi paravādī niggahito hoti.
Mahāgosiṅgasuttaṃ pana itopi balavataraṃ. Tatra hi dhammasenāpati sāriputtatthero aññamaññaṃ pucchitapañhañca vissajjanañca ārocetuṃ satthu santikaṃ gantvā mahāmoggallānattherassa vissajjanaṃ ārocento 『『idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti , te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathāpavattinī hoti, evarūpena kho, āvuso, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā』』ti (ma. ni. 1.343) āha. Satthā ābhidhammikā nāma mama sāsane paribāhirāti avatvā suvaṇṇāliṅgasadisaṃ gīvaṃ unnāmetvā puṇṇacandasassirīkaṃ mahāmukhaṃ pūretvā brahmaghosaṃ nicchārento 『『sādhu sādhu sāriputtā』』ti mahāmoggallānattherassa sādhukāraṃ datvā 『『yathā taṃ moggallāno ca sammā byākaramāno byākareyya, moggallāno hi sāriputta dhammakathiko』』ti (ma. ni.
在那個地方,有一位比丘坐著。「你像轉動法輪一樣,宣說長篇的經,這個經叫什麼名字?」這樣問道。「尊者,它叫做《阿毗達摩經》。」「你為什麼宣說《阿毗達摩經》?難道不能宣說其他佛陀所說的經嗎?」「阿毗達摩是誰說的?」「這不是佛陀所說的。」「那麼,尊者,你已經掌握了律藏嗎?」「尊者,我沒有掌握。」「我想,你因為不懂律,所以這樣說。」「尊者,我只掌握了律。」「你連這都掌握得不好,徹底地學習之後才能掌握;像你這樣的人,無論是出家還是受具足戒,都會有很多疑問。」「什麼原因?」因為連律也掌握得不好;這樣說——「對此沒有過失,現在不想解釋,尊者,你還是先學習經或偈頌或阿毗達摩,之後再學習律。」(pāci. 442)這樣說。「在經中找到機會,問阿毗達摩或律;在阿毗達摩中找到機會,問經或律;在律中找到機會,問經或阿毗達摩。」(pāci. 1221)「你連這都不知道」即使這樣,對方也會被駁倒。 《大牛角沙羅林經》更加有力。在那裡,法將舍利弗尊者去到佛陀面前,報告互相問答和解答。「尊者舍利弗,這裡有兩位比丘談論阿毗達摩,他們互相提問,互相解答提出的問題,沒有互相贊同,他們的談話是如法的,尊者舍利弗,這樣的比丘才配得上牛角沙羅林。」(ma. ni. 1.343)這樣說。佛陀伸出如同金色鏈條一樣的脖子,如同滿月一樣照亮大臉,發出梵天之聲,稱讚大目犍連尊者說:「善哉!善哉!舍利弗!」「正如目犍連正確地解釋那樣解釋,舍利弗,目犍連是說法者。」(ma. ni.
1.343) āha. Ābhidhammikabhikkhūyeva kira dhammakathikā nāma, avasesā dhammakathaṃ kathentāpi na dhammakathikā. Kasmā? Te hi dhammakathaṃ kathentā kammantaraṃ vipākantaraṃ rūpārūpaparicchedaṃ dhammantaraṃ āloḷetvā kathenti. Ābhidhammikā pana dhammantaraṃ na āloḷenti. Tasmā ābhidhammiko bhikkhu dhammaṃ kathetu vā mā vā, pucchitakāle pana pañhaṃ kathessatīti. Ayameva ekantadhammakathiko nāma hoti. Idaṃ sandhāya satthā sādhukāraṃ datvā 『sukathitaṃ moggallānenā』ti āha.
Abhidhammaṃ paṭibāhento imasmiṃ jinacakke pahāraṃ deti, sabbaññutaññāṇaṃ paṭibāhati, satthu vesārajjaññāṇaṃ paṭinivatteti, sotukāmaṃ parisaṃ visaṃvādeti, ariyamagge āvaraṇaṃ bandhati, aṭṭhārasasu bhedakaravatthūsu ekasmiṃ sandissati ukkhepanīyakammatajjanīyakammāraho hoti. Taṃ taṃ kammaṃ katvā uyyojetabbo 『gaccha vighāsādo hutvā jīvissasī』ti.
Athāpi evaṃ vadeyya – 『『sace abhidhammo buddhabhāsito, yathā anekesu suttasahassesu 『ekaṃ samayaṃ bhagavā rājagahe viharatī』tiādinā nayena nidānaṃ sajjitaṃ, evamassāpi nidānaṃ sajjitaṃ bhaveyyā』』ti. So 『jātakasuttanipātadhammapadādīnaṃ evarūpaṃ nidānaṃ natthi, na cetāni na buddhabhāsitānī』ti paṭikkhipitvā uttaripi evaṃ vattabbo – 『paṇḍita, abhidhammo nāmesa sabbaññubuddhānaṃyeva visayo, na aññesaṃ visayo. Buddhānañhi okkanti pākaṭā, abhijāti pākaṭā, abhisambodhi pākaṭā, dhammacakkappavattanaṃ pākaṭaṃ. Yamakapāṭihāriyaṃ pākaṭaṃ, tidivakkamo pākaṭo, devaloke desitabhāvo pākaṭo, devorohanaṃ pākaṭaṃ. Yathā nāma cakkavattirañño hatthiratanaṃ vā assaratanaṃ vā thenetvā yānake yojetvā vicaraṇaṃ nāma aṭṭhānaṃ akāraṇaṃ; cakkaratanaṃ vā pana thenetvā palālasakaṭe olambitvā vicaraṇaṃ nāma aṭṭhānaṃ akāraṇaṃ; yojanappamāṇaṃ obhāsanasamatthaṃ maṇiratanaṃ vā pana kappāsapacchiyaṃ pakkhipitvā vaḷañjanaṃ nāma aṭṭhānaṃ akāraṇaṃ. Kasmā? Rājārahabhaṇḍatāya; evameva abhidhammo nāma na aññesaṃ visayo, sabbaññubuddhānaṃyeva visayo. Tesaṃ vasena desetabbadesanā. Buddhānañhi okkanti pākaṭā…pe… devorohanaṃ pākaṭaṃ. Abhidhammassa nidānakiccaṃ nāma natthi paṇḍitā』ti. Na hi sakkā evaṃ vutte paravādinā sahadhammikaṃ udāharaṇaṃ udāharituṃ.
Maṇḍalārāmavāsī tissabhūtitthero pana mahābodhinidāno esa abhidhammo nāmāti dassetuṃ 『『yena svāhaṃ, bhikkhave, vihārena paṭhamābhisambuddho viharāmi tassa padesena vihāsi』』nti (saṃ. ni.
1.343) 他說。只有精通阿毗達摩的比丘才是真正的說法師,其餘的人即使說法也不是說法師。為什麼?因為他們說法時,摻雜解釋其他業、其他果報、色法和非色法的界限、其他法來說法。但是精通阿毗達摩的人不摻雜其他法。所以,精通阿毗達摩的比丘說法也好,不說法也好,在被問到的時候,能解答問題。只有這樣才是真正的說法師。佛陀為此表示讚賞說:「目犍連說法善哉!」 研習阿毗達摩,在這個佛陀正法中給予打擊,違背一切智智,阻礙佛陀的威勢與智慧,動搖聽眾的信心,對聖道設定障礙,在十八種異說中,成為應受呵斥、應受處罰、應受驅逐的對象。做了這樣的事之後,應該被命令:「你去,成為障礙者,然後生活吧!」 即便這樣說——「如果阿毗達摩是佛陀所說,就像在許多經文中以『一時,世尊住在王舍城』等方式建立因緣,阿毗達摩也應該建立因緣。」他會反駁說:「本生經、小部經、法句經等都沒有這樣的因緣,難道這些不是佛陀所說嗎?」 然後應該這樣回答:「智者,阿毗達摩只是遍智佛陀的領域,不是其他人的領域。佛陀的出生是公開的,種族是公開的,正覺是公開的,轉法輪是公開的。雙現神變是公開的,升忉利天是公開的,在忉利天說法是公開的,從天而降是公開的。就像轉輪聖王的象寶或馬寶,套上軛具,在田野里遊蕩是沒有意義的;或者把輪寶掛在草車上游蕩是沒有意義的;或者把與軛具大小相稱、能夠照明的寶珠扔進棉絮里玩耍是沒有意義的。為什麼?因為這是國王的寶物;同樣,阿毗達摩不是其他人的領域,只是遍智佛陀的領域。根據他們的意願來說法。佛陀的出生是公開的……從天而降是公開的。智者,阿毗達摩不需要建立因緣。」 這樣說之後,對方無法舉出同法的例子。 住在曼陀羅園的帝須長老卻說,大菩提樹的因緣就是阿毗達摩,爲了說明這一點,他說:「比丘們,我最初成正覺的地方,你們也住在那地方。」(相應部尼迦耶
imaṃ padesavihārasuttantaṃ āharitvā kathesi. Dasavidho hi padeso nāma – khandhapadeso, āyatanapadeso, dhātupadeso, saccapadeso, indriyapadeso, paccayākārapadeso, satipaṭṭhānapadeso, jhānapadeso, nāmapadeso, dhammapadesoti. Tesu satthā mahābodhimaṇḍe pañcakkhandhe nippadesena paṭivijjhi, imaṃ temāsaṃ vedanākkhandhavaseneva vihāsi. Dvādasāyatanāni aṭṭhārasa dhātuyo nippadesena paṭivijjhi. Imaṃ temāsaṃ dhammāyatane vedanāvasena dhammadhātuyañca vedanāvaseneva vihāsi. Cattāri saccāni nippadesena paṭivijjhi, imaṃ temāsaṃ dukkhasacce vedanāvaseneva vihāsi. Bāvīsatindriyāni nippadesena paṭivijjhi, imaṃ temāsaṃ vedanāpañcakaindriyavasena vihāsi. Dvādasapadikaṃ paccayākāravaṭṭaṃ nippadesena paṭivijjhi, imaṃ temāsaṃ phassapaccayā vedanāvaseneva vihāsi. Cattāro satipaṭṭhāne nippadesena paṭivijjhi, imaṃ temāsaṃ vedanāsatipaṭṭhānavaseneva vihāsi. Cattāri jhānāni nippadesena paṭivijjhi, imaṃ temāsaṃ jhānaṅgesu vedanāvaseneva vihāsi. Nāmaṃ nippadesena paṭivijjhi, imaṃ temāsaṃ tattha vedanāvaseneva vihāsi. Dhamme nippadesena paṭivijjhi, imaṃ temāsaṃ vedanāttikavaseneva vihāsīti. Evaṃ thero padesavihārasuttantavasena abhidhammassa nidānaṃ kathesi.
Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento 『ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karonto viya ca, abhidhamme nidānassa atthibhāvampi na jānātī』ti vatvā nidānaṃ kathento evamāha – ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsesu pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesi – 『『kusalā dhammā, akusalā dhammā, abyākatā dhammā』』ti.
Aññesu pana suttesu ekameva nidānaṃ. Abhidhamme dve nidānāni – adhigamanidānañca desanānidānañca . Tattha adhigamanidānaṃ dīpaṅkaradasabalato paṭṭhāya yāva mahābodhipallaṅkā veditabbaṃ. Desanānidānaṃ yāva dhammacakkappavattanā. Evaṃ ubhayanidānasampannassa panassa abhidhammassa nidānakosallatthaṃ idaṃ tāva pañhākammaṃ veditabbaṃ – ayaṃ abhidhammo nāma kena pabhāvito? Kattha paripācito? Kattha adhigato? Kadā adhigato? Kena adhigato? Kattha vicito? Kadā vicito? Kena vicito? Kattha desito? Kassatthāya desito? Kimatthaṃ desito? Kehi paṭiggahito? Ke sikkhanti? Ke sikkhitasikkhā? Ke dhārenti? Kassa vacanaṃ? Kenābhatoti?
Tatridaṃ vissajjanaṃ – kena pabhāvitoti bodhiabhinīhārasaddhāya pabhāvito. Kattha paripācitoti aḍḍhachakkesu jātakasatesu. Kattha adhigatoti bodhimūle. Kadā adhigatoti visākhāpuṇṇamāsiyaṃ. Kenādhigatoti sabbaññubuddhena. Kattha vicitoti bodhimaṇḍe. Kadāvicitoti ratanagharasattāhe. Kena vicitoti sabbaññubuddhena. Kattha desitoti devesu tāvatiṃsesu. Kassatthāya desitoti devatānaṃ. Kimatthaṃ desitoti caturoghaniddharaṇatthaṃ. Kehi paṭiggahitoti devehi. Ke sikkhantīti sekkhā ca puthujjanakalyāṇā ca. Ke sikkhitasikkhāti arahanto khīṇāsavā. Ke dhārentīti yesaṃ vattati te dhārenti. Kassa vacananti bhagavato vacanaṃ, arahato sammāsambuddhassa. Kenābhatoti ācariyaparamparāya.
- 他講述了這「經行處經」,經行處有十種:蘊處、界處、界處、諦處、根處、緣生處、念處、禪處、名處、法處。其中,世尊在摩訶菩提座上,以五蘊的分別而遍知,(世尊)依此五蘊中的受蘊而經行。以十二處、十八界分別而遍知,(世尊)依此十二處中的法處、十八界中的法界,以受為本質而經行。以四聖諦分別而遍知,(世尊)依此四聖諦中的苦聖諦,以受為本質而經行。以二十二根分別而遍知,(世尊)依此二十二根中的五受根而經行。以十二支緣起分別而遍知,(世尊)依此十二支緣起中的觸緣受而經行。以四念處分別而遍知,(世尊)依此四念處中的受念處而經行。以四禪分別而遍知,(世尊)依此四禪的禪支中的受而經行。以名分別而遍知,(世尊)依此名中的受而經行。以法分別而遍知,(世尊)依此法中的受而經行。長老就這樣以經行處經作為阿毗達摩的起源而講述。
- 而住在村莊的善德長老,在下層鐵殿說法時說道:「這位外道像是抓住別人的手臂在森林裡哭泣一樣,又像是在做無益的努力一樣,他根本不知道阿毗達摩起源的存在。」他講述起源時這樣說道:一時,世尊住在忉利天善法堂的巴利質多羅樹下。在那裡,世尊為忉利天諸天講述阿毗達摩:「善法,不善法,無記法。」
- 而在其他經典中,只有一個起源。阿毗達摩有兩個起源:證得的起源和宣說的起源。其中,證得的起源,從燃燈十力佛直到(世尊證悟的)摩訶菩提座,是應該知道的。宣說的起源,直到轉法輪。這樣,對於具足兩種起源的阿毗達摩,爲了懂得起源的巧妙,首先應該知道這些問題:這阿毗達摩由誰發起?在哪裡成熟?在哪裡證得?何時證得?由誰證得?在哪裡整理?何時整理?由誰整理?在哪裡宣說?爲了誰宣說?爲了什麼目的宣說?由誰接受?誰學習?誰已學完?誰受持?是誰的言教?由誰帶來?
- 其中,解答如下:由誰發起?由趨向菩提的願望而發起。在哪裡成熟?在過去五百世本生故事中。在哪裡證得?在菩提樹下。何時證得?在衛塞月月圓日。由誰證得?由一切智佛證得。在哪裡整理?在菩提座。何時整理?在七寶室中。由誰整理?由一切智佛整理。在哪裡宣說?在忉利天。爲了誰宣說?爲了諸天。爲了什麼目的宣說?爲了消除四種病患。由誰接受?由諸天接受。誰學習?有學之人和爲了世間人的利益(而學習的出家人)。誰已學完?阿拉漢,斷盡煩惱者。誰受持?那些致力於此法的人受持。是誰的言教?是世尊的言教,阿拉漢、正等正覺的言教。由誰帶來?由師承相傳而來。
Ayañhi sāriputtatthero bhaddaji sobhito piyajālī piyapālo piyadassī kosiyaputto siggavo sandeho moggaliputto sudatto dhammiyo dāsako soṇako revatoti evamādīhi yāva tatiyasaṅgītikālā ābhato. Tato uddhaṃ tesaṃyeva sissānusissehīti evaṃ tāva jambudīpatale ācariyaparamparāya ābhato. Imaṃ pana dīpaṃ –
Tato mahindo iṭṭiyo, uttiyo sambalo tathā;
Paṇḍito bhaddanāmo ca, ete nāgā mahāpaññā.
Jambudīpā idhāgatāti (pari. 3, 8).
Imehi mahānāgehi ābhato. Tato uddhaṃ tesaṃyeva sissānusissasaṅkhātāya ācariyaparamparāya yāvajjatanakālā ābhato.
Sumedhakathā
Evaṃ ābhatassa panassa yaṃ taṃ dīpaṅkaradasabalato paṭṭhāya yāva mahābodhipallaṅkā adhigamanidānaṃ, yāva dhammacakkappavattanā desanānidānañca vuttaṃ, tassa āvibhāvatthaṃ ayaṃ anupubbikathā veditabbā –
Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto, mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādipūrite gabbhe vivaritvā 『ettakaṃ te kumāra mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakā ayyakapayyakānaṃ santakāti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā etaṃ paṭipajjāhī』ti āha. Sumedhapaṇḍito cintesi – 『imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī』ti so rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imasmiṃ pana ṭhāne sumedhakathā kathetabbā. Vuttañhetaṃ buddhavaṃse (bu. vaṃ.
- 這從舍利弗長老、跋陀長老、商瞿長老、優波離長老、優波底長老、拘希那之子(拘希那子)長老、勝軍長老、離怖長老、目犍連子帝須長老、優多長老、法護長老、達沙長老、孫長老、離婆多長老等等,一直傳到第三次結集。之後由他們的弟子和弟子的弟子,這樣在閻浮提由師承相傳而來。而這島上—— 之後,摩哂陀、伊提耶、優提耶、三婆羅, 以及博學的跋陀長老,這些大龍象,大智慧者, 從閻浮提來到這裡。(島史3, 8). 由這些大龍像帶來。之後由他們的弟子和弟子的弟子組成的師承相傳,一直到現在。
- 蘇迷陀的故事 對於這樣傳下來的(阿毗達摩),從燃燈十力佛直到(世尊證悟的)摩訶菩提座是證得的起源,直到轉法輪是宣說的起源,爲了闡明它,應該知道以下的次第故事: 據說,在過去超過一百萬個劫的四個阿僧祇的最後,有一個城市名叫「不死城」。那裡住著一位名叫蘇迷陀的婆羅門,父母雙方都是良家出身,從母方和父方來說都是貴族,血統純正,直到七代家族傳承都沒有瑕疵,沒有受到種族歧視的玷污,相貌端莊,值得觀看,令人愉悅,具備最高的容貌和光彩。他不做其他工作,只學習婆羅門學問。在他年幼時,父母就去世了。之後,他的舅舅,一位富有的商人,拿來賬簿,打開裝滿金、銀、珠寶、珍珠等的箱子,說道:「孩子,這是你母親的遺產,這是你父親的遺產,這是你祖父母的遺產……」一直到七代家族的財產都指給他看,並說:「你繼承這些吧。」聰明的蘇迷陀心想:「我繼承這些財產,我的父母等先人去世時,一個貝殼也沒帶走,而我繼承了卻要帶走,這合適嗎?」於是他稟告國王,在城裡擊鼓宣告,把所有財產都佈施給民眾,然後出家成為隱士。在這個地方,應該講述蘇迷陀的故事。這在佛種姓經(Buddhavaṃsa)里已經說過。
Kappe ca satasahasse, caturo ca asaṅkhiye;
Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ.
Dasahi saddehi avivittaṃ, annapānasamāyutaṃ;
Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;
Khādatha pivatha ceva, annapānena ghositaṃ.
Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;
Sattaratanasampannaṃ, nānājanasamākulaṃ;
Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.
Nagare amaravatiyā, sumedho nāma brāhmaṇo;
Anekakoṭisannicayo, pahūtadhanadhaññavā.
Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.
Rahogato nisīditvā, evaṃ cintesahaṃ tadā;
Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.
Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;
Ajaraṃ amataṃ khemaṃ, pariyesissāmi nibbutiṃ.
Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;
Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
Atthi hehiti so maggo, na so sakkā na hetuye;
Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā.
Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;
Evaṃ bhave vijjamāne, vibhavopi icchitabbako.
Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;
Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.
Yathāpi pāpe vijjante, kalyāṇamapi vijjati;
Evameva jāti vijjante, ajātipicchitabbakaṃ.
Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;
Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.
Evaṃ kilesamaladhove, vijjante amatantaḷe;
Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.
Yathā arīhi pariruddho, vijjante gamanampathe;
Na palāyati so puriso, na doso añjasassa so.
Evaṃ kilesapariruddho, vijjamāne sive pathe;
Na gavesati taṃ maggaṃ, na doso sivamañjase.
Yathāpi byādhito puriso, vijjamāne tikicchake;
Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.
Evaṃ kilesabyādhīhi, dukkhito paripīḷito;
Na gavesati taṃ ācariyaṃ, na doso so vināyake.
Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;
Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.
Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;
Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;
Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.
Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;
Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.
Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;
Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.
Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;
Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.
Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;
Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.
Evameva ayaṃ kāyo, mahācorasamo viya;
Pahāyimaṃ gamissāmi, kusalacchedanābhayā.
Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;
Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.
Himavantassāvidūre, dhammiko nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;
Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.
Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;
Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.
Aṭṭhadosasamākiṇṇaṃ , pajahiṃ paṇṇasālakaṃ;
Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.
- 無數劫,四個阿僧祇。
- 有一座名叫阿摩羅的城市,值得一看,賞心悅目。
- 十種聲音不絕於耳,飲食俱全;
- 象聲、馬聲、鼓聲、螺聲、車聲;
- 吃吧,喝吧,充滿了飲食的聲音。
- 這座城市一切具足,百業興旺;
- 擁有七寶,人潮涌動;
- 繁華如同天宮,是福德之人的住所。
- 在阿摩羅瓦提城(Amaravatī,可能指古代印度的一個城市),有一位名叫蘇梅多的婆羅門;
- 擁有億萬財富,積聚了大量金銀財寶。
- 他是一位精通咒語的老師,通曉三吠陀;
- 精通相學和歷史,證得了聖法。
- 他被疾病纏身,於是如此思忖:
- 輪迴是痛苦的,身體終將敗壞。
- 生、老、病、死,如影隨形;
- 我要尋求不老、不死、安穩的涅槃。
- 我要捨棄這充滿污穢、遍佈各種不凈之物的身體;
- 無牽無掛,無慾無求。
- 解脫之道確實存在,我不能不去追求,沒有理由不去追求;
- 我要尋求那解脫之道,從生死中得到解脫。
- 如同痛苦存在時,快樂也存在;
- 同樣,在生死輪迴中,也應該追求解脫。
- 如同炎熱存在時,涼爽也存在;
- 同樣,在三昧真火中,也應該追求涅槃。
- 如同罪惡存在時,善良也存在;
- 同樣,在生死輪迴中,也應該追求不生不滅。
- 如同從糞坑出來的人,看到一個充滿清水的池塘;
- 不會嫌棄那池塘,那不是池塘的過錯。
- 同樣,在煩惱的污泥中,存在著甘露之池;
- 不尋求那甘露之池,那不是甘露之池的過錯。
- 如同被敵人包圍,存在著逃生之路;
- 那個人卻不逃走,那不是道路的過錯。
- 同樣,被煩惱包圍,存在著解脫之道;
- 不尋求那解脫之道,那不是解脫之道的過錯。
- 如同病人,存在著治療方法;
- 卻不治療疾病,那不是治療方法的過錯。
- 同樣,被煩惱疾病折磨,痛苦不堪;
- 不尋求導師的幫助,那不是導師的過錯。
- 如同有人在脖子上掛著令人作嘔的腐肉;
- 解脫之後就會快樂、自在、無拘無束。
- 同樣,我要捨棄這充滿各種不凈之物的腐朽之身;
- 無牽無掛,無慾無求。
- 如同男女在火葬場;
- 捨棄屍體后離去,無牽無掛,無慾無求。
- 同樣,我也要捨棄這充滿各種不凈之物的身體;
- 像拋棄破屋一樣離開。
- 如同破舊的船,漏水下沉;
- 船主捨棄它離去,無牽無掛,無慾無求。
- 同樣,我也要捨棄這破舊漏水、充滿污穢的身體;
- 像船主捨棄破船一樣。
- 如同有人帶著財物,被盜賊追趕;
- 眼看財物就要被搶走,就捨棄財物逃命。
- 同樣,這身體也像大盜賊一樣;
- 爲了避免善根被盜,我要捨棄它而去。
- 我如此思忖后,將億萬財富;
- 施捨給貧困之人,然後前往喜馬拉雅山。
- 在喜馬拉雅山附近,有一座名叫達摩的山;
- 那裡安靜祥和,我的茅棚已經建好。
- 我在那裡修建了一條經行道,沒有五種過失;
- 具備八種功德,獲得了神通之力。
- 我在那裡捨棄了衣服,它有九種過失;
- 我安住在裸體的生活中,它有十二種功德。
- 我捨棄了有八種過失的茅棚;
- 前往樹下,它有十種功德。
Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;
Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe, abhiññābala pāpuṇinti. (bu. vaṃ.
已播種,已栽種的穀物,離開村莊,進入沒有住戶的地方; 具有多種功德,能帶來增進禪那等果實的(樹木); 在那裡掘地為座,經行之處也要平整; 七日之內,(精進禪修者)能證得神通之力。(bu. vaṃ.)
2.1-33);
Tattha assamo sukato mayhaṃ, paṇṇasālā sumāpitāti imissā pāḷiyā sumedhapaṇḍitena assamapaṇṇasālācaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattañhi 『『himavantaṃ ajjhogāhetvā ajja dhammikapabbataṃ pavisissāmī』』ti nikkhantaṃ disvā sakko devānamindo vissakammadevaputtaṃ āmantesi – 『『gaccha, tāta, ayaṃ sumedhapaṇḍito 『pabbajissāmī』ti nikkhanto etassa vasanaṭṭhānaṃ māpehī』』ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya 『『sāriputta tasmiṃ dhammikapabbate –
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;
Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』nti. –
Āha. Tattha assamo sukato mayhanti sukato mayā. Paṇṇasālā sumāpitāti paṇṇacchannā sālāpi me sumāpitā ahosi.
Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamanassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaanucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati, cetiyagirimhi dīpappasādakamahāmahindattherassa caṅkamanaṃ viya, tādisaṃ taṃ ahosi. Tenāha 『『caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』nti.
Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo anavajjapiṇḍapariyesanabhāvo, nibbutapiṇḍabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmaccehi asaṃsaṭṭhabhāvo catūsu disāsu appaṭihatabhāvoti. Idaṃ vuttaṃ hoti 『『yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha samaṇasukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesi』』 nti.
Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānañca samāpattīnañca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.
2.1-33. 在那裡,我的靜室已修好,草菴已完工,經行處也已平整。「以此偈頌,彷彿善慧智者已親手丈量了靜室、草菴和經行處一般。」此中含義是:摩訶薩埵(菩薩)想著「今天我將離開雪山,進入法幢山」,帝釋天看到他出發后,召喚了一位工巧天人,(對他說):」你去,孩子,這位善慧智者想著『我要出家』而出走,你替他準備住所。「他領命后,準備了舒適安全的靜室、賞心悅目的草菴和令人愉悅的經行處。當時,佛陀針對因自己功德力而出現的這處靜室說道:」舍利弗,在那法幢山中—— 我的靜室已修好,草菴已完工; 經行處也已平整,遠離五種過失。「 如是說。在那裡,我的靜室已修好,即我已修好。草菴已完工,即覆蓋樹葉的草棚也已完工。 遠離五種過失,即所謂的五種經行處的過失,分別是:地面不平、樹木在內、被草叢遮蔽、過於狹窄、過於寬闊。在地面不平的地方經行,腳會疼痛,會生水泡,心無法專注,會荒廢禪修。而在平坦光滑的地面上,能夠舒適地經行,從而成就禪修。因此,地面不平是第一種過失。經行處的中間或邊上,或角落裡有樹木,經行者不小心會撞到樹上,傷到額頭或頭部,因此樹木在內是第二種過失。在被茅草等遮蔽的經行處,經行者在昏暗中行走,蛇等動物可能會爬出來驚嚇或傷害他,或者被他看到而感到害怕,因此被草叢遮蔽是第三種過失。在過於狹窄的經行處,經行者轉身時,衣服會被樹枝刮到,指甲或手指可能會受傷,因此過於狹窄是第四種過失。在過於寬闊的經行處,經行者的心會散亂,無法專注,因此過於寬闊是第五種過失。恰當的(經行處),寬度應為兩臂半的長度,兩邊留出一臂的長度,長度六十肘,地面平坦柔軟,沙土均勻分佈,就像支提山大寺中燃燈長老摩訶因陀的經行處一樣,(我的經行處)就是這樣的。因此說「經行處也已平整,遠離五種過失」。 具備八種功德,即具備八種沙門之樂。八種沙門之樂是指:沒有財產和穀物等積蓄、能夠獲得清凈的飲食、享用寂靜的飲食、沒有爲了獲取財富、金銀財寶或錢幣等而在王室奔走效力的勞苦、對資具沒有貪愛、沒有盜賊的威脅、不與國王大臣等交往、在四方沒有障礙。這就是說:「正如居住在那靜室中能夠獲得這八種沙門之樂,我已準備好了具備這八種功德的靜室。」 成就神通力,後來我住在那靜室中,修習遍處定,爲了生起神通和等至,開始觀修無常、苦,從而獲得了強大的觀智力。正如我住在那靜室中能夠獲得這種力量,我已準備好了那處能成就神通和觀智力的靜室。
Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā, tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā antopaṇṇasālāyaṃ jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ 『『ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū』』ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapāde girikandarānusārena attano nivāsanānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamakoṭiṃ gantvā padavalañjaṃ apassanto 『『dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī』』ti cintetvā thokaṃ āgametvā 『『ativiya cirāyanti, jānissāmī』』ti paṇṇasālakuṭidvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā 『『mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī』』ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha 『『sāṭakaṃ pajahiṃ tatthā』』ti. Evaṃ paviṭṭho ahaṃ sāriputta tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.
Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Tesu tassa mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko, kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti, paribhogena lahukaṃ jīraṇabhāvo eko jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti. Punapariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko, yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā carantassa khandhabhāramahicchabhāvo ekoti.
Vākacīraṃ nivāsesinti tadā ahaṃ sāriputta ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyinti attho.
Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ, vākacīrasmiñhi dvādasānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.
- 放棄了那裡的精緻衣服。這裡有一個依次發生的故事來解釋為什麼放棄了那裡的精緻衣服。當時,在一個令人愉悅的、有著甜美水體的池塘邊,那裡沒有危險的野獸和擾人的鳥類,是一個僻靜、舒適、寧靜的地方。在裝飾好的河岸的兩端,設定了靠板,在河岸中間鋪設了平滑的、淺黃色的石板以供坐下。在附近的茅草棚里,準備了纏髮帶、樹皮衣、木杖、水瓶等等修行必需的物品。在供水處,準備了水罐、水瓢和水甕;在火房裡,準備了木炭、劈柴等等。總之,凡是出家人所需用的東西,都準備妥當了。在茅草棚的墻上,寫著「凡是想出家的人,拿上這些必需品就可以出家」。就像天神下凡一樣,一位名叫善慧的、已完成天職的天神,在喜馬拉雅山腳下,沿著山谷尋找適合他居住的舒適地方。他在河邊看到一個由完成天職的天神創造的、由因陀羅神賜予的、令人愉悅、寧靜的處所。他走到河岸邊,沒有看到鞋子。「想必出家人到附近村莊乞食后,疲憊地回來,已經進入茅草棚休息了。」他這樣想著,稍微等了一會兒。「時間太久了,我去看看。」他打開茅草棚的小門,進去四處張望,在墻上讀到了那些字。「這些正是我需要的物品,拿上這些我就可以出家了。」他於是放棄了自己帶來的兩套精緻衣服。因此說「放棄了那裡的精緻衣服」。舍利弗,我當時就是這樣,在那茅草棚里放棄了精緻衣服。
- 九種過失:放棄精緻衣服是因為看到了精緻衣服的九種過失而放棄的,這裡加以說明。對於出家的修行者來說,精緻衣服存在九種過失:價格昂貴是一種過失;依賴他人制作是一種過失;容易弄髒是一種過失,因為弄髒了就要洗又要染;容易磨損是一種過失,因為磨損了就要縫補或新增補丁;難以再次獲得是一種過失;與出家修行者的身份不相符是一種過失;會被俗人共用是一種過失,就像俗人不會拿走(出家人的)樹皮衣一樣,(精緻衣服)也應該妥善保管;穿著它進食是一種裝飾,這是一種過失;帶著它行走是一種負擔,這也是一種過失。
- 穿上樹皮衣:當時,舍利弗,我看到了這九種過失,放棄了精緻衣服,穿上了樹皮衣。意思是:把麻搓成細繩,編織成樹皮衣,然後穿上它作為蔽體的衣服。
- 具有十二種功德:具有十二種優點。樹皮衣有十二種優點:價格低廉、美觀、實用,這是一項優點;可以自己製作,這是第二項優點;不容易弄髒,即使洗了也不褪色,這是第三項優點;即使磨損了也不需要縫補,這是第四項優點;再次獲得很容易,這是第五項優點;與出家修行者的身份相符,這是第六項優點;不會被俗人使用,這是第七項優點;穿著它進食不會成為裝飾,這是第八項優點;穿著輕便,這是第九項優點;對衣服的需求少,這是第十項優點;由於樹皮的來源正當,因此無可非議,這是第十一項優點;即使樹皮衣丟失了也不必執著,這是第十二項優點。
Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? So kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattavākacīraṃ gahetvā nivāsetvā tassupari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusakapacchitidaṇḍakādīni olaggetvā khārikājaṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā 『『mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehipi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi aggaphalasukha』』nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi 『『ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhamagavesako hutvā pabbajito, ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā pavivekamanubrūhetuṃ vaṭṭati, ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī』』ti paṇṇasālāya dose vicinanto aṭṭha dose passi.
Paṇṇasālāparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena? Dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo. Tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpanīyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahapaṭicchādanabhāvo pañcamo, 『『mayha』』nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa dutiyakavāso viyāti sattamo ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamoti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha 『『aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka』』nti.
Upāgamiṃ rukkhamūlaṃ guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upāgatosmīti vadati.
被八種過失所纏縛,是如何捨棄了茅草屋的呢?他解下上好的八層疊袈裟,取下搭在袈裟架上的、如同阿耨達花環般鮮艷的紫紅色外衣,穿上它,又在其上披上一件金黃色的外衣,將如同龍華花簇般的鹿皮衣搭在一肩,解開發髻,爲了使心念平靜,將莎草針插在髮髻中,在如同珍珠網般的髮網里掛上珊瑚色的水瓶,在三個地方彎折錫杖,在一處錫杖環上掛著水瓶,在一處掛著鉤子、斧頭柄、手杖等等,將行乞的缽掛在肩上,右手拿著剃刀柄,從茅草屋裡出來,在六十肘長的經行道上來回走動,觀察著自己的裝束:「我的心願已經達成,我的出家真莊嚴啊!這出家是被諸佛、辟支佛等一切智者所讚歎稱頌的,我的家庭束縛已經斷除,我已出離俗世,我已獲得殊勝的出家,我將奉行沙門法,我將獲得最高的解脫之樂!」生起這樣的歡喜,放下行乞的缽,如同金色的雕像般坐在經行道中間的綠色石板上,度過了白晝,傍晚時分進入茅草屋,在雙層坐具旁的木架上安放身體,讓身體感受氣候,在後半夜醒來,反省自己的來處:「我見到居家生活的過患,捨棄了無量的享樂和無邊的名譽,進入山林,成為尋求解脫者而出家,從今以後,不應放逸而行,捨棄靜處而遊蕩,會被邪思蚊蟲叮咬,現在我應當親近靜處,我正是因為厭離居家生活而出家的,而這茅草屋令我生起執著,像葫蘆一樣顏色的墻壁,灰色的地面,銀白色的墻壁,鴿子腳一樣的茅草屋頂,色彩斑斕的雙層坐具,舒適的居住場所,我的家產也不過如此啊!」這樣想著茅草屋的過失,看到了八種過失。 在享用茅草屋時,有八種過患——是大費周章嗎?收集各種材料建造它是一種過患;草、樹葉、塵土落在上面,需要反覆清理是第二種過患;座位是屬於強者的,不按時起床會失去專注,需要早起是第三種過患;要為身體抵禦冷熱是第四種過患;進入屋內可以做任何不好的事,屋子成了遮掩罪過的屏障是第五種過患;對屋子產生「我的」這種執著是第六種過患;因為有了這屋子,這裡就像第二個家是第七種過患;與白蟻、臭蟲、壁虎等共同居住是第八種過患。見到這八種過患,菩薩捨棄了茅草屋。所以說「被八種過失所纏縛,捨棄了茅草屋」。 他走向樹根,說樹根具有十種功德,捨棄了茅草屋,走向了具有十種功德的樹根。
Tatrime dasa guṇā – appasamārambhatā eko guṇo upagamanamattameva hi tattha hotīti. Appaṭijagganatā dutiyo tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo, garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchādanabhāvo catuttho, abbhokāsāvāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo. Pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo, bahusādhāraṇagehe viya 『『paṭijaggissāmi naṃ, nikkhamathā』』ti nīharaṇābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti, ime dasa guṇe disvā rukkhamūlaṃ upāgatosmīti vadati.
Imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi 『『nāhaṃ 『āhāraṃ na labhāmī』ti pabbajito siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti. Āhāramūlakassa dukkhassa anto natthi yaṃnūnāhaṃ vāpitaṃ ropitaṃ dhaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya』』nti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ –
『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;
Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe, abhiññābala pāpuṇi』』nti.
Evaṃ me siddhippattassa, vasībhūtassa sāsane;
Dīpaṅkaro nāma jino, uppajji lokanāyako.
Uppajjante ca jāyante, bujjhante dhammadesane;
Caturo nimitte nāddasaṃ, jhānaratisamappito.
Paccantadesavisaye, nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
Ahaṃ tena samayena, nikkhamitvā sakassamā;
Dhunanto vākacīrāni, gacchāmi ambare tadā.
Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;
Orohitvāna gaganā, manusse pucchi tāvade.
『『Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;
Kassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』』.
Te me puṭṭhā viyākaṃsu 『『buddho loke anuttaro;
Dīpaṅkaro nāma jino, uppajji lokanāyako;
Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』』.
『『Buddho』』ti vacanaṃ sutvāna, pīti uppajji tāvade;
『『Buddho buddho』』ti kathayanto, somanassaṃ pavedayiṃ.
Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;
『『Idha bījāni ropissaṃ, khaṇo ve mā upaccagā』』.
Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;
Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.
Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;
『『Buddho buddho』』ti cintento, maggaṃ sodhemahaṃ tadā.
Aniṭṭhite pamokāse, dīpaṅkaro mahāmuni;
Catūhi satasahassehi, chaḷabhiññehi tādihi;
Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.
Paccuggamanā vattanti, vajjanti bheriyo bahū;
Āmoditā naramarū, sādhukāraṃ pavattayuṃ.
Devā manusse passanti, manussāpi ca devatā;
Ubhopi te pañjalikā, anuyanti tathāgataṃ.
Devā dibbehi turiyehi, manussā mānusehi ca;
Ubhopi te vajjayantā, anuyanti tathāgataṃ.
那裡有十種功德:首先是不費事,因為只要走過去就可以了;第二是不需維護,無論整理與否,它都適宜居住;第三是不需早起;第四是不遮掩罪過,在那裡做壞事會感到羞愧,所以它不遮掩罪過;第五是不放逸身體,就像露天的住所一樣,不會使身體放逸;第六是不產生執著;第七是拋棄家舍;第八是不需驅逐,如同公共場所一樣,不會有「我要整理它,讓他人離開」的想法;第九是令春天歡喜;第十是不依賴,因為樹根座位隨處可得。看到這十種功德,所以說走向了樹根。 考慮到這些原因,菩薩第二天又進村乞食。村裡的人們非常熱情地供養他食物。他吃完飯,回到住處坐下思考:「我不是因為『得不到食物』而出家,長久捱餓只會增加我慢和懈怠。以食物為根本的痛苦無有止境,還不如我捨棄耕種得來的食物,以自然落下的果實為食。」於是他從那時起就這樣做,精進不懈,僅僅七天之內就證得了八種禪定和五種神通。所以說: 「捨棄耕種得來的糧食,毫無保留; 享用多具功德,自然落下的果實。 在沒有障礙的地方,以雙足行走于經行道; 七天之內,獲得神通之力。」 當我證得成就,佛法得以住世時, 世間出現了名叫燃燈的佛陀,世間引導者。 在佛陀說法,人們證悟的場所, 我見到四種瑞相,沉浸在禪悅之中。 在世界的邊緣,預知如來將至, 人們歡喜地清理道路,迎接他的到來。 那時我從自己的住處出來, 抖落身上的衣服,飛騰在空中。 看到人們歡喜雀躍,欣喜不已, 我從空中落下,向人們詢問: 「你們歡喜雀躍,欣喜不已, 是在為誰清掃道路,裝飾道路兩旁?」 他們回答我說:「世間最勝的佛陀, 名叫燃燈的佛陀,世間引導者, 我們是在為他清掃道路,裝飾道路兩旁。」 聽到「佛陀」二字,我心中生起歡喜, 念著「佛陀,佛陀」,我進入喜悅之境。 我站在那裡思考,欣喜而充滿活力: 「我要在這裡種下善的種子,不要錯過這良機。」 如果你們為佛陀清掃道路,請給我留一個位置, 我也要清掃道路,裝飾道路兩旁。 他們給我留了一個位置,讓我裝飾道路兩旁, 我心中想著「佛陀,佛陀」,清掃著道路。 在我還沒有清掃完的時候,偉大的聖者燃燈佛, 與四十萬位擁有六種神通的阿羅漢, 清凈的漏盡者們,走上了這條道路。 在他走過之後,鐘鼓齊鳴, 人們歡喜雀躍,發出讚歎之聲。 天神與人類互相觀看, 他們雙手合十,跟隨如來。 天神用天上的樂器,人類用人間的樂器, 一同演奏,跟隨如來。
Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;
Disodisaṃ ukkhipanti, bhūmitalagatā narā.
Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;
Kalale pattharitvāna, avakujjo nipajjahaṃ.
Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissati.
Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;
『『Icchamāno ahaṃ ajja, kilese jhāpaye mama.
『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.
『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
『『Iminā me adhikārena, katena purisuttame;
Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ』』.
Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.
『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;
Aparimeyye ito kappe, buddho loke bhavissati.
『『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;
Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.
『『Ajapālarukkhamūle, nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha, nerañjaramupehiti.
『『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;
Paṭiyattavaramaggena, bodhimūlamupehiti.
『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;
Assattharukkhamūlamhi, bujjhissati mahāyaso.
『『Imassa janikā mātā, māyā nāma bhavissati;
Pitā suddhodano nāma, ayaṃ hessati gotamo.
『『Anāsavā vītarāgā, santacittā samāhitā;
Kolito upatisso ca, aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.
『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
Anāsavā vītarāgā, santacittā samāhitā.
『『Bodhi tassa bhagavato, assatthoti pavuccati;
Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;
Uttarā nandamātā ca, aggā hessantupaṭṭhikā』』.
Idaṃ sutvāna vacanaṃ, asamassa mahesino;
Āmoditā naramarū, buddhabījaṃ kira ayaṃ.
Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;
Katañjalī namassanti, dasasahassī sadevakā.
Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.
Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.
Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;
Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.
Dassanaṃ me atikkante, sasaṅghe lokanāyake;
Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.
Sukhena sukhito homi, pāmojjena pamodito;
Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.
Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;
『『Vasībhūto ahaṃ jhāne, abhiññāpāramiṃ gato.
『『Dasasahassilokamhi , isayo natthi me samā;
Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ』』.
天上的乾闥婆們從空中散落曼陀羅花、蓮花和優缽羅花。 天上的乾闥婆們從空中散落天上的栴檀粉和各種香料。 地上的人們拋灑黃玉蘭花、沙羅雙樹花、尼拘陀樹花、龍華花、優曇缽羅花和梔子花。 我解開頭髮,脫下外衣, 將衣衫鋪在地上,俯身臥倒。 讓佛陀從我身上走過,與弟子們一同前往, 不要從地上走過,這將對我有益。 我俯臥在地上,心中這樣想: 「我今天就要斷除我的煩惱。 「我何必穿著其他衣服,在此證得聖果? 獲得一切智后,成為世間一切眾生的佛陀。 「我何必獨自一人,向一位凡人展示神通? 獲得一切智后,度脫世間一切眾生。 「憑藉我這份功德,在最勝的人中, 獲得一切智后,度脫無數眾生。 「斬斷生死輪迴之流,摧毀三界, 乘坐正法之船,度脫世間一切眾生。」 世間之眼燃燈佛,接受供養后, 站在我的上方,說了這番話: 「看看這位苦行者,這位頭頂熾熱苦行的修行者, 無數劫以後,他將成為世間的佛陀。 「如來將從迦毗羅衛城出家, 精進修行,歷經種種苦行。 「如來將在牧羊人樹下靜坐, 在那裡接受乳糜,前往尼連禪河。 「在尼連禪河岸邊,如來將供養乳糜, 然後沿著正確的道路,前往菩提樹。 「然後繞菩提樹右轉,最勝的菩提道場, 在菩提樹下,他將證悟無上正覺。 「這位世尊的母親,將名為摩耶, 父親將名為凈飯王,他將名為瞿曇。 「無漏的、斷除貪慾的、心境平靜的、專注的, 憍陳如和舍利弗,將成為他的上首弟子; 阿難將成為他的侍者,侍奉這位佛陀。 「 Khema和Uppalavanna,將成為他的上首女弟子; 無漏的、斷除貪慾的、心境平靜的、專注的。 「這位世尊的菩提樹,被稱為菩提樹; 質多和波羅提木叉,將成為他的上首侍者; 優多羅和難陀的母親,將成為他的上首女侍者。」 聽到這位偉大聖者的這番話, 人們歡喜雀躍,說這是佛陀的種子。 人們發出歡呼聲,鼓掌大笑, 雙手合十頂禮,世間的一切眾生。 如果我們對這位世間之主生起厭離之心, 在未來的某一天,我們將無法親眼見到他。 就像人們渡河,放棄原來的渡口, 抓住下游的渡口,才能渡過大河。 同樣地,我們所有人,如果捨棄這位佛陀, 在未來的某一天,我們將無法親眼見到他。 世間之眼燃燈佛,接受供養后, 稱讚了我的功德,抬起右腳。 在那裡所有佛陀的弟子,都繞著我右轉, 人、龍和乾闥婆,向我頂禮后離去。 在看到這位世間引導者,連同他的僧眾走過之後, 我心中歡喜雀躍,從座位上起身。 我感到快樂,充滿喜悅, 心中充滿歡喜,盤腿而坐。 我盤腿而坐,心中這樣想: 「我已證得禪定,獲得神通。 「在十方世界中,沒有一位仙人能與我相比; 在神通和法力方面,無人能及,我獲得瞭如此的快樂。」
Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;
Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.
Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;
Nimittāni padissanti, tāni ajja padissare.
Sītaṃ byapagataṃ hoti, uṇhañca upasammati;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Dasasahassī lokadhātū, nissaddā honti nirākulā;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Mahāvātā na vāyanti, na sandanti savantiyo;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Thalajā dakajā pupphā, sabbe pupphanti tāvade;
Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.
Latā vā yadi vā rukkhā, phalabhārā honti tāvade;
Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.
Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;
Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.
Mānussakā ca dibbā ca, turiyā vajjanti tāvade;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
Vicittapupphā gaganā, abhivassanti tāvade;
Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.
Mahāsamuddo ābhujati, dasasahassī pakampati;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
Nirayepi dasasahasse, aggī nibbanti tāvade;
Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.
Vimalo hoti sūriyo, sabbā dissanti tārakā;
Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.
Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;
Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.
Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;
Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.
Bilāsayā darīsayā, nikkhamanti sakāsayā;
Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.
Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;
Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.
Rogā tadupasammanti, jighacchā ca vinassati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
Rogo tadā tanu hoti, doso moho vinassati;
Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.
Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
Aniṭṭhagandho pakkamati, dibbagandho pavāyati;
Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.
Sabbe devā padissanti, ṭhapayitvā arūpino;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
Yāvatā nirayā nāma, sabbe dissanti tāvade;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;
Akāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.
Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;
Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasi.
Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;
Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.
Advejjhavacanā buddhā, amoghavacanā jinā;
Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.
Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
我盤腿而坐時,十方世界發出巨大的聲音: 「你必定成佛。」 過去諸佛**盤腿而坐時, 出現的那些瑞相,今天都出現了。 寒冷消失,溫暖襲來; 這些瑞相今天都出現了,你必定成佛。 十方世界,寂靜無聲,清凈無染; 這些瑞相今天都出現了,你必定成佛。 狂風停止,暴雨不降; 這些瑞相今天都出現了,你必定成佛。 陸地和水生的花朵,全都盛開; 今天所有的花都盛開了,你必定成佛。 所有的藤蔓和樹木,都結滿了果實; 今天所有的果實都成熟了,你必定成佛。 空中和地上的珍寶,全都閃耀光芒; 今天所有的珍寶都閃耀光芒,你必定成佛。 人間和天上的樂器,全都奏響; 今天所有的樂器都奏響了,你必定成佛。 空中飄落五彩繽紛的花雨; 今天花雨飄落,你必定成佛。 大海翻騰,十方世界震動; 今天這些都出現了,你必定成佛。 十方地獄的火焰,全都熄滅; 今天所有的火焰都熄滅了,你必定成佛。 太陽的光芒清凈明亮,所有的星星都清晰可見; 今天所有的星星都清晰可見,你必定成佛。 清澈的泉水,從地裡涌出; 今天泉水從地裡涌出,你必定成佛。 天上的星星閃耀,星座在空中排列; 與月亮相連的氐宿出現,你必定成佛。 從貝殼、象牙和海螺中,發出光芒; 今天它們都發出光芒,你必定成佛。 眾生沒有怨恨,都感到滿足; 今天所有的眾生都感到滿足,你必定成佛。 疾病消除,死亡消失; 這些瑞相今天都出現了,你必定成佛。 疾病減輕,嗔恨和愚癡消失; 今天所有的這些都消失了,你必定成佛。 恐懼消失,今天出現這樣的瑞相; 以此為證,我們知道你必定成佛。 灰塵向上飄散,今天出現這樣的瑞相; 以此為證,我們知道你必定成佛。 難聞的氣味消失,天上的香味飄散; 今天飄散著這樣的香味,你必定成佛。 所有天神都顯現身形,包括無色界天; 今天所有天神都顯現身形,你必定成佛。 所有地獄都顯現出來; 今天所有地獄都顯現出來,你必定成佛。 墻壁、門窗和巖石,不再成為障礙; 今天它們都如同虛空,你必定成佛。 投生和死亡,在這一刻都不存在; 這些瑞相今天都出現了,你必定成佛。 堅定地保持精進,不要退轉; 我們知道你必定成佛。 聽到佛陀的話語,十方世界的一切眾生, 都歡喜雀躍,我心中這樣想: 諸佛的語言真實不虛, 諸佛的語言永不落空。 佛陀不會說謊,我必定成佛。 就像從空中拋下的石頭,必定落到地上; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像所有眾生,必定會死亡; 同樣,最尊貴的佛陀的語言,必定真實永恒。
Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Handa buddhakare dhamme, vicināmi ito cito;
Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.
Vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramiṃ;
Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.
Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;
Vamate vudakaṃ nissesaṃ, na tattha parirakkhati.
Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;
Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, dutiyaṃ sīlapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;
Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;
Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.
Tatheva catūsu bhūmīsu, sīlāni paripūraya;
Parirakkha sadā sīlaṃ, camarī viya vāladhiṃ.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, tatiyaṃ nekkhammapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;
Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathā andughare puriso, ciravuttho dukhaṭṭito;
Na tattha rāgaṃ janeti, muttimeva gavesati.
Tatheva tvaṃ sabbabhave, passa andugharaṃ viya;
Nekkhammābhimukho hoti, bhavato parimuttiyā.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, catutthaṃ paññāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;
Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;
Kulāni na vivajjento, evaṃ labhati yāpanaṃ.
Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;
Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, pañcamaṃ vīriyapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;
Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;
Alīnavīriyo hoti, paggahitamano sadā.
Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;
Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma, sucimpi asucimpi ca;
Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.
就像夜晚結束,太陽升起是必然的; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像睡醒的獅子,必定會咆哮; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像揹負重擔的人,必定會放下重擔; 同樣,最尊貴的佛陀的語言,必定真實永恒。 好吧,我將從現在開始,仔細思量成佛之道; 遍觀上下十方,以及整個法界。 我仔細思量,首先看到了佈施波羅蜜; 這是過去諸佛,所遵循的偉大道路。 你應當首先堅定地確立, 修習佈施波羅蜜,如果你想要證得菩提。 就像裝滿水的瓶子,底部有個洞; 水會全部流出,不會有任何殘留。 同樣,看到乞討者,無論貧富貴賤, 都要毫無保留地佈施,就像底部有洞的瓶子一樣。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了持戒波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當其次堅定地確立, 修習持戒波羅蜜,如果你想要證得菩提。 就像母牛的尾巴,被什麼東西纏住; 它會死在那裡,也不會放棄它的尾巴。 同樣,在四個地方,都要圓滿持戒; 永遠守護戒律,就像母牛守護它的尾巴一樣。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了出離波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習出離波羅蜜,如果你想要證得菩提。 就像被關在廁所里的人,長時間待在那裡非常痛苦; 他不會對那裡產生貪戀,只想儘快出去。 同樣,你應當視所有的存在,如同廁所一樣; 專注于出離,從生死輪迴中解脫。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了智慧波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習智慧波羅蜜,如果你想要證得菩提。 就像比丘乞食,無論貧富貴賤, 都不會捨棄任何家庭,這樣才能獲得食物。 同樣,你應當隨時,向智者請教; 修習智慧波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了精進波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習精進波羅蜜,如果你想要證得菩提。 就像獅子,百獸之王,在它的領地裡, 永遠充滿活力,精神飽滿。 同樣,你應當在所有的存在中,堅定地保持精進; 修習精進波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了忍辱波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習忍辱波羅蜜,懷著真誠之心,你將證得無上菩提。 就像大地,無論乾淨還是骯髒, 都能承受一切,不會有任何嗔恨。
Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;
Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, sattamaṃ saccapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.
Yathāpi osamī nāma, tulābhūtā sadevake;
Samaye utuvasse vā, na vokkamati, vīthito.
Tatheva tvampi saccesu, mā vokkamasi vīthito;
Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.
Yathāpi pabbato selo, acalo suppatiṭṭhito;
Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.
Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;
Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, navamaṃ mettāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;
Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.
Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;
Samaṃ pharati sītena, pavāheti rajomalaṃ.
Tatheva tvampi hitāhite, samaṃ mettāya bhāvaya;
Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, dasamaṃ upekkhāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;
Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;
Upekkhati ubhopete, kopānunayavajjitā.
Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;
Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Ettakāyeva te loke, ye dhammā bodhipācanā;
Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.
Ime dhamme sammasato, sabhāvarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampatha.
Calatā ravati pathavī, ucchuyantaṃva pīḷitaṃ;
Telayante yathā cakkaṃ, evaṃ kampati medinī.
Yāvatā parisā āsi, buddhassa parivesane;
Pavedhamānā sā tattha, mucchitā sesi bhūmiyā.
Ghaṭānekasahassāni , kumbhīnañca satā bahū;
Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.
Ubbiggā tasitā bhītā, bhantā byāthitamānasā;
Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.
Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;
Sabbo upadduto loko, taṃ vinodehi cakkhuma.
Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;
Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.
Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;
Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.
Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;
Tenāyaṃ kampitā pathavī, dasasahassī sadevake.
Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;
Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.
同樣,你也要對所有人,無論贊嘆還是侮辱,都能忍受; 修習忍辱波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了真誠波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習真誠波羅蜜,真誠的語言,你將證得無上菩提。 就像秤砣,在所有事物中, 無論是合適的季節還是不合適的季節,都不會偏離道路。 同樣,你也要在真理上,不偏離道路; 修習真誠波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了決意波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習決意波羅蜜,堅定不移,你將證得無上菩提。 就像山上的巖石,穩固而不可動搖; 它不會被強風吹動,始終屹立在原地。 同樣,你也要在決意上,始終堅定不移; 修習決意波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了慈愛波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習慈愛波羅蜜,充滿慈愛,如果你想要證得菩提。 就像水,無論對好人還是壞人, 都平等地帶來清涼,洗去塵垢。 同樣,你也要對所有眾生,平等地修習慈愛; 修習慈愛波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了舍離波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習舍離波羅蜜,保持平衡,堅定不移,你將證得無上菩提。 就像大地,無論扔下乾淨還是骯髒的東西, 都能平等地對待,沒有喜歡或厭惡。 同樣,你也要對快樂和痛苦,始終保持平衡; 修習舍離波羅蜜,你將證得無上菩提。 世間所有能夠成就菩提的法,就是這些; 除此之外別無其他,堅定地奉行它們。 我正確地思量這些,包含一切意義的法, 憑藉正法的威力,十方世界都震動起來。 大地搖晃發出巨響,如同被壓迫的人發出呻吟; 就像旋轉的車輪發出聲音,大地也震動起來。 所有在佛陀周圍的弟子, 都驚恐地昏倒在地。 成千上萬的瓶子和罐子, 都被震碎,互相碰撞。 人們驚慌失措,恐懼不安, 迷茫而精神恍惚, 眾人聚集在一起,來到燃燈佛面前。 世間將會發生什麼,是好是壞? 整個世界都充滿了恐懼,請為我們解惑。 偉大的聖者燃燈佛,對他們說道: 「請安心,不要害怕,大地之所以震動, 是因為我今天所說的,他將在未來成佛; 他正在正確地思量正法,過去諸佛所奉行的。 因為他正確地思量正法,徹底地證悟佛果, 所以大地才會震動,十方世界的一切眾生。 聽到佛陀的話語,我的心平靜下來; 所有人都來到我面前,再次向我頂禮。
Samādayitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;
Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā.
Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;
Samokiranti pupphehi, vuṭṭhahantassa āsanā.
Vedayanti ca te sotthiṃ, devā mānusakā ubho;
Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.
Sabbītiyo vivajjantu, soko rogo vinassatu;
Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.
Yathāpi samaye patte, pupphanti pupphino dumā;
Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasu.
Yathā ye keci sambuddhā, pūrayuṃ dasapāramī;
Tatheva tvaṃ mahāvīra, pūrehi dasapāramī.
Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;
Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.
Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;
Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.
Puṇṇamāye yathā cando, parisuddho virocati;
Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.
Rāhumutto yathā sūriyo, tāpena atirocati;
Tatheva lokā muñcitvā, viroca siriyā tuvaṃ.
Yathā yā kāci nadiyo, osaranti mahodadhiṃ;
Evaṃ sadevakā lokā, osarantu tavantike.
Tehi thutappasattho so, dasa dhamme samādiya;
Te dhamme paripūrento, pavanaṃ pāvisī tadā.
Sumedhakathā niṭṭhitā.
Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;
Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.
Saraṇāgamane kañci, nivesesi tathāgato;
Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.
Kassaci deti sāmaññaṃ, caturo phalamuttame;
Kassaci asame dhamme, deti so paṭisambhidā.
Kassaci varasamāpattiyo, aṭṭha deti narāsabho;
Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.
Tena yogena janakāyaṃ, ovadati mahāmuni;
Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.
Mahāhanusabhakkhandho, dīpaṅkarasanāmako;
Bahū jane tārayati, parimoceti duggatiṃ.
Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;
Khaṇena upagantvāna, bodheti taṃ mahāmuni.
Paṭhamābhisamaye buddho, koṭisatamabodhayi;
Dutiyābhisamaye nātho, navutikoṭimabodhayi.
Yadā ca devabhavanamhi, buddho dhammadesayi;
Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
Puna nāradakūṭamhi, pavivekagate jine;
Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.
Yamhi kāle mahāvīro, sudassanasiluccaye;
Navutikoṭisahassehi, pavāresi mahāmuni.
Ahaṃ tena samayena, jaṭilo uggatāpano;
Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.
Dasavīsasahassānaṃ, dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.
Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahu tadā;
Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.
Cattāri satasahassāni, chaḷabhiññā mahiddhikā;
Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.
Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;
Appattamānasā sekhā, garahitā bhavanti te.
Supupphitaṃ pāvacanaṃ, arahantehi tādihi;
Khīṇāsavehi vimalehi, upasobhati sadevake.
Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;
Sumedhā nāma janikā, dīpaṅkarassa satthuno.
Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;
Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.
確立佛陀的功德,堅定心念, 頂禮燃燈佛后,我從座位上起身。 天神和人類, 都拋灑天界和人間的鮮花,在我起身時。 天神和人類, 都祝福我:「愿你的偉大願望,如你所愿實現。 愿一切苦難都消失,愿悲傷和疾病都消除; 愿你沒有障礙,迅速證得無上菩提。 就像在合適的季節,開花的樹木盛開; 同樣,大雄大力,你也要以佛陀的智慧綻放。 就像所有佛陀,圓滿了十波羅蜜; 同樣,大雄大力,你也要圓滿十波羅蜜。 就像所有佛陀,在菩提樹下證悟; 同樣,大雄大力,你也要證得佛陀的菩提。 就像所有佛陀,轉動法輪; 同樣,大雄大力,你也要轉動法輪。 就像在月圓之夜,月亮清凈明亮地照耀; 同樣,你也要以圓滿的心,照耀十方世界。 就像擺脫羅睺的太陽,以光芒照耀; 同樣,你也要度脫眾生,以你的光芒照耀。 就像所有的河流,都流入大海; 同樣,十方世界的一切眾生,都將歸依於你。」 他稱讚我確立的這十種法, 我圓滿這些法后,進入禪定。 善慧的故事到此結束。 那時,他們供養了世間引導者及其僧眾, 皈依了導師燃燈佛。 如來為一些人授予皈依, 為一些人授予五戒,以及十種圓滿的戒律。 為一些人授予四種殊勝的聖果, 為一些人講解深奧的法,授予神足通。 這位人中之雄,為一些人授予八種禪定, 為一些人授予三種明,以及六種神通。 偉大的聖者以此方式教導人們, 世間之主的教法因此得以廣泛傳播。 偉大的燃燈佛, 度脫了無數眾生,使他們從惡道中解脫。 看到需要教導的人們,即使相隔數百千由旬, 偉大的聖者也會瞬間到達,教導他們。 佛陀在第一次說法時,教化了一百億人; 佛陀在第二次說法時,教化了九十億人。 當佛陀在天界說法時, 第三次說法教化了九十億人。 燃燈佛舉行了三次法會, 第一次法會有一百億人蔘加。 然後在人與天人聚集的地方,這位遠離喧囂的佛陀, 與一百億清凈的、斷除煩惱的阿羅漢們聚集在一起。 當大雄大力在美麗的Sudassana山修行時, 偉大的聖者與九十億人一起居住。 那時我是一位苦行者,頭頂熾熱苦行, 在空中行走,精通五種神通。 有十二萬兩千人,證得了聖果; 證得一果和二果的人,數不勝數。 那時,神通廣大,法力無邊, 燃燈佛的教法,清凈無染。 四十萬位擁有六種神通的大力阿羅漢, 始終圍繞著世間之眼燃燈佛。 那時,所有捨棄人身的人, 如果還沒有證得聖果,將會受到責備。 佛陀的教法,像鮮花一樣盛開, 由阿羅漢等清凈的、斷除煩惱的人們,在世間傳揚。 都城名為Rammati,國王名為Sudeva, 燃燈佛的母親名為Sumedha。 Sumaṅgala和另外兩位,是他的上首弟子; Sāgata是燃燈佛的侍者。
Nandā ceva sunandā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, pipphalīti pavuccati.
Asītihatthamubbedho, dīpaṅkaro mahāmuni;
Sobhati dīparukkhova, sālarājāva pupphito;
Pabhā vidhāvati tassa, samantā dvādasayojane.
Satasahassavassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;
Jalitvā aggikkhandhova, nibbuto so sasāvako.
Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārāti.
Dīpaṅkarassa bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ. Dutiye koṭisahassaṃ, tatiye navutikoṭiyo.
Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ 『『buddho bhavissatī』』ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo, pañca ca abhiññāyo uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāma upaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇī bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe cattāro buddhā nibbattiṃsu maṅgalo sumano revato sobhitoti. Maṅgalassa pana bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye koṭisahassaṃ. Tatiye navutikoṭiyo. Vemātikabhātā panassa ānandakumāro nāma navutikoṭisaṅkhyāya parisāya saddhiṃ dhammasavanatthāya satthu santikaṃ agamāsi, satthā tassa anupubbikathaṃ kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacariyakaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā 『『etha bhikkhavo』』ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu ayamassa tatiyo sāvakasannipāto ahosi.
Nandā和Sunandā,是他的上首女弟子; 他的菩提樹,被稱為Pipphali。 偉大的聖者燃燈佛,身高八十腕尺, 如同盛開的娑羅樹王,光彩照人; 他的光芒,遍及周圍十二由旬。 這位偉大聖者的壽命,長達十萬歲; 他住世這麼長時間,度脫了無數眾生。 宣揚了正法,度脫了無數眾生之後, 他像燃燒的火堆一樣,連同他的弟子們一起涅槃。 他的神通、他的名望、他腳下的, 這一切都消失了,一切有為法,都是空無的。 燃燈佛之後,經過一個阿僧祇劫,出現了名為拘留孫佛的導師。他也舉行了三次。第一次有一百億比丘參加。第二次有一千萬比丘參加,第三次有九十億比丘參加。 那時,菩薩名為Vijitāvī,是一位轉輪聖王,他向以佛陀為首的一百億比丘僧眾,進行了盛大的佈施。導師預言他將成佛,併爲他宣講佛法。他聽聞佛陀說法后,捨棄王位出家。他學習了三藏,證得了八種禪定和五種神通,由於他不間斷地禪修,死後往生於梵天界。拘留孫佛的都城名為Rammati,他的父親是國王Sunanda,母親名為Sujātā,兩位上首弟子是Bhadda和Subhadda,侍者名為Anuruddha,兩位上首女弟子是Tissa和Upatissa,菩提樹名為Sālakalyaṇī,身高八十八腕尺,壽命長達十萬歲。 他之後,經過一個阿僧祇劫,在同一個劫中出現了四位佛陀:Krakucchanda、Kanakamuni、Kassapa和釋迦牟尼。拘留孫佛在三次中,第一次有一百億比丘參加。第二次有一千萬比丘參加。第三次有九十億比丘參加。他的同母異父兄弟,名為Ānandakumāra,與九十億弟子一起,來到佛陀面前聽聞佛法。佛陀為他們循序漸進地宣講佛法。他與弟子們一起證得了阿羅漢果,獲得了神足通。佛陀觀察到這些人的過去,看到他們依靠神通獲得的衣缽,便伸出右手說:「來吧,比丘們。」他們立刻都拿著神通獲得的衣缽,如同已經出家六十年的長老一樣,威儀具足,頂禮佛陀后圍繞在他身邊。這是他的第三次。
Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā hoti, na, evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapaṭa pariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu. Sāyaṃ pupphitānaṃ kusumānaṃ, pāto ravanakasakuṇānañca vasena loko rattindivaparicchedaṃ sallakkhesi . Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi, tepi hi ākaṅkhamānā dasasahassiṃ vā lokadhātuṃ, tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
So kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto 『『dadāmi brāhmaṇassa puttake』』ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa muḷālakalāpaṃ viya dve dārake khādi. Mahāpurisassa yakkhaṃ oloketvā vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ nuppajji, 『『sudinnaṃ vata me dāna』』nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So 『『imassa me nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū』』ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
Aparampissa pubbacaritaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā 『『imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī』』ti daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakulaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi, padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –
『『Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102; 1.
不像其他佛陀那樣,週身的光芒只有八十腕尺,他的光芒並非如此。這位世尊的光芒,恒常遍佈十方世界。樹木、大地、山脈、海洋等等,乃至最小的臼等等,都像被黃金覆蓋一樣閃耀。他的壽命長達九十萬歲。在這段時間裡,日月都無法以自身的光芒照耀,晝夜的分別也無法辨識。眾生始終在佛光照耀下生活,如同白晝的陽光一般。人們只能通過夜晚盛開的花朵和鳴叫的鳥兒,來判斷晝夜。難道其他佛陀沒有這樣的神通力嗎?並非沒有,他們如果願意,也可以讓光芒遍佈十方世界,甚至更遠。但由於拘留孫佛過去世的發願,他的光芒不像其他佛陀那樣,而是恒常遍佈十方世界。 據說,他在菩薩修行時期,處於名為Vessantara的本生狀態,與妻子兒女居住在一座名為Vaṅka的環狀山上。那時,一個名叫Kharadāṭhika的夜叉,聽說了這位大人物樂善好施的名聲,便化身為婆羅門來到他面前,向這位菩薩討要兩個孩子。菩薩欣然答應:「我把孩子給婆羅門。」他歡喜地,使大地都震動起來,把兩個孩子都給了他。夜叉站在山頂的平臺上,當著菩薩的面,像吃甘蔗一樣把兩個孩子吃了。菩薩看著夜叉,看到他張開的嘴裡噴出像火焰一樣的血流,卻絲毫沒有生起嗔恨,反而心想:「我的佈施真是太好了。」他心中生起了巨大的喜悅。他發願:「愿我未來以此功德,讓光芒從我的身體發出。」由於他的這個願望,在他成佛后,光芒從他的身體發出,遍佈如此廣闊的範圍。 他還有另一個過去世的故事。據說,在菩薩修行時期,他看到一座佛塔,心想:「我應該爲了這位佛陀捨棄生命。」他用點燃的燈芯纏繞全身,將盛滿珍寶、價值百萬兩黃金的金缽裝滿酥油,點燃一千盞燈,然後用獅吼聲點燃全身,繞著佛塔行走,度過整個夜晚。直到黎明,燃燒的酥油也沒有燒到他一根毫毛,就像他進入蓮花花蕾一樣。正法確實能保護奉行正法的人。因此,世尊說: 「正法保護奉行正法的人, 修習正法帶來安樂; 這是修習正法的益處, 奉行正法的人不會墮入惡道。」 (長老偈 303; 本生經 1.10.102; 1.
15.385);
Imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā 『『satthāraṃ nimantessāmī』』ti upasaṅkamitvā madhuradhammakathaṃ sutvā 『『sve mayhaṃ bhikkhaṃ gaṇhatha bhante』』ti āha. Brāhmaṇa kittakehi te bhikkhūhi atthoti, kittakā pana vo bhante parivārā bhikkhūti. Tadā satthu paṭhamasannipātoyeva hoti. Tasmā 『『koṭisatasahassa』』nti āha. 『『Bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi 『『ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ no na sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī』』ti. Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko 『『ko nu kho maṃ imasmā ṭhānā cāvetukāmo』』ti dibbacakkhunā olokento mahāpurisaṃ disvā 『『ayaṃ suruci brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī』』ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. 『『Atthi nu kho kassaci bhatiyā kattabbakicca』』nti āha. Mahāpuriso taṃ disvā 『『kiṃ kammaṃ karissasī』』ti āha. Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmīti. Tena hi mayhaṃ kammaṃ atthīti. Kiṃ, ayyāti? Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasīti. Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathāti. Sakkhissāmi, tātāti. 『『Sādhu karissāmī』』ti gantvā ekaṃ padesaṃ olokesi.
正是因為這項功德,這位世尊的光芒遍佈十方世界。 那時,我們的菩薩是一位名叫Suruci的婆羅門,他前去邀請佛陀,聽了佛陀美妙的法語后,說:「尊者,請接受我的供養。」婆羅門問:「您有多少比丘弟子?您的隨行比丘有多少?」那時正是佛陀的第一次**。因此佛陀回答說:「一百億。」婆羅門說:「尊者,請您和所有弟子都接受我的供養。」佛陀應允了。婆羅門邀請了佛陀后,在回家的路上心想:「我無法供養這麼多比丘的食物、衣服等等,更不用說座位了。」他正想著這個問題,帝釋天在他頭頂八萬四千由旬的Pandu камbala石座上,感覺到了熱度。帝釋天用天眼觀察,想知道是誰想讓他離開這個座位,他看到了這位大人物,心想:「這位Suruci婆羅門邀請了以佛陀為首的比丘僧眾,正在為座位發愁,我也應該去那裡,獲得功德。」他變化成一位建築師,手持斧頭,出現在這位大人物面前。「您有什麼需要做的工作嗎?」他說。菩薩看到他,問道:「你會做什麼工作?」他說:「我沒有不會的技藝,無論是誰想建造房屋或亭臺樓閣,我都會做。」菩薩說:「那正好我有工作給你。」「什麼工作,先生?」「我邀請了一百億比丘來應供,你能為他們建造一個可以容納他們的亭臺樓閣嗎?」「我可以,如果您能提供食物。」「我可以提供。」「好,我這就去做。」他走到一塊地方,環顧四周。
Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So 『『ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū』』ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa suvaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu thambhesu suvaṇṇamayā, maṇitthambhesu pavāḷamayā, pavāḷatthambhesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayāva ghaṭakā ahesuṃ. Tato 『『maṇḍapassa antarantena kiṅkiṇikajālaṃ olambatū』』ti olokesi. Saha olokaneneva kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niggacchati. Dibbasaṅgītivattanakālo viya ahosi. 『『Antarantarā gandhadāmamālādāmāni olambantū』』ti cintesi. Tāvadeva dāmāni olambiṃsu. 『『Koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū』』ti cintesi. Tāvadeva uṭṭhahiṃsu. 『『Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū』』ti cintesi, tāvadeva udakacāṭiyo uṭṭhahiṃsu ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā 『『ehi ayya tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī』』ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi . Olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi 『『nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkassa bhavanaṃ uṇhaṃ ahosi. Tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī』』ti. 『『Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī』』ti cintesi.
十二由旬.1 範圍的地方,像磨光的寶石(指經過打磨的寶石或水晶)一樣平坦。他心想:「但願如此大的地方涌現出一座七寶的殿堂!」便觀察起來。就在那時,一座殿堂破地而出。它的金柱子上裝著銀質的壇罐,銀柱子上裝著金質的壇罐,寶石柱子上裝著珊瑚質的壇罐,珊瑚柱子上裝著寶石質的壇罐,七寶柱子上裝著七寶質的壇罐。然後,他又想:「但願殿堂的內部懸掛著金鈴網!」隨著他的心念,金鈴網就懸掛了起來,那被微風吹動的金鈴網,發出五種樂器合奏一樣的美妙聲音,如同天神的音樂演奏一般。「但願到處都懸掛著散發香氣的花環!」他想。頃刻間,花環就懸掛了起來。「但願破地而出百千萬計的比丘的座位和靠背!」他想。頃刻間,就涌現了出來。「但願在每個角落都出現一個水瓶!」他想,頃刻間,水瓶就出現了。安排好這一切之後,他來到婆羅門面前,說道:「先生,請來看看您的殿堂,然後給我食物吧!」 大人物去看了殿堂。就在他觀看的時候,他的全身都充滿了五彩的喜悅。看了殿堂之後,他心想:「這座殿堂不是人類所能建造的,但由於我的願望,我的功德,帝釋天的宮殿變得滾燙。因此,這座殿堂一定是帝釋天建造的。」 「我不應該只在一個這樣的殿堂里布施一天,我要佈施七天。」他想。
Bāhirakadānañhi tattakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti. Alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā, hadayamaṃsaṃ vā uppāṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivijātake devasikaṃ pañcasatasahassakahāpaṇāni vissajjetvā catūsu nagaradvāresu, majjhe nagare ca dānaṃ dadantassa taṃ dānaṃ tuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso 『『sattāhaṃ mayā koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī』』ti cintetvā tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhataṃ bhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahotiyeva. Te pana bhikkhū attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi. Saṅghanavakabhikkhunā laddhaticīvarasāṭakā satasahassagghanikā ahesuṃ. Satthā anumodanaṃ karonto 『『ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī』』ti upadhārento 『『anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti disvā mahāpurisaṃ āmantetvā 『『tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī』』ti byākāsi.
Mahāpuriso byākaraṇaṃ sutvā 『『ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho , pabbajissāmī』』ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbaji. Pabbajitvā ca buddhavacanaṃ uggaṇhitvā abhiññā, samāpattiyo ca nibbattetvā āyupariyosane brahmaloke nibbatti.
Maṅgalassa pana bhagavato uttaraṃ nāma nagaraṃ ahosi. Pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāma upaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasacakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
- 外施即使那樣多,也不能讓菩薩生起歡喜。即使砍下裝飾的頭,挖出塗抹的眼珠,或者挖出心臟的肉,在佈施的時候,菩薩依靠佈施,也沒有什麼歡喜。我們菩薩在鹿子本生中,在四個城門以及城中佈施了價值五十萬金錢的物品,那樣的佈施也不能讓他生起歡喜。當一個婆羅門裝扮的釋提桓因來向他乞求眼睛的時候,他挖出眼睛佈施時,反而生起了笑容,內心沒有絲毫的不安。依靠這樣的佈施,菩薩也沒有厭足。因此這位大男子心想:「我應該佈施給以億百千計數的比丘們七天。」於是,他就在那座大殿里,讓以佛為首的比丘僧坐下,佈施了七天的牛乳粥。牛乳粥,指的是:在大罈子里裝滿牛乳,放在爐子上,在濃稠的牛乳里放入少許米,煮熟后,加上蜂蜜、砂糖、酥油,這樣的食物就叫做牛乳粥。人們都沒有辦法吃完,即使是諸天也靠近來吃。方圓十二或十三由旬的地方,比丘們都無法全部容納。那些比丘們就憑藉各自的神通力坐下。在最後一天,他讓人洗乾淨所有比丘們的缽,裝滿酥油、牛油、蜂蜜、石蜜,作為藥品,連同袈裟一起佈施。僧中的長老比丘們得到的袈裟衣服,價值百千。世尊隨喜功德,心想:「這個人佈施瞭如此盛大的佈施,他會是誰呢?」於是觀察,看到在未來超過百千劫的兩無量劫之後,將有位名叫瞿曇的佛出現,於是叫來這位大男子,說道:「你經過如此長的時間之後,將成為名叫瞿曇的佛。」
- 大男子聽到授記之後,心想:「我竟然會成為佛,居家生活還有什麼意義呢?我要出家。」於是捨棄了那樣的財產,如同捨棄玩耍的泥團一樣,在世尊面前出家。出家之後,學習佛法,證得了神通和禪定,命終之後,往生於梵天界。
- 未來佛名叫吉祥,他的都城名叫 Uttara(北方城),父親名叫 Uttara(北方)王,母親名叫 Uttarā(北方女),兩位上首弟子名叫 Sudeva(善天)和 Dhammasena(法軍),侍者名叫 Pālita(守護),兩位上首女弟子名叫 Sīvalī(吉祥女)和 Asokā(無憂女),菩提樹是龍樹,佛身高達八十八腕尺。住世九十千歲后般涅槃,在他般涅槃后的一天,十千世界陷入一片黑暗。在所有世界中,人們都發出巨大的哭泣和哀號。
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
- 如此這般,在十千世界化為一片黑暗之後,那位世尊般涅槃后的某一時間,出現了一位名叫蘇摩那的佛陀。他也有三次弟子集會。第一次集會有一億比丘,第二次在迦ñཙ那山有九十億比丘,第三次有八十億比丘。那時,一位名叫阿圖羅的大力、大威勢的龍王,聽到「佛陀出現」的訊息,便率領親族眷屬離開龍宮,為那一億比丘圍繞的世尊安排天樂供養,舉辦盛大的佈施,並於佛法僧三寶皈依。那位佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Mekhala,父親是名為Sudatta的國王,母親名為Sirima,兩位上首弟子是Saraṇa和Bhāvitatta,侍者名為Udena,兩位上首女弟子是Soṇā和Upasoṇā,菩提樹是龍華樹,身高九十 हाथ,壽命九十萬年。
- 在他之後,出現了一位名叫勒瓦陀的佛陀。他也有三次弟子集會,第一次集會弟子數量不可計數,第二次有一億比丘,第三次也是一樣。那時,菩薩是一位名叫阿提提瓦的婆羅門,聽聞佛陀說法后,皈依三寶,雙手合十于頭頂,讚歎那位佛陀斷除煩惱的功德,並以北方勝妙的方式禮敬。佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Sudhaññavatī,父親是名為Vipula的剎帝利,母親也名為Vipulā,兩位上首弟子是Varuṇa和Brahmadeva,侍者名為Sambhava,兩位上首女弟子是Bhaddā和Subhaddā,菩提樹是龍華樹,身高八十 हाथ,壽命六十萬年。
- 在他之後,出現了一位名叫Sobhita的佛陀。他也有三次弟子集會,第一次集會有一百億比丘,第二次有九十億,第三次有八十億。那時,菩薩是一位名叫Ajita的婆羅門,聽聞佛陀說法后皈依三寶,併爲以佛陀為首的僧團舉辦盛大的佈施。佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Sudhamma,父親是名為Sudhamma的國王,母親也名為Sudhammā,兩位上首弟子是Asama和Sunetta,侍者名為Anomo,兩位上首女弟子是Nakulā和Sujātā,菩提樹是龍華樹,身高八十五 हाथ,壽命九十萬年。
- 在他之後,經過一個阿僧祇劫,在同一個劫中出現了三位佛陀:Anomadassī、Paduma和Nārada。Anomadassī佛陀有三次弟子集會,第一次有八百千比丘,第二次有七百千,第三次有六百千。那時,菩薩是一位大力、大威勢的夜叉統帥,統領著億萬夜叉。他聽到「佛陀出現」的訊息,便前來為以佛陀為首的僧團舉辦盛大的佈施。佛陀也為他授記:「你未來將成佛。」
- Anomadassī佛陀的都城名為Candavatī,父親是名為Yasavā的國王,母親名為Yasodharā,兩位上首弟子是Nisabha和Anomo,侍者名為Varuṇa,兩位上首女弟子是Sundarī和Sumanā,菩提樹是阿阇那樹,身高八十五 हाथ,壽命十萬年。
Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā, tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā antopaṇṇasālāyaṃ jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ 『『ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū』』ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapāde girikandarānusārena attano nivāsanānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamakoṭiṃ gantvā padavalañjaṃ apassanto 『『dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī』』ti cintetvā thokaṃ āgametvā 『『ativiya cirāyanti, jānissāmī』』ti paṇṇasālakuṭidvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā 『『mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī』』ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha 『『sāṭakaṃ pajahiṃ tatthā』』ti. Evaṃ paviṭṭho ahaṃ sāriputta tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.
Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Tesu tassa mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko, kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti, paribhogena lahukaṃ jīraṇabhāvo eko jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti. Punapariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko, yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā carantassa khandhabhāramahicchabhāvo ekoti.
Vākacīraṃ nivāsesinti tadā ahaṃ sāriputta ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyinti attho.
Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ, vākacīrasmiñhi dvādasānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.
- 放棄了那裡的精緻衣服。這裡有一個依次發生的故事來解釋為什麼放棄了那裡的精緻衣服。當時,在一個令人愉悅的、有著甜美水體的池塘邊,那裡沒有危險的野獸和擾人的鳥類,是一個僻靜、舒適、寧靜的地方。在裝飾好的河岸的兩端,設定了靠板,在河岸中間鋪設了平滑的、淺黃色的石板以供坐下。在附近的茅草棚里,準備了纏髮帶、樹皮衣、木杖、水瓶等等修行必需的物品。在供水處,準備了水罐、水瓢和水甕;在火房裡,準備了木炭、劈柴等等。總之,凡是出家人所需用的東西,都準備妥當了。在茅草棚的墻上,寫著「凡是想出家的人,拿上這些必需品就可以出家」。就像天神下凡一樣,一位名叫善慧的、已完成天職的天神,在喜馬拉雅山腳下,沿著山谷尋找適合他居住的舒適地方。他在河邊看到一個由完成天職的天神創造的、由因陀羅神賜予的、令人愉悅、寧靜的處所。他走到河岸邊,沒有看到鞋子。「想必出家人到附近村莊乞食后,疲憊地回來,已經進入茅草棚休息了。」他這樣想著,稍微等了一會兒。「時間太久了,我去看看。」他打開茅草棚的小門,進去四處張望,在墻上讀到了那些字。「這些正是我需要的物品,拿上這些我就可以出家了。」他於是放棄了自己帶來的兩套精緻衣服。因此說「放棄了那裡的精緻衣服」。舍利弗,我當時就是這樣,在那茅草棚里放棄了精緻衣服。
- 九種過失:放棄精緻衣服是因為看到了精緻衣服的九種過失而放棄的,這裡加以說明。對於出家的修行者來說,精緻衣服存在九種過失:價格昂貴是一種過失;依賴他人制作是一種過失;容易弄髒是一種過失,因為弄髒了就要洗又要染;容易磨損是一種過失,因為磨損了就要縫補或新增補丁;難以再次獲得是一種過失;與出家修行者的身份不相符是一種過失;會被俗人共用是一種過失,就像俗人不會拿走(出家人的)樹皮衣一樣,(精緻衣服)也應該妥善保管;穿著它進食是一種裝飾,這是一種過失;帶著它行走是一種負擔,這也是一種過失。
- 穿上樹皮衣:當時,舍利弗,我看到了這九種過失,放棄了精緻衣服,穿上了樹皮衣。意思是:把麻搓成細繩,編織成樹皮衣,然後穿上它作為蔽體的衣服。
- 具有十二種功德:具有十二種優點。樹皮衣有十二種優點:價格低廉、美觀、實用,這是一項優點;可以自己製作,這是第二項優點;不容易弄髒,即使洗了也不褪色,這是第三項優點;即使磨損了也不需要縫補,這是第四項優點;再次獲得很容易,這是第五項優點;與出家修行者的身份相符,這是第六項優點;不會被俗人使用,這是第七項優點;穿著它進食不會成為裝飾,這是第八項優點;穿著輕便,這是第九項優點;對衣服的需求少,這是第十項優點;由於樹皮的來源正當,因此無可非議,這是第十一項優點;即使樹皮衣丟失了也不必執著,這是第十二項優點。
Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? So kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattavākacīraṃ gahetvā nivāsetvā tassupari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusakapacchitidaṇḍakādīni olaggetvā khārikājaṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā 『『mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehipi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi aggaphalasukha』』nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi 『『ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhamagavesako hutvā pabbajito, ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā pavivekamanubrūhetuṃ vaṭṭati, ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī』』ti paṇṇasālāya dose vicinanto aṭṭha dose passi.
Paṇṇasālāparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena? Dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo. Tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpanīyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahapaṭicchādanabhāvo pañcamo, 『『mayha』』nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa dutiyakavāso viyāti sattamo ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamoti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha 『『aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka』』nti.
Upāgamiṃ rukkhamūlaṃ guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upāgatosmīti vadati.
被八種過失所纏縛,是如何捨棄了茅草屋的呢?他解下上好的八層疊袈裟,取下搭在袈裟架上的、如同阿耨達花環般鮮艷的紫紅色外衣,穿上它,又在其上披上一件金黃色的外衣,將如同龍華花簇般的鹿皮衣搭在一肩,解開發髻,爲了使心念平靜,將莎草針插在髮髻中,在如同珍珠網般的髮網里掛上珊瑚色的水瓶,在三個地方彎折錫杖,在一處錫杖環上掛著水瓶,在一處掛著鉤子、斧頭柄、手杖等等,將行乞的缽掛在肩上,右手拿著剃刀柄,從茅草屋裡出來,在六十肘長的經行道上來回走動,觀察著自己的裝束:「我的心願已經達成,我的出家真莊嚴啊!這出家是被諸佛、辟支佛等一切智者所讚歎稱頌的,我的家庭束縛已經斷除,我已出離俗世,我已獲得殊勝的出家,我將奉行沙門法,我將獲得最高的解脫之樂!」生起這樣的歡喜,放下行乞的缽,如同金色的雕像般坐在經行道中間的綠色石板上,度過了白晝,傍晚時分進入茅草屋,在雙層坐具旁的木架上安放身體,讓身體感受氣候,在後半夜醒來,反省自己的來處:「我見到居家生活的過患,捨棄了無量的享樂和無邊的名譽,進入山林,成為尋求解脫者而出家,從今以後,不應放逸而行,捨棄靜處而遊蕩,會被邪思蚊蟲叮咬,現在我應當親近靜處,我正是因為厭離居家生活而出家的,而這茅草屋令我生起執著,像葫蘆一樣顏色的墻壁,灰色的地面,銀白色的墻壁,鴿子腳一樣的茅草屋頂,色彩斑斕的雙層坐具,舒適的居住場所,我的家產也不過如此啊!」這樣想著茅草屋的過失,看到了八種過失。 在享用茅草屋時,有八種過患——是大費周章嗎?收集各種材料建造它是一種過患;草、樹葉、塵土落在上面,需要反覆清理是第二種過患;座位是屬於強者的,不按時起床會失去專注,需要早起是第三種過患;要為身體抵禦冷熱是第四種過患;進入屋內可以做任何不好的事,屋子成了遮掩罪過的屏障是第五種過患;對屋子產生「我的」這種執著是第六種過患;因為有了這屋子,這裡就像第二個家是第七種過患;與白蟻、臭蟲、壁虎等共同居住是第八種過患。見到這八種過患,菩薩捨棄了茅草屋。所以說「被八種過失所纏縛,捨棄了茅草屋」。 他走向樹根,說樹根具有十種功德,捨棄了茅草屋,走向了具有十種功德的樹根。
Tatrime dasa guṇā – appasamārambhatā eko guṇo upagamanamattameva hi tattha hotīti. Appaṭijagganatā dutiyo tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo, garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchādanabhāvo catuttho, abbhokāsāvāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo. Pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo, bahusādhāraṇagehe viya 『『paṭijaggissāmi naṃ, nikkhamathā』』ti nīharaṇābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti, ime dasa guṇe disvā rukkhamūlaṃ upāgatosmīti vadati.
Imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi 『『nāhaṃ 『āhāraṃ na labhāmī』ti pabbajito siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti. Āhāramūlakassa dukkhassa anto natthi yaṃnūnāhaṃ vāpitaṃ ropitaṃ dhaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya』』nti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ –
『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;
Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe, abhiññābala pāpuṇi』』nti.
Evaṃ me siddhippattassa, vasībhūtassa sāsane;
Dīpaṅkaro nāma jino, uppajji lokanāyako.
Uppajjante ca jāyante, bujjhante dhammadesane;
Caturo nimitte nāddasaṃ, jhānaratisamappito.
Paccantadesavisaye, nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
Ahaṃ tena samayena, nikkhamitvā sakassamā;
Dhunanto vākacīrāni, gacchāmi ambare tadā.
Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;
Orohitvāna gaganā, manusse pucchi tāvade.
『『Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;
Kassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』』.
Te me puṭṭhā viyākaṃsu 『『buddho loke anuttaro;
Dīpaṅkaro nāma jino, uppajji lokanāyako;
Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』』.
『『Buddho』』ti vacanaṃ sutvāna, pīti uppajji tāvade;
『『Buddho buddho』』ti kathayanto, somanassaṃ pavedayiṃ.
Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;
『『Idha bījāni ropissaṃ, khaṇo ve mā upaccagā』』.
Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;
Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.
Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;
『『Buddho buddho』』ti cintento, maggaṃ sodhemahaṃ tadā.
Aniṭṭhite pamokāse, dīpaṅkaro mahāmuni;
Catūhi satasahassehi, chaḷabhiññehi tādihi;
Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.
Paccuggamanā vattanti, vajjanti bheriyo bahū;
Āmoditā naramarū, sādhukāraṃ pavattayuṃ.
Devā manusse passanti, manussāpi ca devatā;
Ubhopi te pañjalikā, anuyanti tathāgataṃ.
Devā dibbehi turiyehi, manussā mānusehi ca;
Ubhopi te vajjayantā, anuyanti tathāgataṃ.
那裡有十種功德:首先是不費事,因為只要走過去就可以了;第二是不需維護,無論整理與否,它都適宜居住;第三是不需早起;第四是不遮掩罪過,在那裡做壞事會感到羞愧,所以它不遮掩罪過;第五是不放逸身體,就像露天的住所一樣,不會使身體放逸;第六是不產生執著;第七是拋棄家舍;第八是不需驅逐,如同公共場所一樣,不會有「我要整理它,讓他人離開」的想法;第九是令春天歡喜;第十是不依賴,因為樹根座位隨處可得。看到這十種功德,所以說走向了樹根。 考慮到這些原因,菩薩第二天又進村乞食。村裡的人們非常熱情地供養他食物。他吃完飯,回到住處坐下思考:「我不是因為『得不到食物』而出家,長久捱餓只會增加我慢和懈怠。以食物為根本的痛苦無有止境,還不如我捨棄耕種得來的食物,以自然落下的果實為食。」於是他從那時起就這樣做,精進不懈,僅僅七天之內就證得了八種禪定和五種神通。所以說: 「捨棄耕種得來的糧食,毫無保留; 享用多具功德,自然落下的果實。 在沒有障礙的地方,以雙足行走于經行道; 七天之內,獲得神通之力。」 當我證得成就,佛法得以住世時, 世間出現了名叫燃燈的佛陀,世間引導者。 在佛陀說法,人們證悟的場所, 我見到四種瑞相,沉浸在禪悅之中。 在世界的邊緣,預知如來將至, 人們歡喜地清理道路,迎接他的到來。 那時我從自己的住處出來, 抖落身上的衣服,飛騰在空中。 看到人們歡喜雀躍,欣喜不已, 我從空中落下,向人們詢問: 「你們歡喜雀躍,欣喜不已, 是在為誰清掃道路,裝飾道路兩旁?」 他們回答我說:「世間最勝的佛陀, 名叫燃燈的佛陀,世間引導者, 我們是在為他清掃道路,裝飾道路兩旁。」 聽到「佛陀」二字,我心中生起歡喜, 念著「佛陀,佛陀」,我進入喜悅之境。 我站在那裡思考,欣喜而充滿活力: 「我要在這裡種下善的種子,不要錯過這良機。」 如果你們為佛陀清掃道路,請給我留一個位置, 我也要清掃道路,裝飾道路兩旁。 他們給我留了一個位置,讓我裝飾道路兩旁, 我心中想著「佛陀,佛陀」,清掃著道路。 在我還沒有清掃完的時候,偉大的聖者燃燈佛, 與四十萬位擁有六種神通的阿羅漢, 清凈的漏盡者們,走上了這條道路。 在他走過之後,鐘鼓齊鳴, 人們歡喜雀躍,發出讚歎之聲。 天神與人類互相觀看, 他們雙手合十,跟隨如來。 天神用天上的樂器,人類用人間的樂器, 一同演奏,跟隨如來。
Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;
Disodisaṃ ukkhipanti, bhūmitalagatā narā.
Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;
Kalale pattharitvāna, avakujjo nipajjahaṃ.
Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissati.
Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;
『『Icchamāno ahaṃ ajja, kilese jhāpaye mama.
『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.
『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
『『Iminā me adhikārena, katena purisuttame;
Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ』』.
Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.
『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;
Aparimeyye ito kappe, buddho loke bhavissati.
『『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;
Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.
『『Ajapālarukkhamūle, nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha, nerañjaramupehiti.
『『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;
Paṭiyattavaramaggena, bodhimūlamupehiti.
『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;
Assattharukkhamūlamhi, bujjhissati mahāyaso.
『『Imassa janikā mātā, māyā nāma bhavissati;
Pitā suddhodano nāma, ayaṃ hessati gotamo.
『『Anāsavā vītarāgā, santacittā samāhitā;
Kolito upatisso ca, aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.
『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
Anāsavā vītarāgā, santacittā samāhitā.
『『Bodhi tassa bhagavato, assatthoti pavuccati;
Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;
Uttarā nandamātā ca, aggā hessantupaṭṭhikā』』.
Idaṃ sutvāna vacanaṃ, asamassa mahesino;
Āmoditā naramarū, buddhabījaṃ kira ayaṃ.
Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;
Katañjalī namassanti, dasasahassī sadevakā.
Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.
Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.
Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;
Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.
Dassanaṃ me atikkante, sasaṅghe lokanāyake;
Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.
Sukhena sukhito homi, pāmojjena pamodito;
Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.
Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;
『『Vasībhūto ahaṃ jhāne, abhiññāpāramiṃ gato.
『『Dasasahassilokamhi , isayo natthi me samā;
Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ』』.
天上的乾闥婆們從空中散落曼陀羅花、蓮花和優缽羅花。 天上的乾闥婆們從空中散落天上的栴檀粉和各種香料。 地上的人們拋灑黃玉蘭花、沙羅雙樹花、尼拘陀樹花、龍華花、優曇缽羅花和梔子花。 我解開頭髮,脫下外衣, 將衣衫鋪在地上,俯身臥倒。 讓佛陀從我身上走過,與弟子們一同前往, 不要從地上走過,這將對我有益。 我俯臥在地上,心中這樣想: 「我今天就要斷除我的煩惱。 「我何必穿著其他衣服,在此證得聖果? 獲得一切智后,成為世間一切眾生的佛陀。 「我何必獨自一人,向一位凡人展示神通? 獲得一切智后,度脫世間一切眾生。 「憑藉我這份功德,在最勝的人中, 獲得一切智后,度脫無數眾生。 「斬斷生死輪迴之流,摧毀三界, 乘坐正法之船,度脫世間一切眾生。」 世間之眼燃燈佛,接受供養后, 站在我的上方,說了這番話: 「看看這位苦行者,這位頭頂熾熱苦行的修行者, 無數劫以後,他將成為世間的佛陀。 「如來將從迦毗羅衛城出家, 精進修行,歷經種種苦行。 「如來將在牧羊人樹下靜坐, 在那裡接受乳糜,前往尼連禪河。 「在尼連禪河岸邊,如來將供養乳糜, 然後沿著正確的道路,前往菩提樹。 「然後繞菩提樹右轉,最勝的菩提道場, 在菩提樹下,他將證悟無上正覺。 「這位世尊的母親,將名為摩耶, 父親將名為凈飯王,他將名為瞿曇。 「無漏的、斷除貪慾的、心境平靜的、專注的, 憍陳如和舍利弗,將成為他的上首弟子; 阿難將成為他的侍者,侍奉這位佛陀。 「 Khema和Uppalavanna,將成為他的上首女弟子; 無漏的、斷除貪慾的、心境平靜的、專注的。 「這位世尊的菩提樹,被稱為菩提樹; 質多和波羅提木叉,將成為他的上首侍者; 優多羅和難陀的母親,將成為他的上首女侍者。」 聽到這位偉大聖者的這番話, 人們歡喜雀躍,說這是佛陀的種子。 人們發出歡呼聲,鼓掌大笑, 雙手合十頂禮,世間的一切眾生。 如果我們對這位世間之主生起厭離之心, 在未來的某一天,我們將無法親眼見到他。 就像人們渡河,放棄原來的渡口, 抓住下游的渡口,才能渡過大河。 同樣地,我們所有人,如果捨棄這位佛陀, 在未來的某一天,我們將無法親眼見到他。 世間之眼燃燈佛,接受供養后, 稱讚了我的功德,抬起右腳。 在那裡所有佛陀的弟子,都繞著我右轉, 人、龍和乾闥婆,向我頂禮后離去。 在看到這位世間引導者,連同他的僧眾走過之後, 我心中歡喜雀躍,從座位上起身。 我感到快樂,充滿喜悅, 心中充滿歡喜,盤腿而坐。 我盤腿而坐,心中這樣想: 「我已證得禪定,獲得神通。 「在十方世界中,沒有一位仙人能與我相比; 在神通和法力方面,無人能及,我獲得瞭如此的快樂。」
Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;
Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.
Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;
Nimittāni padissanti, tāni ajja padissare.
Sītaṃ byapagataṃ hoti, uṇhañca upasammati;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Dasasahassī lokadhātū, nissaddā honti nirākulā;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Mahāvātā na vāyanti, na sandanti savantiyo;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
Thalajā dakajā pupphā, sabbe pupphanti tāvade;
Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.
Latā vā yadi vā rukkhā, phalabhārā honti tāvade;
Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.
Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;
Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.
Mānussakā ca dibbā ca, turiyā vajjanti tāvade;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
Vicittapupphā gaganā, abhivassanti tāvade;
Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.
Mahāsamuddo ābhujati, dasasahassī pakampati;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
Nirayepi dasasahasse, aggī nibbanti tāvade;
Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.
Vimalo hoti sūriyo, sabbā dissanti tārakā;
Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.
Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;
Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.
Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;
Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.
Bilāsayā darīsayā, nikkhamanti sakāsayā;
Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.
Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;
Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.
Rogā tadupasammanti, jighacchā ca vinassati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
Rogo tadā tanu hoti, doso moho vinassati;
Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.
Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
Aniṭṭhagandho pakkamati, dibbagandho pavāyati;
Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.
Sabbe devā padissanti, ṭhapayitvā arūpino;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
Yāvatā nirayā nāma, sabbe dissanti tāvade;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;
Akāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.
Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;
Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasi.
Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;
Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.
Advejjhavacanā buddhā, amoghavacanā jinā;
Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.
Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
我盤腿而坐時,十方世界發出巨大的聲音: 「你必定成佛。」 過去諸佛**盤腿而坐時, 出現的那些瑞相,今天都出現了。 寒冷消失,溫暖襲來; 這些瑞相今天都出現了,你必定成佛。 十方世界,寂靜無聲,清凈無染; 這些瑞相今天都出現了,你必定成佛。 狂風停止,暴雨不降; 這些瑞相今天都出現了,你必定成佛。 陸地和水生的花朵,全都盛開; 今天所有的花都盛開了,你必定成佛。 所有的藤蔓和樹木,都結滿了果實; 今天所有的果實都成熟了,你必定成佛。 空中和地上的珍寶,全都閃耀光芒; 今天所有的珍寶都閃耀光芒,你必定成佛。 人間和天上的樂器,全都奏響; 今天所有的樂器都奏響了,你必定成佛。 空中飄落五彩繽紛的花雨; 今天花雨飄落,你必定成佛。 大海翻騰,十方世界震動; 今天這些都出現了,你必定成佛。 十方地獄的火焰,全都熄滅; 今天所有的火焰都熄滅了,你必定成佛。 太陽的光芒清凈明亮,所有的星星都清晰可見; 今天所有的星星都清晰可見,你必定成佛。 清澈的泉水,從地裡涌出; 今天泉水從地裡涌出,你必定成佛。 天上的星星閃耀,星座在空中排列; 與月亮相連的氐宿出現,你必定成佛。 從貝殼、象牙和海螺中,發出光芒; 今天它們都發出光芒,你必定成佛。 眾生沒有怨恨,都感到滿足; 今天所有的眾生都感到滿足,你必定成佛。 疾病消除,死亡消失; 這些瑞相今天都出現了,你必定成佛。 疾病減輕,嗔恨和愚癡消失; 今天所有的這些都消失了,你必定成佛。 恐懼消失,今天出現這樣的瑞相; 以此為證,我們知道你必定成佛。 灰塵向上飄散,今天出現這樣的瑞相; 以此為證,我們知道你必定成佛。 難聞的氣味消失,天上的香味飄散; 今天飄散著這樣的香味,你必定成佛。 所有天神都顯現身形,包括無色界天; 今天所有天神都顯現身形,你必定成佛。 所有地獄都顯現出來; 今天所有地獄都顯現出來,你必定成佛。 墻壁、門窗和巖石,不再成為障礙; 今天它們都如同虛空,你必定成佛。 投生和死亡,在這一刻都不存在; 這些瑞相今天都出現了,你必定成佛。 堅定地保持精進,不要退轉; 我們知道你必定成佛。 聽到佛陀的話語,十方世界的一切眾生, 都歡喜雀躍,我心中這樣想: 諸佛的語言真實不虛, 諸佛的語言永不落空。 佛陀不會說謊,我必定成佛。 就像從空中拋下的石頭,必定落到地上; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像所有眾生,必定會死亡; 同樣,最尊貴的佛陀的語言,必定真實永恒。
Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
Handa buddhakare dhamme, vicināmi ito cito;
Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.
Vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramiṃ;
Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.
Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;
Vamate vudakaṃ nissesaṃ, na tattha parirakkhati.
Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;
Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, dutiyaṃ sīlapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;
Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;
Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.
Tatheva catūsu bhūmīsu, sīlāni paripūraya;
Parirakkha sadā sīlaṃ, camarī viya vāladhiṃ.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, tatiyaṃ nekkhammapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;
Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathā andughare puriso, ciravuttho dukhaṭṭito;
Na tattha rāgaṃ janeti, muttimeva gavesati.
Tatheva tvaṃ sabbabhave, passa andugharaṃ viya;
Nekkhammābhimukho hoti, bhavato parimuttiyā.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, catutthaṃ paññāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;
Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;
Kulāni na vivajjento, evaṃ labhati yāpanaṃ.
Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;
Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, pañcamaṃ vīriyapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;
Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;
Alīnavīriyo hoti, paggahitamano sadā.
Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;
Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma, sucimpi asucimpi ca;
Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.
就像夜晚結束,太陽升起是必然的; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像睡醒的獅子,必定會咆哮; 同樣,最尊貴的佛陀的語言,必定真實永恒。 就像揹負重擔的人,必定會放下重擔; 同樣,最尊貴的佛陀的語言,必定真實永恒。 好吧,我將從現在開始,仔細思量成佛之道; 遍觀上下十方,以及整個法界。 我仔細思量,首先看到了佈施波羅蜜; 這是過去諸佛,所遵循的偉大道路。 你應當首先堅定地確立, 修習佈施波羅蜜,如果你想要證得菩提。 就像裝滿水的瓶子,底部有個洞; 水會全部流出,不會有任何殘留。 同樣,看到乞討者,無論貧富貴賤, 都要毫無保留地佈施,就像底部有洞的瓶子一樣。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了持戒波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當其次堅定地確立, 修習持戒波羅蜜,如果你想要證得菩提。 就像母牛的尾巴,被什麼東西纏住; 它會死在那裡,也不會放棄它的尾巴。 同樣,在四個地方,都要圓滿持戒; 永遠守護戒律,就像母牛守護它的尾巴一樣。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了出離波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習出離波羅蜜,如果你想要證得菩提。 就像被關在廁所里的人,長時間待在那裡非常痛苦; 他不會對那裡產生貪戀,只想儘快出去。 同樣,你應當視所有的存在,如同廁所一樣; 專注于出離,從生死輪迴中解脫。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了智慧波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習智慧波羅蜜,如果你想要證得菩提。 就像比丘乞食,無論貧富貴賤, 都不會捨棄任何家庭,這樣才能獲得食物。 同樣,你應當隨時,向智者請教; 修習智慧波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了精進波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習精進波羅蜜,如果你想要證得菩提。 就像獅子,百獸之王,在它的領地裡, 永遠充滿活力,精神飽滿。 同樣,你應當在所有的存在中,堅定地保持精進; 修習精進波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了忍辱波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習忍辱波羅蜜,懷著真誠之心,你將證得無上菩提。 就像大地,無論乾淨還是骯髒, 都能承受一切,不會有任何嗔恨。
Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;
Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, sattamaṃ saccapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.
Yathāpi osamī nāma, tulābhūtā sadevake;
Samaye utuvasse vā, na vokkamati, vīthito.
Tatheva tvampi saccesu, mā vokkamasi vīthito;
Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.
Yathāpi pabbato selo, acalo suppatiṭṭhito;
Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.
Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;
Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, navamaṃ mettāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;
Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.
Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;
Samaṃ pharati sītena, pavāheti rajomalaṃ.
Tatheva tvampi hitāhite, samaṃ mettāya bhāvaya;
Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
Vicinanto tadādakkhiṃ, dasamaṃ upekkhāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;
Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;
Upekkhati ubhopete, kopānunayavajjitā.
Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;
Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.
Ettakāyeva te loke, ye dhammā bodhipācanā;
Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.
Ime dhamme sammasato, sabhāvarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampatha.
Calatā ravati pathavī, ucchuyantaṃva pīḷitaṃ;
Telayante yathā cakkaṃ, evaṃ kampati medinī.
Yāvatā parisā āsi, buddhassa parivesane;
Pavedhamānā sā tattha, mucchitā sesi bhūmiyā.
Ghaṭānekasahassāni , kumbhīnañca satā bahū;
Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.
Ubbiggā tasitā bhītā, bhantā byāthitamānasā;
Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.
Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;
Sabbo upadduto loko, taṃ vinodehi cakkhuma.
Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;
Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.
Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;
Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.
Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;
Tenāyaṃ kampitā pathavī, dasasahassī sadevake.
Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;
Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.
同樣,你也要對所有人,無論贊嘆還是侮辱,都能忍受; 修習忍辱波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了真誠波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習真誠波羅蜜,真誠的語言,你將證得無上菩提。 就像秤砣,在所有事物中, 無論是合適的季節還是不合適的季節,都不會偏離道路。 同樣,你也要在真理上,不偏離道路; 修習真誠波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了決意波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習決意波羅蜜,堅定不移,你將證得無上菩提。 就像山上的巖石,穩固而不可動搖; 它不會被強風吹動,始終屹立在原地。 同樣,你也要在決意上,始終堅定不移; 修習決意波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了慈愛波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習慈愛波羅蜜,充滿慈愛,如果你想要證得菩提。 就像水,無論對好人還是壞人, 都平等地帶來清涼,洗去塵垢。 同樣,你也要對所有眾生,平等地修習慈愛; 修習慈愛波羅蜜,你將證得無上菩提。 成佛之道不僅僅只有這些, 我還要思量其他,能夠成就菩提的法。 我仔細思量,然後看到了舍離波羅蜜; 這是過去諸佛,所修習和奉行的。 你應當再次堅定地確立, 修習舍離波羅蜜,保持平衡,堅定不移,你將證得無上菩提。 就像大地,無論扔下乾淨還是骯髒的東西, 都能平等地對待,沒有喜歡或厭惡。 同樣,你也要對快樂和痛苦,始終保持平衡; 修習舍離波羅蜜,你將證得無上菩提。 世間所有能夠成就菩提的法,就是這些; 除此之外別無其他,堅定地奉行它們。 我正確地思量這些,包含一切意義的法, 憑藉正法的威力,十方世界都震動起來。 大地搖晃發出巨響,如同被壓迫的人發出呻吟; 就像旋轉的車輪發出聲音,大地也震動起來。 所有在佛陀周圍的弟子, 都驚恐地昏倒在地。 成千上萬的瓶子和罐子, 都被震碎,互相碰撞。 人們驚慌失措,恐懼不安, 迷茫而精神恍惚, 眾人聚集在一起,來到燃燈佛面前。 世間將會發生什麼,是好是壞? 整個世界都充滿了恐懼,請為我們解惑。 偉大的聖者燃燈佛,對他們說道: 「請安心,不要害怕,大地之所以震動, 是因為我今天所說的,他將在未來成佛; 他正在正確地思量正法,過去諸佛所奉行的。 因為他正確地思量正法,徹底地證悟佛果, 所以大地才會震動,十方世界的一切眾生。 聽到佛陀的話語,我的心平靜下來; 所有人都來到我面前,再次向我頂禮。
Samādayitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;
Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā.
Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;
Samokiranti pupphehi, vuṭṭhahantassa āsanā.
Vedayanti ca te sotthiṃ, devā mānusakā ubho;
Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.
Sabbītiyo vivajjantu, soko rogo vinassatu;
Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.
Yathāpi samaye patte, pupphanti pupphino dumā;
Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasu.
Yathā ye keci sambuddhā, pūrayuṃ dasapāramī;
Tatheva tvaṃ mahāvīra, pūrehi dasapāramī.
Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;
Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.
Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;
Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.
Puṇṇamāye yathā cando, parisuddho virocati;
Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.
Rāhumutto yathā sūriyo, tāpena atirocati;
Tatheva lokā muñcitvā, viroca siriyā tuvaṃ.
Yathā yā kāci nadiyo, osaranti mahodadhiṃ;
Evaṃ sadevakā lokā, osarantu tavantike.
Tehi thutappasattho so, dasa dhamme samādiya;
Te dhamme paripūrento, pavanaṃ pāvisī tadā.
Sumedhakathā niṭṭhitā.
Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;
Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.
Saraṇāgamane kañci, nivesesi tathāgato;
Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.
Kassaci deti sāmaññaṃ, caturo phalamuttame;
Kassaci asame dhamme, deti so paṭisambhidā.
Kassaci varasamāpattiyo, aṭṭha deti narāsabho;
Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.
Tena yogena janakāyaṃ, ovadati mahāmuni;
Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.
Mahāhanusabhakkhandho, dīpaṅkarasanāmako;
Bahū jane tārayati, parimoceti duggatiṃ.
Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;
Khaṇena upagantvāna, bodheti taṃ mahāmuni.
Paṭhamābhisamaye buddho, koṭisatamabodhayi;
Dutiyābhisamaye nātho, navutikoṭimabodhayi.
Yadā ca devabhavanamhi, buddho dhammadesayi;
Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
Puna nāradakūṭamhi, pavivekagate jine;
Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.
Yamhi kāle mahāvīro, sudassanasiluccaye;
Navutikoṭisahassehi, pavāresi mahāmuni.
Ahaṃ tena samayena, jaṭilo uggatāpano;
Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.
Dasavīsasahassānaṃ, dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.
Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahu tadā;
Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.
Cattāri satasahassāni, chaḷabhiññā mahiddhikā;
Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.
Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;
Appattamānasā sekhā, garahitā bhavanti te.
Supupphitaṃ pāvacanaṃ, arahantehi tādihi;
Khīṇāsavehi vimalehi, upasobhati sadevake.
Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;
Sumedhā nāma janikā, dīpaṅkarassa satthuno.
Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;
Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.
確立佛陀的功德,堅定心念, 頂禮燃燈佛后,我從座位上起身。 天神和人類, 都拋灑天界和人間的鮮花,在我起身時。 天神和人類, 都祝福我:「愿你的偉大願望,如你所愿實現。 愿一切苦難都消失,愿悲傷和疾病都消除; 愿你沒有障礙,迅速證得無上菩提。 就像在合適的季節,開花的樹木盛開; 同樣,大雄大力,你也要以佛陀的智慧綻放。 就像所有佛陀,圓滿了十波羅蜜; 同樣,大雄大力,你也要圓滿十波羅蜜。 就像所有佛陀,在菩提樹下證悟; 同樣,大雄大力,你也要證得佛陀的菩提。 就像所有佛陀,轉動法輪; 同樣,大雄大力,你也要轉動法輪。 就像在月圓之夜,月亮清凈明亮地照耀; 同樣,你也要以圓滿的心,照耀十方世界。 就像擺脫羅睺的太陽,以光芒照耀; 同樣,你也要度脫眾生,以你的光芒照耀。 就像所有的河流,都流入大海; 同樣,十方世界的一切眾生,都將歸依於你。」 他稱讚我確立的這十種法, 我圓滿這些法后,進入禪定。 善慧的故事到此結束。 那時,他們供養了世間引導者及其僧眾, 皈依了導師燃燈佛。 如來為一些人授予皈依, 為一些人授予五戒,以及十種圓滿的戒律。 為一些人授予四種殊勝的聖果, 為一些人講解深奧的法,授予神足通。 這位人中之雄,為一些人授予八種禪定, 為一些人授予三種明,以及六種神通。 偉大的聖者以此方式教導人們, 世間之主的教法因此得以廣泛傳播。 偉大的燃燈佛, 度脫了無數眾生,使他們從惡道中解脫。 看到需要教導的人們,即使相隔數百千由旬, 偉大的聖者也會瞬間到達,教導他們。 佛陀在第一次說法時,教化了一百億人; 佛陀在第二次說法時,教化了九十億人。 當佛陀在天界說法時, 第三次說法教化了九十億人。 燃燈佛舉行了三次法會, 第一次法會有一百億人蔘加。 然後在人與天人聚集的地方,這位遠離喧囂的佛陀, 與一百億清凈的、斷除煩惱的阿羅漢們聚集在一起。 當大雄大力在美麗的Sudassana山修行時, 偉大的聖者與九十億人一起居住。 那時我是一位苦行者,頭頂熾熱苦行, 在空中行走,精通五種神通。 有十二萬兩千人,證得了聖果; 證得一果和二果的人,數不勝數。 那時,神通廣大,法力無邊, 燃燈佛的教法,清凈無染。 四十萬位擁有六種神通的大力阿羅漢, 始終圍繞著世間之眼燃燈佛。 那時,所有捨棄人身的人, 如果還沒有證得聖果,將會受到責備。 佛陀的教法,像鮮花一樣盛開, 由阿羅漢等清凈的、斷除煩惱的人們,在世間傳揚。 都城名為Rammati,國王名為Sudeva, 燃燈佛的母親名為Sumedha。 Sumaṅgala和另外兩位,是他的上首弟子; Sāgata是燃燈佛的侍者。
Nandā ceva sunandā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, pipphalīti pavuccati.
Asītihatthamubbedho, dīpaṅkaro mahāmuni;
Sobhati dīparukkhova, sālarājāva pupphito;
Pabhā vidhāvati tassa, samantā dvādasayojane.
Satasahassavassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;
Jalitvā aggikkhandhova, nibbuto so sasāvako.
Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārāti.
Dīpaṅkarassa bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ. Dutiye koṭisahassaṃ, tatiye navutikoṭiyo.
Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ 『『buddho bhavissatī』』ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo, pañca ca abhiññāyo uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāma upaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇī bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe cattāro buddhā nibbattiṃsu maṅgalo sumano revato sobhitoti. Maṅgalassa pana bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye koṭisahassaṃ. Tatiye navutikoṭiyo. Vemātikabhātā panassa ānandakumāro nāma navutikoṭisaṅkhyāya parisāya saddhiṃ dhammasavanatthāya satthu santikaṃ agamāsi, satthā tassa anupubbikathaṃ kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacariyakaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā 『『etha bhikkhavo』』ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu ayamassa tatiyo sāvakasannipāto ahosi.
Nandā和Sunandā,是他的上首女弟子; 他的菩提樹,被稱為Pipphali。 偉大的聖者燃燈佛,身高八十腕尺, 如同盛開的娑羅樹王,光彩照人; 他的光芒,遍及周圍十二由旬。 這位偉大聖者的壽命,長達十萬歲; 他住世這麼長時間,度脫了無數眾生。 宣揚了正法,度脫了無數眾生之後, 他像燃燒的火堆一樣,連同他的弟子們一起涅槃。 他的神通、他的名望、他腳下的, 這一切都消失了,一切有為法,都是空無的。 燃燈佛之後,經過一個阿僧祇劫,出現了名為拘留孫佛的導師。他也舉行了三次。第一次有一百億比丘參加。第二次有一千萬比丘參加,第三次有九十億比丘參加。 那時,菩薩名為Vijitāvī,是一位轉輪聖王,他向以佛陀為首的一百億比丘僧眾,進行了盛大的佈施。導師預言他將成佛,併爲他宣講佛法。他聽聞佛陀說法后,捨棄王位出家。他學習了三藏,證得了八種禪定和五種神通,由於他不間斷地禪修,死後往生於梵天界。拘留孫佛的都城名為Rammati,他的父親是國王Sunanda,母親名為Sujātā,兩位上首弟子是Bhadda和Subhadda,侍者名為Anuruddha,兩位上首女弟子是Tissa和Upatissa,菩提樹名為Sālakalyaṇī,身高八十八腕尺,壽命長達十萬歲。 他之後,經過一個阿僧祇劫,在同一個劫中出現了四位佛陀:Krakucchanda、Kanakamuni、Kassapa和釋迦牟尼。拘留孫佛在三次中,第一次有一百億比丘參加。第二次有一千萬比丘參加。第三次有九十億比丘參加。他的同母異父兄弟,名為Ānandakumāra,與九十億弟子一起,來到佛陀面前聽聞佛法。佛陀為他們循序漸進地宣講佛法。他與弟子們一起證得了阿羅漢果,獲得了神足通。佛陀觀察到這些人的過去,看到他們依靠神通獲得的衣缽,便伸出右手說:「來吧,比丘們。」他們立刻都拿著神通獲得的衣缽,如同已經出家六十年的長老一樣,威儀具足,頂禮佛陀后圍繞在他身邊。這是他的第三次。
Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā hoti, na, evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapaṭa pariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu. Sāyaṃ pupphitānaṃ kusumānaṃ, pāto ravanakasakuṇānañca vasena loko rattindivaparicchedaṃ sallakkhesi . Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi, tepi hi ākaṅkhamānā dasasahassiṃ vā lokadhātuṃ, tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
So kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto 『『dadāmi brāhmaṇassa puttake』』ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa muḷālakalāpaṃ viya dve dārake khādi. Mahāpurisassa yakkhaṃ oloketvā vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ nuppajji, 『『sudinnaṃ vata me dāna』』nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So 『『imassa me nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū』』ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
Aparampissa pubbacaritaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā 『『imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī』』ti daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakulaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi, padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –
『『Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102; 1.
不像其他佛陀那樣,週身的光芒只有八十腕尺,他的光芒並非如此。這位世尊的光芒,恒常遍佈十方世界。樹木、大地、山脈、海洋等等,乃至最小的臼等等,都像被黃金覆蓋一樣閃耀。他的壽命長達九十萬歲。在這段時間裡,日月都無法以自身的光芒照耀,晝夜的分別也無法辨識。眾生始終在佛光照耀下生活,如同白晝的陽光一般。人們只能通過夜晚盛開的花朵和鳴叫的鳥兒,來判斷晝夜。難道其他佛陀沒有這樣的神通力嗎?並非沒有,他們如果願意,也可以讓光芒遍佈十方世界,甚至更遠。但由於拘留孫佛過去世的發願,他的光芒不像其他佛陀那樣,而是恒常遍佈十方世界。 據說,他在菩薩修行時期,處於名為Vessantara的本生狀態,與妻子兒女居住在一座名為Vaṅka的環狀山上。那時,一個名叫Kharadāṭhika的夜叉,聽說了這位大人物樂善好施的名聲,便化身為婆羅門來到他面前,向這位菩薩討要兩個孩子。菩薩欣然答應:「我把孩子給婆羅門。」他歡喜地,使大地都震動起來,把兩個孩子都給了他。夜叉站在山頂的平臺上,當著菩薩的面,像吃甘蔗一樣把兩個孩子吃了。菩薩看著夜叉,看到他張開的嘴裡噴出像火焰一樣的血流,卻絲毫沒有生起嗔恨,反而心想:「我的佈施真是太好了。」他心中生起了巨大的喜悅。他發願:「愿我未來以此功德,讓光芒從我的身體發出。」由於他的這個願望,在他成佛后,光芒從他的身體發出,遍佈如此廣闊的範圍。 他還有另一個過去世的故事。據說,在菩薩修行時期,他看到一座佛塔,心想:「我應該爲了這位佛陀捨棄生命。」他用點燃的燈芯纏繞全身,將盛滿珍寶、價值百萬兩黃金的金缽裝滿酥油,點燃一千盞燈,然後用獅吼聲點燃全身,繞著佛塔行走,度過整個夜晚。直到黎明,燃燒的酥油也沒有燒到他一根毫毛,就像他進入蓮花花蕾一樣。正法確實能保護奉行正法的人。因此,世尊說: 「正法保護奉行正法的人, 修習正法帶來安樂; 這是修習正法的益處, 奉行正法的人不會墮入惡道。」 (長老偈 303; 本生經 1.10.102; 1.
15.385);
Imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā 『『satthāraṃ nimantessāmī』』ti upasaṅkamitvā madhuradhammakathaṃ sutvā 『『sve mayhaṃ bhikkhaṃ gaṇhatha bhante』』ti āha. Brāhmaṇa kittakehi te bhikkhūhi atthoti, kittakā pana vo bhante parivārā bhikkhūti. Tadā satthu paṭhamasannipātoyeva hoti. Tasmā 『『koṭisatasahassa』』nti āha. 『『Bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi 『『ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ no na sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī』』ti. Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko 『『ko nu kho maṃ imasmā ṭhānā cāvetukāmo』』ti dibbacakkhunā olokento mahāpurisaṃ disvā 『『ayaṃ suruci brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī』』ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. 『『Atthi nu kho kassaci bhatiyā kattabbakicca』』nti āha. Mahāpuriso taṃ disvā 『『kiṃ kammaṃ karissasī』』ti āha. Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmīti. Tena hi mayhaṃ kammaṃ atthīti. Kiṃ, ayyāti? Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasīti. Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathāti. Sakkhissāmi, tātāti. 『『Sādhu karissāmī』』ti gantvā ekaṃ padesaṃ olokesi.
正是因為這項功德,這位世尊的光芒遍佈十方世界。 那時,我們的菩薩是一位名叫Suruci的婆羅門,他前去邀請佛陀,聽了佛陀美妙的法語后,說:「尊者,請接受我的供養。」婆羅門問:「您有多少比丘弟子?您的隨行比丘有多少?」那時正是佛陀的第一次**。因此佛陀回答說:「一百億。」婆羅門說:「尊者,請您和所有弟子都接受我的供養。」佛陀應允了。婆羅門邀請了佛陀后,在回家的路上心想:「我無法供養這麼多比丘的食物、衣服等等,更不用說座位了。」他正想著這個問題,帝釋天在他頭頂八萬四千由旬的Pandu камbala石座上,感覺到了熱度。帝釋天用天眼觀察,想知道是誰想讓他離開這個座位,他看到了這位大人物,心想:「這位Suruci婆羅門邀請了以佛陀為首的比丘僧眾,正在為座位發愁,我也應該去那裡,獲得功德。」他變化成一位建築師,手持斧頭,出現在這位大人物面前。「您有什麼需要做的工作嗎?」他說。菩薩看到他,問道:「你會做什麼工作?」他說:「我沒有不會的技藝,無論是誰想建造房屋或亭臺樓閣,我都會做。」菩薩說:「那正好我有工作給你。」「什麼工作,先生?」「我邀請了一百億比丘來應供,你能為他們建造一個可以容納他們的亭臺樓閣嗎?」「我可以,如果您能提供食物。」「我可以提供。」「好,我這就去做。」他走到一塊地方,環顧四周。
Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So 『『ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū』』ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa suvaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu thambhesu suvaṇṇamayā, maṇitthambhesu pavāḷamayā, pavāḷatthambhesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayāva ghaṭakā ahesuṃ. Tato 『『maṇḍapassa antarantena kiṅkiṇikajālaṃ olambatū』』ti olokesi. Saha olokaneneva kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niggacchati. Dibbasaṅgītivattanakālo viya ahosi. 『『Antarantarā gandhadāmamālādāmāni olambantū』』ti cintesi. Tāvadeva dāmāni olambiṃsu. 『『Koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū』』ti cintesi. Tāvadeva uṭṭhahiṃsu. 『『Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū』』ti cintesi, tāvadeva udakacāṭiyo uṭṭhahiṃsu ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā 『『ehi ayya tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī』』ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi . Olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi 『『nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkassa bhavanaṃ uṇhaṃ ahosi. Tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī』』ti. 『『Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī』』ti cintesi.
十二由旬.1 範圍的地方,像磨光的寶石(指經過打磨的寶石或水晶)一樣平坦。他心想:「但願如此大的地方涌現出一座七寶的殿堂!」便觀察起來。就在那時,一座殿堂破地而出。它的金柱子上裝著銀質的壇罐,銀柱子上裝著金質的壇罐,寶石柱子上裝著珊瑚質的壇罐,珊瑚柱子上裝著寶石質的壇罐,七寶柱子上裝著七寶質的壇罐。然後,他又想:「但願殿堂的內部懸掛著金鈴網!」隨著他的心念,金鈴網就懸掛了起來,那被微風吹動的金鈴網,發出五種樂器合奏一樣的美妙聲音,如同天神的音樂演奏一般。「但願到處都懸掛著散發香氣的花環!」他想。頃刻間,花環就懸掛了起來。「但願破地而出百千萬計的比丘的座位和靠背!」他想。頃刻間,就涌現了出來。「但願在每個角落都出現一個水瓶!」他想,頃刻間,水瓶就出現了。安排好這一切之後,他來到婆羅門面前,說道:「先生,請來看看您的殿堂,然後給我食物吧!」 大人物去看了殿堂。就在他觀看的時候,他的全身都充滿了五彩的喜悅。看了殿堂之後,他心想:「這座殿堂不是人類所能建造的,但由於我的願望,我的功德,帝釋天的宮殿變得滾燙。因此,這座殿堂一定是帝釋天建造的。」 「我不應該只在一個這樣的殿堂里布施一天,我要佈施七天。」他想。
Bāhirakadānañhi tattakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti. Alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā, hadayamaṃsaṃ vā uppāṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivijātake devasikaṃ pañcasatasahassakahāpaṇāni vissajjetvā catūsu nagaradvāresu, majjhe nagare ca dānaṃ dadantassa taṃ dānaṃ tuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso 『『sattāhaṃ mayā koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī』』ti cintetvā tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhataṃ bhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahotiyeva. Te pana bhikkhū attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi. Saṅghanavakabhikkhunā laddhaticīvarasāṭakā satasahassagghanikā ahesuṃ. Satthā anumodanaṃ karonto 『『ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī』』ti upadhārento 『『anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti disvā mahāpurisaṃ āmantetvā 『『tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī』』ti byākāsi.
Mahāpuriso byākaraṇaṃ sutvā 『『ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho , pabbajissāmī』』ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbaji. Pabbajitvā ca buddhavacanaṃ uggaṇhitvā abhiññā, samāpattiyo ca nibbattetvā āyupariyosane brahmaloke nibbatti.
Maṅgalassa pana bhagavato uttaraṃ nāma nagaraṃ ahosi. Pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāma upaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasacakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
- 外施即使那樣多,也不能讓菩薩生起歡喜。即使砍下裝飾的頭,挖出塗抹的眼珠,或者挖出心臟的肉,在佈施的時候,菩薩依靠佈施,也沒有什麼歡喜。我們菩薩在鹿子本生中,在四個城門以及城中佈施了價值五十萬金錢的物品,那樣的佈施也不能讓他生起歡喜。當一個婆羅門裝扮的釋提桓因來向他乞求眼睛的時候,他挖出眼睛佈施時,反而生起了笑容,內心沒有絲毫的不安。依靠這樣的佈施,菩薩也沒有厭足。因此這位大男子心想:「我應該佈施給以億百千計數的比丘們七天。」於是,他就在那座大殿里,讓以佛為首的比丘僧坐下,佈施了七天的牛乳粥。牛乳粥,指的是:在大罈子里裝滿牛乳,放在爐子上,在濃稠的牛乳里放入少許米,煮熟后,加上蜂蜜、砂糖、酥油,這樣的食物就叫做牛乳粥。人們都沒有辦法吃完,即使是諸天也靠近來吃。方圓十二或十三由旬的地方,比丘們都無法全部容納。那些比丘們就憑藉各自的神通力坐下。在最後一天,他讓人洗乾淨所有比丘們的缽,裝滿酥油、牛油、蜂蜜、石蜜,作為藥品,連同袈裟一起佈施。僧中的長老比丘們得到的袈裟衣服,價值百千。世尊隨喜功德,心想:「這個人佈施瞭如此盛大的佈施,他會是誰呢?」於是觀察,看到在未來超過百千劫的兩無量劫之後,將有位名叫瞿曇的佛出現,於是叫來這位大男子,說道:「你經過如此長的時間之後,將成為名叫瞿曇的佛。」
- 大男子聽到授記之後,心想:「我竟然會成為佛,居家生活還有什麼意義呢?我要出家。」於是捨棄了那樣的財產,如同捨棄玩耍的泥團一樣,在世尊面前出家。出家之後,學習佛法,證得了神通和禪定,命終之後,往生於梵天界。
- 未來佛名叫吉祥,他的都城名叫 Uttara(北方城),父親名叫 Uttara(北方)王,母親名叫 Uttarā(北方女),兩位上首弟子名叫 Sudeva(善天)和 Dhammasena(法軍),侍者名叫 Pālita(守護),兩位上首女弟子名叫 Sīvalī(吉祥女)和 Asokā(無憂女),菩提樹是龍樹,佛身高達八十八腕尺。住世九十千歲后般涅槃,在他般涅槃后的一天,十千世界陷入一片黑暗。在所有世界中,人們都發出巨大的哭泣和哀號。
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo, so 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāma upaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosīti.
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte gaṇanā nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjamakāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassānīti.
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāma upaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko , sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
- 如此這般,在十千世界化為一片黑暗之後,那位世尊般涅槃后的某一時間,出現了一位名叫蘇摩那的佛陀。他也有三次弟子集會。第一次集會有一億比丘,第二次在迦ñཙ那山有九十億比丘,第三次有八十億比丘。那時,一位名叫阿圖羅的大力、大威勢的龍王,聽到「佛陀出現」的訊息,便率領親族眷屬離開龍宮,為那一億比丘圍繞的世尊安排天樂供養,舉辦盛大的佈施,並於佛法僧三寶皈依。那位佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Mekhala,父親是名為Sudatta的國王,母親名為Sirima,兩位上首弟子是Saraṇa和Bhāvitatta,侍者名為Udena,兩位上首女弟子是Soṇā和Upasoṇā,菩提樹是龍華樹,身高九十 हाथ,壽命九十萬年。
- 在他之後,出現了一位名叫勒瓦陀的佛陀。他也有三次弟子集會,第一次集會弟子數量不可計數,第二次有一億比丘,第三次也是一樣。那時,菩薩是一位名叫阿提提瓦的婆羅門,聽聞佛陀說法后,皈依三寶,雙手合十于頭頂,讚歎那位佛陀斷除煩惱的功德,並以北方勝妙的方式禮敬。佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Sudhaññavatī,父親是名為Vipula的剎帝利,母親也名為Vipulā,兩位上首弟子是Varuṇa和Brahmadeva,侍者名為Sambhava,兩位上首女弟子是Bhaddā和Subhaddā,菩提樹是龍華樹,身高八十 हाथ,壽命六十萬年。
- 在他之後,出現了一位名叫Sobhita的佛陀。他也有三次弟子集會,第一次集會有一百億比丘,第二次有九十億,第三次有八十億。那時,菩薩是一位名叫Ajita的婆羅門,聽聞佛陀說法后皈依三寶,併爲以佛陀為首的僧團舉辦盛大的佈施。佛陀也為他授記:「你未來將成佛。」
- 那位世尊的都城名為Sudhamma,父親是名為Sudhamma的國王,母親也名為Sudhammā,兩位上首弟子是Asama和Sunetta,侍者名為Anomo,兩位上首女弟子是Nakulā和Sujātā,菩提樹是龍華樹,身高八十五 हाथ,壽命九十萬年。
- 在他之後,經過一個阿僧祇劫,在同一個劫中出現了三位佛陀:Anomadassī、Paduma和Nārada。Anomadassī佛陀有三次弟子集會,第一次有八百千比丘,第二次有七百千,第三次有六百千。那時,菩薩是一位大力、大威勢的夜叉統帥,統領著億萬夜叉。他聽到「佛陀出現」的訊息,便前來為以佛陀為首的僧團舉辦盛大的佈施。佛陀也為他授記:「你未來將成佛。」
- Anomadassī佛陀的都城名為Candavatī,父親是名為Yasavā的國王,母親名為Yasodharā,兩位上首弟子是Nisabha和Anomo,侍者名為Varuṇa,兩位上首女弟子是Sundarī和Sumanā,菩提樹是阿阇那樹,身高八十五 हाथ,壽命十萬年。
Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye tīṇisatasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā tathāgate tasmiṃyeva vanasaṇḍe vasante bodhisatto sīho hutvā satthāraṃ nirodhasamāpattisamāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃavijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā 『『bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatī』』ti 『『bhikkhusaṅgho āgacchatū』』ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīho saṅghe cittaṃ pasādeti. Satthā tassa mānasaṃ oloketvā 『『anāgate buddho bhavissasī』』ti byākāsi.
Padumassa pana bhagavato campakaṃ nagaraṃ ahosi asamo nāma rājā pitā, mātā asamā nāma, sālo ca upasālo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.
Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu, aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjamakāsi, sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve aggasāvakā, vāsiṭṭho nāma upaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
Nāradabuddhassa pana aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttaro nāma buddho udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ dānaṃ adāsi. Sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ sabbe devamanussā buddhameva saraṇamakaṃsu.
Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma, devalo ca sujāto ca dve aggasāvakā sumano nāma upaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni gaṇhi vassasatasahassaṃ āyūti.
- 從前,出現了一位名叫蓮華(Paduma)的佛陀。他的三次聖弟子集會,第一次集會有一億比丘,第二次集會有三百萬比丘,第三次集會,在遠離村莊的森林深處居住的兩百萬比丘。當時,如來正在那片森林裡居住,菩薩化作一頭獅子,見到佛陀進入滅盡定,心生歡喜,頂禮繞行,生起喜悅之情,發出響亮的獅吼,七天之中沉浸在對佛陀的喜悅中,而後因為喜樂而命終,投生天界。佛陀在七天後從滅盡定中出來,觀察到獅子,心想:「也讓比丘僧歡喜,禮敬僧團。」於是心想:「比丘僧來吧。」比丘們立刻就來了。獅子讓僧團歡喜。佛陀觀察他的心念,授記道:「你未來將成佛。」 蓮華佛的都城名叫瞻波城(Campaka),父親是阿沙摩(Asama)王,母親名叫阿沙摩(Asama),善生(Sāla)和善宿(Upasāla)是兩位上首弟子,名叫伐樓拏(Varuṇa)的是侍者,羅摩(Rāmā)和蘇羅摩(Surāmā)是兩位上首女弟子,菩提樹是金光樹(Soṇarukkho),身高八十八腕尺,壽命十萬年。
- 之後,出現了一位名叫那羅陀(Nārada)的佛陀。他的三次聖弟子集會,第一次集會有一億比丘,第二次集會有九千萬比丘,第三次集會有八千萬比丘。當時,菩薩出家成為仙人,精通五神通和八解脫,成為大成就者,供養以佛陀為首的比丘僧,並用赤栴檀供養佛陀,佛陀也授記他:「你未來將成佛。」 這位佛陀的都城名叫達摩越城(Dhaññavatī),父親是善天(Sudeva)剎帝利,母親名叫阿耨摩(Anomā),善生(Bhaddasāla)和勝友(Jitamitta)是兩位上首弟子,名叫婆私吒(Vāsiṭṭha)的是侍者,優多羅(Uttarā)和頗求尼(Phaggunī)是兩位上首女弟子,菩提樹是大金光樹(Mahāsoṇarukkho),身高八十八腕尺,壽命九萬年。
- 那羅陀佛之後,經過一個不可計數的時期,在此一百萬劫之前的一個劫,出現了一位名叫蓮華上(Padumuttara)的佛陀。他的三次聖弟子集會,第一次集會有一億比丘,第二次集會在毗婆羅山(Vebhārapabbata)有九千萬比丘,第三次集會有八千萬比丘。當時,菩薩是一位名叫闍提羅(Jaṭila)的大富長者,供養以佛陀為首的比丘僧袈裟。佛陀也授記他:「你未來將成佛。」在蓮華上佛的時代,沒有外道,所有天人和人都皈依佛陀。 他的都城名叫漢沙城(Haṃsavatī),父親是阿難陀(Ānanda)剎帝利,母親名叫善生(Sujātā),天勝(Devala)和善生(Sujāta)是兩位上首弟子,名叫蘇摩那(Sumana)的是侍者,阿蜜多(Amitā)和阿沙摩(Asamā)是兩位上首女弟子,菩提樹是娑羅樹(Salalarukkho),身高八十八腕尺,身光遍照周圍十二由旬,壽命十萬年。
Tassa aparabhāge sattatikappasahassāni atikkamitvā ito tiṃsakappasahassamatthake sumedho ca sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā, paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma brāhmaṇamāṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi.
Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāma upaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.
Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte saṭṭhibhikkhusatasahassāni ahesuṃ , dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā 『『buddho uppanno』』ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā byākāsi.
Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāma upaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho upariniggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassānīti.
Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissāpi tayo sāvakasannipātā. Paṭhame koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṅgato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā 『『aṭṭhārasakappasataccayena buddho bhavissasī』』ti byākāsi.
Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāma upaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, piyaṅgurukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.
Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame aṭṭhanavutibhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi. Sopi naṃ satthā byākāsi.
- 從前,經過七十三萬劫之後,在此三十萬劫之前的一個劫里,善慧(Sumedha)和善生(Sujāta)兩位佛陀出現於世。善慧佛的三次聖*,第一次在善見城(Sudassana)有一億阿羅漢,第二次有九千萬,第三次*有八千萬。當時,菩薩是一位名叫優多羅(Uttara)的婆羅門青年,他捨棄了已經積攢的八千萬財富,供養以佛陀為首的比丘僧,聽聞佛法,皈依三寶后出家。佛陀也授記他:「你未來將成佛。」 善慧佛的都城名叫善見城(Sudassana),父親是善授(Sudatta)王,母親也名叫善授(Sudattā),皈依(Saraṇa)和一切愛(Sabbakāma)是兩位上首,名叫海(Sāgara)的是侍者,羅摩(Rāmā)和蘇羅摩(Surāmā)是兩位上首女**,菩提樹是大尼拘律樹(Mahānīparukkho),身高八十八腕尺,壽命九萬年。
- 之後,出現了一位名叫善生(Sujāta)的佛陀。他的三次聖*,第一次有六十萬比丘,第二次有五十萬,第三次*有四十四萬。當時,菩薩是轉輪王,聽說佛陀出世,便去拜見佛陀,聽聞佛法后,用七寶供養以佛陀為首的比丘僧,並佈施四大洲,然後在佛陀座下出家。全國人民都拿出國家出產的物品,從事園藝工作,並 постоянно 供養以佛陀為首的比丘僧。佛陀也為他授記。 這位佛陀的都城名叫善吉祥城(Sumaṅgala),父親是出世(Uggata)王,母親名叫光輝(Pabhāvatī),善見(Sudassana)和善天(Sudeva)是兩位上首,名叫那羅陀(Nārada)的是侍者,龍女(Nāgā)和龍鬘(Nāgasamālā)是兩位上首女**,菩提樹是大韋盧樹(Mahāveḷurukkho),據說這棵樹枝葉繁茂,粗壯的樹幹,向上伸展的巨大枝條,如同孔雀的羽屏一般美麗。這位佛陀身高五十腕尺,壽命九萬年。
- 之後,在此十八萬劫之前的一個劫里,喜見(Piyadassī)、義見(Atthadassī)和法見(Dhammadassī)三位佛陀出現於世。喜見佛也有三次聖*。第一次有一億比丘,第二次有九千萬,第三次*有八千萬。當時,菩薩是一位名叫迦葉(Kassapa)的青年,精通三部吠陀,聽聞佛陀說法后,捨棄一億財富建造了寺院,並皈依三寶,受持戒律。於是佛陀授記他:「一百八十劫之後,你將成佛。」 這位佛陀的都城名叫阿耨摩城(Anoma),父親是善授(Sudinna)王,母親名叫月(Candā),守護(Pālita)和一切見(Sabbadassī)是兩位上首,名叫可愛(Sobhita)的是侍者,善生(Sujātā)和法施(Dhammadinnā)是兩位上首女**,菩提樹是畢缽羅樹(Piyaṅgurukkho),身高八十腕尺,壽命九萬年。
- 之後,出現了一位名叫義見(Atthadassī)的佛陀。他的三次聖**,第一次有八十九萬比丘,第二次有八十八萬,第三次也是八十八萬。當時,菩薩是一位名叫善思(Susīma)的大力仙人,從天界 가져오다 曼陀羅花傘,供養佛陀。佛陀也為他授記。
Tassa bhagavato sobhaṇaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāma upaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.
Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjamakāsi. Sopi naṃ satthā byākāsi.
Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma, padumo ca phussadevo ca dve aggasāvakā, sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, 『『kakudharukkho』』tipi 『『bimbijālo』』tipi vuccati sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma buddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭiyo tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā 『『catunavutikappamatthake buddho bhavissasī』』ti bodhisattaṃ byākāsi.
Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma, sambalo ca sumitto ca dve aggasāvakā, revato nāma upaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Tassa aparabhāge ito dvenavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa pana bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā 『『buddho uppanno』』ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ hutvā aṭṭhāsi. Sopi naṃ satthā 『『ito dvenavutikappamatthake buddho bhavissasī』』ti byākāsi.
Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma, brahmadevo ca udayo ca dve aggasāvakā samaṅgo nāma upaṭṭhāko, phussā ca sudattā ca dve aggasāvikā asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi. Sīlapāramiñca pūresi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi.
- 這位佛陀的都城名叫可愛城(Sobhaṇa),父親是海(Sāgara)王,母親名叫善見(Sudassanā),寂靜(Santa)和極寂靜(Upasanta)是兩位上首弟子,名叫無畏(Abhaya)的是侍者,法(Dhammā)和妙法(Sudhammā)是兩位上首女弟子,菩提樹是瞻波樹(Campakarukkho),身高八十腕尺,身光 постоянно 遍照周圍一由旬,壽命十萬年。
- 之後,出現了一位名叫法見(Dhammadassī)的佛陀。他的三次聖弟子集會,第一次集會有一億比丘,第二次集會有九千萬,第三次集會有八千萬。當時,菩薩是帝釋天王,用天上的香花和天樂供養佛陀。佛陀也為他授記。 這位佛陀的都城名叫皈依城(Saraṇa),父親是皈依(Saraṇa)王,母親名叫善喜(Sunandā),蓮華(Paduma)和華天(Phussadeva)是兩位上首弟子,名叫善聞(Sunetta)的是侍者,吉祥(Khemā)和一切名(Sabbanāmā)是兩位上首女弟子,菩提樹是紅花樹(Rattaṅkurarukkho),也叫做「鳩陀樹(Kakudharukkho)」或「叢生樹(Bimbijālo)」,身高八十腕尺,壽命十萬年。
- 之後,在此九十四劫之前的一個劫里,出現了一位名叫成就義(Siddhattha)的佛陀。他的三次聖弟子集會,第一次集會有一億比丘,第二次集會有九千萬,第三次集會有八千萬。當時,菩薩是一位名叫吉祥(Maṅgala)的仙人,神通廣大,他帶來一個大閻浮果供養如來。佛陀享用此果后,授記菩薩:「九十四劫之後,你將成佛。」 這位佛陀的都城名叫毗婆羅城(Vebhāra),父親是勝軍(Jayasena)王,母親名叫善觸(Suphassā),具足(Sambala)和善友(Sumitta)是兩位上首弟子,名叫流水(Revata)的是侍者,吉祥女(Sīvalā)和蘇羅摩(Surāmā)是兩位上首女弟子,菩提樹是黃花樹(Kaṇikārarukkho),身高六十腕尺,壽命十萬年。
- 之後,在此九十二劫之前的一個劫里,出現了兩位佛陀,一位名叫帝須(Tissa),另一位名叫弗沙(Phussa)。帝須佛的三次聖弟子集會,第一次集會有一億比丘,第二次集會有九千萬,第三次集會有八千萬。當時,菩薩是一位名叫善生(Sujāta)的大富大貴剎帝利,他出家成為仙人,證得大神通,聽說佛陀出世,便帶著天上的曼陀羅蓮花傘蓋花,供養四方游化的如來。空中出現花蓋,佛陀也授記他:「九十二劫之後,你將成佛。」 這位佛陀的都城名叫吉祥城(Khema),父親是人眾(Janasandha)剎帝利,母親名叫蓮華(Padumā),梵天(Brahmadeva)和日出(Udaya)是兩位上首弟子,名叫具足(Samaṅga)的是侍者,華鬘(Phussā)和善授(Sudattā)是兩位上首女弟子,菩提樹是阿輸迦樹(Asanarukkho),身高六十腕尺,壽命十萬年。
- 之後,出現了一位名叫弗沙(Phussa)的佛陀。他的三次聖弟子集會,第一次集會六十萬比丘,第二次集會五十萬,第三次集會三十二萬。當時,菩薩是一位名叫勝軍(Vijitāvī)的剎帝利,他捨棄了大王國,在佛陀座下出家,學習了三藏,為大眾說法,並且圓滿了持戒波羅蜜。佛陀也授記他:「你將成佛。」
Tassa bhagavato kāsi nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāma upaṭṭhāko, cālā ca upacālā ca dve aggasāvikā , āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā , paṭhamasannipāte aṭṭhasaṭṭhibhikkhusatasahassāni ahesuṃ, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ satthā 『『ito ekanavutikappe buddho bhavissasī』』ti byākāsi.
Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā. Bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāma upaṭṭhāko, candā ca candamittā ca dve aggasāvikā pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asītivassasahassāni āyūti.
Tassa aparabhāge ito ekatiṃsakappe sikhī, vessabhū cāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā, paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattati. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ 『『ito ekatiṃsakappe buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇavā nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā khemaṅkaro nāma upaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattahivassasahassāni āyūti.
Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā paṭhamasannipāte asītibhikkhusahassāni ahesuṃ dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā satthu santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ 『『ito ekatiṃse kappe buddho bhavissasī』』ti byākāsi.
Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā upasanto nāma upaṭṭhāko dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhivassasahassāni āyūti.
Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato eko sāvakasannipāto, tattha cattālīsabhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañca añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā byākāsi.
- 這位佛陀的都城名叫迦尸城(Kāsi),父親是勝軍(Jayasena)王,母親名叫吉祥(Sīrimā),善護(Surakkhita)和法軍(Dhammasena)是兩位上首,名叫具足(Sabhiyo)的是侍者,戒行女(Cālā)和近戒行女(Upacālā)是兩位上首女,菩提樹是庵羅樹(Āmalakarukkho),身高八十八腕尺,壽命九萬年。
- 之後,在此九十一劫之前,出現了一位名叫毗婆尸(Vipassī)的佛陀。他的三次聖*,第一次有八十六萬比丘,第二次有十萬,第三次*有八萬。當時,菩薩是一位名叫阿菟羅(Atulo)的大力,具大威德的龍王,他供養佛陀一個鑲嵌七寶的黃金大座。佛陀授記他:「九十一劫之後,你將成佛。」 這位佛陀的都城名叫親族城(Bandhumatī),父親是親族(Bandhumā)王,母親也名叫親族(Bandhumatī),破(Khaṇḍa)和帝須(Tissa)是兩位上首,名叫無憂(Asoka)的是侍者,月(Candā)和月友(Candamittā)是兩位上首女**,菩提樹是波吒釐樹(Pāṭalirukkho),身高八十腕尺,身光常遍照周圍七由旬,壽命八十萬年。
- 之後,在此三十一劫之前,出現了兩位佛陀:式棄(Sikhī)和毗舍浮(Vessabhū)。式棄佛的三次聖*,第一次有十萬比丘,第二次有八萬,第三次*有七萬。當時,菩薩是一位名叫阿隣陀摩(Arindama)的國王,他發起供養以佛陀為首的比丘僧袈裟,並供養裝飾七寶的大象,又佈施了與象等重的物品。佛陀授記他:「三十一劫之後,你將成佛。」 這位佛陀的都城名叫阿樓那越城(Aruṇavatī),父親是阿樓那(Aruṇavā)剎帝利,母親名叫光輝(Pabhāvatī),克服(Abhibhū)和成就(Sambhava)是兩位上首,名叫吉祥作(Khemaṅkara)的是侍者,沙彌女(Sakhilā)和蓮華女(Padumā)是兩位上首女**,菩提樹是白蓮花樹(Puṇḍarīkarukkho),身高七十腕尺,身光遍照周圍三由旬,壽命七十萬年。
- 之後,出現了一位名叫毗舍浮(Vessabhū)的佛陀。他的三次聖*,第一次有八萬比丘,第二次有七萬,第三次*有六萬。當時,菩薩是一位名叫善見(Sudassana)的國王,他供養以佛陀為首的比丘僧袈裟,並在佛陀座下出家,具足戒行,對佛寶生起極大歡喜。佛陀授記他:「三十一劫之後,你將成佛。」 這位佛陀的都城名叫阿耨摩城(Anoma),父親是善逝(Suppatīta)王,母親名叫名稱(Yasavatī),善子(Soṇa)和優多羅(Uttara)是兩位上首,名叫極寂靜(Upasanta)的是侍者,施捨女(Dāmā)和鬘女(Samālā)是兩位上首女**,菩提樹是娑羅樹(Sālarukkho),身高六十腕尺,壽命六萬年。
- 之後,在這個劫里,出現了四位佛陀:拘留孫(Kakusandha)、拘那含牟尼(Koṇāgamana)、迦葉(Kassapa)和我們的佛陀(釋迦牟尼)。拘留孫佛只有一次聖****,那裡有四萬四千比丘。當時,菩薩是一位名叫吉祥(Khema)的國王,他供養以佛陀為首的比丘僧衣服和眼藥等藥品,聽聞佛陀說法后出家。佛陀也為他授記。
Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāma upaṭṭhāko sāmā ca campā ca dve aggasāvikā mahāsirīsarukkho bodhi sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsavassasahassāni āyūti.
Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha tiṃsabhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭakoseyyakambaladukulāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. Sopi naṃ satthā byākāsi.
Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyoso ca uttaro ca dve aggasāvakā, sotthijo nāma upaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsavassasahassāni āyūti.
Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha vīsatibhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa mitto ahosi, so tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā byākāsi.
Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi. Brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāma upaṭṭhāko anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyūti.
Tassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ.
- 拘留孫佛的都城名叫吉祥城(Khema),父親是火施(Aggidatta)婆羅門,母親是毗沙佉(Visākhā)婆羅門女,明行(Vidhura)和善活(Sañjīva)是兩位上首弟子,名叫覺者(Buddhija)的是侍者,娑摩(Sāmā)和瞻波(Campā)是兩位上首女弟子,菩提樹是大吉祥樹(Mahāsirīsarukkho),身高四十四腕尺,壽命四萬四千年。
- 之後,出現了一位名叫拘那含牟尼(Koṇāgamana)的佛陀。他只有一次聖弟子集會,那裡有三萬比丘。當時,菩薩是一位名叫山(Pabbata)的國王,他帶著群臣來到佛陀座前,聽聞佛法后,邀請以佛陀為首的比丘僧,併發起大規模供養,佈施上等絲綢、棉布、毛毯、細麻布和金鞋子,然後在佛陀座下出家。佛陀也為他授記。 這位佛陀的都城名叫可愛城(Sobhavatī),父親是祭祀(Yaññadatta)婆羅門,母親是優多羅(Uttarā)婆羅門女,勝(Bhiyyo)和優多羅(Uttara)是兩位上首弟子,名叫善生(Sotthijo)的是侍者,海女(Samuddā)和優多羅女(Uttarā)是兩位上首女弟子,菩提樹是優曇缽羅樹(Udumbararukkho),身高三十腕尺,壽命三萬年。
- 之後,出現了一位名叫迦葉(Kassapa)的佛陀。他只有一次聖弟子集會,那裡有兩萬比丘。當時,菩薩是一位名叫光明(Jotipāla)的青年,精通三部吠陀,並且是地上和空中顯現的瓶匠和陶匠的朋友。他與朋友一起拜見佛陀,聽聞佛法后出家,精進修行,學習了三藏,以其卓越的品行使佛陀的教法光輝燦爛。佛陀也為他授記。 這位佛陀的都城名叫波羅奈城(Bārāṇasī),父親是梵授(Brahmadatta)婆羅門,母親是財富(Dhanavatī)婆羅門女,帝須(Tissa)和婆羅墮遮(Bhāradvāja)是兩位上首弟子,名叫一切友(Sabbamitta)的是侍者,無垢女(Anuḷā)和優樓頻螺女(Uruveḷā)是兩位上首女弟子,菩提樹是尼拘律樹(Nigrodharukkho),身高二十腕尺,壽命兩萬年。
- 除去燃燈佛等二十四佛之外,在此佛陀(釋迦牟尼佛)之前,再無其他佛陀。菩薩在燃燈佛等二十四佛前得到授記后,依循以下的道路: 人身難得, 正法難遇, 得遇明師, 出家修行。 諸根具足, 精進勇猛, 八正道行, 速證菩提。
2.59);
Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena 『『handa buddhakare dhamme vicināmi ito cito』』ti ussāhaṃ katvā 『『vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami』』nti dānapāramitādayo buddhakarā dhammā diṭṭhā, te pūrento yāva vessantarattabhāvā āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –
『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;
Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.
『『Avīcimhi nuppajjanti, tathā lokantaresu ca;
Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.
『『Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;
Jāyamānā manussesu, jaccandhā na bhavanti te.
『『Sotavekallatā natthi, na bhavanti mūgapakkhikā;
Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.
『『Na bhavanti pariyāpannā, bodhiyā niyatā narā;
Muttā ānantarikehi, sabbattha suddhagocarā.
『『Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;
Vasamānāpi saggesu, asaññaṃ nupapajjare.
『『Suddhāvāsesu devesu, hetu nāma na vijjati;
Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;
Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti.
Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa ca tassa akittibrāhmaṇakāle saṅkhabrāhmaṇakāle dhanañcayarājakāle mahāsudassanarājakāle mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sivirājakāle vessantararājakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātakāle –
『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;
Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1.143 tassuddāna –
Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā.
Tathā sīlavanāgarājakāle campeyyanāgarājakāle bhūridattanāgarājakāle chaddantanāgarājakāle jayaddisarājaputtakāle alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātakāle –
『『Sūlehipi vijjhiyanto, koṭṭiyantopi sattihi;
Bhojaputte na kuppāmi, esā me sīlapāramī』』ti. (cariyā.
2.59. 菩薩修習這八種法,在燃燈佛足下發愿后,便積極精進,「我應當尋求成佛之道」,如此不斷尋求,首先發現了佈施波羅蜜。從佈施波羅蜜開始,直至毗舍安呾夜,菩薩圓滿了成佛之道。菩薩在不斷修行,圓滿諸波羅蜜的過程中,其功德如下所述: 「如此具足一切功德,註定成佛之人, 即使經歷百千萬劫,漫長生死輪迴。 「不墮地獄、畜生、餓鬼,乃至邊地下賤之處, 不生貪愛,不起渴求,不為飢餓所困。 「不生於下賤族姓,即使投生惡趣, 生於人中,亦不盲聾瘖啞。 「不為一眼,不為啞巴, 不生為女,不為二形。 「註定成佛之人,不為業報所縛, 解脫一切束縛,一切處皆清凈。 「不執邪見,信奉因果, 即使身處五欲之中,亦不迷惑。 「生於清凈天界,無有絲毫染污, 斷除貪愛,諸善男子,遠離生死輪迴, 行世間利益之事,圓滿一切波羅蜜。」 菩薩獲得這些功德后,直至最後一生。在無我相佈施仙人本生、螺髻仙人本生、財施王本生、大善見王本生、大牛護王本生、尼彌王本生、月天子本生、一切樂長者本生、尸毗王本生、毗舍安呾王本生等等,菩薩圓滿了佈施波羅蜜,其佈施的量無法計算。尤其是在兔王本生中: 「見乞丐前來,捨棄自身, 佈施無有等同,此乃我之佈施波羅蜜。」 (cariyā. 1.143) 如此捨棄自身,成就究竟佈施波羅蜜。 同樣,在戒行鹿王本生、瞻波鹿王本生、佈施優婆塞本生、六牙象王本生、勝生王子本生、不殺生王子本生等等,菩薩圓滿了持戒波羅蜜,其持戒的程度無法計算。尤其是在螺貝守護神本生中: 「即使被矛刺穿,被棍棒擊打, 我亦不嗔不怒,此乃我之持戒波羅蜜。」 (cariyā.
2.91) –
Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā.
Tathā somanassakumārakāle hatthipālakumārakāle ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātakāle –
『『Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;
Cajato na hoti laganaṃ, esā me nekkhammapāramī』』ti. –
Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā.
Tathā vidhurapaṇḍitakāle mahāgovindapaṇḍitakāle kudālapaṇḍitakāle arakapaṇḍitakāle bodhiparibbājakakāle mahosadhapaṇḍitakāleti paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –
『『Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;
Paññāya me samo natthi, esā me paññāpāramī』』ti. –
Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā.
Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –
『『Atīradassī jalamajjhe, hatā sabbeva mānusā;
Cittassa aññathā natthi, esā me vīriyapāramī』』ti. –
Evaṃ mahāsamuddaṃ tarantassa vīriyapāramitā paramatthapāramī nāma jātā.
Khantivādījātake –
『『Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;
Kāsirāje na kuppāmi, esā me khantipāramī』』ti. –
Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā.
Mahāsutasomajātake –
『『Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;
Mocesiṃ ekasataṃ khattiye, esā me saccapāramī』』ti. –
Evaṃ jīvitaṃ cavitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā.
Mūgapakkhajātake –
『『Mātā pitā na me dessā, napi dessaṃ mahāyasaṃ;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi』』nti. –
Evaṃ jīvitaṃ cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā.
Ekarājajātake –
『『Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;
Mettābalenupatthaddho, ramāmi pavane tadā』』ti. (cariyā. 3.113) –
Evaṃ jīvitaṃ anapaloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā.
Lomahaṃsajātake –
『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;
Gāmaṇḍalā upāgantvā, rūpaṃ dassenti nappaka』』nti. –
Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhanaṃ anativattentassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthārato panesa attho cariyāpiṭakato gahetabbo.
Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –
『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā.
2.91. 如此捨棄自身,成就究竟持戒波羅蜜。 同樣,在月愛王子本生、象護王子本生、不放逸仙人本生中,菩薩捨棄了大王國,圓滿了出離波羅蜜,其出離的程度無法計算。尤其是在小蘇達娑摩本生中: 「唾手可得的大王之位,如同玩物一般捨棄, 捨棄之時毫無留戀,此乃我之出離波羅蜜。」 如此毫無牽掛地捨棄王位而出家,成就究竟出離波羅蜜。 同樣,在明行仙人本生、大牛護仙人本生、鋤草仙人本生、阿羅迦仙人本生、求菩提遊行者本生、大薩達仙人本生中,菩薩圓滿了智慧波羅蜜,其智慧的程度無法計算。尤其是在敵對者本生和賢頸仙人本生中: 「我以智慧思考,使婆羅門脫離痛苦, 我的智慧無與倫比,此乃我之智慧波羅蜜。」 如此以智慧洞察一切,成就究竟智慧波羅蜜。 同樣,菩薩也圓滿了精進波羅蜜等等,其精進的程度無法計算。尤其是在大善見王本生中: 「遙見彼岸,水中眾人皆已喪命, 我心不改,此乃我之精進波羅蜜。」 如此渡過大海,成就究竟精進波羅蜜。 在忍辱仙人本生中: 「以草繩鞭打我身,如同對待無情之物, 我對迦尸國王不生嗔怒,此乃我之忍辱波羅蜜。」 如此忍受巨大痛苦,如同無情之物,成就究竟忍辱波羅蜜。 在大蘇達娑摩本生中: 「守護 truthful words,捨棄自身性命, 解救百位剎帝利,此乃我之真實波羅蜜。」 如此捨棄生命,守護 truthful words,成就究竟真實波羅蜜。 在啞巴天鵝本生中: 「不見父母,不見尊者, 唯愿一切智,為此我立誓願。」 如此捨棄生命,立下誓願,成就究竟決意波羅蜜。 在一王本生中: 「我不勝過任何人,也不被任何人勝過, 以慈悲之力加持,我安住于森林之中。」 (cariyā. 3.113) 如此不顧性命,修習慈愛,成就究竟慈愛波羅蜜。 在身毛豎立本生中: 「我于墳場安睡,以六堆屍骨為床, 村中女子前來,展示醜陋之相。」 即使村中女子以污穢之物、花環、香水等,使其產生苦樂感受,菩薩也保持平靜,不為所動,成就究竟舍波羅蜜。此處是簡略的說明,詳細內容請參考本生經。 如此圓滿諸波羅蜜后,菩薩在毗舍安呾夜: 「大地無情,不知苦樂, 以我佈施之力,令其震動七次。」 (cariyā.
1.124);
Evaṃ mahāpathavīkampanāni mahāpuññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti, tattha aññe deve dasahi ṭhānehi adhigaṇhitvā 『『yāvatāyukaṃ dibbasampattiṃ anubhavanto manussagaṇanāya idāni sattahi divasehi āyukkhayaṃ pāpuṇissatī』』ti vatthāni kilissanti, mālā milāyanti, kacchehi sedā muccanti, kāye vevaṇṇiyaṃ okkamati, devo devāsane na saṇṭhahatīti imesu pañcasu pubbanimittesu uppannesu tāni disvā 『『suññā vata bho saggā bhavissantī』』ti saṃvegajātāhi devatāhi mahāsattassa pūritapāramibhāvaṃ ñatvā 『『imasmiṃ idāni aññaṃ devalokaṃ anupagantvā manussaloke uppajjitvā buddhabhāvaṃ patte puññāni katvā cutā cutā manussā devalokaṃ paripūressantī』』ti cintetvā –
『『Yatohaṃ tusite kāye, santusito nāmahaṃ tadā;
Dasasahassī samāgantvā, yācanti pañjalī mamaṃ.
『『Kālo deva mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.66-67);
Evaṃ buddhabhāvatthāya āyācito kālaṃ, dīpaṃ, desaṃ, kulaṃ, janettiyā āyuppamāṇanti imāni pañca mahāvilokanāni viloketvā katasanniṭṭhāno tato cuto sakyarājakule paṭisandhiṃ gahetvā tattha mahāsampattiyā parihariyamāno anukkamena bhadrayobbanaṃ anupāpuṇi. Imasmiṃ antare 『『sato sampajāno ānanda bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamī』』tiādīnaṃ (ma. ni. 3.200) suttapadānañceva tesaṃ aṭṭhakathāya ca vasena vitthāro veditabbo.
So tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavamāno uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā catutthavāre pabbajitaṃ disvā 『sādhu pabbajjā』ti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasabhāgaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulabhaddassa jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā 『yāva idaṃ bandhanaṃ na vaḍḍhati tāvadeva naṃ chindissāmī』ti cintetvā sāyaṃ nagaraṃ pavisanto –
『『Nibbutā nūna sā mātā, nibbuto nūna so pitā;
Nibbutā nūna sā nārī, yassāyaṃ īdiso patī』』ti. (bu. vaṃ. aṭṭha. 27 avidūrenidānakathā; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha.
1.124. 菩薩如此造作了令大地震動的大功德后,壽命終結,從兜率天投生。在那裡,其他天人從十個方面勝過他。天人們預言:「享受天福的您,以人間的時間計算,還有七天壽命就將結束。」 天花凋謝,花鬘枯萎,衣服污穢,身體流汗,無法安坐天座。出現這五種先兆后,天人們看到這些現象,生起恐懼:「天界將要空虛了!」他們知道菩薩已經圓滿波羅蜜,便思考:「現在,與其前往其他天界,不如投生人間,成就佛果,造作功德,使去世的人們充滿天界。」 於是說道: 「您安住兜率天中,我們卻憂心忡忡, 千萬天人聚集,向您虔誠祈求。 「大雄大力天人啊,請您投生母胎, 救度一切天人,成就無上菩提。」 (bu. vaṃ. 1.66-67) 菩薩爲了成佛,觀察時間、地點、國家、家族和母親壽命這五種大事因緣后,便下定決心,從兜率天命終,投生於釋迦族王室。在那裡,他享受著巨大的榮華富貴,逐漸長大成人。這期間的詳細內容,請參考《中部》 (ma. ni. 3.200) 等相關經文及其註釋。 菩薩在三個季節的不同宮殿中,享受著如同天界一般的王族生活。一次,在前往花園遊玩的路上,他依次看到了老人、病人、死人和出家人這四位天人化現的使者。菩薩生起強烈的出離心,第四次見到出家人時,心想「出家真好」,對出家產生了嚮往。他來到花園,在那裡度過了一天。傍晚,他坐在吉祥池邊,一位天人化現的園丁為他鋪設座位。這時,他聽聞羅睺羅王子出生的訊息,感受到親子之情的強大束縛,便想:「趁此束縛還未加深,我應當斷除它。」 傍晚回宮的路上,他吟誦道: 「那位母親想必已解脫,那位父親想必已解脫, 那位妻子想必已解脫,她擁有如此的丈夫。」 (bu. vaṃ. aṭṭha. 27 avidūrenidānakathā; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha.
1.avidūrenidānakathā);
Kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā, 『ahaṃ imāya nibbutapadaṃ sāvito』ti gīvato satasahassagghanikaṃ muttāhāraṃ muñcitvā, tassā pesetvā, attano bhavanaṃ pavisitvā, sirisayane nisinno niddāvasena nāṭakānaṃ vippakāraṃ disvā, nibbinnahadayo channaṃ uṭṭhāpetvā, kaṇḍakaṃ āharāpetvā, kaṇḍakaṃ āruyha, channasahāyova dasasahassilokadhātudevatāhi kataparivāro mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi mahārajjāni atikkamma anomānadītīre pabbajitvā, anukkamena rājagahaṃ gantvā, tattha piṇḍāya caritvā, paṇḍavapabbatapabbhāre nisinno magadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā, sabbaññutaṃ patvā tassa vijitaṃ āgamanatthāya tena gahitapaṭiñño , āḷārañca udakañca upasaṅkamitvā, tesaṃ santike adhigatavisesena aparituṭṭho chabbassāni mahāpadhānaṃ padahitvā, visākhāpuṇṇamadivase pātova senānigame sujātāya dinnaṃ pāyāsaṃ paribhuñjitvā, nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā, nerañjarāya tīre mahāvanasaṇḍe nānāsamāpattīhi divasabhāgaṃ vītināmetvā, sāyanhasamaye sotthiyena dinnaṃ aṭṭhatiṇamuṭṭhiṃ gahetvā, kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā, 『na tāvimaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī』ti paṭiññaṃ katvā, pācīnadisābhimukho nisīditvā, sūriye anatthaṅgamiteyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme cutūpapātañāṇaṃ patvā, pacchimayāmāvasāne dasabalacatuvesārajjādisabbabuddhaguṇapaṭimaṇḍitaṃ sabbaññutaññāṇaṃ paṭivijjhantoyeva imaṃ abhidhammanayasamuddaṃ adhigañchi. Evamassa adhigamanidānaṃ veditabbaṃ.
Evaṃ adhigatābhidhammo ekapallaṅkena nisinnasattāhaṃ animisasattāhaṃ caṅkamanasattāhañca atikkamitvā, catutthe sattāhe sayambhūñāṇādhigamena adhigataṃ abhidhammaṃ vicinitvā aparānipi ajapālamucalindarājāyatanesu tīṇi sattāhāni vītināmetvā, aṭṭhame sattāhe ajapālanigrodharukkhamūle nisinno dhammagambhīratāpaccavekkhaṇena appossukkataṃ āpajjamāno dasasahassimahābrahmaparivārena sahampatibrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ oloketvā, brahmuno ajjhesanaṃ ādāya 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』nti olokento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, pañcavaggiyānaṃ bhikkhūnaṃ bahūpakārataṃ anussaritvā, uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā, āsāḷhīpuṇṇamadivase isipatane migadāye pañcavaggiyānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ patvā,te ananucchavikena samudācārena samudācarante saññāpetvā, dhammacakkaṃ pavattento aññāsikoṇḍaññattherappamukhā aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyesi. Evaṃ yāva dhammacakkappavattanā desanānidānaṃ veditabbaṃ. Ayamettha saṅkhepo. Vitthāro pana sāṭṭhakathānaṃ ariyapariyesana(ma. ni.
1.avidūrenidānakathā. 菩薩聽聞基薩瞿曇彌(Kisā Gotamī)講述的偈頌后,心想:「我將以此開示她解脫之道。」他解下價值百千的項圈,贈予基薩瞿曇彌。回到宮中,菩薩坐在華麗的床上,在睡夢中看到各種不祥之兆,心中憂愁,喚醒車伕,備好馬車,乘坐馬車,在十萬天人的簇擁下,毅然出家。當夜,他越過三個大國,來到阿耨摩河畔出家。之後,他逐漸來到王舍城(Rājagaha),在那裡托缽乞食。他坐在般陀婆山(Paṇḍavapabbata)的山坡上,摩揭陀國王邀請他繼承王位,被他婉言謝絕。爲了證得一切智,他接受了國王的承諾。菩薩先後拜訪了阿羅邏迦蘭(Āḷāra Kālāma)和郁陀羅羅摩子(Uddaka Rāmaputta),學習了他們的禪定方法,但並不滿足於此。經過六年苦行,在衛塞月十五日,菩薩享用了蘇迦塔(Sujātā)在波多河(Pātova)邊供養的乳糜。他將金缽放入尼連禪河(Nerañjarā),金缽逆流而上。菩薩來到尼連禪河邊的菩提伽耶(Bodh Gaya),以各種禪定度過了一天。傍晚時分,他接受了牧童蘇施提(Sotthiya)供養的八把吉祥草。在龍王咖拉(Kāḷa)的護持下,菩薩來到菩提樹下,鋪好吉祥草,發願:「不證無上菩提,誓不起此座!」他面向東方坐下,太陽還未落山,便降伏了魔王波羅。在初夜時分,他證得了宿命通;在中夜時分,他證得了天眼通;在後夜將盡之時,他證得了漏盡通,成就了一切智,具足十力和四無畏等一切佛陀功德,也洞悉了整個阿毗達摩的奧義。這就是菩薩證悟的因緣。 菩薩證悟后,在一棵菩提樹下靜坐了七天,體驗著無上正等正覺的喜悅。之後,他分別在阿阇波羅樹(Ajapāla)、目真鄰陀樹(Mucalinda)和拉者耶多那樹(Rājāyatana)下各靜坐了七天。第八個七天,他坐在阿阇波羅樹下,思維甚深佛法的微妙之處,心中無比喜悅。這時,以大梵天娑婆缽底(Sahampati)為首的千萬梵天前來祈請菩薩說法。佛陀以佛眼觀察世間,接受了梵天的請求,思考:「我應該先為誰說法呢?」 他知道阿羅邏和郁陀羅已經去世,於是決定前往鹿野苑(Isipatana)為五比丘說法。他從座位上起身,前往迦尸城(Kāsi)。途中,他與優波迦(Upaka)相遇並交談。在衛塞月十五日,佛陀來到鹿野苑,五比丘的住處。他以完美的威儀感化了五比丘,然後開始說法,轉動法輪。以憍陳如(Aññāsikoṇḍañña)長老為首的一千八百萬天子獲得了甘露法味。這就是從證悟到初轉法輪的因緣。此處是簡略的說明,詳細內容請參考相關**的註釋,例如《中部·聖求經》 (ma. ni.
1.274) pabbajjasuttādīnaṃ (su. ni. 407 ādayo) vasena veditabbo.
Evaṃ adhigamanidānadesanānidānasampannassa panassa abhidhammassa aparānipi dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti tīṇi nidānāni. Tattha dīpaṅkarapādamūlato paṭṭhāya yāva tusitapurā dūrenidānaṃ veditabbaṃ. Tusitapurato paṭṭhāya yāva bodhimaṇḍā avidūrenidānaṃ. 『Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsesu pāricchattakamūle paṇḍukambalasilāyaṃ, tattha kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesī』ti idamassa santikenidānaṃ. Ayaṃ tāva nidānakathā.
Nidānakathā niṭṭhitā.
- Cittuppādakaṇḍo
Tikamātikāpadavaṇṇanā
Idāni
Iti me bhāsamānassa, abhidhammakathaṃ imaṃ;
Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti.
Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā abhidhammo nāma dhammasaṅgaṇīādīni sattappakaraṇāni; dhammasaṅgaṇīpi cittuppādakaṇḍādīnaṃ vasena cattāri kaṇḍāni; cittuppādakaṇḍampi mātikāpadabhājanīyavasena duvidhaṃ; tattha mātikā ādi; sāpi tikamātikā dukamātikāti duvidhā; tattha tikamātikā ādi; tikamātikāyapi kusalattikaṃ kusalattikepi kusalā dhammāti idaṃ padaṃ; tasmā –
Ito paṭṭhāya gambhīraṃ, abhidhammakathaṃ imaṃ;
Vuccamānaṃ nisāmetha, ekaggā sādhu sādhavoti.
1.274. 菩薩證悟和初轉*的詳細內容,請參考《相應部·出家經》 (su. ni. 407) 等相關經文。 阿毗達摩的產生有遠因、近因和現因三種因緣。從燃燈佛開始,直到菩薩住兜率天,是為遠因。從兜率天到菩提樹下,是為近因。「一時,佛陀住在三十三天,坐在善法堂前的石座上,為三十三天人宣講阿毗達摩。」 這是現因。以上是關於起源的說明。 起源說明結束。 心生起品 三法聚的闡述 現在 我宣講此阿毗達摩時, 請諸位專心聆聽,此法甚為難得。 如此請求之後,開始宣講阿毗達摩。阿毗達摩是指《法集論》等七部論藏。《法集論》又分為心生起品等四品。心生起品又分為概要和正文兩部分。其中,概要在前,又分為三法聚和二法聚。其中,三法聚在前。三法聚中,有善三法聚,善三法聚中有善法,因此: 從現在開始,我將宣講甚深微妙的阿毗達摩, 請諸位善男子,聚精會神,認真聆聽。
- 『『Kusalā dhammā, akusalā dhammā, abyākatā dhammā』』ti ayaṃ tāva ādipadena laddhanāmo kusalattiko nāma. 『『Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā』』ti ayaṃ sabbapadehi laddhanāmo vedanāttiko nāma. Evaṃ ādipadavasena vā sabbapadavasena vā sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ . Sabbeva cete pañcadasahi paricchedehi vavatthitā. Tikānañhi eko paricchedo, dukānaṃ catuddasa. 『『Hetū dhammā, nahetū dhammā』』tiādayo hi cha dukā ganthato ca atthato ca aññamaññasambandhena kaṇṇikā viya ghaṭā viya hutvā ṭhitattā 『hetugocchako』ti vuccati. Tato apare 『『sappaccayā dhammā appaccayā dhammā』』tiādayo satta dukā, aññamaññaṃ asambandhā, kevalaṃ dukasāmaññato uccinitvā uccinitvā visuṃ visuṃ gocchakantare ṭhapitattā aññehi ca mahantaradukehi cūḷakattā 『cūḷantaradukā』ti veditabbā. Tato paraṃ āsavadukādīnaṃ channaṃ vasena 『āsavagocchako』 ; tathā saṃyojanadukādīnaṃ vasena 『saṃyojanagocchako』; tathā ganthaoghayoganīvaraṇadukādīnaṃ vasena 『ganthaoghayoganīvaraṇagocchakā』; parāmāsadukādīnaṃ pañcannaṃ vasena 『parāmāsagocchako』ti. Sabbepi satta gocchakā veditabbā. Tato paraṃ 『『sārammaṇā dhammā』』tiādayo catuddasa dukā 『mahantaradukā』 nāma. Tato upādānadukādayo cha dukā 『upādānagocchako』 nāma. Tato kilesadukādayo aṭṭha dukā 『kilesagocchako』 nāma. Tato paraṃ dassanenapahātabbadukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā 『piṭṭhidukā』 nāma. 『『Vijjābhāgino dhammā avijjābhāgino dhammā』』tiādayo pana dvācattālīsa dukā 『suttantikadukā』 nāma. Evaṃ sabbepete pañcadasahi paricchedehi vavatthitāti veditabbā.
Evaṃ vavatthitā panete sappadesanippadesavasena dve koṭṭhāsā honti. Tesu hi nava tikā ekasattati ca dukā sappadesānaṃ rūpārūpadhammānaṃ pariggahitattā sappadesā nāma. Avasesā terasa tikā ekasattati ca dukā nippadesā nāma. Tattha tikesu tāva vedanāttiko vitakkattiko pītittiko uppannattiko atītattiko cattāro ārammaṇattikāti ime nava tikā sappadesā nāma. Dukesu hetugocchakādīnaṃ upādānagocchakapariyosānānaṃ navannaṃ gocchakānaṃ pariyosāne tayo tayo dukā, kilesagocchakapariyosāne cattāro dukā, 『『cittasampayuttā dhammā, cittavippayuttā dhammā』』『『cittasaṃsaṭṭhā dhammā, cittavisaṃsaṭṭhā dhammā』』ti dve mahantaradukā, suttantikadukesu adhivacanadukaṃ niruttidukaṃ paññattidukaṃ nāmarūpadukanti ime cattāro duke ṭhapetvā avasesā aṭṭhatiṃsa dukā cāti ete sappadesā nāma. Vuttāvasesā tikadukā sabbepi nippadesāti veditabbā.
Idāni kusalā dhammātiādīnaṃ mātikāpadānaṃ ayamanupubbapadavaṇṇanā – 『kusala』-saddo tāva ārogyaanavajjachekasukhavipākesu dissati. Ayañhi 『『kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. 『『Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo』』ti (ma. ni. 2.361) ca, 『『aparaṃ pana, bhante, etadānuttariyaṃ yathā bhagavā dhammaṃ deseti kusalesu dhammesū』』ti (dī. ni. 3.145) ca evamādīsu anavajje. 『『Kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ』』 (ma. ni. 2.87), 『『kusalā naccagītassa sikkhitā cāturitthiyo』』tiādīsu (jā.
「善法、不善法、無記法」是以此為開頭的,名為善法的法。 「與快樂的感覺相應的法,與痛苦的感覺相應的法,與不痛不癢的感覺相應的法」是以此為開頭的,名為感覺的法。如此,依照開頭或依照所有的名詞,所有的三法聚應被理解為三法聚。所有這些法被界定在十五個類別中。三法聚中有一個類別,不善法中有十四個類別。「因法、非因法」等等六種不善法,因其相互關聯,如同耳環和鏈條般緊密相連,因此稱為「因所歸法」。接下來還有「有因法、無因法」等七種不善法,這些法相互無關,僅僅是以不善法的共性為依據,分別被稱為「細不善法」。再往下,因緣法等六種法被稱為「因緣所歸法」;同樣,束縛法等六種法被稱為「束縛所歸法」;再者,纏縛法等六種法被稱為「纏縛所歸法」;而依止法等八種法被稱為「依止所歸法」。所以所有這些法都應被理解為六種類別。接下來,「所緣法」等十四種法被稱為「大不善法」。接下來,依止法等六種法被稱為「依止所歸法」。接下來,煩惱法等八種法被稱為「煩惱所歸法」。再者,見法等十八種法被稱為「依止法」。「有智法、無智法」等等四十二種法被稱為「教法」。如此,所有這些法都被界定在十五個類別中。 如此被界定的法有兩大類。其一,九個三法聚與一的法,因其涵蓋了有形和無形的法,故稱為「有形法」。其餘的十三個三法聚與一的法,稱為「無形法」。在這些法中,首先有感覺法、思維法、意欲法、發生法、過去法、以及四種所緣法,這九個法為有形法。其次,在不善法中,因法等六種法、依止法的類別中,三三法的類別,煩惱法的類別中,四種法,「與心相應的法、與心無關的法」、「與心相應的法、與心無關的法」這兩種大不善法,除了這四種法外,還有三十種法,稱為有形法。上述所述的三法聚皆為無形法。 現在,善法等的概要部分,這是逐步闡述的。善法一詞,主要體現在健康、無過失、快樂的果報中。此處可見「您是否安好?您是否無病無痛?」等句中(如《大典·第一卷》第15章第146節;第2卷第20章第129節)中體現健康。「那麼,尊者,什麼是身體的善行?即是,尊者,身體的善行是無過失的」(如《中部·第二卷》第361節),「此外,尊者,正如佛陀所說的,善法中善法的教義」(如《長部·第三卷》第145節)等句中體現無過失。「你是車上所有部件的善法」(如《中部·第二卷》第87節),「善法的舞蹈和歌唱技藝」(如《大典·第一卷》)。
2.22.94) cheke. 『『Kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu』』 (dī. ni. 3.80), 『『kusalassa kammassa katattā upacitattā』』tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vattati.
Dhammasaddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi 『『dhammaṃ pariyāpuṇāti suttaṃ geyya』』ntiādīsu (a. ni. 4.102) pariyattiyaṃ dissati. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) hetumhi.
『『Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggati』』nti. (theragā. 304; jā. 1.15.386) –
Ādīsu guṇe. 『『Tasmiṃ kho pana samaye dhammā honti』』 (dha. sa. 121), 『『dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni.
2.22.94) 等處體現技藝。「善法,比丘們,是正定的因」(如《長部·第三卷》第80節),「由於造作和積累善業」(如《法句經》第431節)等處體現快樂的果報。在此,它本身也適用於健康、無過失和快樂的果報。 法一詞則體現在經典、原因、功德、本質、生命等等方面。如「學習經典、偈頌」(如《增支部·第四集》第102節)等處體現經典。「在原因中,智慧是對法的理解」(如《分別論》第720節)等處體現原因。 「善法與不善法,果報不同, 不善法導致地獄,善法帶來善趣。」 (如《長老偈》第304節;《大典·第一卷》第15章第386節) 以上體現功德。「在那個時候,有法」(如《法句經》第121節),「在法中觀察法」(如《長部》
2.373) nissattanijjīvatāyaṃ. Svāyamidhāpi nissattanijjīvatāyameva vaṭṭati.
Vacanattho panettha – kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā. Te akusalasaṅkhāte kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato osānakaraṇato ñāṇaṃ kusaṃ nāma. Tena kusena lātabbāti kusalā; gahetabbā pavattetabbāti attho. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ kilesapakkhaṃ lunanti. Tasmā kusā viya lunantītipi kusalā. Attano pana sabhāvaṃ dhārentīti dhammā. Dhāriyanti vā paccayehi, dhārīyanti vā yathāsabhāvatoti dhammā. Na kusalā akusalā. Mittapaṭipakkhā amittā viya, lobhādipaṭipakkhā alobhādayo viya ca, kusalapaṭipakkhāti attho. Na byākatāti abyākatā, kusalākusalabhāvena akathitāti attho. Tesu pana anavajjasukhavipākalakkhaṇā kusalā, sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.
Kiṃ panetāni 『kusalā』ti vā 『dhammā』ti vātiādīni ekatthāni udāhu nānatthānīti? Kiñcettha? Yadi tāva ekatthāni 『kusalā dhammā』ti idaṃ 『kusalākusalā』tivuttasadisaṃ hoti. Atha nānatthāni tikadukānaṃ chakkacatukkabhāvo āpajjati padānañca asambandho.
Yathā hi 『kusalā』 『rūpaṃ』『cakkhumā』ti vutte atthavasena aññamaññaṃ anolokentānaṃ padānaṃ na koci sambandho, evamidhāpi padānaṃ asambandho āpajjati. Pubbāparasambandharahitāni ca padāni nippayojanāni nāma honti. Yāpi cesā parato 『katame dhammā kusalā』ti pucchā, tāyapi saddhiṃ virodho āpajjati. Neva hi dhammā kusalā; atha ca panidaṃ vuccati – katame dhammā 『kusalā』ti. Aparo nayo – yadi etāni ekatthāni, tiṇṇaṃ 『dhammānaṃ』 ekattā kusalādīnampi ekattaṃ āpajjati. Kusalādiparānañhi tiṇṇampi 『dhammānaṃ』 dhammabhāvena ekattaṃ. Tasmā dhammattayena saddhiṃ atthato ninnānatthānaṃ kusalādīnampi ekattaṃ āpajjati. 『Yadeva kusalaṃ, taṃ akusalaṃ, taṃ abyākata』nti. 『Athāpi tiṇṇaṃ dhammānaṃ ekattaṃ na sampaṭicchatha, aññova kusalaparo dhammo, añño akusalaparo dhammo, añño abyākataparo dhammoti vadatha, evaṃ sante dhammo nāma bhāvo, bhāvato ca añño abhāvoti kusalaparā bhāvasaṅkhātā dhammā añño akusalaparo dhammo abhāvo siyā, tathā abyākataparo. Tehi ca añño kusalaparopi. Evaṃ abhāvattaṃ āpannehi dhammehi anaññe kusalādayopi abhāvāyeva siyu』nti.
2.373) 等處體現本質,在「諸法是無我的、無生命的」等處體現生命。在此,它本身也適用於無我的、無生命的本質。 詞義在此處解釋為:能夠調伏、調整、震動、穿透不善的、惡的法的,稱為善法。或者,以好的方式安住的,稱為善。能夠斷除、破除不善的、惡的安住的,稱為善法。或者,從不善中徹底清除、完全清除的智慧,稱為善智。以此善智來學習、掌握、修習的,稱為善法。如同善草能斷除兩側的象腳印,這些法也能斷除過去和未來兩方面的煩惱。因此,如同善草般能斷除的,也稱為善法。能夠保持自身特性的,稱為法。或者,能夠被條件維持,或者能夠如其本性般被維持的,稱為法。不善不是善。如同朋友和敵人,貪婪等與不貪婪等相對立,是善的相對立面。非明顯的,稱為無記,意思是就善惡而言,無法被定義。其中,以無過失、快樂的果報為特徵的,是善法;以有過失、痛苦的果報為特徵的,是不善法;以無果報為特徵的,是無記法。 那麼,「善」或「法」等詞是單一含義還是多種含義呢?這是什麼意思?如果是單一含義,「善法」就如同前面所說的「善與不善」。如果是多種含義,三法聚的六十四種組合就成立了,詞語之間也沒有關聯。 如同說「善」、「色」、「眼」時,詞語之間沒有語義上的聯繫,這裡也是如此,詞語之間沒有關聯。缺乏前後聯繫的詞語被稱為無意義的。此外,如果有人問「哪些法是善的?」,也會產生矛盾。法並非善,然而卻有人問:哪些法是「善的」?另一種解釋是:如果這些詞是單一含義的,三個「法」就變成了一個,善等也變成了一個。善等之外的三個「法」,因為法的特性而成為一個。因此,就意義而言,與三個法不同的善等,也變成了一個。「凡是善的,也是不善的,也是無記的」。「或者,如果你們不接受三個法是一個,就說善法是一個法,不善法是另一個法,無記法又是另一個法,如此一來,法就是存在,與存在不同的是不存在,那麼以善為首的存在之法,與不善法、無記法就是不存在了,它們也與善法不同。如此一來,以不存在為前提的法,善等也就不存在了」。
Sabbametaṃ akāraṇaṃ. Kasmā? Yathānumativohārasiddhitoti. Vohāro hi yathā yathā atthesu anumato sampaṭicchito tathā tatheva siddho. Na cāyaṃ 『『kusalā dhammā』』tiādīsu kusalapubbo dhammābhilāpo dhammaparo ca kusalābhilāpo, yathā 『kusalā kusalā』ti evaṃ, attano atthavisesābhāvena paṇḍitehi sampaṭicchito; na ca 『kusalā』 『rūpaṃ』cakkhumāsaddā viya aññamaññaṃ anolokitatthabhāvena. 『Kusala』-saddo panettha anavajjasukhavipākasaṅkhātassa atthassa jotakabhāvena sampaṭicchito, 『akusala』-saddo sāvajjadukkhavipākatthajotakattena, 『abyākata』-saddo avipākatthajotakattena, 『dhamma』-saddo sabhāvadhāraṇādiatthajotakattena. So etesaṃ aññatarānantare vuccamāno attano atthasāmaññaṃ dīpeti. Sabbeva hi ete sabhāvadhāraṇādinā lakkhaṇena dhammā. Kusalādisaddā cāpi dhammasaddassa purato vuccamānā attano attano atthavisesaṃ tassa dīpenti. Dhammo hi kusalo vā hoti akusalo vā abyākato vā. Evamete visuṃ visuṃ vuccamānā attano attano atthamattadīpakattena sampaṭicchitā. Dhammasaddena saha vuccamānā attano attano atthasāmaññaṃ atthavisesaṃ vā dīpakattena loke paṇḍitehi sampaṭicchitā. Tasmā yadetamettha ekatthanānātthataṃ vikappetvā dosāropanakāraṇaṃ vuttaṃ sabbametaṃ akāraṇaṃ. Ayaṃ tāva kusalattikassa anupubbapadavaṇṇanā. Imināva nayena sesatikadukānampi nayo veditabbo. Ito paraṃ pana visesamattameva vakkhāma.
2.Sukhāya vedanāyātiādīsu 『sukha』-saddo tāva sukhavedanāsukhamūlasukhārammaṇasukhahetusukhapaccayaṭṭhānaabyābajjhanibbānādīsu dissati. Ayañhi 『『sukhassa ca pahānā』』tiādīsu (dī. ni. 1.232) sukhavedanāyaṃ dissati. 『『Sukho buddhānaṃ uppādo』』 (dha. pa. 194), 『『sukhā virāgatā loke』』tiādīsu (udā. 11; mahāva. 5) sukhamūle 『『yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. 『『Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññānī』』tiādīsu (a. ni. 7.62) sukhahetumhi. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā』』 (ma. ni. 3.255), 『『na te sukhaṃ pajānanti ye na passanti nandana』』ntiādīsu (saṃ. ni. 1.11) sukhapaccayaṭṭhāne. 『『Diṭṭhadhammasukhavihārā ete dhammā』』tiādīsu (ma. ni. 1.82) abyābajjhe. 『『Nibbānaṃ paramaṃ sukha』』ntiādisu (dha. pa. 203-204) nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo. 『Vedanā』-saddo 『『viditā vedanā uppajjantī』』tiādīsu (ma. ni. 3.208) vedayitasmiṃyeva vattati.
『Dukkha』-saddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu dissati. Ayañhi 『『dukkhassa ca pahānā』』tiādīsu dukkhavedanāyaṃ dissati. 『『Jātipi dukkhā』』tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ. 『『Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta』』ntiādīsu dukkhārammaṇe. 『『Dukkho pāpassa uccayo』』tiādīsu (dha. pa. 117) dukkhapaccaye. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā』』tiādīsu (ma. ni.
Sabbametaṃ akāraṇaṃ. Kasmā? Yathānumativohārasiddhitoti. Vohāro hi yathā yathā atthesu anumato sampaṭicchito tathā tatheva siddho. Na cāyaṃ 『『kusalā dhammā』』tiādīsu kusalapubbo dhammābhilāpo dhammaparo ca kusalābhilāpo, yathā 『kusalā kusalā』ti evaṃ, attano atthavisesābhāvena paṇḍitehi sampaṭicchito; na ca 『kusalā』 『rūpaṃ』cakkhumāsaddā viya aññamaññaṃ anolokitatthabhāvena. 『Kusala』-saddo panettha anavajjasukhavipākasaṅkhātassa atthassa jotakabhāvena sampaṭicchito, 『akusala』-saddo sāvajjadukkhavipākatthajotakattena, 『abyākata』-saddo avipākatthajotakattena, 『dhamma』-saddo sabhāvadhāraṇādiatthajotakattena. So etesaṃ aññatarānantare vuccamāno attano atthasāmaññaṃ dīpeti. Sabbeva hi ete sabhāvadhāraṇādinā lakkhaṇena dhammā. Kusalādisaddā cāpi dhammasaddassa purato vuccamānā attano attano atthavisesaṃ tassa dīpenti. Dhammo hi kusalo vā hoti akusalo vā abyākato vā. Evamete visuṃ visuṃ vuccamānā attano attano atthamattadīpakattena sampaṭicchitā. Dhammasaddena saha vuccamānā attano attano atthasāmaññaṃ atthavisesaṃ vā dīpakattena loke paṇḍitehi sampaṭicchitā. Tasmā yadetamettha ekatthanānātthataṃ vikappetvā dosāropanakāraṇaṃ vuttaṃ sabbametaṃ akāraṇaṃ. Ayaṃ tāva kusalattikassa anupubbapadavaṇṇanā. Imināva nayena sesatikadukānampi nayo veditabbo. Ito paraṃ pana visesamattameva vakkhāma。 「與快樂的感覺相應」等處,「快樂」一詞可見於快樂的感覺、快樂的根源、快樂的緣起、快樂的條件、無障礙、涅槃等處。此處可見「快樂的放棄」等句中(如《長部·第二卷》第232節)體現快樂的感覺。「佛陀的出生是快樂」(如《法句經》第194節),「在世間的快樂是解脫」(如《優陀夷經》第11節;《大品經》第5節)等句中體現快樂的根源。「因為,尊者,色是快樂的,快樂之所依」(如《增支部·第三卷》第60節)等句中體現快樂的緣起。「比丘們,這個是快樂的,稱為善行的」(如《增支部·第七集》第62節)等句中體現快樂的條件。「只要這件事,尊者,無法通過描述達到,直到快樂的天界」(如《中部·第三卷》第255節),「那些不見到南達那的人無法理解快樂」(如《增支部·第一卷》第11節)等句中體現快樂的條件。「見法的快樂的安住,這些法」(如《中部·第一卷》第82節)等句中體現無障礙。「涅槃是最高的快樂」(如《法句經》第203-204節)等句中體現涅槃。在這裡,快樂的感覺應當被理解為。 「感覺」一詞在「已知的感覺產生」(如《中部·第三卷》第208節)等句中體現於感覺的狀態。 「苦」一詞則體現在苦的感覺、苦的對象、苦的根源、苦的條件等方面。此處可見「苦的放棄」等句中體現苦的感覺。「生是苦」(如《長部·第二卷》第387節;《分別論》第190節)等句中體現苦的對象。「因為,尊者,色是苦的,苦之所依」(如《優陀夷經》第11節)等句中體現苦的根源。「苦是惡行的積累」(如《法句經》第117節)等句中體現苦的條件。「只要這件事,尊者,無法通過描述達到,直到苦的地獄」(如《中部·第三卷》)。
3.250) dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.
Vacanattho panettha – sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā. 『Ma-kāro padasandhivasena vutto. Sabbāpi ārammaṇarasaṃ vedayanti anubhavantīti vedanā. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Yopanāyaṃ tīsupi padesu 『sampayutta』-saddo, tassattho – samaṃ pakārehi yuttāti sampayuttā. Katarehi pakārehīti? Ekuppādatādīhi. 『『Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā』』ti hi imassa pañhassa paṭikkhepe 『『nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā』』ti (kathā. 473) evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yuttāti sampayuttā.
3.Vipākattike aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā. Vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Vipākadhammadhammāti vipākasabhāvadhammā. Yathā jātijarāsabhāvā jātijarāpakatikā sattā jātidhammā jarādhammāti vuccanti evaṃ vipākajanakaṭṭhena vipākasabhāvā vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ.
4.Upādinnupādāniyattike ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena kammunā ādinnā, phalabhāvena gahitāti upādinnā. Ārammaṇabhāvaṃ upagantvā upādānasambandhena upādānānaṃ hitāti upādāniyā. Upādānassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Upādiṇṇā ca te upādāniyā cāti upādiṇṇupādāniyā; sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iti iminā nayena sesapadadvayepi paṭisedhasahito attho veditabbo.
- Saṃkiliṭṭhasaṃkilesikattike saṃkilesetīti saṃkileso, vibādhati, upatāpeti cāti attho. Saṃkilesena samannāgatāti saṃkiliṭṭhā. Attānaṃ ārammaṇaṃ katvā pavattanena saṃkilesaṃ arahanti , saṃkilese vā niyuttā, tassa ārammaṇabhāvānatikkamanatoti saṃkilesikā. Saṃkilesassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Saṃkiliṭṭhā ca te saṃkilesikā cāti saṃkiliṭṭhasaṃkilesikā. Sesapadadvayampi purimattike vuttanayeneva veditabbaṃ.
6.Vitakkattike sampayogavasena vattamānena saha vitakkena savitakkā. Saha vicārena savicārā. Savitakkā ca te savicārā cāti savitakkasavicārā. Ubhayarahitā avitakkaavicārā. Vitakkavicāresu vicārova mattā, pamāṇaṃ, etesanti vicāramattā. Vicārato uttari vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te vicāramattā cāti avitakkavicāramattā.
7.Pītittike pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā, pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā vedanā vuttā. Sā hi sukhadukkhākārappavattiṃ upekkhati, majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā nippītikassa sukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.
3.250) 等句中體現苦的條件。在這裡,它應當被理解為苦的感覺。 詞義在此處解釋為:帶來快樂的,稱為快樂。帶來痛苦的,稱為痛苦。既不快樂也不痛苦的,稱為不苦不樂。「ma」詞綴表示否定。都能感受、體驗所緣之味的,稱為感覺。其中,體驗快樂的,稱為樂受;體驗痛苦的,稱為苦受;體驗既不快樂也不痛苦的,稱為舍受。爲了簡潔起見,在這三個地方都使用了「相應」一詞,意思是:與種類相同的相應。與哪些種類相同呢?與同時生起等種類相同。爲了反駁「沒有任何法與任何法相應嗎?」這個問題,經文中說:「難道沒有一些法與其他法同時生起、同時存在、相互關聯、同時產生、同時滅去、同一對像、同一所緣嗎?」(如《論事》第473節),如此,同時生起等詞體現了相應的含義。因此,與這些同時生起等種類相同的,稱為相應。 在果報法中,善與不善的不同之處在於它們的果報。這是對無形法的果報狀態的描述。果報之法的特性,即果報的特性。如同生與老的特性,稱為生老法,生法、老法,同樣,以產生果報的特性來說,果報的特性,果報的種類,稱為果報法。第三個詞是通過排除兩種特性來表達的。 在有取無取法中,被以貪愛等為條件的業力所帶來的,以果報的形式被獲得的,稱為有取。接近所緣的狀態,與取相聯繫的,稱為無取。這是對取的所緣條件的描述。有取的,也無取的,稱為有取無取;這是對由有漏業產生的有形和無形法的描述。以此類推,其餘兩組詞的含義也應理解為包含否定的含義。 在染污與染污法中,能夠染污的,稱為染污,意思是能夠擾亂、能夠帶來痛苦。被染污所充滿的,稱為染污。以自身為所緣而運作的,能夠斷除染污,或者專注于染污,超越其所緣狀態的,稱為染污法。這是對染污的所緣條件的描述。染污的,也是染污法的,稱為染污與染污法。其餘兩組詞也應按照前面的方法來理解。 在有尋有伺法中,與同時存在的尋相應的,稱為有尋。與伺相應的,稱為有伺。有尋的,也是有伺的,稱為有尋有伺。沒有尋也沒有伺的,稱為無尋無伺。在尋與伺中,只有伺的程度、限度,稱為只有伺。意思是,它不與尋相應。無尋的,也是隻有伺的,稱為無尋唯伺。 在有喜法中,與喜同時生起等狀態的,稱為與喜相應的,意思是與喜相應。其餘兩組詞也是同樣的解釋。舍受在此處指的是不苦不樂的感覺。它捨棄了苦樂的狀態,安住于中間的狀態,以這種狀態運作,所以稱為舍。因此,從感覺法中提取兩組詞,以區分無喜的樂與有喜的樂,從而形成了這個三法聚。
8.Dassanattike dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānaṃ dassanato dassananti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi 『diṭṭho te rājā』ti puṭṭho disvāpi kattabbakiccassa akatattā 『na passāmī』ti āha. Evameva nibbānaṃ disvāpi kattabbassa kilesappahānassābhāvā na dassananti vuccati. Tañhi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena. Sesamaggattayañhi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kiñci na passati, tasmā bhāvanāti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.
9.Tadanantarattike dassanena pahātabbo hetu etesanti dassanena pahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade neva dassanena na bhāvanāya pahātabbo hetu etesanti evamatthaṃ aggahetvā neva dassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti evamattho gahetabbo . Itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyya; hetuyeva hi tesaṃ natthi yo dassanabhāvanāhi pahātabbo siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ; hetuyeva hi etesaṃ 『neva dassanena na bhāvanāya pahātabbo』ti vutto, na te dhammā. Ubhayampi cetaṃ anadhippetaṃ. Tasmā neva dassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti nevadassanena nabhāvanāya pahātabbahetukāti ayamattho gahetabbo.
10.Ācayagāmittike kammakilesehi āciyatīti ācayo. Paṭisandhicutigatippavattānaṃ etaṃ nāmaṃ. Tassa kāraṇaṃ hutvā nipphādanakabhāvena taṃ ācayaṃ gacchanti, yassa vā pavattanti taṃ puggalaṃ yathāvuttameva ācayaṃ gamentītipi ācayagāmino; sāsavakusalākusalānaṃ etaṃ adhivacanaṃ. Tato eva ācayasaṅkhātā cayā apetattā, nibbānaṃ apetaṃ cayāti apacayo. Taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino; ariyamaggānametaṃ adhivacanaṃ. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ ācinantā gacchantīti ācayagāmino. Tena citaṃ citaṃ iṭṭhakaṃ viddhaṃsayamāno puriso viya tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.
11.Sekkhattike tīsu sikkhāsu jātāti sekkhā. Sattannaṃ sekkhānaṃ etetipi sekkhā. Apariyositasikkhattā sayameva sikkhantītipi sekkhā. Upari sikkhitabbābhāvato na sekkhāti asekkhā. Vuḍḍhippattā vā sekkhātipi asekkhā. Arahattaphaladhammānaṃ etaṃ adhivacanaṃ. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.
12.Parittattike samantato khaṇḍitattā appamattakaṃ parittanti vuccati; 『parittaṃ gomayapiṇḍa』ntiādīsu (saṃ. ni. 3.96) viya. Imepi appānubhāvatāya parittā viyāti parittā; kāmāvacaradhammānametaṃ adhivacanaṃ. Kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā uḷāracchandavīriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma. Ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ, pamāṇassa ca paṭipakkhāti appamāṇā.
13.Parittārammaṇattike parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo.
視界的方面是通過見道(即入流道)來實現的。因為它被稱為「見第一涅槃」。然而,根本的心識雖然能更早地見到,但如同一個人遠遠地看到正在駕車的國王,雖然被問到「你看到國王了嗎?」時,因未能完成應做的事而回答「我沒有看到」。同樣,雖然看到涅槃,但因無法斷除應斷的煩惱而不被稱為見。因此,智慧在道的觀察處駐留。修行是通過其餘的三道來實現的。其餘的三道中,第一道是以見的法為基礎的,修行的狀態在於未曾見之前,什麼都不見,因此稱為修行。第三個詞是通過排除兩種特性來表達的。 緊接著的方面是通過見來斷除的原因,這些是通過見來斷除的原因。第二個詞也是同樣的道理。第三個詞是既不通過見也不通過修行來斷除的原因,因此這個意思應當被理解為:既不通過見也不通過修行來斷除的原因。否則,若沒有原因的抓取,便會成為無因的抓取;因為它們沒有原因,誰能通過見和修行來斷除呢?即使是有因的法,也會因缺乏原因而被斷除,而不是因為原因;因為它們被稱為「既不通過見也不通過修行來斷除」,而不是那些法。這兩者都不是所指。因此,不通過見也不通過修行來斷除的原因,這個意思應當被理解為:不通過見也不通過修行來斷除的原因。 在積累方面,由於業的污染而積累,稱為積累。這是指因緣生起的現象。因其原因而成為成就的狀態,稱為積累;而因其作用而流轉的個體,稱為積累者;這是對有漏善與不善法的描述。由此,積累的性質因其流轉而被稱為積累,涅槃則被稱為無積累。通過所緣的狀態而運作的,稱為無積累者;這是對聖道的描述。此外,像泥土的增加一樣,積累者也在積累。就像一個人不斷地收集泥土一樣,積累者也在積累。因此,第三個詞是通過排除兩種特性來表達的。 在修行方面,三種修行的狀態稱為修行者。七種修行者也被稱為修行者。因未完成的修行而自行修行,稱為修行者。因為不能被修行的狀態而不被稱為修行者,稱為非修行者。修行者也被稱為非修行者。對阿羅漢果的法則的描述。第三個詞是通過排除兩種特性來表達的。 在微小的方面,由於四面八方的細小而被稱為微小;如「微小的牛糞團」等等(如《增支部·第三卷》第96節)。它們因微小的影響而被稱為微小;這是對欲界法的描述。因能阻止煩惱而具備的豐盈果報,因長久的延續而變得巨大,因具備偉大的智慧和勇氣而變得顯赫的修行者也被稱為偉大。以量度為基礎的法,如貪慾等被稱為量。無論是從所緣還是從相應而言,這些法都沒有量,而與量相對的是無量。 在微小的所緣方面,被稱為微小的所緣,這些是微小的所緣。其餘兩組詞也是同樣的道理。
14.Hīnattike hīnāti lāmakā akusalā dhammā. Hīnappaṇītānaṃ majjhe bhavāti majjhimā. Avasesā tebhūmakā dhammā uttamaṭṭhena atappakaṭṭhena ca paṇītā; lokuttarā dhammā.
15.Micchattattike 『hitasukhāvahā me bhavissantī』ti evaṃ āsīsitāpi tathā abhāvato, 『asubhādīsuyeva subha』ntiādi viparītappavattito ca micchāsabhāvāti micchattā; vipākadāne sati khandhabhedānantarameva vipākadānato niyatā; micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammāsabhāvāti sammattā; sammattā ca te niyatā ca anantarameva phaladānenāti sammattaniyatā. Ubhayathāpi na niyatāti aniyatā.
16.Maggārammaṇattike nibbānaṃ maggati, gavesati, kilese vā mārento gacchatīti maggo. Maggo ārammaṇaṃ etesanti maggārammaṇā. Aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā. Maggasampayuttā vā hetū magge vā hetūti maggahetū. Te etesaṃ hetūtipi maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca. Iti maggo hetu etesantipi maggahetukā. Abhibhavitvā pavattanaṭṭhena maggo adhipati etesanti maggādhipatino.
17.Uppannattike uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannā gatā pavattāti uppannā. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino.
18.Atītattike attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā.
19.Anantarattike atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo.
20.Ajjhattattike 『evaṃ pavattamānā mayaṃ attā』ti gahaṇaṃ, 『gamissāmā』ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. 『Ajjhatta』-saddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. 『『Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ』』 (ma. ni. 3.188), 『『ajjhattarato samāhito』』tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. 『『Ajjhattaṃ sampasādanaṃ』』 (dī. ni. 1.228; dha. sa. 161), 『『ajjhattaṃ vā dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni. 2.373) niyakajjhatte. 『『Cha ajjhattikāni āyatanānī』』tiādīsu (ma. ni. 3.304) ajjhattajjhatte. 『『Ayaṃ kho panānanda, vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī』』tiādīsu (ma. ni. 3.187) visayajjhatte; issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana niyakajjhatte adhippeto. Tasmā attano santāne pavattā pāṭipuggalikā dhammā ajjhattāti veditabbā. Tato bāhirabhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ.
-
Anantarattiko teyeva tippakārepi dhamme ārammaṇaṃ katvā pavattanavasena vutto.
-
在低劣方面,低劣的,是指低劣的不善法。處於中間的,是指中等的法。其餘的,是指在色界天的法,以殊勝和非低劣的方式被修行;而出世間法。
- 在邪方面,「我的安樂將會到來」這樣的希求,因為並非如此,以及「在不凈等處存在清凈」等等顛倒的運作,邪的本質是邪;在給予果報時,由於在蘊的分解之後才給予果報,所以是決定的;邪的,也是決定的,所以稱為邪定。與上述相反的含義,正確的本質是正;正的,也是決定的,並且立即給予果報,所以稱為正定。兩種都不是決定的,所以稱為不定。
- 在道與所緣方面,通往涅槃,尋求涅槃,或者通過消除煩惱而通往涅槃的,稱為道。以道為所緣的,稱為道所緣。八正道作為條件,是它們的原因,所以稱為道因。與道相應的因,或者在道中的因,所以稱為道因。它們的原因,所以也稱為道因。正見本身既是道也是因。因此,道與因,所以也稱為道因。通過征服而運作的,道是主導的,所以稱為道主導。
- 在已生方面,從生起直到滅去,已經生起、已經運作的,稱為已生。沒有生起的,稱為未生。因為部分原因已經完成,將會在未來生起的,稱為將生。
- 在過去方面,已經經歷了自身的狀態或生起等的時刻,稱為過去。兩者都沒有到來的,稱為未來。依各種原因而生起的,稱為現在。
- 在過去所緣方面,以過去為所緣的,稱為過去所緣。其餘兩組詞也是同樣的道理。
- 在內部方面,認為「如此運作的我們自身」的執取,以及「我將要去」等等以自身為主導的運作,稱為內部。「內部」一詞可見於所緣內、控制內、自身內、範圍之內這四種含義。「因此,阿難,比丘應當在先前禪定的目標中,將心安住在內部」(如《中部·第三卷》第188節),「專注于內部」(如《法句經》第362節)等等體現了所緣內。「內部的凈化」(如《長部·第一卷》第228節;《法句經》第161節),「在內部的法中觀察法」(如《長部·第二卷》第373節)等等體現了控制內。「六個內部的處」(如《中部·第三卷》第304節)等等體現了自身內。「阿難,這是如來所證悟的境界,即對所有目標都不執著,安住在內部的空性中」(如《中部·第三卷》第187節)等等體現了範圍之內;意思是自在的境界。果報的成就,是佛陀自在的境界。在此處,指的是控制內。因此,在自身相續中運作的,個體化的法,稱為內部。而外在的,無論是與感官相連的還是與感官不相連的,都稱為外部。第三個詞是通過這兩種特性來表達的。 21.緊接著的方面,以三種類型的法為所緣而運作的。
22.Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā. Paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā. Sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā. Anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā.
Tikamātikāpadavaṇṇanā niṭṭhitā.
Dukamātikāpadavaṇṇanā
1-6. Dukamātikāyaṃ pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetudhammāti mūlaṭṭhena hetusaṅkhātā dhammā. Hetū dhammātipi pāṭho. Nahetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva pavatto natthi etesaṃ hetūti ahetukā. Ekuppādāditāya hetunā sampayuttāti hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Imesaṃ dvinnampi dukānaṃ kiñcāpi atthato nānattaṃ natthi, desanāvilāsena pana tathā bujjhantānaṃ vā puggalānaṃ ajjhāsayavasena vuttā. Tato paraṃ paṭhamadukaṃ dutiyatatiyehi saddhiṃ yojetvā tesaṃ 『hetū na hetū』tiādīnaṃ padānaṃ vasena yathāsambhavato aparepi tayo dukā vuttā. Tattha yatheva 『hetū ceva dhammā sahetukā cā』ti etaṃ sambhavati, tathā 『hetū ceva dhammā ahetukā cā』ti idampi. Yathā ca 『sahetukā ceva dhammā na ca hetū』ti etaṃ sambhavati, tathā 『ahetukā ceva dhammā na ca hetū』ti idampi. Hetusampayuttadukena saddhiṃ yojanāyapi eseva nayo.
Tatra yadetaṃ 『na hetū dhammā sahetukāpi ahetukāpī』ti siddhe, 『na hetū kho pana dhammā』ti atirittaṃ 『kho panā』ti padaṃ vuttaṃ, tassa vasena ayaṃ atirekattho saṅgahitoti veditabbo. Kathaṃ? Na kevalaṃ 『na hetu dhammā atha kho aññepi na ca sahetukāpi ahetukāpi icceva, atha kho aññathāpīti. Idaṃ vuttaṃ hoti – yatheva hi 『na hetū dhammā sahetukāpi ahetukāpi』, evaṃ 『hetū dhammā sahetukāpi ahetukāpi』. Yathā ca 『na hetū dhammā sahetukāpi ahetukāpi』, evaṃ 『na hetū dhammā hetusampayuttāpi hetuvippayuttāpī』ti.
7-13.Cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayoti appaccayā. Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino. Tathāvidhaṃ natthi etesaṃ rūpanti arūpino. Ruppanalakkhaṇaṃ vā rūpaṃ; taṃ etesaṃ atthīti rūpino. Na rūpino arūpino. Lokiyā dhammāti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ; tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā. Tato uttiṇṇāti uttarā; loke apariyāpannabhāvena lokato uttarāti lokuttarā. Kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko hoti.
14-
在連貫方面,與可見因素相聯合的見解,稱為連貫。與碰撞因素相聯合的,稱為碰撞。連貫與碰撞,碰撞與連貫,都不是可見因素的見解,稱為不可見的連貫碰撞。第三個詞是通過這兩種特性來表達的。這是本節的三級表述。 三級表述已經明確定義。 第二節,不幸的三級表述: 1-6. 在不幸方面,未來的三級表述僅僅是爲了說明方便,實際上並不存在。根本的法,根據根本特性的分類,是根本的法。根本的法也是道,但並不是根本的法。因為與之相應的,所以稱為有根因的法。因為與之無相應,所以稱為無根因的法。這兩種法並不是完全不同的,因為依語境而定,有時被稱為有根因的法,有時被稱為無根因的法。例如,第一種不幸與第二種不幸在某些情況下被稱為有根因的法,在其他情況下被稱為無根因的法。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因無相應的不幸,都是如此。根因相應的不幸與根因
19.Āsavagocchake āsavantīti āsavā. Cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savantīti vā āsavā. Ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ 『ā』kāro. Cirapārivāsiyaṭṭhena madirādayo āsavā. Āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ – 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī』』tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma. Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā. Sesaṃ hetugocchake vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha 『na hetū kho pana dhammā sahetukāpi ahetukāpīti ayaṃ osānaduko paṭhamadukassa dutiyapadaṃ ādimhi ṭhapetvā vutto, evaṃ idha 『no āsavā kho pana dhammā sāsavāpi anāsavāpī』ti na vutto. Kiñcāpi na vutto, atha kho ayañca añño ca bhedo tattha vuttanayeneva veditabbo.
20-25.Saṃyojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanā. Tato aññe no saṃyojanā nāma. Ārammaṇabhāvaṃ upagantvā saṃyojanasambandhane saṃyojanānaṃ hitāti saṃyojaniyā. Saṃyojanassa ārammaṇapaccayabhūtānaṃ etaṃ adhivacanaṃ. Na saṃyojaniyā asaṃyojaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ.
26-31.Ganthagocchake yassa saṃvijjanti taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato aññe no ganthā. Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ ito paresupi vuttāvasesaṃ tattha tattha vuttanayeneva veditabbaṃ.
32-37.Oghagocchake yassa saṃvijjanti taṃ vaṭṭasmiṃyeva ohananti osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Oghānaṃ ārammaṇadhammā eva veditabbā.
38-43.Yogagocchake vaṭṭasmiṃ yojentīti yogā. Yoganiyā oghaniyā viya veditabbā.
44-49.Nīvaraṇagocchake cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Nīvaraṇiyā saṃyojaniyā viya veditabbā.
50-54.Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā 『nicca』nti ādivasena pavattamānā parato āmasantīti parāmāsā. Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā.
55-
以下是巴利文的完整直譯: 19. 漏流章節:漏流之意為流出。從眼等到意,它們流動、流出,這就是所說的。從法的角度直至種姓智,從處的角度直至有頂,它們流動。意思是這些法和這個處所內部流動。這裡的'ā'字表示內部的意義。長期停留的意義如酒等為漏流。像漏流一樣,它們被稱為漏流。在世間,長期停留的酒等被稱為漏流。如果是因為長期停留的意義是漏流,那麼只有這些才應該存在。正如所說:"諸比丘,無明的前端不可被認知,在此之前無明並不存在"等。或者說,它們流動、散發長期輪迴之苦,因此為漏流。除此之外,沒有其他漏流。以自身為所緣與漏流一起運作,因此為有漏。如此運作時,它們沒有漏流,因此為無漏。其餘部分應按照因的章節中所說的方式理解。這裡的特別之處在於:就像在那裡"法並非都有因,有因或無因"這一結尾對的第二個詞在開頭被排除,在這裡"法並非都是無漏,有漏或無漏"並未被說明。雖然未被說明,但這個區別應按照那裡所說的方式理解。 20-25. 繫縛章節:對於存在的人,在輪迴中繫縛、捆綁,因此為繫縛。除此之外,沒有其他繫縛。接近所緣狀態,在繫縛的聯繫中有利於繫縛,因此為繫縛的。這是繫縛的所緣和條件的稱呼。非繫縛的、非非繫縛的。其餘部分應按照因的章節中所說的方式連線。 26-31. 結章節:對於存在的,通過生死相續在輪迴中繫結、聯繫,因此為結。除此之外,沒有其他結。通過所緣的方式應該被結縛,因此為可結縛的。其餘部分應按照因的章節中所說的方式連線。就像在這裡,在其他地方的剩餘部分也應按照那裡所說的方式理解。 32-37. 洪流章節:對於存在的,在輪迴中淹沒、使之沉沒,因此為洪流。以所緣的方式,因為可以超越,所以應該被洪流超越,因此為可洪流的。洪流的所緣法應被瞭解。 38-43. 軛章節:在輪迴中繫縛,因此為軛。應像可洪流的、可洪流一樣理解。 44-49. 蓋障章節:障礙心、圍繞心,因此為蓋障。應像可繫縛的、可繫縛一樣理解。 50-54. 執取章節:超越諸法真實的無常等相,以"常"等的方式運作,從他處觸控,因此為執取。通過執取的方式作為所緣而被觸取,因此為被執取。
68.Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā. Natthi etesaṃ ārammaṇanti anārammaṇā. Cintanaṭṭhena cittā, vicittaṭṭhena vā cittā. Avippayogavasena cetasi niyuttāti cetasikā. Nirantarabhāvūpagamanatāya, uppādato yāva bhaṅgā, cittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Samuṭṭhahanti etenāti samuṭṭhānaṃ. Cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā. Saha bhavantīti sahabhuno. Cittena sahabhuno cittasahabhuno. Anuparivattantīti anuparivattino. Kiṃ anuparivattanti? Cittaṃ. Cittassa anuparivattino cittānuparivattino. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhuno eva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattino eva cāti cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Sesāni sabbapadāni vuttapadānaṃ paṭikkhepavasena veditabbāni. Ajjhattajjhattaṃ sandhāya ajjhattattike vuttavasena ajjhattāva ajjhattikā. Tato bahibhūtāti bāhirā. Upādiyanteva bhūtāni, na bhūtāni viya upādiyantīti upādā. Na upādiyantevāti noupādā.
69-74.Upādānagocchake bhusaṃ ādiyantīti upādānā; daḷhaggāhaṃ gaṇhantīti attho. Tato aññe noupādānā.
75-82.Kilesagocchake saṃkiliṭṭhattike vuttanayeneva attho veditabbo.
83-100.Piṭṭhidukesu kāme avacarantīti kāmāvacarā rūpe avacarantīti rūpāvacarā. Arūpe avacarantīti arūpāvacarā. Ayamettha saṅkhepo. Vitthāro pana parato āvi bhavissati. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā. Tasmiṃ na pariyāpannāti apariyāpannā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Iminā lakkhaṇena na niyyantīti aniyyānikā. Cutiyā vā attano vā pavattiyā anantaraṃ phaladāne niyatattā niyatā. Tathā aniyatattā aniyatā. Aññe dhamme uttaranti pajahantīti uttarā. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttarā. Natthi etesaṃ uttarāti anuttarā. Raṇanti etehīti raṇā; yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tesaṃ rāgādīnaṃ etaṃ adhivacanaṃ. Sampayogavasena pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Tenākārena natthi etesaṃ raṇāti araṇā.
Suttantikadukamātikāpadavaṇṇanā
101-
以下是巴利文的完整直譯: 68. 大苦的章節:以不接受主要所緣而與少量所緣相結合,因此為所緣。沒有這些所緣,因此為無所緣。從思維的角度看是心,從多樣的角度看也是心。由於不分離而被心所引導,因此為心所引導。由於持續存在的特性,從生起到破壞,心與心相互接觸,因此為心的接觸。即使一起運作,由於不持續存在的特性,心也不相互接觸,因此為心的不接觸。因而生起,因此為生起。心的生起即這些,因此為心的生起。與存在一起,因此為與存在相結合。通過心與存在相結合,因此為心的結合。不斷流轉,因此為不斷流轉。什麼不斷流轉?心。心的不斷流轉,因此為心的不斷流轉。心的接觸與這些心的生起,因此為心的接觸生起。心的接觸與這些心的生起,因此為心的接觸與心的結合。心的接觸與這些心的生起,因此為心的接觸與心的不斷流轉。其餘的所有詞應根據所說的方式理解。內部的、內部的,指的是內部的。因此外部的為外部的。被依賴的存在,不像存在那樣被依賴,因此為依賴。沒有被依賴的,因此為無依賴。 69-74. 依賴章節:極其依賴,因此為依賴;牢固地抓住,因此為抓取。除此之外,沒有其他依賴。 75-82. 污垢章節:根據混雜的狀態,意思應如所說的那樣理解。 83-100. 揹負苦的章節:對慾望的界限,慾望的界限為色界。對無色的界限為無色界。這是摘要。詳細的將在其他地方闡述。三界的輪迴被包含在內,因此為包含。那裡面沒有被包含,因此為不包含。切斷輪迴根本,建立涅槃作為所緣,因此為引導。以此特徵不引導,因此為不引導。由於死亡或自身的運作,授予結果的特性,因此為有定。如此,由於無定,因此為無定。其他法則超越,因此為超越。為自身的超越而具備超越的能力,因此為超越。沒有這些超越,因此為無超越。因這些而戰鬥,因此為戰鬥;被各種方式壓迫的眾生,因而哭泣、悲傷,因此為這些的熱情等的稱謂。由於結合而被拋棄,因此為戰鬥。以此原因沒有這些戰鬥,因此為無戰鬥。 經文的註釋。
- Suttantikadukesu sampayogavasena vijjaṃ bhajantīti vijjābhāgino; vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgino. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgino. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā. Sesā vijjābhāginoti. Evaṃ vijjāpi vijjāya sampayuttadhammāpi vijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā. Sampayogavaseneva avijjaṃ bhajantīti avijjābhāgino. Avijjābhāge avijjākoṭṭhāse vattantītipi avijjābhāgino. Tattha dukkhapaṭicchādakaṃ tamo samudayādipaṭicchādakanti catasso avijjā. Purimanayeneva tāhi sampayuttadhammāpi avijjābhāgino. Tāsu yā kāci ekā avijjā avijjā. Sesā avijjābhāginoti. Evaṃ avijjāpi avijjāya sampayuttadhammāpi avijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā.
Puna anajjhottharaṇabhāvena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā. Bālesu ṭhitattā yattha ṭhitā tadupacārena bālā. Paṇḍitesu ṭhitattā paṇḍitā. Bālakarattā vā bālā, paṇḍitakarattā paṇḍitā. Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā , cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā; sukkābhijātihetuto sukkā. Idha ceva samparāye ca tapentīti tapanīyā. Na tapanīyā atapanīyā.
Adhivacanadukādayo tayo atthato ninnānākaraṇā; byañjanamevettha nānaṃ. Sirivaḍḍhako dhanavaḍḍhakoti ādayo hi vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā adhivacanapathā. 『『Abhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārā』』ti (saṃ. ni. 3.79) evaṃ niddhāretvā sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ pathā niruttipathā. Takko vitakko saṅkappoti (dha. sa. 7) evaṃ tena tena pakārena ñāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā. Ettha ca ekaṃ dukaṃ vatvāpi itaresaṃ vacane payojanaṃ hetugocchake vuttanayeneva veditabbaṃ.
109-
- 教法的章節:由於結合而獲得知識,因此為知識的擁有者;在知識的擁有部分,知識的特性也在運作,因此也為知識的擁有者。在那裡,內觀的智慧、心變術、六種神通等八種知識。根據前面的意義,那些與之結合的法也為知識的擁有者。根據後面的意義,在這些中,任何一種知識都是知識。其餘的為知識的擁有者。因此,知識與知識結合的法也應被理解為知識的擁有者。在這裡,結合的法是主要的。由於結合而獲得無明,因此為無明的擁有者。在無明的擁有部分,無明的特性也在運作,因此也為無明的擁有者。在那裡,遮蔽痛苦的黑暗,因生起而遮蔽的為四種無明。根據前面的方式,那些與之結合的法也為無明的擁有者。在這些中,任何一種無明都是無明。其餘的為無明的擁有者。因此,無明與無明結合的法也應被理解為無明的擁有者。在這裡,結合的法是主要的。 再次以不可抬起的方式摧毀污垢的黑暗,無法做到的比喻為光明的比喻。完全摧毀的能力比喻為金剛的比喻。由於愚者的存在,愚者處於愚者的狀態。由於智者的存在,智者處於智者的狀態。愚者為愚者,智者為智者。黑暗的為黑色,因心的明亮而產生。白色的為明亮,因心的明亮而產生。黑暗因緣而生的為黑暗;明亮因緣而生的為明亮。在這裡和未來都在燃燒,因此為可燃燒的。不可燃燒的為不可燃燒的。 名稱等三種從意義上看是不同的;在這裡的表達即是不同的。富裕的增進者、財富的增進者等僅僅是言辭而已,產生的稱為名稱。名稱的道路為名稱的路徑。「因為造作,因此,諸比丘,這就是造作」如是闡述后,因緣而生的被稱為言辭的表達。表達的道路為表達的路徑。思考、思維、意圖(大乘經典 7)因此通過這種方式而被理解的為概念的稱謂。概念的道路為概念的路徑。在這裡,一種或兩種被提到的其他詞的用途應根據因的章節中所說的方式理解。 109.
118.Nāmarūpaduke nāmakaraṇaṭṭhena namanaṭṭhena nāmanaṭṭhena ca nāmaṃ. Ruppanaṭṭhena rūpaṃ. Ayamettha saṅkhepo. Vitthāro pana nikkhepakaṇḍe āvi bhavissati. Avijjāti dukkhādīsu aññāṇaṃ. Bhavataṇhāti bhavapatthanā. Bhavadiṭṭhīti bhavo vuccati sassataṃ; sassatavasena uppajjanadiṭṭhi. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ; ucchedavasena uppajjanadiṭṭhi. Sassato attā ca loko cāti pavattā diṭṭhi sassatadiṭṭhi. Ucchijjissatīti pavattā diṭṭhi ucchedadiṭṭhi. Antavāti pavattā diṭṭhi antavādiṭṭhi. Anantavāti pavattā diṭṭhi anantavādiṭṭhi. Pubbantaṃ anugatā diṭṭhi pubbantānudiṭṭhi. Aparantaṃ anugatā diṭṭhi aparantānudiṭṭhi. Ahirikanti yaṃ na hiriyati hiriyitabbenāti (dha. sa. 387) evaṃ vitthāritā nillajjatā. Anottappanti yaṃ na ottappati ottappitabbenāti evaṃ vitthārito abhāyanakaākāro. Hiriyanā hirī, ottappanā ottappaṃ. Dovacassatādīsu dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco. Tassa kammaṃ dovacassaṃ. Tassa bhāvo dovacassatā. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto; tassa bhāvo pāpamittatā. Sovacassatā ca kalyāṇamittatā ca vuttapaṭipakkhanayena veditabbā.
119-123. 『Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo』ti (dha. sa. 1336) evaṃ vuttāsu āpattīsu kusalabhāvo āpattikusalatā. Tāhi āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā. Samāpattīsu kusalabhāvo samāpattikusalatā. Samāpattīnaṃ appanāparicchedapaññāyetaṃ adhivacanaṃ. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā. Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā. Tāsaṃyeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā. Cakkhāyatanādīsu kusalabhāvo āyatanakusalatā. Dvādasaṅge paṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā. Tasmiṃ tasmiṃ ṭhāne kusalabhāvo ṭhānakusalatā. Ṭhānanti kāraṇaṃ vuccati. Tasmiñhi tadāyattavuttitāya phalaṃ tiṭṭhati nāma, tasmā ṭhānanti vuttaṃ. Aṭṭhāne kusalabhāvo aṭṭhānakusalatā.
124-134. Ujubhāvo ajjavo. Mudubhāvo maddavo. Adhivāsanasaṅkhāto khamanabhāvo khanti. Suratassa bhāvo soraccaṃ. Sammodakamudubhāvasaṅkhāto sakhilabhāvo sākhalyaṃ. Yathā parehi saddhiṃ attano chiddaṃ na hoti evaṃ dhammāmisehi paṭisantharaṇaṃ paṭisanthāro. Indriyasaṃvarabhedasaṅkhāto manacchaṭṭhesu indriyesu aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā. Anantaraduko vuttapaṭipakkhanayena veditabbo. Sativippavāsasaṅkhāto muṭṭhassatibhāvo muṭṭhassaccaṃ. Asampajānabhāvo asampajaññaṃ. Saratīti sati. Sampajānātīti sampajaññaṃ. Appaṭisaṅkhāne akampanaṭṭhena paṭisaṅkhānasaṅkhātaṃ balaṃ paṭisaṅkhānabalaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Paccanīkadhamme sametīti samatho. Aniccādivasena vividhena ākārena passatīti vipassanā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ. Paggāhanimittepi eseva nayo. Sampayuttadhamme paggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.
135-
-
名色苦:由於命名的狀態、彎曲的狀態、名字的狀態,因此為名。由於形態的狀態,因此為色。這是摘要。詳細內容將在其他章節中闡述。由於無明,因此在苦等中無知。由於存在的渴望,因此為存在的建立。由於存在的見解,存在被稱為永恒;以永恒的方式產生的見解。由於非存在的見解,非存在被稱為斷滅;以斷滅的方式產生的見解。永恒的自我和世界,因此產生的見解為永恒的見解。將會斷滅,因此產生的見解為斷滅的見解。有限的,因此產生的見解為有限的見解。無限的,因此產生的見解為無限的見解。追隨之前的終結,因此產生的見解為追隨之前的終結的見解。追隨之後的終結,因此產生的見解為追隨之後的終結的見解。無恥,因此為不應該羞恥卻羞恥(法句經 387),如此詳細闡述的無恥。無畏,因此為不應該害怕卻害怕,如此詳細闡述的無畏的狀態。羞恥為羞恥,害怕為害怕。在惡語等中,痛苦的言語在這個敵對的、懷有惡意的、不尊重的個體中,因此為惡語。它的行為為惡語的行為。它的狀態為惡語的狀態。邪惡的、沒有信仰等個體是它的朋友,因此為邪惡的朋友;它的狀態為邪惡朋友的狀態。善語和善友應根據所說的相反的方式理解。 119-123. 「五種過失的種類為過失,七種過失的種類為過失」(法句經 1336)如此所說的過失中,善的狀態為過失的善。由那些過失而生起的善的狀態為過失生起的善。在等持中,善的狀態為等持的善。等持的獲得和範圍的智慧,這是名稱。由等持而生起的善的狀態為等持生起的善。在十八界中,善的狀態為界的善。在那些界的思維中,善的狀態為思維的善。在眼界等中,善的狀態為界的善。在十二支緣起中,善的狀態為緣起的善。在那個地方,善的狀態為地方的善。地方被稱為原因。在那裡,由於依賴它而存在的結果,因此被稱為地方。在非地方,善的狀態為非地方的善。 124-134. 正直的狀態為正直。柔和的狀態為柔和。由住所產生的忍耐的狀態為忍耐。勇敢的狀態為勇敢。由快樂的柔和產生的朋友的狀態為友誼。就像與他人沒有隔閡,如此與法沒有隔閡,因此為和解。由控制感官產生的在六根中沒有入口的狀態為在感官中沒有入口。通過接受和享用,在食物中不知道限度的狀態為在食物中不知道限度。無間苦應根據所說的相反的方式理解。由遠離存在產生的確定真理的狀態為確定真理。沒有覺知的狀態為沒有覺知。記憶為記憶。覺知為覺知。在不顫抖中,由顫抖產生的力量為顫抖的力量。通過精進的力量,七覺支產生的力量為修行的力量。平靜為平靜。以無常等各種方式觀察,因此為內觀。平靜的狀態被理解后,再次運作的平靜作為標記,因此為平靜的標記。在獲得的標記中也是同樣的方式。獲得與法結合,因此為獲得。不分散,因此為不分散。 135-
-
Sīlavināsikā asaṃvarasaṅkhātā sīlassa vipatti sīlavipatti. Sammādiṭṭhivināsikā micchādiṭṭhisaṅkhātā diṭṭhiyā vipatti diṭṭhivipatti. Soraccameva sīlassa sampādanato sīlaparipūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇaṃ diṭṭhiyā sampadāti diṭṭhisampadā. Visuddhibhāvaṃ sampattā sīlasaṅkhātā sīlassa visuddhi, sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā, dassanasaṅkhātā, diṭṭhiyā visuddhi diṭṭhivisuddhi. Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānanti kammassakataññāṇādisaṅkhātā diṭṭhivisuddhi ceva yathādiṭṭhissa ca anurūpadiṭṭhissa kalyāṇadiṭṭhissa taṃsampayuttameva padhānaṃ. Saṃvegoti jātiādīni paṭicca uppannabhayasaṅkhātaṃ saṃvijjanaṃ. Saṃvejaniyaṭṭhānanti saṃvegajanakaṃ jātiādikāraṇaṃ. Saṃviggassa ca yonisopadhānanti evaṃ saṃvegajātassa upāyapadhānaṃ. Asantuṭṭhitā ca kusalesu dhammesūti kusaladhammapūraṇe asantuṭṭhibhāvo. Appaṭivānitā ca padhānasminti arahattaṃ apatvā padhānasmiṃ anivattanatā anosakkanatā. Vijānanato vijjā. Vimuccanato vimutti. Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Ayaṃ mātikāya anupubbapadavaṇṇanā.
Dukamātikāpadavaṇṇanā niṭṭhitā.
Kāmāvacarakusalapadabhājanīyaṃ
-
倫理的章節:失去倫理的狀態為無防護,倫理的衰敗為倫理的衰敗。正確見的失去為錯誤見,見的衰敗為見的衰敗。僅僅通過完成倫理而得到的狀態為倫理的成就。通過見的圓滿而獲得的智慧為見的成就。達到清凈的狀態為倫理的清凈,倫理的清凈。能夠引導到涅槃的清凈,稱為見的清凈,見的清凈。見的清凈確實如同依賴於正見的精進等所產生的智慧,見的清凈以及依賴於正見的善見,只有與之相結合的精進。因出生等而生起的恐懼的狀態為震動。震動的因是因出生等而生起的。對生起的震動,依賴於正思維的精進,因此成為震動的精進。對善法的不滿足,因此為善法的充實的不滿足。未能達到涅槃的精進,因此在精進中沒有停止和沒有退縮。認識的狀態為知識。解脫的狀態為解脫。由於消滅污染而產生的智慧為聖道的智慧。由於不生起而產生的智慧,因緣再生而不生起的污染的結果而生起的聖果的智慧。這是對逐步教義的逐步闡述。 苦的章節的註釋已完成。 欲界善法的章節。
-
Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ katame dhammā kusalāti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotīti paṭhamaṃ kāmāvacarakusalaṃ dassitaṃ, tassa tāva niddese dhammavavatthānavāro saṅgahavāro suññatavāroti tayo mahāvārā honti. Tesu dhammavavatthānavāro uddesaniddesavasena dvidhā ṭhito. Tesu uddesavārassa pucchā, samayaniddeso, dhammuddeso, appanāti cattāro paricchedā. Tesu 『katame dhammā kusalā』ti ayaṃ pucchā nāma. 『Yasmiṃ samaye kāmāvacaraṃ…pe… tasmiṃ samaye』ti ayaṃ samayaniddeso nāma. 『Phasso hoti…pe… avikkhepo hotī』ti ayaṃ dhammuddeso nāma. 『Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā』ti ayaṃ appanā nāma.
Evaṃ catūhi paricchedehi ṭhitassa uddesavārassa yvāyaṃ paṭhamo pucchāparicchedo, tattha 『katame dhammā kusalā』ti ayaṃ kathetukamyatāpucchā. Pañcavidhāhi pucchā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ –
Katamā adiṭṭhajotanāpucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti, adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).
Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti, diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).
Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti, vimatipakkhando dveḷhakajāto – 『evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho』ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).
Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』ti? 『Aniccaṃ, bhante』. 『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』ti? 『Dukkhaṃ, bhante』 . 『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā』ti? 『Nohetaṃ, bhante』ti (saṃ. ni. 3.79; mahāva. 21). Ayaṃ anumatipucchā.
Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. 『『Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro』』ti (dī. ni.
- 現在,爲了按照綱要的排列方式分別闡述所包含的法,哪些法是善的,這個問題被提出。其中,在某個時間生起欲界善心,這第一個欲界善被闡述,它的解釋有三類主要的方面:法的建立、概要和空性。其中,法的建立方面通過教導和解釋分為兩類。其中,教導方面有四個部分:提問、時間的闡述、法的闡述和結論。其中,「哪些法是善的」這是提問。 「在某個時間……在那個時間」,這是時間的闡述。「觸是……不分散是」,這是法的闡述。「或者在那個時間,也存在其他緣起的無色法,這些法是善的」,這是結論。 如此,由四個部分組成的教導方面,這第一個提問的部分,「哪些法是善的」,這是爲了表達意願的提問。提問有五種:爲了闡明未知的提問、爲了與已知比較的提問、爲了消除疑惑的提問、爲了得到確認的提問、爲了表達意願的提問。它們的不同之處在於: 什麼是爲了闡明未知的提問?本質和特徵是未知的,未見的、未比較的、未超越的、未顯現的、未思維的。爲了認知它、爲了看到它、爲了比較它、爲了超越它、爲了顯現它、爲了思維它而進行提問。這是爲了闡明未知的提問。(大尼律典 150;小尼律典 滿月經的提問解釋 12)。 什麼是爲了與已知比較的提問?本質和特徵是已知的,已見的、已比較的、已超越的、已顯現的、已思維的。爲了與其他智者進行比較而進行提問。這是爲了與已知比較的提問。(大尼律典 150;小尼律典 滿月經的提問解釋 12)。 什麼是爲了消除疑惑的提問?本質上存在疑惑,疑惑和猶豫產生——「是這樣嗎,不是這樣嗎,是什麼,怎麼樣」。爲了消除疑惑而進行提問。這是爲了消除疑惑的提問。(大尼律典 150;小尼律典 滿月經的提問解釋 12)。 什麼是爲了得到確認的提問?佛陀爲了得到比丘們的確認而進行提問——「你們怎麼認為,比丘們,色是常還是無常?」「無常的,世尊。」「無常的是苦還是樂?」「是苦的,世尊。」「無常的、苦的、變易法的,適合認為這是我的,這是我,這是我的自我嗎?」「不適合,世尊。」(相應尼律典 3.79;大論 21)。這是爲了得到確認的提問。 什麼是爲了表達意願的提問?佛陀爲了表達比丘們的意願而進行提問。「有四種念住,比丘們。哪四種?」(長部尼律典
2.373)? Ayaṃ kathetukamyatāpucchāti.
Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ, addhāvimuttaṃ vā asaṅkhataṃ, adiṭṭhaṃ anaññātaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena tesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā dve pana pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatāpucchāti veditabbā.
Tattha 『katame』tipadena niddisitabbadhamme pucchati. 『Dhammā kusalā』ti hi vacanamattena 『kiṃ katā kiṃ vā karontī』ti na sakkā ñātuṃ. 『Katame』ti vutte pana tesaṃ puṭṭhabhāvo paññāyati. Tena vuttaṃ 『katametipadena niddisitabbadhamme pucchatī』ti. 『Dhammā kusalā』tipadadvayena pucchāya puṭṭhadhamme dasseti. Tesaṃ attho heṭṭhā pakāsitova.
Kasmā panettha mātikāyaṃ viya 『kusalā dhammā』ti avatvā 『dhammā kusalā』ti padānukkamo katoti? Pabhedato dhammānaṃ desanaṃ dīpetvā pabhedavantadassanatthaṃ. Imasmiñhi abhidhamme dhammāva desetabbā. Te ca kusalādīhi pabhedehi anekappabhedā. Tasmā dhammāyeva idha desetabbā . Nāyaṃ vohāradesanā. Te ca anekappabhedato desetabbā, na dhammamattato. Pabhedato hi desanā ghanavinibbhogapaṭisambhidāñāṇāvahā hotīti 『kusalā dhammā』ti evaṃ pabhedato dhammānaṃ desanaṃ dīpetvā, idāni ye tena pabhedena desetabbā dhammā te dassetuṃ, ayaṃ 『katame dhammā kusalā』ti padānukkamo katoti veditabbo. Pabhedavantesu hi dassitesu pabhedo dassiyamāno yujjati suviññeyyo ca hotīti.
Idāni yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittanti. Ettha –
Samaye niddisi cittaṃ, cittena samayaṃ muni;
Niyametvāna dīpetuṃ, dhamme tattha pabhedato.
『Yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta』nti hi niddisanto bhagavā samaye cittaṃ niddisi. Kiṃkāraṇā? Tena samayaniyamitena cittena pariyosāne 『tasmiṃ samaye』ti evaṃ samayaṃ niyametvāna, atha vijjamānepi samayanānatte yasmiṃ samaye cittaṃ tasmiṃyeva samaye phasso hoti, vedanā hotīti evaṃ tasmiṃ cittaniyamite samaye ete santatisamūhakiccārammaṇaghanavasena duranubodhappabhede phassavedanādayo dhamme bodhetunti attho.
Idāni 『yasmiṃ samaye』tiādīsu ayamanupubbapadavaṇṇanā. Yasminti aniyamato bhummaniddeso. Samayeti aniyamaniddiṭṭhaparidīpanaṃ. Ettāvatā aniyamato samayo niddiṭṭho hoti. Tattha samayasaddo –
Samavāye khaṇe kāle, samūhe hetu diṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati.
Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti (dī. ni. 1.447) evamādīsu samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni.
- 373)? 這是爲了表達意願的提問。 其中,佛陀沒有前三種提問。為什麼?因為佛陀在三界中沒有任何造作的、部分解脫的或非造作的、未見的、未知的、未闡明的、未比較的、未超越的、未顯現的、未思維的。因此,他們沒有爲了闡明未知的提問。佛陀以自己的智慧所證悟的,不需要與其他沙門、婆羅門、天神、魔王或梵天進行比較。因此,他沒有爲了與已知比較的提問。因為他是不猶豫的、沒有疑惑的、在所有法中都消除了疑惑的,因此,他沒有爲了消除疑惑的提問。但是,佛陀有其他兩種提問。其中,這應被理解為爲了表達意願的提問。 其中,「哪些」一詞是爲了提問將要解釋的法。「善法」僅僅通過言辭無法知道「做了什麼或正在做什麼」。但是,說了「哪些」之後,它們的提問狀態就被理解了。因此說「『哪些』一詞是爲了提問將要解釋的法」。「善法」這兩個詞是爲了闡明提問中被提問的法。它們的意義在下面解釋。 為什麼在這裡不像綱要那樣說「善法」,而是說「法是善的」,改變了詞序?爲了強調法的分別闡述,爲了看到分別的意義。在這個論述中,只有法應該被闡述。它們與善等分別沒有直接關係。因此,這裡只有法應該被闡述。這不是隨意的闡述。它們應該從分別的角度闡述,而不是從法的角度。分別的闡述能夠帶來深刻的洞察和分析的智慧,因此「善法」這樣強調法的分別闡述,現在爲了闡明以那種分別而被闡述的法,這個「哪些法是善的」的詞序是爲了這個目的。在分別的闡述中,闡述分別是有道理的,也容易理解。 現在,在某個時間生起欲界善心。這裡—— 智者在時間中闡述心,以心闡述時間; 爲了確定和闡明,分別地闡述其中的法。 佛陀闡述「在某個時間生起欲界善心」,在時間中闡述心。是什麼原因?通過那個時間所限定的心,最終「在那個時間」這樣確定時間,然後即使存在時間的差異,在心存在的時間,觸也存在,受也存在,如此,在這個心限定的時間裡,這些持續的、聚集的、活動的、大量的、難以理解的、不同的觸受等法,這是爲了闡明意義。 現在,在「在某個時間」等中,這是逐步的解釋。「某個」是不確定的地點的闡述。「時間」是不確定的闡述的限定。到此為止,時間是不確定的闡述。其中,「時間」一詞—— 在集合、瞬間、時間、群體、因、見解中; 在獲得、捨棄和證悟中出現。 確實,「即使是很短的時間,我們也應該在時間和時機成熟時見面」(長部尼律典 1.447)等等,在這些情況中,意義是集合。「只有一個瞬間,比丘們,是修梵行的時機」等等(增支部尼律典
8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi – bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati 『bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī』ti. Ayampi kho te, bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. (saṃ. ni. 1.129) –
Ādīsu paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.28) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 2.8) paṭivedho. Evamanekesu samayesu –
Samavāyo khaṇo kālo, samūho hetuyeva ca;
Ete pañcapi viññeyyā, samayā idha viññunā.
『Yasmiṃ samaye kāmāvacaraṃ kusala』nti imasmiñhi kusalādhikāre tesu navasu samayesu ete samavāyādayo pañca samayā paṇḍitena veditabbā.
Tesu paccayasāmaggī, samavāyo khaṇo pana;
Ekova navamo ñeyyo, cakkāni caturopi vā.
Yā hi esā sādhāraṇaphalanipphādakattena saṇṭhitā paccayānaṃ sāmaggī, sā idha samavāyoti ñātabbā. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』ti (a. ni. 8.29) evaṃ vutto pana navamova khaṇo eko khaṇoti veditabbo. Yāni vā panetāni 『『cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』ti – ettha 『patirūpadesavāso, sappurisūpanissayo, attasammāpaṇidhi, pubbe ca katapuññatā』ti (a. ni.
- 29) 時刻。「溫熱的時刻、煩惱的時刻」等等(《巴利文法典》358)為時間。「偉大的時刻在風中」等等為聚集。「這時,善友,確實是未被證悟的——佛陀確實在舍衛城居住,佛陀也會知道我『善友比丘在師教中未能圓滿』。這時,善友,確實是未被證悟的。」等等(《小尼律典》2.135)為原因。「因此,在那個時刻,聽到佛法的乞士,名叫薩曼穆迪卡的,住在時刻的聚集地,單一的馬利卡園中。」等等(《小尼律典》2.260)為見解。 「在現法中,所指的意義,以及未來的意義;通過意義的領悟,智者被稱為賢者。」(《相應尼律典》1.129)—— 在這些中獲得。「通過正確的領悟,結束了痛苦。」等等(《小尼律典》1.28)為放棄。「痛苦的源頭是因緣的、聚集的、變化的、領悟的。」等等(《法句經》2.8)為證悟。如此在許多時刻中—— 聚集的時刻、瞬間、時間、因緣;這五個都應被智者所知。 「在某個時間生起欲界善心」,在這個善法的部分,這九個時刻中,這些聚集等五個時刻應被智者理解。 在這些因緣的結合中,聚集的時刻確實是;唯一的第九個應被瞭解,四個輪迴也如此。 這確實是通過一般果的表現而結合的因緣,應被理解為聚集。「確實,只有一個時刻和時間是修梵行的時機。」(《增支尼律典》8.29)如是說,第九個時刻是唯一的時刻。那些或是「有四個,善友,輪迴的法則,適合於天人和人類的四個輪迴。」在這裡,「適合的地方的居住、善人的依靠、自我正確的意圖、以前的善業。」(《增支尼律典》
4.31) cattāri cakkāni vuttāni, etāni vā ekajjhaṃ katvā okāsaṭṭhena khaṇoti veditabbāni. Tāni hi kusaluppattiyā okāsabhūtāni.
Evaṃ samavāyañca khaṇañca ñatvā itaresu –
Taṃ taṃ upādāya paññatto, kālo vohāramattako;
Puñjo phassādidhammānaṃ, samūhoti vibhāvito.
『Cittakālo rūpakālo』tiādinā hi nayena dhamme vā, 『atīto anāgato』tiādinā nayena dhammavuttiṃ vā, 『bījakālo aṅkurakālo』ti ādinā nayena dhammapaṭipāṭiṃ vā, 『uppādakālo jarākālo』tiādinā nayena dhammalakkhaṇaṃ vā, 『vediyanakālo sañjānanakālo』tiādinā nayena dhammakiccaṃ vā, 『nhānakālo pānakālo』tiādinā nayena sattakiccaṃ vā, 『gamanakālo ṭhānakālo』tiādinā nayena iriyāpathaṃ vā, 『pubbaṇho sāyanho divā rattī』tiādinā nayena candimasūriyādiparivattanaṃ vā, 『aḍḍhamāso māso』tiādinā nayena ahorattādisaṅkhātaṃ kālasañcayaṃ vāti – evaṃ taṃ taṃ upādāya paññatto kālo nāma. So panesa sabhāvato avijjamānattā paññattimattako evāti veditabbo. Yo panesa phassavedanādīnaṃ dhammānaṃ puñjo, so idha samūhoti vibhāvito. Evaṃ kālasamūhepi ñatvā itaro pana –
Hetūti paccayovettha, tassa dvāravasena vā;
Anekabhāvo viññeyyo, paccayānaṃ vasena vā.
Ettha hi paccayova hetu nāma, tassa dvārānaṃ vā paccayānaṃ vā vasena anekabhāvo veditabbo. Kathaṃ? Cakkhudvārādīsu hi uppajjamānānaṃ cakkhuviññāṇādīnaṃ cakkhurūpaālokamanasikārādayo paccayā, mahāpakaraṇe ca 『『hetupaccayo ārammaṇapaccayo』』tiādinā nayena catuvīsati paccayā vuttā. Tesu ṭhapetvā vipākapaccayañca pacchājātapaccayañca, sesā kusaladhammānaṃ paccayā hontiyeva. Te sabbepi idha hetūti adhippetā. Evamassa iminā dvāravasena vā paccayavasena vā anekabhāvo veditabbo . Evamete samavāyādayo pañca atthā idha samayasaddena pariggahitāti veditabbā.
『Kasmā pana etesu yaṃkiñci ekaṃ apariggahetvā sabbesaṃ pariggaho kato』ti? 『Tena tena tassa tassa atthavisesassa dīpanato. Etesu hi samavāyasaṅkhāto samayo anekahetuto vuttiṃ dīpeti. Tena ekakāraṇavādo paṭisedhito hoti. Samavāyo ca nāma sādhāraṇaphalanipphādane aññamaññāpekkho hoti. Tasmā 『eko kattā nāma natthī』ti imampi atthaṃ dīpeti. Sabhāvena hi kāraṇe sati kāraṇantarāpekkhā ayuttāti. Evaṃ ekassa kassaci kāraṇassa abhāvadīpanena 『『sayaṃkataṃ sukhadukkha』』ntiādi paṭisedhitaṃ hoti.
Tattha siyā – 『yaṃ vuttaṃ anekahetuto vuttiṃ dīpetī』ti, taṃ na yuttaṃ. 『Kiṃkāraṇā』 ?『Asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetubhāvāpattito』. 『Na hi ekasmiṃ andhe daṭṭhuṃ asakkonte andhasataṃ passatī』ti. 『No na yuttaṃ; sādhāraṇaphalanipphādakattena hi ṭhitabhāvo sāmaggī; na anekesaṃ samodhānamattaṃ. Na ca andhānaṃ dassanaṃ nāma sādhāraṇaphalaṃ』. 『Kasmā』?『Andhasate satipi tassa abhāvato. Cakkhādīnaṃ pana taṃ sādhāraṇaphalaṃ, tesaṃ bhāve bhāvato. Asāmaggiyaṃ ahetūnampi ca sāmaggiyaṃ hetubhāvo siddho. Svāyaṃ asāmaggiyaṃ phalābhāvena, sāmaggiyañcassa bhāvena, veditabbo. Cakkhādīnañhi vekalle cakkhuviññāṇādīnaṃ abhāvo, avekalle ca bhāvo, paccakkhasiddho lokassā』ti. Ayaṃ tāva samavāyasaṅkhātena samayena attho dīpito.
- 31) 提到了四個輪迴,這些可以被理解為結合成一個機會的時刻。它們確實是善生起的機會。 如此,瞭解了聚集和時刻之後,在其他方面—— 根據具體情況而定的時間,僅僅是概念; 法的集合,被解釋為聚集。 確實,根據「心的時間、色的時間」等方式,或是根據「過去、未來」等方式的法的作用,或是根據「種子的時間、芽的時間」等方式的法的發展,或是根據「生起的時間、衰老的時間」等方式法的特徵,或是根據「感受的時間、認知的時間」等方式法的功能,或是根據「洗澡的時間、喝水的時間」等方式有情的行為,或是根據「行走的時間、停留的時間」等方式的行為方式,或是根據「早晨、晚上、白天、夜晚」等方式月亮和太陽等的運轉,或是根據「半個月、一個月」等方式晝夜等的累積,如此根據具體情況而定的時間僅僅是概念。它確實本質上是不存在的,僅僅是概念。法的集合,在這裡被解釋為聚集。如此,也瞭解了時間和聚集之後,其他方面—— 因緣在這裡是條件,或是通過它的方式; 或是根據條件,應理解為多樣性。 在這裡,條件確實是因,通過它的方式或是根據條件,應理解為多樣性。如何?在眼根等中生起的眼識等,眼根、色、光、作意等是條件,在《大論》中,根據「因緣、所緣緣」等方式,提到了二十四緣。除了異熟緣和後生緣,其他的確實是善法的條件。它們在這裡都被認為是因。如此,通過它的方式或是條件,應理解為多樣性。如此,這五個聚集等意義在這裡被「時間」一詞所包含。 「為什麼不分別採用其中任何一個,而是包含所有?」爲了闡明每個意義的特殊性。在這些中,聚集的時間闡明了由多種原因產生的作用。因此,單一原因的觀點被否定了。聚集確實是在產生共同結果時相互依賴的。因此,也闡明了「沒有單一的行為者」的意義。確實,當原因存在時,依賴於其他原因是不合理的。如此,通過闡明任何單一原因的不存在,「快樂和痛苦是自造的」等觀點被否定了。 其中,有人可能會說,「所說的闡明由多種原因產生的作用是不合理的。是什麼原因?因為不和諧的、沒有原因的,和諧的也應該是沒有原因的。一個盲人無法看到,一百個盲人也不會看到。」不,這是不合理的;和諧的存在是由於產生共同結果,而不是多個的簡單組合。盲人的視力不是共同的結果。為什麼?即使有一百個盲人,由於它的不存在。眼根等確實是共同的結果,由於它們的存在而存在。不和諧的、沒有原因的,和諧的也是有原因的,這是成立的。它本身是不和諧的,由於結果的不存在,和諧的由於結果的存在,應該被理解。眼根等在單獨存在時,眼識等不存在,在不單獨存在時,存在,這是世間公認的。這是通過聚集的時間所闡明的意義。
Yo panesa aṭṭhahi akkhaṇehi parivajjito navamo khaṇo, patirūpadesavāsādiko ca catucakkasaṅkhāto okāsaṭṭhena khaṇo vutto, so manussattabuddhuppādasaddhammaṭṭhitiādikaṃ khaṇasāmaggiṃ vinā natthi. Manussattādīnañca kāṇakacchapopamādīhi (ma. ni. 3.252) dullabhabhāvo. Iti khaṇassa dullabhattā suṭṭhutaraṃ khaṇāyattaṃ lokuttaradhammānaṃ upakārabhūtaṃ kusalaṃ dullabhameva . Evametesu khaṇasaṅkhāto samayo kusaluppattiyā dullabhabhāvaṃ dīpeti. Evaṃ dīpentena anena adhigatakhaṇānaṃ khaṇāyattasseva tassa kusalassa ananuṭṭhānena moghakhaṇaṃ kurumānānaṃ pamādavihāro paṭisedhito hoti. Ayaṃ khaṇasaṅkhātena samayena attho dīpito.
Yo panetassa kusalacittassa pavattikālo nāma hoti, so atiparitto. Sā cassa atiparittatā 『『yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, yathā ca yā devatā candimasūriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyantī』』ti (saṃ. ni. 2.228) – imassa suttassa aṭṭhakathāvasena veditabbā. Tatra hi so rūpajīvitindriyassa tāva parittako kālo vutto. Yāva paṭuppannaṃ rūpaṃ tiṭṭhati tāva soḷasa cittāni uppajjitvā bhijjanti. Iti tesaṃ kālaparittatāya upamāpi natthi. Tenevāha – 『『yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṃ citta』』nti (a. ni.
- Yo panesa aṭṭhahi akkhaṇehi parivajjito navamo khaṇo, patirūpadesavāsādiko ca catucakkasaṅkhāto okāsaṭṭhena khaṇo vutto, so manussattabuddhuppādasaddhammaṭṭhitiādikaṃ khaṇasāmaggiṃ vinā natthi. 人類和佛陀的出生、立足、持久等都不是沒有時間的結合。人類等的出生,如同龜殼的例子(《中尼律典》3.252),是稀有的。因此,時間的稀有性是更為殊勝的,lokuttara法的善行是稀有的善行。如此,這些時間的結合闡明了善生起的稀有性。如此,通過闡明這些時間的結合,已經獲得了善行的時間,不再需要其他善行的證悟,懶惰的行為被否定了。這是通過時間的結合所闡明的意義。 Yo panetassa kusalacittassa pavattikālo nāma hoti, so atiparitto. 這善心的活動時間確實是非常短暫的。它的短暫性,如同「比丘們,某人的速度,如同月亮和太陽的速度,如同守衛月亮和太陽的神的速度,那麼壽命的衰減就會加速」(《相應尼律典》2.228)——這經文的註釋應該被理解。其中,所說的時間是指色生命力的短暫性。只要色生命力存在,那麼十六種心就會生起和衰減。因此,它們的短暫性是無法比擬的。因此,他說:「比丘們,哪怕是短暫的時間,也是無法比擬的,哪怕是快速變化的心」。 (註:《中尼律典》和《相應尼律典》是巴利語佛經的兩部重要典籍,分別對應于《中阿含經》和《增一阿含經》。)
1.48). Evametesu kālasaṅkhāto samayo kusalacittappavattikālassa atiparittataṃ dīpeti. Evaṃ dīpentena cānena atiparittakālatāya, vijjulatobhāsena muttāvuṇanaṃ viya, duppaṭivijjhamidaṃ cittaṃ, tasmā etassa paṭivedhe mahāussāho ca ādaro ca kattabboti ovādo dinno hoti. Ayaṃ kālasaṅkhātena samayena attho dīpito.
Samūhasaṅkhāto pana samayo anekesaṃ sahuppattiṃ dīpeti. Phassādīnañhi dhammānaṃ puñjo samūhoti vutto. Tasmiñca uppajjamānaṃ cittaṃ saha tehi dhammehi uppajjatīti anekesaṃ sahuppatti dīpitā. Evaṃ dīpentena cānena ekasseva dhammassa uppatti paṭisedhitā hoti. Ayaṃ samūhasaṅkhātena samayena attho dīpito.
Hetusaṅkhāto pana samayo parāyattavuttitaṃ dīpeti. 『Yasmiṃ samaye』ti hi padassa yasmā 『yasmiṃ hetumhi sati』 uppannaṃ hotīti ayamattho, tasmā 『hetumhi sati』 pavattito parāyattavuttitā dīpitā. Evaṃ dīpentena cānena dhammānaṃ savasavattitābhimāno paṭisedhito hoti. Ayaṃ hetusaṅkhātena samayena attho dīpito.
Tattha 『yasmiṃ samaye』ti kālasaṅkhātassa samayassa vasena 『yasmiṃ kāle』ti attho; samūhasaṅkhātassa 『yasmiṃ samūhe』ti. Khaṇasamavāyahetusaṅkhātānaṃ 『yasmiṃ khaṇe sati, yāya sāmaggiyā sati, yamhi hetumhi sati』 kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva sati 『phassādayopī』ti ayamattho veditabbo. Adhikaraṇañhi kālasaṅkhāto samūhasaṅkhāto ca samayo. Tattha vuttadhammānanti adhikaraṇavasenettha bhummaṃ. Khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyatīti bhāvenabhāvalakkhaṇavasenettha bhummaṃ.
Kāmāvacaranti 『『katame dhammā kāmāvacarā? Heṭṭhato avīcinirayaṃ uparito paranimmitavasavattiṃ pariyantaṃ katvā』』tiādinā (dha. sa. 1287) nayena vuttesu kāmāvacaradhammesu pariyāpannaṃ. Tatrāyaṃ vacanattho – uddānato dve kāmā, vatthukāmo ca kilesakāmo ca. Tattha kilesakāmo atthato chandarāgova vatthukāmo tebhūmakavaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo; itaro pana kāmiyatīti kāmo. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ, manussānaṃ, channañca devalokānaṃ vasena ekādasavidho padeso. Kāmo ettha avacaratīti kāmāvacaro, sasatthāvacaro viya. Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu, tesaṃ abhilakkhitattā 『sasatthāvacaro』tveva vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu, tesaṃ abhilakkhitattā ayaṃ padeso 『kāmāvacaro』tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā 『kāmo』tveva vuccati. Evamidaṃ cittaṃ imasmiṃ ekādasapadesasaṅkhāte kāme avacaratīti kāmāvacaraṃ.
- 那被八個剎那排除的第九個剎那,那適合的住所等被稱為四個輪子的機會的剎那,它沒有人類、佛陀的出現、正法的住世等剎那的結合是不存在的。人類等的獲得如同龜殼的比喻(《中部尼律典》3.252)是難以獲得的。因此,剎那的難以獲得是更為殊勝的,對出世間法有幫助的善行是難以獲得的。如此,這些被稱為剎那的「時間」,闡明了善行生起的難以獲得。如此,通過闡明這一點,已經獲得了剎那的人,僅僅因為沒有實行那善行而使剎那無效,這種懈怠的行為被否定了。這是通過被稱為剎那的「時間」所闡明的意義。 那被稱為這善心活動時間的,確實是非常短暫的。它的短暫性,「比丘們,就像那人的速度,就像月亮和太陽的速度,就像在月亮和太陽前奔跑的天神們的速度,比這更快的是壽命的衰減」(《相應尼律典》2.228)——這經文的註釋應該被理解。在那裡,它被說成是色、命根的短暫時間。只要現前的色存在,十六種心就會生起和消失。因此,它們的短暫時間是無法比擬的。因此,他說:「比丘們,哪怕是比喻,也不容易,就像快速變化的心」(《增支部尼律典》1.48)。如此,這些被稱為時間的「時間」,闡明了善心活動時間的短暫性。如此,通過闡明這一點,由於時間的短暫性,就像閃電的光芒擦過珍珠項鍊一樣,這心是難以把握的,因此,爲了把握它,應該付出巨大的努力和關注,這是給出的勸誡。這是通過被稱為時間的「時間」所闡明的意義。 被稱為聚集的「時間」闡明了多個的同時生起。觸等法的集合被稱為聚集。在那聚集中生起的,與那些法一起生起,闡明了多個的同時生起。如此,通過闡明這一點,否定了只有一個法的生起。這是通過被稱為聚集的「時間」所闡明的意義。 被稱為因的「時間」闡明了依賴的生起。「在某個時間」這句話,因為它的意思是「在某個因存在時」生起,因此,依賴於「在因存在時」的生起,闡明了依賴的生起。如此,通過闡明這一點,否定了法自身存在的執著。這是通過被稱為因的「時間」所闡明的意義。 其中,「在某個時間」根據被稱為時間的「時間」,意思是「在某個時間」;根據被稱為聚集的「時間」,意思是「在某個集合中」。根據被稱為剎那、結合、因的「時間」,意思是「在某個剎那存在時,在某個結合存在時,在某個因存在時」,欲界善心生起,就在那時,「觸等也」存在,這意義應該被理解。時間和聚集是所指。其中,所說的法,根據所指,在這裡是指地點。由於剎那、結合、因的「時間」的存在,它們的「存在」被強調,因此,根據存在和不存在的特徵,在這裡是指地點。 欲界,「哪些法是欲界的?從下到無間地獄,從上到他化自在天」(《法集論》1287)根據這種方式,包含在所說的欲界法中。其中,詞義是從概要來說,有兩種欲,物質的欲和煩惱的欲。其中,煩惱的欲,從意義上來說,就是對物質的渴望,物質的欲就是三界的輪迴。煩惱的欲,在這裡,欲就是渴望;另一個欲,就是被渴望。兩種欲以活動的方式存在的地方,根據四惡趣、人類和六個天界,是十一個地方。欲在這裡活動,因此是欲界,就像有情活動一樣。就像有情活動的地方,即使存在其他兩足或四足的生物活動,由於它們的顯著性,它被稱為「有情活動的地方」,同樣,即使存在其他色界等,由於它們的顯著性,這個地方被稱為「欲界」。它本身就像色界是色,同樣,省略後面的詞,它被稱為「欲」。如此,這心在這個被稱為十一個地方的欲中活動,因此是欲界的。
Kiñcāpi hi etaṃ rūpārūpabhavesupi avacarati, yathā pana saṅgāme avacaraṇato saṅgāmāvacaroti laddhanāmako nāgo nagare carantopi 『saṅgāmāvacaro』tveva vuccati, thalajalacarā ca pāṇā athale ajale ca ṭhitāpi 『thalacarā jalacarā』tveva vuccanti, evamidaṃ aññattha avacarantampi kāmāvacaramevāti veditabbaṃ. Ārammaṇakaraṇavasena vā ettha kāmo avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaresupi avacarati, yathā pana vadatīti 『vaccho』, mahiyaṃ setīti 『mahiṃso』ti vutte, na sattā yattakā vadanti, mahiyaṃ vā senti sabbesaṃ taṃ nāmaṃ hoti, evaṃsampadamidaṃ veditabbaṃ. Apica kāmabhavasaṅkhāte kāme paṭisandhiṃ avacāretītipi kāmāvacaraṃ.
Kusalanti kucchitānaṃ salanādīhi atthehi kusalaṃ. Apica ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena ca kusalaṃ. Yatheva hi 『kacci nu bhoto kusala』nti (jā. 1.15.146; 2.
- 儘管這在色、無色的存在中也在活動,但就像在戰爭中,因戰鬥而被稱為「戰鬥活動」的大象,即使在城市中行走,也被稱為「戰鬥活動」;同樣,生活在陸地和水中的生物,即使在陸地和水中停留,也被稱為「陸生」和「水生」,因此,這裡也應理解為即使在其他地方活動,也仍然是欲界的。根據對象的作用,這裡也可以說是欲界。欲界的存在確實在色和無色的存在中活動,就像說「我說」,因此被稱為「說者」,而「在大地上白色的」被稱為「白牛」,無論生物如何說,或在大地上生活,或在水中生活,所有生物都被稱為這個名字,因此這也應理解為如此。並且在欲界的存在中,欲界也能阻止再生。 善行是指因妊娠而生的善行。並且從健康的角度、無過失的角度、善行的產生的角度來看,都是善行。就像有人說「您是否安好?」(《生經》1.15.146;2.)
20.129) rūpakāye anāturatāya agelaññena nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ, evaṃ arūpadhammepi kilesāturatāya kilesagelaññassa ca kilesabyādhino abhāvena ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana kilesadosassa kilesadarathassa ca abhāvā anavajjaṭṭhena kusalaṃ. Kosallaṃ vuccati paññā; kosallato sambhūtattā kosallasambhūtaṭṭhena kusalaṃ.
『Ñāṇasampayuttaṃ』 tāva evaṃ hotu; ñāṇavippayuttaṃ kathanti. Tampi ruḷhīsaddena kusalameva. Yathā hi tālapaṇṇehi akatvā kilañjādīhi katampi taṃsarikkhattā ruḷhīsaddena tālavaṇṭantveva vuccati, evaṃ 『ñāṇavippayutta』mpi kusalantveva veditabbaṃ. Nippariyāyena pana 『ñāṇasampayuttaṃ』 ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhenāti tividhenapi kusalanti nāmaṃ labhati, ñāṇavippayuttaṃ duvidheneva. Iti yañca jātakapariyāyena yañca bāhitikasuttapariyāyena yañca abhidhammapariyāyena kusalaṃ kathitaṃ sabbaṃ taṃ tīhipi atthehi imasmiṃ citte labbhati.
Tadetaṃ lakkhaṇādivasena anavajjasukhavipākalakkhaṇaṃ, akusalaviddhaṃsanarasaṃ, vodānapaccupaṭṭhānaṃ, yonisomanasikārapadaṭṭhānaṃ. Avajjapaṭipakkhattā vā anavajjalakkhaṇameva kusalaṃ, vodānabhāvarasaṃ, iṭṭhavipākapaccupaṭṭhānaṃ, yathāvuttapadaṭṭhānameva. Lakkhaṇādīsu hi tesaṃ tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma. Kiccaṃ vā sampatti vā raso nāma. Upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma. Āsannakāraṇaṃ padaṭṭhānaṃ nāma. Iti yattha yattha lakkhaṇādīni vakkhāma tattha tattha imināva nayena tesaṃ nānattaṃ veditabbaṃ.
Cittanti ārammaṇaṃ cintetīti cittaṃ; vijānātīti attho. Yasmā vā 『citta』nti sabbacittasādhāraṇo esa saddo, tasmā yadettha lokiyakusalākusalakiriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ. Vipākaṃ kammakilesehi citanti cittaṃ. Apica sabbampi yathānurūpato cittatāya cittaṃ. Cittakaraṇatāya cittanti evampettha attho veditabbo. Tattha yasmā aññadeva sarāgaṃ cittaṃ, aññaṃ sadosaṃ , aññaṃ samohaṃ; aññaṃ kāmāvacaraṃ, aññaṃ rūpāvacarādibhedaṃ; aññaṃ rūpārammaṇaṃ, aññaṃ saddādiārammaṇaṃ; rūpārammaṇesu cāpi aññaṃ nīlārammaṇaṃ, aññaṃ pītādiārammaṇaṃ; saddādiārammaṇesupi eseva nayo; sabbesupi cetesu aññaṃ hīnaṃ aññaṃ majjhimaṃ aññaṃ paṇītaṃ; hīnādīsupi aññaṃ chandādhipateyyaṃ, aññaṃ vīriyādhipateyyaṃ aññaṃ cittādhipateyyaṃ, aññaṃ vīmaṃsādhipateyyaṃ, tasmā assa imesaṃ sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittatā veditabbā. Kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃkiñci ekampi cittatāya cittanti vattuṃ vaṭṭati. Evaṃ tāva cittatāya cittaṃ.
- 20.129) 色身沒有疾病、沒有衰老、沒有病痛,從健康的角度來說是善的,同樣,無色法也沒有煩惱的疾病、煩惱的衰老和煩惱的病痛,從健康的角度來說也是善的。沒有煩惱的過失、煩惱的痛苦、煩惱的折磨,從無過失的角度來說是善的。智慧被稱為技巧;從技巧產生的角度來說是善的。 「與智慧相結合的」就是這樣;與智慧不相結合的如何解釋呢?它也根據習慣用語被稱為善。就像用棕櫚葉做的,即使是用kilanja等做的,由於它的遮蔽性,根據習慣用語,它也被稱為棕櫚葉扇,同樣,「與智慧不相結合的」也應該被理解為善。詳細地說,「與智慧相結合的」從健康、無過失、技巧產生的三個角度都被稱為善,而與智慧不相結合的只有兩個角度。因此,無論是在本生故事中,還是在外部經典中,還是在阿毗達摩中所說的善,都在這心中以三種意義存在。 這根據特徵等,具有無過失、快樂的異熟的特徵,具有斷除不善的性質,具有佈施的增上,具有意門的目標。或者由於與過失相反,善具有無過失的特徵,具有佈施的性質,具有可愛的異熟的增上,正如所說的目標。在特徵等中,那些法的本質或共性被稱為特徵。功能或成就被稱為性質。增上的方式或結果被稱為增上。近因被稱為目標。因此,無論我們在哪裡談到特徵等,都應該以這種方式理解它們的差異。 心,思考對象,因此是心;意思是認知。或者因為「心」這個詞對所有心來說是共同的,因此,這裡世俗的善、不善、無記心,以快速的方式思考它自己的連續性,因此是心。異熟、業、煩惱被稱為心。並且根據各自的情況,所有的心都是心。心的作用被稱為心,這裡也應該這樣理解。其中,因為有些心與貪婪相應,有些心與嗔恨相應,有些心與愚癡相應;有些是欲界的,有些是色界等不同的;有些以色為對象,有些以聲等為對像;在以色為對象的心中,有些以藍色為對象,有些以黃色等為對像;在以聲等為對象的心中也是如此;在所有的心中,有些是下等的,有些是中等的,有些是上等的;在下等等心中,有些以欲為主導,有些以精進為主導,有些以心為主導,有些以尋為主導,因此,它的心的性質應該根據這些結合的境界、對像、下等、中等、上等、主導來理解。這裡,沒有一個心是這樣的,但是由於心的內在聯繫,在這些心中,任何一個心都可以被稱為心。如此,心就是心。
Kathaṃ cittakaraṇatāyāti? Lokasmiñhi cittakammato uttari aññaṃ cittaṃ nāma natthi. Tasmimpi caraṇaṃ nāma cittaṃ aticittameva hoti. Taṃ karontānaṃ cittakārānaṃ 『evaṃvidhāni ettha rūpāni kātabbānī』ti cittasaññā uppajjati. Tāya cittasaññāya lekhāgahanarañjanaujjotanavattanādinipphādikā cittakiriyā uppajjanti, tato caraṇasaṅkhāte citte aññataraṃ vicittarūpaṃ nipphajjati. Tato 『imassa rūpassa upari idaṃ hotu, heṭṭhā idaṃ, ubhayapasse ida』nti cintetvā yathācintitena kamena sesacittarūpanipphādanaṃ hoti, evaṃ yaṃkiñci loke vicittaṃ sippajātaṃ sabbaṃ taṃ citteneva kariyati, evaṃ imāya karaṇavicittatāya tassa tassa cittassa nipphādakaṃ cittampi tatheva cittaṃ hoti. Yathācintitassa vā anavasesassa anipphajjanato tatopi cittameva cittataraṃ. Tenāha bhagavā –
『『Diṭṭhaṃ vo, bhikkhave, caraṇaṃ nāma cittanti? 『Evaṃ, bhante』. Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cintitaṃ. Tenapi kho, bhikkhave, caraṇena cittena cittaṃyeva cittatara』』nti (saṃ. ni.
如何是心的作用呢?在世間,除了心造作之外,沒有其他的心。即使是那被稱為行動的心,也是超越心的。進行心造作的人們會生起「這裡應該造作這樣的色」這樣的心意。由於這心意,會生起繪畫、雕刻、染色、照明、旋轉等製造的心活動,然後在那被稱為行動的心中,會產生某種奇特的色。然後,思考「在這色的上面應該是這個,下面應該是這個,兩邊應該是這個」,根據所思考的,通過行動,會產生其他的心色,如此,世間所有奇特的工藝都是由心造作的,如此,由於這造作的奇特性,那製造每個心的心也是心。或者由於所思考的沒有完全產生,那也是更加是心。因此,佛陀說: 「比丘們,你們見過被稱為行動的心嗎?」「是的,世尊。」「比丘們,那被稱為行動的心也是由心思考的。比丘們,因此,通過行動的心,心更加是心。」(《相應尼律典》)
3.100).
Tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ ajjhattikaṃ cittaṃ tampi cittakatameva. Kāyakammādibhedañhi dānasīlavihiṃsāsāṭheyyādinayappavattaṃ kusalākusalakammaṃ cittanipphāditaṃ kammanānattaṃ. Kammanānatteneva ca tāsu tāsu gatīsu hatthapādakaṇṇaudaragīvāmukhādisaṇṭhānabhinnaṃ liṅganānattaṃ. Liṅganānattato yathāgahitasaṇṭhānavasena 『ayaṃ itthī ayaṃ puriso』ti uppajjamānāya saññāya saññānānattaṃ. Saññānānattato saññānurūpena 『itthī』ti vā 『puriso』ti vā voharantānaṃ vohāranānattaṃ. Vohāranānattavasena pana yasmā 『itthī bhavissāmi puriso bhavissāmi, khattiyo bhavissāmi brāhmaṇo bhavissāmī』ti evaṃ tassa tassa attabhāvassa janakaṃ kammaṃ karīyati, tasmā vohāranānattato kammanānattaṃ. Taṃ panetaṃ kammanānattaṃ yathāpatthitaṃ bhavaṃ nibbattentaṃ yasmā gativasena nibbatteti tasmā kammanānattato gatinānattaṃ. Kammanānatteneva ca tesaṃ tesaṃ sattānaṃ tassā tassā gatiyā apādakadvipādakāditā, tassā tassā upapattiyā uccanīcāditā, tasmiṃ tasmiṃ attabhāve suvaṇṇadubbaṇṇāditā, lokadhammesu lābhālābhāditā ca paññāyati. Tasmā sabbametaṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ ajjhattikaṃ cittaṃ citteneva katanti veditabbaṃ. Svāyamattho imassa saṅgītianāruḷhassa suttassa vasena veditabbo. Vuttañhetaṃ –
『『Kammanānattaputhuttappabhedavavatthānavasena liṅganānattaputhuttappabhedavavatthānaṃ bhavati, liṅganānattaputhuttappabhedavavatthānavasena saññānānattaputhuttappabhedavavatthānaṃ bhavati, saññānānattaputhuttappabhedavavatthānavasena vohāranānattaputhuttappabhedavavatthānaṃ bhavati, vohāranānattaputhuttappabhedavavatthānavasena kammanānattaputhuttappabhedavavatthānaṃ bhavati. Kammanānākaraṇaṃ paṭicca sattānaṃ gatiyā nānākaraṇaṃ paññāyati – apadā dvipadā catuppadā bahuppadā, rūpino arūpino, saññino asaññino nevasaññīnāsaññino. Kammanānākaraṇaṃ paṭicca sattānaṃ upapattiyā nānākaraṇaṃ paññāyati – uccanīcatā hīnapaṇītatā sugataduggatatā. Kammanānākaraṇaṃ paṭicca sattānaṃ attabhāve nānākaraṇaṃ paññāyati – suvaṇṇadubbaṇṇatā sujātadujjātatā susaṇṭhitadussaṇṭhitatā. Kammanānākaraṇaṃ paṭicca sattānaṃ lokadhamme nānākaraṇaṃ paññāyati – lābhālābhe yasāyase nindāpasaṃsāyaṃ sukhadukkhe』』ti.
Aparampi vuttaṃ –
Kammato liṅgato ceva, liṅgasaññā pavattare;
Saññāto bhedaṃ gacchanti, itthāyaṃ purisoti vā.
『『Kammunā vattate loko, kammunā vattate pajā;
Kammanibandhanā sattā, rathassāṇīva yāyato』』. (ma. ni. 2.460; su. ni. 659);
Kammena kittiṃ labhate pasaṃsaṃ,
Kammena jāniñca vadhañca bandhaṃ;
Taṃ kammanānākaraṇaṃ viditvā,
Kasmā vade natthi kammanti loke. (kathā. 785);
『『Kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā; kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā』』ti (ma. ni.
同樣,這在天神、人類、地獄、畜生等不同存在中的,具有業、性、想、語等差異的內在心,也完全是心造作的。身體行為等不同種類的,以佈施、持戒、不傷害等方式活動的善惡業,是心造作的業的差異。正是由於業的差異,在那些不同的存在中,手、腳、耳、腹、頸、嘴等身體部位的性差異。由於性的差異,根據所獲得的身體部位,「這是女性,這是男性」這樣生起的想,是想的差異。由於想的差異,根據想,「女性」或「男性」這樣說,是語的差異。由於語的差異,因為「我將成為女性,我將成為男性,我將成為剎帝利,我將成為婆羅門」這樣,爲了產生各自的存在狀態而造作的業,因此,由於語的差異,是業的差異。這業的差異,通過產生所希望的存在,由於以存在的方式產生,因此,由於業的差異,是存在的差異。正是由於業的差異,那些眾生在各自的存在中,無足、兩足等差異,由於各自的出生,高低等差異,在各自的存在狀態中,膚色等差異,在世間法中,獲得和失去等差異,都被認知。因此,這在天神、人類、地獄、畜生等不同存在中的,具有業、性、想、語等差異的內在心,應該被理解為完全是心造作的。這首不粗糙的經文的自身意義應該被理解。這就是所說的: 「由於業的差異、普遍性和特殊性的建立,導致了性的差異、普遍性和特殊性的建立,由於性的差異、普遍性和特殊性的建立,導致了想的差異、普遍性和特殊性的建立,由於想的差異、普遍性和特殊性的建立,導致了語的差異、普遍性和特殊性的建立,由於語的差異、普遍性和特殊性的建立,導致了業的差異、普遍性和特殊性的建立。由於業的不同原因,眾生在存在方面被認知為不同的原因——無足、兩足、四足、多足,有色的、無色的,有想的、無想的、非想非非想的。由於業的不同原因,眾生在出生方面被認知為不同的原因——高低貴賤、善趣惡趣。由於業的不同原因,眾生在存在狀態方面被認知為不同的原因——膚色、出身、身體狀況。由於業的不同原因,眾生在世間法方面被認知為不同的原因——獲得和失去、名譽和恥辱、讚揚和批評、快樂和痛苦。」 也有人說: 由業生性,由性生想; 由想而有分別,是女是男。 「世間由業運轉,民眾由業運轉; 眾生被業束縛,如同車軸上的車輪。」(《中部尼律典》2.460;《相應尼律典》659); 因業得名聲和讚揚, 因業得出生、死亡和束縛; 瞭解了業的不同原因, 為何說世間沒有業。(《義釋》785); 「年輕人,眾生是業的主人,是業的繼承者,是業的子宮,是業的親屬,是業的皈依;業區分眾生,這就是高低貴賤。」(《中部尼律典》)
3.289).
Evaṃ imāya karaṇacittatāyapi cittassa cittatā veditabbā. Sabbānipi hi etāni vicitrāni citteneva katāni. Aladdhokāsassa pana cittassa yaṃ vā pana avasesapaccayavikalaṃ tassa ekaccacittakaraṇābhāvato yadetaṃ cittena kataṃ ajjhattikaṃ cittaṃ vuttaṃ, tatopi cittameva cittataraṃ. Tenāha bhagavā –
『『Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ yathayidaṃ, bhikkhave, tiracchānagatā pāṇā… tehipi kho, bhikkhave, tiracchānagatehi pāṇehi cittaṃyeva cittatara』』nti (saṃ. ni. 3.100).
Uppannaṃ hotīti ettha vattamānabhūtāpagatokāsakatabhūmiladdhavasena uppannaṃ nāma anekappabhedaṃ. Tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ vattamānuppannaṃ nāma. Ārammaṇarasaṃ anubhavitvā niruddhaṃ, anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ , uppādādittayaṃ anuppatvā niruddhaṃ, bhūtāpagatasaṅkhātaṃ, sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. 『『Yānissa tāni pubbe katāni kammānī』』ti (ma. ni. 3.248) evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ, aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Bhūmīti vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattārahaṃ kilesajātaṃ. Tena hesā bhūmi laddhā nāma hoti, tasmā bhūmiladdhanti vuccati. Evametesu catūsu uppannesu idha 『vattamānuppannaṃ』 adhippetaṃ.
Tatrāyaṃ vacanattho – pubbantato uddhaṃ uppādādiabhimukhaṃ pannanti uppannaṃ. 『Uppanna』-saddo panesa atīte paṭiladdhe samuṭṭhite avikkhambhite asamucchinne khaṇattayagateti anekesu atthesu dissati. Ayañhi 『『tena kho pana, bhikkhave, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno』』ti (saṃ. ni. 2.143) ettha atīte āgato. 『『Āyasmato ānandassa atirekacīvaraṃ uppannaṃ hotī』』ti (pārā. 461) ettha paṭiladdhe. 『『Seyyathāpi, bhikkhave, uppannaṃ mahāmeghaṃ tamenaṃ mahāvāto antarāyeva antaradhāpetī』』ti (saṃ. ni. 5.157) ettha samuṭṭhite. 『『Uppannaṃ gamiyacittaṃ duppaṭivinodanīyaṃ (a. ni. 5.160; pari. 325); uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpetī』』ti (pārā. 165) ettha avikkhambhite. 『『Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antarāyeva antaradhāpetī』』ti (saṃ. ni. 5.156-157) ettha asamucchinne. 『『Uppajjamānaṃ uppannanti? Āmantā』』ti (yama.
如此,通過這造作的心的性質,也應該理解心的性質。所有這些奇特的,都是由心造作的。對於未獲得的心,若是說其餘的因緣的缺乏,由於某些心造作的缺乏,因此被稱為由心造作的內在心,儘管如此,仍然是心,更加是心。因此,佛陀說: 「比丘們,我不見到任何其他的,像這樣的心,正如比丘們,畜生的心……在那些畜生的生命中,心也是心。」(《相應尼律典》3.100) 「生起」是指根據現有的、已到達的、獲得的狀態而生起,名為多種類的。在那裡,所有的生起都是與生、老、滅相應的,名為現有生起。體驗對象的性質而被阻斷,體驗到的已到達的性質,善與不善,生起的三種情況未到達而被阻斷,已到達的性質,以及其他已到達的生起。正如所說「那些以前所做的業」 (《中部尼律典》3.248),以這種方式,過去的業與現在的果報相同,除了果報的阻礙,因而由於自身的果報而停留,因此,已做的果報與未生起的果報相同,因此在做的時刻,完全的生起被稱為獲得的生起。在那些不同的存在中,不聚合的惡是獲得的生起。在這裡,存在與獲得的存在之間的差異應該被理解。存在是指通過內觀而成為對象的那三種存在,即五蘊。獲得的存在是指在這些蘊中,能夠生起的煩惱所生的。因此,獲得的存在被稱為獲得的狀態,因此被稱為獲得的存在。如此,在這四種生起中,這裡指的是「現有生起」。 這裡的意思是:從過去到現在,生起的方向是生起。「生起」這個詞在過去獲得、產生、未阻礙、未混亂的三時中,顯示出多種意義。正如「因此,在那個時候,尊者佛陀,至高無上的,生於世間」(《相應尼律典》2.143),這裡是指過去的到來。「尊者阿難的多餘袈裟生起」(《大品經》461),這裡是指獲得的。「比丘們,就像生起的巨大雨雲,巨大的風會使其消失」(《相應尼律典》5.157),這裡是指產生的。「生起的心難以驅除」(《增支尼律典》5.160;《相應尼律典》325);生起的惡和不善法會使其暫時消失」(《大品經》165),這裡是指未阻礙的。「修行八正道的聖者,增廣之時,生起的惡與不善法會使其暫時消失」(《相應尼律典》5.156-157),這裡是指未混亂的。「生起的心是生起的心嗎?請告訴我。」(《言集》)
2.cittayamaka.81) ettha khaṇattayagate. Svāyamidhāpi khaṇattayagateva daṭṭhabbo. Tasmā 『uppannaṃ hotī』ti ettha khaṇattayagataṃ hoti, vattamānaṃ hoti, paccuppannaṃ hotīti. Ayaṃ saṅkhepattho.
Cittaṃ uppannaṃ hotīti cetaṃ desanāsīsameva. Na pana cittaṃ ekakameva uppajjati. Tasmā yathā rājā āgatoti vutte na parisaṃ pahāya ekakova āgato, rājaparisāya pana saddhiṃyeva āgatoti paññāyati , evamidampi paropaṇṇāsakusaladhammehi saddhiṃyeva uppannanti veditabbaṃ. Pubbaṅgamaṭṭhena pana 『『cittaṃ uppannaṃ hoti』』cceva vuttaṃ.
Lokiyadhammañhi patvā cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ hoti. Lokuttaradhammaṃ patvā paññā jeṭṭhikā paññā dhurā paññā pubbaṅgamā. Teneva bhagavā vinayapariyāyaṃ patvā pañhaṃ pucchanto 『kiṃphassosi, kiṃvedanosi, kiṃsaññosi, kiṃcetanosī』ti apucchitvā 『『kiṃcitto tvaṃ bhikkhū』』ti cittameva dhuraṃ katvā pucchati. 『『Atheyyacitto ahaṃ bhagavā』』ti ca vutte 『anāpatti atheyyaphassassā』tiādīni avatvā 『『anāpatti bhikkhu atheyyacittassā』』ti vadati.
Na kevalañca vinayapariyāyaṃ, aññampi lokiyadesanaṃ desento cittameva dhuraṃ katvā deseti. Yathāha – 『『ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati』』 (a. ni. 1.56).
『『Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce paduṭṭhena, bhāsati vā karoti vā;
Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.
『『Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce pasannena, bhāsati vā karoti vā;
Tato naṃ sukhamanveti, chāyāva anapāyinī』』. (dha. pa. 1,2);
『『Cittena nīyati loko, cittena parikassati;
Cittassa ekadhammassa, sabbeva vasamanvagū』』. (saṃ. ni. 1.62);
『『Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti cittavodānā visujjhanti』』 (saṃ. ni. 3.100);
『『Pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ』』 (a. ni. 1.49);
『『Citte , gahapati, arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi arakkhitaṃ hoti, manokammampi arakkhitaṃ hoti; citte, gahapati, rakkhite…pe… citte, gahapati, byāpanne…pe… citte, gahapati, abyāpanne…pe… citte, gahapati, avassute…pe… citte, gahapati, anavassute kāyakammampi anavassutaṃ hoti, vacīkammampi anavassutaṃ hoti, manokammampi anavassutaṃ hotī』』ti (a. ni. 3.110).
Evaṃ lokiyadhammaṃ patvā cittaṃ jeṭṭhakaṃ hoti, cittaṃ dhuraṃ hoti, cittaṃ pubbaṅgamaṃ hotīti veditabbaṃ. Imesu pana suttesu ekaṃ vā dve vā aggahetvā suttānurakkhaṇatthāya sabbānipi gahitānīti veditabbāni.
Lokuttaradhammaṃ pucchanto pana 『kataraphassaṃ adhigatosi, kataravedanaṃ katarasaññaṃ kataracetanaṃ kataracitta』nti apucchitvā, 『katarapaññaṃ tvaṃ bhikkhu adhigato』si, 『kiṃ paṭhamaṃ maggapaññaṃ, udāhu dutiyaṃ…pe… tatiyaṃ…pe… catutthaṃ maggapaññaṃ adhigato』ti paññaṃ jeṭṭhikaṃ paññaṃ dhuraṃ katvā pucchati. Paññuttarā sabbe kusalā dhammā na parihāyanti. Paññā pana kimatthiyā (ma. ni. 1.451)? 『『Paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ vīriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātī』』ti (saṃ. ni.
在這裡,關於三時的生起。此處也應被理解為三時的生起。因此,「生起」是在這裡指的是三時的生起,現有的生起,未來的生起。這是概括的意義。 「心生起」是指此處的教導。心並不是單獨生起的。因此,正如國王被說是到來時,並不是單獨離開人民,是與王室一起到來的,顯然也是與其他善法一起生起的。由於先前的原因,因此說「心生起」。 在世俗法中,心是首要的,心是重的,心是先前的。在超世法中,智慧是首要的,智慧是重的,智慧是先前的。因此,佛陀在講授戒律時,詢問「你有什麼觸覺,你有什麼感受,你有什麼意識,你有什麼心?」而不是詢問「你有什麼心」,而是將心作為重的來詢問。「我有不應觸」的說法,除了「無罪的觸」,還說「無罪的比丘是無罪的」。 不僅在戒律的範疇內,佛陀還在講授世俗的教義時,將心作為重的來講授。正如所說:「比丘們,所有的法,無論是惡法、惡的部分、惡的伴隨,都是由心所生。心在這些法中是首要的。」(《增支尼律典》1.56) 「由心所生的法,心是首要的,心所造的;如果心是敗壞的,無論是說還是做,都會隨之而來痛苦,如同車輪隨車而行。 「由心所生的法,心是首要的,心所造的;如果心是清凈的,無論是說還是做,都會隨之而來快樂,如同影子永不離開。」(《法句經》1,2) 「世間由心引導,世間因心而惡;心的單一法則,皆隨之而行。」(《相應尼律典》1.62) 「比丘們,心的污垢,眾生將被污垢所困擾,心的解脫將得以清凈。」(《相應尼律典》3.100) 「這是明亮的,比丘們,心也是如此,然而卻被外來的污垢所污染。」(《增支尼律典》1.49) 「心,居士,若不被保護,身體行為也不被保護,語言行為也不被保護,心的行為也不被保護;心,居士,若被保護……若心,居士,生起……若心,居士,不生起……若心,居士,未生起……若心,居士,未被生起,身體行為也未被生起,語言行為也未被生起,心的行為也未被生起。」(《增支尼律典》3.110) 因此,經過世俗法,心是首要的,心是重的,心是先前的,這應被理解。在這些經文中,除了一個或兩個作為重點以外,所有的都應被理解為被持有的。 在詢問超世法時,不詢問「你達到了哪個觸覺,哪個感受,哪個意識,哪個心」,而是詢問「你達到了哪個智慧,『你達到了第一的道智慧,或第二的……或第三的……或第四的道智慧』」,將智慧作為首要的,智慧作為重的來詢問。智慧是最重要的,所有的善法不會消失。智慧又有什麼意義呢?「比丘們,擁有智慧的高貴信徒,信仰穩定,信仰引導精進,信仰引導正念,信仰引導定力。」(《相應尼律典》)
5.515) evamādīni panettha suttāni daṭṭhabbāni. Iti lokuttaradhammaṃ patvā paññā jeṭṭhikā hoti paññā dhurā paññā pubbaṅgamāti veditabbā. Ayaṃ pana lokiyadesanā. Tasmā cittaṃ dhuraṃ katvā desento 『『cittaṃ uppannaṃ hotī』』ti āha.
Somanassasahagatanti sātamadhuravedayitasaṅkhātena somanassena saha ekuppādādibhāvaṃ gataṃ. Ayaṃ pana 『sahagata』-saddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti imesu atthesu dissati. Tattha 『『yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā』』ti (vibha. 203) tabbhāve veditabbo; nandirāgabhūtāti attho. 『『Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā』』ti (saṃ. ni. 5.832) vokiṇṇe veditabbo; antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. 『『Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī』』ti (saṃ. ni. 5.238) nissaye veditabbo; aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. 『『Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā』』ti (pu. pa. 3-5) ārammaṇe; veditabbo rūpārūpārammaṇānanti attho. 『『Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayutta』』nti (vibha. 578) saṃsaṭṭhe. Imasmimpi pade ayamevattho adhippeto. Somanassasaṃsaṭṭhañhi idha somanassasahagatanti vuttaṃ.
『Saṃsaṭṭha』-saddopi cesa sadise avassute mittasanthave sahajāteti bahūsu atthesu dissati. Ayañhi 『『kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā』』ti (jā. 2.22.70) ettha sadise āgato. 『『Saṃsaṭṭhāva tumhe ayye viharathā』』ti (pāci. 727) avassute. 『『Gihi saṃsaṭṭho viharatī』』ti (saṃ. ni.
如此,這些經文應被理解。因此,經過超世法,智慧是首要的,智慧是重的,智慧是先前的,這應被理解。這是世俗教義。因此,講授時將心視為重,便說「心生起」。 「與快樂相伴」是指與細膩甜美的感受相伴而生的快樂。這裡的「伴隨」一詞在不同的情況下有不同的含義。在這些意義中,「那渴望是生於世間的,伴隨快樂和貪慾」(《分類經》203),在此應被理解為伴隨的;意為伴隨貪慾。「比丘們,思維是伴隨懈怠的,伴隨懈怠的」(《相應尼律典》5.832),在此應被理解為伴隨的;意為在彼此生起的懈怠中伴隨。「具有骨骼意識的正念覺支」(《相應尼律典》5.238),在此應被理解為伴隨的;意為依靠骨骼意識而獲得的。「獲得色法的或獲得無色法的入定」(《普遍法》3-5),在此應被理解為色法和無色法的對象。「這快樂與此歡喜相伴而生,伴隨而生,互相結合」(《分類經》578),在此應被理解為結合。在這個詞中,真正的意思是快樂的結合,因此在這裡說「與快樂相伴」。 「結合」這個詞在同樣的意義下,常常與朋友的聚合相伴,出現在許多意義中。正如所說,「在粗重的事物中,避免結合,便如馬匹」(《故事集》2.22.70),在這裡是指同樣的情況。「你們應當聚集在一起,尊者們」(《巴奇經》727),是指聚合。「家庭聚合生活」(《相應尼律典》)。
3.3) mittasanthave. 『『Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayutta』』nti sahajāte. Idhāpi sahajāte adhippeto. Tattha 『sahagataṃ』 asahajātaṃ asaṃsaṭṭhaṃ asampayuttaṃ nāma natthi. Sahajātaṃ pana saṃsaṭṭhaṃ sampayuttaṃ hotipi, na hotipi . Rūpārūpadhammesu hi ekato jātesu rūpaṃ arūpena sahajātaṃ hoti, na saṃsaṭṭhaṃ, na sampayuttaṃ; tathā arūpaṃ rūpena; rūpañca rūpena; arūpaṃ pana arūpena saddhiṃ niyamatova sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttameva hotīti. Taṃ sandhāya vuttaṃ 『somanassasahagata』nti.
Ñāṇasampayuttanti ñāṇena sampayuttaṃ, samaṃ ekuppādādippakārehi yuttanti attho. Yaṃ panettha vattabbaṃ siyā taṃ mātikāvaṇṇanāya vedanāttike vuttanayameva. Tasmā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti iminā lakkhaṇenetaṃ sampayuttanti veditabbaṃ. Ukkaṭṭhaniddeso cesa. Arūpe pana vināpi ekavatthukabhāvaṃ sampayogo labbhati.
Ettāvatā kiṃ kathitaṃ? Kāmāvacarakusalesu somanassasahagataṃ tihetukaṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittaṃ kathitaṃ. 『『Katame dhammā kusalā』』ti hi aniyamitapucchāya catubhūmakakusalaṃ gahitaṃ. 『Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』ti vacanena pana tebhūmakaṃ kusalaṃ pariccajitvā, aṭṭhavidhaṃ kāmāvacarakusalameva gahitaṃ. 『Somanassasahagata』nti vacanena tato catubbidhaṃ upekkhāsahagataṃ pariccajitvā catubbidhaṃ somanassasahagatameva gahitaṃ. 『Ñāṇasampayutta』nti vacanena tato duvidhaṃ ñāṇavippayuttaṃ pariccajitvā dve ñāṇasampayuttāneva gahitāni. Asaṅkhārikabhāvo pana anābhaṭṭhatāyeva na gahito. Kiñcāpi na gahito, parato pana 『sasaṅkhārenā』ti vacanato idha 『asaṅkhārenā』ti avuttepi asaṅkhārikabhāvo veditabbo. Sammāsambuddho hi āditova idaṃ mahācittaṃ bhājetvā dassetuṃ niyametvāva imaṃ desanaṃ ārabhīti evamettha sanniṭṭhānaṃ katanti veditabbaṃ.
Idāni tameva cittaṃ ārammaṇato dassetuṃ rūpārammaṇaṃ vātiādimāha. Bhagavā hi arūpadhammaṃ dassento vatthunā vā dasseti, ārammaṇena vā, vatthārammaṇehi vā, sarasabhāvena vā. 『『Cakkhusamphasso…pe… manosamphasso; cakkhusamphassajā vedanā…pe… manosamphassajā vedanā; cakkhuviññāṇaṃ…pe… manoviññāṇa』』ntiādīsu hi vatthunā arūpadhammā dassitā. 『『Rūpasaññā…pe… dhammasaññā, rūpasañcetanā…pe… dhammasañcetanā』』tiādīsu ārammaṇena. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso』』tiādīsu (saṃ. ni. 4.60) vatthārammaṇehi. 『『Avijjāpaccayā , bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇa』』ntiādīsu (saṃ. ni.
3.3) 在朋友的聚合中。「這快樂與此歡喜相伴而生,伴隨而生,互相結合」(《分類經》578),在這裡是指伴隨的結合。在這裡,伴隨的結合是指沒有不伴隨的結合的意思。伴隨的結合可以是有的,也可以是沒有的。在色法和無色法中,色法和無色法是伴隨的,但是不互相結合;同樣,無色法和色法也是如此;色法和色法也是如此;無色法和無色法則是伴隨的結合。 「智慧相伴」是指智慧的伴隨,意為同樣的生起和滅盡。在這裡,所說的伴隨是指智慧的伴隨。因此,應該理解為伴隨的智慧。 這裡是說什麼呢?在欲界善法中,說到快樂相伴的三因智慧相伴的八種大心。在問「哪些法是善法」時,回答是四種善法。在說「欲界善心生起」時,回答是八種欲界善法。在說「快樂相伴」時,回答是四種快樂相伴的法。在說「智慧相伴」時,回答是兩種智慧相伴的法。雖然沒有說到無數量的法,但是通過「無數量」的說法,可以理解為無數量的法。佛陀從開始就將這種大心教導出來,以便使我們理解這種教義。 現在,佛陀將這種心教導出來,以便使我們理解這種教義。佛陀在教導時,會通過各種方式來教導,如通過色法的對象,通過無色法的對象,通過色法和無色法的對象,通過各種方式來教導。「眼觸…耳觸…意觸;眼觸生起的感受…耳觸生起的感受…意觸生起的感受;眼識…耳識…意識」等,都是通過色法的對象來教導的。「色想…法想,色慾…法欲」等,都是通過無色法的對象來教導的。「眼因緣色法生起眼識,三種結合觸…耳因緣法生起耳識,三種結合觸」等(《相應尼律典》4
2.1) sarasabhāvena arūpadhammā dassitā. Imasmiṃ pana ṭhāne ārammaṇena dassento 『rūpārammaṇaṃ』 vātiādimāha.
Tattha catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ rūpameva rūpārammaṇaṃ. Dvisamuṭṭhāno atītānāgatapaccuppanno saddova saddārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno gandhova gandhārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno rasova rasārammaṇaṃ. Catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ phoṭṭhabbameva phoṭṭhabbārammaṇaṃ. Ekasamuṭṭhānā dvisamuṭṭhānā tisamuṭṭhānā catusamuṭṭhānā nakutocisamuṭṭhānā atītānāgatapaccuppannā cittacetasikā, tathā navattabbā ca, vuttāvasesā cittagocarasaṅkhātā dhammāyeva dhammārammaṇaṃ. Ye pana anāpāthagatā rūpādayopi dhammārammaṇamicceva vadanti te iminā suttena paṭikkhipitabbā. Vuttañhetaṃ –
『『Imesaṃ kho, āvuso, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ mano nesaṃ gocaravisayaṃ paccanubhotī』』ti (ma. ni.
2.1) 以清凈的方式,無色法被展現。在此處,佛陀說「色法的對象」。 在這裡,四種生起的法是過去、未來和現在的色法即為色法的對象。兩種生起的法是過去、未來和現在的聲音即為聲音的對象。四種生起的法是過去、未來和現在的香氣即為香氣的對象。四種生起的法是過去、未來和現在的味道即為味道的對象。四種生起的法是過去、未來和現在的觸覺即為觸覺的對象。單一生起的法、兩種生起的法、三種生起的法、四種生起的法以及不定生起的法,都是過去、未來和現在的心和心所法,此外還有其他的,被稱為心的對象的法。那些不在路徑上的色法等法也被稱為法的對象,因此應被排除在此教義之外。此處有言: 「這些,朋友,五種感官的各自領域,各自的對象,彼此之間並沒有相同的對象,心在這些對像中所體驗的法。」(《中部尼律
1.455).
Etesañhi rūpārammaṇādīni gocaravisayo nāma. Tāni manena paccanubhaviyamānānipi rūpārammaṇādīniyevāti ayamattho siddho hoti. Dibbacakkhuñāṇādīnañca rūpādiārammaṇattāpi ayamattho siddhoyeva hoti. Anāpāthagatāneva hi rūpārammaṇādīni dibbacakkhuādīnaṃ ārammaṇāni, na ca tāni dhammārammaṇāni bhavantīti vuttanayeneva ārammaṇavavatthānaṃ veditabbaṃ.
Tattha ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchati. Rūpārammaṇañhi cakkhupasādaṃ ghaṭṭetvā taṅkhaṇaññeva manodvāre āpāthamāgacchati; bhavaṅgacalanassa paccayo hotīti attho. Saddagandharasaphoṭṭhabbārammaṇesupi eseva nayo. Yathā hi sakuṇo ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭṭeti, chāyā cassa pathaviyaṃ paṭihaññati sākhāghaṭṭanachāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti, evaṃ paccuppannarūpādīnaṃ cakkhupasādādighaṭṭanañca bhavaṅgacalanasamatthatāya manodvāre āpāthagamanañca apubbaṃ acarimaṃ ekakkhaṇeyeva hoti. Tato bhavaṅgaṃ vicchinditvā cakkhudvārādīsu uppannānaṃ āvajjanādīnaṃ voṭṭhabbanapariyosānānaṃ anantarā tesaṃ ārammaṇānaṃ aññatarasmiṃ idaṃ mahācittaṃ uppajjati.
Suddhamanodvāre pana pasādaghaṭṭanakiccaṃ natthi. Pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭhavaseneva etāni ārammaṇāni āpāthamāgacchanti. Kathaṃ? Idhekacco katasudhākammaṃ haritālamanosilādivaṇṇavicittaṃ paggahitanānappakāradhajapaṭākaṃ mālādāmavinaddhaṃ dīpamālāparikkhittaṃ atimanoramāya siriyā virocamānaṃ alaṅkatapaṭiyattaṃ mahācetiyaṃ padakkhiṇaṃ katvā soḷasasu pādapiṭṭhikāsu pañcapatiṭṭhitena vanditvā añjaliṃ paggayha ullokento buddhārammaṇaṃ pītiṃ gahetvā tiṭṭhati. Tassa evaṃ cetiyaṃ passitvā buddhārammaṇaṃ pītiṃ nibbattetvā aparabhāge yattha katthaci gatassa rattiṭṭhānadivāṭṭhānesu nisinnassa āvajjamānassa alaṅkatapaṭiyattaṃ mahācetiyaṃ cakkhudvāre āpāthamāgatasadisameva hoti, padakkhiṇaṃ katvā cetiyavandanakālo viya hoti. Evaṃ tāva diṭṭhavasena rūpārammaṇaṃ āpāthamāgacchati.
Madhurena pana sarena dhammakathikassa vā dhammaṃ kathentassa, sarabhāṇakassa vā sarena bhaṇantassa saddaṃ sutvā aparabhāge yattha katthaci nisīditvā āvajjamānassa dhammakathā vā sarabhaññaṃ vā sotadvāre āpāthamāgataṃ viya hoti, sādhukāraṃ datvā suṇanakālo viya hoti. Evaṃ sutavasena saddārammaṇaṃ āpāthamāgacchati.
Sugandhaṃ pana gandhaṃ vā mālaṃ vā labhitvā āsane vā cetiye vā gandhārammaṇena cittena pūjaṃ katvā aparabhāge yattha katthaci nisīditvā āvajjamānassa taṃ gandhārammaṇaṃ ghānadvāre āpāthamāgataṃ viya hoti, pūjākaraṇakālo viya hoti. Evaṃ ghāyitavasena gandhārammaṇaṃ āpāthamāgacchati.
Paṇītaṃ pana khādanīyaṃ vā bhojanīyaṃ vā sabrahmacārīhi saddhiṃ saṃvibhajitvā paribhuñjitvā aparabhāge yattha katthaci kudrūsakādibhojanaṃ labhitvā 『asukakāle paṇītaṃ bhojanaṃ sabrahmacārīhi saddhiṃ saṃvibhajitvā paribhutta』nti āvajjamānassa taṃ rasārammaṇaṃ jivhādvāre āpāthamāgataṃ viya hoti, paribhuñjanakālo viya hoti. Evaṃ sāyitavasena rasārammaṇaṃ āpāthamāgacchati.
這些色法的對象等等,被稱為感官的對象。它們被心所體驗,也是色法的對象等等,這個意義是成立的。天眼等等也是色法的對象等等,這個意義也是成立的。不在路徑上的色法的對象等等,是天眼等等的對象,它們不是法的對象,根據所說的方式,應該理解對象的建立。 在那裡,每個對象都以兩種方式進入路徑。色法的對象接觸眼根,就在那一刻進入意門;這意味著它成為有分心活動的原因。聲、香、味、觸的對象也是如此。正如鳥兒從空中飛來,落在樹梢上,接觸樹枝,它的影子投射在地上,接觸樹枝和投射影子都不是第一次,也不是最後一次,而是在同一時刻發生,同樣,現起的色法等等接觸眼根等等,以及有分心活動的能力,進入意門,也都不是第一次,也不是最後一次,而是在同一時刻發生。然後,切斷有分心,在眼門等等生起的尋等等完成之後,在這個大心中,生起這些對象的其中之一。 在清凈意門,沒有接觸眼根的任務。根據所見、所聞、所嗅、所嘗、所觸的性質,這些對像進入路徑。如何進入?在這裡,有人做了善業,看到了色彩繽紛的,裝飾著各種旗幟、花環、燈串,極其美麗輝煌的佛塔,繞塔而行,在十六個基座上,以五體投地的方式禮拜,合掌向上仰望,生起對佛陀的歡喜,然後站立。他如此看到佛塔,生起對佛陀的歡喜之後,在其他地方,無論走到哪裡,無論是在夜間休息的地方還是其他地方坐下,當他憶念時,裝飾華麗的大佛塔似乎就出現在他的眼門,就像繞塔禮拜的時候一樣。如此,以所見的方式,色法的對象進入路徑。 聽到悅耳的聲音,或是說法者的說法,或是吟唱者的吟唱,在其他地方,無論走到哪裡坐下,當他憶念時,說法或吟唱似乎就出現在他的耳門,就像給予讚歎和聆聽的時候一樣。如此,以所聞的方式,聲音的對象進入路徑。 得到芬芳的香氣或花環,在座位上或佛塔上,以香氣供養,在其他地方,無論走到哪裡坐下,當他憶念時,那香氣似乎就出現在他的鼻門,就像供養的時候一樣。如此,以所嗅的方式,香氣的對象進入路徑。 與同修們分享美味的食物或飲料,享用之後,在其他地方,無論走到哪裡,得到粗劣的食物時,「在不好的時候,與同修們分享了美味的食物」,當他憶念時,那味道似乎就出現在他的舌門,就像享用的時候一樣。如此,以所嘗的方式,味道的對象進入路徑。
Mudukaṃ pana sukhasamphassaṃ mañcaṃ vā pīṭhaṃ vā attharaṇapāpuraṇaṃ vā paribhuñjitvā aparabhāge yattha katthaci dukkhaseyyaṃ kappetvā 『asukakāle me mudukaṃ mañcapīṭhaṃ attharaṇapāvuraṇaṃ paribhutta』nti āvajjamānassa taṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgataṃ viya hoti. Sukhasamphassaṃ vedayitakālo viya hoti. Evaṃ phuṭṭhavasena phoṭṭhabbārammaṇaṃ āpāthamāgacchati. Evaṃ suddhamanodvāre pasādaghaṭṭanakiccaṃ natthi. Pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭhavaseneva etāni ārammaṇāni āpāthamāgacchantīti veditabbāni.
Idāni pakatiyā diṭṭhādīnaṃ vasena āpāthagamane ayamaparopi aṭṭhakathāmuttako nayo hoti. Diṭṭhaṃ sutaṃ ubhayasambandhanti ime tāva diṭṭhādayo veditabbā. Tattha 『diṭṭhaṃ』 nāma pañcadvāravasena gahitapubbaṃ. 『Suta』nti paccakkhato adisvā anussavavasena gahitā rūpādayova. Tehi dvīhipi sambandhaṃ 『ubhayasambandhaṃ』 nāma. Iti imesampi diṭṭhādīnaṃ vasena etāni manodvāre āpāthamāgacchantīti veditabbāni. Tattha diṭṭhavasena tāva āpāthagamanaṃ heṭṭhā pañcahi nayehi vuttameva.
Ekacco pana suṇāti – 『bhagavato puññātisayanibbattaṃ evarūpaṃ nāma rūpaṃ, atimadhuro saddo, kismiñci padese kesañci pupphānaṃ atimanuñño gandho, kesañci phalānaṃ atimadhuro raso, kesañci pāvuraṇādīnaṃ atisukho samphasso』ti. Tassa, cakkhupasādādighaṭṭanaṃ vinā, sutamattāneva tāni manodvāre āpāthamāgacchanti. Athassa taṃ cittaṃ tasmiṃ rūpe vā sadde vā pasādavasena gandhādīsu ariyānaṃ dātukāmatāvasena aññehi dinnesu anumodanāvasena vā pavattati. Evaṃ sutavasena etāni manodvāre āpāthamāgacchanti.
Aparena pana yathāvuttāni rūpādīni diṭṭhāni vā sutāni vā honti. Tassa 『īdisaṃ rūpaṃ āyatiṃ uppajjanakabuddhassāpi bhavissatī』tiādinā nayena cakkhupasādādighaṭṭanaṃ vinā diṭṭhasutasambandheneva tāni manodvāre āpāthamāgacchanti. Athassa heṭṭhā vuttanayeneva tesu aññatarārammaṇaṃ idaṃ mahācittaṃ pavattati. Evaṃ ubhayasambandhavasena etāni manodvāre āpāthamāgacchanti.
Idampi ca mukhamattameva. Saddhāruciākāraparivitakkadiṭṭhinijjhānakkhantiādīnaṃ pana vasena vitthārato etesaṃ manodvāre āpāthagamanaṃ veditabbameva. Yasmā pana evaṃ āpāthaṃ āgacchantāni bhūtānipi honti abhūtānipi, tasmā ayaṃ nayo aṭṭhakathāyaṃ na gahito. Evaṃ ekekārammaṇaṃ javanaṃ dvīsu dvīsu dvāresu uppajjatīti veditabbaṃ. Rūpārammaṇañhi javanaṃ cakkhudvārepi uppajjati manodvārepi. Saddādiārammaṇesupi eseva nayo.
Tattha manodvāre uppajjamānaṃ rūpārammaṇaṃ javanaṃ dānamayaṃ sīlamayaṃ bhāvanāmayanti tividhaṃ hoti . Tesu ekekaṃ kāyakammaṃ vacīkammaṃ manokammanti tividhameva hoti. Saddagandharasaphoṭṭhabbadhammārammaṇesupi eseva nayo.
享用柔軟舒適的床、椅子、墊子或鋪蓋之後,在其他地方,無論走到哪裡,遇到粗硬的床鋪時,「在不好的時候,我享用了柔軟舒適的床、椅子、墊子或鋪蓋」,當他憶念時,那觸覺的對象似乎就出現在他的身門,就像體驗舒適觸覺的時候一樣。如此,以所觸的方式,觸覺的對象進入路徑。如此,在清凈意門,沒有接觸感官的任務。根據所見、所聞、所嗅、所嘗、所觸的性質,這些對像進入路徑,這應該被理解。 現在,根據所見等等的性質進入路徑,還有另一種解釋方法。所見、所聞、兩者結合,這些是所見等等應該被理解的。在那裡,「所見」是指通過五門所獲得的。「所聞」是指沒有親眼所見,而是通過傳說所獲得的色法等等。與這兩者都有聯繫的被稱為「兩者結合」。因此,根據這些所見等等的性質,它們進入意門,這應該被理解。在那裡,以所見的方式進入路徑,在下面五種方式中已經說過。 有人聽說:「佛陀的功德是如此的,聲音是如此的甜美,某個地方某些花的香氣是如此的芬芳,某些水果的味道是如此的甜美,某些墊子等等的觸感是如此的舒適。」對他來說,即使沒有接觸眼根等等,僅僅是聽到,它們也會進入意門。然後,他的心轉向那種色法或聲音,或是出於對香氣等等的喜愛,或是出於對聖者的佈施願望,或是出於對他人給予的隨喜。如此,以所聞的方式,它們進入意門。 另一個人,正如所說的那樣,看到了或聽到了色法等等。對他來說,「這樣的色法也會出現在未來的佛陀身上」等等,即使沒有接觸眼根等等,僅僅是通過所見所聞的結合,它們也會進入意門。然後,正如前面所說的那樣,他的心轉向這些對像中的其中一個,生起這個大心。如此,以兩者結合的方式,它們進入意門。 這只是簡略的說明。根據信心、興趣、相、尋、伺、抉擇等等的性質,它們進入意門,這應該被理解。由於如此進入路徑的對象,可能是存在的,也可能是不存在的,因此,這種解釋方法在註釋中沒有被採用。如此,每個對象都以兩種方式生起,這應該被理解。色法的對象在眼門和意門都生起。聲等等的對象也是如此。 在那裡,在意門生起的色法的對象,分為三種:佈施的、持戒的、修行的。它們又分別分為三種:身業、語業、意業。聲、香、味、觸、法的對象也是如此。
Tattha rūpaṃ tāva ārammaṇaṃ katvā uppajjamānaṃ etaṃ mahākusalacittaṃ nīlapītalohitodātavaṇṇesu pupphavatthadhātūsu aññataraṃ subhanimittasaṅkhātaṃ iṭṭhaṃ kantaṃ manāpaṃ rajanīyaṃ vaṇṇaṃ ārammaṇaṃ katvā uppajjati. Nanu cetaṃ iṭṭhārammaṇaṃ lobhassa vatthu? Kathaṃ etaṃ cittaṃ kusalaṃ nāma jātanti? Niyamitavasena pariṇāmitavasena samudācāravasena ābhujitavasenāti. Yassa hi 『kusalameva mayā kattabba』nti kusalakaraṇe cittaṃ niyamitaṃ hoti, akusalappavattito nivattetvā kusalakaraṇeyeva pariṇāmitaṃ, abhiṇhakaraṇena kusalasamudācāreneva samudācaritaṃ, patirūpadesavāsasappurisūpanissayasaddhammasavanapubbekatapuññatādīhi ca upanissayehi yoniso ca ābhogo pavattati, tassa iminā niyamitavasena pariṇāmitavasena samudācāravasena ābhujitavasena ca kusalaṃ nāma jātaṃ hoti.
Ārammaṇavasena panettha somanassasahagatabhāvo veditabbo. Iṭṭhārammaṇasmiñhi uppannattā etaṃ somanassasahagataṃ jātaṃ. Saddhābahulatādīnipettha kāraṇāniyeva. Assaddhānañhi micchādiṭṭhīnañca ekantaiṭṭhārammaṇabhūtaṃ tathāgatarūpampi disvā somanassaṃ nuppajjati. Ye ca kusalappavattiyaṃ ānisaṃsaṃ na passanti tesaṃ parehi ussāhitānaṃ kusalaṃ karontānampi somanassaṃ nuppajjati. Tasmā saddhābahulatā visuddhadiṭṭhitā ānisaṃsadassāvitāti. Evampettha somanassasahagatabhāvo veditabbo. Apica ekādasadhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti . Imehipi kāraṇehettha somanassasahagatabhāvo veditabbo. Imesaṃ pana vitthāro bojjhaṅgavibhaṅge (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā, 468-469) āvi bhavissati.
Kammato, upapattito, indriyaparipākato, kilesadūrībhāvatoti imehi panettha kāraṇehi ñāṇasampayuttatā veditabbā. Yo hi paresaṃ dhammaṃ deseti anavajjāni sippāyatanakammāyatanavijjāṭṭhānāni sikkhāpeti dhammakathikaṃ sakkāraṃ katvā dhammaṃ kathāpeti, 『āyatiṃ paññavā bhavissāmī』ti patthanaṃ paṭṭhapetvā nānappakāraṃ dānaṃ deti, tassa evarūpaṃ kammaṃ upanissāya kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ uppajjati. Abyāpajje loke uppannassa vāpi 『『tassa tattha sukhino dhammapadā pilavanti… dandho, bhikkhave, satuppādo, atha so satto khippaṃyeva visesagāmī hotī』』ti (a. ni.
在那裡,色法作為對像而生起,這個大善心在藍、黃、紅、白等色彩的花瓣、布料中,生起一種被稱為美好的象徵的、令人喜愛的、令人愉悅的色法對象。難道這不是貪慾的對象嗎?怎麼會稱這個心為善呢?這是因為以特定的方式、以轉變的方式、以隨順的方式、以依附的方式。因為「我應該做善法」,因此心被限制在善的行為上,轉離惡的行為而轉向善的行為,因善的行為而生起,因善的隨順而運作,因適當的地方、善人、善法的聽聞、過去的善業等的支援而生起,因此在這種情況下,以特定的方式、以轉變的方式、以隨順的方式、以依附的方式,善的心便生起了。 在對象的方面,這裡應理解為伴隨喜悅的狀態。在所欲的對象中生起,因此這是一種伴隨喜悅的狀態。信心的豐盛等是原因。對於沒有信心和錯誤見的人,看到如來色法時也不會生起喜悅。對於那些在善的行為中看不到利益的人,即使他人激勵他們去做善法,也不會生起喜悅。因此,信心的豐盛、清凈的見解、對利益的見解是重要的。因此,這裡也應理解為伴隨喜悅的狀態。此外,爲了生起喜悅的覺支,有十一種法:對佛的念、對法的念、對僧的念、對戒的念、對佈施的念、對天神的念、對安息的念、對善人遠離惡人、對善人的接觸、對善法的回憶、對善法的專注等。這些原因也應理解為伴隨喜悅的狀態。關於這些的詳細說明將在覺支的分解中說明。 從業力、投生、根本成熟、煩惱的遠離等原因來看,這裡應理解為與智慧的結合。因為他教導他人的法,訓練無過失的技藝、職業、知識,教導法師,建立「我將成為未來的智者」的願望,給予各種各樣的佈施,因此,這種業力的支援下,善法生起,並與智慧結合。對於在世間沒有敵意的人來說,「他在那兒快樂地生活……瞎子,佛陀,若他生起善法,他便會迅速成為特別的存在。」(《阿含經》)
4.191) iminā nayena upapattiṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Tathā indriyaparipākaṃ upagatānaṃ paññādasakappattānaṃ indriyaparipākaṃ nissāyapi kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ uppajjati. Yehi pana kilesā vikkhambhitā tesaṃ kilesadūrībhāvaṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Vuttampi cetaṃ –
『『Yogā ve jāyatī bhūri, ayogā bhūrisaṅkhayo』』ti (dha. pa. 282).
Evaṃ kammato upapattito indriyaparipākato kilesadūrībhāvatoti imehi kāraṇehi ñāṇasampayuttatā veditabbā.
Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Imehipi kāraṇehi ñāṇasampayuttatā veditabbā. Imesaṃ pana vitthāro bojjhaṅgavibhaṅge (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā) āvi bhavissati.
Evaṃ ñāṇasampayuttaṃ hutvā uppannañcetaṃ asaṅkhārena appayogena anupāyacintanāya uppannattā asaṅkhāraṃ nāma jātaṃ. Tayidaṃ rajanīyavaṇṇārammaṇaṃ hutvā uppajjamānameva tividhena niyamena uppajjati – dānamayaṃ vā hoti, sīlamayaṃ vā, bhāvanāmayaṃ vā.
Kathaṃ? Yadā hi nīlapītalohitodātesu pupphādīsu aññataraṃ labhitvā vaṇṇavasena ābhujitvā 『vaṇṇadānaṃ mayha』nti buddharatanādīni pūjeti, tadā dānamayaṃ hoti. Tatridaṃ vatthu – bhaṇḍāgārikasaṅghamitto kira ekaṃ suvaṇṇakhacitaṃ vatthaṃ labhitvā idampi vatthaṃ suvaṇṇavaṇṇaṃ, sammāsambuddhopi suvaṇṇavaṇṇo, suvaṇṇavaṇṇaṃ vatthaṃ suvaṇṇavaṇṇasseva anucchavikaṃ, amhākañca vaṇṇadānaṃ bhavissatīti mahācetiye āropesi. Evarūpe kāle dānamayaṃ hotīti veditabbaṃ. Yadā pana tathārūpameva deyyadhammaṃ labhitvā 『mayhaṃ kulavaṃso, kulatanti kulappaveṇī esā, kulavattaṃ eta』nti buddharatanādīni pūjeti tadā sīlamayaṃ hoti. Yadā pana tādiseneva vatthunā ratanattayassa pūjaṃ katvā 『ayaṃ vaṇṇo khayaṃ gacchissati, vayaṃ gacchissatī』ti khayavayaṃ paṭṭhapeti, tadā bhāvanāmayaṃ hoti.
Dānamayaṃ pana hutvā vattamānampi yadā tīṇi ratanāni sahatthena pūjentassa pavattatti, tadā kāyakammaṃ hoti. Yadā tīṇi ratanāni pūjento puttadāradāsakammakaraporisādayopi āṇāpetvā pūjāpeti tadā vacīkammaṃ hoti. Yadā tadeva vuttappakāraṃ vijjamānakavatthuṃ ārabbha vaṇṇadānaṃ dassāmīti cinteti tadā manokammaṃ hoti. Vinayapariyāyaṃ patvā hi 『dassāmi karissāmī』ti vācā bhinnā hotīti (pārā. 659) iminā lakkhaṇena dānaṃ nāma hoti. Abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha 『dassāmī』ti manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya vā kattabbaṃ karissatīti vuttaṃ. Evaṃ dānamayaṃ kāyavacīmanokammavaseneva tividhaṃ hoti.
Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā kulavaṃsādivasena sahatthā ratanattayaṃ pūjeti tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo āṇāpetvā pūjāpeti tadā vacīkammaṃ hoti. Yadā 『mayhaṃ kulavaṃso, kulatanti kulappaveṇī esā, kulavattameta』nti vijjamānakavatthuṃ ārabbha 『vaṇṇadānaṃ dassāmī』ti cinteti tadā manokammaṃ hoti. Evaṃ sīlamayaṃ kāyavacīmanokammavasena tividhaṃ hoti.
通過這種方式,依賴於投生而生起的善法,結合智慧而生起。同樣,依賴於根本成熟而生起的智慧,依賴於智慧適當而生起的善法,結合智慧而生起。那些煩惱被抑制的人,依賴於煩惱的遠離而生起的善法,也結合智慧而生起。正如所說: 「修行者確實生起,未修行者則生起極少。」(《大念處經》282) 因此,從業力、投生、根本成熟、煩惱的遠離等原因來看,這裡應理解為與智慧的結合。 此外,有七種法依賴於法的考察而生起喜悅的覺支:詢問、明確的對象行為、根本的正確運作、避免愚蠢的人、接觸有智慧的人、深刻的智慧行為的回憶、對那些法的專注等。這些原因也應理解為與智慧的結合。關於這些的詳細說明將在覺支的分解中說明。 因此,生起的善法是以無數的微小因緣而生起,因而生起的被稱為無數的。它以三種方式生起:可能是佈施的、可能是持戒的、可能是修行的。 如何生起?當他從藍、黃、紅等花朵中獲得一種顏色,作為顏色的佈施,供養佛陀等寶物時,此時便是佈施的。當時的對象是:據說有一個與僧團相伴的人,獲得了一件金色的衣服,而這件衣服的顏色是金色的,正如正等覺者也是金色的,金色的衣服與金色的顏色的衣服是相稱的,因此他認為我們的佈施將會是金色的,便將其供奉于大佛塔中。在這種情況下,便應理解為佈施的。 當他獲得類似的供養物時,若供養佛陀等寶物,便是持戒的。當他以同樣的物品供養三寶,心中想著「這就是我的家族、我的家族的傳統、這是家族的行為」時,此時便是持戒的。當他以這樣的物品供養三寶,心中想著「這個顏色會消失,那個會消失」時,此時便是修行的。 當佈施生起時,若正在進行佈施,三寶被供養時,此時便是身體的行為。當他供養三寶,命令妻子、兒女、奴僕等人一起供養時,此時便是言語的行為。當他思考「我將會佈施這個顏色」時,此時便是意念的行為。根據《戒律》的定義,「我將要佈施」便是佈施的特徵。 根據《阿毗達摩》的定義,從思考「我將要佈施」開始,善法便生起。在稍後的時間裡,身體或言語或意念將要進行的行為被說到。因此,佈施的善法便是身體、言語、意念三種行為的結合。 當他獲得上述所說的對象時,若以家族的傳統等為依據供養三寶,此時便是持戒的身體行為。當他以家族的傳統等命令兒女等人一起供養時,此時便是言語的行為。當他思考「這是我的家族、這是家族的傳統、這是家族的行為」時,若以已有的對象為依據「我將要佈施這個顏色」,此時便是意念的行為。如此,持戒的善法便是身體、言語、意念三種行為的結合。
Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā tīṇi ratanāni pūjetvā caṅkamanto khayavayaṃ paṭṭhapeti tadā bhāvanāmayaṃ kāyakammaṃ hoti. Vācāya sammasanaṃ paṭṭhapentassa vacīkammaṃ hoti, kāyaṅgavācaṅgāni acopetvā manasāva sammasanaṃ paṭṭhapentassa manokammaṃ hoti. Evaṃ bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evametaṃ rūpārammaṇaṃ kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā. Saddārammaṇādīsupi eseva nayo.
Bherisaddādīsu hi rajanīyasaddaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha saddaṃ kandamūlaṃ viya uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ nāma na sakkā, savatthukaṃ pana katvā dento saddadānaṃ deti nāma. Tasmā yadā 『saddadānaṃ dassāmī』ti bherimudiṅgādīsu aññataratūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti, 『saddadānaṃ me』ti bheriādīni ṭhapāpeti, dhammakathikabhikkhūnaṃ sarabhesajjatelaphāṇitādīni deti, dhammasavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathaṃ karoti, tadā dānamayaṃyeva hoti. Yadā etadeva vidhānaṃ kulavaṃsādivasena vattavasena karoti tadā sīlamayaṃ hoti. Yadā sabbampetaṃ katvā ayaṃ ettako saddo brahmalokappamāṇopi hutvā 『khayaṃ gamissati, vayaṃ gamissatī』ti sammasanaṃ paṭṭhapeti tadā bhāvanāmayaṃ hoti.
Tattha dānamayaṃ tāva yadā bheriādīni gahetvā sahatthā upahāraṃ karoti, niccupahāratthāya ṭhapentopi sahatthā ṭhapeti, 『saddadānaṃ me』ti dhammasavanaṃ ghosetuṃ gacchati, dhammakathaṃ sarabhaññaṃ kātuṃ vā gacchati, tadā kāyakammaṃ hoti. Yadā 『gacchatha, tātā, amhākaṃ saddadānaṃ tiṇṇaṃ ratanānaṃ upahāraṃ karothā』ti āṇāpeti, 『saddadānaṃ me』ti cetiyaṅgaṇesu 『imaṃ bheriṃ, imaṃ mudiṅgaṃ ṭhapethā』ti āṇāpeti, sayameva dhammasavanaṃ ghoseti, dhammakathaṃ katheti, sarabhaññaṃ bhaṇati, tadā vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā 『saddadānaṃ dassāmī』ti vijjamānakavatthuṃ manasā pariccajati, tadā manokammaṃ hoti.
Sīlamayampi 『saddadānaṃ nāma mayhaṃ kulavaṃso kulatanti kulappaveṇī』ti bheriādīhi sahatthā upahāraṃ karontassa, bheriādīni sahatthā cetiyaṅgaṇādīsu ṭhapentassa, dhammakathikānaṃ sarabhesajjaṃ sahatthā dadantassa, vattasīsena dhammasavanaghosanadhammakathākathanasarabhaññabhaṇanatthāya ca gacchantassa kāyakammaṃ hoti. 『Saddadānaṃ nāma amhākaṃ kulavaṃso kulatanti kulappaveṇī, gacchatha , tātā, buddharatanādīnaṃ upahāraṃ karothā』ti āṇāpentassa kulavaṃsavaseneva attanā dhammakathaṃ vā sarabhaññaṃ vā karontassa ca vacīkammaṃ hoti. 『Saddadānaṃ nāma mayhaṃ kulavaṃso saddadānaṃ dassāmī』ti kāyaṅgavācaṅgāni acopetvā manasāva vijjamānakavatthuṃ pariccajantassa manokammaṃ hoti.
Bhāvanāmayampi yadā caṅkamanto sadde khayavayaṃ paṭṭhapeti tadā kāyakammaṃ hoti. Kāyaṅgaṃ pana acopetvā vācāya sammasantassa vacīkammaṃ hoti. Kāyaṅgavācaṅgaṃ acopetvā manasāva saddāyatanaṃ sammasantassa manokammaṃ hoti. Evaṃ saddārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
當他獲得上述所說的對象,供養三寶並行走時,生起的便是修行的身體行為。當他通過言語宣告時,生起的便是言語的行為;當他不動身體和言語,心中宣告時,生起的便是意念的行為。如此,修行的善法便是身體、言語、意念三種行為的結合。這樣,色法的對象作為善法,通過九種業的行動展現出來,法王顯現了。 在聲法的對象中,依賴於悅耳的聲音,正如前面所說的,通過三種方式生起善法。在那裡,聲法被像根莖一樣提起,像手中的藍色花朵一樣放置,要給予是不可行的,但作為整體給予時便可以給予聲音的佈施。因此,當他想著「我將給予聲音的佈施」,在鼓聲、鈴聲等聲法中供養三寶時,便是聲音的佈施。他供養法師,給予他們座位、食物等,宣揚法音,講述法義,進行隨喜,便是佈施的生起。當他以這樣的方式進行時,便是持戒的生起。當他將所有這些結合起來,生起一種聲音,像天界的聲音一樣,便是修行的生起。 在這裡,佈施的善法是當他抓住鼓、鈴等聲法時,便是身體的行為;當他命令「去吧,孩子們,供養我們的聲音,供養三寶」時,便是言語的行為;當他心中想著「我將給予聲音的佈施」時,便是意念的行為。 持戒的善法是當他以「我的家族、我的家族的傳統」作為依據,抓住鼓、鈴等聲法時,便是身體的行為;當他命令家人、妻子等一起供養時,便是言語的行為;當他心中想著「這是我的家族、這是家族的傳統」時,便是意念的行為。如此,持戒的善法便是身體、言語、意念三種行為的結合。 修行的善法是當他行走時,生起的便是身體的行為;當他不動身體,運用言語進行思考時,生起的便是言語的行為;當他不動身體和言語,心中思考聲法的對象時,生起的便是意念的行為。如此,聲法的對象作為善法,通過九種業的行動展現出來,法王顯現了。
Mūlagandhādīsupi rajanīyagandhaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlagandhādīsu yaṃkiñci gandhaṃ labhitvā gandhavasena ābhujitvā 『gandhadānaṃ mayha』nti buddharatanādīni pūjeti, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ gandhārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
Mūlarasādīsu pana rajanīyarasaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlarasādīsu yaṃkiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā 『rasadānaṃ mayha』nti deti pariccajati, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Sīlamaye panettha 『saṅghassa adatvā paribhuñjanaṃ nāma amhākaṃ na āciṇṇa』nti dvādasannaṃ bhikkhusahassānaṃ dāpetvā sādurasaṃ paribhuttassa duṭṭhagāmaṇiabhayarañño vatthuṃ ādiṃ katvā mahāaṭṭhakathāyaṃ vatthūni āgatāni. Ayameva viseso. Evaṃ rasārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
Phoṭṭhabbārammaṇepi pathavīdhātu tejodhātu vāyodhātūti tīṇi mahābhūtāni phoṭṭhabbārammaṇaṃ nāma. Imasmiṃ ṭhāne etesaṃ vasena yojanaṃ akatvā mañcapīṭhādivasena kātabbā. Yadā hi mañcapīṭhādīsu yaṃkiñci rajanīyaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā 『phoṭṭhabbadānaṃ mayha』nti deti pariccajati, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ phoṭṭhabbārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
Dhammārammaṇe cha ajjhattikāni āyatanāni, tīṇi lakkhaṇāni, tayo arūpino khandhā, pannarasa sukhumarūpāni, nibbānapaññattīti ime dhammāyatane pariyāpannā ca, apariyāpannā ca, dhammā dhammārammaṇaṃ nāma. Imasmiṃ pana ṭhāne etesaṃ vasena yojanaṃ akatvā ojadānapānadānajīvitadānavasena kātabbā. Ojādīsu hi rajanīyaṃ dhammārammaṇaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati.
Tattha yadā 『ojadānaṃ mayha』nti sappinavanītādīni deti, pānadānanti aṭṭha pānāni deti, jīvitadānanti salākabhattasaṅghabhattādīni deti, aphāsukānaṃ bhikkhūnaṃ bhesajjaṃ deti, vejjaṃ paccupaṭṭhāpeti, jālaṃ phālāpeti, kumīnaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanamokkhaṃ kārāpeti, māghātabheriṃ carāpeti, aññānipi jīvitaparittāṇatthaṃ evarūpāni kammāni karoti tadā dānamayaṃ hoti. Yadā pana 『ojadānapānadānajīvitadānāni mayhaṃ kulavaṃso kulatanti kulappaveṇī』ti vattasīsena ojadānādīni pavatteti tadā sīlamayaṃ hoti. Yadā dhammārammaṇasmiṃ khayavayaṃ paṭṭhapeti tadā bhāvanāmayaṃ hoti.
Dānamayaṃ pana hutvā pavattamānampi yadā ojadānapānadānajīvitadānāni sahatthā deti, tadā kāyakammaṃ hoti. Yadā puttadārādayo āṇāpetvā dāpeti, tadā vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā ojadānapānadānajīvitadānavasena vijjamānakavatthuṃ 『dassāmī』ti manasā cinteti, tadā manokammaṃ hoti.
在以根的香味等等作為對象的善法中,以悅意的香味為對象,以下面的方式,以三種方式生起善法。在那裡,當獲得根的香味等等的香味,以香味供養,心中想著「我的香味佈施」,供養佛陀等三寶時,便是佈施的生起,一切都如同顏色佈施中所說的那樣,應該詳細理解。如此,香味的對象作為善法,通過九種業的行動展現出來,法王顯現了。 在以根的味道等等作為對象的善法中,以悅意的味道為對象,以下面的方式,以三種方式生起善法。在那裡,當獲得根的味道等等的悅意的味道,以味道供養,心中想著「我的味道佈施」而給予時,便是佈施的生起,一切都如同顏色佈施中所說的那樣,應該詳細理解。在持戒的善法中,「沒有供養僧團便享用,這不是我們的傳統」,以十二個比丘為對象,杜塔嘎馬尼王(Duṭṭhagāmaṇī)享用了美味的食物,以此為例,《大義釋》中列舉了這些例子。這就是區別。如此,味道的對象作為善法,通過九種業的行動展現出來,法王顯現了。 在觸覺的對象中,地界、火界、風界,這三種大種被稱為觸覺的對象。在這裡,不以這些作為聯繫,而以床、椅子等等作為聯繫。當獲得床、椅子等等的悅意的觸覺對象,以觸覺供養,心中想著「我的觸覺佈施」而給予時,便是佈施的生起,一切都如同顏色佈施中所說的那樣,應該詳細理解。如此,觸覺的對象作為善法,通過九種業的行動展現出來,法王顯現了。 在法的對象中,內在的處所,三個特徵,三個無色蘊,十五種細妙的色法,證悟涅槃,這些被稱為法的處所,已證得的和未證得的法,被稱為法的對象。在這裡,不以這些作為聯繫,而以力量的佈施、飲料的佈施、生命的佈施作為聯繫。在力量等等中,以悅意的法的對象為對象,以下面的方式,以三種方式生起善法。 在那裡,當想著「我的力量佈施」而給予酥油等等時,便是力量的佈施;當想著「飲料的佈施」而給予八種飲料時,便是飲料的佈施;當想著「生命的佈施」而給予食物等等時,便是生命的佈施;當給予生病的比丘藥物,安排醫生照顧,驅趕蚊蟲,清除垃圾,打開鳥籠,釋放囚犯,敲響吉祥的鐘聲,以及做其他類似的保護生命的事情時,便是佈施的生起。當以「力量的佈施、飲料的佈施、生命的佈施是我的家族、我的家族的傳統」作為依據,進行力量的佈施等等時,便是持戒的生起。當在法的對象中生起時,便是修行的生起。 當佈施的善法生起時,若正在以力量的佈施、飲料的佈施、生命的佈施給予時,便是身體的行為。當命令妻子、兒女等等給予時,便是言語的行為。當不動身體和言語,心中想著「我將以力量的佈施、飲料的佈施、生命的佈施給予」時,便是意念的行為。
Yadā pana vuttappakāraṃ vijjamānakavatthuṃ kulavaṃsādivasena sahatthā deti, tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo āṇāpetvā dāpeti, tadā vacīkammaṃ hoti. Yadā kulavaṃsādivaseneva vuttappakāraṃ vijjamānakavatthuṃ 『dassāmī』ti manasāva cinteti, tadā manokammaṃ hoti.
Caṅkamitvā dhammārammaṇe khayavayaṃ paṭṭhapentassa pana bhāvanāmayaṃ kāyakammaṃ hoti. Kāyaṅgaṃ acopetvā vācāya khayavayaṃ paṭṭhapentassa vacīkammaṃ hoti. Kāyaṅgavācaṅgāni acopetvā manasāva dhammārammaṇe khayavayaṃ paṭṭhapentassa manokammaṃ hoti. Evaṃ bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evametaṃ dhammārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
Evamidaṃ cittaṃ nānāvatthūsu nānārammaṇavasena dīpitaṃ. Idaṃ pana ekavatthusmimpi nānārammaṇavasena labbhatiyeva. Kathaṃ? Catūsu hi paccayesu cīvare cha ārammaṇāni labbhanti – navarattassa hi cīvarassa vaṇṇo manāpo hoti dassanīyo, idaṃ vaṇṇārammaṇaṃ. Paribhogakāle paṭapaṭasaddaṃ karoti, idaṃ saddārammaṇaṃ. Yo tattha kāḷakacchakādigandho, idaṃ gandhārammaṇaṃ. Rasārammaṇaṃ pana paribhogarasavasena kathitaṃ. Yā tattha sukhasamphassatā, idaṃ phoṭṭhabbārammaṇaṃ. Cīvaraṃ paṭicca uppannā sukhā vedanā, dhammārammaṇaṃ. Piṇḍapāte rasārammaṇaṃ nippariyāyeneva labbhati. Evaṃ catūsu paccayesu nānārammaṇavasena yojanaṃ katvā dānamayādibhedo veditabbo.
Imassa pana cittassa ārammaṇameva nibaddhaṃ, vinā ārammaṇena anuppajjanato. Dvāraṃ pana anibaddhaṃ. Kasmā? Kammassa anibaddhattā. Kammasmiñhi anibaddhe dvārampi anibaddhameva hoti.
Kāmāvacarakusalaṃ dvārakathā
Kāyakammadvārakathā
Imassa panatthassa pakāsanatthaṃ imasmiṃ ṭhāne mahāaṭṭhakathāyaṃ dvārakathā kathitā. Tattha tīṇi kammāni, tīṇi kammadvārāni, pañca viññāṇāni, pañca viññāṇadvārāni, cha phassā, cha phassadvārāni, aṭṭha asaṃvarā, aṭṭha asaṃvaradvārāni, aṭṭha saṃvarā, aṭṭha saṃvaradvārāni, dasa kusalakammapathā, dasa akusalakammapathāti, idaṃ ettakaṃ dvārakathāya mātikāṭhapanaṃ nāma.
Tattha kiñcāpi tīṇi kammāni paṭhamaṃ vuttāni, tāni pana ṭhapetvā ādito tāva tīṇi kammadvārāni bhājetvā dassitāni. Katamāni tīṇi? Kāyakammadvāraṃ, vacīkammadvāraṃ, manokammadvāranti.
Tattha catubbidho kāyo – upādinnako, āhārasamuṭṭhāno, utusamuṭṭhāno, cittasamuṭṭhānoti. Tattha cakkhāyatanādīni jīvitindriyapariyantāni aṭṭha kammasamuṭṭhānarūpānipi, kammasamuṭṭhānāneva catasso dhātuyo vaṇṇo gandho raso ojāti aṭṭha upādinnakakāyo nāma. Tāneva aṭṭha āhārajāni āhārasamuṭṭhānikakāyo nāma. Aṭṭha utujāni utusamuṭṭhānikakāyo nāma. Aṭṭha cittajāni cittasamuṭṭhānikakāyo nāma.
當以家族的傳統等等作為依據,親自給予時,便是持戒的身體行為。當以家族的傳統等等作為依據,命令妻子、兒女等等給予時,便是持戒的言語行為。當以家族的傳統等等作為依據,心中想著「我將要給予」時,便是持戒的意念行為。 當行走時,在法的對象中生起時,便是修行的身體行為。當不動身體,以言語宣告時,便是修行的言語行為。當不動身體和言語,心中在法的對象中生起時,便是修行的意念行為。如此,修行的善法以身體、言語、意念三種行為的方式生起。如此,法的對象作為善法,通過九種業的行動展現出來,法王顯現了。 如此,這個心在各種情況下,以各種對象的方式被點亮。它即使在同一個對像中,也以各種對象的方式獲得。如何獲得?在四種資具中,獲得衣服的六種對像:新衣服的顏色賞心悅目,這是顏色的對象;穿著時發出沙沙的聲音,這是聲音的對象;衣服上散發出的香氣,這是香味的對象;穿著時的舒適感,這是觸覺的對象;衣服帶來的舒適的感受,這是法的對象。在食物中,除了味道的對象之外,其他的都獲得了。如此,在四種資具中,以各種對象的方式聯繫,應該理解佈施等等的區別。 然而,這個心依賴於對象,沒有對象便不會生起。然而,它不依賴於門。為什麼?因為業不依賴於門。當業不依賴於門時,門也便不依賴於門。 欲界善法的門論 身體行為的門論 爲了闡明這個意義,在這裡,《大義釋》中講述了門的論述。在那裡,三種行為,三種行為的門,五種識,五種識的門,六種觸,六種觸的門,八種不防護,八種不防護的門,八種防護,八種防護的門,十種善的業道,十種不善的業道,這些是門論的綱要。 在那裡,首先說到了三種行為,先不討論它們,從三種行為的門開始進行區分。哪三種?身體行為的門,言語行為的門,意念行為的門。 在那裡,身體有四種:由業生起的,由食物生起的,由季節生起的,由心生起的。在那裡,從眼根到命根,這八種由業生起的色法,以及由業生起的四大,顏色,香味,味道,營養,被稱為由業生起的身體。這八種由食物生起的,被稱為由食物生起的身體。由季節生起的八種,被稱為由季節生起的身體。由心生起的八種,被稱為由心生起的身體。
Tesu kāyakammadvāranti neva upādinnakakāyassa nāmaṃ na itaresaṃ. Cittasamuṭṭhānesu pana aṭṭhasu rūpesu ekā viññatti atthi, idaṃ kāyakammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ – 『『katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā, akusalacittassa vā, abyākatacittassa vā, abhikkamantassa vā paṭikkamantassa vā, ālokentassa vā vilokentassa vā, samiñjentassa vā pasārentassa vā, kāyassa thambhanā santhambhanā santhambhitattaṃ, viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ kāyaviññattī』』ti (dha. sa. 720). 『Abhikkamissāmi paṭikkamissāmī』ti hi cittaṃ uppajjamānaṃ rūpaṃ samuṭṭhāpeti. Tattha yā pathavīdhātu āpodhātu tejodhātu vāyodhātu tannissito vaṇṇo gandho raso ojāti imesaṃ aṭṭhannaṃ rūpakalāpānaṃ abbhantare cittasamuṭṭhānā vāyodhātu, sā attanā sahajātaṃ rūpakāyaṃ santhambheti sandhāreti cāleti abhikkamāpeti paṭikkamāpeti.
Tattha ekāvajjanavīthiyaṃ sattasu javanesu paṭhamacittasamuṭṭhitā vāyodhātu attanā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ sakkoti, aparāparaṃ pana cāletuṃ na sakkoti. Dutiyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahi cittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvā attanā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ cāletuṃ abhikkamāpetuṃ paṭikkamāpetuṃ ālokāpetuṃ vilokāpetuṃ sammiñjāpetuṃ pasārāpetuṃ sakkoti. Tena gamanaṃ nāma jāyati, āgamanaṃ nāma jāyati, gamanāgamanaṃ nāma jāyati. 『Yojanaṃ gato dasayojanaṃ gato』ti vattabbataṃ āpajjāpeti.
Yathā hi sattahi yugehi ākaḍḍhitabbe sakaṭe paṭhamayuge yuttagoṇā yugaṃ tāva santhambhetuṃ sandhāretuṃ sakkonti, cakkaṃ pana napavaṭṭenti; dutiyādīsupi eseva nayo; sattamayuge pana goṇe yojetvā yadā cheko sārathi dhure nisīditvā yottāni ādāya sabbapurimato paṭṭhāya patodalaṭṭhiyā goṇe ākoṭeti, tadā sabbeva ekabalā hutvā dhurañca sandhārenti cakkāni ca pavaṭṭenti. 『Sakaṭaṃ gahetvā dasayojanaṃ vīsatiyojanaṃ gatā』ti vattabbataṃ āpādenti – evaṃsampadamidaṃ veditabbaṃ.
Tattha yo cittasamuṭṭhānikakāyo na so viññatti, cittasamuṭṭhānāya pana vāyodhātuyā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ cāletuṃ paccayo bhavituṃ samattho eko ākāravikāro atthi, ayaṃ viññatti nāma. Sā aṭṭha rūpāni viya na cittasamuṭṭhānā. Yathā pana aniccādibhedānaṃ dhammānaṃ jarāmaraṇattā, 『『jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhata』』ntiādi (saṃ. ni.
在這些之中,身體行為的門既不是由業生起的身體的名稱,也不是其他身體的名稱。在由心生起的八種色法中,有一種行作,這被稱為身體行為的門。正如所說:「什麼是身體的作意?對於善心、不善心、無記心,前進、後退、向上看、向下看、收縮、伸展,身體的停止和移動,作意、表露、已表露,這是身體的作意。」(《法集論》720)「我將前進,我將後退」,生起這樣的心時,便會生起色法。在那裡,地界、水界、火界、風界,以及由它們產生的顏色、香味、味道、營養,在這八種色法的聚合中,由心生起的風界,它使與自身同時生起的物質身體停止、連線、移動、前進、後退。 在那裡,在七個速行心中,第一個心生起的風界,能夠使與自身同時生起的物質身體停止、連線,但不能使它繼續移動。在第二等等的心中也是如此。由第七個心生起的風界,以先前的六個心生起的風界作為支援,能夠使與自身同時生起的物質身體停止、連線、移動、前進、後退、向上看、向下看、收縮、伸展。因此,生起了前進,生起了後退,生起了前進和後退。「走了十由旬,走了百由旬」,這樣的說法便成立了。 例如,一輛由七個軛連線的馬車,第一個軛上的牛能夠使軛停止、連線,但不能使車輪轉動;在第二等等的軛上也是如此;當在第七個軛上套上牛,熟練的馭手坐在遠處,用鞭子從最前面的牛開始抽打時,所有的牛一起用力,連線了遠方,也轉動了車輪。「套上馬車,走了十由旬,二十由旬」,這樣的說法便成立了——這應該被理解為類似的情況。 在那裡,由心生起的身體,它本身不是行作,而是在由心生起的風界中,能夠使與自身同時生起的物質身體停止、連線、移動的一種狀態變化,這被稱為行作。它不像八種色法那樣由心生起。正如無常等等的法,因為老和死,「老和死,比丘們,是無常的,是緣起的」等等(《相應部》),
2.20) vuttaṃ, evaṃ cittasamuṭṭhānānaṃ rūpānaṃ viññattitāya sāpi cittasamuṭṭhānā nāma hoti.
Viññāpanattā panesā viññattīti vuccati. Kiṃ viññāpetīti? Ekaṃ kāyikakaraṇaṃ. Cakkhupathasmiñhi ṭhito hatthaṃ vā pādaṃ vā ukkhipati, sīsaṃ vā bhamukaṃ vā cāleti, ayaṃ hatthādīnaṃ ākāro cakkhuviññeyyo hoti. Viññatti pana na cakkhuviññeyyā manoviññeyyā eva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ vaṇṇārammaṇameva passati. Viññattiṃ pana manodvārikacittena cintetvā 『idañcidañca esa kāreti maññe』ti jānāti.
Yathā hi araññe nidāghasamaye udakaṭṭhāne manussā 『imāya saññāya idha udakassa atthibhāvaṃ jānissantī』ti rukkhagge tālapaṇṇādīni bandhāpenti, surāpānadvāre dhajaṃ ussāpenti, uccaṃ vā pana rukkhaṃ vāto paharitvā cāleti, antoudake macche calante upari bubbuḷakāni uṭṭhahanti, mahoghassa gatamaggapariyante tiṇapaṇṇakasaṭaṃ ussāritaṃ hoti. Tattha tālapaṇṇadhajasākhācalanabubbuḷakatiṇapaṇṇakasaṭe disvā yathā cakkhunā adiṭṭhampi 『ettha udakaṃ bhavissati, surā bhavissati, ayaṃ rukkho vātena pahato bhavissati, antoudake maccho bhavissati, ettakaṃ ṭhānaṃ ajjhottharitvā ogho gato bhavissatī』ti manoviññāṇena jānāti, evameva viññattipi na cakkhuviññeyyā manoviññeyyāva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ vaṇṇārammaṇameva passati. Viññattiṃ pana manodvārikacittena cintetvā 『idañcidañca esa kāreti maññe』ti jānāti.
Na kevalañcesā viññāpanatova viññatti nāma. Viññeyyatopi pana viññattiyeva nāma. Ayañhi paresaṃ antamaso tiracchānagatānampi pākaṭā hoti. Tattha tattha sannipatitā hi soṇasiṅgālakākagoṇādayo daṇḍaṃ vā leḍḍuṃ vā gahetvā paharaṇākāre dassite 『ayaṃ no paharitukāmo』ti ñatvā yena vā tena vā palāyanti. Pākārakuṭṭādiantarikassa pana parassa apākaṭakālopi atthi. Kiñcāpi tasmiṃ khaṇe apākaṭā sammukhībhūtānaṃ pana pākaṭattā viññattiyeva nāma hoti.
Cittasamuṭṭhānike pana kāye calante tisamuṭṭhāniko calati na calatīti? Sopi tatheva calati. Taṃgatiko tadanuvattakova hoti. Yathā hi udake gacchante udake patitāni sukkhadaṇḍakatiṇapaṇṇādīnipi udakagatikāneva bhavanti, tasmiṃ gacchante gacchanti, tiṭṭhante tiṭṭhanti – evaṃsampadamidaṃ veditabbaṃ. Evamesā cittasamuṭṭhānesu rūpesu viññatti kāyakammadvāraṃ nāmāti veditabbā.
Yā pana tasmiṃ dvāre siddhā cetanā yāya pāṇaṃ hanati, adinnaṃ ādiyati, micchācāraṃ carati, pāṇātipātādīhi viramati, idaṃ kāyakammaṃ nāma. Evaṃ paravādimhi sati kāyo dvāraṃ, tamhi dvāre siddhā cetanā kāyakammaṃ 『kusalaṃ vā akusalaṃ vā』ti ṭhapetabbaṃ. Paravādimhi pana asati 『abyākataṃ vā』ti tikaṃ pūretvāva ṭhapetabbaṃ. Tattha yathā nagaradvāraṃ kataṭṭhāneyeva tiṭṭhati, aṅgulamattampi aparāparaṃ na saṅkamati, tena tena pana dvārena mahājano sañcarati, evameva dvāre dvāraṃ na sañcarati, kammaṃ pana tasmiṃ tasmiṃ dvāre uppajjanato carati. Tenāhu porāṇā –
Dvāre caranti kammāni, na dvārā dvāracārino;
Tasmā dvārehi kammāni, aññamaññaṃ vavatthitāti.
就像無常等等的法因為老和死,「老和死,比丘們,是無常的,是緣起的」等等(《相應部·因緣相應2.20》)所說的那樣,因為由心生起的色法具有行作,它也被稱為由心生起的。 因為它表露,所以被稱為行作。它表露什麼?一種身體的行為。站在眼識的範圍內,舉起手或腳,移動頭或眉毛,這種手等等的形狀可以被眼識認知。然而,行作不能被眼識認知,只能被意識認知。因為眼識只能看到以手的變化等等方式展現的色法對象。然而,行作只能通過意門心思考「我認為他正在做這個和那個」來認知。 例如,在森林中,人們在乾旱季節,爲了知道哪裡有水,「以這個標記來認知這裡有水」,將棕櫚葉等等綁在樹枝上;在賣酒的地方,掛起旗幟;大風吹動高大的樹木,使它搖擺;在深水中,魚遊動時,水面會冒出氣泡;大河經過的地方,草和樹葉會被衝到岸邊。在那裡,看到棕櫚葉、旗幟、樹枝的搖擺、氣泡、草和樹葉,即使沒有親眼看到,也能通過意識認知「這裡會有水,這裡會有酒,這棵樹是被風吹動的,深水中有魚,大河沖刷了這麼大的地方」。同樣,行作也不能被眼識認知,只能被意識認知。因為眼識只能看到以手的變化等等方式展現的色法對象。然而,行作只能通過意門心思考「我認為他正在做這個和那個」來認知。 它不僅因為表露而被稱為行作。即使可以被認知,也仍然被稱為行作。它即使對於動物也是顯而易見的。聚集在那裡的獅子、豺狼、烏鴉、牛等等,看到棍棒或石頭以攻擊的姿勢出現時,「他想打我們」,便會四處逃竄。然而,對於躲在墻后等等的人來說,有時是不可見的。即使在那一刻不可見,對於出現在面前的人來說,因為它的表露,所以被稱為行作。 當由心生起的身體移動時,由其他方式生起的身體會移動嗎?它也會移動。它跟隨前者的移動。例如,水流過時,掉在水中的干樹枝、石頭、樹葉等等也會隨著水流移動,水流到哪裡,它們就移動到哪裡,水停止流動,它們也停止移動——這應該被理解為類似的情況。因此,在由心生起的色法中,行作應該被理解為身體行為的門。 在那個門中完成的意圖,用來殺生、偷盜、邪淫,以及遠離殺生等等,這被稱為身體行為。因此,對於有對境的人來說,身體是門,在那個門中完成的意圖是身體行為,「善的或不善的」。對於沒有對境的人來說,應該補充「或無記的」。例如,城門固定在一個地方,即使一英吋也不會移動,但很多人通過那個門來來往往,同樣,門不會在門中移動,但行為在那個門中生起並運作。因此,古人說: 行為在門中運作,門不在門中運作; 因此,行為以門為基礎,相互依存。
Tattha kammenāpi dvāraṃ nāmaṃ labhati, dvārenāpi kammaṃ. Yathā hi viññāṇādīnaṃ uppajjanaṭṭhānāni viññāṇadvāraṃ phassadvāraṃ asaṃvaradvāraṃ saṃvaradvāranti nāmaṃ labhanti, evaṃ kāyakammassa uppajjanaṭṭhānaṃ kāyakammadvāranti nāmaṃ labhati. Vacīmanokammadvāresupi eseva nayo. Yathā pana tasmiṃ tasmiṃ rukkhe adhivatthā devatā simbalidevatā palāsadevatā pucimandadevatā phandanadevatāti tena tena rukkhena nāmaṃ labhati, evameva kāyadvārena kataṃ kammampi kāyakammanti dvārena nāmaṃ labhati. Vacīkammamanokammesupi eseva nayo. Tattha añño kāyo, aññaṃ kammaṃ, kāyena pana katattā taṃ kāyakammanti vuccati. Tenāhu aṭṭhakathācariyā –
Kāyena ce kataṃ kammaṃ, kāyakammanti vuccati;
Kāyo ca kāyakammañca, aññamaññaṃ vavatthitā.
Sūciyā ce kataṃ kammaṃ, sūcikammanti vuccati;
Sūci ca sūcikammañca, aññamaññaṃ vavatthitā.
Vāsiyā ce kataṃ kammaṃ, vāsikammanti vuccati;
Vāsi ca vāsikammañca, aññamaññaṃ vavatthitā.
Purisena ce kataṃ kammaṃ, purisakammanti vuccati;
Puriso ca purisakammañca, aññamaññaṃ vavatthitā.
Evamevaṃ.
Kāyena ce kataṃ kammaṃ, kāyakammanti vuccati;
Kāyo ca kāyakammañca, aññamaññaṃ vavatthitāti.
Evaṃ sante neva dvāravavatthānaṃ yujjati, na kammavavatthānaṃ. Kathaṃ? Kāyaviññattiyañhi 『『dvāre caranti kammānī』』ti vacanato vacīkammampi pavattati, tenassā kāyakammadvāranti vavatthānaṃ na yuttaṃ. Kāyakammañca vacīviññattiyampi pavattati, tenassa kāyakammanti vavatthānaṃ na yujjatī』ti. 『No na yujjati. Kasmā? Yebhuyyavuttitāya ceva tabbahulavuttitāya ca. Kāyakammameva hi yebhuyyena kāyaviññattiyaṃ pavattati na itarāni, tasmā kāyakammassa yebhuyyena pavattito tassā kāyakammadvārabhāvo siddho. Brāhmaṇagāmaambavananāgavanādīnaṃ brāhmaṇagāmādibhāvo viyāti dvāravavatthānaṃ yujjati. Kāyakammaṃ pana kāyadvāramhiyeva bahulaṃ pavattati appaṃ vacīdvāre . Tasmā kāyadvāre bahulaṃ pavattito etassa kāyakammabhāvo siddho, vanacarakathullakumārikādigocarānaṃ vanacarakādibhāvo viyāti. Evaṃ kammavavatthānampi yujjatī』ti.
Kāyakammadvārakathā niṭṭhitā.
Vacīkammadvārakathā
Vacīkammadvārakathāyaṃ pana cetanāviratisaddavasena tividhā vācā nāma. Tattha 『『catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna』』nti (saṃ. ni.
在那裡,行為也以門為名,門也以行為為名。例如,識等等的生起處所以識的門、觸的門、不防護的門、防護的門為名,同樣,身體行為的生起處所以身體行為的門為名。言語行為的門和意念行為的門也是如此。例如,棲息在不同樹上的天神,以那棵樹為名,例如娑羅樹神、貝多羅樹神、木棉樹神、榕樹神,同樣,以身體的門完成的行為也以身體行為為名,以門為名。言語行為和意念行為也是如此。在那裡,身體是另一個,行為是另一個,但因為由身體完成,所以被稱為身體行為。因此,義釋的作者們說: 由身體完成的行為,被稱為身體行為; 身體和身體行為,相互依存。 由針完成的行為,被稱為針的行為; 針和針的行為,相互依存。 由斧子完成的行為,被稱為斧子的行為; 斧子和斧子的行為,相互依存。 由人完成的行為,被稱為人的行為; 人和人的行為,相互依存。 等等。 由身體完成的行為,被稱為身體行為; 身體和身體行為,相互依存。 這樣,既不適合建立門的名稱,也不適合建立行為的名稱。為什麼?因為在身體行作中,「行為在門中運作」的說法,言語行為也運作,因此,它不適合建立身體行為的門的名稱。身體行為也在言語行作中運作,因此,它不適合建立身體行為的名稱。「不,不適合。為什麼?因為多數情況和最常見的情況。身體行為多數情況下在身體行作中運作,而不是其他的,因此,因為身體行為多數情況下運作,所以它被稱為身體行為的門。就像婆羅門村、芒果林、大象林等等被稱為婆羅門村等等,所以適合建立門的名稱。然而,身體行為多數情況下在身體的門中運作,很少在言語的門中運作。因此,因為身體行為多數情況下在身體的門中運作,所以它被稱為身體行為,就像住在森林裡的苦行者、少女等等被稱為住在森林裡的人等等。因此,也適合建立行為的名稱。」 身體行為的門的論述結束。 言語行為的門的論述 在言語行為的門的論述中,言語以意圖、遠離、聲音三種方式存在。在那裡,「比丘們,具有四種要素的言語是善語,不是惡語,智者不會因此而受到責備」(《相應部·相應2.20》)
1.213); ayaṃ cetanāvācā nāma. Yā 『『catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā』』ti (vibha. 206), ayaṃ virativācā nāma. 『『Vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo』』ti (dha. sa. 850), ayaṃ saddavācā nāma. Tāsu vacīkammadvāranti neva cetanāya nāmaṃ na viratiyā. Sahasaddā pana ekā viññatti atthi, idaṃ vacīkammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ – 『『katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññattī』』ti (dha. sa. 636).
『Idaṃ vakkhāmi etaṃ vakkhāmī』ti hi vitakkayato vitakkavipphārasaddo nāma uppajjati. Ayaṃ na sotaviññeyyo manoviññeyyoti mahāaṭṭhakathāyaṃ āgato. Āgamaṭṭhakathāsu pana 『vitakkavipphārasadda』nti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ; 『sutvā』ti taṃ sutvā, yaṃ vitakkayato tassa so saddo uppanno; tassa vasena 『evampi te mano, itthampi te mano』ti ādisatīti vatvā vatthūnipi kathitāni. Paṭṭhānepi 『『cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo』』ti āgataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asotaviññeyyo vitakkavipphārasaddo nāma natthi. 『Idaṃ vakkhāmi etaṃ vakkhāmī』ti uppajjamānaṃ pana cittaṃ pathavīdhātu āpodhātu tejodhātu vāyodhātu vaṇṇo gandho raso ojāti aṭṭha rūpāni samuṭṭhāpeti. Tesaṃ abbhantare cittasamuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātusaṅghaṭṭanena saheva saddo uppajjatīti. Ayaṃ cittasamuṭṭhānasaddo nāma. Ayaṃ na viññatti. Tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnakaghaṭṭanassa paccayabhūto eko ākāravikāro atthi, ayaṃ vacīviññatti nāma. Ito paraṃ sā aṭṭha rūpāni viya na cittasamuṭṭhānātiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.
Idhāpi hi 『tissa, datta, mittā』ti pakkosantassa saddaṃ sutvā viññattiṃ manodvārikacittena cintetvā 『idañcidañca esa kāreti maññe』ti jānāti. Kāyaviññatti viya ca ayampi tiracchānagatānampi pākaṭā hoti. 『Ehi, yāhī』ti hi saddaṃ sutvā tiracchānagatāpi 『idaṃ nāmesa kāreti maññe』ti ñatvā āgacchanti ceva gacchanti ca. Tisamuṭṭhānikakāyaṃ cāleti na cāletīti, ayaṃ pana vāro idha na labbhati. Purimacittasamuṭṭhānāya upatthambhanakiccampi natthi. Yā pana tasmiṃ vacīdvāre siddhā cetanā, yāya musā katheti, pesuññaṃ katheti, pharusaṃ katheti, samphaṃ palapati, musāvādādīhi viramati, idaṃ vacīkammaṃ nāma. Ito paraṃ sabbaṃ kammavavatthānañca dvāravavatthānañca heṭṭhā vuttanayeneva veditabbanti.
Vacīkammadvārakathā niṭṭhitā.
這是意圖的言語。正如所說:「由四種言語的惡行所生的厭惡、遠離……這被稱為善言」(《分類論》206),這就是遠離的言語。「言語、聲音、發聲、聲音的行為、言語的分裂」(《法集論》850),這就是聲音的言語。在這些言語行為的門中,既不是由意圖的名稱,也不是由遠離的名稱。然而,確實存在一種聲音的表現,這被稱為言語行為的門。正如所說:「什麼是言語的表現?對於善心、不善心、無記心,言語、聲音、發聲、聲音的行為、言語的分裂,這被稱為言語。由那樣的言語所表現的、所表露的、已表露的,這就是言語的表現」(《法集論》636)。 「我說這個,我將說這個」,這樣的思考時會生起思維的表現。這個表現不是耳識所能認知的,而是意識所能認知的,這是在大義釋中提到的。在《阿含義釋》中,則是「思維的表現」是由思維的擴散所生,屬於那些流傳的經典;「聽到后」,聽到的聲音是由思維的擴散所生;因此,「因此,意識也如是」,這樣的話題也被提到了。在《因緣論》中也提到:「由心生起的聲音的感官是耳識的因緣條件」。因此,若沒有表現的相互碰撞,生起的耳識的思維表現是不存在的。「我說這個,我將說這個」時,生起的心是地界、水界、火界、風界的顏色、香味、味道、營養,生起了八種色法。在這些法的聚合中,由心生起的地界所產生的,因相互碰撞而生起。因此,這個心的表現被稱為心生起的聲音。這不是表現。對此,心生起的地界所產生的相互碰撞的因緣中,有一種狀態變化,這就是言語的表現。除此之外,所有的八種色法都應如前所述理解。 在這裡,「當他被稱為『這是給你的,朋友』」時,聽到這個聲音后,通過意識思考「我認為他正在做這個和那個」,他便知道了。身體的表現也對動物顯而易見。「來吧,走吧」,聽到這個聲音,動物們也會意識到「這就是他正在做的」,於是便來了又走了。在三種生起的身體中,移動與不移動,這個地方的討論並不適用。前一個心生起的支援的功能也不存在。然後,在這個言語的門中完成的意圖,進行虛假言論、惡口、粗口、惡行、說謊等,稱之為言語的行為。除此之外,所有的行為的論述和門的論述都應如前所述理解。 言語行為的門的論述結束。
Manokammadvārakathā
Manokammadvārakathāyaṃ pana kāmāvacarādivasena catubbidho mano mano nāma. Tattha kāmāvacaro catupaññāsavidho hoti, rūpāvacaro pannarasavidho, arūpāvacaro dvādasavidho, lokuttaro aṭṭhavidhoti sabbopi ekūnanavutividho hoti. Tattha ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo. Yathā hi ayaṃ nāma cetanā kammaṃ na hotīti na vattabbā, antamaso pañcaviññāṇasampayuttāpi hi cetanā mahāpakaraṇe kammantveva niddiṭṭhā, evameva ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo.
Etthāha – kammaṃ nāmetaṃ kiṃ karotīti? Āyūhati, abhisaṅkharoti, piṇḍaṃ karoti, ceteti, kappeti, pakappetīti. Evaṃ sante pañcaviññāṇacetanā kiṃ āyūhati, abhisaṅkharoti, piṇḍaṃ karoti, ceteti, kappeti, pakappetīti?. Sahajātadhamme. Sāpi hi sahajāte sampayuttakkhandhe āyūhati abhisaṅkharoti piṇḍaṃ karoti ceteti kappeti pakappetīti. Kiṃ vā iminā vādena? Sabbasaṅgāhikavasena hetaṃ vuttaṃ. Idaṃ panettha sanniṭṭhānaṃ – tebhūmakakusalākusalo ekūnatiṃsavidho mano manokammadvāraṃ nāma. Yā pana tasmiṃ manodvāre siddhā cetanā yāya abhijjhābyāpādamicchādassanāni ceva anabhijjhāabyāpādasammādassanāni ca gaṇhāti, idaṃ manokammaṃ nāma. Ito paraṃ sabbaṃ kammavavatthānañca dvāravavatthānañca heṭṭhā vuttanayeneva veditabbanti. Imāni tīṇi kammadvārāni nāma.
Manokammadvārakathā niṭṭhitā.
Kammakathā
Idāni yāni tīṇi kammāni ṭhapetvā imāni kammadvārāni dassitāni, tāni ādiṃ katvā avasesassa dvārakathāya mātikāṭhapanassa vitthārakathā hoti. Tīṇi hi kammāni – kāyakammaṃ vacīkammaṃ manokammanti. Kiṃ panetaṃ kammaṃ nāmāti? Cetanā ceva, ekacce ca cetanāsampayuttakā dhammā. Tattha cetanāya kammabhāve imāni suttāni –
『『Cetanāhaṃ, bhikkhave, kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā』』 (a. ni. 6.63; kathā. 539). 『『Kāye vā hi, ānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, vācāya vā, ānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; mane vā, ānanda, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ』』 (saṃ. ni. 2.25; a. ni. 4.171). 『『Tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakammaṃ dukkhudrayaṃ, dukkhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā…pe… tividhā, bhikkhave, manosañcetanā akusalaṃ manokammaṃ dukkhudrayaṃ dukkhavipākaṃ tividhā , bhikkhave, kāyasañcetanā kusalaṃ kāyakammaṃ sukhudrayaṃ sukhavipākaṃ catubbidhā, bhikkhave, vacīsañcetanā…pe… tividhā, bhikkhave, manosañcetanā, kusalaṃ manokammaṃ sukhudrayaṃ sukhavipākaṃ』』 (kathā. 539; a. ni. 10.217 thokaṃ visadisaṃ). 『『Sacāyaṃ, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa evaṃ puṭṭho evaṃ byākareyya – sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā, sukhavedanīyaṃ sukhaṃ so vedayati…pe… adukkhamasukhavedanīyaṃ adukkhamasukhaṃ so vedayatīti; evaṃ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā』』ti (ma. ni.
意念行為的門的論述 在意念行為的門的論述中,意念以欲界等等的方式分為四種。其中,欲界意有五十四種,色界意有十五種,無色界意有十二種,出世間意有八種,總共是八十九種。在這裡,不能說這個意念不是意念的門。例如,不能說這個意圖不是行為,即使是與五識相應的心,在《大論》中也被確定為行為,同樣,不能說這個意念不是意念的門。 這裡說:這個行為做了什麼?它維持,它積累,它造作,它思考,它準備,它安排。既然如此,與五識相應的心如何維持,積累,造作,思考,準備,安排?在同時生起的法中。它在同時生起的蘊中維持,積累,造作,思考,準備,安排。這個說法是什麼意思?這是爲了概括所有的情況。這裡的結論是:三界中的善和不善的八十九種意念是意念行為的門。在這個意念的門中完成的意圖,它執取貪婪、嗔恨、邪見,以及不貪婪、不嗔恨、正見,這被稱為意念行為。除此之外,所有關於行為和門的論述都應該如前所述理解。這是三種行為的門。 意念行為的門的論述結束。 行為的論述 現在,先不討論三種行為,而討論這些行為的門,以這些行為的門為基礎,對其餘的門的論述進行綱要性的闡述。三種行為是:身體行為,言語行為,意念行為。這個行為是什麼?就是意圖,以及一些與意圖相應的心。關於意圖是行為,有以下經典: 「比丘們,我說意圖就是行為,有了意圖,便以身、語、意造作行為」(《增支部·六集6.63;《義釋》539》)。「阿難,在身體上,以身體的意念為因,生起內在的苦樂;阿難,在言語上,以言語的意念為因,生起內在的苦樂;阿難,在意念上,以意念的意念為因,生起內在的苦樂」(《相應部·相應2.25;《增支部·四集171》)。「比丘們,三種身體的意念是不善的身體行為,帶來痛苦,有痛苦的果報;比丘們,四種言語的意念……比丘們,三種意念的意念是不善的意念行為,帶來痛苦,有痛苦的果報;比丘們,三種身體的意念是善的身體行為,帶來快樂,有快樂的果報;比丘們,四種言語的意念……比丘們,三種意念的意念是善的意念行為,帶來快樂,有快樂的果報」(《義釋》539;《增支部·十集217》略有不同)。「阿難,真正的沙門問到華氏城外的人:『朋友,以身、語、意造作有感受的行為,他會感受到快樂……他會感受到不苦不樂』;阿難,真正的沙門這樣回答華氏城外的人,是正確的回答」(《中部·大象跡喻經1.72》)。
3.300; kathā. 539).
Imāni tāva cetanāya kammabhāve suttāni. Cetanāsampayuttadhammānaṃ pana kammabhāvo kammacatukkena dīpito. Vuttañhetaṃ –
『『Cattārimāni , bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ, atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati (a. ni. 4.232-233).… Katamañca, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Yadidaṃ satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo, idaṃ vuccati, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati (a. ni. 4.238).… Katamañca, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo – seyyathidaṃ, sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattatī』』ti (a. ni.
這是關於意圖的行為的經典。關於與意圖相應的法的行為,通過四種行為的分類被闡明。如下所述: 「比丘們,我親自通過智慧證悟並宣說了四種行為。哪四種呢?比丘們,有一種行為是黑的,帶來黑的果報;有一種行為是白的,帶來白的果報;有一種行為是黑白混合的,帶來黑白混合的果報;有一種行為是不黑不白,帶來不黑不白的果報,這種行為導向行為的消滅」(《增支部·四集232-233》)。「比丘們,什麼是不黑不白,帶來不黑不白的果報,導向行為的消滅?那就是七種覺支——念覺支……等……舍覺支,這被稱為不黑不白,帶來不黑不白的果報,導向行為的消滅」(《增支部·四集238》)。「比丘們,什麼是不黑不白,帶來不黑不白的果報,導向行為的消滅?這就是聖者的八正道——即正見……等……正定。這被稱為不黑不白,帶來不黑不白的果報,導向行為的消滅」(《增支部·四集239》)。
4.237).
Evaṃ ime bojjhaṅgamaggaṅgappabhedato pannarasa dhammā kammacatukkena dīpitā. Abhijjhā, byāpādo, micchādiṭṭhi, anabhijjhā, abyāpādo, sammādiṭṭhīti imehi pana chahi saddhiṃ ekavīsati cetanāsampayuttakā dhammā veditabbā.
Tattha lokuttaramaggo bhajāpiyamāno kāyakammādīni tīṇi kammāni bhajati. Yañhi kāyena dussīlyaṃ ajjhācarati, tamhā saṃvaro kāyikoti veditabbo. Yaṃ vācāya dussīlyaṃ ajjhācarati, tamhā saṃvaro vācasikoti veditabbo. Iti sammākammanto kāyakammaṃ, sammāvācā vacīkammaṃ. Etasmiṃ dvaye gahite sammāājīvo tappakkhikattā gahitova hoti. Yaṃ pana manena dussīlyaṃ ajjhācarati, tamhā saṃvaro mānasikoti veditabbo. So diṭṭhisaṅkappavāyāmasatisamādhivasena pañcavidho hoti. Ayaṃ pañcavidhopi manokammaṃ nāma. Evaṃ lokuttaramaggo bhajāpiyamāno tīṇi kammāni bhajati.
Imasmiṃ ṭhāne dvārasaṃsandanaṃ nāma hoti. Kāyavacīdvāresu hi copanaṃ patvā kammapathaṃ appattampi atthi, manodvāre ca samudācāraṃ patvā kammapathaṃ appattampi atthi; taṃ gahetvā taṃtaṃdvārapakkhikameva akaṃsu.
Tatrāyaṃ nayo – yo 『migavaṃ gamissāmī』ti dhanuṃ sajjeti, jiyaṃ vaṭṭeti, sattiṃ niseti, bhattaṃ bhuñjati, vatthaṃ paridahati, ettāvatā kāyadvāre copanaṃ pattaṃ hoti. So araññe divasaṃ caritvā antamaso sasabiḷāramattampi na labhati, idaṃ akusalaṃ kāyakammaṃ nāma hoti na hotīti? Na hoti. Kasmā? Kammapathaṃ appattatāya. Kevalaṃ pana kāyaduccaritaṃ nāma hotīti veditabbaṃ. Macchaggahaṇādī supayogesupi eseva nayo.
Vacīdvārepi 『migavaṃ gamissāmi』 『vegena dhanuādīni sajjethā』ti āṇāpetvā purimanayeneva araññe kiñci alabhantassa kiñcāpi vacīdvāre copanaṃ pattaṃ, kammapathaṃ appattatāya pana kāyakammaṃ na hoti. Kevalaṃ vacīduccaritaṃ nāma hotīti veditabbaṃ.
Manodvāre pana vadhakacetanāya uppannamattāya eva kammapathabhedova hoti. So ca kho byāpādavasena na pāṇātipātavasena. Akusalañhi kāyakammaṃ kāyavacīdvāresu samuṭṭhāti, na manodvāre; tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana tīsupi dvāresu samuṭṭhāti; tathā kusalāni kāyavacīmanokammāni.
Kathaṃ ? Sahatthā hi pāṇaṃ hanantassa adinnaṃ ādiyantassa micchācāraṃ carantassa kammaṃ kāyakammameva hoti. Dvārampi kāyadvārameva hoti. Evaṃ tāva akusalaṃ kāyakammaṃ kāyadvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti, abbohārikā vā. 『Gaccha itthannāmaṃ jīvitā voropehi, itthannāmaṃ bhaṇḍaṃ avaharā』ti āṇāpentassa pana kammaṃ kāyakammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ akusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā. Ettakā ācariyānaṃ samānatthakathā nāma.
Vitaṇḍavādī panāha – 『akusalaṃ kāyakammaṃ manodvārepi samuṭṭhātī』ti. So 『tayo saṅgahe āruḷhaṃ suttaṃ āharāhī』ti vutto idaṃ kulumbasuttaṃ nāma āhari –
『『Puna caparaṃ , bhikkhave, idhekacco samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhako hoti – 『aho vatāyaṃ kucchigato gabbho na sotthinā abhinikkhameyyā』ti. Evaṃ, bhikkhave, kulumbassa upaghāto hotī』』ti.
因此,這些覺支的八種法通過四種行為的分類被闡明。貪慾、嗔恨、邪見、不貪慾、不嗔恨、正見,這六種法與這二十種意圖相關。 在這裡,出世間的道路所依賴的,身體行為等三種行為被依賴。因為,若以身體行為犯下惡行,則應當理解為身體的約束。若以言語行為犯下惡行,則應當理解為言語的約束。因此,正當的行為是身體行為,正當的言語是言語行為。在這兩者被把握的情況下,正當的生活就被把握了。若以意念犯下惡行,則應當理解為意念的約束。這個意念則是通過見、思維、精進、念、定而生起的,分為五種。這五種也被稱為意念行為。因此,出世間的道路所依賴的三種行為也被依賴。 在這個地方,稱之為門的連線。因為在身體和言語的門中,即使達到行為的路徑也有不足,在意念的門中,即使達到行為的路徑也有不足;他們拿著這些,做了各自的門。 這裡有這樣的比喻:誰拉弓準備射獵,弦緊繃,箭矢準備,食物已食,衣物已穿,這樣的情況下,身體的門達到了。這樣的人在森林中白天行走,至少連一隻野兔都得不到,這被稱為不善的身體行為嗎?不是。為什麼?因為行為的路徑不足。僅僅是身體的惡行應當被理解為如此。關於捕捉魚等的良好用法也是如此。 在言語的門中,如果說「我將去獵物」,並命令準備弓箭等,按照前面的方式,即使在森林中什麼都得不到,言語的門雖達到了,但由於行為的路徑不足,身體的行為並不存在。僅僅是言語的惡行應當被理解為如此。 在意念的門中,因殺意的生起而產生的行為路徑的差異。這個意念並不是因嗔恨而產生的,而是因貪慾而產生的。不善的身體行為在身體和言語的門中生起,而不在意念的門中;同樣,不善的言語行為也是如此。不善的意念行為則在三種門中生起;同樣,善的身體、言語和意念行為也如此。 如何呢?因為殺生、偷盜、邪行的行為在身體行為中生起。門也是身體的門。因此,不善的身體行為在身體的門中生起。但與這些心相應的貪慾、嗔恨、邪見的意圖是與意圖相應的,可能是因緣的,也可能是因果的。「去吧,抓住那個女人的生命,去拿那個女人的財物」,當這樣命令時,這個行為是身體行為,而門則是言語的門。因此,不善的身體行為在言語的門中生起。與這些心相應的貪慾、嗔恨、邪見的意圖是與意圖相應的,可能是因緣的,也可能是因果的。這是關於教義的一種共同討論。 而反對者則說:「不善的身體行為也在意念的門中生起。」他引用了三種集合的經典,講述了這個「水牛經典」: 「比丘們,再者,有一位修行者或婆羅門,具備神通,心意專注,心中對他人肚子里的胎兒不以惡意觀察,心想:『這肚子里的胎兒不會安然無恙地生出來。』這樣,比丘們,水牛就會遭受傷害。」
Idaṃ suttaṃ āharitvā āha – 『evaṃ cintitamatteyeva manasā kucchigato gabbho pheṇapiṇḍo viya vilīyati. Ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā? Manodvārasmiṃyeva pana idaṃ akusalaṃ kāyakammaṃ samuṭṭhātī』ti.
Tamenaṃ 『tava suttassa atthaṃ tulayissāmā』ti vatvā evaṃ tulayiṃsu – 『tvaṃ iddhiyā parūpaghātaṃ vadesi. Iddhi nāma cesā – adhiṭṭhāniddhi, vikubbaniddhi, manomayiddhi, ñāṇavipphāriddhi, samādhivipphāriddhi, ariyiddhi, kammavipākajiddhi, puññavato iddhi, vijjāmayiddhi , tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti dasavidhā (paṭi. ma.
引用這段經文后,他說:「僅僅因為這樣想,肚子里的胎兒就像泡沫一樣消失了。這裡哪裡有身體行為或言語行為?不善的身體行為就在意念的門中生起。」 他們對他說:「我們將會分析你的經文的含義。」然後他們這樣分析:「你說的是以神通傷害他人。神通有十種:決心神通、變化神通、意生神通、智慧神通、禪定神通、聖者神通、業果神通、功德神通、咒術神通,因為在不同的地方正確地運用而成就,所以被稱為神通(《增支部·大義釋》)。」
3.10). Tattha kataraṃ iddhiṃ vadesī』ti? 『Bhāvanāmaya』nti. 『Kiṃ pana bhāvanāmayiddhiyā parūpaghātakammaṃ hotī』ti? 『Āma, ekacce ācariyā ekavāraṃ hotī』ti; vadanti yathā hi paraṃ paharitukāmena udakabharite ghaṭe khitte ghaṭopi bhijjati, udakampi nassati, evameva bhāvanāmayiddhiyā ekavāraṃ parūpaghātakammaṃ hoti. Tato paṭṭhāya pana sā nassatīti. Atha naṃ 『bhāvanāmayiddhiyā neva ekavāraṃ na dve vāre parūpaghātakammaṃ hotī』ti vatvā taṃ saññattiṃ āgacchantaṃ pucchiṃsu – 『bhāvanāmayiddhi kiṃ kusalā, akusalā, abyākatā? Sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā? Savitakkasavicārā, avitakkavicāramattā, avitakkaavicārā? Kāmāvacarā, rūpāvacarā, arūpāvacarā』ti?
Imaṃ pana pañhaṃ yo jānāti so evaṃ vakkhati – 『bhāvanāmayiddhi kusalā vā hoti, abyākatā vā; adukkhamasukhavedanīyā eva, avitakkaavicārā eva, rūpāvacarā evā』ti. So vattabbo – 『pāṇātipātacetanā kusalādīsu kataraṃ koṭṭhāsaṃ bhajatī』ti? Jānanto vakkhati – 『pāṇātipātacetanā akusalā eva, dukkhavedanīyā eva, savitakkasavicārā eva kāmāvacarā evā』ti. 『Evaṃ sante tava pañho neva kusalattikena sameti, na vedanāttikena , na vitakkattikena, na bhūmantarenā』ti.
『Kiṃ pana evaṃ mahantaṃ suttaṃ niratthaka』nti? 『No niratthakaṃ; tvaṃ panassa atthaṃ na jānāsi. 『『Iddhimā cetovasippatto』』ti ettha hi neva bhāvanāmayiddhi adhippetā, āthabbaṇiddhi pana adhippetā. Sā hi ettha labbhamānā labbhati. Sā pana kāyavacīdvārāni muñcitvā kātuṃ na sakkā. Āthabbaṇiddhikā hi sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti. Atha nesaṃ kammaṃ samijjhati. Evaṃ ayampi iddhi kāyavacīdvārāni muñcitvā kātuṃ na sakkāti. 『Na kāyakammaṃ manodvāre samuṭṭhātī』ti niṭṭhamettha gantabbaṃ.
Hatthamuddāya pana musāvādādīni kathentassa kammaṃ vacīkammaṃ, dvāraṃ pana kāyadvāraṃ hoti . Evaṃ akusalaṃ vacīkammampi kāyadvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti, abbohārikā vā. Vacībhedaṃ pana katvā musāvādādīni kathentassa kammampi vacīkammaṃ dvārampi vacīdvārameva. Evaṃ akusalaṃ vacīkammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā. Ettakā ācariyānaṃ samānatthakathā nāma.
Vitaṇḍavādī panāha – 『akusalaṃ vacīkammaṃ manodvārepi samuṭṭhātī』ti. So 『tayo saṅgahe āruḷhaṃ suttaṃ āharāhī』ti vutto idaṃ uposathakkhandhakato suttaṃ āhari –
『『Yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya sampajānamusāvādassa hotī』』ti (mahāva. 134).
Idaṃ suttaṃ āharitvā āha – 『evaṃ āpattiṃ anāvikaronto tuṇhībhūtova aññaṃ āpattiṃ āpajjati, ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā? Manodvārasmiṃyeva pana idaṃ akusalaṃ vacīkammaṃ samuṭṭhātī』ti.
「你說的是哪種神通?」「修習所得的神通。」「以修習所得的神通可以做出傷害他人的行為嗎?」「是的,一些學者認為一次可以。」他們說,就像有人爲了傷害他人,將裝滿水的罐子扔出去,罐子破了,水也流失了,同樣,以修習所得的神通,一次可以做出傷害他人的行為。從那以後,這種神通就消失了。然後,他們說:「即使以修習所得的神通,一次或兩次都不能做出傷害他人的行為。」然後他們問他,以瞭解他的想法:「修習所得的神通是善的、不善的,還是無記的?與樂受相應、與苦受相應,還是與不苦不樂受相應?有尋有伺、無尋唯伺,還是無尋無伺?是欲界的、色界的,還是無色界的?」 知道這個問題的人會這樣回答:「修習所得的神通是善的或無記的;只有不苦不樂受,只有無尋無伺,只有色界的。」他會問:「殺生的意圖屬於善等哪一部分?」知道的人會說:「殺生的意圖是不善的,只有苦受,只有有尋有伺,只有欲界的。」「既然如此,你的問題既不符合善的範疇,也不符合受的範疇,也不符合尋伺的範疇,也不符合界的範疇。」 「難道這麼重要的經典是無意義的嗎?」「不是無意義的;只是你不理解它的含義。「『有神通,心意專注』,這裡指的不是修習所得的神通,而是咒術神通。這種神通在這裡可以獲得。但這種神通不能離開身體和言語的門而運作。擁有咒術神通的人七天不吃鹽,赤身裸體,睡在地上,進行苦行,在第七天,準備好墓地,站在第七步,轉動手臂,用嘴唸誦咒語。然後,他們的行為就成功了。因此,這種神通也不能離開身體和言語的門而運作。」「身體行為不會在意念的門中生起」,這個結論應該被理解。 然而,舉起手說謊等,行為是言語行為,但門是身體的門。因此,不善的言語行為也在身體的門中生起。與這些心相應的貪慾、嗔恨、邪見的意圖是與意圖相應的,可能是因緣的,也可能是因果的。然而,發出聲音說謊等,行為是言語行為,門也是言語的門。因此,不善的言語行為在言語的門中生起。與這些心相應的貪慾、嗔恨、邪見的意圖是與意圖相應的,可能是因緣的,也可能是因果的。這是關於教義的一種共同討論。 而反對者則說:「不善的言語行為也在意念的門中生起。」他引用了三種集合的經典,講述了這段來自《布薩犍度》的經典: 「如果一位比丘在第三次被提醒后,仍然不懺悔罪行,他就會犯下故意的謊言」(《大品134》)。 引用這段**后,他說:「這樣不懺悔罪行,保持沉默,就會犯下另一種罪行,這裡哪裡有身體行為或言語行為?不善的言語行為就在意念的門中生起。」
So vattabbo – 『kiṃ panetaṃ suttaṃ neyyatthaṃ udāhu nītattha』nti? 『Nītatthameva mayhaṃ sutta』nti. So 『mā evaṃ avaca, tulayissāmassa attha』nti vatvā evaṃ pucchitabbo – 『sampajānamusāvāde kiṃ hotī』ti? Jānanto 『sampajānamusāvāde dukkaṭaṃ hotī』ti vakkhati. Tato vattabbo 『vinayassa dve mūlāni – kāyo ca vācā ca; sammāsambuddhena hi sabbāpattiyo imesuyeva dvīsu dvāresu paññattā, manodvāre āpattipaññapanaṃ nāma natthi. Tvaṃ ativiya vinaye pakataññū, yo satthārā apaññatte ṭhāne āpattiṃ paññapesi, sammāsambuddhaṃ abbhācikkhasi, jinacakkaṃ paharasī』tiādivacanehi niggaṇhitvā uttari pañhaṃ pucchitabbo – 『sampajānamusāvādo kiriyato samuṭṭhāti udāhu akiriyato』ti? Jānanto 『kiriyato』ti vakkhati. Tato vattabbo – 『anāvikaronto kataraṃ kiriyaṃ karotī』ti? Addhā hi kiriyaṃ apassanto vighātaṃ āpajjissati. Tato imassa suttassa atthena saññāpetabbo. Ayañhettha attho – yvāyaṃ 『sampajānamusāvādo hotī』ti vutto, so āpattito kiṃ hoti? 『Katarāpatti hotī』ti attho. 『Dukkaṭāpatti hoti』. Sā ca kho na musāvādalakkhaṇena, bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā āpatti hotīti veditabbā. Vuttampi cetaṃ –
『『Anālapanto manujena kenaci,
Vācāgiraṃ no ca pare bhaṇeyya;
Āpajjeyya vācasikaṃ na kāyikaṃ,
Pañhā mesā kusalehi cintitā』』ti. (paṭi. 479);
Evaṃ akusalaṃ vacīkammaṃ na manodvāre samuṭṭhātīti niṭṭhamettha gantabbaṃ.
Yadā pana abhijjhāsahagatena cetasā kāyaṅgaṃ copento hatthaggāhādīni karoti, byāpādasahagatena cetasā daṇḍaparāmāsādīni, micchādiṭṭhisahagatena cetasā 『khandasivādayo seṭṭhā』ti tesaṃ abhivādanaañjalikammabhūtapīṭhakaparibhaṇḍādīni karoti, tadā kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ. Evaṃ akusalaṃ manokammaṃ kāyadvāre samuṭṭhāti. Cetanā panettha abbohārikā.
Yadā pana abhijjhāsahagatena cetasā vācaṅgaṃ copento 『aho vata yaṃ parassa, taṃ mamassā』ti paravittūpakaraṇaṃ abhijjhāyati, byāpādasahagatena cetasā 『ime sattā haññantu vā, bajjhantu vā, ucchijjantu vā, mā vā ahesu』nti vadati, micchādiṭṭhisahagatena cetasā 『natthi dinnaṃ, natthi yiṭṭha』ntiādīni vadati, tadā kammaṃ manokammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ akusalaṃ manokammaṃ vacīdvāre samuṭṭhāti. Cetanā panettha abbohārikā.
Yadā pana kāyaṅgavācaṅgāni acopetvā raho nisinno abhijjhābyāpādamicchādiṭṭhisahagatāni cittāni uppādeti, tadā kammaṃ manokammaṃ, dvārampi manodvārameva. Evaṃ akusalaṃ manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi cetanāsampayuttakā dhammāpi manodvāreyeva samuṭṭhahanti. Evaṃ akusalaṃ manokammaṃ tīsupi dvāresu samuṭṭhātīti veditabbaṃ.
Yaṃ pana vuttaṃ 『tathā kusalāni kāyavacīmanokammānī』ti, tatrāyaṃ nayo – yadā hi kenaci kāraṇena vattuṃ asakkonto 『pāṇātipātā adinnādānā kāmesumicchācārā paṭiviramāmī』ti imāni sikkhāpadāni hatthamuddāya gaṇhāti, tadā kammaṃ kāyakammaṃ dvārampi kāyadvārameva. Evaṃ kusalaṃ kāyakammaṃ kāyadvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.
應該問他:「這段經文是直接的含義還是引申的含義?」「我的經文是引申的含義。」「不要這樣說,我們將分析它的含義。」然後應該這樣問他:「故意的謊言會發生什麼?」知道的人會說:「故意的謊言會導致過失。」然後應該告訴他:「戒律有兩個基礎——身體和言語;一切過失都是由佛陀在這兩個門中制定的,意念的門中沒有制定過失。你對戒律太瞭解了,你在佛陀沒有制定過失的地方制定過失,你誤解了佛陀,你損害了佛法。」等等,用這些話反駁他,然後問他另一個問題:「故意的謊言是由行為產生的,還是由不行為產生的?」知道的人會說:「由行為產生的。」然後應該告訴他:「不懺悔是做出哪種行為?」如果他看不到一半的行為,他就會犯錯。然後應該用這段經文的含義來教導他。這裡的含義是:所說的「故意的謊言」,指的是什麼過失?意思是「是哪種過失?」「是過失。」這種過失不是因為謊言的特徵,而是因為佛陀的話語,是在言語的門中由不行為產生的過失,應該這樣理解。也有人說過: 「不被任何人責備, 不說別人的壞話; 會犯言語的過失,而不是身體的過失, 這個問題是善人思考的。」(《增支部·義釋》479) 因此,不善的言語行為不會在意念的門中產生,應該這樣理解。 當他以貪婪的心,活動身體,做出抓取等動作時,以嗔恨的心,做出毆打等動作時,以邪見的心,認為「五蘊等是最好的」,對它們進行禮拜、頂禮等動作時,行為是意念行為,但門是身體的門。因此,不善的意念行為在身體的門中產生。這裡的意圖是因果的。 當他以貪婪的心,活動言語,說「別人的東西,應該是我的」而貪圖別人的財物時,以嗔恨的心,說「這些眾生應該被殺死、被捆綁、被消滅,或者不應該存在」時,以邪見的心,說「沒有佈施,沒有祭祀」等等時,行為是意念行為,但門是言語的門。因此,不善的意念行為在言語的門中產生。這裡的意圖是因果的。 當他既不活動身體,也不活動言語,獨自坐著,生起貪婪、嗔恨、邪見相應的心時,行為是意念行為,門也是意念的門。因此,不善的意念行為在意念的門中產生。在這個地方,意圖和與意圖相應的法都只在意念的門中產生。因此,不善的意念行為在三個門中產生,應該這樣理解。 所說的「同樣,善的身體、言語和意念行為也如此」,這裡的含義是:當他因為某種原因無法說話,舉起手表示「我遠離殺生、偷盜、邪淫」,接受這些學處時,行為是身體行為,門也是身體的門。因此,善的身體行為在身體的門中產生。與這些心相應的,是不貪婪等,是與意圖相應的,可能是因緣的,也可能是因果的。
Yadā pana tāneva sikkhāpadāni vacībhedaṃ katvā gaṇhāti, tadā kammaṃ kāyakammaṃ, dvāraṃ pana vacīdvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.
Yadā pana tesu sikkhāpadesu diyyamānesu kāyaṅgavācaṅgāni acopetvā manasāva 『pāṇātipātā adinnādānā kāmesumicchācārā paṭiviramāmī』ti gaṇhāti, tadā kammaṃ kāyakammaṃ, dvāraṃ pana manodvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ manodvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.
『Musāvādā veramaṇī』ādīni pana cattāri sikkhāpadāni vuttanayeneva kāyādīhi gaṇhantassa kusalaṃ vacīkammaṃ tīsu dvāresu samuṭṭhātīti veditabbaṃ. Idhāpi anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.
Anabhijjhādisahagatehi pana cittehi kāyaṅgaṃ copetvā cetiyaṅgaṇasammajjanagandhamālādipūjanacetiyavandanādīni karontassa kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ. Evaṃ kusalaṃ manokammaṃ kāyadvāre samuṭṭhāti. Cetanā panettha abbohārikā. Anabhijjhāsahagatena cittena vācaṅgaṃ copetvā 『aho vata yaṃ parassa vittūpakaraṇaṃ na taṃ mamassā』ti anabhijjhāyato abyāpādasahagatena cittena 『sabbe sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū』ti vadantassa sammādiṭṭhisahagatena cittena 『atthi dinna』ntiādīni udāharantassa kammaṃ manokammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ kusalaṃ manokammaṃ vacīdvāre samuṭṭhāti. Cetanā panettha abbohārikā. Kāyaṅgavācaṅgāni pana acopetvā raho nisinnassa manasāva anabhijjhādisahagatāni cittāni uppādentassa kammaṃ manokammaṃ, dvārampi manodvārameva. Evaṃ kusalaṃ manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi cetanāsampayuttakā dhammāpi manodvāreyeva samuṭṭhahanti.
Tattha āṇattisamuṭṭhitesu pāṇātipātaadinnādānesu kammampi kāyakammaṃ dvārampi kammavaseneva kāyadvāranti vadanto kammaṃ rakkhati, dvāraṃ bhindati nāma. Hatthamuddāya samuṭṭhitesu musāvādādīsu dvārampi kāyadvāraṃ, kammampi dvāravaseneva kāyakammanti vadanto dvāraṃ rakkhati kammaṃ bhindati nāma. Tasmā 『kammaṃ rakkhāmī』ti dvāraṃ na bhinditabbaṃ, 『dvāraṃ rakkhāmī』ti kammaṃ na bhinditabbaṃ. Yathāvutteneva pana nayena kammañca dvārañca veditabbaṃ. Evaṃ kathento hi neva kammaṃ na dvāraṃ bhindatīti.
Kammakathā niṭṭhitā.
Idāni 『pañca viññāṇāni pañcaviññāṇadvārānī』tiādīsu cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇanti imāni pañca viññāṇāni nāma. Cakkhuviññāṇadvāraṃ sota… ghāna… jivhā… kāyaviññāṇadvāranti imāni pañca viññāṇadvārāni nāma. Imesaṃ pañcannaṃ dvārānaṃ vasena uppannā cetanā neva kāyakammaṃ hoti, na vacīkammaṃ, manokammameva hotīti veditabbā. Cakkhusamphasso sota… ghāna… jivhā… kāya… manosamphassoti ime pana cha samphassā nāma. Cakkhusamphassadvāraṃ sota… ghāna… jivhā… kāya… manosamphassadvāranti imāni cha samphassadvārāni nāma.
當他以這些戒律進行言語劃分時,行為是身體行為,而門則是言語的門。因此,善的身體行為在言語的門中生起。與這些心相應的,不貪婪等的意圖可能是因果的,也可能是因緣的。 當他在這些戒律被傳授時,身體和言語都不活動,心中想著「我將遠離殺生、偷盜、邪淫」,此時行為是身體行為,而門則是意念的門。因此,善的身體行為在意念的門中生起。與這些心相應的,不貪婪等的意圖可能是因果的,也可能是因緣的。 「故意的謊言」等四個戒律,按照所說的方式,身體等行為的善在這三扇門中生起,應該這樣理解。在這裡,不貪婪等的意圖可能是因果的,也可能是因緣的。 當他以不貪婪等的心,活動身體,進行對聖地、花環、香花等的供養時,行為是意念行為,而門則是身體的門。因此,善的意念行為在身體的門中生起。這裡的意圖是因緣的。當他以不貪婪的心,活動言語,想著「多麼好啊,別人的財富不是我的」,不貪婪的心相應地說「愿所有眾生無敵、無害、幸福」,以正見的心說「有佈施」等等時,行為是意念行為,而門則是言語的門。因此,善的意念行為在言語的門中生起。這裡的意圖是因緣的。當他既不活動身體,也不活動言語,獨自坐著,生起不貪婪等的心時,行為是意念行為,而門也是意念的門。因此,善的意念行為在意念的門中生起。在這個地方,意圖和與意圖相應的法都只在意念的門中生起。 在這裡,當涉及到殺生、偷盜等行為時,行為也是身體行為,門也是身體的門,因此稱為身體行為。在舉手的情況下,涉及到謊言等行為,門也是身體的門,行為也是身體的行為,因此稱為身體行為。因此,「我將保護行為」,門不應被破壞;「我將保護門」,行為不應被破壞。按照上述方式,行為和門都應被理解。這樣說的話,既不破壞行為,也不破壞門。 行為的討論結束。 現在談到「五個意識、五個意識門」等等,眼意識、耳意識、鼻意識、舌意識、身體意識,這五個意識的名稱。眼意識門、耳意識門、鼻意識門、舌意識門、身體意識門,這五個意識門的名稱。根據這五個門產生的意圖既不是身體行為,也不是言語行為,而是意念行為。眼的接觸、耳的接觸、鼻的接觸、舌的接觸、身體的接觸、意的接觸,這六種接觸的名稱。眼接觸門、耳接觸門、鼻接觸門、舌接觸門、身體接觸門、意接觸門,這六種接觸門的名稱。
Cakkhuasaṃvaro sota… ghāna… jivhā… pasādakāya… copanakāyaasaṃvaro vācāasaṃvaro manoasaṃvaroti – ime aṭṭha asaṃvarā nāma. Te atthato 『dussīlyaṃ muṭṭhassaccaṃ aññāṇaṃ akkhanti kosajja』nti ime pañca dhammā honti. Tesu ekadhammopi pañcadvāre voṭṭhabbanapariyosānesu cittesu nuppajjati, javanakkhaṇeyeva uppajjati. Javane uppannopi pañcadvāre asaṃvaroti vuccati.
Cakkhuviññāṇasahajāto hi phasso cakkhusamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Ettha pañcavidho asaṃvaro natthi . Sampaṭicchanasahajāto phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Etthāpi asaṃvaro natthi. Santīraṇavoṭṭhabbanesupi eseva nayo. Javanasahajāto pana phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Ettha asaṃvaro cakkhuasaṃvaro nāma hoti. Sotaghānajivhāpasādakāyadvāresupi eseva nayo. Yadā pana rūpādīsu aññatarārammaṇaṃ manodvārikajavanaṃ vinā vacīdvārena suddhaṃ kāyadvārasaṅkhātaṃ copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā kāyakammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ, copanassa uppannattā manodvāranti saṅkhyaṃ na gacchati. Ettha asaṃvaro copanakāyaasaṃvaro nāma. Yadā tādisaṃyeva javanaṃ vinā kāyadvārena suddhaṃ vacīdvārasaṅkhātaṃ copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā vacīkammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ, copanassa uppannattā manodvāranti saṅkhyaṃ na gacchati. Ettha asaṃvaro vācāasaṃvaro nāma. Yadā pana tādisaṃ javanacittaṃ vinā kāyavacīdvārehi suddhaṃ manodvārameva hutvā uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ pana cittaṃ manokammadvāraṃ nāma. Ettha asaṃvaro manoasaṃvaro nāma. Iti imesaṃ aṭṭhannaṃ asaṃvarānaṃ vasena cakkhuasaṃvaradvāraṃ, sota… ghāna… jivhā… pasādakāya… copanakāya… vācā… manoasaṃvaradvāranti imāni aṭṭha asaṃvaradvārāni veditabbāni.
Cakkhusaṃvaro sota… ghāna… jivhā… pasādakāya… copanakāya… vācā… manosaṃvaroti ime pana aṭṭha saṃvarā nāma. Te atthato 『sīlaṃ sati ñāṇaṃ khanti vīriya』nti ime pañca dhammā honti. Tesupi ekadhammopi pañcadvāre voṭṭhabbanapariyosānesu cittesu nuppajjati. Javanakkhaṇeyeva uppajjati. Javane uppannopi pañcadvāre saṃvaroti vuccati. Tassa sabbassāpi cakkhuviññāṇasahajāto hi phasso cakkhusamphassotiādinā asaṃvare vuttanayeneva uppatti veditabbā. Iti imesaṃ aṭṭhannaṃ saṃvarānaṃ vasena cakkhusaṃvaradvāraṃ…pe… manosaṃvaradvāranti imāni aṭṭha saṃvaradvārāni veditabbāni.
Akusalakammapathakathā
Pāṇātipāto , adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇavācā, pharusavācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhīti ime pana dasa akusalakammapathā nāma.
眼根的防護、耳根的防護、鼻根的防護、舌根的防護、身根的防護、身語意的防護,這被稱為八種防護。它們實際上是五種法:惡行、妄語、無明、放逸、後悔。如果在五門中,在不穩定的心識中,即使其中一種法沒有生起,它也會在快速的心識中生起。即使在快速的心識中生起,也稱為五門的防護。 與眼識俱生的觸稱為眼觸,意圖稱為意業,那個心識稱為意業門。這裡沒有五種防護。與尋相應的心所生的觸稱為意觸,意圖稱為意業,那個心識稱為意業門。這裡也沒有防護。在過渡心和安止心中也是同樣的道理。與速行心俱生的觸稱為意觸,意圖稱為意業,那個心識稱為意業門。這裡有防護,稱為眼根的防護。在耳、鼻、舌、身根的門中也是同樣的道理。當在沒有意門速行心的情況下,通過言語門,純粹的、屬於身體門的活動生起時,與那個心識俱生的觸稱為意觸,意圖稱為身業,但那個心識是因果的,因為活動的生起,它不被算作意門。這裡的防護稱為身語意的防護。當在沒有速行心的情況下,通過身體門,純粹的、屬於言語門的活動生起時,與那個心識俱生的觸稱為意觸,意圖稱為語業,但那個心識是因果的,因為活動的生起,它不被算作意門。這裡的防護稱為言語的防護。當在沒有速行心的情況下,純粹的、作為意門的心識生起時,與那個心識俱生的觸稱為意觸,意圖稱為意業,但那個心識是意業門。這裡的防護稱為意的防護。因此,根據這八種防護,眼根的防護門、耳根的防護門、鼻根的防護門、舌根的防護門、身根的防護門、身語意的防護門、言語的防護門、意的防護門,這八種防護門應該被理解。 眼根的防護、耳根的防護、鼻根的防護、舌根的防護、身根的防護、身語意的防護,這被稱為八種防護。它們實際上是五種法:戒律、正念、智慧、忍辱、精進。即使其中一種法沒有在五門中,在不穩定的心識中生起,它也會在快速的心識中生起。即使在快速的心識中生起,也稱為五門的防護。所有這些,與眼識俱生的觸稱為眼觸等等,其生起應該按照防護中所說的方式理解。因此,根據這八種防護,眼根的防護門……等等……意的防護門,這八種防護門應該被理解。 不善業道的討論 殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語、貪婪、嗔恨、邪見,這十種被稱為不善業道。
Tattha pāṇassa atipāto pāṇātipāto nāma; pāṇavadho, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.
Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco hoti. Tasmā taṃ na vitthārayāma. Aññañca evarūpaṃ atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbaṃ.
Adinnassa ādānaṃ 『adinnādānaṃ』; parassaharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.
Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo , tena haraṇanti. Cha payogā – sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ pañcannaṃ avahārānaṃ vasena pavattanti. Ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha.
其中,對生命的剝奪稱為殺生;也就是所說的殺害生命,奪取生命。生命,在這裡,世俗意義上是指眾生,勝義諦上是指命根。對於持有生命之想,以斷絕命根為目的,在身語意三門中任一門運作的殺生意圖就是殺生。對於沒有功德的旁生等生命,小的生命罪過輕,大的生命罪過重。為什麼?因為行為的重大。即使行為相同,也因為對象的重大。對於有功德的人等,功德小的罪過輕,功德大的罪過重。如果身體的功德相同,那麼,煩惱輕微的罪過輕,煩惱嚴重的罪過重,應該這樣理解。 它的五個要素是:生命、生命之想、殺生意圖、努力、因此死亡。六種方式是:親手、命令、唆使、陷阱、咒術、神通。詳細解釋這一點會過於冗長。因此,我們不詳細解釋。其他類似的含義,應該參考《善見律毗婆沙》(《律藏·附隨》2.172)來理解。 不與取的取稱為偷盜;也就是所說的奪取他人的東西,盜竊,偷竊行為。其中,不與取是指屬於他人的東西,他人對其擁有支配權,如果侵犯它,就會受到懲罰和譴責。對於持有屬於他人之想,以獲取它為目的的盜竊意圖就是偷盜。對於價值低的他人物品,罪過輕,對於價值高的他人物品,罪過重。為什麼?因為物品的價值。如果物品的價值相同,那麼,對於有功德的人的物品,罪過重。根據物品的不同功德,對於功德低的人的物品,罪過輕。 它的五個要素是:屬於他人的東西、屬於他人之想、盜竊意圖、努力、因此偷竊。六種方式與親手等等相同。它們分別根據盜竊行為、欺騙行為、隱藏行為、偽裝行為、詭計行為這五種行為運作。這是簡略的解釋。詳細的解釋在《善見律毗婆沙》(《律藏·附隨》
1.138) vutto.
『Kāmesu micchācāro』ti ettha pana 『kāmesū』ti methunasamācāresu; 『micchācāro』ti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.
Tattha agamanīyaṭṭhānaṃ nāma – purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa; dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā, kammakārī ca bhariyā, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā idaṃ agamanīyaṭṭhānaṃ nāma.
So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.
『Musā』ti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo, kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – 『musā』ti abhūtaṃ atacchaṃ vatthu. 『Vādo』ti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya 『natthī』tiādinayappavatto appasāvajjo. Sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『ajja gāme telaṃ nadī maññe sandatī』ti pūraṇakathānayena pavatto appasāvajjo. Adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.
Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo – sāhatthikova. So ca kāyena vā kāyappaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati. Yasmā pana yathā kāyakāyappaṭibaddhavācāhi paraṃ visaṃvādeti, tathā imassa 『imaṃ bhaṇāhī』ti āṇāpentopi, paṇṇaṃ likhitvā purato nissajjantopi, 『ayamattho evaṃ daṭṭhabbo』ti kuṭṭādīsu likhitvā ṭhapentopi; tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti. Aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.
『Pisuṇavācā』tiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā, na hadayaṅgamā, ayaṃ 『pharusavācā』. Yena samphaṃ palapati, niratthakaṃ, so 『samphappalāpo』. Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati. Sā eva ca idha adhippetāti.
「邪淫」中,「淫」指性行為;「邪」指絕對應該譴責的放蕩行為。從特徵來說,以不正當的目的,通過身體的門運作的,對禁區進行侵犯的意圖就是邪淫。 其中,禁區是指:對男人來說,母親保護的、父親保護的、父母保護的、兄弟保護的、姐妹保護的、親戚保護的、同族保護的、受戒保護的、有丈夫的、受懲罰的,母親保護的等等十種;用錢買來的、自願的、以享樂為目的的、暫時同居的、被強迫的、公開的、奴隸的妻子、傭人的妻子、被指定供養的、妓女,用錢買來的等等十種,共二十種女人。對女人來說,有丈夫的和受懲罰的兩種,以及用錢買來的等等十種,共十二種女人,其他男人是禁區。 這種邪淫,對於沒有戒律等功德的禁區,罪過輕,對於有戒律等功德的禁區,罪過重。它的四個要素是:禁區、對它的侵犯意圖、侵犯行為、對性行為方式的執著。一種方式就是親手。 「謊言」指以欺騙為前提,歪曲事實的言語行為或身體行為。以欺騙為目的,做出欺騙他人的身語行為的意圖就是妄語。另一種解釋是:「謊言」指不存在的、不真實的事物。「語」指對它的真實陳述。從特徵來說,以將不真實的事物說成真實為目的的,產生這種認知的意圖就是妄語。它歪曲事實的程度小,罪過就輕,程度大,罪過就重。例如,爲了不給家裡人自己的東西,說「沒有」等等,罪過輕。作為證人,爲了歪曲事實而說,罪過重。出家人得到一點油或酥油,爲了開玩笑說「今天村裡沒有油,我想河裡漂著呢」,以完整的說法來說,罪過輕。而說沒看到卻說看到等等,罪過重。 它的四個要素是:不真實的事物、欺騙的意圖、相應的努力、他人對它的理解。一種方式就是親手。它應該被看作是通過身體、與身體相關的、或言語來欺騙他人的行為。如果他人通過這種行為理解了它的含義,那麼,在產生這種行為的意圖的當下,就犯下了妄語。因為就像通過身體、與身體相關的、或言語來欺騙他人一樣,通過命令他人「說這個」、寫信放在面前、在木簡等上寫下「這個含義應該這樣理解」,也能欺騙他人;因此,這裡命令、唆使、陷阱等方式也適用。但在註釋中,因為沒有發生,所以應該謹慎理解。 「兩舌」等等,用這種言語對他說,使他的心中對自己產生好感,對他人產生厭惡,這就是兩舌。而使自己和他人都不愉快的,這種言語本身粗魯,既不悅耳,也不入心,這就是「惡口」。說無意義的閑話,這就是「綺語」。它們背後的意圖也稱為兩舌等等。這裡指的就是它。
Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā nāma. Sā yassa bhedaṃ karoti tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.
Tassā cattāro sambhārā – 『bhinditabbo paro』 iti 『ime nānā bhavissa』nti vinā bhavissantīti bhedapurekkhāratā vā, 『iti ahaṃ piyo bhavissāmi vissāsiko』ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti . Pare pana abhinne kammapathabhedo natthi, bhinne eva hoti.
Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā 『pharusavācā』. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati. Taṃ mātā nivattetuṃ asakkontī 『caṇḍā taṃ mahiṃsī anubandhatū』ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako 『yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū』ti saccakiriyaṃ akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti – 『corā vo khaṇḍākhaṇḍikaṃ karontū』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – 『kiṃ ime ahirikā anottappino caranti, niddhamatha ne』ti; atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa 『imaṃ sukhaṃ sayāpethā』ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosananti.
Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā 『samphappalāpo』. So āsevanamandatāya appasāvajjo. Āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañcāti. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva hoti.
Abhijjhāyatīti 『abhijjhā』. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『aho tava idaṃ mamassā』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti yāva na 『aho vata idaṃ mamassā』ti attano pariṇāmeti.
Hitasukhaṃ byāpādayatīti 『byāpādo』. So paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto ca, tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti yāva 『aho vatāyaṃ ucchijjeyya vinasseyyā』ti tassa vināsanaṃ na cintesi.
在這裡,針對他人分裂或出於對自己所愛的慾望而產生的身體和言語行為的意圖稱為惡口。對於造成分裂的意圖,因其功德不足而罪過輕,因其功德大而罪過重。 它的四個要素是:「應該被分裂的他人」,即「他們將會有不同的情況」,這是分裂的動機;「我將會是受愛戴的、值得信賴的」,這是對自己所愛的慾望;努力和對他人意圖的理解。對他人來說,沒有分裂的行為,只有分裂的情況。 對他人造成傷害的身體和言語行為的意圖稱為惡口。其內容是:有一個男孩不聽母親的話,跑到森林裡去。母親無法阻止他,於是罵道:「你這個壞孩子,讓他去吧!」然後在森林裡,母牛真的站了起來。男孩心中暗想:「我母親說的那些話不算數,我心裡想的才算數」,於是他做了一個真實的承諾。母牛在那裡像被綁住一樣站著。這樣,雖然對他人造成傷害的行為由於心的結合而不算惡口。父母有時也會對孩子這樣說:「小偷們會把你切成碎片」,即使是睡蓮也不想落在他們身上。導師和老師有時也會對依靠他們的弟子這樣說:「他們真是沒有羞恥心,毫無顧忌地生活,真是太可怕了。」而他們又希望他們能獲得財富和成就。正如由於心的結合而不算惡口,同樣,由於言語的結合而不算惡口。因為想讓人墮落的言語並不算惡口。由於心的粗糙,這種言語就算是惡口。它是以某種方式產生的,因其功德不足而罪過輕,因其功德大而罪過重。它的三個要素是:應該被罵的他人、憤怒的心、罵人的行為。 對無益的言語行為的意圖稱為閑話。由於其行為的輕微而罪過輕;由於其行為的重大而罪過重。它的兩個要素是:無益的言語、無意義的談話。 貪慾的意圖稱為貪慾。指的是由於對他人財物的渴望而產生的行為。它是以「哇,這個東西真好,我想要」的方式表現出來。與偷盜相似,罪過輕且罪過重。它的兩個要素是:他人的財物、對自己財物的渴望。即使在他人的財物面前產生貪慾,只要不對自己產生「哇,這個東西真好,我想要」的想法,就不會產生行為的分裂。 對他人的幸福和快樂產生的意圖稱為惡意。它的特徵是:對他人造成損害的心態。與惡口相似,罪過輕且罪過重。它的兩個要素是:他人、對他人毀滅的想法。即使在他人面前產生憤怒,只要不想「哇,這個人應該被毀滅」,就不會產生行為的分裂。
Yathābhuccagahaṇābhāvena micchā passatīti 『micchādiṭṭhi』. Sā 『natthi dinna』ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti tathābhāvena tassupaṭṭhānanti. Tattha natthikāhetukaakiriyadiṭṭhīhi eva kammapathabhedo hoti, na aññadiṭṭhīhi.
Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlato cāti pañcahākārehi vinicchayo veditabbo –
Tattha 『dhammato』ti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.
『Koṭṭhāsato』ti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti; no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā 『lobho akusalamūlaṃ』 hoti, byāpādo 『doso akusalamūlaṃ』.
『Ārammaṇato』ti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā hoti saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo hoti; sattārammaṇotipi eke. Musāvādo sattārammaṇo vā, saṅkhārārammaṇo vā. Tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇāva.
『Vedanāto』ti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『gacchatha naṃ ghātethā』ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti . Adinnādānaṃ tivedanaṃ. Tañhi parabhaṇḍaṃ disvā haṭṭhatuṭṭhassa gaṇhato sukhavedanaṃ hoti, bhītatasitassa gaṇhato dukkhavedanaṃ. Tathā vipākanissandaphalāni paccavekkhantassa. Gahaṇakāle majjhattabhāve ṭhitassa pana gaṇhato adukkhamasukhavedanaṃ hotīti. Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo adinnādāne vuttanayeneva tivedano; tathā pisuṇavācā. Pharusavācā dukkhavedanā. Samphappalāpo tivedano. Paresu hi sādhukāraṃ dentesu celukkhepādīni khipantesu haṭṭhatuṭṭhassa sītāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti. Paṭhamaṃ dinnavetanena ekena pacchā āgantvā 『ādito paṭṭhāya kathehī』ti vutte 『ananusandhikaṃ pakiṇṇakakathaṃ kathessāmi nu kho no』ti domanassitassa kathanakāle dukkhavedano hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā sukhamajjhattavasena dvivedanā; tathā micchādiṭṭhi. Byāpādo dukkhavedano.
『Mūlato』ti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā; tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā; tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.
Akusalakammapathakathā niṭṭhitā.
以下是巴利文的完整直譯: 由於不以如實方式理解而錯誤地看待,所以稱為"邪見"。它以"沒有佈施"等方式為特徵,即顛倒的見解。它像綺語一樣,有輕罪和重罪之分。而且,不確定的是輕罪,確定的是重罪。它有兩個要素:對事物的理解方式顛倒,以及以那種方式理解它時它的呈現。其中,只有斷見、無因見、無作用見才構成業道,其他見解則不然。 應當從五個方面來理解這十種不善業道的判斷:即從法的角度、從部分的角度、從所緣的角度、從受的角度和從根的角度。 其中,"從法的角度"是指:在這些中,按順序,前七種只是思心所,而貪、嗔、邪見三種與思相應。 "從部分的角度"是指:按順序,前七種加上邪見,這八種只是業道,而不是根。貪慾和嗔恚既是業道也是根。因為貪慾成為根時就是"貪不善根",嗔恚就是"嗔不善根"。 "從所緣的角度"是指:殺生以命根為所緣,是行蘊所緣。不與取可以是有情所緣,也可以是行蘊所緣。邪淫以觸為行蘊所緣;有些人說也是有情所緣。妄語可以是有情所緣,也可以是行蘊所緣。離間語也是如此。惡口只是有情所緣。綺語可以是有情所緣,也可以是行蘊所緣,這是就所見、所聞、所覺、所知而言。貪慾也是如此。嗔恚只是有情所緣。邪見只是行蘊所緣,這是就三界法而言。 "從受的角度"是指:殺生伴隨苦受。雖然國王們看到盜賊時也會笑著說"去殺了他",但他們的決定性思維卻是與苦相應的。不與取有三種受。當看到他人的財物時,歡喜愉悅地拿取時是樂受,恐懼戰慄地拿取時是苦受。同樣,當回顧其果報和余果時也是如此。而在拿取時處於中立狀態的人,則是不苦不樂受。邪淫有樂受和舍受兩種。但在決定性的心識中沒有舍受。妄語如同不與取所說的方式有三種受;離間語也是如此。惡口是苦受。綺語有三種受。當他人贊同、揮舞衣服等時,歡喜愉悅地講述寒暄、重擔、戰爭等事時是樂受。當最初給了報酬后,有人後來到來說"從頭開始講"時,因為"我是不是要講一個沒有連貫性的零散故事呢"而感到憂慮時講述是苦受,處於中立狀態講述時是不苦不樂受。貪慾有樂受和舍受兩種;邪見也是如此。嗔恚是苦受。 "從根的角度"是指:殺生有嗔和癡兩個根。不與取可以有嗔和癡兩個根,或者有貪和癡兩個根。邪淫有貪和癡兩個根。妄語可以有嗔和癡兩個根,或者有貪和癡兩個根;離間語和綺語也是如此。惡口有嗔和癡兩個根。貪慾只有癡一個根;嗔恚也是如此。邪見有貪和癡兩個根。 不善業道的解說完畢。
Kusalakammapathakathā
Pāṇātipātādīhi pana viratiyo anabhijjhāabyāpādasammādiṭṭhiyo cāti ime dasa kusalakammapathā nāma. Tattha pāṇātipātādayo vuttatthā eva. Pāṇātipātādīhi etāya viramanti, sayaṃ vā viramati, viramaṇamattameva vā etanti virati. Yā pāṇātipātā viramantassa 『『yā tasmiṃ samaye pāṇātipātā ārati viratī』』ti (dha. sa. 299-301) evaṃ vuttā kusalacittasampayuttā virati, sā pabhedato tividhā hoti – sampattavirati, samādānavirati, samucchedaviratīti.
Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『ayuttaṃ amhākaṃ evarūpaṃ pāpaṃ kātu』nti sampattaṃ vatthuṃ avītikkamantānaṃ uppajjamānā virati 『sampattaviratī』ti veditabbā – sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca 『allasasamaṃsaṃ laddhuṃ vaṭṭatī』ti vuttaṃ. Tato cakkanassa bhātā 『gaccha, tāta, khettaṃ āhiṇḍāhī』ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvāva vegena dhāvanto valliyā baddho 『kiri kirī』ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi – 『mātu bhesajjaṃ karomī』ti. Puna cintesi – 『na metaṃ patirūpaṃ yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya』nti. Atha naṃ 『gaccha, araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā』ti muñci. Bhātarā ca 『kiṃ tāta saso laddho』ti pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātusantikaṃ gantvā 『yato ahaṃ jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā』ti saccaṃ vatvā aṭṭhāsi. Tāvadevassa mātā arogā ahosi.
Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttariñca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati 『samādānaviratī』ti veditabbā. Uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsino piṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho. So taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi. Tatra naṃ mahāsappo aggahesi. So cintesi – 『imāyassa tikhiṇavāsiyā sīsaṃ chindāmī』ti. Puna cintesi – 『na metaṃ patirūpaṃ yvāhaṃ bhāvanīyassa garuno santike sikkhāpadāni gahetvā bhindeyya』nti evaṃ yāvatatiyaṃ cintetvā 『jīvitaṃ pariccajāmi, na sikkhāpada』nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāvāḷo muñcitvā agamāsīti.
Ariyamaggasampayuttā pana virati 『samucchedaviratī』ti veditabbā, yassā uppattito pabhuti 『pāṇaṃ ghātessāmī』ti ariyapuggalānaṃ cittampi nuppajjatīti.
Idāni yathā akusalānaṃ evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo –
Tattha 『dhammato』ti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti, viratiyopi; ante tayo cetanāsampayuttāva.
『Koṭṭhāsato』ti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā 『alobho kusalamūlaṃ』 hoti. Abyāpādo 『adoso kusalamūlaṃ』, sammādiṭṭhi 『amoho kusalamūlaṃ』.
以下是巴利文的完整直譯: 善業道的解說 遠離殺生等的諸禁戒,以及無貪、無嗔、正見,這些被稱為十種善業道。其中,殺生等的含義如前所述。通過這些遠離殺生等,或者自己遠離,或者僅僅是遠離的狀態,這就是禁戒。對於遠離殺生的人來說,如《法集論》中所說:"在那個時候,從殺生中退避、遠離",這種與善心相應的遠離,從分類上說有三種:機會遠離、受持遠離和斷除遠離。 其中,對於未受持學處的人,考慮到自己的出身、年齡、學識等,想到"我們做這樣的惡事是不適當的",當遇到可能違犯的情況時而生起的遠離,應當理解為"機會遠離"。就像錫蘭島的查卡那優婆塞那樣。據說,當他還年輕時,他的母親生病了。醫生說:"應該得到新鮮的兔肉。"於是查卡那的哥哥對他說:"孩子,去田里轉轉。"他就去了。那時,一隻兔子來到吃嫩草。它一看到他就快速跑開,被藤蔓纏住發出"吱吱"的聲音。查卡那聽到聲音過去抓住了它,心想:"我要為母親治病。"然後又想:"我爲了母親的生命而奪取他人的生命,這對我來說是不恰當的。"於是他放了兔子,說:"去吧,和森林裡的兔子們一起吃草喝水。"當哥哥問他"孩子,抓到兔子了嗎?"時,他講述了經過。哥哥責備了他。他去到母親身邊,說了一句真話:"自從我出生以來,我不記得曾故意奪取生命。"他母親立即康復了。 對於已受持學處的人,在受持學處時以及之後,即使犧牲自己的生命也不違犯,這種生起的遠離應當理解為"受持遠離"。就像住在烏塔拉瓦達瑪納山的優婆塞那樣。據說,他在安巴利耶寺住持平伽羅布達拉基塔長老那裡受持了學處,然後去耕田。他的牛丟了。他尋找時爬上了烏塔拉瓦達瑪納山。在那裡,一條大蛇抓住了他。他想:"我用這把鋒利的斧頭砍斷它的頭。"然後又想:"我在值得尊敬的老師那裡受持了學處,現在違背它是不恰當的。"他這樣想了三次,決定:"我寧可捨棄生命,也不違背學處。"他把肩上的鋒利斧頭扔在森林裡。就在那時,大蛇鬆開他離開了。 與聖道相應的遠離應當理解為"斷除遠離",從它生起的那一刻起,聖者的心中再也不會生起"我要殺生"的念頭。 現在,就像對不善業道那樣,這些善業道的判斷也應當從五個方面來理解:即從法的角度、從部分的角度、從所緣的角度、從受的角度和從根的角度。 其中,"從法的角度"是指:在這些中,按順序,前七種既可以是思也可以是遠離;最後三種只與思相應。 "從部分的角度"是指:按順序,前七種只是業道,而不是根。最後三種既是業道也是根。因為無貪成為根時就是"無貪善根"。無嗔是"無嗔善根",正見是"無癡善根"。
『Ārammaṇato』ti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.
『Vedanāto』ti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.
『Mūlato』ti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti; ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti; ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāva hoti. Ime dasa kusalakammapathā nāma.
Kammapathasaṃsandanakathā
Idāni imasmiṃ ṭhāne kammapathasaṃsandanaṃ nāma veditabbaṃ. Pañcaphassadvāravasena hi uppanno asaṃvaro akusalaṃ manokammameva hoti. Manophassadvāravasena uppanno tīṇipi kammāni honti – so hi kāyadvāre copanappatto akusalaṃ kāyakammaṃ hoti, vacīdvāre akusalaṃ vacīkammaṃ, ubhayattha copanaṃ appatto akusalaṃ manokammaṃ. Pañcaasaṃvaradvāravasena uppannopi akusalaṃ manokammameva hoti. Copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hoti, vācāasaṃvaradvāravasena uppanno akusalaṃ vacīkammameva hoti, manoasaṃvaradvāravasena uppanno akusalaṃ manokammameva hoti. Tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammameva hoti, catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hoti, tividhaṃ manoduccaritaṃ akusalaṃ manokammameva hoti.
Pañcaphassadvāravasena uppanno saṃvaropi kusalaṃ manokammameva hoti. Manophassadvāravasena uppanno pana ayampi, asaṃvaro viya, tīṇipi kammāni honti. Pañcasaṃvaradvāravasena uppannopi kusalaṃ manokammameva hoti, copanakāyasaṃvaradvāravasena uppanno kusalaṃ kāyakammameva hoti, vācāsaṃvaradvāravasena uppanno kusalaṃ vacīkammameva hoti, manosaṃvaradvāravasena uppanno kusalaṃ manokammameva hoti. Tividhaṃ kāyasucaritaṃ kusalaṃ kāyakammameva hoti, catubbidhaṃ vacīsucaritaṃ kusalaṃ vacīkammameva hoti, tividhaṃ manosucaritaṃ kusalaṃ manokammameva hoti.
Akusalaṃ kāyakammaṃ pañcaphassadvāravasena nuppajjati; manophassadvāravaseneva uppajjati. Tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana chaphassadvāravasena uppajjati; taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyavacīkammaṃ hoti, copanaṃ appattaṃ akusalaṃ manokammameva. Yathā ca pañcaphassadvāravasena, evaṃ pañcaasaṃvaradvāravasenapi akusalaṃ kāyakammaṃ nuppajjati, copanakāyaasaṃvaradvāravasena pana vācāasaṃvaradvāravasena ca uppajjati; manoasaṃvaradvāravasena nuppajjati. Akusalaṃ vacīkammampi pañcaasaṃvaradvāravasena nuppajjati, copanakāyavācāasaṃvaradvāravasena uppajjati; manoasaṃvaradvāravasena nuppajjati. Akusalaṃ manokammaṃ aṭṭhaasaṃvaradvāravasenapi uppajjateva. Kusalakāyakammādīsupi eseva nayo.
以下是巴利文的完整直譯: "所緣"是指殺生等的所緣就是它們的所緣。因為只有通過超越才能成為離。就像以涅槃為所緣的聖道斷除煩惱一樣,應當瞭解這些以生命根等為所緣的業道也斷除殺生等惡戒。 "受"是指一切都是樂受或舍受。因為到達善時是沒有苦受的。 "根"是指按順序,七種業道對於以智相應心離的人,以無貪、無嗔、無癡為三根;對於以智不相應心離的人為二根。不貪對於以智相應心離的人為二根;對於以智不相應心離的人為一根。但是無貪本身不成為自己的根。對於無恚也是同樣的道理。正見以無貪、無嗔為二根。這些就是所謂的十善業道。 業道比較之說 現在在這個地方應當瞭解所謂的業道比較。因為通過五觸門生起的不防護只是不善意業。通過意觸門生起的則成為三種業 - 那個在身門達到動搖時成為不善身業,在語門成為不善語業,在兩者都未達到動搖時成為不善意業。通過五不防護門生起的也只是不善意業。通過動搖身不防護門生起的只是不善身業,通過語不防護門生起的只是不善語業,通過意不防護門生起的只是不善意業。三種身惡行只是不善身業,四種語惡行只是不善語業,三種意惡行只是不善意業。 通過五觸門生起的防護也只是善意業。但是通過意觸門生起的,這個也像不防護一樣,成為三種業。通過五防護門生起的也只是善意業,通過動搖身防護門生起的只是善身業,通過語防護門生起的只是善語業,通過意防護門生起的只是善意業。三種身善行只是善身業,四種語善行只是善語業,三種意善行只是善意業。 不善身業不通過五觸門生起;只通過意觸門生起。不善語業也是如此。但是不善意業通過六觸門生起;它在身語門達到動搖時成為不善身語業,未達到動搖時只是不善意業。就像不通過五觸門一樣,不善身業也不通過五不防護門生起,但是通過動搖身不防護門和語不防護門生起;不通過意不防護門生起。不善語業也不通過五不防護門生起,通過動搖身語不防護門生起;不通過意不防護門生起。不善意業通過八不防護門都會生起。對於善身業等也是同樣的道理。
Ayaṃ pana viseso – yathā akusalakāyakammavacīkammāni manoasaṃvaradvāravasena nuppajjanti, na tathā etāni. Etāni pana kāyaṅgavācaṅgaṃ acopetvā sikkhāpadāni gaṇhantassa manosaṃvaradvārepi uppajjanti eva. Tattha kāmāvacaraṃ kusalaṃ cittaṃ tividhakammadvāravasena uppajjati, pañcaviññāṇadvāravasena nuppajjati; 『yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā』ti iminā pana nayena chaphassadvāravasena uppajjati; aṭṭhaasaṃvaradvāravasena nuppajjati, aṭṭhasaṃvaradvāravasena uppajjati; dasaakusalakammapathavasena nuppajjati, dasakusalakammapathavasena uppajjati; tasmā idampi cittaṃ tividhakammadvāravasena vā uppannaṃ hotu, chaphassadvāravasena vā, aṭṭhasaṃvaradvāravasena vā dasakusalakammapathavasena vā. 『『Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā』』ti vutte sabbaṃ vuttameva hotīti.
Dvārakathā niṭṭhitā.
Yaṃ yaṃ vā panārabbhāti ettha ayaṃ yojanā – heṭṭhā vuttesu rūpārammaṇādīsu rūpārammaṇaṃ vā ārabbha, ārammaṇaṃ katvāti attho. Saddārammaṇaṃ vā…pe… dhammārammaṇaṃ vā ārabbha uppannaṃ hoti. Ettāvatā etassa cittassa etesu ārammaṇesu yaṃkiñci ekameva ārammaṇaṃ anuññātasadisaṃ hoti. Idañca ekasmiṃ samaye ekassa vā puggalassa rūpārammaṇaṃ ārabbha uppannaṃ puna aññasmiṃ samaye aññassa vā puggalassa saddādīsupi aññataraṃ ārammaṇaṃ ārabbha uppajjati eva. Evaṃ uppajjamānassa cassa ekasmiṃ bhave paṭhamaṃ rūpārammaṇaṃ ārabbha pavatti hoti, pacchā saddārammaṇanti ayampi kamo natthi. Rūpādīsu cāpi paṭhamaṃ nīlārammaṇaṃ pacchā pītārammaṇanti ayampi niyamo natthi. Iti imaṃ sabbārammaṇatañceva, kamābhāvañca, kamābhāvepi ca nīlapītādīsu niyamābhāvaṃ dassetuṃ 『yaṃ yaṃ vā panārabbhā』ti āha. Idaṃ vuttaṃ hoti – imesu rūpādīsu na yaṃkiñci ekameva, atha kho yaṃ yaṃ vā panārabbha uppannaṃ hoti. Evaṃ uppajjamānampi ca 『paṭhamaṃ rūpārammaṇaṃ pacchā saddārammaṇaṃ ārabbhā』ti evampi anuppajjitvā yaṃ yaṃ vā panārabbha uppannaṃ hoti; 『paṭilomato vā anulomato vā, ekantarikadvantarikādinayena vā, rūpārammaṇādīsu yaṃ vā taṃ vā ārammaṇaṃ katvā uppannaṃ hotī』ti attho. Rūpārammaṇesupi ca 『paṭhamaṃ nīlārammaṇaṃ pacchā pītārammaṇa』nti imināpi niyamena anuppajjitvā, yaṃ yaṃ vā panārabbha 『nīlapītakādīsu rūpārammaṇesu yaṃ vā taṃ vā rūpārammaṇaṃ ārabbha uppannaṃ hotī』ti attho. Saddārammaṇādīsupi eseva nayo. Ayaṃ tāva ekā yojanā.
Ayaṃ pana aparā – rūpaṃ ārammaṇaṃ etassāti rūpārammaṇaṃ…pe… dhammo ārammaṇaṃ etassāti dhammārammaṇaṃ . Iti rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā cittaṃ uppannaṃ hotīti vatvā puna 『yaṃ yaṃ vā panārabbhā』ti āha. Tassattho – etesu rūpādīsu heṭṭhā vuttanayeneva yaṃ vā taṃ vā pana ārabbha uppannaṃ hotīti. Mahāaṭṭhakathāyaṃ pana yevāpanake abhinavaṃ natthi, heṭṭhā gahitameva gahita』nti vatvā 『rūpaṃ vā ārabbha…pe… dhammaṃ vā ārabbha, idaṃ vā idaṃ vā ārabbhāti kathetuṃ idaṃ vutta』nti ettakameva āgataṃ.
這是完整的直譯: 但是這有一個區別 - 就像不善身業和語業不通過意不防護門生起一樣,這些不是如此。這些即使對於不動身份和語分而受持學處的人,也會在意防護門中生起。其中,欲界善心通過三種業門生起,不通過五識門生起;但是按照"緣于眼觸而生起的感受,或樂或苦或不苦不樂"這個方式,通過六觸門生起;不通過八不防護門生起,通過八防護門生起;不通過十不善業道生起,通過十善業道生起;因此這個心無論是通過三種業門生起,還是通過六觸門,或通過八防護門,或通過十善業道。當說"欲界善心生起...乃至...或以色為所緣...乃至...或以法為所緣"時,一切都已經說了。 門之說結束。 "或者緣于任何",這裡的解釋是 - 在前面所說的色所緣等中,緣於色所緣,意思是以它為所緣。或緣于聲所緣...乃至...或緣於法所緣而生起。到此為止,對於這個心來說,在這些所緣中任何一個所緣都是如同被允許的。這個在一個時候對一個人緣於色所緣而生起,然後在另一個時候對另一個人緣于聲等其他所緣而生起。對於這樣生起的它,在一個有中首先緣於色所緣而轉起,後來緣于聲所緣,這樣的次序也是沒有的。在色等中,首先以青為所緣,後來以黃為所緣,這樣的規定也是沒有的。因此,爲了顯示這個一切所緣性以及沒有次序,即使沒有次序也在青黃等中沒有規定,所以說"或者緣于任何"。這是說 - 在這些色等中不是任何一個,而是緣于任何而生起。即使這樣生起,也不是"首先緣於色所緣,後來緣于聲所緣"這樣生起,而是緣于任何而生起;意思是"逆序或順序,或者以間隔一個、間隔兩個等方式,在色所緣等中以任何所緣而生起"。在色所緣中也不是"首先以青為所緣,後來以黃為所緣"這樣的規定而生起,而是緣于任何,意思是"在青黃等色所緣中緣于任何色所緣而生起"。在聲所緣等中也是同樣的道理。這是第一種解釋。 這是另一種解釋 - 以色為所緣的是色所緣...乃至...以法為所緣的是法所緣。因此說"或以色所緣...乃至...或以法所緣的心生起"之後,又說"或者緣于任何"。其意思是 - 在這些色等中,按照前面所說的方式,緣于任何而生起。但是在大義疏中說"在'或者'中沒有新的內容,只是取了前面所取的",然後說"這是爲了說'緣於色...乃至...緣於法,緣于這個或那個'而說的",只有這麼多。
Dhammuddesavāro
Phassapañcamakarāsivaṇṇanā
Tasmiṃ samayeti idaṃ aniyamaniddiṭṭhassa samayassa niyamato paṭiniddesavacanaṃ. Tasmā 『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva samaye phasso hoti…pe… avikkhepo hotī』ti ayamattho veditabbo. Tattha yatheva cittaṃ evaṃ phassādīsupi phasso hoti. Kiṃ hoti? 『Kāmāvacaro hoti, kusalo hoti, uppanno hoti, somanassasahagato hotī』tiādinā nayena labbhamānapadavasena yojanā kātabbā. Vedanāyañhi 『somanassasahagatā』ti paññindriye ca 『ñāṇasampayutta』nti na labbhati, tasmā 『labbhamānapadavasenā』ti vuttaṃ. Idaṃ aṭṭhakathāmuttakaṃ ācariyānaṃ mataṃ; na panetaṃ sārato daṭṭhabbaṃ.
Kasmā panettha phassova paṭhamaṃ vuttoti? Cittassa paṭhamābhinipātattā. Ārammaṇasmiñhi cittassa paṭhamābhinipāto hutvā phasso ārammaṇaṃ phusamāno uppajjati, tasmā paṭhamaṃ vutto. Phassena pana phusitvā vedanāya vedayati, saññāya sañjānāti, cetanāya ceteti. Tena vuttaṃ – 『『phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti phuṭṭho cetetī』』ti.
Apica , ayaṃ phasso nāma yathā pāsādaṃ patvā thambho nāma sesadabbasambhārānaṃ balavapaccayo, tulāsaṅghāṭabhittipādakūṭagopānasīpakkhapāsakamukhavaṭṭiyo thambhābaddhā thambhe patiṭṭhitā, evameva sahajātasampayuttadhammānaṃ balavapaccayo hoti. Thambhasadiso hi esa. Avasesā dabbasambhārasadisāti. Tasmāpi paṭhamaṃ vutto. Idaṃ pana akāraṇaṃ. Ekacittasmiñhi uppannadhammānaṃ 『ayaṃ paṭhamaṃ uppanno ayaṃ pacchā』ti idaṃ vattuṃ na labbhā. Balavapaccayabhāvepi phassassa kāraṇaṃ na dissati. Desanāvāreneva pana phasso paṭhamaṃ vutto. Vedanā hoti phasso hoti, saññā hoti phasso hoti, cetanā hoti phasso hoti, cittaṃ hoti phasso hoti, vedanā hoti saññā hoti, cetanā hoti vitakko hotīti āharitumpi hi vaṭṭeyya. Desanāvārena pana phassova paṭhamaṃ vuttoti veditabbo. Yathā cettha evaṃ sesadhammesupi pubbāparakkamo nāma na pariyesitabbo. Vacanatthalakkhaṇarasādīhi pana dhammā eva pariyesitabbā.
Seyyathidaṃ – phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno.
Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo. Ekadesena ca anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ, cittaṃ ārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso. Vatthārammaṇasaṅghaṭṭanato vā uppannattā sampattiatthenapi rasena saṅghaṭṭanarasoti veditabbo. Vuttañhetaṃ aṭṭhakathāyaṃ – 『『catubhūmakaphasso hi nophusanalakkhaṇo nāma natthi. Saṅghaṭṭanaraso pana pañcadvārikova hoti. Pañcadvārikassa hi phusanalakkhaṇotipi saṅghaṭṭanarasotipi nāmaṃ; manodvārikassa phusanalakkhaṇotveva nāmaṃ, na saṅghaṭṭanaraso』』ti.
這是完整的直譯: 法義闡述 觸的第五種解釋 在這個時候,這是對於不受控制的觀察時間的規定。因此,「在那個時候,欲界善心生起時,觸也存在……等……不動搖」這個意思應當被理解。在那裡,心如是,觸等也如是。那是什麼?「是欲界的,是善的,是生起的,伴隨快樂的」這樣的方式應當被結合在一起。因為在感受中「伴隨快樂的」在智慧根中不被獲得,因此說「以獲得的方式」是這樣說的。這是大義疏的見解;但這不應當被視為實質上的。 為什麼這裡觸被首先提到呢?因為心的首次接觸。在所緣中,心首次接觸后,觸在所緣上生起,因此被首先提到。通過觸而觸及后,感受生起,意識認知,意志作用。因此說:「被觸者,長老們,感受,觸及后,認知,觸及后,意志。」 此外,這個觸就像接觸到柱子一樣,是其他物體的強大因緣,像是用重物支撐的柱子,或是用重物構成的墻壁、屋頂、門框等支撐的柱子,正如這樣,觸也是依賴於具相應法的強大因緣。因為它與柱子相似。其他物體則像其他的物體。因此也被首先提到。這是沒有原因的。在一個心中生起的法不能說「這個是首先生起的,這個是後來生起的」。在強大因緣的情況下,觸的原因也不明顯。通過教導的方式,觸被首先提到。感受是觸,意識是觸,意志是觸,心是觸,感受是觸,意識是觸,意志是觸,思維也是如此。 因此,觸被首先提到。就像「觸到」一樣,觸本身就是觸的特徵,接觸的性質,聚集的條件,針對對象的存在。 這個無色法也是以所緣的觸的方式而生起的。部分地,它與不接觸的色相似,像眼睛,聲音像耳朵,心與所緣接觸。因緣於物體的接觸而生起,因此也應當被理解為接觸的性質。正如在大義疏中所說:「四大觸中沒有觸的特徵。接觸的性質只有在五門中存在。在五門中,觸的特徵或接觸的性質是名,心門中只有觸的特徵,而沒有接觸的性質。」
Idañca vatvā idaṃ suttaṃ ābhataṃ – 『『yathā, mahārāja, dve meṇḍā yujjheyyuṃ, tesu yathā eko meṇḍo evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo meṇḍo evaṃ rūpaṃ daṭṭhabbaṃ; yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo』』. Evaṃ phusanalakkhaṇo ca phasso, saṅghaṭṭanaraso ca. 『『Yathā, mahārāja, dve sammā vajjeyyuṃ…pe… dve pāṇī vajjeyyuṃ, yathā eko pāṇi evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo pāṇi evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso cā』』ti (mi. pa. 2.
這是完整的直譯: 說了這個之後,引用了這個經文: "大王啊,就像兩隻公羊相鬥,其中一隻公羊應當被視為眼睛,第二隻公羊應當被視為色,它們的相遇應當被視為觸。這樣觸有觸碰的特徵和接觸的性質。大王啊,就像兩個鈸相擊......兩隻手相擊,其中一隻手應當被視為眼睛,第二隻手應當被視為色,它們的相遇應當被視為觸。這樣觸有觸碰的特徵和接觸的性質。"
3.8) vitthāro.
Yathā vā 『『cakkhunā rūpaṃ disvā』』tiādīsu (dha. sa. 1352, 1354) cakkhuviññāṇādīni cakkhuādināmena vuttāni, evamidhāpi tāni cakkhuādināmena vuttānīti veditabbāni. Tasmā 『evaṃ cakkhu daṭṭhabba』ntiādīsu evaṃ cakkhuviññāṇaṃ daṭṭhabbanti iminā nayena attho veditabbo. Evaṃ sante cittārammaṇasaṅghaṭṭanato imasmimpi sutte kiccaṭṭheneva rasena saṅghaṭṭanarasoti siddho hoti.
Tikasannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Ayañhi tattha tattha 『『tiṇṇaṃ saṅgati phasso』』ti evaṃ kāraṇassa vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho; na saṅgatimattameva phassoti.
Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti sannipātapaccupaṭṭhānoti vutto. Phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanañhesa paccupaṭṭhāpeti uppādetīti attho. Uppādayamāno ca yathā bahiddhā uṇhapaccayāpi lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti, na attano paccayabhūtepi bahiddhā vītaccitaṅgārasaṅkhāte uṇhabhāve, evaṃ vatthārammaṇasaṅkhātaaññapaccayopi samāno, cittanissitattā attano nissayabhūte citte eva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇe vāti veditabbo. Tajjāsamannāhārena pana indriyena ca parikkhate visaye anantarāyena uppajjanato esa āpāthagatavisayapadaṭṭhānoti vuccati.
Vedayatīti vedanā. Sā vedayitalakkhaṇā, anubhavanarasā iṭṭhākārasambhogarasā vā, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.
『Catubhūmikavedanā hi novedayitalakkhaṇā nāma natthi. Anubhavanarasatā pana sukhavedanāyameva labbhatī』ti vatvā puna taṃ vādaṃ paṭikkhipitvā 『sukhavedanā vā hotu, dukkhavedanā vā, adukkhamasukhavedanā vā, sabbā anubhavanarasā』ti vatvā ayamattho dīpito – ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva anubhavanti. Phassassa hi phusanamattakameva hoti, saññāya sañjānanamattakameva, cetanāya cetanāmattakameva, viññāṇassa vijānanamattakameva. Ekaṃsato pana issaravatāya vissavitāya sāmibhāvena vedanāva ārammaṇarasaṃ anubhavati.
Rājā viya hi vedanā, sūdo viya sesadhammā. Yathā sūdo nānārasabhojanaṃ sampādetvā peḷāya pakkhipitvā lañchanaṃ datvā rañño santike otāretvā lañchanaṃ bhinditvā peḷaṃ vivaritvā sabbasūpabyañjanehi aggaggaṃ ādāya bhājane pakkhipitvā sadosaniddosabhāvavīmaṃsanatthaṃ ajjhoharati, tato rañño nānaggarasabhojanaṃ upanāmeti. Rājā issaravatāya vissavitāya sāmī hutvā icchiticchitaṃ bhuñjati. Tattha hi sūdassa bhattavīmaṃsanamattamiva avasesadhammānaṃ ārammaṇarasassa ekadesānubhavanaṃ. Yathā hi sūdo bhattekadesamattameva vīmaṃsati evaṃ sesadhammāpi ārammaṇarasekadesameva anubhavanti. Yathā pana rājā issaravatāya vissavitāya sāmī hutvā yadicchakaṃ bhuñjati, evaṃ vedanāpi issaravatāya vissavitāya sāmibhāvena ārammaṇarasaṃ anubhavati. Tasmā anubhavanarasāti vuccati.
這是完整的直譯: 3.8)詳細說明。 或者如同在"以眼見色"等中,眼識等以眼等的名稱被說,同樣在這裡也應當理解它們以眼等的名稱被說。因此在"應當被視為眼睛"等中,應當以"應當被視為眼識"這樣的方式來理解其意思。這樣的話,由於心與所緣的接觸,在這個經中也是以作用的意義而成為接觸的性質。 但是由於通過三和合的原因而顯示,所以是三和合的現起。因為在各處都說"三者的和合是觸",這樣是通過原因而顯示的。這個經句的意思是"三者的和合是觸";不是僅僅和合就是觸。 由於這樣顯示,所以以那個方式現起,因此說是三和合的現起。但是以果的意義來說,這個是以受為現起。因為它使受現起,意思是產生。而在產生時,就像外在的熱因緣依賴於被稱為樹脂的元素的熱量在自己的依處產生柔軟性,而不是在自己的因緣即外在的被稱為熱炭的熱性中,同樣,即使是以身體和所緣為其他因緣,由於依賴於心,它只在作為自己依處的心中產生受,而不是在作為自己因緣的身體或所緣中,應當這樣理解。但是由於適當的作意和被根所限定的對象無障礙地生起,所以說它是以已進入感官範圍的對象為近因。 感受是受。它以感受為特徵,以體驗為作用或以享受可意的形式為作用,以心的愉悅為現起,以輕安為近因。 說"四界受中沒有不是以感受為特徵的。但是以體驗為作用只在樂受中獲得"之後,又否定了這個說法,說"無論是樂受、苦受還是不苦不樂受,一切都以體驗為作用",解釋了這個意思:到達體驗所緣味的地方時,其餘相應法只體驗一部分。因為觸只有觸碰而已,想只有認知而已,思只有思考而已,識只有了別而已。但是確定地說,受以自在、自由、主宰的方式體驗所緣味。 因為受就像國王,其餘諸法就像廚師。就像廚師準備各種美味的食物,裝入盒中,蓋上印章,帶到國王面前,打開印章,打開盒子,取出所有湯菜中最好的放入器皿中,爲了檢查是否有毒無毒而品嚐,然後呈獻給國王各種最好的美味食物。國王以自在、自由、主宰的方式隨意享用。在這裡,廚師只是品嚐食物而已,就像其餘諸法只體驗所緣味的一部分。就像廚師只品嚐一小部分食物一樣,其餘諸法也只體驗所緣味的一部分。但是就像國王以自在、自由、主宰的方式隨意享用一樣,受也以自在、自由、主宰的方式體驗所緣味。因此說它以體驗為作用。
Dutiye atthavikappe ayaṃ idha adhippetā vedanā yathā vā tathā vā ārammaṇassa iṭṭhākārameva sambhuñjatīti iṭṭhākārasambhogarasāti vuttā. Cetasikaassādato panesā attano sabhāveneva upaṭṭhānaṃ sandhāya cetasikaassādapaccupaṭṭhānāti vuttā. Yasmā pana 『『passaddhikāyo sukhaṃ vedeti』』 tasmā passaddhipadaṭṭhānāti veditabbā.
Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi . Sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti sā paccābhiññāṇarasā nāma hoti.
Tassā, vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena asuko nāma esoti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā 『asukaṃ piḷandhanaṃ nāma āharā』ti vutte dīpaṃ jāletvā ratanagabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā.
Aparo nayo – sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā. Punasañjānanapaccayanimittakaraṇarasā, dāruādīsu tacchakādayo viya. Yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā, hatthidassakaandhā viya. Ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā, vijju viya. Yathāupaṭṭhitavisayapadaṭṭhānā, tiṇapurisakesu migapotakānaṃ 『purisā』ti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti sā saññā ñāṇameva anuvattati. Sasambhārapathavīādīsu sesadhammā pathavīādīni viyāti veditabbā.
Cetayatīti cetanā saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetayitalakkhaṇā, cetanābhāvalakkhaṇāti attho. Āyūhanarasā. Catubhūmikacetanā hi nocetayitalakkhaṇā nāma natthi. Sabbā cetayitalakkhaṇāva. Āyūhanarasatā pana kusalākusalesu eva hoti. Kusalākusalakammāyūhanaṭṭhānañhi patvā sesasampayuttadhammānaṃ ekadesamattakameva kiccaṃ hoti. Cetanā pana atirekaussāhā atirekavāyāmā, diguṇussāhā diguṇavāyāmā. Tenāhu porāṇā – 『『thāvariyasabhāvasaṇṭhitā ca panesā cetanā』』ti. Thāvariyoti khettasāmī vuccati. Yathā khettasāmī puriso pañcapaṇṇāsa balipurise gahetvā 『lāyissāmī』ti ekato khettaṃ otarati. Tassa atireko ussāho atireko vāyāmo, diguṇo ussāho diguṇo vāyāmo hoti, 『nirantaraṃ gaṇhathā』tiādīni vadati, sīmaṃ ācikkhati, tesaṃ surābhattagandhamālādīni jānāti, maggaṃ samakaṃ harati. Evaṃsampadamidaṃ veditabbaṃ . Khettasāmipuriso viya hi cetanā. Pañcapaṇṇāsa balipurisā viya cittaṅgavasena uppannā pañcapaṇṇāsa kusalā dhammā. Khettasāmipurisassa diguṇussāhadiguṇavāyāmakaraṇakālo viya kusalākusalakammāyūhanaṭṭhānaṃ patvā cetanāya diguṇussāho diguṇavāyāmo hoti. Evamassā āyūhanarasatā veditabbā.
這是完整的直譯: 第二義中,這裡的感受被理解為如同或那樣,只是依賴於所緣的享受而生起,因此被稱為享受的性質。由於心的享受,它本身以其特性而存在,指的是心的享受的現起。由於「身心安寧而快樂」,因此應當理解為安寧的近因。 藍色等的所緣被認知,即是認知。它是認知的特徵,體驗的性質。四大界的認知中沒有認知的特徵。所有的認知都是認知的特徵。而在這裡通過智識認知的則被稱為體驗的性質。 在那之中,生長的木材上,通過智識而再用它的智識,在意識到某個人的黑色印記等時,再通過那個智識意識到「某個就是這個」的時候,在國王的財物管理者的倉庫中,在每個倉庫中綁上「某個財物」時,點燃燈火,進入寶藏,唸誦經文,在每個財物的取用時應當被理解。 另一個觀點是:所有的認知特徵都是認知。再者,認知的因緣作用,像木材等工匠一樣。就像通過所持的因緣而專注,像看見大象的盲人一樣。由於所緣的安穩而生起的近因,像閃電一樣。就像在所持的對象上生起的,像在草人身上生起的「人」的認知一樣。這裡的智識相應的認知則只跟隨智識。其他法則應當被理解為像土地等。 意志是意志,意志與自身相應法在所緣上產生意圖,意思是它。它是意志的特徵,意志的性質。它是意圖的性質。四大界的意志中沒有意志的特徵。所有的意志都是意志的特徵。而意圖的性質只在善惡中獲得。在善惡的行為中,所依賴的法則只在一部分上有作用。意志則是過度的努力,過度的精進,雙倍的努力,雙倍的精進。因此古人說:「它是以穩固的性質而存在的意志。」穩固的意思是指田地的主人。就像田地的主人抓住五十個強壯的工人,想著「我要去耕地」,一起進入田地。它的過度的努力和過度的精進,雙倍的努力和雙倍的精進,像「不斷地抓住」等等,指明界限,知道他們的香氣、食物、花環等,帶著整齊的道路。這樣應當被理解。意志就像田地的主人。像五十個強壯的人一樣,心中生起五十個善法。就像田地的主人在雙倍的努力和雙倍的精進的時刻,依賴於善惡的行為,意志的過度努力和過度精進。這樣它的意圖的性質應當被理解。
Sā panesā saṃvidahanapaccupaṭṭhānā. Saṃvidahamānā hi ayaṃ upaṭṭhāti, sakiccaparakiccasādhakā, jeṭṭhasissamahāvaḍḍhakīādayo viya. Yathā hi jeṭṭhasisso upajjhāyaṃ dūratova āgacchantaṃ disvā sayaṃ adhīyamāno itarepi dārake attano attano ajjhayanakamme pavattayati, tasmiñhi adhīyituṃ āraddhe tepi adhīyanti, tadanuvattitāya. Yathā ca mahāvaḍḍhakī sayaṃ tacchanto itarepi tacchake attano attano tacchanakamme pavattayati, tasmiñhi tacchituṃ āraddhe tepi tacchanti, tadanuvattitāya. Yathā ca yodhanāyako sayaṃ yujjhamāno itarepi yodhe sampahāravuttiyaṃ pavattayati, tasmiñhi yujjhituṃ āraddhe tepi anivattamānā yujjhanti, tadanuvattitāya. Evamesāpi attano kiccena ārammaṇe pavattamānā aññepi sampayuttadhamme attano attano kiriyāya pavatteti. Tassā hi attano kiccaṃ āraddhāya, taṃsampayuttāpi ārabhanti. Tena vuttaṃ – 『sakiccaparakiccasādhakā, jeṭṭhasissamahāvaḍḍhakīādayo viyā』ti. Accāyikakammānussaraṇādīsu ca panāyaṃ sampayuttānaṃ ussāhanabhāvena pavattamānā pākaṭā hotīti veditabbā.
『Ārammaṇaṃ cintetī』ti cittanti nayena cittassa vacanattho vutto eva. Lakkhaṇādito pana vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, sandahanapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Catubhūmakacittañhi novijānanalakkhaṇaṃ nāma natthi. Sabbaṃ vijānanalakkhaṇameva. Dvāraṃ pana patvā ārammaṇavibhāvanaṭṭhāne cittaṃ pubbaṅgamaṃ purecārikaṃ hoti. Cakkhunā hi diṭṭhaṃ rūpārammaṇaṃ citteneva vijānāti…pe… manena viññātaṃ dhammārammaṇaṃ citteneva vijānāti. Yathā hi nagaraguttiko nāma nagaramajjhe siṅghāṭake nisīditvā 『ayaṃ nevāsiko ayaṃ āgantuko』ti āgatāgataṃ janaṃ upadhāreti vavatthapeti – evaṃsampadamidaṃ daṭṭhabbaṃ. Vuttampi cetaṃ mahātherena – 『『yathā, mahārāja , nagaraguttiko nāma majjhe nagarassa siṅghāṭake nisinno puratthimato disato purisaṃ āgacchantaṃ passeyya… pacchimato… dakkhiṇato… uttarato disato purisaṃ āgacchantaṃ passeyya, evameva kho, mahārāja, yaṃ cakkhunā rūpaṃ passati taṃ viññāṇena vijānāti, yaṃ sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti, taṃ viññāṇena vijānātī』』ti (mi. pa. 2.
這是完整的直譯: 她則是通過認知的現起。因為她是通過認知而生起的,能夠完成自己的任務和他人的任務,像長子、偉大的木匠等一樣。就像長子看到老師遠道而來,自己努力學習,其他小孩也各自進行自己的學習,在這個學習中努力時,他們也努力學習,依此而生起。又如偉大的木匠自己在雕刻,其他雕刻師也各自進行自己的雕刻,在這個雕刻中努力時,他們也努力雕刻,依此而生起。又如勇士正在戰鬥,其他戰士也在戰鬥中各自進行集結,在這個戰鬥中努力時,他們也不退縮地戰鬥,依此而生起。這樣,她也在依靠自己的任務而生起的所緣中,其他相應法也各自進行自己的行為。因為她依靠自己的任務而努力,其他相應法也依靠她而努力。因此說:「能夠完成自己的任務和他人的任務,像長子、偉大的木匠等一樣。」由於直接的行為、記憶等,這些相應法在努力中顯現出來。 「所緣的思考」即是心,因此說了心的名稱。由特徵而言,認知的特徵是心,前行的性質,認知的現起,名色的基礎。四大界的心中沒有認知的特徵。所有的都是認知的特徵。而當達到門時,在所緣的闡述中,心是前行的、先行的。因為眼睛看到的色所緣,只有心才能認知……等等,意念所知的法所緣,只有心才能認知。就像城市的守衛在城市中心坐著,觀察來往的人,判斷他們是居民還是外來者——這樣應當被理解。大長老也曾這樣說:「大王啊,城市的守衛坐在城市的中心,面向東方,看到一個人從遠處走來……向西方……南方……北方,看到一個人走來,正如大王,眼睛所見的色,憑藉識來認知,耳朵所聞的聲,憑藉心來認知,鼻子所嗅的香,憑藉舌來認知,身體所觸的觸,憑藉心來認知,心所知的法,憑藉識來認知。」
3.12). Evaṃ dvāraṃ patvā ārammaṇavibhāvanaṭṭhāne cittameva pubbaṅgamaṃ purecārikaṃ. Tasmā pubbaṅgamarasanti vuccati.
Tadetaṃ pacchimaṃ pacchimaṃ uppajjamānaṃ purimaṃ purimaṃ nirantaraṃ katvā sandahanameva upaṭṭhātīti sandahanapaccupaṭṭhānaṃ. Pañcavokārabhave panassa niyamato nāmarūpaṃ, catuvokārabhave nāmameva padaṭṭhānaṃ. Tasmā nāmarūpapadaṭṭhānanti vuttaṃ.
Kiṃ panetaṃ cittaṃ purimaniddiṭṭhacittena saddhiṃ ekameva udāhu aññanti? Ekameva. Atha kasmā purimaniddiṭṭhaṃ puna vuttanti? Avicāritaṃ etaṃ aṭṭhakathāyaṃ. Ayaṃ panettha yutti – yathā hi rūpādīni upādāya paññattā sūriyādayo na atthato rūpādīhi aññe honti, teneva yasmiṃ samaye sūriyo udeti tasmiṃ samaye tassa tejasaṅkhātaṃ rūpampīti. Evaṃ vuccamānepi na rūpādīhi añño sūriyo nāma atthi. Na tathā cittaṃ; phassādayo dhamme upādāya paññāpiyati; atthato panetaṃ tehi aññameva. Tena 『yasmiṃ samaye cittaṃ uppannaṃ hoti ekaṃseneva tasmiṃ samaye phassādīhi atthato aññameva taṃ hotī』ti imassatthassa dīpanatthāya etaṃ puna vuttanti veditabbaṃ.
Yathā ca 『『yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti…pe… pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti vedanā hotī』』tiādīsu (dha. sa. 160) pana bhāventena vavatthāpite samaye yo bhāveti na so atthato uppajjati nāma, teneva tattha yathā 『『phasso hoti vedanā hotī』』ti vuttaṃ, na evaṃ 『『yo bhāveti so hotī』』ti vuttaṃ. 『『Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』tiādīsu pana cittena vavatthāpite samaye samayavavatthāpitaṃ cittaṃ na tathā atthato nuppajjati . Yatheva pana tadā 『phasso hoti vedanā hoti』, tathā 『cittampi hotī』ti imassapi atthassa dīpanatthamidaṃ puna vuttanti veditabbaṃ. Idaṃ panettha sanniṭṭhānaṃ – uddesavāre saṅgaṇhanatthaṃ niddesavāre ca vibhajanatthaṃ purimena hi 『citta』-saddena kevalaṃ samayo vavatthāpito. Tasmiṃ pana cittena vavatthāpitasamaye ye dhammā honti tesaṃ dassanatthaṃ 『『phasso hotī』』tiādi āraddhaṃ. Cittañcāpi tasmiṃ samaye hotiyeva. Tasmā tassāpi saṅgaṇhanatthametaṃ puna vuttaṃ. Imasmiñca ṭhāne etasmiṃ avuccamāne 『『katamaṃ tasmiṃ samaye citta』』nti na sakkā bhaveyya niddesavāre vibhajituṃ. Evamassa vibhajanaṃyeva parihāyetha. Tasmā tassa niddesavāre vibhajanatthampi etañca vuttanti veditabbaṃ.
Yasmā vā 『『uppannaṃ hotī』』ti ettha cittaṃ uppannanti etaṃ desanāsīsameva, 『na pana cittaṃ ekameva uppajjatī』ti aṭṭhakathāyaṃ vicāritaṃ, tasmā cittaṃ 『『uppanna』』nti etthāpi cittamattameva aggahetvā paropaṇṇāsakusaladhammehi saddhiṃyeva cittaṃ gahitaṃ. Evaṃ tattha saṅkhepato sabbepi cittacetasikadhamme gahetvā idha sarūpena pabhedato dassetuṃ 『『phasso hotī』』tiādi āraddhaṃ. Iti phassādayo viya cittampi vuttamevāti veditabbaṃ.
這是完整的直譯: 3.12)。這樣,當達到門時,在所緣的闡述中,心是前行的、先行的。因此被稱為前行的性質。 它後後生起時,使前前相續,只是以連線的方式現起,因此是連線的現起。在五蘊有中,它必定以名色為基礎,在四蘊有中只以名為基礎。因此說是以名色為基礎。 這個心與前面提到的心是同一個還是不同?是同一個。那麼為什麼前面已經提到過又再次提到呢?這在義疏中沒有考慮過。這裡有這樣的道理 - 就像依靠色等而施設的太陽等,在本質上並不與色等不同,因此在太陽升起的時候,它的熱量被稱為色。即使這樣說,也沒有與色等不同的太陽。心不是這樣;它依靠觸等法而被施設;但在本質上它與它們是不同的。因此"在心生起的時候,它必定在本質上與觸等是不同的",爲了闡明這個意思,應當理解這是再次被提到的。 又如在"在他修習色界道的時候...地遍,在那個時候有觸,有受"等中,在修習者確定的時間裡,修習者在本質上並不生起,因此在那裡如同說"有觸,有受",而不是說"修習者存在"。但在"在欲界善心生起的時候"等中,在心確定的時間裡,被時間確定的心並非在本質上不生起。正如那時"有觸,有受",同樣"也有心",爲了闡明這個意思,應當理解這是再次被提到的。這裡的結論是 - 在列舉部分爲了總括,在解釋部分爲了分析。因為前面的"心"字只是確定時間。但在那個被心確定的時間裡,爲了顯示存在的法,開始了"有觸"等。心在那個時間裡也確實存在。因此爲了包括它,這再次被提到。在這個地方,如果不說這個,就不能在解釋部分分析"在那個時候什麼是心"。這樣它的分析就會缺失。因此應當理解這也是爲了在解釋部分分析它而被說的。 或者因為在"生起"中,心生起只是教說的主題,"但心並不是單獨生起的",這在義疏中被考慮過,因此在"生起"中不只是取心而已,而是與五十多個善法一起取心。這樣在那裡簡要地取了所有的心和心所法,這裡爲了以自性和差別來顯示,開始了"有觸"等。因此應當理解心也像觸等一樣被說了
Dhammuddesavāro
Jhānaṅgarāsivaṇṇanā
Vitakketīti vitakko; vitakkanaṃ vā vitakko; ūhananti vuttaṃ hoti. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo. So hi ārammaṇe cittaṃ āropeti. Yathā hi koci rājavallabhaṃ ñātiṃ vā mittaṃ vā nissāya rājagehaṃ ārohati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Tasmā so ārammaṇe cittassa abhiniropanalakkhaṇoti vutto. Nāgasenatthero panāha – ākoṭanalakkhaṇo vitakko. 『『Yathā, mahārāja, bherī ākoṭitā atha pacchā anuravati anusaddāyati, evameva kho, mahārāja, yathā ākoṭanā evaṃ vitakko daṭṭhabbo. Yathā pacchā anuravanā anusaddāyanā evaṃ vicāro daṭṭhabbo』』ti (mi. pa. 2.
這是完整的直譯: 法的闡述章節 禪支集的解釋 思考是尋;或者思考是尋;意思是說推動。它的特徵是將心安置在所緣上。因為它將心安置在所緣上。就像有人依靠國王的寵臣或親戚朋友而進入王宮一樣,心依靠尋而進入所緣。因此說它的特徵是將心安置在所緣上。但那伽西那長老說:尋的特徵是敲擊。"大王啊,就像鼓被敲擊后才發出聲音,大王啊,同樣地,尋應當被理解為像敲擊,伺應當被理解為像隨後的迴響。"
3.14 thokaṃ visadisaṃ). Svāyaṃ āhananapariyāhananaraso. Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno.
Ārammaṇe tena cittaṃ vicaratīti vicāro; vicaraṇaṃ vā vicāro. Anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo. Tattha sahajātānuyojanaraso. Cittassa anuppabandhapaccupaṭṭhāno. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇṭābhighāto viya abhiniropanaṭṭhena ca cetaso paṭhamābhinipāto vitakko . Sukhumaṭṭhena anumajjanasabhāvaṭṭhena ca ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko, paṭhamuppattikāle paripphandabhūto cittassa. Ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya. Padumābhimukhapāto viya ca gandhānubaddhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.
Aṭṭhakathāyaṃ pana 『『ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko. So hi ekaggo hutvā appeti vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya. Anumajjabhāvena pavatto vicāro. So hi ārammaṇaṃ anumajjatīti vuttaṃ, taṃ anuppabandhanena pavattiyaṃ ativiya yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko, ito cito ca sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahiparibbhamanakaṇṭako viya anumajjamāno vicāro.
Piṇayatīti pīti. Sā sampiyāyanalakkhaṇā. Kāyacittapīṇanarasā, pharaṇarasā vā. Odagyapaccupaṭṭhānā. Sā panesā khuddikāpīti, khaṇikāpīti, okkantikāpīti, ubbegāpīti, pharaṇāpītīti pañcavidhā hoti.
Tattha khuddikāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti , samuddatīraṃ vīci viya, kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Tathā hi puṇṇavallikavāsī mahātissatthero puṇṇamadivase sāyaṃ cetiyaṅgaṇaṃ gantvā candālokaṃ disvā mahācetiyābhimukho hutvā 『imāya vata velāya catasso parisā mahācetiyaṃ vandantī』ti pakatiyā diṭṭhārammaṇavasena buddhārammaṇaṃ ubbegaṃ pītiṃ uppādetvā sudhātale pahaṭacitrageṇḍuko viya ākāse uppatitvā mahācetiyaṅgaṇeyeva aṭṭhāsi.
這是完整的直譯: 3.14 稍有不同)。它的作用是敲打和反覆敲打。因此說修行者用它使所緣被尋敲打、被尋反覆敲打。它的現起是將心帶到所緣上。 心用它在所緣中游走,所以是伺;或者遊走是伺。意思是說隨後遊走。它的特徵是在所緣中揉搓。在那裡它的作用是與俱生法結合。它的現起是心的持續。雖然它們在某些地方不分離,但由於粗糙性和先行性,尋像敲鐘一樣,由於安置的意義,是心的最初接觸。由於細膩性和揉搓的本質,伺像鐘的迴響一樣,是持續。這裡尋是擴散的,在最初生起時是心的震動。就像想要飛到空中的鳥展開翅膀一樣。又像被香氣吸引的蜜蜂飛向蓮花一樣。伺是平靜的活動,是心不太震動的狀態,就像已經飛到空中的鳥展開翅膀一樣,又像已經飛到蓮花的蜜蜂在蓮花上方盤旋一樣。 但在義疏中說:"就像大鳥在空中飛行時用兩翼抓住風,然後收起翅膀飛行一樣,尋是以將心安置在所緣上的方式運作。因為它專一地固定,就像爲了抓住風而震動翅膀的飛行一樣。伺是以揉搓的方式運作。因為說它揉搓所緣,這在持續運作時非常合適。它們的區別在初禪和第二禪中很明顯。又如一個人用一隻手緊緊抓住一個被污垢覆蓋的銅器,用另一隻手用粉末、油和毛刷擦拭,緊抓的手像尋,擦拭的手像伺。同樣,陶工用棍子轉動輪子製作器皿時,壓下的手像尋,來回移動的手像伺。同樣,在畫圓時,固定在中心的尖端像是安置的尋,在外圍旋轉的尖端像是揉搓的伺。 使喜悅是喜。它的特徵是喜愛。它的作用是使身心喜悅,或者是遍滿。它的現起是歡欣。它有五種:小喜、剎那喜、波浪喜、踴躍喜、遍滿喜。 其中小喜只能使身體毛髮豎立。剎那喜在每一刻都像閃電一樣。波浪喜像海浪一樣,一波接一波地衝擊身體然後破碎。踴躍喜是強烈的,能使身體上升,達到在空中跳躍的程度。因此,住在富楠瓦利的大帝須長老在月圓日的晚上去塔院,看到月光後面向大塔,想:"在這個時候,四眾正在禮拜大塔",基於平常所見的所緣而緣佛陀生起踴躍喜,像在平滑地面上彈起的綵球一樣跳到空中,站在了大塔院中。
Tathā girikaṇḍakavihārassa upanissaye vattakālakagāme ekā kuladhītāpi balavabuddhārammaṇāya ubbegāya pītiyā ākāse laṅghesi. Tassā kira mātāpitaro sāyaṃ dhammasavanatthāya vihāraṃ gacchantā 『amma, tvaṃ garubhārā, akāle vicarituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmā』ti agamaṃsu. Sā gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohīyitvā gharadvāre ṭhatvā candālokena girikaṇḍake ākāsacetiyaṅgaṇaṃ olokentī cetiyassa dīpapūjaṃ addasa. Catasso ca parisā mālāgandhādīhi cetiyapūjaṃ katvā padakkhiṇaṃ karontiyo bhikkhusaṅghassa ca gaṇasajjhāyasaddaṃ assosi. Athassā 『dhaññā vatime manussā ye vihāraṃ gantvā evarūpe cetiyaṅgaṇe anusañcarituṃ evarūpañca madhuraṃ dhammakathaṃ sotuṃ labhantī』ti muttarāsisadisaṃ cetiyaṃ passantiyā eva ubbegāpīti udapādi. Sā ākāse laṅghitvā mātāpitūnaṃ purimataraṃyeva ākāsato cetiyaṅgaṇe oruyha cetiyaṃ vanditvā dhammaṃ suṇamānā aṭṭhāsi. Atha naṃ mātāpitaro āgantvā 『amma, tvaṃ katarena maggena āgatāsī』ti pucchiṃsu. Sā 『ākāsena āgatāmhi, na maggenā』ti vatvā 『amma, ākāsena nāma khīṇāsavā sañcaranti, tvaṃ kathaṃ āgatā』ti puṭṭhā āha – 『mayhaṃ candālokena cetiyaṃ olokentiyā ṭhitāya buddhārammaṇā balavapīti uppajjati, athāhaṃ neva attano ṭhitabhāvaṃ na nisinnabhāvaṃ aññāsiṃ, gahitanimitteneva pana ākāsaṃ laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhī』ti. Evaṃ ubbegāpīti ākāse laṅghāpanappamāṇā hoti.
Pharaṇapītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya, mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti – kāyapassaddhiñca cittapassaddhiñca. Passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ sukhaṃ paripūreti – kāyikaṃ cetasikañca. Sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti – khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhinti. Tāsu ṭhapetvā appanāsamādhipūrikaṃ itarā dvepi idha yujjanti.
Sukhayatīti sukhaṃ; yassa uppajjati taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Somanassavedanāyetaṃ nāmaṃ. Tassa lakkhaṇādīni vedanāpade vuttanayeneva veditabbāni.
Aparo nayo – sātalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, anuggahaṇapaccupaṭṭhānaṃ. Satipi ca nesaṃ pītisukhānaṃ katthaci avippayoge, iṭṭhārammaṇapaṭilābhatuṭṭhi pīti; paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti tattha sukhaṃ. Yattha sukhaṃ tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti. Vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ.
這是完整的直譯: 同樣,在吉利康達迦寺附近的瓦塔卡拉卡村,一個家族的女兒也因強烈緣佛的踴躍喜而跳到空中。據說,她的父母晚上去寺院聽法時對她說:"女兒,你懷孕了,不能在不適當的時候外出,我們會為你迴向功德后聽法。"她雖然想去,但無法違揹他們的話,留在家裡。她站在家門口,藉著月光看著吉利康達迦的空中塔院,看到了塔的燈供養。她還聽到四眾用花香等供養塔並繞塔,以及比丘僧團誦經的聲音。於是她想:"這些人真是幸運,能去寺院在這樣的塔院中游走,聽這樣甜美的法。"當她看著像珍珠堆一樣的塔時,踴躍喜生起。她跳到空中,比父母更早從空中降落到塔院,禮拜塔後站著聽法。然後父母來到問她:"女兒,你是從哪條路來的?"她說:"我是從空中來的,不是從路上來。"他們說:"女兒,只有漏盡者才能在空中行走,你是怎麼來的?"她回答說:"當我站著借月光看塔時,強烈緣佛的喜生起,然後我不知道自己是站著還是坐著,只是保持著所緣,跳到空中,降落在塔院。"這樣,踴躍喜能使人跳到空中。 當遍滿喜生起時,整個身體像被吹脹的氣球一樣,或像被大水流衝擊的山洞一樣,被充滿和遍滿。這五種喜孕育成熟時,會圓滿兩種輕安:身輕安和心輕安。輕安孕育成熟時,會圓滿兩種樂:身樂和心樂。樂孕育成熟時,會圓滿三種定:剎那定、近行定和安止定。其中除了圓滿安止定外,其他兩種在這裡都適用。 使快樂是樂;意思是使它生起的人快樂。或者是很好地吃掉、挖掘身心的苦痛,所以是樂。這是悅受的名稱。它的特徵等應當按照受的部分所說的方式理解。 另一種說法:樂的特徵是愉悅,作用是增長相應法,現起是支援。雖然這些喜和樂在某些地方不分離,但喜是獲得可意所緣的滿足;樂是體驗所獲得的味道。哪裡有喜哪裡就有樂。哪裡有樂不一定有喜。喜屬於行蘊,樂屬於受蘊。喜就像疲憊的沙漠旅人看到或聽到森林中有水;樂就像進入樹蔭和享用水
Yathā hi puriso mahākantāramaggaṃ paṭipanno ghammapareto tasito pipāsito paṭipathe purisaṃ disvā 『kattha pānīyaṃ atthī』ti puccheyya. So 『aṭaviṃ uttaritvā jātassaravanasaṇḍo atthi, tattha gantvā labhissasī』ti vadeyya. So tassa kathaṃ sutvā haṭṭhapahaṭṭho bhaveyya. Tato gacchanto bhūmiyaṃ patitāni uppaladalanālapattādīni disvā suṭṭhutaraṃ haṭṭhapahaṭṭho hutvā gacchanto allavatthe allakese purise passeyya, vanakukkuṭamorādīnaṃ saddaṃ suṇeyya, jātassarapariyante jātaṃ maṇijālasadisaṃ nīlavanasaṇḍaṃ passeyya, sare jātāni uppalapadumakumudādīni passeyya, acchaṃ vippasannaṃ udakaṃ passeyya. So bhiyyo bhiyyo haṭṭhapahaṭṭho hutvā jātassaraṃ otaritvā yathāruci nhatvā ca pivitvā ca paṭippassaddhadaratho bhisamuḷālapokkharādīni khāditvā nīluppalādīni piḷandhitvā mandālakamūlāni khandhe karitvā uttaritvā sāṭakaṃ nivāsetvā, udakasāṭakaṃ ātape katvā, sītacchāyāya mandamande vāte paharante nipanno 『aho sukhaṃ, aho sukha』nti vadeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ.
Tassa hi purisassa jātassaravanasaṇḍasavanato paṭṭhāya yāva udakadassanā haṭṭhapahaṭṭhakālo viya pubbabhāgārammaṇe haṭṭhapahaṭṭhākārā pīti. Nhatvā ca pivitvā ca sītacchāyāya mandamande vāte paharante 『aho sukhaṃ, aho sukha』nti vadato nipannakālo viya balavappattaṃ ārammaṇarasānubhavanākārasaṇṭhitaṃ sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Yattha pana pīti sukhampi tattha atthīti vuttamevetaṃ.
Cittassekaggatāti cittassa ekaggabhāvo; samādhissetaṃ nāmaṃ. Lakkhaṇādīsu panassa aṭṭhakathāyaṃ tāva vuttaṃ – 『『pāmokkhalakkhaṇo ca samādhi avikkhepalakkhaṇo ca』』. Yathā hi kūṭāgārakaṇṇikā sesadabbasambhārānaṃ ābandhanato pamukhā hoti evameva sabbakusaladhammānaṃ samādhicittena ijjhanato sabbesampi tesaṃ dhammānaṃ samādhi pāmokkho hoti. Tena vuttaṃ –
『『Yathā, mahārāja, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā honti, kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati, evameva kho, mahārāja, ye keci kusalā dhammā sabbe te samādhininnā honti, samādhipoṇā, samādhipabbhārā, samādhi tesaṃ aggamakkhāyatī』』ti (mi. pa. 2.
這是完整的直譯: 正如一個人走上大森林的道路,被熱氣、飢渴所困,看到一個人時會問:「哪裡有水?」他會回答:「越過森林,有一片水域,去那裡你會找到水。」聽到這話,他會立刻感到振奮。然後在路上看到地面上落下的水蓮、藍蓮等,心中更加振奮;聽到森林中的鳥叫聲,看到水邊的水草和水蓮,看到清澈的水面。他會更加振奮,走到水邊,洗澡、喝水,享受安靜的休息,吃一些水生植物和水蓮,穿上乾淨的衣服,曬太陽,坐在涼爽的陰影下,感嘆道:「多麼快樂,多麼幸福!」這樣,這種狀態應當被理解。 因為這個人的快樂是從水的聲音開始,直到看到水的那一刻,像是心境的振奮。洗澡、喝水時,面對涼爽的陰影,感嘆道:「多麼快樂,多麼幸福!」這時他處於一種安靜的狀態,經歷著強烈的快樂。每當此時,因其明顯的狀態,就應當理解為如此。哪裡有快樂,哪裡就有快樂的體驗。 心的專注是心的集中狀態;這稱為定。在特徵等方面,義疏中首先這樣說:「心的特徵是清凈的,心的特徵是無動搖的。」就像一個拱頂的門口,因其被其他物體所包圍而顯得突出,正如所有的善法因心的集中而顯得突出。因此說: 「就像,大王,拱頂的門口的所有守護者都在拱頂上,拱頂的結構是顯而易見的,拱頂在他們中間顯得突出;同樣,大王,所有的善法都因心的集中而顯得突出,心的特徵、心的重擔、心的突出狀態。」
1.14).
Yathā ca senaṅgaṃ patvā rājā nāma yattha yattha senā osīdati taṃ taṃ ṭhānaṃ gacchati, tassa gatagataṭṭhāne senā paripūrati, parasenā bhijjitvā rājānameva anuvattati, evameva sahajātadhammānaṃ vikkhipituṃ vippakirituṃ appadānato samādhi avikkhepalakkhaṇo nāma hotīti.
Aparo pana nayo – ayaṃ cittassekaggatāsaṅkhāto samādhi nāma avisāralakkhaṇo vā avikkhepalakkhaṇo vā, sahajātadhammānaṃ, sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno ñāṇapaccupaṭṭhāno vā. 『『Samāhito yathābhūtaṃ jānāti passatī』』ti hi vuttaṃ. Visesato sukhapadaṭṭhāno, nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo.
Indriyarāsivaṇṇanā
Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sāva assaddhiyassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Adhimokkhalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Saddhāva indriyaṃ saddhindriyaṃ. Sā panesā sampasādanalakkhaṇā ca saddhā sampakkhandanalakkhaṇā ca.
Yathā hi rañño cakkavattissa udakappasādako maṇi udake pakkhitto paṅkasevālapaṇakakaddamaṃ sannisīdāpeti, udakaṃ acchaṃ karoti vippasannaṃ anāvilaṃ, evameva saddhā uppajjamānā nīvaraṇe vikkhambheti, kilese sannisīdāpeti, cittaṃ pasādeti, anāvilaṃ karoti. Pasannena cittena yogāvacaro kulaputto dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, bhāvanaṃ ārabhati. Evaṃ tāva saddhā sampasādanalakkhaṇāti veditabbā. Tenāha āyasmā nāgaseno –
『『Yathā, mahārāja, rājā cakkavatti caturaṅginiyā senāya saddhiṃ addhānamaggappaṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi ca saṅkhubhitaṃ bhaveyya āvilaṃ lulitaṃ kalalībhūtaṃ, uttiṇṇo ca rājā cakkavatti manusse āṇāpeyya 『pānīyaṃ bhaṇe āharatha, taṃ pivissāmī』ti. Rañño ca udakappasādako maṇi bhaveyya. 『Evaṃ devā』ti kho te manussā rañño cakkavattissa paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhipeyyuṃ. Tasmiṃ udake pakkhittamatte paṅkasevālapaṇakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ, tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ – 『pivatu devo pānīya』nti.
『『Yathā , mahārāja, udakaṃ evaṃ cittaṃ daṭṭhabbaṃ. Yathā te manussā evaṃ yogāvacaro daṭṭhabbo. Yathā paṅkasevālapaṇakaṃ kaddamo ca evaṃ kilesā daṭṭhabbā. Yathā udakappasādako maṇi evaṃ saddhā daṭṭhabbā. Yathā udakappasādake maṇimhi pakkhittamatte paṅkasevālapaṇakaṃ vigacchati kaddamo ca sannisīdati, acchaṃ bhavati udakaṃ vippasannaṃ anāvilaṃ, evameva kho, mahārāja, saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvila』』nti (mi. pa. 2.
這是完整的直譯: 1.14)。 就像國王到達軍隊時,無論軍隊在哪裡停留,他都會去那裡,他所到之處軍隊就會集結,敵軍就會潰散而跟隨國王,同樣地,因為定能使俱生法不散亂、不分散,所以說定的特徵是不動搖的。 另一種說法是:這種被稱為心一境性的定,其特徵是不分散或不動搖,其作用是將俱生法結合在一起,就像水將沐浴粉結合在一起一樣,其現起是平靜或智慧。因為說:"定者如實知見。"特別是,它以樂為基礎,應當被理解為心的安住,就像無風時燈火的安住一樣。 根集的解釋 以此而信仰,或者自己信仰,或者僅僅是信仰,這就是信。因為它能克服不信,所以在支配的意義上是根。或者因為它在確信的特徵上行使主導作用,所以是根。信即是根,所以是信根。它的特徵是使清凈和使奮進。 就像轉輪王的凈水寶珠放入水中時,會使泥、水藻、水草和污泥沉澱,使水變得清澈、明凈、無濁,同樣地,信生起時會壓制障礙,使煩惱沉澱,使心清凈,使之無濁。心清凈的修行者佈施、持戒、行布薩、修習。這樣應當理解信的特徵是使清凈。因此尊者那伽西那說: "大王,就像轉輪王與四種軍隊一起行進,渡過一條小河,那河水被象、馬、車、步兵攪動而變得渾濁、混亂、泥濘,轉輪王渡過後命令人說:'取水來,我要喝。'轉輪王有一顆凈水寶珠。那些人聽從轉輪王的命令,將那凈水寶珠放入水中。寶珠一放入水中,泥、水藻、水草就消失了,污泥沉澱下來,水變得清澈、明凈、無濁,然後他們將飲用水呈給轉輪王說:'請陛下飲水。' "大王,應當將水理解為心,應當將那些人理解為修行者,應當將泥、水藻、水草和污泥理解為煩惱,應當將凈水寶珠理解為信。就像凈水寶珠放入水中時,泥、水藻、水草消失,污泥沉澱,水變得清澈、明凈、無濁,同樣地,大王,信生起時會壓制障礙,心變得無障礙、清澈、明凈、無
1.10).
Yathā pana kumbhilamakaragāharakkhasādikiṇṇaṃ pūraṃ mahānadiṃ āgamma bhīrukajano ubhosu tīresu tiṭṭhati. Saṅgāmasūro pana mahāyodho āgantvā 『kasmā ṭhitatthā』ti pucchitvā 『sappaṭibhayabhāvena otarituṃ na visahāmā』ti vutte sunisitaṃ asiṃ gahetvā 『mama pacchato etha, mā bhāyitthā』ti vatvā nadiṃ otaritvā āgatāgate kumbhilādayo paṭibāhitvā orimatīrato manussānaṃ sotthibhāvaṃ karonto pārimatīraṃ neti. Pārimatīratopi sotthinā orimatīraṃ āneti. Evameva dānaṃ dadato sīlaṃ rakkhato uposathakammaṃ karoto bhāvanaṃ ārabhato saddhā pubbaṅgamā purecārikā hoti. Tena vuttaṃ 『sampakkhandanalakkhaṇā ca saddhā』ti.
Aparo nayo – saddahanalakkhaṇā saddhā, okappanalakkhaṇā vā. Pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttaraṇo viya. Akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā sotāpattiyaṅgapadaṭṭhānā vā, sā hatthavittabījāni viya daṭṭhabbā.
Vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ. Vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tadeva kosajjassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Paggahaṇalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Vīriyameva indriyaṃ vīriyindriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca vīriyaṃ paggahaṇalakkhaṇañca. Yathā hi jiṇṇagharaṃ āgantukena thūṇupatthambhena tiṭṭhati, evameva yogāvacaro vīriyupatthambhena upatthambhito hutvā sabbakusaladhammehi na hāyati, na parihāyati. Evaṃ tāvassa upatthambhanalakkhaṇatā veditabbā. Tenāha thero nāgaseno –
『『Yathā , mahārāja, puriso gehe patante tamaññena dārunā upatthambheyya, upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na pateyya, evameva kho mahārāja upatthambhanalakkhaṇaṃ vīriyaṃ, vīriyupatthambhitā sabbe kusalā dhammā na hāyanti na parihāyantī』』ti (mi. pa. 2.1.12).
Yathā vā pana khuddikāya ca mahatikāya ca senāya saṅgāme pavatte khuddikā senā olīyeyya, tato rañño āroceyya, rājā balavāhanaṃ peseyya, tena paggahitā sakasenā parasenaṃ parājeyya, evameva vīriyaṃ sahajātasampayuttadhammānaṃ olīyituṃ osakkituṃ na deti, ukkhipati, paggaṇhāti. Tena vuttaṃ 『paggahaṇalakkhaṇañca vīriya』nti.
Aparo nayo – ussāhalakkhaṇaṃ vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, 『『saṃviggo yoniso padahatī』』ti (a. ni.
這是完整的直譯: 1.10)。 就像遇到充滿鱷魚、海怪、水鬼等的大河時,膽小的人會站在兩岸。但勇敢的大勇士來到后問:"你們為什麼站著?"聽到"因為危險不敢下水"的回答后,拿起鋒利的劍說:"跟在我後面來,不要害怕",然後下到河裡,擊退遇到的鱷魚等,使此岸的人安全到達彼岸。也安全地從彼岸帶人回到此岸。同樣地,對於佈施、持戒、行布薩、修習的人來說,信是先行的、領導的。因此說"信的特徵是使奮進"。 另一種說法是:信的特徵是信仰,或者是確信。它的作用是使清凈,像凈水寶珠一樣;或者是使奮進,像渡過洪流一樣。它的現起是無濁,或者是確定。它以應信之事為基礎,或以入流支為基礎。它應當被理解為像手、財富、種子一樣。 精進是勇者的狀態,或者是勇者的行為。或者是應當以方法、方式、手段來激發、推動的,所以是精進。因為它能克服懈怠,所以在支配的意義上是根。或者因為它在奮起的特徵上行使主導作用,所以是根。精進即是根,所以是精進根。它的特徵是支撐和奮起。就像倒塌的房子因客人的支柱而站立,同樣地,修行者因精進的支撐而不減損、不退失一切善法。這樣應當理解它的支撐特徵。因此長老那伽西那說: "大王,就像一個人用另一根木頭支撐倒塌的房子,被支撐的房子就不會倒塌,同樣地,大王,精進的特徵是支撐,被精進支撐的一切善法不會減損、不會退失。" 或者,當小軍隊和大軍隊交戰時,如果小軍隊退縮,就會報告國王,國王會派遣強大的軍隊,被它鼓舞的己方軍隊就會擊敗敵軍。同樣地,精進不讓俱生相應法退縮、後退,而是提升、奮起它們。因此說"精進的特徵也是奮起"。 另一種說法是:精進的特徵是努力,作用是支撐俱生法,現起是不沉沒的狀態,如說:"有正念的人如理精進。"
4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.
Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sāva muṭṭhassaccassa abhibhavanato adhipatiyaṭṭhena indriyaṃ, upaṭṭhānalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Sati eva indriyaṃ satindriyaṃ. Sā panesā apilāpanalakkhaṇā ca sati upaggaṇhanalakkhaṇā ca. Yathā hi rañño bhaṇḍāgāriko dasavidhaṃ ratanaṃ gopayanto sāyaṃpātaṃ rājānaṃ issariyasampattiṃ sallakkhāpeti sāreti, evameva sati kusalaṃ dhammaṃ sallakkhāpeti sarāpeti. Tenāha thero –
『『Yathā, mahārāja, rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cakkavattiṃ sāyaṃpātaṃ yasaṃ sarāpeti – 『ettakā, deva, hatthī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sabbaṃ sāpateyyaṃ, taṃ devo saratū』ti, evameva kho, mahārāja, sati kusale dhamme apilāpeti – ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimutti, ime lokuttarā dhammāti. Evaṃ kho, mahārāja, apilāpanalakkhaṇā satī』』ti (mi. pa. 2.1.13).
Yathā pana rañño cakkavattissa pariṇāyakaratanaṃ rañño ahite ca hite ca ñatvā ahite apayāpeti, hite upayāpeti, evameva sati hitāhitānaṃ dhammānaṃ gatiyo samanvesitvā 『ime kāyaduccaritādayo dhammā ahitā』ti ahite dhamme apanudeti , 『ime kāyasucaritādayo dhammā hitā』ti hite dhamme upaggaṇhāti. Tenāha thero –
『『Yathā, mahārāja, rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite jānāti 『ime rañño hitā ime ahitā, ime upakārā ime anupakārā』ti, tato ahite apanudeti hite upaggaṇhāti, evameva kho, mahārāja, sati uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samanvesati 『ime dhammā hitā ime dhammā ahitā, ime dhammā upakārā ime dhammā anupakārā』ti , tato ahite dhamme apanudeti hite dhamme upaggaṇhāti. Evaṃ kho, mahārāja, upaggaṇhanalakkhaṇā satī』』ti (mi. pa. 2.
這是完整的直譯: 4.113)。 關於覺醒的基礎和精進的基礎,應當理解為所有成就的根源。 "存在"是指存在、自己存在或僅僅是存在的狀態。它因克服無知而在支配的意義上是根,或者在支撐的特徵上是根。存在即是根,所以是存在根。它的特徵是非失落和提升。就像國王的財庫管理員保護十種珍寶時,會向國王展示財富的豐盈,提醒國王的榮華富貴,同樣地,存在會提醒善法的價值。因此長老說: "大王,就像轉輪王的財庫管理員向國王展示轉輪王的財富——『有這麼多大象,這麼多馬,這麼多戰車,這麼多器皿,這麼多黃金,這麼多白銀,這一切都是您的,愿陛下享用。』同樣地,大王,存在會提升善法——這四種正念,這四種正努力,這四種神通,這五根,這五力,這七種覺醒因緣,這就是聖八正道,這就是定,這就是觀,這就是智慧,這就是解脫,這些都是出世間的法。"這樣,大王,存在的特徵是提升。 就像轉輪王的珍寶會根據國王的利益和不利益而有所變化,依據不利益而減少,依據利益而增加。同樣地,存在會追尋善法和惡法的去向,指出「這些身口不善的法是不好的」,而指出「這些身口善的法是好的」。因此長老說: "大王,就像轉輪王的珍寶知道國王的利益和不利益,『這些是國王的利益,這些是國王的損害,這些是有益的,這些是無益的』,然後依據不利益而減少,依據利益而增加。同樣地,大王,存在生起時會追尋善法和惡法的去向,『這些法是好的,這些法是不好的,這些法是有益的,這些法是無益的』,然後依據不好的法而減少,依據好的法而增加。這樣,大王,提升的特徵是存在。"
1.13).
Aparo nayo – apilāpanalakkhaṇā sati, asammosanarasā, ārakkhapaccupaṭṭhānā visayābhimukhībhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā, ārammaṇe daḷhaṃ patiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.
Ārammaṇe cittaṃ sammā adhiyati ṭhapetīti samādhi. Sova vikkhepassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Avikkhepalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Samādhiyeva indriyaṃ samādhindriyaṃ. Lakkhaṇādīni panassa heṭṭhā vuttanayeneva veditabbāni.
Pajānātīti paññā. Kiṃ pajānāti? 『Idaṃ dukkha』ntiādinā nayena ariyasaccāni. Aṭṭhakathāyaṃ pana 『paññāpetīti paññā』ti vuttaṃ. Kinti paññāpetīti? Aniccaṃ dukkhaṃ anattāti paññāpeti. Sāva avijjāya abhibhavanato adhipatiyaṭṭhena indriyaṃ. Dassanalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Paññāva indriyaṃ paññindriyaṃ. Sā panesā obhāsanalakkhaṇā ca paññā pajānanalakkhaṇā ca. Yathā hi catubhittike gehe rattibhāge dīpe jalite andhakāro nirujjhati āloko pātubhavati, evameva obhāsanalakkhaṇā paññā. Paññobhāsasamo obhāso nāma natthi. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero –
『『Yathā, mahārāja, puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ viddhaṃseti, obhāsaṃ janeti, ālokaṃ vidaṃseti, pākaṭāni ca rūpāni karoti, evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ viddhaṃseti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, pākaṭāni ca ariyasaccāni karoti. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā』』ti (mi. pa. 2.1.15).
Yathā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhojanāni jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇītakaṇhasukkasappaṭibhāgaappaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā – 『『pajānāti pajānātīti kho, āvuso, tasmā paññavāti vuccati. Kiñca pajānāti? Idaṃ dukkhanti pajānātī』』ti (ma. ni.
這是完整的直譯: 1.13)。 另一種說法是:唸的特徵是不失落,作用是不忘失,現起是守護或面向所緣,以堅固的想為基礎,或以身等念處為基礎。因為它在所緣中牢固地建立,所以應當被理解為柱子,因為它守護眼門等,所以應當被理解為門衛。 正確地將心安置在所緣上,這就是定。因為它能克服散亂,所以在支配的意義上是根。或者因為它在不散亂的特徵上行使主導作用,所以是根。定即是根,所以是定根。它的特徵等應當按照前面所說的方式理解。 了知是慧。了知什麼?以"這是苦"等方式了知聖諦。但在義疏中說:"使了知是慧。"使了知什麼?使了知無常、苦、無我。因為它能克服無明,所以在支配的意義上是根。或者因為它在見的特徵上行使主導作用,所以是根。慧即是根,所以是慧根。它的特徵是照明和了知。就像在四壁的房子里點燈時,黑暗消失,光明出現,同樣地,慧的特徵是照明。沒有任何光明能比得上慧光。有慧者坐在一個座位上,能照亮一萬個世界。因此長老說: "大王,就像一個人在黑暗的房子里點燈,燈進入后驅散黑暗,產生光明,顯示光亮,使形色明顯,同樣地,大王,慧生起時驅散無明的黑暗,產生明的光明,顯示智的光亮,使聖諦明顯。這樣,大王,照明是慧的特徵。" 就像熟練的醫生知道病人適合和不適合的食物,同樣地,慧生起時了知善與不善、應行與不應行、低劣與高尚、黑與白、有對應與無對應的法。法將軍也說過這個:"了知、了知,朋友,所以稱為有慧。了知什麼?了知'這是苦'"
1.449) vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.
Aparo nayo – yathāsabhāvapaṭivedhalakkhaṇā paññā; akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya. Visayobhāsarasā padīpo viya. Asammohapaccupaṭṭhānā araññagatasudesako viya.
Manatīti mano; vijānātīti attho. Aṭṭhakathācariyā panāhu – nāḷiyā minamāno viya, mahātulāya dhārayamāno viya ca, ārammaṇaṃ minati pajānātīti manoti. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Manova indriyaṃ manindriyaṃ. Heṭṭhā vuttacittassevetaṃ vevacanaṃ.
Pītisomanassasampayogato sobhanaṃ mano assāti sumano. Sumanassa bhāvo somanassaṃ. Sātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Somanassameva indriyaṃ somanassindriyaṃ. Heṭṭhā vuttavedanāyevetaṃ vevacanaṃ.
Jīvanti tena taṃsampayuttakā dhammāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti. Lakkhaṇādīhi pana attanā avinibhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya uppalādīni, yathāsakaṃpaccayuppannepi ca dhamme pāleti dhātī viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati niyāmako viya, na bhaṅgato uddhaṃ pavattayati attano ca pavattayitabbānañca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā khīyamāno viya vaṭṭisineho dīpasikhaṃ. Na ca anupālanapavattanaṭṭhapanānubhāvavirahitaṃ yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ.
Maggaṅgarāsivaṇṇanā
Sammādiṭṭhiādīsu dassanaṭṭhena sammādiṭṭhi. Abhiniropanaṭṭhena sammāsaṅkappo, paggahanaṭṭhena sammāvāyāmo, upaṭṭhānaṭṭhena sammāsati, avikkhepanaṭṭhena sammāsamādhīti veditabbo. Vacanatthato pana sammā passati, sammā vā tāya passantīti sammādiṭṭhi. Sammā saṅkappeti, sammā vā tena saṅkappentīti sammāsaṅkappo. Sammā vāyāmeti, sammā vā tena vāyamantīti sammāvāyāmo. Sammā sarati, sammā vā tāya sarantīti sammāsati. Sammā samādhiyati, sammā vā tena samādhiyantīti sammāsamādhi. Apica, pasatthā sundarā vā diṭṭhi sammādiṭṭhīti. Imināpi nayena tesaṃ vacanattho veditabbo. Lakkhaṇādīni pana heṭṭhā vuttāneva.
Balarāsivaṇṇanā
Saddhābalādīsupi saddhādīni vuttatthāneva. Akampiyaṭṭhena pana balanti veditabbaṃ. Evametesu assaddhiye na kampatīti saddhābalaṃ. Kosajje na kampatīti vīriyabalaṃ. Muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ. Avijjāya na kampatīti paññābalaṃ. Ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalanti. Ayaṃ ubhayapadavasena atthavaṇṇanā hoti.
Tattha purimāni pañca heṭṭhā lakkhaṇādīhi pakāsitāneva. Pacchimadvaye kāyaduccaritādīhi hiriyatīti hirī; lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ; pāpato ubbegassetaṃ adhivacanaṃ. Tesaṃ nānākaraṇadīpanatthaṃ 『samuṭṭhānaṃ adhipati lajjā bhayalakkhaṇena cā』ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā.
這是完整的直譯: 1.449)應當詳細解釋。這樣應當理解它的了知特徵。 另一種說法是:慧的特徵是如實通達;或者像熟練射手射箭一樣,其特徵是無誤通達。它的作用是照亮所緣,如燈一樣。它的現起是不迷惑,如森林嚮導一樣。 思考是意;意思是了知。但註釋家們說:像用量器測量一樣,像用大秤稱量一樣,測量、了知所緣是意。它在思考的特徵上行使主導作用,所以是根。意即是根,所以是意根。這是前面所說的心的同義詞。 因與喜、悅相應而有美好的意,所以是善意。善意的狀態是悅。它在愉悅的特徵上行使主導作用,所以是根。悅即是根,所以是悅根。這是前面所說的受的同義詞。 與之相應的法因它而活,所以是命。它在維持的特徵上行使主導作用,所以是根。命即是根,所以是命根。它支配相續的存在。從特徵等來看,命根的特徵是維持與自己不可分離的法,作用是使它們運作,現起是使它們安住,以應維持的法為基礎。雖然有維持等的特徵,但它只在存在的瞬間維持那些法,如水維持蓮花等。即使在各自的因緣生起時也維護那些法,如保姆照顧嬰兒。它只與自身運作的法相關而運作,如舵手。它不能在滅后使之運作,因為自身和應使之運作的都不存在。它不能在滅的瞬間使之安住,因為自身正在滅去,如燈芯中的油使燈焰燃燒。但不應理解為在所說的瞬間它缺乏維持、運作、安住的能力。 道支集的解釋 在正見等中,以見的意義是正見。以思惟的意義是正思惟,以精進的意義是正精進,以唸的意義是正念,以不散亂的意義是正定,應當如此理解。從詞義來說,正確地看見,或者由此而正確地看見,所以是正見。正確地思惟,或者由此而正確地思惟,所以是正思惟。正確地精進,或者由此而正確地精進,所以是正精進。正確地憶念,或者由此而正確地憶念,所以是正念。正確地入定,或者由此而正確地入定,所以是正定。或者,稱讚的、美好的見是正見。以這種方式也應當理解它們的詞義。它們的特徵等前面已經說過。 力集的解釋 在信力等中,信等的意義已經說過。但應當理解力的意義是不動搖。因此,在這些中,不為不信所動搖是信力。不為懈怠所動搖是精進力。不為失念所動搖是念力。不為掉舉所動搖是定力。不為無明所動搖是慧力。不為無慚所動搖是慚力。不為無愧所動搖是愧力。這是從兩個詞的意義來解釋。 其中前五種的特徵等前面已經解釋過。在後兩種中,因身惡行等而羞恥是慚;這是羞恥的代名詞。因它們而畏懼是愧;這是對惡的恐懼的代名詞。爲了說明它們的區別,設立了"由生起、主導、羞恥、恐懼的特徵"這個綱要,然後給出了這個詳細的解釋。
Ajjhattasamuṭṭhānā hirī nāma; bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma; lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma; bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma; vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma.
Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? 『Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ. Mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta』nti, evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta』nti, evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, na sūrabhāvānaṃ. Mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta』nti, evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta』nti, evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānahiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti.
Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? Sace tvaṃ pāpakammaṃ karissasi catūsu parisāsu garahappatto bhavissasi.
Garahissanti taṃ viññū, asuciṃ nāgariko yathā;
Vajjito sīlavantehi, kathaṃ bhikkhu karissasīti.
Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.
Kathaṃ attādhipati hirī nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā 『mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu』nti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā – 『『so attānaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni.
Ajjhattasamuṭṭhānā hirī nāma;bahiddhāsamuṭṭhānaṃ ottappaṃ nāma。Attādhipati hirī nāma;lokādhipati ottappaṃ nāma。Lajjāsabhāvasaṇṭhitā hirī nāma;bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma。Sappatissavalakkhaṇā hirī nāma;vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma。 在這裡,內在生起的羞恥因四個原因而生起——反思種姓、反思年歲、反思美德、反思博學。如何?『做惡行並不適合有種姓的人,像低賤者等的行為不應如此。對於像他那樣有種姓的人,做這樣的事是不合適的』。因此,通過反思種姓而不做殺生等惡行,從而生起羞恥。又如『做惡行並不適合年輕人,像他那樣年長者的行為不應如此』。因此,通過反思年歲而不做殺生等惡行,從而生起羞恥。又如『做惡行並不適合弱小的種姓,不能與有美德的人相提並論。對於像他那樣有美德的人,做這樣的事是不合適的』。因此,通過反思美德而不做殺生等惡行,從而生起羞恥。又如『做惡行並不適合愚昧無知的人,不能與智者相提並論。對於像他那樣有智慧的、博學的人,做這樣的事是不合適的』。因此,通過反思博學而不做殺生等惡行,從而生起羞恥。這樣,內在生起的羞恥因四個原因而生起。生起后,心中生起羞恥而不做惡行。這樣,內在生起的羞恥即為羞恥。 如何稱為外在生起的慚愧?如果你做惡行,就會在四個群體中受到指責。 智者會指責你,像不潔的城鎮人一樣; 被有德者所指責,僧人你將如何行? 因此,反思時,因外在生起的慚愧而不做惡行。這樣,外在生起的慚愧即為慚愧。 如何稱為自我主導的羞恥?這裡有一個出身高貴的人,把自己當作長者,『對於有信仰的出家人、博學的人、持戒的人,不應做惡行』。因此不做惡行。這樣,自我主導的羞恥即為羞恥。因此,世尊說:「他把自己視為長者,捨棄不善,培養善法,捨棄可指責的,培養無可指責的,保持純凈。」
3.40).
Kathaṃ lokādhipati ottappaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha – 『『mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepimaṃ evaṃ jānissanti 『passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ jānissanti 『passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti… so lokaṃyeva adhipatiṃ jeṭṭhakaṃ katvā akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddhamattānaṃ pariharatī』』ti (a. ni.
3.40)。 如何稱為世間主導的慚愧?這裡有一個出身高貴的人,把世間當作長者,不做惡行。如所說:"這個世間聚集是巨大的。在這巨大的世間聚集中,有具有神通、天眼、他心通的沙門婆羅門,他們能從遠處看見,近處也不被看見,他們能以心知道他人的心,他們會這樣知道'看這個善男子,有信仰從在家出家,卻沉溺於惡不善法中'。有具有神通、天眼、他心通的天神。她們能從遠處看見,近處也不被看見,她們能以心知道他人的心,她們也會知道'看這個善男子,有信仰從在家出家,卻沉溺於惡不善法中'......他把世間視為長者,捨棄不善,培養善法,捨棄可指責的,培養無可指責的,保持純凈。"
3.146). Evaṃ lokādhipati ottappaṃ nāma hoti.
Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappanti. Ettha pana lajjāti lajjanākāro; tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ; tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi, yathā nāma eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evameva ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.
Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhanajigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ. Uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.
Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti. Idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārīmahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni.
Mūlarāsivaṇṇanā
Na lubbhanti etena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya. Apariggahaṇaraso muttabhikkhu viya . Anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya. Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya. Āghātavinayaraso pariḷāhavinayaraso vā candanaṃ viya. Sommabhāvapaccupaṭṭhāno puṇṇacando viya. Amoho lakkhaṇādīhi heṭṭhā paññindriyapade vibhāvito eva.
Imesu pana tīsu alobho maccheramalassa paṭipakkho, adoso dussīlyamalassa, amoho kusalesu dhammesu abhāvanāya paṭipakkho. Alobho cettha dānahetu, adoso sīlahetu, amoho bhāvanāhetu. Tesu ca alobhena anadhikaṃ gaṇhāti, luddhassa adhikaggahaṇato. Adosena anūnaṃ, duṭṭhassa ūnaggahaṇato. Amohena aviparītaṃ, mūḷhassa viparītaggahaṇato.
Alobhena cettha vijjamānaṃ dosaṃ dosato dhārento dose pavattati; luddho hi dosaṃ paṭicchādeti. Adosena vijjamānaṃ guṇaṃ guṇato dhārento guṇe pavattati; duṭṭho hi guṇaṃ makkheti. Amohena yāthāvasabhāvaṃ yāthāvasabhāvato dhārento yāthāvasabhāve pavattati. Mūḷho hi 『tacchaṃ atacchanti atacchaṃ ca taccha』nti gaṇhāti. Alobhena ca piyavippayogadukkhaṃ na hoti, luddhassa piyasabhāvato piyavippayogāsahanato ca. Adosena appiyasampayogadukkhaṃ na hoti, duṭṭhassa hi appiyasabhāvato appiyasampayogāsahanato ca. Amohena icchitālābhadukkhaṃ na hoti, amūḷhassa hi 『taṃ kutettha labbhā』tievamādipaccavekkhaṇasambhavato (dī. ni. 3.34; a. ni.
3.146)。 這樣稱為世間主導的慚愧。 羞恥的特徵是由羞恥的性質所維持,恐懼的特徵是由恐懼的性質所維持。在這裡,羞恥是指羞愧的狀態;由此性質維持的即為羞恥。恐懼是指下墮的恐懼;由此性質維持的即為慚愧。這兩者在避免惡行時都是顯而易見的。因為有的人,比如說一個出身高貴的人,看到一個應感羞愧的行為而感到羞愧,因此不做惡行;又如一個因恐懼下墮而不做惡行。 這裡有一個比喻——就像在兩個泥球中,一個是冷的被包裹著,另一個是熱的被炙烤著。在那裡,智者因冷的被包裹而厭惡不去觸碰,而因熱的而感到恐懼。在這裡,因冷的被包裹而感到厭惡,像內心的羞恥,因熱的而感到恐懼,像下墮的恐懼,應當如此理解。 善良的特徵是由善良的性質所維持,恐懼的特徵是由畏懼的性質所維持。這兩者在避免惡行時也顯而易見。因為有的人,通過反思種姓、反思老師、反思遺產、反思同伴的偉大等四個原因而生起善良的特徵,因此不做惡行。又有的人,通過反思自我批評的恐懼、他人批評的恐懼、懲罰的恐懼、下墮的恐懼等四個原因而生起畏懼的特徵,因此不做惡行。在這裡,反思種姓等和自我批評的恐懼等應當詳細闡述。 根本特徵的解釋 這並不貪婪,自己也不貪婪,只有不貪的狀態。對無過失和無迷惑也是如此。在這些中,不貪是對施捨的原因,不失是對持戒的原因,不迷惑是對修行的原因。在這些中,不貪則不會過度獲取,因貪婪而過度獲取。無過失則不減,因惡行而減少。無迷惑則不會偏離,因愚昧而偏離。 在這裡,不貪的情況下,若有過失則承載過失;貪婪者會掩蓋過失。無過失的情況下,若有優點則承載優點;惡人會抹殺優點。無迷惑的情況下,按照真實的狀態承載真實的狀態。愚者會認為『這可得,那不可得』。 在不貪的情況下,因離開所愛的而不會痛苦,因貪婪者的愛而忍受離開的痛苦。無過失的情況下,因少愛的結合而不會痛苦,因為惡人因少愛的性質而忍受少愛的結合的痛苦。無迷惑的情況下,因渴望獲得而不會痛苦,因為聰明者因『那從何處得來』等反思的可能性。
9.30).
Alobhena cettha jātidukkhaṃ na hoti, alobhassa taṇhāpaṭipakkhato taṇhāmūlakattā ca jātidukkhassa. Adosena jarādukkhaṃ na hoti, tikkhadosassa khippaṃ jarāsambhavato. Amohena maraṇadukkhaṃ na hoti, sammohamaraṇañhi dukkhaṃ, na cetaṃ amūḷhassa hoti. Alobhena ca gahaṭṭhānaṃ, amohena pabbajitānaṃ, adosena pana sabbesampi sukhasaṃvāsatā hoti.
Visesato cettha alobhena pettivisaye upapatti na hoti. Yebhuyyena hi sattā taṇhāya pettivisayaṃ upapajjanti, taṇhāya ca paṭipakkho alobho. Adosena niraye upapatti na hoti. Dosena hi caṇḍajātitāya dosasadisaṃ nirayaṃ upapajjanti. Dosassa ca paṭipakkho adoso. Amohena tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhaṃ tiracchānayoniṃ upapajjanti. Mohassa paṭipakkho ca amoho. Etesu ca alobho rāgavasena upagamanassa abhāvakaro, adoso dosavasena apagamanassa, amoho mohavasena amajjhattabhāvassa.
Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññāti imā tisso. Asubhasaññā appamāṇasaññā dhātusaññāti imā ca tisso saññāyo honti. Alobhena pana kāmasukhallikānuyogaantassa, adosena attakilamathānuyogaantassa parivajjanaṃ hoti; amohena majjhimāya paṭipattiyā paṭipajjanaṃ. Tathā alobhena abhijjhākāyaganthassa pabhedanaṃ hoti, adosena byāpādakāyaganthassa, amohena sesaganthadvayassa. Purimāni ca dve satipaṭṭhānāni purimānaṃ dvinnaṃ ānubhāvena, pacchimāni pacchimasseva ānubhāvena ijjhanti.
Alobho cettha ārogyassa paccayo hoti; aluddho hi lobhanīyampi asappāyaṃ na sevati, tena kho arogo hoti. Adoso yobbanassa; aduṭṭho hi valipalitāvahena dosagginā aḍayhamāno dīgharattaṃ yuvā hoti. Amoho dīghāyukatāya; amūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjanto hitañca paṭisevamāno dīghāyuko hoti.
Alobho cettha bhogasampattiyā paccayo hoti, aluddhassa hi cāgena bhogapaṭilābho. Adoso mittasampattiyā, mettāya mittānaṃ paṭilābhato ceva aparihānato ca. Amoho attasampattiyā , amūḷho hi attano hitameva karonto attānaṃ sampādeti . Alobho ca dibbavihārassa paccayo hoti, adoso brahmavihārassa, amoho ariyavihārassa.
Alobhena cettha sakapakkhesu sattasaṅkhāresu nibbuto hoti, tesaṃ vināsena abhisaṅgahetukassa dukkhassa abhāvā; adosena parapakkhesu, aduṭṭhassa hi verīsupi verisaññāya abhāvato; amohena udāsīnapakkhesu, amūḷhassa sabbābhisaṅgatāya abhāvato.
9.30)。 在這裡,不貪則不會有生的苦,因不貪而對慾望的對立,因慾望的根源而生的苦。無過失則不會有老的苦,因迅速衰老而生的苦。無迷惑則不會有死的苦,因迷惑而導致的死亡苦,這對無愚者而言並不存在。不貪則對家庭生活有益,無迷惑則對出家人有益,而無過失則對所有人都有安樂的共處。 特別地,在這裡不貪則不會在鬼道中再生。因為大多數眾生因慾望而再生於鬼道,而慾望的對立是不貪。無過失則不會在地獄中再生。因為有過失者會因惡行而再生於類似地獄的地方。過失的對立是無過失。無迷惑則不會在畜生道中再生。因為迷惑者會因常常迷惑而再生於畜生道。迷惑的對立是無迷惑。在這些情況下,不貪則不會因貪慾而接近,無過失則不會因過失而遠離,無迷惑則不會因迷惑而處於中間狀態。 這三者如同依照修行的方式所產生的出離的念頭、無敵的念頭、無傷害的念頭,這三種念頭是存在的。對不凈的念頭、微小的念頭、元素的念頭,這三種念頭也是存在的。然而,不貪則會避免對慾望的追求,因無過失而避免對自我折磨的追求;無迷惑則會遵循中道。從而,不貪則會破除對貪慾的束縛,無過失則會破除對仇恨的束縛,無迷惑則會破除對其他束縛的束縛。前兩者的兩個正念因前者的因緣而生,後者的兩個正念因後者的因緣而生。 在這裡,不貪是健康的原因;因為不貪者不會追求貪慾的事物,因此保持健康。無過失是青春的原因;因為不惡者不會因被惡的火焰所燒而長久保持年輕。無迷惑是長壽的原因;因為無愚者會知道什麼是有益和無益,避免無益的事物並追求有益的事物,因此長壽。 在這裡,不貪是財富的原因,因為不貪者通過放棄而獲得財富。無過失是友誼的原因,因以慈心獲得朋友而不會失去朋友。無迷惑是自我成就的原因;因為無愚者會為自己做有益的事,因而獲得自我成就。不貪則是天界生活的原因,無過失則是梵天的原因,無迷惑則是聖者的原因。 在這裡,不貪則在自己的群體中安住,因他們的消失而沒有因緣的苦;無過失則在他人的群體中,因不惡而沒有仇恨的念頭;無迷惑則在冷淡的群體中,因無愚者的所有關係而沒有關係的苦。
Alobhena ca aniccadassanaṃ hoti; luddho hi upabhogāsāya aniccepi saṅkhāre aniccato na passati. Adosena dukkhadassanaṃ; adosajjhāsayo hi pariccattaāghātavatthupariggaho saṅkhāreyeva dukkhato passati. Amohena anattadassanaṃ; amūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etehi aniccadassanādīni evametepi aniccadassanādīhi honti. Aniccadassanena hi alobho hoti, dukkhadassanena adoso, anattadassanena amoho hoti. Ko hi nāma 『aniccamida』nti sammā ñatvā tassatthāya pihaṃ uppādeyya, saṅkhāre vā 『dukkha』nti jānanto aparampi accantatikhiṇaṃ kodhadukkhaṃ uppādeyya, attasuññatañca bujjhitvā puna sammohamāpajjeyyāti?
Kammapatharāsivaṇṇanā
Nābhijjhāyatīti anabhijjhā. Kāyikacetasikasukhaṃ idhalokaparalokahitaṃ guṇānubhāvapaṭiladdhaṃ kittisaddañca na byāpādetīti abyāpādo. Sammā passati, sobhanā vā diṭṭhīti sammādiṭṭhi. Alobhādīnaṃyeva tāni nāmāni. Heṭṭhā panete dhammā mūlavasena gahitā, idha kammapathavasenāti veditabbā.
Lokapāladukavaṇṇanā
Hirottappānipi heṭṭhā balavasena gahitāni, idha lokapālavasena. Lokañhi ime dve dhammā pālayanti. Yathāha –
『『Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca . Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti . Sace, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā, mātucchāti vā, mātulānīti vā, ācariyabhariyāti vā, garūnaṃ dārāti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā』』ti (a. ni.
2.9)。 不貪則能見無常;因為貪者因希望享受而不能如實看到無常的諸行。無過失則能見苦;因為無過失的心效能捨棄仇恨的對象而只看到諸行的苦。無迷惑則能見無我;因為無愚者善於如實把握而能覺悟五蘊無我。正如這些能見無常等,無常等的見也能產生這些。因為見無常則能不貪,見苦則能無過失,見無我則能無迷惑。誰能正確地知道"這是無常"后還會對它生起渴望呢?誰能知道諸行是苦后還會再生起極度的瞋恨之苦呢?誰能覺悟無我后還會再陷入迷惑呢? 業道集的解釋 不貪婪是無貪。不傷害身心的快樂、今世來世的利益、因德行而獲得的名聲,這就是無瞋。正確地看,或美好的見,這就是正見。這些就是無貪等的名稱。但應當理解,前面是從根本的角度來說的,這裡是從業道的角度來說的。 世間守護二法的解釋 慚愧前面是從力量的角度來說的,這裡是從世間守護的角度來說的。因為這兩法守護世間。如所說: "比丘們,這兩種白法守護世間。哪兩種?慚與愧。比丘們,這兩種白法守護世間。比丘們,如果這兩種白法不守護世間,這裡就不會有所謂的母親、姨母、叔母、師母、尊長的妻子。世間會變得混亂,如同山羊、綿羊、雞、豬、狗、豺狼。比丘們,正因為這兩種白法守護世間,所以才有所謂的母親、姨母、叔母、師母、尊長的妻子。"
2.9).
Passaddhādiyugalavaṇṇanā
Kāyassa passambhanaṃ kāyapassaddhi. Cittassa passambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato katvā kāyacittadarathavūpasamalakkhaṇā kāyacittapassaddhiyo, kāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa lahubhāvo kāyalahutā. Cittassa lahubhāvo cittalahutā. Tā kāyacittagarubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmaddanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa mudubhāvo kāyamudutā. Cittassa mudubhāvo cittamudutā. Tā kāyacittathaddhabhāvavūpasamalakkhaṇā, kāyacittathaddhabhāvanimmaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa kammaññabhāvo kāyakammaññatā. Cittassa kammaññabhāvo cittakammaññatā. Tā kāyacittaakammaññabhāvavūpasamalakkhaṇā, kāyacittānaṃ akammaññabhāvanimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Tā pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhemabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.
Kāyassa pāguññabhāvo kāyapāguññatā. Cittassa pāguññabhāvo cittapāguññatā. Tā kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittagelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittagelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Tā kāyacittānaṃ ajjavalakkhaṇā, kāyacittakuṭilabhāvanimmaddanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Saratīti sati. Sampajānātīti sampajaññaṃ; samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imesaṃ catunnaṃ panassa vasena bhedo veditabbo. Lakkhaṇādīni ca tesaṃ satindriyapaññindriyesu vuttanayeneva veditabbāni. Iti heṭṭhā vuttamevetaṃ dhammadvayaṃ puna imasmiṃ ṭhāne upakāravasena gahitaṃ.
Kāmacchandādayo paccanīkadhamme sametīti samatho. Aniccādivasena vividhehi ākārehi dhamme passatīti vipassanā. Paññāvesā atthato. Imesampi dvinnaṃ lakkhaṇādīni heṭṭhā vuttāneva. Idha panete yuganaddhavasena gahitā.
Sahajātadhamme paggaṇhātīti paggāho. Uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na vikkhepoti avikkhepo. Etesampi lakkhaṇādīni heṭṭhā vuttāneva. Idha panetaṃ dvayaṃ vīriyasamādhiyojanatthāya gahitanti veditabbaṃ.
輕安等對偶的解釋 身體的平靜是身輕安。心的平靜是心輕安。這裡的"身"是指受等三蘊。這兩者合起來,其特徵是平息身心的不安,作用是壓制身心的不安,現起是身心的不動搖和冷靜,以身心為近因。應當理解它們是身心不安、掉舉等煩惱的對立面。 身體的輕快是身輕快性。心的輕快是心輕快性。它們的特徵是平息身心的沉重,作用是壓制身心的沉重,現起是身心的不遲鈍,以身心為近因。應當理解它們是身心沉重、昏沉睡眠等煩惱的對立面。 身體的柔軟是身柔軟性。心的柔軟是心柔軟性。它們的特徵是平息身心的僵硬,作用是壓制身心的僵硬,現起是無抵抗,以身心為近因。應當理解它們是身心僵硬、邪見、慢等煩惱的對立面。 身體的適業是身適業性。心的適業是心適業性。它們的特徵是平息身心的不適業,作用是壓制身心的不適業,現起是身心對所緣的適應,以身心為近因。應當理解它們是身心不適業、其餘蓋障的對立面。應當理解它們在可喜的對象上帶來喜悅,在有益的行為上帶來安全的運用,如同純金的純凈。 身體的練達是身練達性。心的練達是心練達性。它們的特徵是身心的健康,作用是壓制身心的病態,現起是無過患,以身心為近因。應當理解它們是身心病態、不信等煩惱的對立面。 身體的正直是身正直性。心的正直是心正直性。它們的特徵是身心的誠實,作用是壓制身心的虛偽,現起是不歪曲,以身心為近因。應當理解它們是身心虛偽、詭詐、欺騙等煩惱的對立面。 憶念是念。正知是正知;意思是全面地以各種方式了知。應當理解它有四種分類:有益正知、適宜正知、行處正知、不癡正知。它們的特徵等應當按照前面所說的念根和慧根的方式來理解。因此,這裡再次提到前面已經說過的這兩種法,是從有益的角度來說的。 平息欲貪等對立法是止。以無常等各種方式觀察諸法是觀。這實際上是慧。這兩者的特徵等前面已經說過。這裡是從雙運的角度來說的。 提升俱生法是精進。因為是散亂所說的掉舉的對立面,所以不散亂是不掉舉。這些的特徵等前面已經說過。應當理解這裡提到這兩者是爲了結合精進和定。
Yevāpanakavaṇṇanā
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalāti 『phasso hoti…pe… avikkhepo hotī』ti na kevalaṃ padapaṭipāṭiyā uddiṭṭhā ime paropaṇṇāsadhammā eva, atha kho yasmiṃ samaye kāmāvacaraṃ tihetukaṃ somanassasahagataṃ paṭhamaṃ asaṅkhārikaṃ mahācittaṃ uppannaṃ hoti, tasmiṃ samaye ye vā pana aññepi tehiyeva phassādīhi sampayuttā hutvā pavattamānā atthi, attano attano anurūpaṃ paccayaṃ paṭicca samuppannā rūpābhāvena arūpino, sabhāvato upalabbhamānā dhammā sabbepi ime dhammā kusalā.
Ettāvatā cittaṅgavasena pāḷiyaṃ āruḷhe paropaṇṇāsadhamme dīpetvā yevāpanakavasena aparepi nava dhamme dhammarājā dīpeti. Tesu tesu hi suttapadesu 『chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvaviratī』ti ime nava dhammā paññāyanti. Imasmiñcāpi mahācitte kattukamyatākusaladhammacchando atthi, cittaṅgavasena pana pāḷiyaṃ na āruḷho. So idha yevāpanakavasena gahito.
Adhimokkho atthi, manasikāro atthi, tatramajjhattatā atthi. Mettāpubbabhāgo atthi; so adose gahite gahito eva hoti. Karuṇāpubbabhāgo atthi, muditāpubbabhāgo atthi. Upekkhāpubbabhāgo atthi; so pana tatramajjhattatāya gahitāya gahitova hoti. Sammāvācā atthi, sammākammanto atthi. Sammāājīvo atthi; cittaṅgavasena pana pāḷiyaṃ na āruḷho. Sopi idha yevāpanakavasena gahito.
Imesu pana navasu chando adhimokkho manasikāro tatramajjhattatāti ime cattārova ekakkhaṇe labbhanti, sesā nānākkhaṇe. Yadā hi iminā cittena micchāvācaṃ pajahati, virativasena sammāvācaṃ pūreti, tadā chandādayo cattāro, sammāvācā cāti ime pañca ekakkhaṇe labbhanti. Yadā micchākammantaṃ pajahati, virativasena sammākammantaṃ pūreti…pe… micchāājīvaṃ pajahati, virativasena sammāājīvaṃ pūreti…pe… yadā karuṇāya parikammaṃ karoti…pe… yadā muditāya parikammaṃ karoti, tadā chandādayo cattāro, muditāpubbabhāgo cāti ime pañca ekakkhaṇe labbhanti. Ito pana muñcitvā, dānaṃ dentassa sīlaṃ pūrentassa yoge kammaṃ karontassa cattāri apaṇṇakaṅgāneva labbhanti.
Evametesu navasu yevāpanakadhammesu 『chando』ti kattukamyatāyetaṃ adhivacanaṃ. Tasmā so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno . Tadevassa padaṭṭhānaṃ . Ārammaṇassa gahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo.
Adhimuccanaṃ 『adhimokkho』. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno sanniṭṭhātabbadhammapadaṭṭhāno. Ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.
Kiriyā kāro, manasmiṃ kāro 『manasikāro』. Purimamanato visadisaṃ manaṃ karotītipi manasikāro. Svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro. Tattha ārammaṇapaṭipādako manasmiṃ kāroti manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe sampayojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, saṅkhārakkhandhapariyāpanno. Ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassa. Na te idha adhippetā.
隨法的解釋 "或者在那個時候,還有其他緣生的無色法,這些法是善的"這句話中的"觸...不散亂"等,不僅僅是按順序列舉的五十多種法,而是在欲界三因相應喜俱第一無行大心生起的時候,與觸等相應而生起的其他法,依各自相應的緣而生,因為無色而是無色法,能被自性所把握的法,這些全都是善法。 至此,已經通過心的成分在聖典中列舉了五十多種法,現在法王又通過隨法的方式闡述了另外九種法。在那些經文中,"欲、勝解、作意、舍、悲、喜、離身惡行、離語惡行、離邪命"這九種法是明顯的。在這種大心中也有希望行善的欲,但在聖典中沒有通過心的成分列舉,這裡是通過隨法的方式把握的。 有勝解,有作意,有舍。有慈的前分;這在無瞋中已經包含了。有悲的前分,有喜的前分。有舍的前分;這在舍中已經包含了。有正語,有正業。有正命;但在聖典中沒有通過心的成分列舉,這裡也是通過隨法的方式把握的。 在這九種法中,欲、勝解、作意、舍這四種在同一剎那可得,其餘的在不同剎那。因為當以這種心捨棄邪語,以離的方式圓滿正語時,欲等四種和正語這五種在同一剎那可得。當捨棄邪業,以離的方式圓滿正業...捨棄邪命,以離的方式圓滿正命...當修習悲的預備...當修習喜的預備時,欲等四種和喜的前分這五種在同一剎那可得。除此之外,對於佈施者、持戒者、修行者來說,只有四種不變的成分可得。 在這九種隨法中,"欲"是希望行為的代名詞。因此,這欲以希望行為為特相,以尋求所緣為作用,以對所緣的需求為現起。那就是它的近因。在把握所緣時,這應當被視為心的伸手。 "勝解"是確定。它以決定為特相,以不動搖為作用,以決定為現起,以應當決定的法為近因。因為在所緣上不動搖,應當被視為門柱。 作為是行為,在意中作為是"作意"。也可以說是使前面的意不同於後面的意。它有三種:引導所緣的、引導路線的、引導速行的。其中,引導所緣的在意中作為是作意。它以憶念為特相,以使相應法與所緣結合爲作用,以面向所緣為現起,屬於行蘊。因為引導所緣,應當被視為相應法的駕駛者。"引導路線的"是五門轉向的代名詞。"引導速行的"是意門轉向的代名詞。這裡不是指這兩種。
Tesu dhammesu majjhattatā 『tatramajjhattatā』. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikanivāraṇarasā, pakkhapātupacchedanarasā vā; majjhattabhāvapaccupaṭṭhānā. Cittacetasikānaṃ ajjhupekkhanavasena samappavattānaṃ ājāneyyānaṃ ajjhupekkhanasārathi viya daṭṭhabbā.
『Karuṇāmuditā』 brahmavihāraniddese āvi bhavissanti. Kevalañhi tā appanappattā rūpāvacarā, idha kāmāvacarāti ayameva viseso.
Kāyaduccaritato virati 『kāyaduccaritavirati』. Sesapadadvayepi eseva nayo. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā; amaddanalakkhaṇāti vuttaṃ hoti. Kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā. Pāpakiriyato cittassa vimukhībhāvabhūtāti daṭṭhabbā.
Iti phassādīni chappaññāsa yevāpanakavasena vuttāni navāti sabbānipi imasmiṃ dhammuddesavāre pañcasaṭṭhi dhammapadāni bhavanti. Tesu ekakkhaṇe kadāci ekasaṭṭhi bhavanti, kadāci samasaṭṭhi. Tāni hi sammāvācāpūraṇādivasena. Uppattiyaṃ pañcasu ṭhānesu ekasaṭṭhi bhavanti. Tehi mutte ekasmiṃ ṭhāne samasaṭṭhi bhavanti. Ṭhapetvā pana yevāpanake pāḷiyaṃ yathārutavasena gayhamānāni chappaññāsāva honti. Aggahitaggahaṇena panettha phassapañcakaṃ, vitakko vicāro pīti cittekaggatā, pañcindriyāni, hiribalaṃ ottappabalanti dve balāni, alobho adosoti dve mūlāni, kāyapassaddhicittapassaddhiādayo dvādasa dhammāti samatiṃsa dhammā honti.
Tesu samatiṃsāya dhammesu aṭṭhārasa dhammā avibhattikā honti, dvādasa savibhattikā. Katame aṭṭhārasa? Phasso saññā cetanā vicāro pīti jīvitindriyaṃ, kāyapassaddhiādayo dvādasa dhammāti ime aṭṭhārasa avibhattikā. Vedanā cittaṃ vitakko cittekaggatā, saddhindriyaṃ vīriyindriyaṃ satindriyaṃ paññindriyaṃ, hiribalaṃ ottappabalaṃ, alobho adosoti ime dvādasa dhammā savibhattikā. Tesu satta dhammā dvīsu ṭhānesu vibhattā, eko tīsu, dve catūsu, eko chasu, eko sattasu ṭhānesu vibhatto.
Kathaṃ? Cittaṃ vitakko saddhā hirī ottappaṃ alobho adosoti ime satta dvīsu ṭhānesu vibhattā.
Etesu hi cittaṃ tāva phassapañcakaṃ patvā cittaṃ hotīti vuttaṃ, indriyāni patvā manindriyanti. Vitakko jhānaṅgāni patvā vitakko hotīti vutto, maggaṅgāni patvā sammāsaṅkappoti. Saddhā indriyāni patvā saddhindriyaṃ hotīti vuttā, balāni patvā saddhābalanti. Hirī balāni patvā hiribalaṃ hotīti vuttā, lokapāladukaṃ patvā hirīti. Ottappepi eseva nayo. Alobho mūlaṃ patvā alobho hotīti vutto, kammapathaṃ patvā anabhijjhāti. Adoso mūlaṃ patvā adoso hotīti vutto, kammapathaṃ patvā abyāpādoti. Ime satta dvīsu ṭhānesu vibhattā.
Vedanā pana phassapañcakaṃ patvā vedanā hotīti vuttā, jhānaṅgāni patvā sukhanti, indriyāni patvā somanassindriyanti. Evaṃ eko dhammo tīsu ṭhānesu vibhatto.
Vīriyaṃ pana indriyāni patvā vīriyindriyaṃ hotīti vuttaṃ, maggaṅgāni patvā sammāvāyāmoti, balāni patvā vīriyabalanti, piṭṭhidukaṃ patvā paggāhoti. Satipi indriyāni patvā satindriyaṃ hotīti vuttā, maggaṅgāni patvā sammāsatīti, balāni patvā satibalanti, piṭṭhidukaṃ patvā sati hotīti vuttā. Evaṃ ime dve dhammā catūsu ṭhānesu vibhattā.
在那些法中的中性是"舍"。它以平衡心和心所為特相,以防止過度和不足為作用,或以斷絕偏袒為作用;以中立狀態為現起。應當被視為像駕駛者那樣平等地觀察平衡運作的心和心所。 "悲和喜"將在梵住的解釋中明顯。它們只是在色界禪那中達到安止定,這裡是欲界,這就是唯一的區別。 離身惡行是"離身惡行"。其他兩個詞也是同樣的道理。從特相等來說,這三種都以不違犯身惡行等為特相;也就是說以不踐踏為特相。以從身惡行等收縮為作用,以不作為為現起,以信、慚、愧、少欲等德行為近因。應當被視為心遠離惡行。 這樣,觸等五十六和隨法說的九,在這法的列舉段中總共有六十五個法項。在同一剎那,有時是六十一,有時是六十。因為它們是通過圓滿正語等方式。在生起時,在五個地方是六十一。除此之外,在一個地方是六十。但是除去隨法,按照聖典中所說的方式把握的只有五十六。通過把握未把握的,這裡有觸五法、尋、伺、喜、心一境性、五根、慚力、愧力這兩力、無貪、無瞋這兩根、身輕安、心輕安等十二法,總共三十法。 在這三十法中,十八法是無區別的,十二法是有區別的。哪十八個?觸、想、思、伺、喜、命根、身輕安等十二法,這十八個是無區別的。受、心、尋、心一境性、信根、精進根、念根、慧根、慚力、愧力、無貪、無瞋,這十二法是有區別的。其中七法在兩處區別,一法在三處,兩法在四處,一法在六處,一法在七處區別。 如何?心、尋、信、慚、愧、無貪、無瞋這七法在兩處區別。 其中,心在觸五法中說是心,在根中說是意根。尋在禪支中說是尋,在道支中說是正思惟。信在根中說是信根,在力中說是信力。慚在力中說是慚力,在世間守護二法中說是慚。愧也是同樣的道理。無貪在根中說是無貪,在業道中說是無貪。無瞋在根中說是無瞋,在業道中說是無恚。這七法在兩處區別。 受在觸五法中說是受,在禪支中說是樂,在根中說是樂根。這樣一法在三處區別。 精進在根中說是精進根,在道支中說是正精進,在力中說是精進力,在後二法中說是精進。念也在根中說是念根,在道支中說是正念,在力中說是念力,在後二法中說是念。這樣這兩法在四處區別。
Samādhi pana jhānaṅgāni patvā cittassekaggatā hotīti vutto, indriyāni patvā samādhindriyanti, maggaṅgāni patvā sammāsamādhīti. Balāni patvā samādhibalanti, piṭṭhidukaṃ patvā samatho avikkhepoti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto.
Paññā pana indriyāni patvā paññindriyaṃ hotīti vuttā, maggaṅgāni patvā sammādiṭṭhīti, balāni patvā paññābalanti, mūlāni patvā amohoti, kammapathaṃ patvā sammādiṭṭhīti, piṭṭhidukaṃ patvā sampajaññaṃ vipassanāti. Evaṃ eko dhammo sattasu ṭhānesu vibhatto.
Sace pana koci vadeyya – 『ettha apubbaṃ nāma natthi, heṭṭhā gahitameva gaṇhitvā tasmiṃ tasmiṃ ṭhāne padaṃ pūritaṃ, ananusandhikā kathā uppaṭipāṭiyā corehi ābhatabhaṇḍasadisā, goyūthena gatamagge ālulitatiṇasadisā ajānitvā kathitā』ti, so 『māheva』nti paṭisedhetvā vattabbo – 『buddhānaṃ desanā ananusandhikā nāma natthi, sānusandhikā va hoti. Ajānitvā kathitāpi natthi, sabbā jānitvā kathitāyeva. Sammāsambuddho hi tesaṃ tesaṃ dhammānaṃ kiccaṃ jānāti, taṃ ñatvā kiccavasena vibhattiṃ āropento aṭṭhārasa dhammā ekekakiccāti ñatvā ekekasmiṃ ṭhāne vibhattiṃ āropesi. Satta dhammā dvedvekiccāti ñatvā dvīsu dvīsu ṭhānesu vibhattiṃ āropesi. Vedanā tikiccāti ñatvā tīsu ṭhānesu vibhattiṃ āropesi. Vīriyasatīnaṃ cattāri cattāri kiccānīti ñatvā catūsu catūsu ṭhānesu vibhattiṃ āropesi. Samādhi chakiccoti ñatvā chasu ṭhānesu vibhattiṃ āropesi. Paññā sattakiccāti ñatvā sattasu ṭhānesu vibhattiṃ āropesi』.
Tatridaṃ opammaṃ – eko kira paṇḍito rājā rahogato cintesi – 『imaṃ rājakulasantakaṃ na yathā vā tathā vā khāditabbaṃ, sippānucchavikaṃ vetanaṃ vaḍḍhessāmī』ti. So sabbe sippike sannipātāpetvā 『ekekasippajānanake pakkosathā』ti āha. Evaṃ pakkosiyamānā aṭṭhārasa janā uṭṭhahiṃsu. Tesaṃ ekekaṃ paṭivīsaṃ dāpetvā vissajjesi. 『Dve dve sippāni jānantā āgacchantū』ti vutte pana satta janā āgamaṃsu. Tesaṃ dve dve paṭivīse dāpesi. 『Tīṇi sippāni jānantā āgacchantū』ti vutte ekova āgacchi. Tassa tayo paṭivīse dāpesi. 『Cattāri sippāni jānantā āgacchantū』ti vutte dve janā āgamaṃsu. Tesaṃ cattāri cattāri paṭivīse dāpesi. 『Pañca sippāni jānantā āgacchantū』ti vutte ekopi nāgacchi . 『Cha sippāni jānantā āgacchantū』ti vutte ekova āgacchi. Tassa cha paṭivīse dāpesi. 『Satta sippāni jānantā āgacchantū』ti vutte ekova āgacchi. Tassa satta paṭivīse dāpesi.
Tattha paṇḍito rājā viya anuttaro dhammarājā. Sippajānanakā viya cittacittaṅgavasena uppannā dhammā. Sippānucchavikavetanavaḍḍhanaṃ viya kiccavasena tesaṃ tesaṃ dhammānaṃ vibhattiāropanaṃ.
Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena maggavasena balavasena mūlavasena kammapathavasena lokapālavasena passaddhivasena lahutāvasena mudutāvasena kammaññatāvasena pāguññatāvasena ujukatāvasena satisampajaññavasena samathavipassanāvasena paggāhāvikkhepavasenāti sattarasa rāsayo hontīti.
Dhammuddesavārakathā niṭṭhitā.
Kāmāvacarakusalaṃ niddesavārakathā
定在禪支中說是心一境性,在根中說是定根,在道支中說是正定。在力中說是定力,在後二法中說是止和不散亂。這樣一法在六處區別。 慧在根中說是慧根,在道支中說是正見,在力中說是慧力,在根中說是無癡,在業道中說是正見,在後二法中說是正知和觀。這樣一法在七處區別。 如果有人說:"這裡沒有什麼新的,只是把前面已經提到的拿來在各處填充詞句,是沒有連貫性的講說,就像盜賊帶來的雜亂物品,像牛群經過的道路上被踐踏的草,是不知而說的。"應當制止他說:"不要這樣說",並告訴他:"佛陀的教導沒有不連貫的,都是有連貫性的。沒有不知而說的,都是知而說的。因為正等覺者知道那些法的作用,知道后根據作用而區分。知道十八法各有一種作用,所以在各處區分。知道七法各有兩種作用,所以在兩處區分。知道受有三種作用,所以在三處區分。知道精進和念各有四種作用,所以在四處區分。知道定有六種作用,所以在六處區分。知道慧有七種作用,所以在七處區分。" 這裡有個比喻 - 據說有個智慧的國王獨自思考:"這王室的財產不能隨意使用,我要根據技能增加工資。"他召集所有工匠,說:"叫會一種技能的人來。"這樣叫來后,十八人站起來。他給每人一份工資后讓他們離開。當說"會兩種技能的人來"時,七人來了。他給他們每人兩份工資。當說"會三種技能的人來"時,只有一人來。他給他三份工資。當說"會四種技能的人來"時,兩人來了。他給他們每人四份工資。當說"會五種技能的人來"時,一個人也沒來。當說"會六種技能的人來"時,只有一人來。他給他六份工資。當說"會七種技能的人來"時,只有一人來。他給他七份工資。 這裡,智慧的國王就像無上的法王。會技能的人就像依心和心所而生起的法。根據技能增加工資就像根據作用而對那些法進行區分。 所有這些法通過觸五法、禪支、根、道、力、根、業道、世間守護、輕安、輕快、柔軟、適業、練達、正直、念正知、止觀、精進不散亂等十七種方式成為十七組。 法列舉段的解釋結束。 欲界善法解釋段的解釋
- Idāni tāneva dhammuddesavāre pāḷiāruḷhāni chappaññāsa padāni vibhajitvā dassetuṃ 『katamo tasmiṃ samaye phasso hotī』tiādinā nayena niddesavāro āraddho.
Tattha pucchāya tāva ayamattho – yasmiṃ samaye kāmāvacaraṃ kusalaṃ somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ mahācittaṃ uppajjati, tasmiṃ samaye phasso hotīti vutto, katamo so phassoti iminā nayena sabbapucchāsu attho veditabbo.
Yo tasmiṃ samaye phassoti tasmiṃ samaye yo phusanakavasena uppanno phasso, so phassoti. Idaṃ phassassa sabhāvadīpanato sabhāvapadaṃ nāma. Phusanāti phusanākāro. Samphusanāti phusanākārova upasaggena padaṃ vaḍḍhetvā vutto. Samphusitattanti samphusitabhāvo. Ayaṃ panettha yojanā – yo tasmiṃ samaye phusanakavasena phasso, yā tasmiṃ samaye phusanā, yā tasmiṃ samaye samphusanā, yaṃ tasmiṃ samaye samphusitattaṃ; atha vā, yo tasmiṃ samaye phusanavasena phasso, aññenāpi pariyāyena phusanā samphusanā samphusitattanti vuccati, ayaṃ tasmiṃ samaye phasso hotīti. Vedanādīnampi niddesesu imināva nayena padayojanā veditabbā.
Ayaṃ panettha sabbasādhāraṇo vibhattivinicchayo. Yānimāni bhagavatā paṭhamaṃ kāmāvacaraṃ kusalaṃ mahācittaṃ bhājetvā dassentena atirekapaṇṇāsapadāni mātikāvasena ṭhapetvā puna ekekapadaṃ gahetvā vibhattiṃ āropitāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti; nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchati. Kathaṃ? Etānihi byañjanavasena upasaggavasena atthavasenāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattanti evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Ettha hi ekova kodho byañjanavasena evaṃ vibhattiṃ gato. Cāro vicāro anuvicāro upavicāroti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. Paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhāti evaṃ atthavasena vibhattigamanaṃ veditabbaṃ. Tesu phassapadaniddese tāva imā tissopi vibhattiyo labbhanti. 『Phasso phusanā』ti hi byañjanavasena vibhattigamanaṃ hoti. 『Samphusanā』ti upasaggavasena. 『Samphusitatta』nti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ.
Nānā hontānipi pana nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanāti (dha. sa. 419) ettha byāpādoti vā, dosoti vā, dvepi ete kodho eva, nāmena nānattaṃ gatāti. Evaṃ 『nāmanānattena』 nānattaṃ veditabbaṃ.
Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ 『lakkhaṇanānattena』 nānattaṃ veditabbaṃ.
Cattāro sammappadhānā – 『『idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya…pe… cittaṃ paggaṇhāti padahatī』』ti (vibha. 390; dī. ni.
現在爲了解釋法列舉段中出現的五十六個詞項,開始以"在那個時候什麼是觸"等方式的解釋段。 其中,首先問題的意思是:在欲界善、喜俱、三因、無行大心生起的時候,說有觸,那個觸是什麼?以這種方式應當理解所有問題的意思。 "在那個時候的觸"是指在那個時候以接觸方式生起的觸,那就是觸。這是通過說明觸的自性而稱為自性詞。"接觸"是接觸的狀態。"接觸"是通過加上字首而說的接觸狀態。"已接觸"是已接觸的狀態。這裡的組合是:在那個時候以接觸方式的觸,在那個時候的接觸,在那個時候的接觸,在那個時候的已接觸狀態;或者,在那個時候以接觸方式的觸,用另一種方式說是接觸、接觸、已接觸狀態,這就是在那個時候的觸。受等的解釋也應當以這種方式理解詞的組合。 這裡是普遍的區分決定。世尊首先分別解釋欲界善大心時,以綱要的方式列舉了五十多個詞項,然後再逐一解釋,這些詞項通過三種原因而區分;通過四種原因而成為不同。另外的解釋有兩種情況。如何?這些通過詞形、字首、意義這三種原因而區分。其中,應當理解"瞋恨、瞋恨狀態、已瞋恨狀態,嗔、嗔恨狀態、已嗔恨狀態"是通過詞形而區分。這裡同一個瞋恨通過詞形而如此區分。應當理解"行、思惟、隨思惟、近思惟"是通過字首而區分。應當理解"智慧、善巧、熟練、分別、思考、觀察"是通過意義而區分。在這些中,首先在觸的解釋中得到這三種區分。因為"觸、接觸"是通過詞形而區分。"接觸"是通過字首。"已接觸狀態"是通過意義。應當以這種方式理解所有詞項解釋中的區分。 成為不同是通過名稱不同、特相不同、作用不同、否定不同這四種原因而成為不同。其中,"在那個時候什麼是瞋恨?在那個時候的嗔、嗔恨狀態"這裡的瞋恨或嗔,這兩者都是瞋恨,通過名稱而成為不同。這樣應當理解"通過名稱不同"而不同。 通過蘊的意義,五蘊也是一蘊。但這裡色以變壞為特相,受以感受為特相,想以認知為特相,行以造作為特相,識以了別為特相,通過這種特相不同而成為五蘊。這樣應當理解"通過特相不同"而不同。 四正勤:"比丘爲了未生起的惡不善法不生起...努力、精進、發奮"
2.402) ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ 『kiccanānattena』 nānattaṃ veditabbaṃ.
Cattāro asaddhammā – kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutāti, evamādīsu (a. ni. 4.44) pana 『paṭikkhepanānattena』 nānattaṃ veditabbaṃ.
Imāni pana cattāri nānattāni na phasseyeva labbhanti, sabbesupi phassapañcakādīsu labbhanti. Phassassa hi phassoti nāmaṃ…pe… cittassa cittanti. Phasso ca phusanalakkhaṇo, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ. Tathā phasso phusanakicco, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti. Evaṃ kiccanānattena nānattaṃ veditabbaṃ.
Paṭikkhepanānattaṃ phassapañcamake natthi. Alobhādiniddese pana alobho alubbhanā alubbhitattantiādinā nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.
Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva phassoti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti. Punappunaṃ byañjanavasena upasaggavasena atthavasena 『phasso phusanā samphusanā samphusitatta』nti vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nhāpetvā, manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyyuṃ, tassa na ettāvatā cittatilako nāma hoti. Nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃsampadamidaṃ veditabbaṃ. Ayaṃ 『padatthuti』 nāma.
Byañjanavasena upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi 『āvuso』ti vā 『bhante』ti vā 『yakkho』ti vā 『sappo』ti vā vutte daḷhīkammaṃ nāma na hoti. 『Āvuso āvuso』『bhante bhante』『yakkho yakkho』『sappo sappo』ti vutte pana daḷhīkammaṃ nāma hoti. Evameva sakideva yaṭṭhikoṭiyā uppīḷentena viya 『phasso』ti vutte padaṃ daḷhīkammaṃ nāma na hoti. Punappunaṃ byañjanavasena upasaggavasena atthavasena 『phasso phusanā samphusanā samphusitatta』nti vutteyeva 『daḷhīkammaṃ』 nāma hotīti. Evaṃ aparadīpanā dve ṭhānāni gacchati. Etassāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo.
Ayaṃ tasmiṃ samaye phasso hotīti yasmiṃ samaye paṭhamaṃ kāmāvacaraṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye ayaṃ phasso nāma hotīti attho. Ayaṃ tāva phassapadaniddesassa vaṇṇanā. Ito paresu pana vedanādīnaṃ padānaṃ niddesesu visesamattameva vaṇṇayissāma. Sesaṃ idha vuttanayeneva veditabbaṃ.
3.Yaṃ tasmiṃ samayeti ettha kiñcāpi katamā tasmiṃ samaye vedanā hotīti āraddhaṃ, 『sātapadavasena pana 『ya』nti vuttaṃ. Tajjāmanoviññāṇadhātusamphassajanti ettha 『tajjā』 vuccati tassa sātasukhassa anucchavikā sāruppā. Anucchavikatthopi hi ayaṃ 『tajjā』-saddo hoti. Yathāha – 『『tajjaṃ tassāruppaṃ kathaṃ mantetī』』ti (ma. ni.
2.402)同一個精進通過作用不同而在四處出現。這樣應當理解"通過作用不同"而不同。 四種非正法:"尊重瞋恨而不尊重正法,尊重覆藏而不尊重正法,尊重利養而不尊重正法,尊重恭敬而不尊重正法",在這些例子中,應當理解"通過否定不同"而不同。 這四種不同不僅在觸中得到,在所有觸五法等中都得到。因為觸有"觸"的名稱...心有"心"的名稱。觸以接觸為特相,受以感受為特相,想以認知為特相,行以造作為特相,識以了別為特相。同樣,觸以接觸為作用,受以體驗為作用,想以認知為作用,行以造作為作用,識以了別為作用。這樣應當理解通過作用不同而不同。 在觸五法中沒有否定不同。但在無貪等的解釋中,通過"無貪、不貪婪、不貪婪狀態"等方式得到,這樣應當理解通過否定不同而不同。這樣應當理解在所有詞項解釋中得到的四種不同。 另外的解釋或者是詞義的讚歎,或者是加強語氣,這樣有兩種情況。就像用棍棒的末端壓一樣,只說一次"觸"這個詞不會變得華麗莊嚴。反覆通過詞形、字首、意義說"觸、接觸、接觸、已接觸狀態"才會變得華麗莊嚴。就像給小孩洗澡,穿上漂亮的衣服,戴上花朵,塗抹眼睛,然後在額頭上只畫一個硃砂點,這樣還不能稱為彩色的裝飾。但用各種顏色圍繞著畫點才能稱為彩色的裝飾。應當理解這個也是同樣的道理。這就是"詞義的讚歎"。 通過詞形、字首、意義反覆說就是加強語氣。就像說一次"朋友"或"尊者"或"夜叉"或"蛇"不能稱為加強語氣。但說"朋友朋友""尊者尊者""夜叉夜叉""蛇蛇"才能稱為加強語氣。同樣,就像用棍棒的末端壓一樣只說一次"觸"這個詞不能稱為加強語氣。只有反覆通過詞形、字首、意義說"觸、接觸、接觸、已接觸狀態"才能稱為"加強語氣"。這樣另外的解釋有兩種情況。應當通過這個方式理解所有得到的詞項解釋中的意思。 "在那個時候有這個觸"的意思是:在第一個欲界大善心生起的時候,在那個時候有這個名為觸的法。這是觸詞項解釋的註釋。在接下來的受等詞項的解釋中,我們只會註釋特殊的部分。其餘的應當按照這裡所說的方式理解。 3."在那個時候的"這裡雖然開始說"在那個時候什麼是受",但通過"樂"字而說"的"。"相應的意識界接觸所生"中,"相應的"是指適合那個樂受的,相稱的。因為這個"相應的"詞也有適合的意思。如所說:"他說適合的、相稱的話"
3.246). Tehi vā rūpādīhi ārammaṇehi imassa ca sukhassa paccayehi jātātipi tajjā. Manoviññāṇameva nissattaṭṭhena dhātūti manoviññāṇadhātu. Samphassato jātaṃ, samphasse vā jātanti samphassajaṃ. Cittanissitattā cetasikaṃ. Madhuraṭṭhena sātaṃ. Idaṃ vuttaṃ hoti – yaṃ tasmiṃ samaye yathāvuttena atthena tajjāya manoviññāṇadhātuyā samphassajaṃ cetasikaṃ sātaṃ, ayaṃ tasmiṃ samaye vedanā hotīti. Evaṃ sabbapadehi saddhiṃ yojanā veditabbā.
Idāni cetasikaṃ sukhantiādīsu cetasikapadena kāyikasukhaṃ paṭikkhipati, sukhapadena cetasikaṃ dukkhaṃ. Cetosamphassajanti cittasamphasse jātaṃ. Sātaṃ sukhaṃ vedayitanti sātaṃ vedayitaṃ, na asātaṃ vedayitaṃ; sukhaṃ vedayitaṃ, na dukkhaṃ vedayitaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Sātā vedanā, na asātā; sukhā vedanā, na dukkhāti. Ayameva panettha attho.
- Saññāniddese tajjāmanoviññāṇadhātusamphassajāti tassākusalasaññāya anucchavikāya manoviññāṇadhātuyā samphassamhi jātā. Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo.
5.Cetanāniddesepi imināva nayena veditabbo.
Cittaniddese cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti mano eva. 『『Antalikkhacaro pāso yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana sampayuttakadhammo 『mānaso』ti vutto.
『『Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;
Appattamānaso sekkho, kālaṃ kayirā jane sutā』』ti. (saṃ. ni. 1.159);
Ettha arahattaṃ 『mānasa』nti vuttaṃ. Idha pana 『manova』 mānasaṃ. Byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.
Hadayanti cittaṃ. 『『Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī』』ti (saṃ. ni. 1.237; su. ni. āḷavakasutta) ettha uro hadayanti vuttaṃ. 『『Hadayā hadayaṃ maññe aññāya tacchatī』』ti (ma. ni. 1.63) ettha cittaṃ. 『『Vakkaṃ hadaya』』nti (dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena 『hadaya』nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ. Bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – 『『pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi, gaṅgāya nikkhantā nadī gaṅgā viya, godhāvarito nikkhantā godhāvarī viya ca, paṇḍarantveva vuttaṃ.
Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti – 『nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana』nti. Tattha nivāsaṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke 『issarāyatanaṃ vāsudevāyatana』ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. 『Suvaṇṇāyatanaṃ rajatāyatana』ntiādīsu ākaro. Sāsane pana 『『manorame āyatane sevanti naṃ vihaṅgamā』』tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu (ma. ni.
3.246)。或者由那些色等所緣和這個樂的因緣而生,所以是相應的。意識本身因為無實體的意義而稱為界,所以是意識界。從接觸而生,或者生於接觸中,所以是接觸所生。因為依於心所以是心所。因為甜美所以是樂。這裡的意思是:在那個時候,通過前面所說的意義,從相應的意識界的接觸所生的心所的樂,這就是在那個時候的受。應當理解與所有詞項的組合都是這樣。 現在在"心所的樂"等中,通過"心所"這個詞排除身體的樂,通過"樂"這個詞排除心所的苦。"心接觸所生"是指生於心的接觸。"感受樂"是指感受樂,不是感受不樂;感受樂,不是感受苦。後面三個詞是以陰性說的。樂受,不是不樂受;樂受,不是苦受。這裡就是這個意思。 在想的解釋中,"相應的意識界接觸所生"是指生於適合那個善想的意識界的接觸。"想"是自性名。"認知"是認知的狀態。"已認知狀態"是已認知的狀態。 5.在思的解釋中也應當以這種方式理解。 在心的解釋中,因為多樣性所以是心。因為度量所緣而了知所以是意。"意"就是意。"在空中飛行的網,這就是在意中行走"這裡說相應法是"意"。 "世尊啊,你的弟子如何 喜愛你的教導 未達意的有學 會在眾人中死去" 這裡說阿羅漢果是"意"。但這裡"意"就是意。這個詞是通過詞形而增加的。 "心"是心。"我將擾亂你的心,或者我將破裂你的心"這裡說胸部是心。"我想從心到心,以智慧切斷"這裡是心。"腎臟、心"這裡是心所依處。但這裡說心本身因為內在的意義而是"心"。那同樣因為清凈的意義而是白凈。這是指有分而說的。如所說:"比丘們,這心是光明的,但它被客塵所污染"(增支部1.49)。但因為從那裡出來,所以不善也稱為白凈,就像從恒河出來的河流稱為恒河,從戈達瓦里河出來的稱為戈達瓦里河一樣。 "意、意處"這裡提到意是爲了說明意本身是處的狀態。這表示:"這不是像天處那樣因為是意的處而是意處,而是意本身是處所以是意處"。其中,應當理解處有住處、礦藏、彙集處、出生地、原因的意義。因為在世間"自在天的處所、婆須天的處所"等中,處是指住處。"金礦、銀礦"等中是礦藏。但在教法中,"鳥類居住在可愛的處所"等(增支部5.38)中是彙集處。"南方是牛的出生地"等中是出生地。"在那裡那裡,如果有因緣,就能證得"等中(中
3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.
Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.
Vijānātīti viññāṇaṃ viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. Mahāudakakkhandhotveva saṅkhyaṃ gacchatīti (a. ni. 4.51). Ettha hi rāsaṭṭhena khandho vutto. 『『Sīlakkhandho samādhikkhandho』』tiādīsu (dī. ni. 3.355) guṇaṭṭhena. 『『Addasā kho bhagavā mahantaṃ dārukkhandha』』nti (saṃ. ni. 4.241) ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito viññāṇakkhandhoti vuttaṃ.
Tajjāmanoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Iti imasmiṃ phassapañcamake phasso tāva yasmā phasso eva, na tajjāmanoviññāṇadhātusamphassajo, cittañca yasmā tajjāmanoviññāṇadhātu eva, tasmā imasmiṃ padadvaye 『tajjāmanoviññāṇadhātusamphassajā』ti paññatti na āropitā. Vitakkapadādīsu pana labbhamānāpi idha pacchinnattā na uddhaṭā.
Imesañca pana phassapañcamakānaṃ dhammānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena bhagavatā dukkaraṃ kataṃ. Nānāudakānañhi nānātelānaṃ vā ekabhājane pakkhipitvā divasaṃ nimmathitānaṃ vaṇṇa gandharasānaṃ nānatāya disvā vā ghāyitvā vā sāyitvā vā nānākaraṇaṃ sakkā bhaveyya ñātuṃ. Evaṃ santepi taṃ dukkaranti vuttaṃ. Sammāsambuddhena pana imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena atidukkaraṃ kataṃ. Tenāha āyasmā nāgasenatthero –
『『Dukkaraṃ, mahārāja, bhagavatā katanti. 『Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ kata』nti. 『Dukkaraṃ, mahārāja, bhagavatā kataṃ, yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ – ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta』nti. 『Opammaṃ, bhante, karohī』ti. 『Yathā, mahārāja, kocideva puriso nāvāya samuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā jāneyya nu kho, mahārāja, so puriso – idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udaka』nti? 『Dukkaraṃ, bhante, jānitu』nti. 『Tato dukkarataraṃ kho, mahārāja, bhagavatā kataṃ yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ…pe… idaṃ citta』』』nti (mi. pa. 2.7.16).
3.158)因緣。在這裡通過出生地、彙集處的意義而稱為因緣,因此也適用三種情況。 觸等法在這裡說是生起的,因此也是出生地。外在的色、聲、香、味、觸作為所緣而流入這裡,因此也是彙集處。觸等因緣的依賴、相應等因緣的意義也應當理解為因緣。這裡所說的就是意識的感官。 "知道"是指意識,意識本身就是識蘊。應當理解為由量等而有的意思。因為是大水蘊而稱為數量(增支部4.51)。這裡是以量為基礎的蘊被提到。在"戒蘊、定蘊"等中(大智論3.355)是以特質為基礎的。在"世尊見到大的木蘊"中(增支部4.241)是以名義為基礎的。在這裡提到的是被壓迫的蘊。因為從量的角度看,意識蘊的一個部分是一個意識。因此,就像砍掉一棵樹的一部分一樣,可以說砍掉了一棵樹;同樣,意識蘊的一個部分是一個意識,因此被稱為被壓迫的意識蘊。 "相應的意識界"是指這些觸等法的依賴、相應的意識界。在這個詞中,意識是指心的狀態,意識是指識的狀態,因自性而無實體的意義被稱為界。因此在這裡觸五法中,觸是觸的本身,而不是相應的意識界的接觸所生的。意識因為是相應的意識界,因此在這裡不應當加上"相應的意識界的接觸所生"的定義。在思考等詞中雖然可以得到,但這裡由於後面提到的原因而沒有被提及。 這些觸五法的法則,世尊通過逐一分開、逐一解釋而使其變得艱難。因為不同的水、不同的油放在一個容器中攪拌后,難以分辨顏色、香味等的不同。因此即使如此,也被認為是艱難的。通過正覺者的智慧,這些無形的心和心所法的法則在一個所緣中生起時,逐一分開、逐一解釋是極其困難的。因此,尊者那迦仙人說: "艱難啊,偉大的國王,世尊所做的。'什麼,尊者那迦仙,世尊所做的艱難?' '艱難啊,偉大的國王,世尊所做的,正是這些無形的心和心所法的法則在一個所緣中生起時的定義——這個是觸,這個是受,這個是想,這個是造作,這個是意識。' '請給我個比喻,尊者。' '就像某人越過海洋,抓住水,用舌頭品嚐,是否能知道,偉大的國王,這水是恒河的水,還是雅穆納的水,還是阿奇拉瓦提的水,還是薩拉布河的水,還是偉大的水?' '艱難啊,尊者,難以知道。' '那更艱難的是,偉大的國王,世尊所做的正是這些無形的心和心所法的法則…這個是意識。'"
-
Vitakkaniddese takkanavasena takko. Tassa tittakaṃ takkesi kumbhaṃ takkesi sakaṭaṃ takkesi yojanaṃ takkesi addhayojanaṃ takkesīti evaṃ takkanavasena pavatti veditabbā. Idaṃ takkassa sabhāvapadaṃ. Vitakkanavasena vitakko. Balavataratakkassetaṃ nāmaṃ. Suṭṭhu kappanavasena saṅkappo. Ekaggaṃ cittaṃ ārammaṇe appetīti appanā. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ . Balavatarā vā appanā byappanā. Ārammaṇe cittaṃ abhiniropeti patiṭṭhāpetīti cetaso abhiniropanā. Yāthāvatāya niyyānikatāya ca kusalabhāvappatto pasattho saṅkappoti sammāsaṅkappo.
-
Vicāraniddese ārammaṇe caraṇakavasena cāro. Idamassa sabhāvapadaṃ. Vicaraṇavasena vicāro. Anugantvā vicaraṇavasena anuvicāro. Upagantvā vicaraṇavasena upavicāroti. Upasaggavasena vā padāni vaḍḍhitāni. Ārammaṇe cittaṃ, saraṃ viya jiyāya, anusandahitvā ṭhapanato cittassa anusandhānatā. Ārammaṇaṃ anupekkhamāno viya tiṭṭhatīti anupekkhanatā. Vicaraṇavasena vā upekkhanatā anupekkhanatā.
-
Pītiniddese pītīti sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekatokaraṇaṃ modanāti vuccati, evamayampi pīti dhammānaṃ ekatokaraṇena modanā. Upasaggavasena pana maṇḍetvā āmodanā pamodanāti vuttā. Hāsetīti hāso. Pahāsetīti pahāso. Haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ; dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati, tasmā vittīti vuttā. Tuṭṭhisabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā udaggoti vuccati . Udaggassa bhāvo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā attano mano nāma na hoti, abhiraddhassa pana sukhapadaṭṭhānattā attano mano nāma hoti. Iti attano manatā attamanatā, sakamanatā. Sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva paneso bhāvo, cetasiko dhammo, tasmā attamanatā cittassāti vuttā.
在尋的解釋中,以思考的方式是思考。應當理解它的運作是以思考的方式,如"他思考了苦的,他思考了罐子,他思考了車,他思考了一由旬,他思考了半由旬"。這是思考的自性詞。以尋求的方式是尋。這是更強烈的思考的名稱。以善巧構思的方式是思惟。使專一的心貼近所緣是安止。第二個詞是通過字首而增加的。或者更強烈的安止是遍安止。使心投向所緣、安立於所緣是心的投向。因為如實性和出離性而達到善的狀態,是稱讚的思惟,所以是正思惟。 在伺的解釋中,以在所緣中行走的方式是行。這是它的自性詞。以伺察的方式是伺。以隨後伺察的方式是隨伺。以接近伺察的方式是近伺。或者詞是通過字首而增加的。心在所緣中,就像弓弦一樣,因為連續安立而是心的連續。就像觀察所緣一樣而住立是隨觀。或者以伺察的方式觀察是隨觀。 在喜的解釋中,喜是自性詞。歡喜者的狀態是歡喜。歡喜的狀態是歡喜。愉悅的狀態是愉悅。或者就像藥物或油或熱水冷水的混合被稱為愉悅,同樣這個喜也是通過法的混合而愉悅。通過字首而裝飾,歡喜、愉悅被說。使歡笑是歡笑。使大歡笑是大歡笑。這是歡喜、大歡喜狀態的代名詞。歡悅是歡悅;這是財富的名稱。但這個因為是喜悅的因,所以類似於財富而稱為歡悅。因為就像富人依靠財富而生喜悅,同樣有喜的人依靠喜而生喜悅,所以稱為歡悅。這是安住于滿足自性的喜的名稱。有喜的人因為身心的提升、高舉而被稱為高興。高興的狀態是高興。自己的心意是自心意。因為不滿意者的心意是苦的近因,所以不稱為自己的心意,但滿意者的心意是樂的近因,所以稱為自己的心意。因此自己的心意是自心意,自己的心意。意思是自己心意的狀態。但是因為這不是其他任何人的自己的心意,而只是心的狀態,是心所法,所以說是心的自心意。
- Ekaggatāniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Apica sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiñhi cattāro dhammā ārammaṇaṃ ogāhanti – saddhā sati samādhi paññāti. Teneva saddhā okappanāti vuttā, sati apilāpanatāti, samādhi avaṭṭhitīti, paññā pariyogāhanāti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti – taṇhā diṭṭhi avijjāti. Teneva te oghāti vuttā. Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante sukkhante puna pakatibhāvena vuṭṭhāti, evameva akusalapakkhe cittekaggatā na balavatī hoti. Yathā pana tasmiṃ ṭhāne ghaṭehi udakaṃ āsiñcitvā kudālena khanitvā ākoṭanamaddanaghaṭṭanāni katvā upalitte ādāse viya chāyā paññāyati, vassasatātikkamepi taṃmuhuttakataṃ viya hoti, evameva kusalapakkhe cittekaggatā balavatī hoti.
Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma. Ayaṃ pana tathāvidho vikkhepo na hotīti avikkhepo. Uddhaccavicikicchāvaseneva ca cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati. Ayaṃ pana evaṃ avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā.
Samathoti tividho samatho – cittasamatho, adhikaraṇasamatho, sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphanditaṃ sammati vūpasammati, tasmā so cittasamathoti vuccati. Sammukhāvinayādisattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so adhikaraṇasamathoti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi kusalasamādhi.
- Saddhindriyaniddese buddhādiguṇānaṃ saddahanavasena saddhā. Buddhādīni vā ratanāni saddahati pattiyāyatīti saddhā. Saddahanāti saddahanākāro. Buddhādīnaṃ guṇe ogāhati, bhinditvā viya anupavisatīti okappanā. Buddhādīnaṃ guṇesu etāya sattā ativiya pasīdanti, sayaṃ vā abhippasīdatīti abhippasādo. Idāni yasmā saddhindriyādīnaṃ samāsapadānaṃ vasena aññasmiṃ pariyāye āraddhe ādipadaṃ gahetvāva padabhājanaṃ karīyati – ayaṃ abhidhamme dhammatā – tasmā puna saddhāti vuttaṃ. Yathā vā itthiyā indriyaṃ itthindriyaṃ, na tathā idaṃ. Idaṃ pana saddhāva indriyaṃ saddhindriyanti. Evaṃ samānādhikaraṇabhāvañāpanatthampi puna saddhāti vuttaṃ. Evaṃ sabbapadaniddesesu ādipadassa puna vacane payojanaṃ veditabbaṃ. Adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Asaddhiye na kampatīti saddhābalaṃ.
在專注的解釋中,以穩定的方式在所緣中站立是穩定。另有兩個詞通過字首而增加。並且在相應的法中,如果在所緣中聚集而站立是聚集。抓住所緣而不進入而站立是無動。善的方面中有四法抓住所緣——信、念、定、慧。因此信被稱為引導,念是保持,定是穩定,慧是全面理解。在不善的方面中有三法抓住所緣——貪、見、無明。因此它們被稱為引導。這裡的心的專注並不強烈。就像在繩索的起點處用水澆灌,繩子稍微停留一會兒,然後因乾燥而恢復原狀一樣,在不善的方面中,心的專注不強烈。就像在那個地方用器具澆水,然後用鏟子挖掘,進行敲打、壓制后,水的影子顯現出來,經歷百年的時間也如同那一瞬間一樣,在善的方面中,心的專注則是強烈的。 因無貪、無疑而生起的心不動,是與無動相對立的。因無貪、無疑而走動的心被稱為散動。這樣的散動不是散動。因無貪、無疑而生起的心被稱為不動,因此心是安定的。 靜止有三種——心的靜止、事物的靜止、所有造作的靜止。在那裡,在八種定中,心的專注被稱為心的靜止。因為它達到后,心的搖動、心的顫動都安定下來,因此被稱為心的靜止。通過正面教導等的六種道德是事物的靜止。因為它達到后,那些道德都安定下來,因此被稱為事物的靜止。由於所有的造作都達到涅槃而安定下來,因此被稱為所有造作的靜止。在這個意義上,心的靜止是被指稱的。專注的特徵是安定。因無動而不動是專注的力量。正定是如實的定、引導的定、善的定。 在信的解釋中,信是因對佛等的特質而生起的信。佛等是寶物,因其特質而生起信。信是指信的狀態。通過對佛等的特質的把握,像是破裂而不進入的引導。因佛等的特質而使眾生非常歡喜,自己也歡喜的被稱為歡喜。現在因為信的根本詞的原因,在其他的解釋中引導的詞被用作詞的分配——這是在阿毗達摩中法的特性——因此再次被稱為信。就像女性的感官是女性感官一樣,這並不相同。這個信是信的感官,被稱為信感官。因此在相同的條件下再次被稱為信。如此在所有的詞的解釋中,根本詞的再次提及應當被理解。在信的特徵中,信是因對佛等的特質而生起的。因無信而不動是信的力量。
- Vīriyindriyaniddese cetasikoti idaṃ vīriyassa niyamato cetasikabhāvadīpanatthaṃ vuttaṃ. Idañhi vīriyaṃ 『『yadapi, bhikkhave, kāyikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo, yadapi cetasikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgoti. Itihidaṃ uddesaṃ gacchatī』』ti (saṃ. ni. 5.233) evamādīsu suttesu caṅkamādīni karontassa uppannattā 『kāyika』nti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti dassetuṃ 『cetasiko』ti vuttaṃ. Vīriyārambhoti vīriyasaṅkhāto ārambho. Iminā sesārambhe paṭikkhipati. Ayañhi 『ārambha』-saddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāya vikopaneti anekesu atthesu āgato.
『『Yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;
Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo』』ti. (su. ni. 749);
Ettha hi kammaṃ 『ārambho』ti āgataṃ. 『『Ārambhati ca vippaṭisārī ca hotī』』ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. 『『Mahāyaññā mahārambhā na te honti mahapphalā』』ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. 『『Ārambhatha nikkamatha yuñjatha buddhasāsane』』ti (saṃ. ni. 1.185) ettha vīriyaṃ. 『『Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī』』ti (ma. ni. 2.51-52) ettha hiṃsā. 『『Bījagāmabhūtagāmasamārambhā paṭivirato hotī』』ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tenāha – 『vīriyārambhoti vīriyasaṅkhāto ārambho』ti. Vīriyañhi ārambhanakavasena ārambhoti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo. Byāyamanavasena vāyāmo. Ussāhanavasena ussāho. Adhimattussāhanavasena ussoḷhī. Thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā pavattanavasena kusalasantānaṃ dhāretīti dhiti.
Aparo nayo – nikkamo ceso kāmānaṃ panudanāya, parakkamo ceso bandhanacchedāya, uyyāmo ceso oghanittharaṇāya, vāyāmo ceso pāraṅgamanaṭṭhena, ussāho ceso pubbaṅgamaṭṭhena, ussoḷhī ceso adhimattaṭṭhena, thāmo ceso palighugghāṭanatāya, dhiti ceso avaṭṭhitikāritāyāti.
『『Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū』』ti (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; mahāni. 196; cūḷani. khaggavisāṇasuttaniddesa 154) evaṃ pavattikāle asithilaparakkamavasena asithilaparakkamatā; thiraparakkamo, daḷhaparakkamoti attho. Yasmā panetaṃ vīriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na otāreti, na vissajjeti, anosakkitamānasataṃ āvahati, tasmā anikkhittachandatā anikkhittadhuratāti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ gaṇhathāti vadanti , so jaṇṇunā bhūmiṃ uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ na deti, evameva vīriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ ukkhipati paggaṇhāti, tasmā dhurasampaggāhoti vuttaṃ. Paggahalakkhaṇe indaṭṭhaṃ kāretīti vīriyindriyaṃ. Kosajje na kampatīti vīriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo.
在精進根的解釋中,"心所"這個詞是爲了說明精進確定是心所而說的。這個精進在"比丘們,無論是身體的精進還是心理的精進,都是精進覺支。這就是概要"(相應部5.233)等經中,因為行走等時生起而被稱為"身體的",但並不像身識那樣是身體的,而是心所,爲了顯示這一點而說"心所"。精進努力是指精進的努力。這排除了其他的努力。因為這個"努力"一詞在業、罪過、行為、精進、傷害、破壞等多種意義中出現。 "任何苦的生起,都是因為努力; 因為努力的止息,就沒有苦的生起。"(經集749) 這裡"努力"是指業。"他努力並且後悔"(增支部5.142;人施設191)這裡是指罪過。"大祭祀大努力不會有大果報"(增支部4.39;相應部1.120)這裡是指豎立祭柱等行為。"努力、精進、修習佛陀的教導"(相應部1.185)這裡是指精進。"爲了沙門喬達摩而殺生"(中部2.51-52)這裡是指傷害。"他遠離傷害種子和植物"(長部1.10;中部1.293)這裡是指切割、破壞等破壞。但在這裡是指精進。因此說:"精進努力是指精進的努力"。因為精進以努力的方式被稱為努力。這是它的自性詞。以從懶惰中出離的方式是奮起。以向前邁進的方式是精進。以向上提升的方式是奮發。以努力的方式是努力。以勇猛的方式是勇猛。以極度勇猛的方式是大勇猛。以堅固的意義是力量。以支援心和心所法的方式不間斷地運作,或者以善的相續運作的方式支援,所以是堅持。 另一種解釋 - 這是奮起以驅除慾望,這是精進以切斷束縛,這是奮發以渡過暴流,這是努力以到達彼岸,這是勇猛以作為先導,這是大勇猛以作為極度,這是力量以拔出門閂,這是堅持以作為穩固。 "即使皮、筋、骨都消失"(中部2.184;相應部2.22,237;增支部2.5;大義釋196;小義釋犀角經義釋154)這樣在運作時以不鬆懈的精進方式是不鬆懈的精進;意思是堅固的精進,強力的精進。因為這個精進在行善業的地方不放棄意願,不放棄責任,不下降,不放棄,帶來不退縮的心,所以說是不放棄意願、不放棄責任。就像在適合的水淹之處說"抓住負重的牛",它即使用膝蓋壓地也會拉車,不讓車倒在地上,同樣精進在行善業的地方提起責任、承擔,所以說是承擔責任。因為在提起的特徵中起主導作用,所以是精進根。在懶惰中不動搖,所以是精進力。因為如實地、引導地、善地努力,所以是正精進。
- Satindriyaniddese saraṇakavasena sati. Idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattametaṃ. Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi lābukaṭāhādīni udake plavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇañhesā anupavisati, tasmā apilāpanatāti vuttā. Cirakatacirabhāsitānaṃ asammussanabhāvato asammussanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indaṭṭhaṃ kāretīti indriyaṃ. Satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānikasati kusalasatīti sammāsati.
以下是14. 在根的闡述中,以庇護的方式存在。這是正念的本質狀態。由於再三憶念,而成為隨念。彷彿面向前進一般,由於庇護而返回,成為隨返。或者僅僅是由於障礙而增長。庇護的樣態即為庇護性。因為"庇護性"是三種庇護的名稱,所以爲了遏制它,再次取得了正念。在此,意義是以正念稱說的庇護性。由於保持已聽聞的傳承,而有保持的性質。通過不浸入的意義,即不黏附的性質為不黏附性。正如葫蘆等在水中漂浮,不會浸入,正念對於對境也是如此。正念確實浸入對境,因此說為不黏附性。由於長期聽聞和長期宣說而不忘失,為不忘失性。在現起特相和顯示特相中,成就了根的意義,故為根。以正念稱說的根為正念根。在放逸中不動搖,為正念力。按照應有的方式,為導向的正念,為善的正念,即為正確的正念。
- Paññindriyaniddese tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā. Tena tena vā aniccādinā pakārena dhamme jānātītipi paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ . Catusaccadhamme vicinātīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Sāyeva puna upasagganānattena upalakkhaṇā paccupalakkhaṇāti vuttā. Paṇḍitassa bhāvo paṇḍiccaṃ. Kusalassa bhāvo kosallaṃ. Nipuṇassa bhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā. Yassa vā uppajjati taṃ aniccādīni cintāpetītipi cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathaviyā nāmaṃ. Ayampi saṇhaṭṭhena vitthaṭaṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ – 『『bhūrī vuccati pathavī . Tāya pathavīsamāya vitthaṭāya vipulāya paññāya samannāgatoti bhūripaññoti (mahāni. 27). Apica paññāya etaṃ adhivacanaṃ bhūrī』』ti. Bhūte atthe ramatītipi bhūrī. Asani viya siluccaye kilese medhati hiṃsatīti medhā. Khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassa uppajjati taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya patodo. Dassanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo.
Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā ekapajjotā hoti, tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenapi etasmiṃ atthe siddhe, yāni panetāni 『『cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko sūriyāloko agyāloko paññāloko. Ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko』』. Tathā 『『cattārome, bhikkhave, obhāsā…pe… cattārome, bhikkhave, pajjotā』』ti (a. ni. 4.144) sattānaṃ ajjhāsayavasena suttāni desitāni, tadanurūpeneva idhāpi desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti. Aññathā ca añño bujjhati, aññathā ca aññoti.
Ratikaraṇaṭṭhena pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ . Tenetaṃ dīpeti – yvāyaṃ amoho so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho, dhammavicayasaṅkhāto amoho nāma idha adhippetoti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi.
-
在智慧的闡述中,依照各自的意義顯現的方式,稱為智慧。由於種種無常等的顯現而了知法的智慧。此為其本質狀態。知者的樣態即為知。無常等的探究稱為探究。進一步的探究即為因障礙而增長的狀態。四聖諦法的探究稱為法的探究。無常等的觀察稱為觀察。正如再度的觀察,因而稱為正觀察。智者的狀態即為智慧。善者的狀態即為善。精通者的狀態即為精通。無常等的闡發性即為闡發。無常等的思考稱為思考。若有所生起,則思考無常等。無常等的深入探究稱為深入探究。土之名為「土」。此亦因其緊湊和廣闊而稱為土。故有云:「土被稱為土。」因此,土具備廣博的智慧。智慧的稱謂為「廣」。此外,智慧的這個稱謂為「廣」。在事物的意義中游玩,亦稱為廣。猶如閃電,若凝聚在一起則會傷害。迅速的把握和保持的智慧。若有所生起,則在自利的實踐中與應有的法相應而獲得理解。因無常等而觀察法,稱為觀察。通過正確的方式了知無常等,稱為正念。正如在道路上行進,猶如在海中航行,正如在道路上奔跑,稱為道路的智慧。觀察的特相顯現出根的意義,故為根。智慧稱為智慧根。因無明而不動搖,稱為智慧力。因斷除煩惱而智慧為根,智慧為根。因高尚而智慧為高尚,智慧為高尚。 在光明的方面,智慧為光明,智慧為光明。在照耀的方面,智慧為照耀,智慧為照耀。在閃耀的方面,智慧為閃耀,智慧為閃耀。智慧者坐於一處,十萬世界同一光明,同一照耀,同一閃耀,故有此言。在這三方面,若以單一的詞語來表述,亦可在此意義上達成。那些是「四種光明」,佛陀說:「哪四種?月光、日光、火光、智慧光明。諸位比丘,這四種光明中,智慧光明為最勝。」同樣地,「這四種照耀……這四種閃耀」也如是(《阿含經·尼》4.144)。根據眾生的心性,所講的經典,亦是相應的教義。意義確實是以多種方式被劃分,且被良好區分。否則,眾生各有不同的理解,亦是各有不同。 在愉悅的方面,因給予愉悅而稱為愉悅的給予者,因產生愉悅而稱為愉悅的創造者,因心的狀態而稱為心的狀態,因難得的顯現而稱為難得的顯現,因無與倫比的狀態而稱為無與倫比,因無障礙的享用而稱為智慧的寶藏,稱為智慧的寶藏。因而,眾生並不迷失,自己在對境中也不迷失,故稱為無迷失。法的探究是所講的意義。為何再度提及此?為說明無迷失的對立狀態。因此有此說明:「此無迷失者,並非僅僅是無迷失的法,而是無迷失的對立,指的是法的探究,名為無迷失。」正見即為如理的善見。
-
Jīvitindriyaniddese yo tesaṃ arūpīnaṃ dhammānaṃ āyūti tesaṃ sampayuttakānaṃ arūpadhammānaṃ yo āyāpanaṭṭhena āyu, tasmiñhi sati arūpadhammā ayanti gacchanti pavattanti, tasmā āyūti vuccati. Idamassa sabhāvapadaṃ. Yasmā panete dhammā āyusmiṃyeva sati tiṭṭhanti yapenti yāpenti iriyanti vattanti pālayanti, tasmā ṭhitītiādīni vuttāni. Vacanattho panettha – etāya tiṭṭhantīti ṭhiti. Yapentīti yapanā. Tathā yāpanā. Evaṃ bujjhantānaṃ pana vasena purimapade rassattaṃ kataṃ. Etāya iriyantīti iriyanā. Vattantīti vattanā. Pālayantīti pālanā. Jīvanti etenāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti jīvitindriyaṃ.
-
Hiribalaniddese yaṃ tasmiṃ samayeti yena dhammena tasmiṃ samaye. Liṅgavipallāsaṃ vā katvā yo dhammo tasmiṃ samayetipi attho veditabbo. Hiriyitabbenāti upayogatthe karaṇavacanaṃ. Hiriyitabbayuttakaṃ kāyaduccaritādidhammaṃ hiriyati jigucchatīti attho. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Samāpattiyāti idampi upayogatthe karaṇavacanaṃ. Tesaṃ dhammānaṃ samāpattiṃ paṭilābhaṃ samaṅgībhāvaṃ hiriyati jigucchatīti attho.
-
Ottappabalaniddese ottappitabbenāti hetvatthe karaṇavacanaṃ. Ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādinā vuttappakārāya ca samāpattiyā ottappassa hetubhūtāya ottappati, bhāyatīti attho.
-
Alobhaniddese alubbhanakavasena alobho. Na lubbhatītipi alobho. Idamassa sabhāvapadaṃ. Alubbhanāti alubbhanākāro. Lobhasamaṅgī puggalo lubbhito nāma. Na lubbhito alubbhito . Alubbhitassa bhāvo alubbhitattaṃ. Sārāgapaṭipakkhato na sārāgoti asārāgo. Asārajjanāti asārajjanākāro. Asārajjitassa bhāvo asārajjitattaṃ. Na abhijjhāyatīti anabhijjhā. Alobho kusalamūlanti alobhasaṅkhātaṃ kusalamūlaṃ. Alobho hi kusalānaṃ dhammānaṃ mūlaṃ paccayaṭṭhenāti kusalamūlaṃ. Kusalañca taṃ paccayaṭṭhena mūlañcātipi kusalamūlaṃ.
-
Adosaniddese adussanakavasena adoso. Na dussatītipi adoso. Idamassa sabhāvapadaṃ. Adussanāti adussanākāro. Adussitassa bhāvo adussitattaṃ. Byāpādapaṭipakkhato na byāpādoti abyāpādo. Kodhadukkhapaṭipakkhato na byāpajjoti abyāpajjo. Adosasaṅkhātaṃ kusalamūlaṃ adoso kusalamūlaṃ. Taṃ vuttatthameva.
40-41. Kāyapassaddhiniddesādīsu yasmā kāyoti tayo khandhā adhippetā, tasmā vedanākkhandhassātiādi vuttaṃ. Passambhanti etāya te dhammā, vigatadarathā bhavanti, samassāsappattāti passaddhi. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passambhanāti passambhanākāro. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passaddhisamaṅgitāya paṭippassambhitassa khandhattayassa bhāvo paṭippassambhitattaṃ. Sabbapadehipi tiṇṇaṃ khandhānaṃ kilesadarathapaṭippassaddhi eva kathitā. Dutiyanayena viññāṇakkhandhassa darathapaṭippassaddhi kathitā.
42-
- 在生命根的闡述中,那些無色法的壽命,即是那些相應的無色法以壽命的意義而存在的壽命,因為在此存在時,無色法才能存在、執行、流轉,因此稱為壽命。這是其本質狀態。因為這些法只有在壽命存在時才能存在、維持、持續、運作、流轉、保護,所以說是住立等。在此,詞義是:以此而住立為住立。以此而維持為維持。同樣地,以此而持續為持續。對於如此理解的人來說,前面的詞做了縮短。以此而運作為運作。以此而流轉為流轉。以此而保護為保護。以此而生存為生命。在保護的特相上顯現出根的意義,故為生命根。
- 在慚力的闡述中,"在那個時候"即是在那個時候以那個法。或者通過性的轉換,也可以理解為"在那個時候那個法"。"應當慚愧的"是賓格意義的工具格。意思是對應當慚愧的身惡行等法感到慚愧厭惡。"惡的"即是低劣的。"不善法"即是非善所生的法。"獲得"也是賓格意義的工具格。意思是對那些法的獲得、證得、具足感到慚愧厭惡。
- 在愧力的闡述中,"應當畏懼的"是因的意義的工具格。意思是對應當畏懼的、作為畏懼原因的身惡行等,以及上述的獲得作為畏懼的原因而感到畏懼、恐懼。
- 在無貪的闡述中,以不貪著的方式為無貪。不貪著即是無貪。這是其本質狀態。不貪著即是不貪著的樣態。具有貪的人稱為貪著者。不貪著者為不貪著者。不貪著者的狀態為不貪著性。與貪著相對的不貪著為無貪著。不貪著即是不貪著的樣態。不貪著者的狀態為不貪著性。不貪求即是無貪。無貪是善根即是以無貪稱說的善根。因為無貪是善法的根,以因緣的意義為善根。善且以因緣的意義為根,故也稱為善根。
- 在無嗔的闡述中,以不嗔恨的方式為無嗔。不嗔恨即是無嗔。這是其本質狀態。不嗔恨即是不嗔恨的樣態。不嗔恨者的狀態為不嗔恨性。與嗔恨相對的不嗔恨為無嗔恨。與嗔恨苦相對的不嗔恨為無嗔恨。以無嗔稱說的善根為無嗔善根。這已經解釋過了。 40-41. 在身輕安的闡述等中,因為"身"指的是三蘊,所以說"受蘊"等。以此而平靜那些法,成為無憂惱,獲得安息,故為輕安。第二個詞是通過字首而增長。平靜即是平靜的樣態。第二個詞是通過字首而增長。因具足輕安而平靜的三蘊的狀態為平靜性。所有詞都是在說明三蘊的煩惱憂惱的平靜。第二種方法是在說明識蘊的憂惱平靜。 42-
43.Lahutāti lahutākāro. Lahupariṇāmatāti lahupariṇāmo etesaṃ dhammānanti lahupariṇāmā; tesaṃ bhāvo lahupariṇāmatā; sīghaṃ sīghaṃ parivattanasamatthatāti vuttaṃ hoti. Adandhanatāti garubhāvapaṭikkhepavacanametaṃ; abhāriyatāti attho. Avitthanatāti mānādikilesabhārassa abhāvena athaddhatā. Evaṃ paṭhamena tiṇṇaṃ khandhānaṃ lahutākāro kathito. Dutiyena viññāṇakkhandhassa lahutākāro kathito.
44-45.Mudutāti mudubhāvo. Maddavatāti maddavaṃ vuccati siniddhaṃ, maṭṭhaṃ; maddavassa bhāvo maddavatā. Akakkhaḷatāti akakkhaḷabhāvo. Akathinatāti akathinabhāvo. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa mudutākārova kathito.
46-47.Kammaññatāti kammani sādhutā; kusalakiriyāya viniyogakkhamatāti attho. Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Padadvayenāpi hi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa kammaniyākārova kathito.
48-49.Paguṇatāti paguṇabhāvo, anāturatā niggilānatāti attho. Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa niggilānākārova kathito.
50-
- 輕安即為輕安的樣態。輕安的變化稱為輕安的變化,屬於這些法的輕安變化;它們的狀態為輕安性;因此說為迅速而迅速地轉變的能力。沉重即是對重的反義詞;意為無重。無重即是因無慢等煩惱的重擔而無重。如此,首先講述了三蘊的輕安的樣態。其次講述了識蘊的輕安的樣態。 44-45. 柔軟即為柔軟的狀態。柔和則稱為柔和,意為濕潤、柔軟;柔軟的狀態即為柔軟性。無粗糙即是無粗糙的狀態。無堅固即是無堅固的狀態。在此,依照前面的方式講述了三蘊的柔軟的樣態,依照後面的方式講述了識蘊的柔軟的樣態。 46-47. 合法性即為行為的適當性;意為善行的應用能力。其餘兩個詞是通過修飾而增加的。通過這兩個詞,依照前面的方式講述了三蘊,依照後面的方式講述了識蘊的合法性的樣態。 48-49. 豐盈即為豐盈的狀態,意為無病的狀態。其餘兩個詞是通過修飾而增加的。在此,依照前面的方式講述了三蘊,依照後面的方式講述了識蘊的無病的樣態。 50-
51.Ujukatāti ujukabhāvo, ujukenākārena pavattanatāti attho. Ujukassa khandhattayassa viññāṇakkhandhassa ca bhāvo ujukatā. Ajimhatāti gomuttavaṅkabhāvapaṭikkhepo. Avaṅkatāti candalekhāvaṅkabhāvapaṭikkhepo. Akuṭilatāti naṅgalakoṭivaṅkabhāvapaṭikkhepo.
Yo hi pāpaṃ katvāva 『na karomī』ti bhāsati, so gantvā paccosakkanatāya 『gomuttavaṅko』 nāma hoti. Yo pāpaṃ karontova 『bhāyāmahaṃ pāpassā』ti bhāsati, so yebhuyyena kuṭilatāya 『candalekhāvaṅko』 nāma hoti. Yo pāpaṃ karontova 『ko pāpassa na bhāyeyyā』ti bhāsati, so nātikuṭilatāya 『naṅgalakoṭivaṅko』 nāma hoti. Yassa vā tīṇipi kammadvārāni asuddhāni, so 『gomuttavaṅko』 nāma hoti. Yassa yāni kānici dve, so 『candalekhāvaṅko』 nāma. Yassa yaṃkiñci ekaṃ, so 『naṅgalakoṭivaṅko nāma.
Dīghabhāṇakā panāhu – ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu, chasu ca agocaresu carati, ayaṃ 『gomuttavaṅko』 nāma. Eko paṭhamavaye catupārisuddhisīlaṃ paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso, ayaṃ 『candalekhāvaṅko』 nāma. Eko paṭhamavaye majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso. Ayaṃ 『naṅgalakoṭivaṅko』 nāma.
Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānāva desanā katā. Khandhānañhi etā ajimhatādikā, no puggalassāti. Evaṃ sabbehipi imehi padehi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ nikkilesatāya ujutākārova kathitoti veditabbo.
Idāni yvāyaṃ yevāpanāti appanāvāro vutto, tena dhammuddesavāre dassitānaṃ 『yevāpanakānaṃ』yeva saṅkhepato niddeso kathito hotīti.
Niddesavārakathā niṭṭhitā.
Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavatthānavāro niṭṭhitova hoti.
Koṭṭhāsavāro
58-
-
直正即為直正的狀態,以直正的方式進行運作的意思。直正的三蘊狀態與識蘊的狀態為直正性。偏斜即為對牛奶的反義詞。彎曲即為對低賤的反義詞。無曲折即為對彎曲的反義詞。 誰若做了惡事卻說「我不做」,他去後因被稱為「牛奶彎曲者」。誰若做了惡事卻說「我害怕惡」,他通常因曲折被稱為「低賤彎曲者」。誰若做了惡事卻說「誰不怕惡呢」,他因不太曲折被稱為「無曲折者」。若有三種行為門不凈者,他被稱為「牛奶彎曲者」。若有兩種不凈者,他被稱為「低賤彎曲者」。若有一種不凈者,他被稱為「無曲折者」。 長言者說:有些比丘在所有年齡段中,二十歲時不求,六種不善的地方行走,這被稱為「牛奶彎曲者」。有一位在初期年齡時圓滿四種清凈戒律,感到羞恥、懊悔,想要學習,後期年齡與初期相同,這被稱為「低賤彎曲者」。有一位在初期年齡時,在中期年齡時也圓滿四種清凈戒律,感到羞恥、懊悔,後期年齡與初期相同,這被稱為「無曲折者」。 根據煩惱的狀態,這樣的彎曲者被稱為偏斜、彎曲、曲折。因其反義詞而說出偏斜等。關於三蘊的教義已被闡述。因為這些是偏斜等,而非人。如此,所有的這些詞,依照前面的方式講述了三蘊,依照後面的方式講述了識蘊,因而無煩惱的狀態被稱為直正性。 現在,關於「如是」的部分,提到的是小段落的內容,因此關於那些被稱為「如是」的法,簡要的闡述已被解釋。 闡述部分已完成。 到此為止,問答的時間闡述法的內容為小段落,問答的時間闡述法的內容為闡述的四個部分,因此八個部分的闡述已完成。
-
Idāni tasmiṃ kho pana samaye cattāro khandhā hontīti saṅgahavāro āraddho. So uddesaniddesapaṭiniddesānaṃ vasena tividho hoti. Tattha 『tasmiṃ kho pana samaye cattāro khandhā』ti evamādiko uddeso. Katame tasmiṃ samaye cattāro khandhā』tiādiko niddeso. Katamo tasmiṃ samaye vedanākkhandhotiādiko paṭiniddesoti veditabbo.
Tattha uddesavāre cattāro khandhātiādayo tevīsati koṭṭhāsā honti. Tesaṃ evamattho veditabbo – yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, ye tasmiṃ samaye cittaṅgavasena uppannā, ṭhapetvā yevāpanake, pāḷiāruḷhā atirekapaṇṇāsadhammā, te sabbepi saṅgayhamānā rāsaṭṭhena cattārova khandhā honti . Heṭṭhā vuttena āyatanaṭṭhena dve āyatanāni honti. Sabhāvaṭṭhena suññataṭṭhena nissattaṭṭhena dveva dhātuyo honti. Paccayasaṅkhātena āhāraṭṭhena tayovettha dhammā āhārā honti. Avasesā no āhārā.
『Kiṃ panete aññamaññaṃ vā taṃsamuṭṭhānarūpassa vā paccayā na hontī』ti? 『No na honti. Ime pana tathā ca honti, aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā āhārāti vuttā. Kathaṃ? Etesu hi phassāhāro, yesaṃ dhammānaṃ avasesā cittacetasikā paccayā honti, tesañca paccayo hoti, tisso ca vedanā āharati. Manosañcetanāhāro tesañca paccayo hoti tayo ca bhave āharati. Viññāṇāhāro tesañca paccayo hoti paṭisandhināmarūpañca āharatī』ti. 『Nanu ca so vipākova idaṃ pana kusalaviññāṇa』nti? 『Kiñcāpi kusalaviññāṇaṃ, taṃsarikkhatāya pana viññāṇāhāro』tveva vuttaṃ. Upatthambhakaṭṭhena vā ime tayo āhārāti vuttā. Ime hi sampayuttadhammānaṃ, kabaḷīkārāhāro viya rūpakāyassa, upatthambhakapaccayā honti. Teneva vuttaṃ – 『『arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo』』ti (paṭṭhā. 1.1.15).
Aparo nayo – ajjhattikasantatiyā visesapaccayattā kabaḷīkārāhāro ca ime ca tayo dhammā āhārāti vuttā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro; nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha –
『『Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati』』 (saṃ. ni. 5.183). Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (saṃ. ni. 2.1).
Adhipatiyaṭṭhena pana aṭṭheva dhammā indriyāni honti, na avasesā. Tena vuttaṃ – aṭṭhindriyāni hontīti. Upanijjhāyanaṭṭhena pañceva dhammā jhānaṅgāni honti. Tena vuttaṃ – pañcaṅgikaṃ jhānaṃ hotīti.
Niyyānaṭṭhena ca hetvaṭṭhena ca pañceva dhammā maggaṅgāni honti. Tena vuttaṃ – pañcaṅgiko maggo hotīti. Kiñcāpi hi aṭṭhaṅgiko ariyamaggo, lokiyacitte pana ekakkhaṇe tisso viratiyo na labbhanti, tasmā pañcaṅgikoti vutto. 『Nanu ca 『『yathāgatamaggoti kho, bhikkhu, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacana』』nti (saṃ. ni.
- 現在在那個時候有四個蘊的存在,這是概括的部分開始。它根據闡述和反闡述的方式分為三類。在那裡,「在那個時候有四個蘊」是這樣的闡述。「在那個時候有哪些四個蘊」是這樣的反闡述。「在那個時候什麼是受蘊」是這樣的反闡述。 在闡述部分,有四個蘊的內容等有三十個部分。其意義應理解為:在那個時候,欲界的第一種大善心生起,在那個時候因心而生的法,除了那些少數的,諸多的法都在四個蘊的範疇內。根據下面所述的,依照感官的方面,有兩個感官。根據本質的方面、空的方面、無常的方面,有兩個元素。根據因緣的分類,依照食的方面,有三種法為食。其餘的不是食。 「那麼這些法是否彼此之間或因它們的生起而沒有因緣呢?」「沒有,沒有因緣。而這些法確實是如此,或是其他,故即使是相同的因緣,依然有額外的因緣,所以稱為食。」如何呢?因為在這些法中,接觸為食,依賴於那些法的其餘的心法都有因緣,並且三種受生起。心的意念為食,並且它們有因緣,三種生起。意識為食,並且它們有因緣,生起的名色也有食。 「難道這不是果報嗎?這就是善意識嗎?」「雖然是善意識,但就其本質而言,確實是意識的食。」從支援的方面講,這三種食被稱為。因為這些法與色身相應,依賴於支援的因緣而存在。因此說:「無色的食是與那些法相應的因緣及其生起的色的因緣」。 另一種說法是:從內在的連續性來看,由於特殊的因緣,食的法也被稱為這三種法。特殊的因緣確實是食的法,依賴於有生命的色身的食;名色的受、接觸、意識。正如所說: 「就像,比丘,這個身體依賴於食而存在,若沒有食則無法存在」(《相應部·尼》5.183)。同樣,依賴於接觸而生起的受,依賴於造作而生起的意識,依賴於意識而生起的名色(《相應部·尼》2.1)。 從主導的方面來看,確實有八個法是感官,而沒有其他。因此說:「有八個感官」。從依賴的方面來看,有五種法是禪的支分。因此說:「有五個支分的禪」。 從出離的方面和因的方面來看,有五種法是道的支分。因此說:「有五個支分的道」。雖然確實是八支的聖道,但在世俗的心中,確實在某一時刻不可能獲得三種的斷除,因此稱為五支的道。「難道不是說『如來所行的道,正是聖八支道的名稱』」(《相應部·尼》
4.245) imasmiṃ sutte 『yatheva lokuttaramaggo aṭṭhaṅgiko, pubbabhāgavipassanāmaggopi tatheva aṭṭhaṅgiko』ti yathāgatavacanena imassatthassa dīpitattā, lokiyamaggenāpi aṭṭhaṅgikena bhavitabbanti? Na bhavitabbaṃ . Ayañhi suttantikadesanā nāma pariyāyadesanā. Tenāha – 『『pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī』』ti (ma. ni. 3.431). Ayaṃ pana nippariyāyadesanā. Lokiyacittasmiñhi tisso viratiyo ekakkhaṇe na labbhanti, tasmā 『pañcaṅgiko』va vuttoti.
Akampiyaṭṭhena pana satteva dhammā balāni honti. Mūlaṭṭhena tayova dhammā hetū. Phusanaṭṭhena ekova dhammo phasso. Vedayitaṭṭhena ekova dhammo vedanā. Sañjānanaṭṭhena ekova dhammo saññā. Cetayanaṭṭhena ekova dhammo cetanā. Cittavicittaṭṭhena ekova dhammo cittaṃ. Rāsaṭṭhena ceva vedayitaṭṭhena ca ekova dhammo vedanākkhandho. Rāsaṭṭhena ca sañjānanaṭṭhena ca ekova dhammo saññākkhandho. Rāsaṭṭhena ca abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho. Rāsaṭṭhena ca cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho. Vijānanaṭṭhena ceva heṭṭhā vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ. Vijānanaṭṭhena ca adhipatiyaṭṭhena ca ekameva manindriyaṃ. Vijānanaṭṭhena ca sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu nāma hoti, na avasesā. Ṭhapetvā pana cittaṃ, yathāvuttena atthena avasesā sabbepi dhammā ekaṃ dhammāyatanameva, ekā ca dhammadhātuyeva hotīti.
Ye vā pana tasmiṃ samayeti iminā pana appanāvārena idhāpi heṭṭhā vuttā yevāpanakāva saṅgahitā. Yathā ca idha evaṃ sabbattha . Ito parañhi ettakampi na vicārayissāma. Niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho veditabboti.
Saṅgahavāro niṭṭhito.
Koṭṭhāsavārotipi etasseva nāmaṃ.
Suññatavāro
121-145. Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro āraddho. So uddesaniddesavasena dvidhā vavatthito. Tattha uddesavāre 『dhammā hontī』ti iminā saddhiṃ catuvīsati koṭṭhāsā honti. Sabbakoṭṭhāsesu ca 『cattāro dve tayo』ti gaṇanaparicchedo na vutto. Kasmā? Saṅgahavāre paricchinnattā. Tattha paricchinnadhammāyeva hi idhāpi vuttā. Na hettha satto vā bhāvo vā attā vā upalabbhati. Dhammāva ete dhammamattā asārā apariṇāyakāti imissā suññatāya dīpanatthaṃ vuttā. Tasmā evamettha attho veditabbo – yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammā eva honti. Na añño koci satto vā bhāvo vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana jhānato aññaṃ jhānaṅgaṃ, maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha 『jhānaṃ hoti, maggo hoti』 icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva hetvaṭṭhena maggova hoti. Na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu atthayojanā kātabbā. Niddesavāro uttānatthoyevāti.
Suññatavāro niṭṭhito.
Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa
Paṭhamacittassa atthavaṇṇanā.
Dutiyacittaṃ
4.245)嗎?在這部經中,'如同出世間道是八支的,前分觀道也同樣是八支的',通過如來的話語闡明了這個意思,難道世間道也應該是八支的嗎?"不應該是。這種經典的教導是比喻性的教導。因此說:"在此之前,他的身業、語業、生活已經非常清凈"(《中部·尼》3.431)。這是無比喻的教導。在世間心中,三種戒確實不能在同一時刻獲得,因此只說'五支'。 從不動搖的方面來看,只有七種法是力。從根本的方面來看,只有三種法是因。從接觸的方面來看,只有一種法是觸。從感受的方面來看,只有一種法是受。從認知的方面來看,只有一種法是想。從意志的方面來看,只有一種法是思。從心的多樣性方面來看,只有一種法是心。從聚集和感受的方面來看,只有一種法是受蘊。從聚集和認知的方面來看,只有一種法是想蘊。從聚集和造作的方面來看,只有一種法是行蘊。從聚集和心的多樣性方面來看,只有一種法是識蘊。從了知和前面所說的感官方面來看,只有一個意處。從了知和主導的方面來看,只有一個意根。從了知和本質、空性、無我的方面來看,只有一種法叫做意識界,而不是其他。除了心之外,根據上述的意義,其餘所有的法都只是一個法處,只是一個法界。 "或者在那個時候",通過這個小段落,在這裡也包括了前面所說的少數法。就像在這裡一樣,在其他地方也是如此。從此以後,我們不再詳細討論這麼多。在闡述和反闡述的部分,應該按照前面所說的方式理解意義。 概括部分結束。 這也被稱為分類部分。 空性部分 121-145. 現在開始"在那個時候有諸法"的空性部分。它分為闡述和反闡述兩部分。在闡述部分中,包括"有諸法"在內共有二十四個部分。在所有部分中都沒有提到"四、二、三"等數量限制。為什麼?因為在概括部分已經限定了。在那裡限定的法在這裡也被提到。因為在這裡沒有發現有情、存在、自我。這些法只是法而已,無實質、無主導,爲了闡明這種空性而說。因此,在這裡應該這樣理解意義:在那個時候,欲界的第一種大善心生起,在那個時候因心而生的五十多種法,從本質上來說只是法而已。沒有其他任何有情、存在、人或個體。同樣,從聚集的方面來看只是蘊而已。這樣應該按照前面的方式理解所有詞的意義組合。因為除了禪那沒有其他禪支,除了道沒有其他道支,所以這裡只說"有禪那,有道"。從專注的方面來看只是禪那,從因的方面來看只是道。沒有其他任何有情或存在。這樣應該對所有詞做意義組合。反闡述部分的意義很明顯。 空性部分結束。 以三大部分裝飾並闡述的第一心的意義解釋也結束了。 第二心
- Idāni dutiyacittādīni dassetuṃ puna 『『katame dhammā』』tiādi āraddhaṃ. Tesu sabbesupi paṭhamacitte vuttanayeneva tayo tayo mahāvārā veditabbā. Na kevalañca mahāvārā eva, paṭhamacitte vuttasadisānaṃ sabbapadānaṃ atthopi vuttanayeneva veditabbo. Ito parampi apubbapadavaṇṇanaṃyeva karissāma. Imasmiṃ tāva dutiyacittaniddese sasaṅkhārenāti idameva apubbaṃ. Tassattho – saha saṅkhārenāti sasaṅkhāro. Tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti attho. Yena hi ārammaṇādinā paccayagaṇena paṭhamaṃ mahācittaṃ uppajjati, teneva sappayogena saupāyena idaṃ uppajjati.
Tassevaṃ uppatti veditabbā – idhekacco bhikkhu vihārapaccante vasamāno cetiyaṅgaṇasammajjanavelāya vā therupaṭṭhānavelāya vā sampattāya, dhammasavanadivase vā sampatte 『mayhaṃ gantvā paccāgacchato atidūraṃ bhavissati, na gamissāmī』ti cintetvā puna cinteti – 『bhikkhussa nāma cetiyaṅgaṇaṃ vā therupaṭṭhānaṃ vā dhammasavanaṃ vā agantuṃ asāruppaṃ, gamissāmī』ti gacchati. Tassevaṃ attano payogena vā, parena vā vattādīnaṃ akaraṇe ca ādīnavaṃ karaṇe ca ānisaṃsaṃ dassetvā ovadiyamānassa, niggahavaseneva vā 『ehi, idaṃ karohī』ti kāriyamānassa uppannaṃ kusalacittaṃ sasaṅkhārena paccayagaṇena uppannaṃ nāma hotīti.
Dutiyacittaṃ.
Tatiyacittaṃ
147-148. Tatiye ñāṇena vippayuttanti ñāṇavippayuttaṃ. Idampi hi ārammaṇe haṭṭhapahaṭṭhaṃ hoti paricchindakañāṇaṃ panettha na hoti. Tasmā idaṃ daharakumārakānaṃ bhikkhuṃ disvā 『ayaṃ thero mayha』nti vandanakāle, teneva nayena cetiyavandanadhammasavanakālādīsu ca uppajjatīti veditabbaṃ. Pāḷiyaṃ panettha sattasu ṭhānesu paññā parihāyati. Sesaṃ pākatikamevāti.
Tatiyacittaṃ.
Catutthacittaṃ
- Catutthacittepi eseva nayo. Idaṃ pana sasaṅkhārenāti vacanato yadā mātāpitaro daharakumārake sīse gahetvā cetiyādīni vandāpenti te ca anatthikā samānāpi haṭṭhapahaṭṭhāva vandanti. Evarūpe kāle labbhatīti veditabbaṃ.
Catutthacittaṃ.
Pañcamacittaṃ
- Pañcame upekkhāsahagatanti upekkhāvedanāya sampayuttaṃ . Idañhi ārammaṇe majjhattaṃ hoti. Paricchindakañāṇaṃ panettha hotiyeva. Pāḷiyaṃ panettha jhānacatukke upekkhā hotīti indriyaṭṭhake upekkhindriyaṃ hotīti vatvā sabbesampi vedanādipadānaṃ niddese sātāsātasukhadukkhapaṭikkhepavasena desanaṃ katvā adukkhamasukhavedanā kathitā. Tassā majjhattalakkhaṇe indattakaraṇavasena upekkhindriyabhāvo veditabbo. Padapaṭipāṭiyā ca ekasmiṃ ṭhāne pīti parihīnā. Tasmā cittaṅgavasena pāḷiāruḷhā pañcapaṇṇāseva dhammā honti. Tesaṃ vasena sabbakoṭṭhāsesu sabbavāresu ca vinicchayo veditabbo.
Pañcamacittaṃ.
Chaṭṭhacittādi
156-
- 現在爲了說明第二心等,再次開始"哪些法"等。在所有這些中,都應該按照第一心所說的方式理解三個大部分。不僅是大部分,對於與第一心所說相同的所有詞的意義,也應該按照所說的方式理解。從此以後,我們將只解釋新的詞。在這個第二心的闡述中,"有行"是新的。其意義是:與行一起為有行。與那個有行,即與方法、方式、因緣組合在一起的意思。因為以所緣等為因緣組合而生起第一大心,同樣地以方法、方式而生起這個心。 它的生起應該這樣理解:這裡有一位比丘住在寺院邊緣,當掃塔院或侍奉長老的時間到了,或者在聽法的日子到來時,他想:"我去了再回來會太遠了,我不去了。"然後又想:"作為比丘不去塔院或侍奉長老或聽法是不合適的,我要去。"他就去了。這樣,通過自己的努力,或者被他人指出不做職責的過失和做的利益而被勸導,或者被強制地說"來,做這個"而被要求做,所生起的善心被稱為由有行的因緣組合而生起。 第二心。 第三心 147-148. 在第三心中,"離智"即與智不相應。這個心對所緣也是歡喜雀躍的,但這裡沒有分別的智慧。因此,應該理解這個心在幼童看到比丘時想"這是長老"而禮拜的時候生起,同樣地在禮拜塔、聽法等時候也生起。在經文中,這裡在七個地方少了智慧。其餘的都是正常的。 第三心。 第四心
- 在第四心中也是同樣的方法。但由於說"有行",應該理解這是在父母抓著幼童的頭讓他們禮拜塔等,而他們雖然不情願卻歡喜雀躍地禮拜時獲得的。 第四心。 第五心
-
在第五心中,"與舍俱"即與舍受相應。這個心對所緣是中性的。但這裡確實有分別的智慧。在經文中,在四禪中說"有舍",在八根中說"有舍根",然後在所有受等詞的闡述中,通過否定樂不樂、苦樂來說明不苦不樂受。應該理解它作為舍根是因為在中性的特徵上起主導作用。在詞的順序中,在一個地方少了喜。因此,依心的成分而列入經文的只有五十五法。應該根據這些來理解所有部分所有章節的判斷。 第五心。 第六心等 156-
-
Chaṭṭhasattamaaṭṭhamāni dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Kevalañhi imesu vedanāparivattanañceva pītiparihānañca hoti. Sesaṃ saddhiṃ uppattinayena tādisameva. Karuṇāmuditā parikammakālepi hi imesaṃ uppatti mahāaṭṭhakathāyaṃ anuññātā eva. Imāni aṭṭha kāmāvacarakusalacittāni nāma.
Puññakiriyavatthādikathā
Tāni sabbānipi dasahi puññakiriyavatthūhi dīpetabbāni. Kathaṃ? Dānamayaṃ puññakiriyavatthu, sīlamayaṃ… bhāvanāmayaṃ… apacitisahagataṃ… veyyāvaccasahagataṃ… pattānuppadānaṃ… abbhanumodanaṃ… desanāmayaṃ… savanamayaṃ… diṭṭhijukammaṃ puññakiriyavatthūti imāni dasa puññakiriyavatthūni nāma. Tattha dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyavatthu. Sesesupi eseva nayo.
Tattha cīvarādīsu catūsu paccayesu, rūpādīsu vā chasu ārammaṇesu, annādīsu vā dasasu dānavatthūsu, taṃ taṃ dentassa tesaṃ tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇakāle cāti tīsu kālesu pavattā cetanā 『dānamayaṃ puññakiriyavatthu』 nāma.
Pañcasīlaṃ aṭṭhasīlaṃ dasasīlaṃ samādiyantassa, 『pabbajissāmī』ti vihāraṃ gacchantassa, pabbajantassa, 『manorathaṃ matthakaṃ pāpetvā pabbajito vata』mhi, 『sādhu sādhū』ti āvajjentassa, pātimokkhaṃ saṃvarantassa, cīvarādayo paccaye paccavekkhantassa, āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa , ājīvaṃ sodhentassa ca pavattā cetanā 『sīlamayaṃ puññakiriyavatthu』 nāma.
Paṭisambhidāyaṃ vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato bhāventassa…pe… manaṃ… rūpe…pe… dhamme… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ,… cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, …pe… rūpasaññaṃ…pe… jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā, aṭṭhatiṃsāya vā ārammaṇesu appanaṃ appattā sabbāpi cetanā 『bhāvanāmayaṃ puññakiriyavatthu』 nāma.
Mahallakaṃ pana disvā paccuggamanapattacīvarapaṭiggahaṇaabhivādanamaggasampadānādivasena 『apacitisahagataṃ』 veditabbaṃ.
Vuḍḍhatarānaṃ vattappaṭipattikaraṇavasena gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena, 『gaccha bhikkhūnaṃ pattaṃ āharā』ti sutvā vegena gantvā pattāharaṇādivasena ca kāyaveyyāvaṭikakāle 『veyyāvaccasahagataṃ』 veditabbaṃ.
Dānaṃ datvā gandhādīhi pūjaṃ katvā 『asukassa nāma patti hotū』ti vā, 『sabbasattānaṃ hotū』ti vā pattiṃ dadato 『pattānuppadānaṃ』 veditabbaṃ. Kiṃ panevaṃ pattiṃ dadato puññakkhayo hotīti? Na hoti. Yathā pana ekaṃ dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo; purimālokena pana saddhiṃ pacchimāloko ekato hutvā atimahā hoti. Evameva pattiṃ dadato parihāni nāma natthi. Vuḍḍhiyeva pana hotīti veditabbo.
Parehi dinnāya pattiyā vā aññāya vā puññakiriyāya 『sādhu sādhū』ti anumodanavasena 『abbhanumodanaṃ』 veditabbaṃ.
Eko 『evaṃ maṃ dhammakathikoti maṃ jānissantī』ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ. Eko attano paguṇaṃ dhammaṃ apaccāsīsamāno vimuttāyatanasīsena paresaṃ deseti, idaṃ 『desanāmayaṃ puññakiriyavatthu』 nāma.
第六、七、八的內容應該按照第二、第三、第四所說的方式理解。因為在這些中,確實有感受的變化和快樂的消失。其餘的與生起的方式相同。即使在慈悲和喜悅的準備階段,這些的生起也在《大論》中被允許。這八種法被稱為欲界的善心。 善業的法 這些法都應該通過十種善業的法來說明。如何呢?施捨的善業,戒律的……修習的……尊重的……服務的……獲得的……讚歎的……講法的……聽法的……見解的善業,這些被稱為十種善業的法。在那裡,施捨就是施捨的。善業是這些法的利益所在,因此稱為善業的法。其餘的也同樣如此。 在袈裟等四種條件中,或在色等六種所緣中,或在食物等十種施捨法中,從給予者的生起開始,在捨棄的時候,最後在快樂的心中回憶的三個階段中生起的意圖稱為"施捨的善業法"。 在五戒、八戒、十戒的持守者中,"我將出家"而去寺院的,出家的,"我一定會實現自己的願望而出家","好,好"而思維的,持守戒律的,考慮袈裟等條件的,在不妨礙的色等方面,眼等感官的控制者,清凈生計的,生起的意圖稱為"戒律的善業法"。 根據《解脫》中的所說,通過觀照法的智慧,眼識的無常、苦、無我,心的、色的、法的……等,眼識的……心識的,眼觸的……心觸的,眼觸所生的感受……心觸所生的感受……色的覺知……老死的無常、苦、無我,生起的意圖,所有的意圖都被稱為"修習的善業法"。 看到年長者時,通過接近、接受袈裟、禮拜等的方式被稱為"尊重的"。 對於年長者的行為,進入村莊乞食的比丘,看到他拿著碗,進入村莊乞食,收集食物時,稱為"服務的"。 施捨后,經過香等的供養,"愿某某獲得"或"愿所有眾生獲得"的施捨稱為"獲得的"。那麼,施捨時是否會導致善業的消失呢?不會。就像點燃一盞燈后再點燃千盞燈,第一盞燈熄滅了並不影響;前世的光與後世的光結合在一起,變得非常偉大。因此,施捨時並沒有消失,反而是增長的。 通過他人給予的碗或其他的善業,因"好,好"的讚歎被稱為"讚歎的"。 有一個人想著"這樣我將被法師所知",而站著成為獲得利益者講法,這並不產生很大的果報。有一個人不顧自己的優點,專注于解脫的智慧來講授他人,這被稱為"講法的善業法"。
Eko suṇanto 『iti maṃ saddhoti jānissantī』ti suṇāti, taṃ na mahapphalaṃ. Eko 『evaṃ me mahapphalaṃ bhavissatī』ti hitapharaṇena muducittena dhammaṃ suṇāti, idaṃ 『savanamayaṃ puññakiriyavatthu』 nāma.
Diṭṭhiṃ ujuṃ karontassa 『diṭṭhijukammaṃ puññakiriyavatthu』 nāma. Dīghabhāṇakā panāhu – 『diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇaṃ, yaṃkiñci puññaṃ karontassa hi diṭṭhiyā ujukabhāveneva mahapphalaṃ hotī』ti.
Etesu pana puññakiriyavatthūsu dānamayaṃ tāva 『dānaṃ dassāmī』ti cintentassa uppajjati, dānaṃ dadato uppajjati, 『dinnaṃ me』ti paccavekkhantassa uppajjati. Evaṃ pubbacetanaṃ muñcanacetanaṃ aparacetananti tissopi cetanā ekato katvā 『dānamayaṃ puññakiriyavatthu』 nāma hoti. Sīlamayampi 『sīlaṃ pūressāmī』ti cintentassa uppajjati, sīlapūraṇakāle uppajjati, 『pūritaṃ me』ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā 『sīlamayaṃ puññakiriyavatthu』 nāma hoti…pe… diṭṭhijukammampi 『diṭṭhiṃ ujukaṃ karissāmī』ti cintentassa uppajjati, diṭṭhiṃ ujuṃ karontassa uppajjati, 『diṭṭhi me ujukā katā』ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā 『diṭṭhijukammaṃ puññakiriyavatthu』 nāma hoti.
Sutte pana tīṇiyeva puññakiriyavatthūni āgatāni. Tesu itaresampi saṅgaho veditabbo. Apacitiveyyāvaccāni hi sīlamaye saṅgahaṃ gacchanti. Pattānuppadānaabbhanumodanāni dānamaye. Desanāsavanadiṭṭhijukammāni bhāvanāmaye. Ye pana 『diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇa』nti vadanti tesaṃ taṃ tīsupi saṅgahaṃ gacchati. Evametāni saṅkhepato tīṇi hutvā vitthārato dasa honti.
Tesu 『dānaṃ dassāmī』ti cintento aṭṭhannaṃ kāmāvacarakusalacittānaṃ aññatareneva cinteti; dadamānopi tesaṃyeva aññatarena deti; 『dānaṃ me dinna』nti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Sīlaṃ pūressāmī』ti cintentopi tesaṃyeva aññatarena cinteti; sīlaṃ pūrentopi tesaṃyeva aññatarena pūreti, 『sīlaṃ me pūrita』nti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Bhāvanaṃ bhāvessāmī』ti cintentopi tesaṃyeva aññatarena cinteti; bhāventopi tesaṃyeva aññatarena bhāveti; 『bhāvanā me bhāvitā』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati.
有一個人聽到"他會知道我"而傾聽,這並不產生很大的果報。有一個人想"這樣我會獲得很大的果報",以善良柔和的心聽法,這被稱為"聽法的善業法"。 對於"見解正直"的人稱為"見解的善業法"。長者們說:"見解的善業法是所有法的特徵,任何善業的生起,因見解的正直而會產生很大的果報。" 在這些善業法中,施捨的善業法首先生起,想著"我將施捨"時生起,施捨時生起,回憶"我施捨了"時生起。如此,前念、放下念、后念三種意圖合在一起,稱為"施捨的善業法"。戒律的善業法也是如此,想著"我將圓滿戒律"時生起,圓滿戒律時生起,回憶"我圓滿了"時生起。所有這些合在一起稱為"戒律的善業法"……同樣,見解的善業法也是,想著"我將使見解正直"時生起,見解正直時生起,回憶"我的見解是正直的"時生起。所有這些合在一起稱為"見解的善業法"。 在經典中,僅有這三種善業法被提及。在這些中,其他的也應被理解為集合。因為對施捨的尊重和服務屬於戒律的集合。對獲得的讚歎屬於施捨的集合。對講法和聽法的見解屬於修習的集合。那些說"見解的善業法是所有法的特徵"的人,他們的見解也包含在這三種集合中。因此,這些從簡要來看是三種,從詳細來看是十種。 在這些中,想著"我將施捨"時,欲界的八種善心中的任何一種都會思考;施捨時也會以其中一種施捨;回憶"我施捨了"時,也會以其中一種回憶。"我將圓滿戒律"時,也會以其中一種思考;圓滿戒律時,也會以其中一種圓滿;回憶"我的戒律圓滿了"時,也會以其中一種回憶。"我將修習"時,也會以其中一種思考;修習時,也會以其中一種修習;回憶"我的修習已完成"時,也會以其中一種回憶。
『Jeṭṭhāpacitikammaṃ karissāmī』ti cintentopi tesaṃyeva aññatarena cinteti, karontopi tesaṃyeva aññatarena karoti, 『kataṃ me』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Kāyaveyyāvaṭikakammaṃ karissāmī』ti cintentopi, karontopi, 『kataṃ me』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Pattiṃ dassāmī』ti cintentopi, dadantopi, 『dinnaṃ me』ti paccavekkhantopi, 『pattiṃ vā sesakusalaṃ vā anumodissāmī』ti cintentopi tesaṃyeva aññatarena cinteti; anumodantopi tesaṃyeva aññatarena anumodati, 『anumoditaṃ me』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Dhammaṃ desessāmī』ti cintentopi tesaṃyeva aññatarena cinteti, desentopi tesaṃyeva aññatarena deseti, 『desito me』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Dhammaṃ sossāmī』ti cintentopi tesaṃyeva aññatarena cinteti, suṇantopi tesaṃyeva aññatarena suṇāti, 『suto me』ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. 『Diṭṭhiṃ ujukaṃ karissāmī』ti cintentopi tesaṃyeva aññatarena cinteti, ujuṃ karonto pana catunnaṃ ñāṇasampayuttānaṃ aññatarena karoti, 『diṭṭhi me ujukā katā』ti paccavekkhanto aṭṭhannaṃ aññatarena paccavekkhati.
Imasmiṃ ṭhāne cattāri anantāni nāma gahitāni. Cattāri hi anantāni – ākāso ananto, cakkavāḷāni anantāni, sattanikāyo ananto, buddhaññāṇaṃ anantaṃ. Ākāsassa hi puratthimāya disāya vā pacchimuttaradakkhiṇāsu vā ettakāni vā yojanasatāni ettakāni vā yojanasahassānīti paricchedo natthi. Sinerumattampi ayokūṭaṃ pathaviṃ dvidhā katvā heṭṭhā khittaṃ bhassetheva, no patiṭṭhaṃ labhetha, evaṃ ākāsaṃ anantaṃ nāma.
Cakkavāḷānampi satehi vā sahassehi vā paricchedo natthi. Sacepi hi akaniṭṭhabhavane nibbattā, daḷhathāmadhanuggahassa lahukena sarena tiriyaṃ tālacchāyaṃ atikkamanamattena kālena cakkavāḷasatasahassaṃ atikkamanasamatthena javena samannāgatā cattāro mahābrahmāno 『cakkavāḷapariyantaṃ passissāmā』ti tena javena dhāveyyuṃ, cakkavāḷapariyantaṃ adisvāva parinibbāyeyyuṃ, evaṃ cakkavāḷāni anantāni nāma.
Ettakesu pana cakkavāḷesu udakaṭṭhakathalaṭṭhakasattānaṃ pamāṇaṃ natthi. Evaṃ sattanikāyo ananto nāma. Tatopi buddhañāṇaṃ anantameva.
Evaṃ aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ kāmāvacarasomanassasahagatañāṇasampayuttaasaṅkhārikakusalacittāni ekassa bahūni uppajjanti. Bahūnampi bahūni uppajjanti. Tāni sabbānipi kāmāvacaraṭṭhena somanassasahagataṭṭhena ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ekattaṃ gacchanti. Ekameva somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ mahācittaṃ hoti. Tathā sasaṅkhārikaṃ mahācittaṃ…pe… tathā upekkhāsahagataṃ ñāṇavippayuttaṃ dvihetukaṃ sasaṅkhārikacittanti. Evaṃ sabbānipi aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ uppajjamānāni kāmāvacarakusalacittāni sammāsambuddho mahātulāya tulayamāno viya, tumbe pakkhipitvā minamāno viya, sabbaññutaññāṇena paricchinditvā 『aṭṭhevetānī』ti sarikkhaṭṭhena aṭṭheva koṭṭhāse katvā dassesi.
Puna imasmiṃ ṭhāne chabbidhena puññāyūhanaṃ nāma gahitaṃ. Puññañhi atthi sayaṃkāraṃ atthi paraṃkāraṃ, atthi sāhatthikaṃ atthi āṇattikaṃ, atthi sampajānakataṃ atthi asampajānakatanti.
"我將做對長者尊重的事"時思考,也是以其中一種思考;做時也是以其中一種做;回憶"我做了"時,也是以其中一種回憶。"我將做服務的事"時思考,做時,回憶"我做了"時,也是以其中一種回憶。"我將分享功德"時思考,分享時,回憶"我分享了"時,也是以其中一種思考;"我將隨喜功德或其他善業"時思考,也是以其中一種思考;隨喜時也是以其中一種隨喜,回憶"我隨喜了"時,也是以其中一種回憶。"我將講法"時思考,也是以其中一種思考;講時也是以其中一種講,回憶"我講了"時,也是以其中一種回憶。"我將聽法"時思考,也是以其中一種思考;聽時也是以其中一種聽,回憶"我聽了"時,也是以其中一種回憶。"我將使見解正直"時思考,也是以其中一種思考;使正直時,是以四種與智相應的其中一種使正直,回憶"我的見解正直了"時,是以八種中的一種回憶。 在這個地方,四種無邊被提及。四種無邊是:虛空無邊、世界無邊、眾生無邊、佛智無邊。因為虛空在東方或西北南方沒有多少由旬或多少千由旬的界限。即使像須彌山那麼大的鐵錘,把大地劈成兩半扔下去,也會一直下落,找不到立足之處,如此虛空是無邊的。 世界也沒有百或千的界限。即使生在色究竟天,具有強壯弓箭手輕易射箭穿過棕櫚樹影子那麼快的速度,能夠在那麼短的時間內穿越十萬個世界的四大梵天,想"我們要看到世界的邊界",以那樣的速度奔跑,也會在看不到世界邊界的情況下入滅,如此世界是無邊的。 在如此多的世界中,水中、陸地上、空中的眾生數量是無法計算的。如此眾生是無邊的。比這個更無邊的是佛智。 如此,在無量的世界中,無量的眾生生起欲界喜俱智相應無行善心,一個人生起很多,很多人也生起很多。所有這些因為是欲界、喜俱、智相應、無行而歸為一類。只是一個喜俱三因無行大心。同樣,有行大心……乃至……舍俱智不相應二因有行心。如此,在無量的世界中,無量的眾生所生起的欲界善心,正等正覺者像用大秤稱量一樣,像用量器量一樣,用一切智智限定后,"只有這八種",以相似性分為八類來說明。 再者,在這個地方,六種積集功德被提及。因為功德有自作、他作,有親手做、指使做,有正知而做、不正知而做。
Tattha attano dhammatāya kataṃ 『sayaṃkāraṃ』 nāma. Paraṃ karontaṃ disvā kataṃ 『paraṃkāraṃ』 nāma. Sahatthena kataṃ 『sāhatthikaṃ』 nāma. Āṇāpetvā kāritaṃ 『āṇattikaṃ』 nāma. Kammañca phalañca saddahitvā kataṃ 『sampajānakataṃ』 nāma. Kammampi phalampi ajānitvā kataṃ 『asampajānakataṃ』 nāma. Tesu sayaṃkāraṃ karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti. Paraṃkāraṃ karontopi, sahatthena karontopi, āṇāpetvā karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti. Sampajānakaraṇaṃ pana catūhi ñāṇasampayuttehi hoti. Asampajānakaraṇaṃ catūhi ñāṇavippayuttehi.
Aparāpi imasmiṃ ṭhāne catasso dakkhiṇāvisuddhiyo gahitā – paccayānaṃ dhammikatā, cetanāmahattaṃ, vatthusampatti, guṇātirekatāti. Tattha dhammena samena uppannā paccayā 『dhammikā』 nāma. Saddahitvā okappetvā dadato pana 『cetanāmahattaṃ』 nāma hoti. Khīṇāsavabhāvo 『vatthusampatti』 nāma. Khīṇāsavasseva nirodhā vuṭṭhitabhāvo 『guṇātirekatā』 nāma. Imāni cattāri samodhānetvā dātuṃ sakkontassa kāmāvacaraṃ kusalaṃ imasmiṃyeva attabhāve vipākaṃ deti. Puṇṇakaseṭṭhikākavaliyasumanamālākārādīnaṃ (dha. pa. aṭṭha. 2.225 puṇṇadāsīvatthu) (dha. pa. aṭṭha. 1.67 sumanamālākāravatthu) viya.
Saṅkhepato panetaṃ sabbampi kāmāvacarakusalacittaṃ 『citta』nti karitvā cittavicittaṭṭhena ekameva hoti. Vedanāvasena somanassasahagataṃ upekkhāsahagatanti duvidhaṃ hoti. Ñāṇavibhattidesanāvasena catubbidhaṃ hoti. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañhi upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañca ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ca ekameva hoti. Tathā ñāṇasampayuttaṃ sasaṅkhārikaṃ, ñāṇavippayuttaṃ asaṅkhārikaṃ, ñāṇavippayuttaṃ sasaṅkhārikañcāti. Evaṃ ñāṇavibhattidesanāvasena catubbidhe panetasmiṃ asaṅkhārasasaṅkhāravibhattito cattāri asaṅkhārikāni cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkarotīti.
Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
Kāmāvacarakusalaniddeso samatto.
Rūpāvacarakusalavaṇṇanā
Catukkanayo paṭhamajjhānaṃ
- Idāni rūpāvacarakusalaṃ dassetuṃ katame dhammā kusalātiādi āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha – taṃ upapattiṃ maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti – yena maggena rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetīti. Kiṃ panetena niyamato rūpabhave upapatti hotīti? Na hoti. 『『Samādhiṃ, bhikkhave, bhāvetha, samāhito yathābhūtaṃ pajānāti passatī』』ti (saṃ. ni. 3.5; 4.99; 5.1071; netti. 40; mi. pa. 2.1.15) evaṃ vuttena hi nibbedhabhāgiyena rūpabhavātikkamopi hoti. Rūpūpapattiyā pana ito añño maggo nāma natthi, tena vuttaṃ 『rūpūpapattiyā maggaṃ bhāvetī』ti. Atthato cāyaṃ maggo nāma cetanāpi hoti, cetanāya sampayuttadhammāpi, tadubhayampi. 『『Nirayañcāhaṃ, sāriputta, pajānāmi nirayagāmiñca magga』』nti (ma. ni.
在那裡,自己本性所做的稱為"自作"。看到他人做而做的稱為"他作"。親手所做的稱為"親手做"。指使他人做的稱為"指使做"。相信業和果而做的稱為"正知而做"。不知業和果而做的稱為"不正知而做"。在這些中,自作時也是以這八種善心中的一種而做。他作時,親手做時,指使做時,也是以這八種善心中的一種而做。正知而做是以四種智相應心而做。不正知而做是以四種智不相應心而做。 再者,在這個地方,四種佈施清凈被提及 - 資具的如法性、思的偉大、對象的圓滿、功德的超越。在那裡,如法平等獲得的資具稱為"如法"。以信心和確信而施的稱為"思的偉大"。漏盡的狀態稱為"對象的圓滿"。從滅盡定出定的狀態稱為"功德的超越"。能夠結合這四種而佈施的人,欲界善業在此生就會結果。就像富那迦長者、卡瓦利亞、須摩那花匠等人一樣。 簡而言之,所有這些欲界善心,以"心"來說,從心的多樣性方面來看是一種。從受的方面來看,有喜俱和舍俱兩種。從智的分別教導來看有四種。因為喜俱智相應無行大心和舍俱智相應無行大心,從智相應和無行的方面來看是一種。同樣,智相應有行、智不相應無行、智不相應有行也是如此。如此,從智的分別教導來看有四種,再從無行有行的分別來看,有四種無行和四種有行,共有八種善心。全知、最勝的導師、聖者中的最上者世尊如實了知后,宣說、教導、安立、開顯、分別、闡明這些法。 《殊勝義注》《法聚論注》 欲界善法的解說完畢。 色界善法的解釋 四禪法 - 初禪 160. 現在爲了說明色界善法而開始"哪些法是善"等。在那裡,"修習色界投生的道路"中,色指色有。投生指生起、出生、產生。道路指方法。這裡的詞義是:尋求、探索、產生、成就那個投生,所以稱為道路。這裡的意思是:以哪條道路在色有中有投生、生起、出生、產生,他修習那條道路。那麼這是否一定會投生色界呢?不一定。因為如所說"諸比丘,你們應修習禪定,入定者如實了知、看見",這樣所說的通達分也會超越色有。但是除此之外沒有其他色界投生的道路,所以說"修習色界投生的道路"。從意義上說,這個道路指思,也指與思相應的法,也指這兩者。"舍利弗,我了知地獄和通往地獄的道路"(《中部·尼》
1.153) hi ettha cetanā maggo nāma.
『『Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;
Etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devaloka』』nti. (a. ni. 8.32);
Ettha cetanāsampayuttadhammā maggo nāma. 『『Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā』』ti saṅkhārupapattisuttādīsu (ma. ni. 3.161 ādayo) cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ pana ṭhāne 『jhāna』nti vacanato cetanāsampayuttā adhippetā. Yasmā pana jhānacetanā paṭisandhiṃ ākaḍḍhati, tasmā cetanāpi cetanāsampayuttadhammāpi vaṭṭantiyeva.
Bhāvetīti janeti uppādeti vaḍḍheti. Ayaṃ tāva idha bhāvanāya attho. Aññattha pana upasaggavasena sambhāvanā paribhāvanā vibhāvanāti evaṃ aññathāpi attho hoti. Tattha 『『idhudāyi mama sāvakā adhisīle sambhāventi – sīlavā samaṇo gotamo, paramena sīlakkhandhena samannāgato』』ti (ma. ni. 2.243) ayaṃ sambhāvanā nāma; okappanāti attho. 『『Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā, paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccatī』』ti (dī. ni. 2.186) ayaṃ paribhāvanā nāma; vāsanāti attho. 『『Iṅgha rūpaṃ vibhāvehi, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vibhāvehī』』ti ayaṃ vibhāvanā nāma; antaradhāpanāti attho. 『『Puna caparaṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī』』ti (ma. ni. 2.247), ayaṃ pana uppādanavaḍḍhanaṭṭhena bhāvanā nāma. Imasmimpi ṭhāne ayameva adhippetā. Tena vuttaṃ – 『bhāvetīti janeti uppādeti vaḍḍhetī』ti.
Kasmā panettha, yathā kāmāvacarakusalaniddese dhammapubbaṅgamā desanā katā tathā akatvā, puggalapubbaṅgamā katāti? Paṭipadāya sādhetabbato. Idañhi catūsu paṭipadāsu aññatarāya sādhetabbaṃ; na kāmāvacaraṃ viya vinā paṭipadāya uppajjati. Paṭipadā ca nāmesā paṭipannake sati hotīti etamatthaṃ dassetuṃ puggalapubbaṅgamaṃ desanaṃ karonto 『rūpūpapattiyā maggaṃ bhāvetī』ti āha.
Vivicceva kāmehīti kāmehi viviccitvā, vinā hutvā, apakkamitvā. Yo panāyamettha 『eva』-kāro so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamaṃ jhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ, kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? 『Vivicceva kāmehī』ti evañhi niyame kariyamāne idaṃ paññāyati – nūnimassa kāmā paṭipakkhabhūtā yesu sati idaṃ na pavattati, andhakāre sati padīpobhāso viya? Tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti.
Tattha siyā – 『kasmā panesa pubbapadeyeva vutto, na uttarapade? Kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā』ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – 『『kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma』』nti (itivu. 72; dī. ni. 3.353). Uttarapadepi pana, yathā 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (ma. ni. 1.139; a. ni.
這裡思是道路。 "信、慚、善和施,這些法隨善人; 這被稱為天道,以此可往天界。"(《增支部》8.32) 這裡與思相應的法是道路。"諸比丘,這是道路,這是行道"等在《行生經》等(《中部》3.161等)中,思和與思相應的法都稱為道路。但在這個地方,因為說"禪那",所以指與思相應的法。因為禪那思引導結生,所以思和與思相應的法都可以。 "修習"是產生、生起、增長。這是這裡修習的意思。在其他地方,根據字首的不同,還有尊重、熏習、消除等不同的意思。其中,"優陀夷,我的弟子們在增上戒上尊重 - 沙門喬達摩有戒,具足最上的戒蘊"(《中部》2.243),這是尊重,意思是確信。"戒所熏習的定有大果大利,定所熏習的慧有大果大利,慧所熏習的心正確地從諸漏解脫"(《長部》2.186),這是熏習,意思是熏習。"來吧,消除色,消除受...想...行...識",這是消除,意思是消失。"再者,優陀夷,我為弟子們說了行道,我的弟子們依此行道修習四念處"(《中部》2.247),這是從產生增長的意義上說的修習。在這個地方也是指這個意思。所以說"修習是產生、生起、增長"。 為什麼在這裡,不像在欲界善法的解說中以法為首來說,而是以人為首來說呢?因為要通過行道來成就。因為這要通過四種行道中的一種來成就;不像欲界善法那樣不通過行道就能生起。這種行道只有在行道者存在時才有,爲了顯示這個意義,以人為首來說,所以說"修習色界投生的道路"。 "遠離欲"是遠離欲、離開欲、遠離欲。這裡的"eva"應該理解為限定的意思。因為是限定的意思,所以在他證得並安住初禪時,雖然欲已經不存在,但表明欲是那個初禪的對立面,只有捨棄欲才能證得。怎麼說呢?因為說"遠離欲",這樣限定時就表明:這些欲一定是對立面,有它們時這個(初禪)就不能生起,就像有黑暗時燈光不能生起一樣。只有捨棄它們才能證得,就像捨棄此岸才能到達彼岸一樣。所以是限定的意思。 這裡可能會問:"為什麼這隻在前面的詞說,不在後面的詞說?難道不遠離不善法也能證得並安住禪那嗎?"這不應該這樣理解。因為這是從出離它們的意義上在前面的詞說的。因為這個禪那超越欲界、對治欲貪,所以是出離欲的。如所說:"出離就是從欲中出離。"(《如是語》72;《長部》3.353)。在後面的詞中也是,就像"諸比丘,在這裡有沙門,在這裡有第二沙門"(《中部》1.139;《增支部》
4.241) ettha 『eva』-kāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ, tasmā 『vivicceva kāmehi vivicceva akusalehi dhammehī』ti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi kāyaviveko cittaviveko vikkhambhanavivekoti tayo eva idha daṭṭhabbā.
Kāmehīti iminā pana padena ye ca niddese 『『katame vatthukāmā? Manāpiyā rūpā』』tiādinā (mahāni. 1) nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca 『『chando kāmo, rāgo kāmo, chandarāgo kāmo; saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo; ime vuccanti kāmā』』ti (mahāni. 1; vibha. 564) evaṃ kilesakāmā vuttā, te sabbepi saṅgahitāicceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.
Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ; paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa; paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ. Esa tāva nayo 『kāmehī』ti ettha vuttakāmesu vatthukāmapakkhe.
Kilesakāmapakkhe pana 『chandoti ca rāgo』ti ca evamādīhi anekabhedo kāmacchandoyeva kāmoti adhippeto. So ca akusalapariyāpannopi samāno 『『tattha katamo kāmacchando kāmo』』tiādinā nayena vibhaṅge (vibha. 564) jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa 『kāmato』ti avatvā 『kāmehī』ti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne 『『tattha katame akusalā dhammā? Kāmacchando』』tiādinā nayena vibhaṅge uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni. Tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni, vighātakānīti vuttaṃ hoti. Tathā hi 『『samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā』』ti peṭake vuttaṃ.
這裡應該加上"eva"來說。因為不可能不遠離被稱為蓋的其他不善法而證得並安住禪那,所以在兩個詞中都應該這樣理解:"遠離欲,遠離不善法"。雖然在兩個詞中,"遠離"這個共通的詞包含了暫時遠離等和身遠離等所有的遠離,但這裡應該理解為身遠離、心遠離和鎮伏遠離這三種。 "欲"這個詞,應該理解為包括在《義釋》中以"什麼是事欲?可愛的色"等方式所說的事欲,以及在那裡和《分別論》中所說的"欲是欲求,欲是貪,欲求貪是欲;欲是思惟,欲是貪,思惟貪是欲;這些被稱為欲"等方式所說的煩惱欲。因為這樣,"遠離欲"就意味著遠離事欲,表示身遠離。 "遠離不善法"意味著遠離煩惱欲或所有不善法,表示心遠離。這裡,前者說遠離事欲,表示捨棄欲樂;後者說遠離煩惱欲,表示獲得出離樂。通過說遠離事欲和煩惱欲,前者表示捨棄染污的對象,後者表示捨棄染污;前者表示捨棄貪慾的因,後者表示捨棄愚癡;前者表示行為的清凈,後者表示意樂的培養。這是關於"欲"中所說的事欲方面的解釋。 在煩惱欲方面,欲求、貪等多種欲貪被理解為欲。雖然它屬於不善,但在《分別論》中以"什麼是欲貪慾"等方式,從禪那的對立面的角度單獨說明。或者,因為是煩惱欲所以在前面的詞說,因為屬於不善所以在後面的詞說。因為它有多種,所以不說"從欲"而說"從諸欲"。雖然其他法也是不善,但在《分別論》中以"什麼是不善法?欲貪"等方式,從顯示它們是上面禪支的直接對立面的角度,只說了蓋。因為蓋是禪支的對立面。禪支是它們的對治,破壞者,消滅者。如在《藏論》中說:"定是欲貪的對治,喜是嗔恚的對治,尋是昏沉睡眠的對治,樂是掉舉惡作的對治,伺是懷疑的對治。"
Evamettha 『vivicceva kāmehī』ti iminā kāmacchandassa vikkhambhanaviveko vutto hoti. 『Vivicca akusalehi dhammehī』ti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ; tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo. Ayaṃ tāva 『vivicceva kāmehi vivicca akusalehi dhammehī』ti ettha atthappakāsanā.
Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ savitakkaṃ savicārantiādi vuttaṃ. Tattha heṭṭhā vuttalakkhaṇādivibhāgena appanāsampayogato rūpāvacarabhāvappattena vitakkena ceva vicārena ca saha vattati. Rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ savitakkaṃ savicāranti vuccati. Vibhaṅge pana 『『iminā ca vitakkena iminā ca vicārena upeto hoti samupeto』』tiādinā (vibha. 565) nayena puggalādhiṭṭhānā desanā katā. Attho pana tatrapi evameva daṭṭhabbo.
Vivekajanti – ettha vivitti viveko. Nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke, jātanti vivekajaṃ. Pītisukhanti – ettha pītisukhāni heṭṭhā pakāsitāneva. Tesu pana vuttappakārāya pañcavidhāya pītiyā yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṃ gatā pharaṇāpīti – ayaṃ imasmiṃ atthe adhippetā pītīti. Ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ pītisukhanti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ, dhammavinayādayo viya. Vivekajaṃ pītisukhamassa jhānassa, asmiṃ vā jhāne, atthīti evampi vivekajaṃ pītisukhaṃ. Yatheva hi jhānaṃ evaṃ pītisukhampettha vivekajameva hoti. Tañcassa atthi. Tasmā ekapadeneva 『vivekajaṃ pītisukha』nti vattuṃ yujjati. Vibhaṅge pana 『『idaṃ sukhaṃ imāya pītiyā sahagata』』ntiādinā nayena vuttaṃ. Attho pana tatthāpi evameva daṭṭhabbo.
Paṭhamaṃjhānanti – ettha gaṇanānupubbatā paṭhamaṃ. Paṭhamaṃ uppannanti paṭhamaṃ. Paṭhamaṃ samāpajjitabbantipi paṭhamaṃ. Idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasībhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti. Matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti. Antarantarā okkamantopi sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ nāma hoti.
如此,這裡"遠離欲"表示對欲貪的鎮伏遠離。"遠離不善法"表示對五蓋的鎮伏遠離。或者,前者表示對欲貪,後者表示對其餘諸蓋;同樣,前者表示對三不善根中以五欲境為對象的貪,後者表示以嗔恚事等為對象的嗔癡。或者在暴流等法中,前者表示對欲暴流、欲軛、欲漏、欲取、貪慾身繫、欲貪結,後者表示對其餘暴流、軛、漏、取、系、結。前者表示對貪及其相應法,後者表示對無明及其相應法。又,前者表示對八種貪相應心生起的鎮伏遠離,後者表示對其餘四種不善心生起的鎮伏遠離。這是對"遠離欲,遠離不善法"的意義解釋。 至此已經說明了初禪的舍斷支,現在爲了說明相應支而說"有尋有伺"等。在那裡,以前面所說的相等分別,從與安止相應而達到色界的狀態來說,這個禪那與尋和伺一起運作,就像樹與花果一樣,所以稱為有尋有伺。在《分別論》中則以"具足這個尋和這個伺"等方式從人的角度來說。但意思應該同樣理解。 "離生"- 這裡,離是遠離,意思是蓋的消除。或者,離是遠離,意思是遠離蓋的禪那相應法蘊。因此,從離而生,或在離中生,稱為離生。"喜樂"- 這裡,喜和樂如前所說。在那些中,五種喜中作為安止定的根本而增長、達到與定相應的遍滿喜,這是這裡所指的喜。這個喜和這個樂屬於這個禪那,或在這個禪那中有,所以這個禪那稱為喜樂。或者,喜和樂是喜樂,就像法和律等。離生的喜樂屬於這個禪那,或在這個禪那中有,所以也稱為離生喜樂。因為就像禪那一樣,這裡的喜樂也是離生的。它屬於這個禪那。所以用一個詞說"離生喜樂"是合適的。在《分別論》中則以"這個樂與這個喜俱"等方式說。但意思應該同樣理解。 "初禪"- 這裡,從數的順序來說是第一。最先生起的是第一。最先應該證入的也是第一。但這不是絕對的特徵。因為已經熟練的八定成就者,從開始到最後都能證入,從最後到開始也能證入,中間跳躍也能證入。但從最先生起的意義來說,稱為第一。
Jhānanti duvidhaṃ jhānaṃ – ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti. Tattha aṭṭha samāpattiyo pathavikasiṇādiārammaṇaṃ upanijjhāyantīti ārammaṇūpanijjhānanti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ. Phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ nāma. Tesu imasmiṃ atthe ārammaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato paccanīkajjhāpanato vā jhānanti veditabbaṃ.
Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā nipphādetvāti vuttaṃ hoti. Vibhaṅge pana 『『upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā』』ti (vibha. 570) vuttaṃ. Tassāpi evamevattho daṭṭhabbo. Viharatīti tadanurūpena iriyāpathavihārena itivuttappakārajjhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādeti. Vuttañhetaṃ vibhaṅge – 『『viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī』』ti (vibha. 512, 571).
Pathavikasiṇanti ettha pathavimaṇḍalampi sakalaṭṭhena pathavikasiṇanti vuccati. Taṃ nissāya paṭiladdhaṃ nimittampi. Pathavikasiṇanimitte paṭiladdhajjhānampi. Tattha imasmiṃ atthe jhānaṃ pathavīkasiṇanti veditabbaṃ. Pathavikasiṇasaṅkhātaṃ jhānaṃ upasampajja viharatīti ayañhettha saṅkhepattho. Imasmiṃ pana pathavikasiṇe parikammaṃ katvā catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pattukāmena kulaputtena kiṃ kattabbanti? Ādito tāva pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitasaṅkhātāni cattāri sīlāni visodhetvā suparisuddhe sīle patiṭṭhitena, yvāssa āvāsādīsu dasasu palibodhesu palibodho atthi, taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā pāḷiyā āgatesu aṭṭhatiṃsāya kammaṭṭhānesu attano cariyānukūlaṃ kammaṭṭhānaṃ upaparikkhantena sacassa idaṃ pathavikasiṇaṃ anukūlaṃ hoti, idameva kammaṭṭhānaṃ gahetvā jhānabhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā kasiṇaparikammanimittānurakkhaṇasattaasappāyaparivajjanasattasappāyasevanadasavidhaappanākosallappabhedaṃ sabbaṃ bhāvanāvidhānaṃ aparihāpentena jhānādhigamatthāya paṭipajjitabbaṃ. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge (visuddhi.
禪那有兩種:所緣近分禪和相近分禪。其中,八等至因為近分觀察地遍等所緣,稱為所緣近分禪。觀、道、果則稱為相近分禪。其中,觀因為近分觀察無常等相,所以是相近分禪。道因為成就觀所做的工作,所以是相近分禪。果因為近分觀察滅諦的真實相,所以稱為相近分禪。在這些中,這裡指的是所緣近分禪。因此,應該理解為從所緣近分觀察或燒盡對立面而稱為禪那。 "證得"是達到、獲得的意思。或者是成就、完成的意思。在《分別論》中說:"證得是獲得初禪、得到、達到、成就、觸證、作證、成就。"它的意思也應該這樣理解。"安住"是以適合那個的威儀住而具足所說的那種禪那,產生自身的活動、維持、保護、延續、行為、安住。在《分別論》中說:"安住是活動、維持、保護、延續、行為、安住,因此說安住。" "地遍"- 這裡,地輪也因為整體性而稱為地遍。依此獲得的相也是。在地遍相中獲得的禪那也是。在那裡,這裡應該理解禪那為地遍。簡要的意思是:證得並安住于稱為地遍的禪那。在這個地遍中,想要修習前行,生起四禪五禪,增長以禪那為基礎的觀,達到阿羅漢的善男子應該怎麼做呢?首先應該清凈稱為別解脫律儀、根律儀、活命遍凈、資具依止的四種戒,在清凈的戒中建立后,如果他在住處等十種障礙中有障礙,應該斷除它,接近能給予業處的善知識,在經中所說的三十八種業處中考察適合自己性行的業處,如果這個地遍適合他,就應該取這個業處,捨棄不適合禪修的住處,住在適合的住處,斷除小障礙,不放棄保護遍的前行相、避開七種不適、親近七種適合、十種安止善巧等所有修習方法,爲了證得禪那而修習。這是這裡的簡要。詳細的在《清凈道論》
1.51 ādayo) vuttanayeneva veditabbo. Yathā cettha evaṃ ito paresupi. Sabbakammaṭṭhānānañhi bhāvanāvidhānaṃ sabbaṃ aṭṭhakathānayena gahetvā visuddhimagge vitthāritaṃ. Kiṃ tena tattha tattha puna vuttenāti na naṃ puna vitthārayāma. Pāḷiyā pana heṭṭhā anāgataṃ atthaṃ aparihāpentā nirantaraṃ anupadavaṇṇanameva karissāma.
Tasmiṃ samayeti tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye. Phasso hoti…pe… avikkhepo hotīti ime kāmāvacarapaṭhamakusalacitte vuttappakārāya padapaṭipāṭiyā chapaṇṇāsa dhammā honti. Kevalañhi te kāmāvacarā, ime bhūmantaravasena mahaggatā rūpāvacarāti ayamettha viseso. Sesaṃ tādisameva. Yevāpanakā panettha chandādayo cattārova labbhanti. Koṭṭhāsavārasuññatavārā pākatikā evāti.
Paṭhamaṃ.
Dutiyajjhānaṃ
161-
如是,應該如前所述來理解。在這裡如此,其他地方也是如此。所有的業處中,修習方法全部依據《註釋論》而在《清凈道論》中廣泛闡述。那麼,為什麼在這裡再次提及呢?我們不再詳細闡述它。 在那個時候,是指進入初禪的安住時。觸受……等……不動是指這些欲界初善心所說的五十種法。因為它們僅屬於欲界,這裡有一個特別之處,指的是作為地面而存在的色界的法。其餘的也同樣如此。在這裡,慾望等四種法則是可以獲得的。空無所有的地方是自然的。 初禪。 第二禪。
- Dutiyajjhānaniddese vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā, samatikkamā; dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo aññe idha, oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha – niyakajjhattaṃ adhippetaṃ. Vibhaṅge pana 『『ajjhattaṃ paccatta』』nti (vibha. 573) ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho.
Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe 『sampasādanaṃ cetaso』ti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe 『cetaso』ti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.
Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahato vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi. Uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi. Samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa, tasmā etaṃ 『cetaso ekodibhāva』nti vuttaṃ.
『Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva sampasādanaṃ cetaso ekodibhāvañcāti vuttanti? Vuccate – 『aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādana』nti na vuttaṃ. Na suppasannattā eva cettha samādhipi na suṭṭhu pākaṭo. Tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ. Vibhaṅge pana 『『sampasādananti yā saddhā saddahanā okappanā abhippasādo; cetaso ekodibhāvanti yā cittassa ṭhiti…pe… sammāsamādhī』』ti (vibha. 574-575) ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavaṇṇanā yathā na virujjhati aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā.
Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Vibhaṅgepi vuttaṃ – 『『iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati avitakkaṃ avicāra』』nti.
在第二禪的解說中,"尋伺平息"是指這兩種尋和伺的平息、超越;意思是在第二禪的剎那不出現。雖然在第二禪中,所有初禪的法都不存在,因為初禪中的觸等法和這裡的不同,但爲了顯示通過超越粗的粗支而從初禪證得第二禪等,所以說"尋伺平息",應該這樣理解。"內"在這裡指自己的內在。在《分別論》中只說"內、自己的"。因為指自己的內在,所以意思是在自己內生起、在自己相續中產生。 "勝解"是指信。因為與勝解相應,禪那也稱為勝解,就像因為與藍色相應而稱為藍衣一樣。或者因為那個禪那具有勝解,通過平息尋伺的動搖而使心勝解,所以稱為勝解。在這個意義中,"心的勝解"應該這樣理解詞的連線。在前面的意義中,"心的"應該與"專一性"連線。 這裡的意義連線是:單獨生起所以是專一,因為不被尋伺所擾亂而成為最高、最勝而生起,這是意思。因為在世間最勝也稱為"一"。或者因為沒有尋伺而成為單獨、無伴侶,這樣說也可以。或者,使相應法生起所以是"生起",意思是使之生起。因為最勝所以是一,而且是生起,所以是專一。這是定的同義詞。如此,這個第二禪增長、增大這個專一,所以是專一性。這個專一因為是心的,不是有情的,不是命的,所以說"心的專一性"。 "難道這個信在初禪中也有,這個名為專一的定也有,那麼為什麼只說這個是勝解、心的專一性呢?"回答:因為那個初禪因尋伺的動搖而像波浪洶涌的水一樣不很清凈,所以雖然有信但不說'勝解'。因為不很清凈,所以這裡的定也不很明顯。所以也不說'專一性'。但在這個禪那中,因為沒有尋伺的障礙而得到機會的強信,因為獲得強信的幫助而定也明顯。所以應該理解只有這個這樣說。在《分別論》中只說:"勝解是信、信仰、確信、凈信;心的專一性是心的安住...正定。"應該理解這個意義解釋與如此所說的不相矛盾,而且一致、符合。 "無尋無伺"是因為通過修習而捨棄,所以在這個(禪那)中,或者這個(禪那)沒有尋,所以無尋。同樣的方法,無伺。在《分別論》中也說:"如此這個尋和這個伺寂靜、平息、止息、消失、完全消失、安止、完全安止、乾枯、完全乾枯、滅盡,所以稱為無尋無伺。"
Etthāha – nanu ca vitakkavicārānaṃ vūpasamāti imināpi ayamattho siddho? Atha kasmā puna 『vuttaṃ avitakkaṃ avicāra』nti? Vuccate – evametaṃ, siddhovāyamattho, na panetaṃ tadatthadīpakaṃ. Nanu avocumha – 『oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vutta』nti.
Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālusiyassa; vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā; na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni viya, cakkhuviññāṇādīni viya ca, abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana avitakkaṃ avicāranti idaṃ vacanaṃ, tasmā purimaṃ vatvāpi puna vattabbamevāti.
Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi 『samādhī』ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva samādhijanti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.
Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake vitakkavicārapadāni maggapañcake ca sammāsaṅkappapadaṃ parihīnaṃ. Tesaṃ vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hotīti āgataṃ. Sesaṃ paṭhamajjhānasadisamevāti.
Dutiyaṃ.
Tatiyajjhānaṃ
- Tatiyajjhānaniddese pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā. Ubhinnaṃ pana antarā 『ca』-saddo sampiṇḍanattho. So vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti tadā pītiyā virāgā ca, kiñca bhiyyo 『vūpasamā』 cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti. Tasmā pītiyā jigucchanā ca vūpasamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicārānaṃ vūpasamaṃ sampiṇḍeti tadā pītiyā ca virāgā kiñca bhiyyo 『vitakkavicārānañca vūpasamā』ti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.
Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. Vitakkavicārānañca vūpasamāti hi vutte idaṃ paññāyati – nūna vitakkavicāravūpasamo maggo imassa jhānassāti? Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā』』ti (ma. ni.
在這裡說:難道"尋伺的平息"的意義也是成立的嗎?那麼為什麼又說"無尋無伺"呢?可以說:確實如此,意義成立,但這並不是對那個意義的闡釋。難道我們不是說過:爲了顯示通過超越粗的粗支而從初禪證得第二禪等,所以說"尋伺的平息"嗎? 此外,尋伺的平息是勝解,而不是煩惱的污垢; 尋伺的平息是專一性,而不是如近行禪那樣的障礙的捨棄; 也不是如初禪那樣的法的顯現,這樣說是爲了闡明勝解和專一性之間的原因。同樣,尋伺的平息是無尋無伺,而不是如第三、第四禪那樣,或如眼識等的存在,這樣說是爲了闡明無尋無伺的原因,而不是僅僅闡明尋伺的不存在。至於僅僅闡明尋伺的不存在的說法,正因為如此,前面的說法也應該再次提及。 "禪那"是指從初禪的禪那或與之相應的禪那而生起的意思。在這裡,雖然初禪的相應禪那也生起,但這個禪那應稱為"禪那",因為它的尋伺動搖的缺乏而極其安定、清凈。因此,爲了闡明這個的特徵而說"禪那"。至於"喜樂",是指前面所說的。 "第二"是指數的順序,第二。這個是第二的安住。此時,觸受等在五禪中,尋伺的詞在道中也被稱為正確的思維。根據這些,應該理解為有區別的、沒有區別的詞的判定。在分類中也有三分法的禪那,四分法的道。因此,其餘的與初禪相似。 第二。 第三禪。 在第三禪的解說中,"喜的厭離"是指對喜的厭惡或超越。這裡的"和"字有加重的意思。它平息了尋伺的平息,或平息了尋伺的平息。在那裡,當只有平息時,喜的厭離和什麼更高的"平息"的連線應當被理解。通過這個連線,厭離就是厭惡的意思。因此,喜的厭離和尋伺的平息就是這個意思。當平息尋伺的平息時,喜的厭離和什麼更高的"尋伺的平息"的連線應當被理解。通過這個連線,喜的厭離就是超越的意思,因此,喜的厭離與尋伺的平息就是這個意思。 這些尋伺在第二禪中平息,而這個禪那是爲了闡明道的特徵和特性而說的。尋伺的平息一旦被說出,難道這不是指尋伺的平息的道嗎?就如在第三的聖道中,雖然有微少的捨棄,但也可以說是"五種下行的繫縛的捨棄"。
2.132) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti. Tenāyamattho vutto – 『pītiyā ca samatikkamā vitakkavicārānañca vūpasamā』ti.
Upekkhako ca viharatīti – ettha upapattito ikkhatīti upekkhā. Samaṃ passati, apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī upekkhakoti vuccati.
Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.
Tattha yā 『『idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako ca viharati sato sampajāno』』ti (a. ni. 5.1; mahāni. 90; cūḷani. mettagūmāṇavapucchāniddesa 18; paṭi. ma. 3.17) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ 『chaḷaṅgupekkhā』 nāma.
Yā pana 『『upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ 『brahmavihārupekkhā』 nāma.
Yā 『『upekkhāsambojjhaṅgaṃ bhāveti vivekanissita』』nti (ma. ni. 1.27; 3.247) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ 『bojjhaṅgupekkhā』 nāma.
Yā pana 『『kālena kālaṃ upekkhānimittaṃ manasi karotī』』ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ 『vīriyupekkhā』 nāma.
Yā 『『kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī』』ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ 『saṅkhārupekkhā』 nāma.
Yā pana 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata』』nti (dha. sa. 150) evamāgatā adukkhamasukhasaṅkhātā upekkhā ayaṃ 『vedanupekkhā』 nāma.
Yā 『『yadatthi, yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī』』ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ 『vipassanupekkhā』 nāma.
Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā ayaṃ, 『tatramajjhattupekkhā』 nāma.
Yā 『『upekkhako ca viharatī』』ti (dha. sa. 163; dī. ni.
這裡說的"尋伺的平息"雖然在第二禪中已經平息,但爲了闡明這個禪那的道路和讚歎它而這樣說。因為說"尋伺的平息",就可以理解:這必定是這個禪那的道路。就像在第三聖道中,雖然還沒有捨棄身見等,但說"捨棄五下分結",這是一種讚歎,能激發那些想證得它的人的精進。同樣,這裡雖然尋伺還沒有平息,但說"尋伺的平息"也是一種讚歎。因此說"喜的超越和尋伺的平息"。 "住于舍"- 這裡,舍是觀察。平等地看,不偏不倚地看,這是意思。因為具足清凈、廣大、有力的舍,所以稱為具足第三禪者為"住于舍"。 舍有十種:六支舍、梵住舍、覺支舍、精進舍、行舍、受舍、觀舍、中舍、禪舍、清凈舍。 其中,如說"比丘們,在這裡,比丘以眼見色,不喜不憂,住于舍,正念正知",這是漏盡者在六門中對可意不可意的六種所緣境遇時保持清凈自然狀態的舍,這稱為"六支舍"。 如說"以舍俱心遍滿一方而住",這是對眾生保持中立狀態的舍,這稱為"梵住舍"。 如說"修習依遠離的舍覺支",這是對俱生法保持中立狀態的舍,這稱為"覺支舍"。 如說"時時作意于舍相",這是指不過分精進也不過分懈怠的舍,這稱為"精進舍"。 如說"幾種行舍依止定而生起,幾種行舍依止觀而生起?八種行舍依止定而生起,十種行舍依止觀而生起",這是對觀察障礙等而保持中立的舍,這稱為"行舍"。 如說"當欲界善心生起時,與舍俱",這是指不苦不樂的舍,這稱為"受舍"。 如說"捨棄所有存在的,獲得舍",這是在觀察時保持中立的舍,這稱為"觀舍"。 在欲等隨法中所說的,對俱生法保持平衡的舍,這稱為"中舍"。 如說"住于舍"
1.230) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ 『jhānupekkhā』 nāma.
Yā 『『upekkhāsatipārisuddhiṃ catutthaṃ jhāna』』nti evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ 『pārisuddhupekkhā』 nāma.
Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo . Ekassāpi sato sattassa kumārayuvathera senāpatirājādivasena bhedo viya. Tasmā tāsu yattha chaḷaṅgupekkhā na tattha bojjhaṅgupekkhādayo, yattha vā pana bojjhaṅgupekkhā na tattha chaḷaṅgupekkhādayo hontīti veditabbā.
Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi esā kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā 『sappo nu kho no』ti avalokentassa sovatthikattayaṃ disvā nibbematikassa 『sappo, na sappo』ti vicinane majjhattatā hoti; evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ 『vipassanupekkhā』. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā 『kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya』nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti; evameva yā lakkhaṇattayassa diṭṭhattā, āditte viya tayo bhave passato, saṅkhāraggahaṇe majjhattatā, ayaṃ 『saṅkhārupekkhā』. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāyevāti.
Imāsu dasasu upekkhāsu 『jhānupekkhā』 idha adhippetā. Sā majjhattalakkhaṇā anābhogarasā abyāpārapaccupaṭṭhānā pītivirāgapadaṭṭhānāti. Etthāha – nanu cāyaṃ atthato tatramajjhattupekkhāva hoti? Sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi 『upekkhako ca viharatī』ti evamayaṃ vattabbā siyā. Sā kasmā na vuttāti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.
Niṭṭhitā upekkhako ca viharatīti etassa
Sabbaso atthavaṇṇanā.
Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā, ārakkhapaccupaṭṭhānā. Asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ.
這裡所說的,對最高的樂也不偏不倚的舍,這稱為"禪舍"。 如說"第四禪,舍念清凈",這是完全清凈的,對一切對立面平息也不動搖的舍,這稱為"清凈舍"。 在這些中,六支舍、梵住舍、覺支舍、中舍、禪舍和清凈舍,本質上都是同一個中舍。它們只是因不同的狀態而有區別。就像同一個人因為是童年、青年、長老、將軍、國王等而有區別一樣。因此應該知道,哪裡有六支舍,那裡就沒有覺支舍等;哪裡有覺支舍,那裡就沒有六支舍等。 就像這些本質上是一樣的,行舍和觀舍也是如此。這只是智慧根據作用而分為兩種。就像一個人晚上進入家中,拿著蛇杖尋找,看到它躺在穀倉里,想"這是不是蛇?"觀察時,看到三個標記后確定"是蛇,不是蛇",在判斷時保持中立;同樣,當開始觀察者以觀智看到三相后,在判斷諸行無常等時保持中立,這是"觀舍"。就像那個人用蛇杖緊緊抓住蛇,"我怎樣才能不傷害這條蛇,也不被它咬傷而放掉它呢?"在尋找放掉的方法時,對抓住保持中立;同樣,因為已經看到三相,看到三有如火燃燒,對抓取諸行保持中立,這是"行舍"。因此,觀舍成就時,行舍也成就了。這是根據判斷和抓取時保持中立這個作用而分為兩種。精進舍和受舍則彼此不同,也與其他的不同。 在這十種舍中,這裡指的是"禪舍"。它的特相是中立,作用是不關注,現起是不動搖,近因是離喜。這裡說:難道這在本質上不就是中舍嗎?它在初禪和第二禪中也存在,那麼在那裡也應該說"住于舍"。為什麼沒有說呢?因為作用不明顯。在那裡它的作用不明顯,因為被尋等所壓制。但在這裡,因為沒有被尋、伺、喜所壓制,所以變得像抬起頭一樣,作用變得明顯,因此說出來。 "住于舍"的全部意義解釋已經結束。 現在"念和正知"- 這裡,憶念的是念。正確了知的是正知。這樣以人來說念和正知。其中,唸的特相是憶念,作用是不忘失,現起是守護。正知的特相是不迷惑,作用是判斷,現起是審察。
Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi – muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā – oḷārikattā pana tesaṃ jhānānaṃ, bhūmiyaṃ viya purisassa, cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa, purisassa khuradhārāyaṃ viya, satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo? Yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti, idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.
Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento 『sukhañca kāyena paṭisaṃvedetī』ti āha.
Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā 『『ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāse』』nti pasaṃsantīti adhippāyo – kinti? 『Upekkhako satimā sukhavihārī』ti – taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.
Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati, 『yathā ca pīti na uppajjati』 evaṃ upaṭṭhitasatitāya satimā, yasmā ca ariyakantaṃ ariyajanasevitameva asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti tasmā pasaṃsāraho; iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsentā 『upekkhako satimā sukhavihārī』ti evaṃ pasaṃsantīti veditabbaṃ.
Tatiyanti gaṇanānupubbatā tatiyaṃ. Idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi duvaṅgikaṃ jhānaṃ hotīti āgataṃ. Sesaṃ dutiyajjhānasadisamevāti.
Tatiyaṃ.
Catutthajjhānaṃ
在這裡說,雖然這個"正念正知"在前兩禪中存在——因為對於失去正知的人,甚至連近行的程度也不會成立,但對於這些禪那而言,因其粗糙,像人一樣在地面上,心的運動是快樂的,那裡正念正知的作用是無礙的。通過放棄粗的部分,這個禪的微妙,像人用刀刃一樣,正念正知的作用被掌握,心的運動是應當的,這裡就這樣說了。還有更進一步嗎?就像小牛被母牛牽引著,受到保護后又回到母牛身邊,這樣第三禪的快樂,雖然被喜所牽引,但因正念正知的保護而受到保護,可能再次迴歸喜,喜是伴隨的。眾生在快樂中也會歡喜,這種快樂是極其甜美的,而之後則沒有快樂。由於正念正知的緣故,這裡在快樂中不再歡喜,而不是其他,因此應該理解這一特殊的意義。 現在"身體的快樂被感知"——這裡雖然與第三禪相應的快樂的感知沒有缺失,但即便如此,因為與名身相應的快樂,或那與名身相應的快樂,由於其極其細微的緣故,名身的觸碰被觸及,因此即使在禪中也能感知快樂,因此爲了闡明這一點說"身體的快樂被感知"。 現在,正如聖者所說的"住于舍的正念者,快樂的住處",這裡所說的與禪的因緣和禪的原因相應的,佛陀等聖者稱讚說"他們講解、教導、闡明、分開、展示、使顯現",這是指什麼呢?"住于舍的正念者,快樂的住處"——這意味著他進入並住于第三禪。 為什麼他們這樣讚美呢?因為讚美的緣故。因為在極其甜美的快樂中,即使在第三禪中,正念者不會被快樂的執著所牽引,"就像喜不會生起"一樣,保持正念的狀態,而因他所獲得的快樂是未被污染的,因此值得讚美;因此,因讚美的緣故,聖者們在展示他這些值得讚美的特質時說"住于舍的正念者,快樂的住處"。 "第三"是指數的順序,第三。這是第三的安住。此時,觸受等在五禪中,喜的詞也被稱為正確的思維。根據這些,應該理解為有區別的、沒有區別的詞的判定。在分類中也有二分法的禪那,因此其餘的與第二禪相似。 第三。 第四禪。
- Catutthajjhānaniddese sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā; pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati. Dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.
Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā 『『kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī』』ti (saṃ. ni.
第四禪的解釋中,快樂的放棄和痛苦的放棄是身體的快樂和身體的痛苦的放棄。前者是指在第四禪之前的狀態。這是指心的快樂和心的痛苦的放棄,這兩者在之前也已經放棄;因此,放棄就是這樣說的。那麼,何時會有這樣的放棄呢?是在四禪的近行階段。因為在第四禪的近行階段,快樂會被放棄。痛苦、憂愁的快樂則是在第一、第二、第三禪的近行階段。因此,這些放棄的過程在《根本論》中也有說明,關於感官的放棄,快樂與痛苦、心的快樂與心的痛苦的放棄也應當理解。 如果這些在各自的禪的近行階段被放棄,那麼為什麼會說「在哪裡痛苦的感官沒有剩餘?」在這裡,比丘應當遠離慾望……然後住于第一禪,那裡痛苦的感官沒有剩餘。在哪裡憂愁的感官……快樂的感官……快樂的感官沒有剩餘?在這裡,比丘放棄快樂……然後住于第四禪,那裡快樂的感官沒有剩餘。
5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā, visamāsanupatāpena vā siyā uppatti, natveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti, paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti. Sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ, paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati; yattha pana uppajjati tattha vitakkavicārabhāve; appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti, natveva dutiyajjhāne, pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, natveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā, appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca, siyā uppatti, natveva catutthajjhāne. Tasmā eva ca 『etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』ti tattha tattha aparisesaggahaṇaṃ katanti.
Etthāha – 『athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā』ti? 『Sukhaggahaṇatthaṃ』. Yā hi ayaṃ 『adukkhamasukha』nti ettha adukkhamasukhā vedanā vuttā, sā sukhumā, dubbiññeyyā, na sakkā sukhena gahetuṃ. Tasmā yathā nāma duṭṭhassa yathā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ 『ayaṃ so, gaṇhatha na』nti tampi gāhāpayati; evameva bhagavā sukhagahaṇatthaṃ sabbāpi etā samāharīti. Evañhi samāhaṭā etā dassetvā yaṃ neva sukhaṃ na dukkhaṃ, na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhāvedanāti sakkā hoti esā gāhayituṃ.
Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha – 『『cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso bhikkhu, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā』』ti (ma. ni.
這樣在禪中說到的滅,是因為有特別的滅。特別的滅在這些第一禪等中存在,而不僅僅是滅。在近行階段的滅,確實不是特別的滅。因為在第一禪的近行中,即使是被壓制的痛苦的感官,也可能因觸碰或其他原因而生起,而不會完全消失。在近行中被壓制的狀態也並非完全被壓制,因為有反面不受傷害的緣故。而對於內在的快樂,因其充滿喜悅,整個身體會感到快樂。快樂的身體在此情況下會被完全壓制痛苦的感官,因為反面不受傷害。對於第二禪的近行中,因種種緣故,放棄憂愁的感官,因而生起的狀態,因思維與觀察的緣故,心的擾動和心的傷害會生起;在思維與觀察缺失時則不會生起;而在生起的地方,思維與觀察存在;在第二禪的近行中,放棄的狀態會生起,而不是在第二禪中,因為放棄的緣故。因此在第三禪的近行中,放棄的快樂的感官也會生起,而不是在第三禪中。在第三禪中,快樂的緣起完全被壓制。對於第四禪的近行中,放棄的快樂的感官因接近而生起,因不受壓制的緣故,因而生起,而不是在第四禪中。因此,這樣在各處說到「這裡痛苦的感官沒有剩餘」時,應該理解為是對放棄的把握。 在這裡說:「那麼,為什麼這些感受在各自的禪的近行中被放棄?」是爲了把握快樂的緣故。因為這裡所說的「無痛苦快樂」的感受,屬於微細,不易被察覺,無法以快樂來把握。因此,就像對待一頭難以捕捉的牛,牧人爲了抓住它,會將所有的牛聚集在一起,試圖逐一引出,指示說:「這就是,抓住它。」同樣,佛陀爲了把握快樂,會將所有的感受聚集在一起。這樣被聚集的感受顯示出,既不是快樂也不是痛苦,既不是快樂也不是憂愁,這就是無痛無樂的感受,可以被把握。 此外,關於無痛無樂的心的解脫的緣起,也應當理解為這些被提到。快樂與痛苦的放棄等,確實是它的緣起。正如所說:「四種緣起,阿閥,關於無痛無樂的心的解脫的安住。」在這裡,阿閥比丘,放棄快樂……然後住于第四禪,這些正是,阿閥,四種緣起,關於無痛無樂的心的解脫的安住。
1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa; dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca sappaccayā rāgadosā hatāti atidūre hontīti.
Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha dukkhasukhappaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā. Upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.
Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati. Yā ca tassā satiyā pārisuddhi sā upekkhāya katā, na aññena. Tasmā etaṃ upekkhāsatipārisuddhīti vuccati. Vibhaṅgepi vuttaṃ – 『『ayaṃ sati imāya upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati upekkhāsatipārisuddhī』』ti (vibha. 597). Yāya ca upekkhāya ettha sati pārisuddhi hoti sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā apica kho sabbepi sampayuttadhammā. Satisīsena pana desanā vuttā.
Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati – yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā – evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi 『upekkhāsatipārisuddhī』ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhā vedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā. Tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva upekkhāsatipārisuddhīti vuttanti veditabbaṃ.
Catutthanti gaṇanānupubbatā catutthaṃ. Idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā. Jhānapañcakaindriyaaṭṭhakesu pana upekkhā hoti upekkhindriyaṃ hotīti (dha. sa. 165) vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ tatiyasadisamevāti.
Catukkanayo niṭṭhito.
Pañcakanayo
如是,關於第三禪的放棄,若有放棄的見解等,便是爲了說明第三道的特性,因此在此處說「放棄」。此外,這裡也說明了通過因緣的壓制,展示了貪、恚等的極端遠離。在這些中,快樂是與快樂的因緣,憂愁是與憂愁的因緣;痛苦則是與痛苦的因緣。 無痛無樂是因痛苦的缺乏而無痛,因快樂的缺乏而無樂。因此,這裡顯示出與痛苦和快樂相對的第三種感覺,而不僅僅是痛苦和快樂的缺乏。第三種感覺即是無痛無樂。也被稱為「平等」。它是理想與非理想、相反體驗的特徵,中間的味道,不分離的現前,快樂的滅盡的立場。 平等的正念的純凈是因平等而生的正念的純凈。在此禪中,正念是非常純凈的。它的純凈是因平等而成,而不是因其他。因此稱之為「平等的正念的純凈」。在《分類》中也有說到:「這正念因平等而顯得清晰、純凈、明亮,因此稱為平等的正念的純凈。」 在這裡雖然這種平等在前面的三禪中存在——就像白天太陽的光輝,因其自身的功德,或因夜晚的缺乏,白天存在的月光也未必純凈,未必明亮——同樣,這裡也有在此中間的平等的無痛無樂的感受,因思維等的反面而顯現,儘管在前面的三禪中未必純凈。由於其不純凈的緣故,白天的光輝也如同不純凈的月光,正念等的狀態也未必純凈。因此在這些中,一個「平等的正念的純凈」並未被說到。 在這裡因思維等的反面而顯現的平等,因其具備的緣起,這裡的平等的無痛無樂的感受是非常純凈的。它的純凈如同純凈的月光,因而正念等的狀態也會是純凈的、明亮的。因此這就是被稱為「平等的正念的純凈」。 「第四」是指數的順序,第四。這是第四的安住。此時,在觸受等的五種感受中,平等的感受應當被理解為平等的感受。在禪的五種感官中,平等的感受存在於平等的感官中。 其餘的在第三禪中被放棄的狀態也是如此。即使在分類中也有二分法的禪,因此其餘的與第三禪相似。 四種方式已完成。 五種方式。
- Idāni katame dhammā kusalāti pañcakanayo āraddho. Kasmāti ce, puggalajjhāsayavasena ceva desanāvilāsena ca. Sannisinnadevaparisāya kira ekaccānaṃ devānaṃ vitakko eva oḷārikato upaṭṭhāsi, vicārapītisukhacittekaggatā santato. Tesaṃ sappāyavasena satthā caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ nāma bhājesi. Ekaccānaṃ vicāro oḷārikato upaṭṭhāsi, pītisukhacittekaggatā santato. Tesaṃ sappāyavasena tivaṅgikaṃ tatiyajjhānaṃ nāma bhājesi. Ekaccānaṃ pīti oḷārikato upaṭṭhāsi, sukhacittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ catutthajjhānaṃ nāma bhājesi. Ekaccānaṃ sukhaṃ oḷārikato upaṭṭhāsi, upekkhācittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ pañcamajjhānaṃ nāma bhājesi. Ayaṃ tāva 『puggalajjhāsayo』.
Yassā pana dhammadhātuyā suppaṭividdhattā desanāvilāsappatto nāma hoti – sā tathāgatassa suṭṭhu paṭividdhā – tasmā ñāṇamahattatāya desanāvidhānesu kusalo desanāvilāsappatto satthā yaṃ yaṃ aṅgaṃ labbhati tassa tassa vasena yathā yathā icchati tathā tathā desanaṃ niyāmetīti so idha pañcaṅgikaṃ paṭhamajjhānaṃ bhājesi, caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ, bhājesi tivaṅgikaṃ tatiyajjhānaṃ, bhājesi duvaṅgikaṃ catutthajjhānaṃ, duvaṅgikameva pañcamajjhānaṃ bhājesi. Ayaṃ 『desanāvilāso』 nāma.
Apica ye bhagavatā 『『tayome, bhikkhave, samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhī』』ti (dī. ni.
現在開始五種方式。為什麼呢?因為個人傾向和教導的風格。據說,在聚集的天眾中,有些天神認為尋是粗糙的,伺、喜、樂、心一境性是微細的。爲了適合他們,世尊將無尋只有伺的四支第二禪分別開來。有些天神認為伺是粗糙的,喜、樂、心一境性是微細的。爲了適合他們,世尊將三支第三禪分別開來。有些天神認為喜是粗糙的,樂和心一境性是微細的。爲了適合他們,世尊將二支第四禪分別開來。有些天神認為樂是粗糙的,舍和心一境性是微細的。爲了適合他們,世尊將二支第五禪分別開來。這是"個人傾向"。 因為完全通達法界,所以稱為具有教導的風格 - 如來完全通達這個 - 因此,由於智慧的偉大,善巧于教導方法,具有教導風格的導師,根據所獲得的各種支分,隨心所欲地安排教導。因此在這裡,他分別了五支初禪、四支無尋只有伺的第二禪、三支第三禪、二支第四禪、二支第五禪。這稱為"教導的風格"。 此外,世尊說:"比丘們,有這三種定 - 有尋有伺的定,無尋只有伺的定,無尋無伺的定。"
3.305) suttante tayo samādhī desitā, tesu heṭṭhā savitakkasavicāro samādhi avitakkaavicāro samādhi ca bhājetvā dassito, avitakkavicāramatto na dassito. Taṃ dassetumpi ayaṃ pañcakanayo āraddhoti veditabbo.
Tattha dutiyajjhānaniddese phassādīsu vitakkamattaṃ parihāyati, koṭṭhāsavāre 『『caturaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hotī』』ti ayameva viseso. Sesaṃ sabbaṃ paṭhamajjhānasadisameva. Yāni ca catukkanaye dutiyatatiyacatutthāni tāneva idha tatiyacatutthapañcamāni. Tesaṃ adhigamapaṭipāṭidīpanatthaṃ ayaṃ nayo veditabbo –
Eko kira amaccaputto rājānaṃ upaṭṭhātuṃ janapadato nagaraṃ āgato. So ekadivasameva rājānaṃ disvā pānabyasanena sabbaṃ vibhavajātaṃ nāsesi. Taṃ ekadivasaṃ surāmadamattaṃ niccoḷaṃ katvā jiṇṇakaṭasārakamattena paṭicchādetvā pānāgārato nīhariṃsu. Tamenaṃ saṅkārakūṭe nipajjitvā niddāyantaṃ eko aṅgavijjāpāṭhako disvā 『ayaṃ puriso mahājanassa avassayo bhavissati, paṭijaggitabbo eso』ti sanniṭṭhānaṃ katvā mattikāya nhāpetvā thūlasāṭakayugaṃ nivāsāpetvā puna gandhodakena nhāpetvā sukhumena dukūlayugaḷena acchādetvā pāsādaṃ āropetvā subhojanaṃ bhojetvā 『evaṃ naṃ paricāreyyāthā』ti paricārake paṭipādetvā pakkāmi. Atha naṃ te sayanaṃ āropesuṃ. Pānāgāragamanapaṭibāhanatthañca naṃ cattāro tāva janā catūsu hatthapādesu uppīḷetvā aṭṭhaṃsu. Eko pāde parimajji. Eko tālavaṇṭaṃ gahetvā bīji. Eko vīṇaṃ vādayamāno gāyanto nisīdi.
So sayanupagamanena vigatakilamatho thokaṃ niddāyitvā vuṭṭhito hatthapādanippīḷanaṃ asahamāno 『ko me hatthapāde uppīḷeti? Apagacchathā』ti tajjesi. Te ekavacaneneva apagacchiṃsu. Tato puna thokaṃ niddāyitvā vuṭṭhito pādaparimajjanaṃ asahamāno 『ko me pāde parimajjati? Apagacchā』ti āha. Sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito vātavuṭṭhi viya tālavaṇṭavātaṃ asahanto 『ko esa? Apagacchatū』ti āha. Sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito kaṇṇasūlaṃ viya gītavāditasaddaṃ asahamāno vīṇāvādakaṃ tajjesi. Sopi ekavacaneneva apagacchi. Athevaṃ anukkamena pahīnakilamathuppīḷanaparimajjanavātappahāragītavāditasaddupaddavo sukhaṃ sayitvā vuṭṭhāya rañño santikaṃ agamāsi. Rājāpissa mahantaṃ issariyamadāsi. So mahājanassa avassayo jāto.
Tattha pānabyasanena pārijuññappatto so amaccaputto viya anekabyasanapārijuññappatto gharāvāsagato kulaputto daṭṭhabbo. Aṅgavijjāpāṭhako puriso viya tathāgato. Tassa purisassa 『ayaṃ mahājanassa avassayo bhavissati, paṭijagganaṃ arahatī』ti sanniṭṭhānaṃ viya tathāgatassa 『ayaṃ mahājanassa avassayo bhavissati, pabbajjaṃ arahati kulaputto』ti sanniṭṭhānakaraṇaṃ.
Athassa amaccaputtassa mattikāmattena nhāpanaṃ viya kulaputtassāpi pabbajjāpaṭilābho. Athassa thūlasāṭakanivāsanaṃ viya imassāpi dasasikkhāpadasaṅkhātasīlavatthanivāsanaṃ. Puna tassa gandhodakanhāpanaṃ viya imassāpi pātimokkhasaṃvarādisīlagandhodakanhāpanaṃ. Puna tassa sukhumadukūlayugaḷacchādanaṃ viya imassāpi yathāvuttasīlavisuddhisampadāsaṅkhātadukūlacchādanaṃ.
現在講述三種定,這裡所說的有尋有伺的定、無尋只有伺的定,已經說明了無尋只有伺的定未被展示。爲了說明這一點,應當理解這是五種方式的展開。 在第二禪的描述中,觸等的思維被拋棄,正如在分類中所說:「四支的禪是四支的道」,這便是其特徵。其餘的都與第一禪相似。至於在分類中提到的第二、第三、第四,正是這裡提到的第三、第四、第五。因此,爲了說明它們的獲得的途徑,應當理解這個方式: 有一個大臣的兒子,從鄉村來到城市侍奉國王。他在一天之內見到國王后,因飲酒的緣故,耗盡了所有的財富。於是他在一天之內,因酗酒而昏迷,像被老年人所遮蔽,便被抬到酒館裡。看到他在沙發上沉睡,一個醫術高明的人想:「這個人將會是大眾的依賴,應該好好照顧他。」於是便用泥水給他洗澡,穿上粗糙的衣服,再用香水洗澡,然後用細膩的布料覆蓋他,抬到樓上,給他上好飯菜,並指示侍者:「就這樣照顧他。」然後便離開了。於是他們將他抬到床上。爲了防止他進入酒館,有四個人用手腳壓住他,坐下。 一個人用手腳按壓著他。一個人拿著扇子搖動。一個人一邊彈琴一邊唱歌,坐在旁邊。 他在上床后,心無煩惱,稍微睡了一會兒,醒來后無法忍受手腳的壓迫,便問:「誰在壓我的手腳?」他們便齊聲回答:「我們都離開了。」然後他又稍微睡了一會兒,醒來后無法忍受腳的壓迫,便問:「誰在壓我的腳?」他們也齊聲回答:「我們都離開了。」然後他又稍微睡了一會兒,醒來后無法忍受風的吹拂,便問:「誰在吹風?」他們也齊聲回答:「我們都離開了。」然後他又稍微睡了一會兒,醒來后無法忍受耳邊的樂聲,便問:「誰在彈琴唱歌?」他們也齊聲回答:「我們都離開了。」於是他就這樣逐漸擺脫了煩惱的壓迫,安然入睡,醒來后便來到國王的面前。國王給了他巨大的權利。他便成為大眾的依賴。 在這裡,因飲酒而失去理智的他,像大臣的兒子一樣被視為各種煩惱的依賴,居住在家中的貴族子弟應當被看作是大臣的兒子。就像醫術高明的人一樣,如來也是如此。他的那個人:「這個人將會是大眾的依賴,應該好好照顧他。」就像如來所說:「這個人將會是大眾的依賴,出家是合適的貴族子弟。」 因此,他因泥水洗澡而得以出家,像貴族子弟獲得出家的機會一樣。然後,他穿上粗糙的衣服,像此人所具備的十種戒律的清凈一樣。接著,他用香水洗澡,像此人所具備的戒律的清凈一樣。然後,他用細膩的布料覆蓋,像此人所具備的如所述的戒律的清凈一樣。
Dukūlacchāditassa panassa pāsādāropanaṃ viya imassāpi sīlavisuddhidukūlacchāditassa samādhibhāvanāpāsādārohanaṃ. Tato tassa subhojanabhuñjanaṃ viya imassāpi samādhiupakārakasatisampajaññādidhammāmataparibhuñjanaṃ.
Bhuttabhojanassa pana tassa paricārakehi sayanāropanaṃ viya imassāpi vitakkādīhi upacārajjhānāropanaṃ. Puna tassa pānāgāragamanapaṭibāhanatthaṃ hatthapāduppīḷanakapurisacatukkaṃ viya imassāpi kāmasaññābhimukhagamanapaṭibāhanatthaṃ ārammaṇe cittuppīḷanako nekkhammavitakko. Tassa pādaparimajjakapuriso viya imassāpi ārammaṇe cittānumajjanako vicāro. Tassa tālavaṇṭavātadāyako viya imassāpi cetaso sītalabhāvadāyikā pīti.
Tassa sotānuggahakaro gandhabbapuriso viya imassāpi cittānuggāhakaṃ somanassaṃ. Tassa sayanupagamanena vigatakilamathassa thokaṃ niddupagamanaṃ viya imassāpi upacārajjhānasannissayena vigatanīvaraṇakilamathassa paṭhamajjhānupagamanaṃ.
Athassa niddāyitvā vuṭṭhitassa hatthapāduppīḷanāsahanena hatthapāduppīḷakānaṃ santajjanaṃ tesañca apagamanena puna thokaṃ niddupagamanaṃ viya imassāpi paṭhamajjhānato vuṭṭhitassa cittuppīḷakavitakkāsahanena vitakkadosadassanaṃ, vitakkappahānā ca puna avitakkavicāramattadutiyajjhānupagamanaṃ.
Tato tassa punappunaṃ niddāyitvā vuṭṭhitassa yathāvuttena kamena pādaparimajjanādīnaṃ asahanena paṭipāṭiyā pādaparimajjakādīnaṃ santajjanaṃ, tesaṃ tesañca apagamanena punappunaṃ thokaṃ niddupagamanaṃ viya imassāpi punappunaṃ dutiyādīhi jhānehi vuṭṭhitassa yathāvuttadosānaṃ vicārādīnaṃ asahanena paṭipāṭiyā vicārādidosadassanaṃ. Tesaṃ tesañca pahānā punappunaṃ avitakkaavicāranippītika pahīnasomanassajjhānupagamanaṃ.
Tassa pana sayanā vuṭṭhāya rañño santikaṃ gatassa issariyappatti viya imassāpi pañcamajjhānato vuṭṭhitassa vipassanā maggaṃ upagatassa arahattappatti.
Tassa pattissariyassa bahūnaṃ janānaṃ avassayabhāvo viya imassāpi arahattappattassa bahūnaṃ avassayabhāvo veditabbo. Ettāvatā hi esa anuttaraṃ puññakkhettaṃ nāma hotīti.
Pañcakanayo niṭṭhito.
Ettāvatā catukkapañcakanayadvayabhedo suddhikanavako nāma pakāsito hoti. Atthato panesa pañcakanaye catukkanayassa paviṭṭhattā jhānapañcako evāti veditabbo.
Paṭipadācatukkaṃ
176-
因此,覆蓋的細膩布料就像是這位修行者的戒律清凈所覆蓋的禪定建築的提升。接著,他的美味飲食就像是這位修行者的正念、正知等幫助所帶來的滋養。 在享用食物后,他的侍者將他抬上床,就像是用思維等的幫助提升的近似禪定。爲了防止他進入酒館,有人用手腳壓住他,像是爲了防止他對慾望的嚮往而壓制他心中的慾望。一個人用手壓住他的腳,就像是爲了防止他對對象的嚮往而壓制他的心思。一個人像是風扇一樣搖動,就像是爲了給他帶來心靈的涼爽。 他像是一個引導者,給他的心靈帶來快樂。由於他上床后,煩惱消失,稍微進入了睡眠,就像是由於近似禪定的緣故,進入了第一禪的狀態。 然後他醒來后,因無法忍受手腳的壓迫,看到那些壓迫他的人離開,便再次稍微進入睡眠。醒來后,無法忍受腳的壓迫,看到那些壓迫他的人也離開。再次稍微進入睡眠,醒來后,無法忍受風的吹拂,看到那些壓迫他的人也離開。再次稍微進入睡眠,醒來后,無法忍受耳邊的樂聲,看到那些壓迫他的人也離開。於是他逐漸擺脫了煩惱的壓迫,安然入睡,醒來后便來到國王的面前。國王給了他巨大的權利。他便成為大眾的依賴。 在這裡,因飲酒而失去理智的他,像大臣的兒子一樣被視為各種煩惱的依賴,居住在家中的貴族子弟應當被看作是大臣的兒子。就像醫術高明的人一樣,如來也是如此。他的那個人:「這個人將會是大眾的依賴,應該好好照顧他。」就像如來所說:「這個人將會是大眾的依賴,出家是合適的貴族子弟。」 因此,他因泥水洗澡而得以出家,像貴族子弟獲得出家的機會一樣。然後,他穿上粗糙的衣服,像此人所具備的十種戒律的清凈一樣。接著,他用香水洗澡,像此人所具備的戒律的清凈一樣。然後,他用細膩的布料覆蓋,像此人所具備的如所述的戒律的清凈一樣。 五種方式已完成。 到此為止,四種與五種方式的分類顯現出清凈的特質。實際上,這五種方式與四種方式的關係在於它們屬於禪定的五種。
- Idāni yasmā etaṃ jhānaṃ nāma paṭipadākamena sijjhati, tasmā tassa paṭipadābhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha dukkhā paṭipadā assāti dukkhapaṭipadaṃ. Dandhā abhiññā assāti dandhābhiññaṃ. Iti dukkhapaṭipadanti vā dandhābhiññanti vā pathavīkasiṇanti vā tīṇipi jhānasseva nāmāni. Dukkhapaṭipadaṃ khippābhiññantiādīsupi eseva nayo.
Tattha paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati tāva pavattā jhānabhāvanā 『paṭipadā』ti vuccati. Upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā 『abhiññā』ti vuccati. Sā panesā paṭipadā ekaccassa dukkhā hoti. Nīvaraṇādipaccanīkadhammasamudācāragahanatāya kicchā asukhasevanāti attho. Ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti, mandā, asīghappavatti. Ekaccassa khippā amandā sīghappavatti. Tasmā yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti , tassa dukkhā paṭipadā nāma hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti.
Tattha yāni sappāyāsappāyāni ca palibodhupacchedādīni pubbakiccāni ca appanākosallāni ca visuddhimagge cittabhāvanāniddese niddiṭṭhāni, tesu yo asappāyasevī hoti, tassa dukkhā paṭipadā dandhā ca abhiññā hoti. Sappāyasevino sukhā paṭipadā khippā ca abhiññā. Yo pana pubbabhāge asappāyaṃ sevitvā aparabhāge sappāyasevī hoti, pubbabhāge vā sappāyaṃ sevitvā aparabhāge asappāyasevī, tassa vomissakatā veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādetvā bhāvanaṃ anuyuttassa dukkhā paṭipadā hoti, vipariyāyena sukhā. Appanākosallāni pana asampādentassa dandhā abhiññā hoti, sampādentassa khippā.
Apica taṇhāavijjāvasena samathavipassanākatādhikāravasena cāpi etāsaṃ pabhedo veditabbo. Taṇhābhibhūtassa hi dukkhā paṭipadā hoti, anabhibhūtassa sukhā. Avijjābhibhūtassa ca dandhā abhiññā hoti, anabhibhūtassa khippā. Yo ca samathe akatādhikāro tassa dukkhā paṭipadā hoti, katādhikārassa sukhā. Yo pana vipassanāya akatādhikāro hoti, tassa dandhā abhiññā hoti, katādhikārassa khippā.
Kilesindriyavasena cāpi etāsaṃ pabhedo veditabbo. Tibbakilesassa hi mudindriyassa dukkhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññā. Mandakilesassa ca mudindriyassa sukhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññāti.
Iti imāsu paṭipadāabhiññāsu yo puggalo dukkhāya paṭipadāya dandhāya abhiññāya jhānaṃ pāpuṇāti, tassa taṃ jhānaṃ dukkhapaṭipadaṃ dandhābhiññanti vuccati. Sesesupi eseva nayo.
現在,由於這種禪定是通過修行的方式來實現的,因此爲了說明修行的區別,再次開始"什麼是善法"等等。在這裡,"痛苦的修行"是指它有痛苦的修行。"遲鈍的智慧"是指它有遲鈍的智慧。因此,"痛苦的修行"或"遲鈍的智慧"或"地遍"這三個都是禪定的名稱。在"痛苦的修行,快速的智慧"等中也是同樣的道理。 在這裡,從最初的注意力開始,直到各種禪定的近行出現為止,這期間的禪修被稱為"修行"。從近行開始直到安止為止,這期間的智慧被稱為"智慧"。這種修行對某些人來說是痛苦的。因為障礙等不利因素的存在,使得修行艱難不愉快。對某些人來說則因為沒有這些因素而快樂。智慧對某些人來說是遲鈍的,緩慢的,不快速的。對某些人來說則是快速的,不遲鈍的,迅速的。因此,對於那些從一開始就艱難地、費力地、痛苦地壓制煩惱的人來說,這就是痛苦的修行。對於那些壓制了煩惱后,長時間停留在近行定中,很久才達到禪支顯現的人來說,這就是遲鈍的智慧。對於那些快速達到禪支顯現的人來說,這就是快速的智慧。對於那些輕易地、不費力地壓制煩惱的人來說,這就是快樂的修行。 在這裡,對於那些實踐不適當的方法,不切斷障礙等前行工作,不熟練安止的人來說,這是痛苦的修行和遲鈍的智慧。對於實踐適當方法的人來說,這是快樂的修行和快速的智慧。對於那些一開始實踐不適當方法後來實踐適當方法的人,或者相反的人,應該理解為混合的情況。同樣,對於那些不完成切斷障礙等前行工作就開始修行的人來說,這是痛苦的修行,反之則是快樂的修行。對於那些不熟練安止的人來說,這是遲鈍的智慧,反之則是快速的智慧。 此外,還應該從貪愛、無明,以及止觀修行的熟練程度來理解這些差異。對於被貪愛壓倒的人來說,這是痛苦的修行,反之則是快樂的修行。對於被無明壓倒的人來說,這是遲鈍的智慧,反之則是快速的智慧。對於止的修行不熟練的人來說,這是痛苦的修行,反之則是快樂的修行。對於觀的修行不熟練的人來說,這是遲鈍的智慧,反之則是快速的智慧。 還應該從煩惱和根的角度來理解這些差異。對於煩惱強烈而根鈍的人來說,這是痛苦的修行和遲鈍的智慧,對於根利的人來說則是快速的智慧。對於煩惱輕微而根鈍的人來說,這是快樂的修行和遲鈍的智慧,對於根利的人來說則是快速的智慧。 因此,在這些修行和智慧中,對於那些通過痛苦的修行和遲鈍的智慧達到禪定的人來說,他們的禪定被稱為"痛苦修行,遲鈍智慧"。對於其他情況也是同樣的道理。
Tattha 『tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā』ti (vibha. 799) evaṃ vuttasatiyā vā taṃtaṃjhānanikantiyā vā vikkhambhane paṭipadā, taṃtaṃjhānupacārappattassa appanāya parivāse abhiññā ca veditabbā. Āgamanavasenāpi ca paṭipadā abhiññā hontiyeva. Dukkhapaṭipadañhi dandhābhiññaṃ paṭhamajjhānaṃ patvā pavattaṃ dutiyampi tādisameva hoti. Tatiyacatutthesupi eseva nayo. Yathā ca catukkanaye evaṃ pañcakanayepi paṭipadāvasena catudhā bhedo veditabbo. Iti paṭipadāvasenapi cattāro navakā vuttā honti. Tesu pāṭhato chattiṃsa cittāni, atthato pana pañcakanaye catukkanayassa paviṭṭhattā vīsatimeva bhavantīti.
Paṭipadācatukkaṃ.
Ārammaṇacatukkaṃ
- Idāni yasmā etaṃ jhānaṃ nāma yathā paṭipadābhedena evaṃ ārammaṇabhedenāpi catubbidhaṃ hoti. Tasmāssa taṃ pabhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha parittaṃ parittārammaṇantiādīsu yaṃ appaguṇaṃ hoti, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ nāma. Yaṃ pana avaḍḍhite suppamatte vā sarāvamatte vā ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ assāti parittārammaṇaṃ. Yaṃ paguṇaṃ subhāvitaṃ uparijjhānassa paccayo bhavituṃ sakkoti, idaṃ appamāṇaṃ nāma. Yaṃ vipule ārammaṇe pavattaṃ taṃ vuḍḍhippamāṇattā appamāṇaṃ ārammaṇaṃ assāti appamāṇārammaṇaṃ. Vuttalakkhaṇavomissakatāya pana vomissakanayo veditabbo. Iti ārammaṇavasenapi cattāro navakā vuttā honti. Cittagaṇanāpettha purimasadisā evāti.
Ārammaṇacatukkaṃ.
Ārammaṇapaṭipadāmissakaṃ
在這裡,『依此而生的正念存在於穩定的智慧中』(《分辨經》799)這樣所說的正念,或者說是那種禪定的特性,在壓制的修行中,應該理解為在那種禪定的近行中,依靠安止的狀態而產生的智慧。依靠到達的緣故,修行的智慧也是存在的。因為痛苦的修行而獲得的遲鈍智慧,達到第一禪后,第二禪也是如此。第三、第四也是同樣的道理。正如在四種分類中一樣,在五種分類中,依修行的方式也應理解為四種不同的分類。因此,依修行的方式也提到四種新的分類。在這些中,從文字上看有三十六種心,實際上由於五種分類和四種分類的關係,只有二十種。 修行的四種分類。 對象的四種分類。 現在,由於這種禪定是根據修行的分類而存在的,因此在對象的分類中也有四種。因此,爲了說明這一分類,再次開始「什麼是善法」等等。在這裡,微小的、微小的對象等,若是微小的品質,無法成為更高禪定的條件,這稱為微小。若是增長的、完全的或有形的對象,若在其中產生了,這稱為微小的對象。若是具有良好特質的、能夠成為更高禪定的條件,這稱為不小。若是在廣大的對象中產生的,這因其廣大的性質而稱為不小的對象。根據所述的特徵,應該理解為有遺漏的分類。因此,在對象的分類中也提到四種新的分類。心的計算與之前相同。 對象的四種分類。 對像修行的混合。
- Idāni ārammaṇapaṭipadāmissakaṃ soḷasakkhattukanayaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha paṭhamanaye vuttajjhānaṃ dukkhapaṭipadattā dandhābhiññattā parittattā parittārammaṇattāti catūhi kāraṇehi hīnaṃ, soḷasamanaye vuttajjhānaṃ sukhapaṭipadattā khippābhiññattā appamāṇattā appamāṇārammaṇattāti catūhi kāraṇehi paṇītaṃ. Sesesu cuddasasu ekena dvīhi tīhi ca kāraṇehi hīnappaṇītatā veditabbā.
Kasmā panāyaṃ nayo desitoti? Jhānuppattikāraṇattā. Sammāsambuddhena hi pathavīkasiṇe suddhikajjhānaṃ catukkanayavasena pañcakanayavasena ca dassitaṃ; tathā suddhikapaṭipadā, tathā suddhikārammaṇaṃ. Tattha yā devatā pathavīkasiṇe suddhikajjhānaṃ catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikajjhāne catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena pañcakanayo. Yā suddhikapaṭipadāya , suddhikārammaṇe catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikapaṭipadāya suddhikārammaṇe catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti tāsaṃ sappāyavasena pañcakanayo. Iti heṭṭhā puggalajjhāsayavasena desanā katā.
Desanāvilāsappatto cesa pabhinnapaṭisambhido dasabalacatuvesārajjavisadañāṇo dhammānaṃ yāthāvasarasalakkhaṇassa suppaṭividdhattā dhammapaññattikusalatāya yo yo nayo labbhati tassa tassa vasena desanaṃ niyametuṃ sakkoti, tasmā imāya desanāvilāsappattiyāpi tena esā pathavīkasiṇe suddhikacatukkanayādivasena desanā katā.
Yasmā pana ye keci jhānaṃ uppādenti nāma na te ārammaṇapaṭipadāhi vinā uppādetuṃ sakkonti, tasmā niyamato jhānuppattikāraṇattā ayaṃ soḷasakkhattukanayo kathito.
Ettāvatā suddhikanavako, cattāro paṭipadānavakā, cattāro ārammaṇanavakā, ime ca soḷasa navakāti pañcavīsati navakā kathitā honti. Tattha ekekasmiṃ navake catukkapañcakavasena dve dve nayāti paññāsa nayā. Tattha 『『pañcavīsatiyā catukkanayesu sataṃ, pañcakanayesu pañcavīsasata』』nti pāṭhato pañcavīsādhikāni dve jhānacittasatāni honti. Pañcakanaye pana catukkanayassa paviṭṭhattā atthato pañcavīsādhikameva cittasataṃ hoti. Yāni cetāni pāṭhe pañcavīsādhikāni dve cittasatāni tesu ekekassa niddese dhammavavatthānādayo tayo tayo mahāvārā honti. Te pana tattha tattha nayamattameva dassetvā saṃkhittāti.
Pathavīkasiṇaṃ.
- Idāni yasmā āpokasiṇādīsupi etāni jhānāni uppajjanti, tasmā tesaṃ dassanatthaṃ puna katame dhammā kusalātiādi āraddhaṃ. Tesu sabbo pāḷinayo ca atthavibhāvanā ca cittagaṇanā ca vārasaṅkhepo ca pathavīkasiṇe vuttanayeneva veditabbo. Bhāvanānayo pana kasiṇaparikammaṃ ādiṃ katvā sabbo visuddhimagge (visuddhi 1.91 ādayo) pakāsitoyeva. Mahāsakuludāyisutte pana dasakasiṇāni (ma. ni.
現在,爲了說明對像修行的混合,提出十六種分類的內容。這裡,按照第一種分類所述的禪定,由於痛苦的修行而獲得的遲鈍智慧,因微小的對象而被稱為微小,因此這四種原因是低劣的;而按照第十六種分類所述的禪定,由於快樂的修行而獲得的快速智慧,因不小的對象而被稱為不小,因此這四種原因是高級的。在其他的十六種中,應該理解為通過一種、兩種或三種原因而形成的低劣或高級。 那麼,這種分類為什麼被提到呢?是因為禪定的成就原因。因為如來在地的元素上展示了純凈的禪定,按照四種分類和五種分類的方式;同樣,純凈的修行、純凈的對象也是如此。在這裡,能夠理解到在地的元素上展示的純凈的禪定是通過四種分類而被描述的。能夠理解的天神們,能夠理解地的元素上展示的純凈的禪定是通過四種分類而被描述的。能夠理解按照五種分類所展示的,能夠理解的天神們,能夠理解的純凈的修行與純凈的對象是通過四種分類而被描述的。能夠理解的天神們,能夠理解的純凈的修行與純凈的對象是通過五種分類而被描述的。因此,前面是以個人的傾向為基礎而進行的講述。 講述的內容是,具備分析的智慧,具備十力的清晰認識,具備法的真實特徵,能夠清楚地理解法的本質,因此能夠根據不同的方式進行講述。因此,這種講述在地的元素上是通過純凈的四種分類而進行的。 由於有些人以禪定的方式而生起,因此在沒有對象修行的情況下,無法生起禪定,因此根據這種原因,十六種分類被提到。 到此為止,純凈的九種、四種修行的九種、四種對象的九種,這十六種分類被提到。在這裡,每一種分類中,四種和五種的方式各有兩種,因此有五十種方式。在這裡,「在二十五種的四種分類中有一百種,在五種分類中有二十五種」,因此根據文字,二十五種的禪定心是存在的。而在五種分類中,由於進入四種分類的關係,實際上只有二十五種的心。那些在文字中提到的二十五種的禪定心,在每一種分類中都有三個、三個的主要特徵。因此,它們在此處簡單地說明。 地的元素。 現在,由於水的元素等也產生這些禪定,因此爲了說明這些,重新開始「什麼是善法」等等。在這些中,所有的巴利經典、意義的解釋、心的分類、法的概述都應該根據地的元素所述的內容來理解。關於修行的方式,從元素的準備開始,所有的清凈道路(如《清凈道論》1.91等)都已明確說明。在《大部經》中提到的十種元素(如《中部經》)等。
2.250) vuttāni. Tesu viññāṇakasiṇaṃ ākāse pavattitamahaggataviññāṇampi tattha parikammaṃ katvā nibbattā viññāṇañcāyatanasamāpattipi hotīti sabbappakārena āruppadesanameva bhajati, tasmā imasmiṃ ṭhāne na kathitaṃ.
Ākāsakasiṇanti pana kasiṇugghāṭimamākāsampi, taṃ ārammaṇaṃ katvā pavattakkhandhāpi, bhitticchiddādīsu aññatarasmiṃ gahetabbanimittaparicchedākāsampi, taṃ ārammaṇaṃ katvā uppannaṃ catukkapañcakajjhānampi vuccati. Tattha purimanayo āruppadesanaṃ bhajati, pacchimanayo rūpāvacaradesanaṃ. Iti missakattā imaṃ rūpāvacaradesanaṃ na āruḷhaṃ. Paricchedākāse nibbattajjhānaṃ pana rūpūpapattiyā maggo hoti tasmā taṃ gahetabbaṃ. Tasmiṃ pana catukkapañcakajjhānameva uppajjati, arūpajjhānaṃ nuppajjati. Kasmā? Kasiṇugghāṭanassa alābhato. Tañhi punappunaṃ ugghāṭiyamānampi ākāsameva hotīti na tattha kasiṇugghāṭanaṃ labbhati, tasmā tatthuppannaṃ jhānaṃ diṭṭhadhammasukhavihārāya saṃvattati, abhiññāpādakaṃ hoti, vipassanāpādakaṃ hoti, nirodhapādakaṃ na hoti. Anupubbanirodho panettha yāva pañcamajjhānā labbhati vaṭṭapādakaṃ hotiyeva. Yathā cetaṃ evaṃ purimakasiṇesu uppannaṃ jhānampi. Nirodhapādakabhāvo panettha viseso. Sesamettha ākāsakasiṇe yaṃ vattabbaṃ siyā taṃ sabbaṃ visuddhimagge (visuddhi. 1.98-99) vuttameva.
『Ekopi hutvā bahudhā hotī』tiādinayaṃ (dī. ni. 1.239; paṭi. ma. 1.102) pana vikubbanaṃ icchantena purimesu aṭṭhasu kasiṇesu aṭṭha samāpattiyo nibbattetvā kasiṇānulomato kasiṇapaṭilomato, kasiṇānulomapaṭilomato; jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato; jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato; aṅgasaṅkantikato, ārammaṇasaṅkantikato, aṅgārammaṇasaṅkantikato; aṅgavavatthānato, ārammaṇavavatthānatoti imehi cuddasahākārehi cittaṃ paridametabbaṃ. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 2.365-366) vuttāyeva.
Evaṃ pana cuddasahākārehi cittaṃ aparidametvā, pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjati. Ādikammikassa hi kasiṇaparikammampi bhāro; satesu sahassesu vā ekova sakkoti. Katakasiṇaparikammassa nimittuppādanaṃ bhāro; satesu sahassesu vā ekova sakkoti. Uppanne nimitte taṃ vaḍḍhetvā appanādhigamo bhāro, satesu sahassesu vā ekova sakkoti. Adhigatappanassa cuddasahākārehi cittaparidamanaṃ bhāro; satesu sahassesu vā ekova sakkoti. Cuddasahākārehi paridamitacittassāpi iddhivikubbanaṃ nāma bhāro, satesu sahassesu vā ekova sakkoti. Vikubbanappattassāpi khippanisantibhāvo nāma bhāro; satesu sahassesu vā ekova khippanisanti hoti. Therambatthale mahārohanaguttattherassa gilānupaṭṭhānaṃ āgatesu tiṃsamattesu iddhimantasahassesu upasampadāya aṭṭhavassiko rakkhitatthero viya. Sabbaṃ vatthu visuddhimagge (visuddhi. 2.367) vitthāritamevāti.
Kasiṇakathā.
Abhibhāyatanakathā
所述的內容。對於那些意識元素的禪定,在空中產生的高深意識,經過準備而生起的意識以及意識的領域的定,也同樣存在。因此,全面地講述空的教義,因此在此處並未提及。 空的元素是指元素的障礙,經過這個對像而產生的現象,若在墻壁等的某一處被抓住的標誌也是空的對象,因此生起的第四禪和第五禪也被稱為。在這裡,前面的分類講述的是空的教義,後面的分類講述的是色界的教義。因此,由於混合的原因,這個色界的教義並未被提升。在標誌的空中所生起的禪定,成為色界的獲得之道,因此這個應被抓住。在此,只有第四禪和第五禪生起,而無色禪定並未生起。為什麼呢?因為元素的障礙無法獲得。因此,即使反覆被抓住,也只會是空,因此在這裡無法獲得元素的障礙,因此在這裡生起的禪定與現世的快樂的居住相應,成爲了智慧的基礎,成爲了觀的基礎,而不是滅的基礎。在此,逐漸滅的狀態,直到獲得第五禪,成爲了輪迴的基礎。正如這般,前面的元素禪定也是如此。滅的基礎在這裡是特別的。在空的元素中,所應講述的內容都是在清凈道中(《清凈道論》1.98-99)已被提到。 「即使是一個也會變為許多」的說法(《長部經》1.239;《中部經》1.102)中,若想要創造者,之前的八種元素中生起的八種定,按照元素的順序、反向、順反,禪定的順序、反向、順反;禪定的方向、元素的方向、禪定元素的方向;身體的方向、對象的方向、身體對象的方向;身體的安住、對象的安住,這些都是需要通過這十四種方式來計算心的。關於它們的詳細討論在清凈道中(《清凈道論》2.365-366)也已提到。 因此,若不通過這十四種方式來計算心,之前的未開發的狀態的初始修行者將無法獲得神通。因此,初始修行者的元素準備也很重;在千人中也只能獨自完成。已完成的元素準備的標誌的產生也是很重;在千人中也只能獨自完成。生起的標誌,提升后獲得安止的狀態也是很重;在千人中也只能獨自完成。已獲得安止后,通過這十四種方式來計算心也是很重;在千人中也只能獨自完成。通過這十四種方式計算的心,神通的獲得也是很重;在千人中也只能獨自完成。獲得神通的人也有快速的現象;在千人中也只能獨自擁有快速的現象。對於在高處的長老,像大羅漢那樣的長老,若在三十人中獲得了神通,像八年老長老那樣被保護。所有的內容在清凈道中(《清凈道論》2.367)都有詳細闡述。 元素的討論。 關於勝過的領域的討論。
- Evaṃ aṭṭhasu kasiṇesu rūpāvacarakusalaṃ niddisitvā, idāni yasmā samānepi ārammaṇe bhāvanāya asamānaṃ imesu aṭṭhasu kasiṇesu aññampi abhibhāyatanasaṅkhātaṃ rūpāvacarakusalaṃ pavattati, tasmā taṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Bahiddhā rūpāni passatīti bahiddhā aṭṭhasu kasiṇesu kataparikammatāya parikammavasena ceva appanāvasena ca tāni bahiddhā aṭṭhasu kasiṇesu rūpāni passati. Parittānīti avaḍḍhitāni. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā 『kiṃ ettha bhuñjitabbaṃ atthī』ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo 『kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』ti tāni rūpāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Jānāmi passāmīti iminā panassa pubbabhāgo kathito. Āgamaṭṭhakathāsu pana vuttaṃ – imināssa pana ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyanti (a. ni. aṭṭha. 3.8.65).
Appamāṇānīti vaḍḍhitappamāṇāni. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā 『aññāpi hotu 『kimesā mayhaṃ karissatī』ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadaññāṇo 『kimettha samāpajjitabbaṃ, na idaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī』ti tāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho.
Parittaṃ parittārammaṇaṃ appamāṇaṃ parittārammaṇanti idha parittānīti āgatattā appamāṇārammaṇatā na gahitā, parato appamāṇānīti āgatattā parittārammaṇatā. Aṭṭhakathāyaṃ pana vuttaṃ – 『imasmiṃ ṭhāne cattāri cattāri ārammaṇāni aggahetvā dve dveva gahitāni . Kiṃ kāraṇā? Catūsu hi gahitesu desanā soḷasakkhattukā hoti, satthārā ca heṭṭhā soḷasakkhattukā desanā kilañjamhi tile pattharantena viya vitthārato kathitā. Tassa imasmiṃ ṭhāne aṭṭhakkhattukaṃ desanaṃ kātuṃ ajjhāsayo. Tasmā dve dveyeva gahitānīti veditabbānīti.
Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi nīlādīni suvaṇṇāni, aparisuddhāni ca dubbaṇṇānīti idha adhippetāni. Āgamaṭṭhakathāsu pana 『suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī』ti (a. ni. aṭṭha. 3.8.65) vuttaṃ. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca tesaṃ sappāyatā vitthārato visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.
Kasmā pana, yathā suttante 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī』』tiādi (dī. ni. 2.173; ma. ni. 2.249; a. ni.
這樣,針對八種元素中的色法善法進行說明,現在由於相同的對象,修行的不同,在這八種元素中,還有其他被稱為「勝過的領域」的色法善法,因此爲了說明這一點,再次提出「什麼是善法」等等。在這裡,內心的無色覺知,即因未獲得或因無益而缺乏內心的色法的準備覺知。外在的色法是能見的,因此在八種元素中,因已完成的準備和安止的狀態而能見到外在的八種元素的色法。微小的,是因未增長而存在的。那些被勝過的,正如某個富有的人獲得了一份豐盛的食物,便想:「這裡有什麼可以吃的呢?」而只抓了一小口,正如這樣,具備智慧的人清楚地意識到:「這裡是否有微小的對象可以安止,不,這對我來說沒有負擔。」因此,那些色法被勝過而安止。與標誌的產生相伴而生的安止的狀態是如此的。 「我知道,我能見到。」通過這一點,說明他之前的狀態。在經典的註釋中,亦有提到——通過這一點說明他的光輝。那個人從安止中覺醒,不是從內心的安止中覺醒(《阿含經·八法》3.8.65)。 不小的,指的是增長的、不小的。被勝過的,在這裡如同一個富有的人獲得了一份豐盛的食物,便想:「其他的也可以,難道這對我來說會有什麼影響?」而他並未從中看出其重要性,正如這樣,具備智慧的人清楚地意識到:「這裡是否有安止的狀態,不,這不是不小的,這對我在心的集中上沒有負擔。」因此那些被勝過而安止。 微小的微小對象,不小的微小對象,在這裡微小的,是因其存在而不被抓住的,不小的則是因其存在而被抓住的。在註釋中提到——「在這個地方四個四個的對象未被抓住,只有兩個兩個被抓住。為什麼呢?因為在這四個被抓住的情況下,講述是十六種的,導師在下面所說的十六種教義就像在油燈下的光芒一樣被詳細講述。」因此在這個地方,講述的是八種的教義,因此應理解為只有兩個兩個被抓住。 金色的和不美麗的,指的是純凈的和不純凈的顏色。純凈的顏色如藍色等是金色的,而不純凈的則是不美麗的,這裡所指的就是這些。在經典的註釋中提到:「無論是金色的還是不美麗的,因微小和不小的緣故,都是被稱為勝過的領域」(《阿含經·八法》3.8.65)。在這些中,微小的因思維而生起,不小的因無明而生起,金色的因憤怒而生起,不美麗的因貪慾而生起。這些都是對他們有益的。這些對他們的益處在清凈道中(《清凈道論》1.43)有詳細的說明。 那麼,正如經文中所說:「內心的色法覺知者能見外在的色法,微小的」 (《長部經》2.173;《中部經》2.249;《阿含經》)。
8.65) vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttāti? Ajjhattarūpānaṃ anabhibhavanīyato. Tattha vā hi idha vā bahiddhārūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrapi idhapi vuttāni. Ajjhattaṃ arūpasaññīti idaṃ pana satthu desanāvilāsamattameva. Ayaṃ tāva catūsu abhibhāyatanesu apubbapadavaṇṇanā. Suddhikanayapaṭipadābhedo panettha pathavīkasiṇe vuttanayeneva ekekasmiṃ abhibhāyatane veditabbo. Kevalañcettha ārammaṇacatukkaṃ ārammaṇadukaṃ hoti, soḷasakkhattukañca aṭṭhakkhattukaṃ. Sesaṃ tādisameva. Evamettha ekekasmiṃ abhibhāyatane eko suddhikanavako, cattāro paṭipadānavakā, dve ārammaṇanavakā, ārammaṇapaṭipadāmissake aṭṭha navakāti pannarasa navakāti catūsupi abhibhāyatanesu samasaṭṭhi navakā veditabbā.
- Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena, nīlanidassanānīti nidassanavasena, apaññāyamānavivarāni, asambhinnavaṇṇāni, ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsanavasena vuttaṃ; nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Suvisuddhavaṇṇavasena hi imāni cattāri abhibhāyatanāni vuttāni. Pītānītiādīsupi imināva nayena attho veditabbo. Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti. Pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vātiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.93 ādayo) vitthārato vuttameva. Yathā ca pathavīkasiṇe evamettha ekekasmiṃ abhibhāyatane pañcavīsati pañcavīsati navakā veditabbā.
Abhibhāyatanakathā.
Vimokkhakathā
為什麼在這裡沒有像經典中那樣說,而是在四種勝處中都只提到內心無色想呢?因為內在的色法是無法被勝過的。無論是在那裡還是在這裡,只有外在的色法才能被勝過,因此必須明確地提到它們,所以在那裡和這裡都提到了。"內心無色想"這只是佛陀教導的一種表達方式而已。這是對四種勝處中新詞語的解釋。 純粹的方法和修行的區別,在每一種勝處中都應該按照地遍中所說的方式來理解。只是在這裡,四種對像變成了兩種對像,十六次變成了八次。其餘的都是相同的。因此,在每一種勝處中,都有一種純粹的九法,四種修行的九法,兩種對象的九法,在對像和修行的混合中有八種九法,總共十五種九法。在四種勝處中總共應該理解為六十種九法。 在第五勝處等中,"藍色的"是從總體的角度來說的。"藍色的"是從顏色的角度來說的,"藍色的顯現"是從顯現的角度來說的,意思是沒有可見的間隙,顏色不混雜,只顯現為純粹的藍色。"藍色的光澤"是從光澤的角度來說的,意思是有藍色的光澤,具有藍色的光芒。通過這個來顯示它們的純凈。因為這四種勝處是從純凈的顏色的角度來說的。對於"黃色的"等也應該用同樣的方式來理解。 修習藍遍的人在藍色中取相。無論是在花中,還是在布中,還是在顏色元素中等等,關於遍的製作、準備工作和入定的方法,在清凈道論(《清凈道論》1.93等)中都有詳細的說明。就像在地遍中一樣,在這裡每一種勝處中都應該理解為二十五種九法。 勝處的討論。 解脫的討論。
- Idāni yasmā idaṃ rūpāvacarakusalaṃ nāma na kevalaṃ ārammaṇasaṅkhātānaṃ āyatanānaṃ abhibhavanato abhibhāyatanavaseneva uppajjati, atha kho vimokkhavasenapi uppajjati, tasmā tampi nayaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ.
Kenaṭṭhena pana vimokkho veditabboti? Adhimuccanaṭṭhena. Ko ayaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho . Pituaṅke vissaṭṭhaaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evaṃlakkhaṇañhi vimokkhabhāvappattaṃ rūpāvacarakusalaṃ dassetuṃ ayaṃ nayo āraddho.
Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā hatthatalapādatalesu vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Evaṃ parikammaṃ katvā uppannajjhānasamaṅginaṃ sandhāyetaṃ vuttaṃ. Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu jhānapaṭilābho dassito.
Ajjhattaṃarūpasaññīti ajjhattaṃ na rūpasaññī. Attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva paṭiladdhajjhānatā dassitā.
Subhanti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya 『subha』nti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā 『subha』nti…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tathā dutiyādīni, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana 『『kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ…pe… viharati, mettāya bhāvitattā sattā appaṭikūlā honti; karuṇā… muditā… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati, upekkhāya bhāvitattā sattā appaṭikūlā honti, evaṃ subhantveva adhimutto hotī』』ti vimokkhoti (paṭi. ma. 1.212) vuttaṃ. Idha pana upari pāḷiyaṃyeva brahmavihārānaṃ āgatattā taṃ nayaṃ paṭikkhipitvā sunīlakasupītakasulohitakasuodātakaparisuddhanīlakaparisuddhapītakaparisuddhalohitakaparisuddhaodātakavaseneva subhavimokkho anuññāto. Iti kasiṇanti vā abhibhāyatananti vā vimokkhoti vā rūpāvacarajjhānameva . Tañhi ārammaṇassa sakalaṭṭhena kasiṇaṃ nāma, ārammaṇaṃ abhibhavanaṭṭhena abhibhāyatanaṃ nāma, ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca vimuccanaṭṭhena vimokkho nāmāti vuttaṃ. Tattha kasiṇadesanā abhidhammavasena, itarā pana suttantadesanāvasena vuttāti veditabbā. Ayamettha apubbapadavaṇṇanā. Ekekasmiṃ pana vimokkhe pathavīkasiṇe viya pañcavīsati pañcavīsatīti katvā pañcasattati navakā veditabbā.
Vimokkhakathā.
Brahmavihārakathā
現在,由於這個色法善法不僅是由於對象的性質而生起的,還因解脫的性質而生起,因此爲了說明這一點,再次提出「什麼是善法」等等。 那麼,解脫應如何理解呢?應從「超越」的角度來看。什麼是這個「超越」呢?是從對立的事物中完全解脫,從對象的貪愛中完全解脫。就像一個孩子在父親的懷抱中安穩地入睡,因而沒有被抓住而無所掛礙地進入對象的狀態。以這樣的特徵來說明達到解脫的色法善法。 在這裡,色法是指在內心中對頭髮等產生的色法禪定,稱之為「色法」。在內心中,進行藍色的準備時,頭髮或面板或眼睛的藍色部分都會被注意到。當進行黃色的準備時,身體或膚色或眼睛的黃色部分會被注意到。當進行紅色的準備時,肉體或血液或舌頭或手腳的紅色部分會被注意到。當進行白色的準備時,骨頭、牙齒或指甲的白色部分會被注意到。通過這樣的準備而產生的禪定被提到。能見到色法,意味著也能通過禪定的眼睛見到外在的藍色元素等。通過這一點,內外的對象中禪定的獲得被顯示出來。 內心的無色覺知,意味著內心並非色法覺知。也就是說,自己對頭髮等未生起的色法善法的禪定。通過這一點,經過外在的準備而獲得外在的禪定狀態被顯示出來。 通過「善」的這一點,顯示了非常純凈的藍色等色法的禪定。雖然在內心的安止中沒有「善」的光輝,但如果以非常純凈的善色法為對像而修行,因而進入第一禪、第二禪等,因此如此講述了教義。在《解脫道》中則提到:「如何才能以善的方式獲得解脫呢?在這裡,修行者以慈心為伴,住於一個方向……因慈心的培養,眾生不會對他產生敵意;以悲心、喜心、平等心為伴,住於一個方向……因平等心的培養,眾生不會對他產生敵意,因而以善的方式獲得解脫。」在這裡,由於經文中提到的四種無量心,因此不再提及這一點,而是以非常純凈的藍色、純凈的黃色、純凈的紅色、純凈的白色的性質來說明善的解脫。這裡所說的色法,指的是對象的全部,因對象的勝過而稱為勝處,因對象的超越而稱為解脫。這裡的色法教義是依據《阿毗達摩》所說,而其他的則是依據經典所說。這裡是對新詞語的解釋。在每一種解脫中,如同在地法的解脫中一樣,應理解為二十五種二十五種,合計爲三十五種九法。 解脫的討論。 梵住的討論。
- Idāni mettādibrahmavihāravasena pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha mettāsahagatanti mettāya samannāgataṃ. Parato karuṇāsahagatādīsupi eseva nayo. Yena panesa vidhānena paṭipanno mettādisahagatāni jhānāni upasampajja viharati, taṃ mettādīnaṃ bhāvanāvidhānaṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vitthāritameva. Avasesāya pāḷiyā attho pathavīkasiṇe vuttanayeneva veditabbo.
Kevalañhi pathavīkasiṇe pañcavīsati navakā, idha purimāsu tīsu tikacatukkajjhānikavasena pañcavīsati sattakā, upekkhāya catutthajjhānavasena pañcavīsati ekakā, karuṇāmuditāsu ca chandādīhi catūhi saddhiṃ karuṇāmuditāti imepi yevāpanakā labbhanti. Dukkhapaṭipadādibhāvo cettha mettāya tāva byāpādavikkhambhanavasena, karuṇāya vihiṃsāvikkhambhanavasena, muditāya arativikkhambhanavasena, upekkhāya rāgapaṭighavikkhambhanavasena veditabbo. Parittārammaṇatā pana nabahusattārammaṇavasena; appamāṇārammaṇatā bahusattārammaṇavasena hotīti ayaṃ viseso. Sesaṃ tādisameva.
Evaṃ tāva pāḷivaseneva –
Brahmuttamena kathite, brahmavihāre ime iti viditvā;
Bhiyyo etesu ayaṃ, pakiṇṇakakathāpi viññeyyā.
Etāsu hi mettākaruṇāmuditāupekkhāsu atthato tāva mejjatīti mettā, siniyhatīti attho. Mitte vā bhavā, mittassa vā esā pavattatīpi mettā. Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā. Kiṇāti vā paradukkhaṃ hiṃsati vināsetīti karuṇā. Kirīyati vā dukkhitesu pharaṇavasena pasāriyatīti karuṇā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. 『Averā hontū』tiādibyāpārappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā.
Lakkhaṇādito panettha hitākārappavattilakkhaṇā 『mettā』, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā 『karuṇā』, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā , dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo tassā sampatti, sokasambhavo vipatti. Sattesu pamodanalakkhaṇā 『muditā』, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahāsasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā 『upekkhā』, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, 『『kammassakā sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, pattasampattito vā na parihāyissantī』』ti? Evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehassitāya aññāṇupekkhāya sambhavo vipatti.
Catunnampi panetesaṃ brahmavihārānaṃ vipassanāsukhañceva bhavasampatti ca sādhāraṇappayojanaṃ, byāpādādipaṭighāto āveṇikaṃ. Byāpādapaṭighātappayojanā hettha mettā, vihiṃsāaratirāgapaṭighātappayojanā itarā. Vuttampi cetaṃ –
『『Nissaraṇañhetaṃ, āvuso, byāpādassa yadidaṃ mettācetovimutti, nissaraṇañhetaṃ, āvuso, vihesāya yadidaṃ karuṇācetovimutti; nissaraṇañhetaṃ, āvuso, aratiyā yadidaṃ muditācetovimutti, nissaraṇañhetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī』』ti (dī. ni.
現在,爲了說明以慈等梵住方式運作的色界善法,再次開始"什麼是善法"等等。在這裡,"與慈俱"指具有慈心。對於後面的"與悲俱"等也是同樣的道理。關於他以何種方式修習而住于與慈等俱行的禪那,這些慈等的修習方法在《清凈道論》(1.240)中已有詳細說明。其餘經文的含義應按照地遍中所說的方式來理解。 只是在地遍中有二十五個九法,而在這裡前三種中由於三禪和四禪的緣故有二十五個七法,在舍中由於第四禪的緣故有二十五個一法,在悲和喜中與欲等四種一起,這些悲和喜也可以獲得。在這裡,苦行等的性質,首先在慈中是通過壓制嗔恨,在悲中是通過壓制傷害,在喜中是通過壓制不樂,在舍中是通過壓制貪嗔來理解的。小所緣性是通過少數眾生為所緣而產生的;無量所緣性是通過多數眾生為所緣而產生的,這是其中的區別。其餘的都是相同的。 如此,首先根據經文: 了知這些梵住, 是由最高的梵天所說; 更應當瞭解, 關於它們的零散討論。 在這些慈悲喜捨中,從意義上來說,"慈"是友善的意思。或者說是存在於朋友中,或者說是朋友的這種運作就是慈。"悲"是當他人遭受痛苦時,使善良者的心產生震動。或者說是消除他人的痛苦,或者說是對遭受痛苦的人遍滿。"喜"是使具有它的人歡喜,或者自己歡喜,或者僅僅是歡喜的狀態。"舍"是通過放棄"愿他們無怨"等的努力,達到中立狀態。 從特徵等來看,"慈"的特徵是以利益的方式運作,作用是帶來利益,現起是消除嗔恨,近因是看到眾生的可愛之處。它的成就是平息嗔恨,失敗是產生貪愛。"悲"的特徵是以消除痛苦的方式運作,作用是不忍他人的痛苦,現起是不傷害,近因是看到被痛苦壓倒的眾生的無助狀態。它的成就是平息傷害,失敗是產生憂愁。"喜"的特徵是對眾生感到歡喜,作用是不嫉妒,現起是消除不樂,近因是看到眾生的成就。它的成就是平息不樂,失敗是產生放逸的笑。"舍"的特徵是以平等的方式對待眾生,作用是看到眾生的平等,現起是平息嗔恨和貪愛,近因是看到"眾生是業的所有者,他們會依自己的意願而快樂,或從痛苦中解脫,或不失去已得的成就"這樣運作的業力所有性。它的成就是平息嗔恨和貪愛,失敗是產生世俗的無明舍。 這四種梵住共同的目的是獲得觀慧之樂和善趣,各自特有的目的是對治嗔恨等。其中慈的目的是對治嗔恨,其他的目的是對治傷害、不樂和貪慾。這也被說過: "朋友們,這慈心解脫是嗔恨的出離;朋友們,這悲心解脫是傷害的出離;朋友們,這喜心解脫是不樂的出離;朋友們,這舍心解脫是貪慾的出離。"(《長部》)
3.326; a. ni. 6.13).
Ekamekassa cettha āsannadūravasena dve dve paccatthikā. Mettābrahmavihārassa hi, samīpacāro viya purisassa sapatto, guṇadassanasabhāgatāya rāgo āsannapaccatthiko. So lahuṃ otāraṃ labhati. Tasmā tato suṭṭhu mettā rakkhitabbā. Pabbatādigahananissito viya purisassa sapatto sabhāvavisabhāgatāya byāpādo dūrapaccatthiko. Tasmā tato nibbhayena mettāyitabbaṃ. Mettāyissati ca nāma kopañca karissatīti aṭṭhānametaṃ.
Karuṇābrahmavihārassa 『『cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehassitaṃ domanassa』』ntiādinā nayena āgataṃ gehassitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ. Sabhāvavisabhāgatāya vihesā dūrapaccatthikā. Tasmā tato nibbhayena karuṇāyitabbaṃ. Karuṇañca nāma karissati pāṇiādīhi ca vihesissatīti aṭṭhānametaṃ.
Muditābrahmavihārassa 『『cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehassitaṃ somanassa』』ntiādinā (ma. ni. 3.306) nayena āgataṃ gehassitaṃ somanassaṃ sampattidassanasabhāgatāya āsannapaccatthikaṃ. Sabhāvavisabhāgatāya arati dūrapaccatthikā. Tasmā tato nibbhayena muditā bhāvetabbā. Pamudito ca nāma bhavissati pantasenāsanesu ca adhikusaladhammesu ca ukkaṇṭhissatīti aṭṭhānametaṃ.
Upekkhābrahmavihārassa pana 『『cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā rūpaṃ sā nātivattati. Tasmā sā upekkhā gehassitāti vuccatī』』tiādinā (ma. ni.
3.326; 《增支部》6.13)。 在這裡,每一種都有兩個近敵和遠敵。對於慈梵住,就像一個人的近敵,由於看到美好的品質而產生的貪慾是近敵。它很容易得到機會。因此,慈心應該很好地防護它。就像一個人躲在山等隱蔽處的敵人,由於本性的不同,嗔恨是遠敵。因此,應該無所畏懼地修習慈心。一個人不可能既修慈心又生嗔恨,這是不可能的。 對於悲梵住,"對於眼所識別的色法,那些可愛的、令人喜歡的、令人愉悅的、與世間慾望相關的,當看到無法獲得或回憶起過去曾經獲得但已經消失、改變的事物時所生起的憂愁。這種憂愁被稱為世俗的憂愁"等,這種世俗的憂愁由於看到缺陷的相似性而成為近敵。由於本性的不同,傷害是遠敵。因此,應該無所畏懼地修習悲心。一個人不可能既修悲心又用手等傷害他人,這是不可能的。 對於喜梵住,"對於眼所識別的色法,那些可愛的、令人喜歡的、令人愉悅的、與世間慾望相關的,當看到獲得或回憶起過去曾經獲得但已經消失、改變的事物時所生起的喜悅。這種喜悅被稱為世俗的喜悅"等(《中部》3.306),這種世俗的喜悅由於看到成就的相似性而成為近敵。由於本性的不同,不樂是遠敵。因此,應該無所畏懼地修習喜心。一個人不可能既修喜心又對偏僻的住處和殊勝的善法感到厭倦,這是不可能的。 對於舍梵住,"用眼睛看到色法后,愚蠢的、迷惑的、未證悟的、未見果報的、未見過患的、無聞的凡夫生起舍心。這種舍心不能超越色法。因此,這種舍心被稱為世俗的"等(《中部》)
3.308) nayena āgatā gehassitā aññāṇupekkhā dosaguṇānaṃ avicāraṇavasena sabhāgattā āsannapaccatthikā. Sabhāvavisabhāgatāya rāgapaṭighā dūrapaccatthikā. Tasmā tato nibbhayena upekkhitabbaṃ. Upekkhissati ca nāma rajjissati ca paṭihaññissati cāti aṭṭhānametaṃ.
Sabbesampi ca etesaṃ kattukāmatāchando ādi, nīvaraṇādivikkhambhanaṃ majjhaṃ, appanā pariyosānaṃ, paññattidhammavasena eko vā satto anekā vā sattā ārammaṇaṃ, upacāre vā appanāya vā pattāya ārammaṇavaḍḍhanaṃ.
Tatrāyaṃ vaḍḍhanakkamo – yathā hi kusalo kassako kasitabbaṭṭhānaṃ paricchinditvā kasati, evaṃ paṭhamameva ekaṃ āvāsaṃ paricchinditvā tattha sattesu 『imasmiṃ āvāse sattā averā hontū』tiādinā nayena mettā bhāvetabbā. Tattha cittaṃ muduṃ kammaniyaṃ katvā dve āvāsā paricchinditabbā . Tato anukkamena tayo cattāro pañca cha satta aṭṭha nava dasa, ekā racchā, upaḍḍhagāmo, gāmo, janapado, rajjaṃ, ekā disāti evaṃ yāva ekaṃ cakkavāḷaṃ, tato vā pana bhiyyo tattha tattha sattesu mettā bhāvetabbā. Tathā karuṇādayoti. Ayamettha ārammaṇavaḍḍhanakkamo.
Yathā pana kasiṇānaṃ nissando āruppā, samādhīnaṃ nissando nevasaññānāsaññāyatanaṃ, vipassanānaṃ nissando phalasamāpatti, samathavipassanānaṃ nissando nirodhasamāpatti, evaṃ purimabrahmavihārattayassa nissando ettha upekkhābrahmavihāro. Yathā hi thambhe anussāpetvā tulāsaṅghāṭaṃ anāropetvā na sakkā ākāse kūṭagopānasiyo ṭhapetuṃ, evaṃ purimesu tatiyajjhānaṃ vinā na sakkā catutthaṃ bhāvetuṃ. Kasiṇesu pana uppannatatiyajjhānassapesā nuppajjati visabhāgārammaṇattāti.
Ettha siyā – 『kasmā panetā mettā karuṇā muditā upekkhā brahmavihārāti vuccanti? Kasmā ca, catassova? Ko ca etāsaṃ kamo? Vibhaṅge ca kasmā appamaññāti vuttā』ti? Vuccate – seṭṭhaṭṭhena tāva niddosabhāvena cettha brahmavihāratā veditabbā. Sattesu sammāpaṭipattibhāvena hi seṭṭhā ete vihārā. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi sampayuttā yogino brahmasamāva hutvā viharantīti seṭṭhaṭṭhena niddosabhāvena ca brahmavihārāti vuccanti.
Kasmā ca catassotiādipañhassa pana idaṃ vissajjanaṃ –
Visuddhimaggādivasā catasso,
Hitādiākāravasā panāsaṃ;
Kamo pavattanti ca appamāṇe,
Tā gocare yena tadappamaññā.
Etāsu hi yasmā mettā byāpādabahulassa, karuṇā vihiṃsābahulassa, muditā aratibahulassa, upekkhā rāgabahulassa visuddhimaggo; yasmā ca hitūpasaṃhāraahitāpanayanasampattimodanaanābhogavasena catubbidhoyeva sattesu manasikāro; yasmā ca yathā mātā daharagilānayobbanappattasakiccapasutesu catūsu puttesu daharassa abhivuḍḍhikāmā hoti, gilānassa gelaññāpanayanakāmā, yobbanappattassa yobbanasampattiyā ciraṭṭhitikāmā, sakiccapasutassa kismiñcipi pariyāye abyāvaṭā hoti, tathā appamaññāvihārikenāpi sabbasattesu mettādivasena bhavitabbaṃ, tasmā ito visuddhimaggādivasā catassova appamaññā.
3.308)的方式所說的世俗的無知舍心,由於不考慮過失和美德而具有相似性,是近敵。由於本性的不同,貪慾和嗔恨是遠敵。因此,應該無所畏懼地修習舍心。一個人不可能既修舍心又貪愛和嗔恨,這是不可能的。 對於所有這些,欲求實踐是開始,壓制障礙等是中間,安止是結束,以概念法的方式一個或多個眾生是所緣,在近行定或安止定中擴大所緣。 在這裡,這是擴大的順序 - 就像熟練的農夫先劃定要耕種的區域再耕種一樣,首先應該劃定一個住處,然後對那裡的眾生修習慈心,如"愿這個住處的眾生無怨"等。在那裡使心柔軟、適合工作后,應該劃定兩個住處。然後逐步增加到三個、四個、五個、六個、七個、八個、九個、十個,一條街道,半個村莊,一個村莊,一個地區,一個王國,一個方向,如此直到一個世界系統,或者更多,對那裡那裡的眾生修習慈心。同樣地修習悲心等。這就是所緣擴大的順序。 正如無色定是遍處的流出,非想非非想處定是定的流出,果定是觀的流出,滅盡定是止觀的流出,同樣地,這裡的舍梵住是前三種梵住的流出。就像不豎立柱子、不架設橫樑就無法在空中安置屋頂的椽子一樣,沒有前三種的第三禪就無法修習第四禪。但是在遍處中獲得第三禪的人也無法生起這個,因為所緣是不同的。 這裡可能會有疑問:"為什麼這些慈、悲、喜、舍被稱為梵住?為什麼是四種?它們的順序是什麼?在《分別論》中為什麼被稱為無量?"回答如下:首先,應該理解這裡的梵住性是因為它們是最高的和無過失的。因為這些住處對眾生來說是最好的正確行為。就像梵天以無過失的心安住一樣,與這些相應的修行者也像梵天一樣安住,因此因為最高和無過失而被稱為梵住。 對於"為什麼是四種"等問題的回答是: 四種是基於清凈道等, 基於利益等的行相而有這些; 它們以這種順序運作于無量, 因為它們的對象是無量的,所以稱為無量。 因為慈心是多嗔者的清凈之道,悲心是多害者的清凈之道,喜心是多不樂者的清凈之道,舍心是多貪者的清凈之道;因為對眾生的作意只有四種:帶來利益、去除不利、隨喜成就和不關注;因為就像一位母親對幼兒、病人、青年和自立的四個兒子,希望幼兒成長,希望病人康復,希望青年長久保持青春,對自立的兒子則不操心,同樣地,修習無量心的人也應該對所有眾生以慈等方式對待,因此基於清凈道等而有這四種無量。
Yasmā pana catassopetā bhāvetukāmena paṭhamaṃ hitākārappavattivasena sattesu paṭipajjitabbaṃ, hitākārappavattilakkhaṇā ca mettā; tato evaṃ patthitahitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavattilakkhaṇā ca karuṇā; athevaṃ patthitahitānaṃ patthitadukkhāpagamānañca nesaṃ sampattiṃ disvā sampattippamodanavasena, pamodanalakkhaṇā ca muditā; tato paraṃ pana kattabbābhāvato ajjhupekkhakatāsaṅkhātena majjhattākārena paṭipajjitabbaṃ, majjhattākārappavattilakkhaṇā ca upekkhā; tasmā ito hitādiākāravasā panāsaṃ paṭhamaṃ mettā vuttā. Atha karuṇā muditā upekkhāti ayaṃ kamo veditabbo.
Yasmā pana sabbāpetā appamāṇe gocare pavattanti, tasmā appamaññāti vuccanti. Appamāṇā hi sattā etāsaṃ gocarabhūtā, 『ekasattassāpi ca ettake padese mettādayo bhāvetabbā』ti evaṃ pamāṇaṃ aggahetvā sakalapharaṇavaseneva pavattāti, tena vuttaṃ –
Visuddhimaggādivasā catasso,
Hitādiākāravasā panāsaṃ;
Kamo pavattanti ca appamāṇe,
Tā gocare yena tadappamaññāti.
Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso tikacatukkajjhānikāva honti. Kasmā? Somanassāvippayogato. Kasmā panāsaṃ somanassena avippayogoti? Domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā. Pacchimā pana avasesekajjhānikāva. Kasmā? Upekkhāvedanāsampayogato. Na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhāvedanaṃ vinā vattatīti.
Brahmavihārakathā.
Asubhakathā
以下是巴利文的全文直譯: 由於這四種(梵住)應該首先以利益形態的展現方式在有情眾生中實踐,慈(mettā)以利益形態展現為其特徵;然後,這樣希望利益的有情眾生,看到或聽到或思考他們的痛苦,以消除痛苦的方式展現,悲(karuṇā)以消除痛苦的方式展現為其特徵;接著,看到這些希望利益、希望消除痛苦的有情眾生的成就,以喜悅成就的方式,喜(muditā)以喜悅為其特徵;再之後,由於沒有應作之事,以中立狀態被稱為舍(upekkhā)的方式實踐,舍以中立狀態展現為其特徵;因此,從利益等形態來說,首先說明了慈。然後是悲、喜、舍,這種次序應當瞭解。 由於這些(梵住)都在無量的範圍內執行,所以稱為無量。因為無量的有情是它們的活動範圍,"即使是單個有情,在這麼大的範圍內應修習慈等",不確定範圍,而是以全面擴散的方式執行,因此說: 《清凈道論》等諸論, 利益等形態為因; 四種無量執行于, 無量範圍,故名焉。 這樣,由於無量範圍,前三種是四禪的同類。為什麼?因為不與憂俱。為什麼不與憂俱?因為擺脫了由憂生起的惡意等。最後一種是屬於其他禪那。為什麼?因為與舍受相應。因為梵住中的舍,在有情中以中立狀態展現,不離開舍受。 梵住論。 不凈論。
- Idāni rāgacaritasattānaṃ ekantahitaṃ nānārammaṇesu ekekajjhānavaseneva pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ.
Tattha uddhumātakasaññāsahagatantiādīsu, bhastā viya vāyunā, uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ. Uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnanīlavaṇṇaṃ. Vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa, pubbasannicayaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa , nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ. Paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ. Vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitaṃ vikkhāyitaṃ. Vikkhāyitameva vikkhāyitakaṃ. Paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhā khittaṃ vikkhittaṃ. Vikkhittameva vikkhittakaṃ. Paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. 『Aññena hatthaṃ aññena pādaṃ aññena sīsa』nti evaṃ tato tato khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhittakassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati, vikkhipati, ito cito ca paggharatīti lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷavā vuccanti kimayo. Puḷave vikiratīti puḷavakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ. Paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhisaṅkhalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni.
Tattha uddhumātakanimitte appanāvasena uppannā saññā uddhumātakasaññā. Tāya uddhumātakasaññāya sampayogaṭṭhena sahagataṃ uddhumātakasaññāsahagataṃ. Vinīlakasaññāsahagatādīsupi eseva nayo. Yaṃ panettha bhāvanāvidhānaṃ vattabbaṃ bhaveyya, taṃ sabbākārena visuddhimagge (visuddhi. 1.103 ādayo) vuttameva. Avasesā pāḷivaṇṇanā heṭṭhā vuttanayeneva veditabbā. Kevalañhi idha, catutthajjhānavasena upekkhābrahmavihāre viya, paṭhamajjhānavasena ekekasmiṃ pañcavīsati ekakā honti. Asubhārammaṇassa ca avaḍḍhanīyattā, paritte uddhumātakaṭṭhāne uppannanimittārammaṇaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Sesesupi eseva nayoti.
Iti asubhāni subhaguṇo,
Dasasatalocanena thutakitti;
Yāni avoca dasabalo,
Ekekajjhānahetūni.
Evaṃ pāḷinayeneva, tāva sabbāni tāni jānitvā;
Tesveva ayaṃ bhiyyo, pakiṇṇakakathāpi viññeyyā. (visuddhi.
以下是巴利文的全文直譯: 263. 現在,對於貪慾行的有情眾生,以不同的方式在各種對像中實踐善法,應展示什麼善法? 在這裡,以「uddhumātaka」(煙)為例,如同風吹散煙一樣,以各種方式消除生命的污穢,以「uddhumātaka」(煙)為名。相反,以「uddhumātaka」(煙)為名時,污穢的煙被稱為「uddhumātaka」(煙)。同樣,以「vinīla」(藍色)為例,以各種方式消除生命的污穢,以「vinīla」(藍色)為名。相反,以「vinīla」(藍色)為名時,污穢的藍色被稱為「vinīla」(藍色)。在紅色、黃色、藍色等各種顏色中,以各種方式消除生命的污穢,以相應的顏色為名。在各種染色中,以各種方式消除生命的污穢,以相應的染色為名。 以「vikkhāyita」(被毀壞)為例,以各種方式毀壞生命,以「vikkhāyita」(被毀壞)為名。相反,以「vikkhāyita」(被毀壞)為名時,被毀壞的生命被稱為「vikkhāyita」(被毀壞)。同樣,以「vikkhitta」(被割斷)為例,以各種方式割斷生命,以「vikkhitta」(被割斷)為名。相反,以「vikkhitta」(被割斷)為名時,被割斷的生命被稱為「vikkhitta」(被割斷)。 以「lohitaka」(血肉)為例,以各種方式割斷生命,以「lohitaka」(血肉)為名。相反,以「lohitaka」(血肉)為名時,被割斷的血肉被稱為「lohitaka」(血肉)。同樣,以「puḷavaka」(骨骼)為例,以各種方式割斷生命,以「puḷavaka」(骨骼)為名。相反,以「puḷavaka」(骨骼)為名時,被割斷的骨骼被稱為「puḷavaka」(骨骼)。以「aṭṭhika」(骨骼)為例,以各種方式割斷生命,以「aṭṭhika」(骨骼)為名。相反,以「aṭṭhika」(骨骼)為名時,被割斷的骨骼被稱為「aṭṭhika」(骨骼)。 這些名稱都是根據相應的對象而定的。在這裡,以「uddhumātaka」(煙)為例,以各種方式消除生命的污穢,以「uddhumātaka」(煙)為名。這些名稱都是根據相應的對象而定的。 在這裡,應根據《清凈道論》(Visuddhi Magga)等論述,瞭解這些名稱的含義。其他部分應根據巴利文的解釋來理解。 因為這些名稱都是根據相應的對象而定的,所以在實踐中,應以「uddhumātaka」(煙)等為對象,以各種方式消除生命的污穢。 因此,這些名稱都是根據相應的對象而定的。 因此,這些名稱都是根據相應的對象而定的,以便在實踐中,以各種方式消除生命的污穢。 因此,這些名稱都是根據相應的對象而定的,以便在實踐中,以各種方式消除生命的污穢。 因此,這些名稱都是根據相應的對象而定的,以便在實踐中,以各種方式消除生命的污穢。 因此,這些名稱都是根據相應的對象而定的,以便在實踐中,以各種方式消除生命的污穢。
1.120);
Etesu hi yattha katthaci adhigatajjhāno suvikkhambhitarāgattā vītarāgo viya nilloluppacāro hoti. Evaṃ santepi yvāyaṃ asubhabhedo vutto, so sarīrasabhāvappattivasena ca rāgacaritabhedavasena cāti veditabbo.
Chavasarīrañhi paṭikūlabhāvaṃ āpajjamānaṃ uddhumātakasabhāvappattaṃ vā siyā, vinīlakādīnaṃ vā aññatarasabhāvappattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ tādise tādise uddhumātakapaṭikūlaṃ vinīlakapaṭikūlanti evaṃ nimittaṃ gaṇhitabbamevāti sarīrasabhāvappattivasena dasadhā asubhappabhedo vuttoti veditabbo.
Visesato cettha uddhumātakaṃ sarīrasaṇṭhānavipattippakāsanato sarīrasaṇṭhānarāgino sappāyaṃ. Vinīlakaṃ chavirāgavipattippakāsanato sarīravaṇṇarāgino sappāyaṃ. Vipubbakaṃ kāyavaṇapaṭibaddhassa duggandhabhāvassa pakāsanato mālāgandhādivasena samuṭṭhāpitasarīragandharāgino sappāyaṃ. Vicchiddakaṃ antosusirabhāvappakāsanato sarīre ghanabhāvarāgino sappāyaṃ. Vikkhāyitakaṃ maṃsūpacayasampattivināsappakāsanato thanādīsu sarīrappadesesu maṃsūpacayarāgino sappāyaṃ. Vikkhittakaṃ aṅgapaccaṅgānaṃ vikkhepappakāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ. Hatavikkhittakaṃ sarīrasaṅghāṭabhedavikārappakāsanato sarīrasaṅghāṭasampattirāgino sappāyaṃ. Lohitakaṃ lohitamakkhitapaṭikūlabhāvappakāsanato alaṅkārajanitasobharāgino sappāyaṃ. Puḷavakaṃ kāyassa anekakimikulasādhāraṇabhāvappakāsanato kāye mamattarāgino sappāyaṃ. Aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikūlabhāvappakāsanato dantasampattirāgino sappāyanti. Evaṃ rāgacaritavasenāpi dasadhā asubhappabhedo vuttoti veditabbo.
Yasmā pana dasavidhepi etasmiṃ asubhe seyyathāpi nāma aparisaṇṭhitajalāya sīghasotāya nadiyā arittabaleneva nāvā tiṭṭhati, vinā arittena na sakkā ṭhapetuṃ, evameva dubbalattā ārammaṇassa vitakkabaleneva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ, tasmā paṭhamajjhānamevettha hoti, na dutiyādīni. Paṭikūlepi cetasmiṃ ārammaṇe 『addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī』ti evaṃ ānisaṃsadassāvitāya ceva nīvaraṇasantāpappahānena ca pītisomanassaṃ uppajjati, 『bahuṃ dāni vetanaṃ labhissāmī』ti ānisaṃsadassāvino pupphachaḍḍakassa gūtharāsimhi viya, ussannabyādhidukkhassa rogino vamanavirecanappavattiyaṃ viya ca.
Dasavidhampi cetaṃ asubhaṃ lakkhaṇato ekameva hoti. Dasavidhassapi hi etassa asuciduggandhajegucchapaṭikūlabhāvo eva lakkhaṇaṃ. Tadetaṃ iminā lakkhaṇena na kevalaṃ matasarīreyeva dantaṭṭhikadassāvino pana cetiyapabbatavāsino mahātissattherassa viya, hatthikkhandhagataṃ rājānaṃ ullokentassa saṅgharakkhitattherupaṭṭhākasāmaṇerassa viya ca, jīvamānakasarīrepi upaṭṭhāti. Yatheva hi matasarīraṃ evaṃ jīvamānakampi asubhameva. Asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyatīti.
Asubhakathā.
1.120) 在這些中,任何地方獲得的禪定因完全克制貪慾而如同解脫者般不動。因此,即便如此,所述的不凈之分應當理解為根據身體的性質和貪慾的特性。 身體的本質是指向污穢的狀態,可能是煙的性質,或者是藍色等其他某種性質。因此,能夠獲得的污穢的煙與藍色的污穢等應當被認為是這樣的。因此,依據身體的本質,十種不凈的分類應當被理解。 特別是,這裡所說的煙,是指身體的安置遭受損害而顯示出身體的貪慾。藍色是指身體的顏色遭受損害而顯示出身體的貪慾。被割斷的是指身體的顏色被遮蔽而顯示出身體的貪慾。被毀壞的是指身體的空虛狀態而顯示出身體的濃厚性。被分散的是指身體的肉體因種種原因而顯示出身體的貪慾。被分裂的是指身體的聚合因遭受變故而顯示出身體的貪慾。血肉是指被遮蔽的血肉的狀態而顯示出身體的貪慾。骨骼是指身體的多重狀態而顯示出身體的貪慾。骨頭是指身體的狀態被遮蔽而顯示出身體的貪慾。如此,基於貪慾的性質,十種不凈的分類應當被理解。 然而,在這十種不凈中,就如同在不清澈的水流中,船隻因水流湍急而無法停留,缺乏穩定性;同樣,由於弱小的根本,意識因對象的思維而集中,缺乏思維也無法停留,因此這裡只有初禪,而沒有第二禪及之後的禪。即便在不凈的對象中,意識因「我將在這條道路上解脫于老死」而生起了喜悅,因障礙的熄滅而生起了快樂;「我將獲得豐厚的報酬」,因希望而生起了快樂,如同在花叢中,因病痛的苦惱而生起了嘔吐和排泄。 這十種不凈的特徵是統一的。十種的不凈也同樣具有污穢和惡臭的特徵。以這種特徵,不僅在死者身上顯現,也在活著的身上顯現,如同大長老的住處,或如同國王的高座,或如同被保護的僧伽的弟子一樣,活著的身體同樣顯現出不凈。正如死者的身體一樣,活著的身體也同樣是不凈的。不凈的特徵在這裡因外在的裝飾而被遮蔽,因此並不顯現。 不凈論。
Kiṃ pana pathavīkasiṇaṃ ādiṃ katvā aṭṭhikasaññāpariyosānāvesā rūpāvacarappanā, udāhu aññāpi atthīti? Atthi; ānāpānajjhānañhi kāyagatāsatibhāvanā ca idha na kathitā. Kiñcāpi na kathitā vāyokasiṇe pana gahite ānāpānajjhānaṃ gahitameva; vaṇṇakasiṇesu ca gahitesu kesādīsu catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu dvattiṃsākāre paṭikūlamanasikārajjhānavasena ceva navasivathikāvaṇṇajjhānavasena ca pavattā kāyagatāsati gahitāvāti. Sabbāpi rūpāvacarappanā idha kathitāva hotīti.
Rūpāvacarakusalakathā niṭṭhitā.
Arūpāvacarakusalavaṇṇanā
Ākāsānañcāyatanaṃ
- Idāni arūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha arūpūpapattiyāti arūpabhavo arūpaṃ, arūpe upapatti arūpūpapatti, tassā arūpūpapattiyā. Maggaṃ bhāvetīti upāyaṃ hetuṃ kāraṇaṃ uppādeti vaḍḍheti. Sabbasoti sabbākārena. Sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati 『rūpī rūpāni passatī』tiādīsu (dha. sa. 248; dī. ni. 2.129). Tassa ārammaṇampi 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dha. sa. 244-246; dī. ni.
Kiṃ pana pathavīkasiṇaṃ ādiṃ katvā aṭṭhikasaññāpariyosānāvesā rūpāvacarappanā, udāhu aññāpi atthīti? Atthi; ānāpānajjhānañhi kāyagatāsatibhāvanā ca idha na kathitā. Kiñcāpi na kathitā vāyokasiṇe pana gahite ānāpānajjhānaṃ gahitameva; vaṇṇakasiṇesu ca gahitesu kesādīsu catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu dvattiṃsākāre paṭikūlamanasikārajjhānavasena ceva navasivathikāvaṇṇajjhānavasena ca pavattā kāyagatāsati gahitāvāti. Sabbāpi rūpāvacarappanā idha kathitāva hotīti. 色界善法的討論已結束。 無色界善法的說明 現在,爲了展示無色界的善法,哪些法是善的?在這裡,無色的生起是指無色的存在,無色的生起是指無色的生起,關於這無色的生起。發展道是指引導因緣的生起與增長。所有的意思是以所有的方式。無餘的意思是指無餘的。色的意識是指以意識為主的色界禪定及其所依的對象。色界禪定也被稱為「色者見色」,如在《法句經》中所述(法句經 248;大智度論 2.129)。其所依的對象也如在《法句經》中所述「外在見色,見金色與暗色」等等(法句經 244-246;大智度論)。
2.173); tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ.
Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyavasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ, etesañca pathavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ, sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti.
Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā 『『tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti, vītikkanto, samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā』』ti (vibha. 602) evaṃ vibhaṅge saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.
Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā. Rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – 『『tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo』』ti (vibha. 603). Tāsaṃ kusalavipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā appavattiṃ katvāti vuttaṃ hoti.
Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi – na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati – evaṃ santepi, aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya, sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca, imasmiṃ jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā kiñcāpi tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi. Na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattā ca etāsaṃ pavatti. Ayaṃ pana bhāvanā rūpavirāgāya saṃvattati. Tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva paṭhamajjhānaṃ samāpannassa 『『saddo kaṇṭako』』ti (a. ni. 10.72) vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā. Āḷāro ca kāḷāmo āruppasamāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosīti (dī. ni.
2.173);因此,這裡"色想"是指以想為主的色界禪那的代名詞。"色想"是指"以色為想",意思是"以色為名"。這樣應當理解,這是指地遍等差別及其所緣的代名詞。 "超越"是指離貪和滅盡。這是什麼意思呢?對於這些善、異熟、唯作的十五種禪那所稱的色想,以及這些地遍等八種所緣所稱的色想,以一切方式無餘地離貪和滅盡,以離貪為因、以滅盡為因,成就空無邊處而住。因為不可能在完全未超越色想的情況下成就這個而住。 在這裡,因為對所緣未離貪者不能超越想,而在超越了想之後,所緣也就被超越了,所以沒有說超越所緣,而在《分別論》中只說超越想:"在這裡,什麼是色想?是已入色界定、已生色界或現法樂住者的想、了知、已了知性,這些稱為色想。他已超越、已越過、已完全超越這些色想,因此說'完全超越色想'"(《分別論》602)。然而,因為這些定通過超越所緣而獲得,不像初禪等那樣在同一所緣中,所以應當理解這裡也是從超越所緣的角度來解釋的。 "對礙想的消失",對礙想是指由眼等根門和色等所緣的對礙而生起的想。這是色想等的代名詞。如說:"在這裡,什麼是對礙想?色想、聲想、香想、味想、觸想,這些稱為對礙想。"(《分別論》603)。對於這些善異熟的五種和不善異熟的五種,即完全十種對礙想的消失、斷除、不生起、不運作,這是其含義。 雖然對於已入初禪等者這些也不存在——因為在那時心不通過五門運作——即便如此,也應當理解在這裡提到它們是爲了讚歎這個禪那,以激發精進,就像在第四禪中提到已在他處斷除的樂苦,或在第三道中提到身見等。或者,雖然對於已入色界定者這些不存在,但並非因為已斷除而不存在。因為色界修習不導向離色貪,而這些(對礙想)的運作依賴於色。但這個修習導向離色貪。因此,可以說這裡已斷除它們。不僅可以這麼說,而且可以確定地這樣認為。因為正是由於在此之前未斷除它們,世尊才說對於已入初禪者"聲音是刺"(《增支部》10.72)。而在這裡,正是因為已斷除它們,才說無色定是不動、寂靜解脫。阿羅羅·迦羅摩入無色定時,五百輛車一輛接一輛地經過他身邊,他既沒有看見,也沒有聽到聲音(《長部》
2.192).
Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ nānattānaṃ vā saññānaṃ. Yasmā hi etā 『『tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo』』ti (vibha. 604) evaṃ vibhaṅge vibhajitvā vuttā idha adhippetā; asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti; yasmā cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā , dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā nānattasaññāti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati, na manasikaroti, na paccavekkhati, tasmāti vuttaṃ hoti.
Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ 『samatikkamā atthaṅgamā』ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasa akusalasaññāti imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati. Tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha 『rūpasaññānaṃ samatikkamā』ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. 『Paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā』ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro ca vuttoti veditabbo.
Iti bhagavā 『pannarasannaṃ rūpasaññānaṃ samatikkamena, dasannaṃ paṭighasaññānaṃ atthaṅgamena, catucattālīsāya nānattasaññānaṃ amanasikārenā』ti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃ kāraṇāti ce sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ 『satthā ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya attho? Ko ānisaṃso』ti te evaṃ vattuṃ mā labhantūti imehi ākārehi samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati – 『evaṃsantā kira ayaṃ samāpatti, evaṃpaṇītā, nibbattessāma na』nti. Athassa nibbattanatthāya ussāhaṃ karissantīti.
Palobhanatthañcāpi nesaṃ etissā vaṇṇaṃ kathesi, visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā 『visakaṇṭakaṃ gaṇhatha visakaṇṭakaṃ gaṇhathā』ti ugghosesi. Taṃ sutvā gāmikā 『visaṃ nāma kakkhaḷaṃ, yo naṃ khādati so marati, kaṇṭakopi vijjhitvā māreti. Ubhopete kakkhaḷā, ko ettha ānisaṃso』ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo 『avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī』ti 『atimadhuraṃ gaṇhatha atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī』ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā niggantvā bahumpi mūlaṃ datvā gahesuṃ.
2.192)。 "不作意種種想"是指不作意種種境界中生起的想,或者種種不同的想。因為這些在《分別論》中解釋說:"在這裡,什麼是種種想?未入定者,或具足意界者,或具足意識界者的想、了知、已了知性,這些稱為種種想。"(《分別論》604)這裡所指的是未入定者意界和意識界所攝的想,在色聲等種種不同性質的境界中運作;因為這些八種欲界善想、十二不善想、十一欲界善異熟想、二不善異熟想、十一欲界唯作想,如此四十四種想是種種不同性質、互不相同的,所以稱為種種想。完全不作意、不注意、不專注、不省察這些一切種種想。因為他不注意、不作意、不省察它們,所以這樣說。 因為在這裡,前面的色想和對礙想在由這個禪那所生的有中也不存在,更不用說在那個有中成就這個禪那而住的時候,所以對它們說"超越"和"消失"兩種方式都是表示不存在。而對於種種想,因為八種欲界善想、九種唯作想、十種不善想,這二十七種想在由這個禪那所生的有中存在,所以說"不作意"它們,應當這樣理解。因為即使在那裡,成就這個禪那而住者也是由於不作意它們而成就住。若作意它們則成為未入定者。簡而言之,這裡以"超越色想"表示斷除一切色界法。以"對礙想的消失,不作意種種想"表示斷除和不作意一切欲界心心所法,應當這樣理解。 如此,世尊以"超越十五種色想,消失十種對礙想,不作意四十四種種種想"這三個句子描述了空無邊處定的功德。為什麼這樣做呢?是爲了激發聽眾的精進和吸引他們。如果有些愚人說:"導師說要證得空無邊處定,但證得它有什麼用?有什麼利益?"爲了不讓他們這樣說,以這些方式描述了定的功德。聽到這些后,他們會這樣想:"原來這個定是這樣的,如此殊勝,我們要證得它。"然後他們會爲了證得它而精進。 也是爲了吸引他們而描述它的功德,就像毒刺商人一樣。所謂毒刺商人,是指糖果商人。據說他帶著糖、糖漿、糖塊等乘車到邊遠村莊,高聲喊道:"買毒刺!買毒刺!"村民們聽到后想:"毒是很厲害的,吃了會死,刺也會刺死人。這兩樣都很可怕,有什麼好處?"於是關上家門,把孩子們藏起來。商人看到這情況就想:"這些村民不懂做生意,讓我用計策讓他們買吧。"於是高聲喊道:"買極甜的!買極美味的!糖、糖漿、糖塊便宜出售,用假錢假幣也可以買!"村民們聽到后歡喜雀躍,紛紛出來,即使付很多錢也要買。
Tattha vāṇijassa 『visakaṇṭakaṃ gaṇhathā』ti ugghosanaṃ viya bhagavato 『ākāsānañcāyatanasamāpattiṃ nibbattethā』ti vacanaṃ. 『Ubhopete kakkhaḷā , ko ettha ānisaṃso』ti? Gāmikānaṃ cintanaṃ viya 『bhagavā ākāsānañcāyatanaṃ nibbattethāti āha, ko ettha ānisaṃso? Nāssa guṇaṃ jānāmā』ti sotūnaṃ cintanaṃ. Athassa vāṇijassa 『atimadhuraṃ gaṇhathā』tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idañhi sutvā te bahumpi mūlaṃ datvā, gāmikā viya guḷaṃ, iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantīti ussāhajananatthaṃ palobhanatthañca kathesi.
Ākāsānañcāyatanasaññāsahagatanti ettha nāssa antoti anantaṃ. Ākāsaṃ anantaṃ ākāsānantaṃ. Ākāsānantameva ākāsānañcaṃ. Taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa, devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Iti ākāsānañcaṃ ca taṃ āyatanañcātipi ākāsānañcāyatanaṃ. Kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tasmiṃ ākāsānañcāyatane appanāppattāya saññāya sahagataṃ ākāsānañcāyatanasaññāsahagataṃ.
Yathā pana aññattha 『ananto ākāso』ti (vibha. 508; dī. ni. 2.129) vuttaṃ, evamidha anantanti vā parittanti vā na gahitaṃ. Kasmā? Anante hi gahite parittaṃ na gayhati, paritte gahite anantaṃ na gayhati. Evaṃ sante ārammaṇacatukkaṃ na pūrati, desanā soḷasakkhattukā na hoti. Sammāsambuddhassa ca imasmiṃ ṭhāne desanaṃ soḷasakkhattukaṃ kātuṃ ajjhāsayo, tasmā anantanti vā parittanti vā avatvā 『ākāsānañcāyatanasaññāsahagata』nti āha. Evañhi sati ubhayampi gahitameva hoti. Ārammaṇacatukkaṃ pūrati, desanā soḷasakkhattukā sampajjati. Avaseso pāḷiattho heṭṭhā vuttanayeneva veditabbo. Rūpāvacaracatutthajjhānanikantipariyādānadukkhatāya cettha dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā hoti. Vipariyāyena sukhā paṭipadā khippābhiññā ca veditabbā. Parittakasiṇugghāṭimākāse pana pavattaṃ jhānaṃ parittārammaṇaṃ vipulakasiṇugghāṭimākāse pavattaṃ appamāṇārammaṇanti veditabbaṃ. Upekkhābrahmavihāre viya ca idhāpi catutthajjhānavasena pañcavīsati ekakā honti . Yathā cettha evaṃ ito paresupi. Visesamattameva pana tesu vaṇṇayissāma.
Viññāṇañcāyatanaṃ
這裡,商人喊"買毒刺!"就像世尊說"證得空無邊處定"。村民們想"這兩樣都很可怕,有什麼好處?"就像聽眾想"世尊說要證得空無邊處,但有什麼好處?我們不知道它的功德。"然後商人說"買極甜的!"等,就像世尊宣說超越色想等功德。聽到這些后,他們就像村民付很多錢買糖一樣,被這些功德吸引,會付出很大努力來證得這個定。所以爲了激發精進和吸引他們而這樣說。 "與空無邊處想俱"中,"無邊際"為"無邊"。空是無邊的,所以是"空無邊"。"空無邊"就是"空無邊"。這個"空無邊"是與之相應的禪那的住處,就像天界是天神的住處一樣,所以叫"空無邊處"。因此"空無邊"和"處"合稱為"空無邊處"。這是除去遍相后剩下的空間的代名詞。與在這空無邊處達到安止的想俱,所以叫"與空無邊處想俱"。 雖然在其他地方說"無邊虛空"(《分別論》508;《長部》2.129),但這裡沒有說"無邊"或"有限"。為什麼?因為如果說無邊就不包括有限,如果說有限就不包括無邊。這樣的話,四種所緣就不完整,教說就不能重複十六次。而正等正覺者在這裡的意圖是要重複教說十六次,所以沒有說"無邊"或"有限",而是說"與空無邊處想俱"。這樣兩者都包括在內,四種所緣就完整,教說也能重複十六次。其餘經文的含義應如前所述理解。 這裡由於要克服對色界第四禪的執著而有苦,由於已克服執著而入定緩慢,所以是苦行道遲通。相反的情況應理解為樂行道速通。在小遍相除去後剩下的空間中生起的禪那是有限所緣,在大遍相除去後剩下的空間中生起的是無量所緣。就像舍無量心一樣,這裡也是以第四禪為基礎有二十五種一法。後面的幾種也是如此。我們只會解釋其中的特殊之處。 識無邊處
266.Ākāsānañcāyatanaṃ samatikkammāti, ettha tāva pubbe vuttanayena ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ. Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā 『ākāsānañcāyatanaṃ samatikkammā』ti idaṃ vuttanti veditabbaṃ.
Viññāṇañcāyatanasaññāsahagatanti, ettha pana anantanti manasikātabbavasena nāssa antoti anantaṃ. Anantameva ānañcaṃ. Viññāṇaṃ ānañcaṃ viññāṇānañcanti avatvā viññāṇañcanti vuttaṃ. Ayañhettha rūḷhīsaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena imāya saññāya āyatananti viññāṇañcāyatanaṃ. Tasmiṃ viññāṇañcāyatane pavattāya saññāya sahagatanti viññāṇañcāyatanasaññāsahagataṃ. Ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Idha ākāsānañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāsārammaṇaṃ samāpattiṃ ārabbha pavattiyā parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.
Ākiñcaññāyatanaṃ
266。超越空無邊處定,是指根據之前所述,空無邊處作為禪那的安住之處。根據所述的方式,也包括所緣。因此,這個禪那和所緣都通過不運作和不作意而被超越。因為這裡應當進入識無邊處而住,所以這兩者合在一起說「超越空無邊處」。 「與識無邊處想俱」,在這裡是指無邊的,作為可作意的對象沒有邊際。無邊的就是無邊。識的無邊,除去識的無邊也被稱為識。這裡的「無邊」是指它的安住之處。因此,稱為識無邊處。這個識無邊處是與識的生起相應的想所俱。這個與空中生起的識的所緣是指這個禪那。在這裡,由於空無邊處定的執著而有苦,因已克服執著而入定緩慢,所以是苦行道遲通。相反的情況應理解為樂行道速通。基於小遍相除去的所緣生起的禪那是有限所緣,基於大遍相除去的所緣生起的禪那是無量所緣。其餘的含義與前述相同。 無所有處
267.Viññāṇañcāyatanaṃsamatikkammāti etthāpi pubbe vuttanayeneva viññāṇañca āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ. Vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā 『viññāṇañcāyatanaṃ samatikkammā』ti idaṃ vuttanti veditabbaṃ.
Ākiñcaññāyatanasaññāsahagatanti ettha pana nāssa kiñcananti akiñcanaṃ; antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ. Tasmiṃ ākiñcaññāyatane pavattāya saññāya sahagatanti ākiñcaññāyatanasaññāsahagataṃ. Ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Idha viññāṇañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanā parivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇatāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.
Nevasaññānāsaññāyatanaṃ
Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva ākiñcaññaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākiñcaññāyatanaṃ. Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇe ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā 『ākiñcaññāyatanaṃ samatikkammā』ti idaṃ vuttanti veditabbaṃ.
Nevasaññānāsaññāyatanasaññāsahagatanti ettha pana yāya saññāya bhāvato taṃ nevasaññānāsaññāyatananti vuccati, yathā paṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge 『『nevasaññīnāsaññī』』ti uddharitvā 『『taññeva ākiñcaññāyatanaṃ santato manasikaroti saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī』』ti (vibha. 619) vuttaṃ. Tattha 『santato manasikarotī』ti 『santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī』ti evaṃ santārammaṇatāya naṃ 『santā』ti manasikaroti. Santato ce manasikaroti, kathaṃ samatikkamo hotīti? Anāvajjitukāmatāya. So hi kiñcāpi naṃ santato manasikaroti, atha khvassa 『ahametaṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī』ti esa ābhogo samannāhāro manasikāro na hoti. Kasmā? Ākiñcaññāyatanato nevasaññānāsaññāyatanassa santatarapaṇītataratāya.
267。超越識無邊處,是指根據之前所述,識無邊處作為禪那的安住之處。根據所述的方式,也包括所緣。因此,這個禪那和所緣都通過不運作和不作意而被超越。因為這裡應當進入無所有處而住,所以這兩者合在一起說「超越識無邊處」。 「與無所有處想俱」,在這裡是指沒有任何東西;至少沒有一點點殘留。因此說沒有任何東西的狀態就是無所有。空無邊處的識的消失是這個的定義。這個無所有是與此想相應的安住之處,因此稱為無所有處。在這個無所有處生起的想所俱,稱為與無所有處想俱。這個與空中生起的識消失的所緣是指這個禪那。在這裡,由於識無邊處定的執著而有苦,因已克服執著而入定緩慢,所以是苦行道遲通。相反的情況應理解為樂行道速通。基於小遍相除去的所緣生起的禪那是有限所緣,基於大遍相除去的所緣生起的禪那是無量所緣。其餘的含義與前述相同。 超越無所有處,是指根據之前所述,無所有作為禪那的安住之處。根據所述的方式,也包括所緣。因此,這個禪那和所緣都通過不運作和不作意而被超越。因為這裡應當進入無有想無有想處而住,所以這兩者合在一起說「超越無所有處」。 「與無有想無有想處想俱」,在這裡是指以某種想的狀態,這被稱為無有想無有想處。就如同已入定者的想,這裡提到的「無有想無有想者」是爲了說明。在《分別論》中提到「無有想者、無有想者」時,意指他正專注于無所有處,發展一種余唸的安住,因此稱為無有想者。既然他專注于無所有處,如何能超越呢?是因為不想去注意他。雖然他以某種方式專注於它,但他並沒有說「我將注視它、我將入定、我將堅持、我將省察」,因此這種專注的方式並不算真正的專注。為什麼?因為無所有處的狀態比無有想無有想處更為微妙、精緻。
Yathā hi rājā mahaccarājānubhāvena hatthikkhandhagato nagaravīthiyaṃ vicaranto dantakārādayo sippike ekaṃ vatthaṃ daḷhaṃ nivāsetvā ekena sīsaṃ veṭhetvā dantacuṇṇādīhi samokiṇṇagatte anekāni dantavikatiādīni karonte disvā 『aho vata re chekā ācariyā, īdisānipi nāma sippāni karissantī』ti, evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti – 『aho vatāhaṃ rajjaṃ pahāya evarūpo sippiko bhaveyya』nti. Taṃ kissa hetu? Rajjasiriyā mahānisaṃsatāya. So sippike samatikkamitvāva gacchati. Evamevesa kiñcāpi taṃ samāpattiṃ santato manasikaroti, atha khvassa 『ahametaṃ samāpattiṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī』ti neva esa ābhogo samannāhāro manasikāro hoti. So taṃ santato manasi karonto taṃ paramasukhumaṃ appanāppattaṃ saññaṃ pāpuṇāti, yāya 『nevasaññīnāsaññī nāma hoti, saṅkhārāvasesasamāpattiṃ bhāvetī』ti vuccati. 『Saṅkhārāvasesasamāpatti』nti accantasukhumabhāvappattasaṅkhāraṃ catutthāruppasamāpattiṃ.
Idāni yaṃ taṃ evaṃ adhigatāya saññāya vasena nevasaññānāsaññāyatananti vuccati, taṃ atthato dassetuṃ 『『nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā, upapannassa vā, diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā』』ti (vibha. 620) vuttaṃ. Tesu idha samāpannassa cittacetasikā dhammā adhippetā.
Vacanattho panettha – oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato, nevassa sasampayuttadhammassa jhānassa saññā, nāsaññāti nevasaññānāsaññaṃ. Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā , saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā. Nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ.
Na kevalañcettha saññāva edisī, atha kho vedanāpi nevavedanā nāvedanā, cittampi nevacittaṃ nācittaṃ, phassopi nevaphasso nāphassoti. Esa nayo sesasampayuttadhammesu. Saññāsīsena panāyaṃ desanā katāti veditabbā. Pattamakkhanatelappabhutīhi ca upamāhi esamattho vibhāvetabbo – sāmaṇero kira telena pattaṃ makkhetvā ṭhapesi. Taṃ yāgupānakāle thero 『pattamāharā』ti āha. So 『patte telamatthi, bhante』ti āha. Tato 『āhara, sāmaṇera, telaṃ nāḷiṃ pūressāmī』ti vutte 『natthi, bhante, tela』nti āha. Tattha yathā antovutthattā yāguyā saddhiṃ akappiyaṭṭhena telaṃ atthīti hoti, nāḷipūraṇādīnaṃ abhāvavasena natthīti hoti, evaṃ sāpi saññā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti.
就像國王以其威嚴騎在象背上巡視城市街道時,看到象牙工匠等工匠穿著一件緊身衣,頭上包著布,身上沾滿象牙粉,製作各種象牙製品,心想"哦,這些工匠真是技藝高超,竟能製作出這樣的工藝品",雖然欣賞他們的技藝,但並不會想"我真希望能放棄王位成為這樣的工匠"。這是為什麼呢?因為王位的榮耀利益更大。他超越了工匠繼續前行。同樣地,雖然他以寂靜的方式作意那個定,但並不會想"我將注意這個定,我將入定,我將決意,我將出定,我將省察"。他以寂靜的方式作意,達到極其微細的安止想,因此被稱為"無有想者、無有想者,發展余唸的安住"。"余唸的安住"是指達到極度微細狀態的第四無色定。 現在,爲了從意義上說明這個通過如此獲得的想而被稱為無有想無有想處的狀態,《分別論》中說:"無有想無有想處是指已入無有想無有想處定者、已生無有想無有想處者、現法樂住者的心心所法。"(《分別論》620)這裡指的是已入定者的心心所法。 這裡的詞義解釋是:由於粗想的不存在和細想的存在,既不是與之相應的禪那的想,也不是無想,所以叫做無有想無有想。無有想無有想又因為屬於意處和法處而成為處,所以叫做無有想無有想處。或者,這裡的想因為不能執行明顯的想的功能而是無有想,因為以余行的微細方式存在而不是無想,所以叫做無有想無有想。無有想無有想又因為是其他法的安住處而成為處,所以叫做無有想無有想處。 不僅是想是這樣,受也是非受非無受,心也是非心非無心,觸也是非觸非無觸。其他相應法也是如此。應當理解這是以想為主的教說。這個意思應該用塗油缽等比喻來說明:據說,一個沙彌用油塗了缽並放置。喝粥時長老說"拿缽來"。他說"缽里有油,尊者"。然後長老說"拿來,沙彌,我們要裝滿一納利的油"時,他說"沒有油,尊者"。在那裡,就像因為在裡面存在而對粥來說是不適合的意義上說有油,因為不能裝滿一納利等的意義上說沒有油,同樣地,那個想因為不能執行明顯的想的功能而是無有想,因為以余行的微細方式存在而不是無想。
Kimpanettha saññākiccanti? Ārammaṇasañjānanañceva vipassanāya ca visayabhāvaṃ upagantvā nibbidājananaṃ. Dahanakiccamiva hi sukhodake tejodhātu, sañjānanakiccampesā paṭuṃ kātuṃ na sakkoti. Sesasamāpattīsu saññā viya vipassanāya visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti. Aññesu hi khandhesu akatābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbidaṃ pattuṃ samattho nāma natthi. Apica āyasmā sāriputto, pakativipassako pana mahāpañño sāriputtasadisova sakkuṇeyya. Sopi 『『evaṃ kirime dhammā ahutvā sambhonti, hutvā paṭiventī』』ti (ma. ni.
什麼是這裡的想功能呢?是指通過所緣的認知和觀察所進入的對象狀態,進而引起厭倦。就像在溫水中,熱的元素無法使人感知到的功能,想的功能在這裡也無法執行。其他的入定中,想也無法通過觀察對象的狀態引起厭倦。因為在其他五蘊中,若沒有對其的執著,出家人就無法通過對無有想無有想處的觀察而獲得厭倦。而且,尊者舍利弗,因其本性善於觀察,像尊者舍利弗一樣的智慧者也能夠做到。他也會說:「這樣法並非無有,而是有。」
3.95) evaṃ kalāpasammasanavaseneva, no anupadadhammavipassanāvasena. Evaṃ sukhumattaṃ gatā esā samāpatti.
Yathā ca pattamakkhanatelūpamāya evaṃ maggudakūpamāyapi ayamattho vibhāvetabbo. Maggapaṭipannassa kira therassa purato gacchanto sāmaṇero thokamudakaṃ disvā 『udakaṃ, bhante, upāhanā omuñcathā』ti āha. Tato therena 『sace udakamatthi, āhara nhānasāṭakaṃ, nhāyissāmī』ti vutte 『natthi, bhante』ti āha. Tattha yathā upāhanatemanamattaṭṭhena udakaṃ atthīti hoti , nhānaṭṭhena natthīti hoti, evampi sā paṭusaññākiccaṃ kātuṃ asamatthatāya neva saññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Na kevalañca etāheva, aññāhipi anurūpāhi upamāhi esa attho vibhāvetabbo. Iti imāya nevasaññānāsaññāyatane pavattāya saññāya nevasaññānāsaññāyatanabhūtāya vā saññāya sahagatanti nevasaññānāsaññāyatanasaññāsahagataṃ. Ākiñcaññāyatanasamāpattiārammaṇassa jhānassetaṃ adhivacanaṃ.
Idha ākiñcaññāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇaṃ samāpattiṃ ārabbha pavattitāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.
Asadisarūpo nātho, āruppaṃ yaṃ catubbidhaṃ āha;
Taṃ iti ñatvā tasmiṃ, pakiṇṇakakathāpi viññeyyā.
Arūpasamāpattiyo hi –
Ārammaṇātikkamato, catassopi bhavantimā;
Aṅgātikkamametāsaṃ, na icchanti vibhāvino.
Etāsu hi rūpanimittātikkamato paṭhamā, ākāsātikkamato dutiyā, ākāse pavattitaviññāṇātikkamato tatiyā, ākāse pavattitaviññāṇassa apagamātikkamato catutthāti sabbathā 『ārammaṇātikkamato catassopi bhavantimā』 arūpasamāpattiyoti veditabbā. Aṅgātikkamaṃ pana etāsaṃ na icchanti paṇḍitā. Na hi rūpāvacarasamāpattīsu viya etāsu aṅgātikkamo atthi. Sabbāsupi hi etāsu upekkhā cittekaggatāti dve eva jhānaṅgāni honti. Evaṃ santepi –
Supaṇītatarā honti, pacchimā pacchimā idha;
Upamā tattha viññeyyā, pāsādatalasāṭikā.
Yathā hi catubhūmakapāsādassa heṭṭhimatale dibbanaccagītavāditasurabhigandhamālāsādurasapānabhojanasayanacchādanādivasena paṇītā pañca kāmaguṇā paccupaṭṭhitā assu, dutiye tato paṇītatarā, tatiye tato paṇītatamā, catutthe sabbapaṇītā; tattha kiñcāpi tāni cattāripi pāsādatalāneva, natthi nesaṃ pāsādatalabhāvena viseso, pañcakāmaguṇasamiddhivisesena pana heṭṭhimato heṭṭhimato uparimaṃ uparimaṃ paṇītataraṃ hoti.
這樣通過色法的比較,不是通過無依法的觀察。這樣,微細的狀態已達成。 就像用油塗抹的缽的比喻,這個意思也應通過通道水的比喻來說明。因為在通道中行走的長老,見到一點水,於是對沙彌說:「水,尊者,請放開布。」然後長老說:「如果有水,就拿來洗澡,我將洗澡。」沙彌回答:「沒有,尊者。」在這裡,水是因為在布的邊緣存在而被認為有,而在洗澡的意義上則被認為沒有。同樣地,這個想因為不能執行明顯的想的功能而是無有想,因為以余行的微細方式存在而不是無想。並且不僅是這裡的想,其他相應的比喻也應如此說明。因此,通過無有想無有想處的生起的想,稱為無有想無有想處的想。 在這裡,因無所有處的定的執著而有苦,因已克服執著而入定緩慢,所以是苦行道遲通。相反的情況應理解為樂行道速通。基於小遍相除去的所緣生起的禪那是有限所緣,基於大遍相除去的所緣生起的禪那是無量所緣。其餘的含義與前述相同。 如同無色的主,四種無色的狀態是指: 因此,知道這個,雜談也應知曉。 無色的入定是—— 超越所緣,四種也皆如此; 超越形相,智者不願意。 在這四種中,首先是超越色的象徵,其次是超越空的象徵,第三是超越在空中生起的識的象徵,第四是超越在空中生起的識的消失,因此總的來說,超越所緣的四種也應被稱為無色的入定。至於超越形相,這些智者並不願意。因為在色界的入定中沒有這種超越。所有這些中,只有平等的心和專注的心兩種是入定的要素。即使如此—— 在這裡更為精細,後者更為後者; 比喻在這裡應知曉,像是樓臺上的布。 就像在四層樓閣的底層,因天上音樂、歌聲、樂器、香花、食物、飲料、床鋪等的緣故,五種感官的享受被提供;在第二層則更為精細,第三層則更為精細,第四層則是所有的精細;雖然這些四種都只是存在於樓閣的底層,但因五種感官的享受的卓越而逐漸提高。
Yathā ca ekāya itthiyā kantitathūlasaṇhasaṇhatarasaṇhatamasuttānaṃ catupalatipaladvipalaekapalasāṭikā assu, āyāmena vitthārena ca samappamāṇā; tattha kiñcāpi tā sāṭikā catassopi āyāmato ca vitthārato ca samappamāṇā, natthi tāsaṃ pamāṇato viseso, sukhasamphassasukhumabhāvamahagghabhāvehi pana purimāya purimāya pacchimā pacchimā paṇītatarā honti, evameva kiñcāpi catūsupi etāsu upekkhā cittekaggatāti etāni dveyeva aṅgāni honti, atha kho bhāvanāvisesena tesaṃ aṅgānaṃ paṇītapaṇītatarabhāvena supaṇītatarā honti pacchimā pacchimā idhāti veditabbā. Evaṃ anupubbena paṇītapaṇītā cetā –
Asucimhi maṇḍape laggo, eko taṃ nissito paro;
Añño bahi anissāya, taṃ taṃ nissāya cāparo.
Ṭhito catūhi etehi, purisehi yathākkamaṃ;
Samānatāya ñātabbā, catassopi vibhāvinā. (visuddhi. 1.291);
Tatrāyamatthayojanā – asucimhi kira dese eko maṇḍapo. Atheko puriso āgantvā taṃ asuciṃ jigucchamāno taṃ maṇḍapaṃ hatthehi ālambitvā tattha laggo, laggito viya aṭṭhāsi. Athāparo āgantvā taṃ maṇḍapalaggaṃ purisaṃ nissito. Athañño āgantvā cintesi – 『yo esa maṇḍape laggo, yo ca taṃ nissito, ubhopete duṭṭhitā; dhuvo ca nesaṃ maṇḍapapapāte pāto, handāhaṃ bahiyeva tiṭṭhāmī』ti so tannissitaṃ anissāya bahiyeva aṭṭhāsi. Athāparo āgantvā maṇḍapalaggassa tannissitassa ca akhemabhāvaṃ cintetvā bahiṭhitañca suṭṭhitoti mantvā taṃ nissāya aṭṭhāsi.
Tattha asucimhi dese maṇḍapo viya kasiṇugghāṭimākāsaṃ daṭṭhabbaṃ. Asucijigucchāya maṇḍapalaggo puriso viya rūpanimittajigucchāya ākāsārammaṇaṃ ākāsānañcāyatanaṃ . Maṇḍapalaggaṃ purisaṃ nissito viya ākāsārammaṇaṃ ākāsānañcāyatanaṃ ārabbha pavattaṃ viññāṇañcāyatanaṃ. Tesaṃ dvinnampi akhemabhāvaṃ cintetvā anissāya taṃ maṇḍapalaggaṃ, bahiṭhito viya, ākāsānañcāyatanaṃ ārammaṇaṃ akatvā tadabhāvārammaṇaṃ ākiñcaññāyatanaṃ. Maṇḍapalaggassa tannissitassa ca akhemataṃ cintetvā bahiṭhitañca 『suṭṭhito』ti mantvā taṃ nissāya ṭhito viya viññāṇābhāvasaṅkhāte bahipadese ṭhitaṃ ākiñcaññāyatanaṃ ārabbha pavattaṃ nevasaññānāsaññāyatanaṃ daṭṭhabbaṃ. Evaṃ pavattamānañca –
Ārammaṇaṃ karoteva, aññābhāvena taṃ idaṃ;
Diṭṭhadosampi rājānaṃ, vuttihetu yathā jano. (visuddhi. 1.292);
Idañhi nevasaññānāsaññāyatanaṃ 『āsannaviññāṇañcāyatanapaccatthikā ayaṃ samāpattī』ti evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññassa ārammaṇassa abhāvā ārammaṇaṃ karoteva. Yathā kiṃ? 『Diṭṭhadosampi rājānaṃ vuttihetu yathā jano』. Yathā hi asaṃyataṃ pharusakāyavacīmanosamācāraṃ kañci sabbadisampatiṃ rājānaṃ 『pharusasamācāro aya』nti evaṃ diṭṭhadosampi aññattha vuttiṃ alabhamāno jano vuttihetu nissāya vattati, evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññaṃ ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva. Evaṃ kurumānañca –
Āruḷho dīghanisseṇiṃ, yathā nisseṇibāhukaṃ;
Pabbataggañca āruḷho, yathā pabbatamatthakaṃ.
Yathā vā girimāruḷho, attanoyeva jaṇṇukaṃ;
Olubbhati tathevetaṃ, jhānamolubbha vattatīti. (visuddhi. 1.293);
Arūpāvacarakusalakathā niṭṭhitā.
Tebhūmakakusalavaṇṇanā
以下是巴利文的完整直譯: 就像一位女子紡織的粗線、細線、更細線和最細線的四帕拉、三帕拉、兩帕拉和一帕拉的紗麗,長度和寬度都相等;雖然這四件紗麗的長度和寬度都相等,在尺寸上沒有區別,但是在觸感的舒適度、精細程度和價值上,後面的比前面的更加優越。同樣地,雖然這四種(無色定)都只有舍和一境性這兩個禪支,但應當知道,由於修習的殊勝,這些禪支變得越來越殊勝,後面的比前面的更加殊勝。這些(無色定)是如此地逐漸變得殊勝 - 一人依附在不凈的涼亭上, 另一人依靠他, 又一人不依靠他站在外面, 還有一人依靠他。 這四個人按順序站立, 智者應當知道四(無色定)是相同的。 這裡的意思是:在一個不凈的地方有一個涼亭。一個人來到那裡,厭惡那不凈之處,用手扶著涼亭,好像黏在那裡一樣站著。然後另一個人來了,依靠著那個黏在涼亭上的人。又有一個人來了,他想:"這個黏在涼亭上的人和依靠他的人,這兩個人都站得不穩;如果涼亭倒塌,他們肯定會跌倒。那麼,我就站在外面吧。"於是他不依靠那個人,站在外面。然後又有一個人來了,他思考著黏在涼亭上的人和依靠他的人處境不安全,而認為站在外面的人站得很穩,就依靠他站著。 在這個比喻中,應當把不凈地方的涼亭理解為遍相除去後的虛空。像厭惡不凈而黏在涼亭上的人,就像厭惡色相而緣取虛空的空無邊處定。像依靠黏在涼亭上的人,就像緣取空無邊處定為所緣而生起的識無邊處定。像思考那兩人都不安全,不依靠黏在涼亭上的人而站在外面的人,就像不以空無邊處定為所緣,而緣取它的不存在的無所有處定。像思考黏在涼亭上的人和依靠他的人不安全,認為站在外面的人站得很穩而依靠他站著的人,就像緣取處於識之不存在的外處的無所有處定而生起的非想非非想處定。這樣生起的(非想非非想處定) - 雖然見到過失,但由於別無他法, 這(定)仍以它為所緣, 如同人們爲了生計, 即使見到國王的過失也(依靠他)。 這個非想非非想處定雖然見到"這個定是接近識無邊處定的對立面"這樣的過失,但由於沒有其他所緣,仍然以那個無所有處定為所緣。就像什麼呢?就像"人們爲了生計,即使見到國王的過失也(依靠他)"。就像人們即使看到某個不自製、言行粗暴的統治各方的國王,認為"這個人行為粗暴",這樣見到他的過失,但因為在別處找不到生計,爲了生計而依靠他。同樣地,這個非想非非想處定雖然見到那個無所有處定的過失,但因為得不到其他所緣,仍然以它為所緣。這樣做時 - 就像攀登長梯子的人依靠梯子的扶手, 就像登上山頂的人依靠山頂, 或者就像登山的人依靠自己的膝蓋, 這個禪那也是依靠(無所有處定)而運作的。 無色界善說完畢。 三界善的解釋
- Idāni yasmā sabbānipetāni tebhūmakakusalāni hīnādinā pabhedena vattanti, tasmā tesaṃ taṃ pabhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha hīnanti lāmakaṃ. Taṃ āyūhanavasena veditabbaṃ. Hīnuttamānaṃ majjhe bhavaṃ majjhimaṃ. Padhānabhāvaṃ nītaṃ paṇītaṃ, uttamanti attho. Tānipi āyūhanavaseneva veditabbāni. Yassa hi āyūhanakkhaṇe chando vā hīno hoti, vīriyaṃ vā, cittaṃ vā, vīmaṃsā vā, taṃ hīnaṃ nāma. Yassa te dhammā majjhimā ceva paṇītā, ca taṃ majjhimañceva paṇītañca. Yaṃ pana kattukāmatāsaṅkhātaṃ chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ chandaṃ pubbaṅgamaṃ katvā āyūhitaṃ, taṃ chandādhipatito āgatattā chandādhipateyyaṃ nāma. Vīriyādhipateyyādīsupi eseva nayo.
Imasmiṃ pana ṭhāne ṭhatvā nayā gaṇetabbā. Sabbapaṭhamaṃ vibhatto hi eko nayo, hīnanti eko, majjhimanti eko, paṇītanti eko, chandādhipateyyanti eko. Ime tāva chandādhipateyye pañca nayā. Evaṃ vīriyādhipateyyādīsupīti cattāro pañcakā vīsati honti. Purimo vā eko suddhikanayo, hīnantiādayo tayo, chandādhipateyyantiādayo cattāro, chandādhipateyyaṃ hīnantiādayo dvādasāti evampi vīsati nayā honti.
Ime vīsati mahānayā kattha vibhattāti? Mahāpakaraṇe (paṭṭhā. 2.
以下是巴利文的完整直譯: 269. 現在,由於所有這些三界善法都以低劣等方式分類,爲了顯示它們的這種分類,再次開始了"什麼法是善"等等。其中,"低劣"是指卑下。這應當從努力的角度來理解。處於低劣和殊勝之間的是"中等"。被帶到主要地位的是"殊勝",意思是最高。這些也應當從努力的角度來理解。因為在努力的時刻,如果慾望低劣,或精進低劣,或心低劣,或觀察低劣,那就叫做低劣。如果這些法是中等的和殊勝的,那就叫做中等的和殊勝的。而以所謂的欲做為首要、欲做為主導、欲做為最重要、欲做為先導而努力的,由於是從欲增上而來,所以叫做欲增上。在精進增上等方面也是同樣的道理。 在這個地方,應當計算方法。首先分別的是一種方法,"低劣"是一種,"中等"是一種,"殊勝"是一種,"欲增上"是一種。這樣在欲增上中就有五種方法。同樣在精進增上等中也是如此,四個五組就是二十種。或者前面的一種是純粹的方法,"低劣"等三種,"欲增上"等四種,"欲增上低劣"等十二種,這樣也是二十種方法。 這二十種大方法在哪裡被分別?在大論(即《發趣論》)中。
14.1) hīnattike vibhattā. Imasmiṃ pana ṭhāne hīnattikato majjhimarāsiṃ gahetvā hīnamajjhimapaṇītavasena tayo koṭṭhāsā kātabbā. Tatopi majjhimarāsiṃ ṭhapetvā hīnapaṇīte gahetvā nava nava koṭṭhāsā kātabbā. Hīnasmiṃyeva hi hīnaṃ atthi majjhimaṃ atthi paṇītaṃ atthi. Paṇītasmimpi hīnaṃ atthi majjhimaṃ atthi paṇītaṃ atthi. Tathā hīnahīnasmiṃ hīnaṃ, hīnahīnasmiṃ majjhimaṃ, hīnahīnasmiṃ paṇītaṃ. Hīnamajjhimasmiṃ hīnaṃ, hīnamajjhimasmiṃ majjhimaṃ, hīnamajjhimasmiṃ paṇītaṃ. Hīnapaṇītasmiṃ hīnaṃ, hīnapaṇītasmiṃ majjhimaṃ, hīnapaṇītasmiṃ paṇītanti ayameko navako. Paṇītahīnasmimpi hīnaṃ nāma atthi, paṇītahīnasmiṃ majjhimaṃ, paṇītahīnasmiṃ paṇītaṃ. Tathā paṇītamajjhimasmiṃ hīnaṃ, paṇītamajjhimasmiṃ majjhimaṃ, paṇītamajjhimasmiṃ paṇītaṃ. Paṇītapaṇītasmiṃ hīnaṃ, paṇītapaṇītasmiṃ majjhimaṃ, paṇītapaṇītasmiṃ paṇītanti. Ayaṃ dutiyo navakoti dve navakā aṭṭhārasa. Imāni aṭṭhārasa kammadvārāni nāma . Imehi pabhāvitattā , imesaṃ vasena, aṭṭhārasa khattiyā, aṭṭhārasa brāhmaṇā, aṭṭhārasa vessā, aṭṭhārasa suddā, aṭṭhacattālīsa gottacaraṇāni veditabbāni.
Imesu ca pana tebhūmakesu kusalesu kāmāvacarakusalaṃ tihetukampi duhetukampi hoti ñāṇasampayuttavippayuttavasena. Rūpāvacarārūpāvacaraṃ pana tihetukameva ñāṇasampayuttameva. Kāmāvacarampettha adhipatinā sahāpi uppajjati vināpi. Rūpāvacarārūpāvacaraṃ adhipatisampannameva hoti. Kāmāvacarakusale cettha ārammaṇādhipati sahajātādhipatīti dvepi adhipatayo labbhanti. Rūpāvacarārūpāvacaresu ārammaṇādhipati na labbhati, sahajātādhipatiyeva labbhati. Tattha cittassa cittādhipateyyabhāvo sampayuttadhammānaṃ vasena vutto. Dvinnaṃ pana cittānaṃ ekato abhāvena sampayuttacittassa cittādhipati nāma natthi. Tathā chandādīnaṃ chandādhipatiādayo. Keci pana 『sace cittavato kusalaṃ hoti, mayhaṃ bhavissatīti evaṃ yaṃ cittaṃ dhuraṃ katvā jeṭṭhakaṃ katvā aparaṃ kusalacittaṃ āyūhitaṃ, tassa taṃ purimacittaṃ cittādhipati nāma hoti, tato āgatattā idaṃ cittādhipateyyaṃ nāmā』ti evaṃ āgamanavasenāpi adhipatiṃ nāma icchanti. Ayaṃ pana nayo neva pāḷiyaṃ na aṭṭhakathāyaṃ dissati. Tasmā vuttanayeneva adhipatibhāvo veditabbo. Imesu ca ekūnavīsatiyā mahānayesu purime suddhikanaye vuttaparimāṇāneva cittāni ca navakā ca pāṭhavārā ca honti. Tasmā ñāṇasampayuttesu vuttaparimāṇato vīsatiguṇo cittanavakavārabhedo veditabbo, catūsu ñāṇavippayuttesu soḷasaguṇoti, ayaṃ tebhūmakakusale pakiṇṇakakathā nāmāti.
Tebhūmakakusalaṃ.
Lokuttarakusalavaṇṇanā
- Evaṃ bhavattayasampattinibbattakaṃ kusalaṃ dassetvā idāni sabbabhavasamatikkamanāya lokuttarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha lokuttaranti kenaṭṭhena lokuttaraṃ? Lokaṃ taratīti, lokuttaraṃ lokaṃ uttaratīti lokuttaraṃ; lokaṃ samatikkamma abhibhuyya tiṭṭhatīti lokuttaraṃ (paṭi. ma.
14.1) 低劣的被分類。在這個地方,基於低劣的,抓住中等的數量,應該有三個部分作為低劣、中等和殊勝。然後,在放置中等的數量后,抓住低劣的,應該有新的部分。因為在低劣中確實有低劣,在中等中有中等,在殊勝中有殊勝。在殊勝中也有低劣和中等。如此在低劣的低劣中有低劣,在低劣的低劣中有中等,在低劣的低劣中有殊勝。在低劣的中等中有低劣,在低劣的中等中有中等,在低劣的中等中有殊勝。在低劣的殊勝中有低劣,在低劣的殊勝中有中等,在低劣的殊勝中有殊勝。這是一個新的部分。即使在殊勝的低劣中也有低劣,殊勝的低劣中有中等,殊勝的低劣中有殊勝。同樣在殊勝的中等中有低劣,在殊勝的中等中有中等,在殊勝的中等中有殊勝。在殊勝的殊勝中有低劣,在殊勝的殊勝中有中等,在殊勝的殊勝中有殊勝。這是第二個新的部分。因此,總共有十八個部分。 這些十八個是行為的門。由於它們的光輝,依此,十八個士族,十八個婆羅門,十八個商人,十八個清白人,四十個種姓的習俗應當被理解。 在這些三界善法中,欲界的善法是有因的或無因的,依知識的結合或分離而存在。而色界的善法則是隻有有因的,且是與知識結合的。欲界的善法在這裡也會因主導而生起,或不生起。色界的善法則是因主導而生起。欲界的善法在這裡有兩個主導,分別是所緣主導和自生主導。色界的善法中,所緣主導不被獲得,只有自生主導被獲得。在那裡,心的心主導的狀態是依照相應的法所說的。至於兩個心的因果關係,由於沒有結合,所以沒有心主導的狀態。同樣,慾望等的主導也是如此。然而,有人說:「如果有心的善法,那麼我將會有。」如此將心的善法作為主導,基於慾望作為最重要的,作為首要的而努力,這個心的主導就叫做心主導,因此這是基於因果關係而來的。這個方法在《巴利文》及其註釋中並沒有顯現。因此,主導的狀態應當依照所述的方式來理解。在這些十九個大方法中,前面的純粹方法和所述的量是心的數量和新的部分。因此,在與知識結合的法中,所述的量是二十種心的新的部分,在四個與知識分離的法中是十六種,這就是三界善法的詳細說明。 三界善法。 超越世俗的善法的解釋 277. 這樣,展示了因緣的善法,現在爲了超越所有的生死,展示超越世俗的善法,再次開始了「什麼法是善」等等。在這裡,超越世俗的是什麼?超越世俗是指超越世俗的;超越世俗是指超越世俗而站立。
2.43). Jhānaṃ bhāvetīti ekacittakkhaṇikaṃ appanājhānaṃ bhāveti janeti vaḍḍheti.
Lokato niyyāti vaṭṭato niyyātīti niyyānikaṃ. Niyyāti vā etenāti niyyānikaṃ. Taṃsamaṅgī hi puggalo dukkhaṃ parijānanto niyyāti, samudayaṃ pajahanto niyyāti, nirodhaṃ sacchikaronto niyyāti, maggaṃ bhāvento niyyāti. Yathā ca pana tebhūmakakusalaṃ vaṭṭasmiṃ cutipaṭisandhiyo ācināti vaḍḍhetīti ācayagāmī nāma hoti, na tathā idaṃ. Idaṃ pana yathā ekasmiṃ purise aṭṭhārasahatthaṃ pākāraṃ cinante aparo mahāmuggaraṃ gahetvā tena citacitaṭṭhānaṃ apacinanto viddhaṃsento eva gaccheyya, evameva tebhūmakakusalena citā cutipaṭisandhiyo paccayavekallakaraṇena apacinantaṃ viddhaṃsentaṃ gacchatīti apacayagāmi.
Diṭṭhigatānaṃ pahānāyāti, ettha diṭṭhiyo eva diṭṭhigatāni, gūthagataṃ muttagatantiādīni (a. ni. 9.11) viya. Dvāsaṭṭhiyā vā diṭṭhīnaṃ antogadhattā diṭṭhīsu gatānītipi diṭṭhigatāni. Diṭṭhiyā vā gataṃ etesantipi diṭṭhigatāni. Diṭṭhisadisagamanāni diṭṭhisadisappavattānīti attho. Kāni pana tānīti? Sasampayuttāni sakkāyadiṭṭhivicikicchāsīlabbataparāmāsaapāyagamanīyarāgadosamohākusalāni. Tāni hi yāva paṭhamamaggabhāvanā tāva pavattisabbhāvato diṭṭhisadisagamanānīti vuccanti. Iti diṭṭhiyo ca diṭṭhigatāni ca diṭṭhigatāni. Tesaṃ diṭṭhigatānaṃ. Pahānāyāti samucchedavaseneva pajahanatthāya. Paṭhamāyāti gaṇanavasenapi paṭhamuppattivasenapi paṭhamāya. Bhūmiyāti 『『anantarahitāya bhūmiyā』』tiādīsu (pārā. 27; ma. ni.
以下是巴利文的完整直譯: 修習禪那是指在一個心識剎那中修習、產生、增長專注禪那。 從世間出離、從輪迴出離,所以稱為出離。或者說,通過這個而出離,所以稱為出離。具備這個的人,通過了知苦而出離,通過斷除集而出離,通過證悟滅而出離,通過修習道而出離。就像三界善法在輪迴中積累、增長生死,所以稱為積集,但這個(出世間善法)不是這樣。這個(出世間善法)就像一個人在建造十八肘高的墻時,另一個人拿著大錘子,不斷地敲打已建造的地方,破壞它一樣。同樣地,(出世間善法)通過使三界善法所積累的生死的因緣不完整,而不斷地減少、破壞它,所以稱為減損。 爲了斷除見的執著,這裡的"見的執著"就是見本身,就像"糞的執著"、"尿的執著"等。或者說,因為包含在六十二種見中,所以稱為"見的執著"。或者說,這些是由見所執著的,所以稱為"見的執著"。意思是與見相似的行為,與見相似的運作。那些是什麼呢?與身見、疑、戒禁取、導向惡趣的貪、嗔、癡等不善法相應的。因為這些在初道修習之前都存在,所以稱為與見相似的行為。因此,見和見的執著都稱為"見的執著"。"爲了斷除"是指爲了徹底斷除。"初"是指在數量上和生起上都是第一個。"地"是指像在"無間隔的地"等句子中的"地"。
2.296) tāva ayaṃ mahāpathavī bhūmīti vuccati. 『『Sukhabhūmiyaṃ kāmāvacare』』tiādīsu (dha. sa. 988) cittuppādo. Idha pana sāmaññaphalaṃ adhippetaṃ. Tañhi sampayuttānaṃ nissayabhāvato te dhammā bhavanti etthāti bhūmi. Yasmā vā samānepi lokuttarabhāve sayampi bhavati uppajjati, na nibbānaṃ viya apātubhāvaṃ, tasmāpi bhūmīti vuccati; tassā paṭhamāya bhūmiyā. Pattiyāti sotāpattiphalasaṅkhātassa paṭhamassa sāmaññaphalassa pattatthāya paṭilābhatthāyāti evamettha attho veditabbo. Viviccāti samucchedavivekavasena viviccitvā, vinā hutvā.
Idāni kiñcāpi lokiyajjhānampi na vinā paṭipadāya ijjhati, evaṃ santepi idha suddhikanayaṃ pahāya lokuttarajjhānaṃ paṭipadāya saddhiṃyeva garuṃ katvā desetukāmatāya dukkhapaṭipadaṃ dandhābhiññantiādimāha.
Tattha yo āditova kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti tassa dukkhā paṭipadā hoti; yo pana vikkhambhita kileso vipassanāparivāsaṃ vasanto cirena maggapātubhāvaṃ pāpuṇāti tassa dandhābhiññā hoti. Iti yo koci vāro dukkhapaṭipadadandhābhiñño nāma kato.
Katamaṃ pana vāraṃ rocesunti? Yattha sakiṃ vikkhambhitā kilesā samudācaritvā dutiyampi vikkhambhitā puna samudācaranti, tatiyaṃ vikkhambhite pana tathāvikkhambhiteva katvā maggena samugghātaṃ pāpeti, imaṃ vāraṃ rocesuṃ. Imassa vārassa dukkhāpaṭipadā dandhābhiññāti nāmaṃ kataṃ. Ettakena pana na pākaṭaṃ hoti. Tasmā evamettha ādito paṭṭhāya vibhāvanā veditabbā – yo hi cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti, 『rūpārūpaṃ』 pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhā paṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti.
Yopi rūpārūpaṃ pariggahetvā 『nāmarūpaṃ』 vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthāpite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassāpi dukkhā paṭipadā dandhābhiññā nāma hoti.
Aparo nāmarūpampi vavatthapetvā 『paccaye』 pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti.
Aparo paccayepi pariggahetvā 『lakkhaṇāni』 paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti.
Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannaṃ 『vipassanānikantiṃ』 pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti. Imaṃ vāraṃ rocesuṃ. Imassa vārassa etaṃ nāmaṃ kataṃ. Imināva upāyena parato tisso paṭipadā veditabbā.
以下是巴利文的完整直譯: 這個大地被稱為"地"。在"欲界的樂地"等句子中,指的是心的生起。但在這裡,指的是沙門果。因為它是相應法的依止,所以這些法在此生起,因此稱為"地"。或者,雖然同樣是出世間的,但它自己也生起、出現,不像涅槃那樣不顯現,所以也稱為"地"。"初地"就是指這第一個地。"獲得"是指爲了獲得、證得被稱為初果的第一個沙門果,應當這樣理解其意義。"遠離"是指以徹底遠離的方式遠離,成為無。 現在,雖然世間禪那也不是沒有修行就能成就的,但是在這裡,捨棄純粹的方法,爲了想要連同修行一起重視地教導出世間禪那,所以說"苦行道遲鈍通"等。 其中,從一開始就壓制煩惱,以苦、有行、有加行、疲勞的方式壓制的人,他的是苦行道;而已經壓制了煩惱,住于觀察的人,經過長時間才達到道的顯現的,他的是遲鈍通。因此,任何一種方式都被稱為苦行道遲鈍通。 他們喜歡哪種方式呢?在那裡,一次壓制的煩惱再次生起,第二次壓制后又再次生起,第三次壓制后保持壓制的狀態,然後通過道達到徹底斷除,他們喜歡這種方式。這種方式被命名為苦行道遲鈍通。但僅僅這樣還不清楚。因此,應當從開始就這樣理解解釋:首先,有人把握四大元素后把握所造色,把握無色,但在把握"色無色"時,以苦、困難、疲勞的方式才能把握,這被稱為苦行道。而對於已經把握了色無色的人,由於住于觀察中道的顯現緩慢,所以被稱為遲鈍通。 又有人把握了色無色后,在確定"名色"時,以苦、困難、疲勞的方式才能確定,在確定了名色后,住于觀察中長時間才能生起道,這也被稱為苦行道遲鈍通。 另一個人在確定了名色后,在把握"因緣"時,以苦、困難、疲勞的方式才能把握,在把握了因緣后,住于觀察中長時間才能生起道,這也被稱為苦行道遲鈍通。 另一個人在把握了因緣后,在洞察"特相"時,以苦、困難、疲勞的方式才能洞察,在洞察了特相后,住于觀察中長時間才能生起道,這也被稱為苦行道遲鈍通。 另一個人在洞察了特相后,當觀智變得銳利、勇猛、明晰、流暢時,在克服生起的"觀欲"時,以苦、困難、疲勞的方式才能克服,在克服了欲后,住于觀察中長時間才能生起道,這也被稱為苦行道遲鈍通。他們喜歡這種方式。這種方式被命名為這個名稱。以同樣的方法應當理解後面的三種行道。
Phasso hotītiādīsu anaññātaññassāmītindriyaṃ, sammāvācā, sammākammanto, sammāājīvoti cattāri padāni adhikāni. Niddesavāre ca vitakkādiniddesesu 『maggaṅga』ntiādīni padāni adhikāni. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Bhūmantaravasena pana lokuttaratāva idha viseso.
Tattha anaññātaññassāmītindriyanti 『anamatagge saṃsāravaṭṭe anaññātaṃ amataṃ padaṃ catusaccadhammameva vā jānissāmī』ti paṭipannassa iminā pubbābhogena uppannaṃ indriyaṃ. Lakkhaṇādīni panassa heṭṭhā paññindriye vuttanayeneva veditabbāni.
Sundarā pasatthā vā vācā sammāvācā. Vacīduccaritasamugghāṭikāya micchāvācāviratiyā etaṃ adhivacanaṃ. Sā pariggahalakkhaṇā viramaṇarasā micchāvācappahānapaccupaṭṭhānā. Sundaro pasattho vā kammanto sammākammanto. Micchākammantasamucchedikāya pāṇātipātādiviratiyā etaṃ nāmaṃ. So samuṭṭhānalakkhaṇo viramaṇaraso micchākammantappahānapaccupaṭṭhāno. Sundaro pasattho vā ājīvo sammāājīvo. Micchājīvaviratiyā etaṃ adhivacanaṃ. So vodānalakkhaṇo ñāyājīvappavattiraso micchājīvappahānapaccupaṭṭhāno.
Apica heṭṭhā viratittaye vuttavasenapettha lakkhaṇādīni veditabbāni. Iti imesaṃ tiṇṇaṃ dhammānaṃ vasena heṭṭhā vuttaṃ maggapañcakaṃ idha maggaṭṭhakaṃ veditabbaṃ. Yevāpanakesu ca imesaṃ abhāvo. Tathā karuṇāmuditānaṃ. Ime hi tayo dhammā idha pāḷiyaṃ āgatattāva yevāpanakesu na gahitā. Karuṇāmuditā pana sattārammaṇā, ime dhammā nibbānārammaṇāti tāpettha na gahitā. Ayaṃ tāva uddesavāre visesattho.
- Niddesavāre pana maggaṅgaṃ maggapariyāpannanti ettha tāva maggassa aṅganti maggaṅgaṃ; maggakoṭṭhāsoti attho. Yathā pana araññe pariyāpannaṃ araññapariyāpannaṃ nāma hoti, evaṃ magge pariyāpannanti maggapariyāpannaṃ. Maggasannissitanti attho.
285.Pītisambojjhaṅgoti ettha pīti eva sambojjhaṅgoti pītisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo. Idaṃ vuttaṃ hoti – yā ayaṃ dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti. Tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādīni viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo; senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti (vibha. aṭṭha. 466; saṃ. ni. aṭṭha. 3.5.182).
Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』ti (paṭi. ma. 2.17) iminā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ pīti eva sambojjhaṅgo pītisambojjhaṅgoti. Cittekaggatāniddesādīsupi imināva nayena attho veditabbo.
以下是巴利文的完整直譯: 在"有觸"等中,增加了四個詞:"未知當知根"、"正語"、"正業"和"正命"。在解說部分,在尋等的解說中增加了"道支"等詞。其餘的一切與前面所說的相同。但在這裡,由於境界的不同,出世間性是特殊之處。 其中,"未知當知根"是指:對於"我將知道在無始輪迴中未知的不死之道或四聖諦法"而修行的人,由於這種先前的意願而生起的根。它的特相等應當按照前面所說的慧根的方式來理解。 正語是美好的、稱讚的語言。這是斷除語惡行、遠離邪語的代名詞。它以防護為特相,以遠離為作用,以斷除邪語為現起。正業是美好的、稱讚的行為。這是斷除邪業、遠離殺生等的名稱。它以生起為特相,以遠離為作用,以斷除邪業為現起。正命是美好的、稱讚的生活。這是遠離邪命的代名詞。它以清凈為特相,以正當生活的運作為作用,以斷除邪命為現起。 此外,這裡的特相等也應當按照前面所說的三種遠離的方式來理解。因此,依這三法,應當知道前面所說的五道支在這裡成為八道支。在附隨法中,這些是不存在的。同樣,悲和喜也是如此。因為這三法在這裡的經文中出現,所以在附隨法中沒有被包括。而悲和喜是以有情為所緣,這些法以涅槃為所緣,所以它們也沒有被包括在這裡。這是在列舉部分的特殊含義。 在解說部分,"道支,包含在道中"中,首先,"道支"是道的支分,意思是道的部分。就像包含在森林中的叫做"包含在森林中",同樣,包含在道中的叫做"包含在道中"。意思是依靠道。 "喜覺支"中,喜本身就是覺支,所以叫喜覺支。其中,覺的支分或覺者的支分叫做覺支。這是說:在出世間道的剎那生起時,這種法的和合對治了昏沉、掉舉、執著、努力、欲樂、疲勞、斷見、常見等許多障礙,由於這種被稱爲念、擇法、精進、喜、輕安、定、舍的法的和合,聖弟子覺悟,所以稱為覺。覺悟是指從煩惱相續的睡眠中醒來,或者通達四聖諦,或者證悟涅槃。這種被稱為法和合的覺的支分也叫覺支,就像禪支、道支等。這個以上述方式由於這種法的和合而覺悟,因此被稱為覺的聖弟子,他的覺的支分也叫覺支,就像軍隊的支分、車的支分等。因此註釋家們說:"或者說,覺悟的人的支分叫做覺支。" 此外,按照"為什麼叫覺支?因為導向覺悟所以叫覺支,因為覺悟所以叫覺支,因為隨覺所以叫覺支,因為對治所以叫覺支,因為正覺所以叫覺支"這種分別說的方法,也應當理解覺支的含義。稱讚的、美好的覺支叫做正覺支。這樣,喜本身就是正覺支,所以叫喜覺支。在心一境性的解說等中,也應當以同樣的方式理解其含義。
296.Tesaṃ dhammānanti ye tasmiṃ samaye paṭivedhaṃ gacchanti catusaccadhammā, tesaṃ dhammānaṃ. Anaññātānanti kiñcāpi paṭhamamaggena te dhammā ñātā nāma honti, yathā pana pakatiyā anāgatapubbaṃ vihāraṃ āgantvā vihāramajjhe ṭhitopi puggalo pakatiyā anāgatabhāvaṃ upādāya 『anāgatapubbaṃ ṭhānaṃ āgatomhī』ti vadati, yathā ca pakatiyā apiḷandhapubbaṃ mālaṃ piḷandhitvā, anivatthapubbaṃ vatthaṃ nivāsetvā, abhuttapubbaṃ bhojanaṃ bhuñjitvā, pakatiyā abhuttabhāvaṃ upādāya abhuttapubbaṃ bhojanaṃ bhuttomhīti vadati, evamidhāpi yasmā pakatiyā iminā puggalena ime dhammā na ñātapubbā tasmā anaññātānanti vuttaṃ. Adiṭṭhādīsupi eseva nayo. Tattha adiṭṭhānanti ito pubbe paññācakkhunā adiṭṭhānaṃ. Appattānanti adhigamanavasena appattānaṃ. Aviditānanti ñāṇena apākaṭakatānaṃ. Asacchikatānanti apaccakkhakatānaṃ. Sacchikiriyāyāti paccakkhakaraṇatthaṃ. Yathā ca iminā padena, evaṃ sesehipi saddhiṃ anaññātānaṃ ñāṇāya, adiṭṭhānaṃ dassanāya, appattānaṃ pattiyā, aviditānaṃ vedāyāti yojanā kātabbā.
299.Catūhi vacīduccaritehītiādīsu vacīti vacīviññatti veditabbā. Tiṇṇaṃ dosānaṃ yena kenaci duṭṭhāni caritānīti duccaritāni. Vacīto pavattāni duccaritāni vacīduccaritāni, vaciyā vā nipphāditāni duccaritāni vacīduccaritāni. Tehi vacīduccaritehi. Ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Sabbamidaṃ oramaṇabhāvassevādhivacanaṃ. Veraṃ maṇati, vināsetīti veramaṇī. Idampi oramaṇasseva vevacanaṃ. Yāya pana cetanāya musāvādādīni bhāsamāno karoti nāma, ayaṃ lokuttaramaggavirati. Uppajjitvā taṃ kiriyaṃ kātuṃ na deti, kiriyāpathaṃ pacchindatīti akiriyā. Tathā taṃ karaṇaṃ kātuṃ na deti, karaṇapathaṃ pacchindatīti akaraṇaṃ. Yāya ca cetanāya catubbidhaṃ vacīduccaritaṃ bhāsamāno ajjhāpajjati nāma, ayaṃ uppajjitvā tathā ajjhāpajjituṃ na detīti anajjhāpatti.
Velāanatikkamoti ettha 『『tāya velāyā』』tiādīsu (dī. ni. 2.154; mahāva. 1-3; udā. 1 ādayo) tāva kālo velāti āgato. 『『Uruvelāyaṃ viharatī』』ti (mahāva. 1; saṃ. ni. 1.137) ettha rāsi. 『『Ṭhitadhammo velaṃ nātivattatī』』ti (cūḷava. 384; a. ni.
以下是巴利文的完整直譯: 296. "那些法"是指在那個時候通達的四聖諦法。"未知"雖然通過初道這些法已經被稱為已知,但就像一個人來到一個以前從未來過的寺院,站在寺院中間,基於以前未來過的事實而說"我來到了一個從未來過的地方",又如戴上從未戴過的花環,穿上從未穿過的衣服,吃了從未吃過的食物,基於以前未吃過的事實而說"我吃了從未吃過的食物",同樣在這裡,因為這個人以前從未知道這些法,所以說"未知"。在"未見"等中也是同樣的道理。其中,"未見"是指以前未被慧眼所見。"未達"是指未通過證得而達到。"未識"是指未被智慧所明瞭。"未證"是指未親身體驗。"爲了證悟"是爲了親身體驗的目的。就像用這個詞,也應當與其他詞連線起來理解:"爲了知未知,爲了見未見,爲了達未達,爲了識未識"。 299. 在"四種語惡行"等中,"語"應理解為語表。被任何一種過失所污染的行為叫做惡行。從語發生的惡行叫做語惡行,或者由語產生的惡行叫做語惡行。"遠離"是指遠離而喜樂。"離"是指沒有它們而喜樂。"迴避"是指從那裡那裡轉回,沒有它們而喜樂。或者是通過字首增加詞的含義。所有這些都是禁止的代名詞。"遠離"是指消除敵意。這也是禁止的同義詞。當說妄語等時,以這種思而稱為做,這是出世間道的遠離。生起后不允許做那種行為,切斷行為的路徑,所以叫做不作。同樣,不允許做那種造作,切斷造作的路徑,所以叫做不造。以那種思而說四種語惡行時稱為犯,這(出世間道的遠離)生起后不允許那樣犯,所以叫做不犯。 "不超越界限"中,首先在"在那個時候"等句中,"界限"是指時間。在"住在優樓頻螺"中是指聚集。在"住立法者不超越界限"中是指
8.19; udā. 45) ettha sīmā. Idhāpi sīmāva. Anatikkamanīyaṭṭhena hi cattāri vacīsucaritāni velāti adhippetāni. Iti yāya cetanāya cattāri vacīduccaritāni bhāsamāno velaṃ atikkamati nāma, ayaṃ uppajjitvā taṃ velaṃ atikkamituṃ na detīti velāanatikkamoti vuttā. Velāyatīti vā velā, calayati viddhaṃsetīti attho. Kiṃ velāyati? Catubbidhaṃ vacīduccaritaṃ. Iti velāyanato 『velā』. Purisassa pana hitasukhaṃ anatikkamitvā vattatīti 『anatikkamo』. Evamettha padadvayavasenāpi attho veditabbo.
Setuṃ hanatīti setughāto; catunnaṃ vacīduccaritānaṃ padaghāto paccayaghātoti attho. Paccayo hi idha setūti adhippeto. Tatrāyaṃ vacanattho – rāgādiko catunnaṃ vacīduccaritānaṃ paccayo vaṭṭasmiṃ puggalaṃ sinoti bandhatīti setu. Setussa ghāto setughāto. Vacīduccaritapaccayasamugghāṭikāya viratiyā etaṃ adhivacanaṃ. Ayaṃ pana sammāvācāsaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena musāvādā viramati, aññena pesuññādīhi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Catubbidhāya hi vacīduccaritacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati.
300.Kāyaduccaritehīti kāyato pavattehi kāyena vā nipphāditehi pāṇātipātādīhi duccaritehi. Sesaṃ purimanayeneva veditabbaṃ. Ayampi sammākammantasaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena pāṇātipātā viramati, aññena adinnādānamicchācārehi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Tividhāya hi kāyaduccaritacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati.
以下是巴利文的完整直譯: 8.19; udā. 45) 在這裡是邊界。在這裡也是邊界。因為不超越的地方確實是指四種語言善行的界限。因此,若以那種意志說四種語言惡行時,若超越那個界限,這就被稱為"不超越界限"。界限的意思是界限,搖動、破壞的意思。什麼在搖動?四種語言惡行。因此,因搖動而稱之為"界限"。至於人,不超越他人的利益和快樂而行,所以稱為"不超越"。因此,這裡也應當以這兩個詞的意義來理解。 "擊破橋樑"是指破壞橋樑;四種語言惡行的打擊是因果的打擊的意思。在這裡,"因"是指橋樑。因此,這裡的說法是:由貪等引起的四種語言惡行的因,纏繞在輪迴中的人,像是被綁住的那樣,所以稱為橋樑。橋樑的打擊就是破壞橋樑。因語言惡行的因而產生的遠離,這是其代名詞。但這被稱為正語的遠離,在前面各種心境中是可以獲得的。因為在其他心中,因妄語而遠離,在其他心中因空話等而遠離。而在出世間道的剎那中只在一個心中獲得。因為在四種語言惡行的意志中,若在詞句中進行分割,填補道的部分,就會生起單一的遠離。 300. "身惡行"是指由身體所生的惡行,或者由身體所產生的惡行,如殺生等惡行。其餘的應當按照前面所說的方式理解。這也被稱為正業的遠離,在前面各種心境中是可以獲得的。因為在其他心中,因殺生而遠離,在其他心中因偷盜、邪行而遠離。而在出世間道的剎那中只在一個心中獲得。因為在三種身體惡行的意志中,若在詞句中進行分割,填補道的部分,就會生起單一的遠離。
- Sammāājīvaniddese akiriyātiādīsu yāya cetanāya micchājīvaṃ ājīvamāno kiriyaṃ karoti nāma, ayaṃ uppajjitvā taṃ kiriyaṃ kātuṃ na detīti akiriyāti. Iminā nayena yojanā veditabbā. Ājīvo ca nāmesa pāṭiyekko natthi, vācākammantesu gahitesu gahitova hoti, tappakkhikattā. Dhuvapaṭisevanavasena panāyaṃ tato nīharitvā dassitoti. Evaṃ sante sammāājīvo sakiccako na hoti , aṭṭha maggaṅgāni na paripūrenti, tasmā sammāājīvo sakiccako kātabbo, aṭṭha maggaṅgāni paripūretabbānīti. Tatrāyaṃ nayo – ājīvo nāma bhijjamāno kāyavacīdvāresuyeva bhijjati. Manodvāre ājīvabhedo nāma natthi. Pūrayamānopi tasmiṃyeva dvāradvaye pūrati. Manodvāre ājīvapūraṇaṃ nāma natthi. Kāyadvāre pana vītikkamo ājīvahetukopi atthi naājīvahetukopi. Tathā vacīdvāre.
Tattha yaṃ rājarājamahāmattā khiḍḍāpasutā sūrabhāvaṃ dassentā migavadhaṃ vā panthaduhanaṃ vā paradāravītikkamaṃ vā karonti, idaṃ akusalaṃ kāyakammaṃ nāma. Tato viratipi 『sammākammanto』 nāma. Yaṃ pana naājīvahetukaṃ catubbidhaṃ vacīduccaritaṃ bhāsanti, idaṃ akusalaṃ vacīkammaṃ nāma. Tato viratipi 『sammāvācā』 nāma.
Yaṃ pana ājīvahetu nesādamacchabandhādayo pāṇaṃ hananti, adinnaṃ ādiyanti, micchācāraṃ caranti, ayaṃ micchājīvo nāma. Tato virati 『sammāājīvo』 nāma. Yampi lañjaṃ gahetvā musā bhaṇanti, pesuññapharusasamphappalāpe pavattenti, ayampi micchājīvo nāma. Tato virati sammāājīvo nāma.
Mahāsīvatthero panāha – 『kāyavacīdvāresupi vītikkamo ājīvahetuko vā hotu no vā ājīvahetuko, akusalaṃ kāyakammaṃ vacīkammantveva saṅkhyaṃ gacchati. Tato viratipi sammākammanto sammāvācātveva vuccatī』ti. 『Ājīvo kuhi』nti vutte pana 『tīṇi kuhanavatthūni nissāya cattāro paccaye uppādetvā tesaṃ paribhogo』ti āha. Ayaṃ pana koṭippatto micchājīvo. Tato virati sammāājīvo nāma.
Ayampi sammāājīvo pubbabhāge nānācittesu labbhati, aññeneva hi cittena kāyadvāravītikkamā viramati, aññena vacīdvāravītikkamā. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Kāyavacīdvāresu hi sattakammapathavasena uppannāya micchājīvasaṅkhātāya dussīlyacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjatīti. Ayaṃ niddesavāre viseso.
Yaṃ panetaṃ indriyesu anaññātaññassāmītindriyaṃ vaḍḍhitaṃ, maggaṅgesu ca sammāvācādīni, tesaṃ vasena saṅgahavāre 『『navindriyāni, aṭṭhaṅgiko maggo』』ti vuttaṃ. Suññatavāro pākatikoyevāti. Ayaṃ tāva suddhikapaṭipadāya viseso.
以下是巴利文的完整直譯: 301. 在正命的解說中,關於"不作"等,以那種意志維持邪命時稱為做,這(正命)生起后不允許做那種行為,所以叫做不作。應當以這種方式理解連線。這所謂的命並不是單獨存在的,在語言和行為中被包括時就已經被包括了,因為它屬於那一類。但是,由於經常實踐的緣故,它從那裡被提取出來顯示。如果是這樣,正命就沒有自己的作用,八道支就不圓滿,因此應當使正命有自己的作用,應當圓滿八道支。這裡的方法是:所謂的命,當被破壞時只在身語二門中被破壞。在意門中沒有所謂的命的破壞。當被圓滿時也只在那兩門中被圓滿。在意門中沒有所謂的命的圓滿。但在身門中,有因命而有的違犯,也有不因命而有的違犯。在語門中也是如此。 其中,國王、大臣等人沉迷於遊戲,爲了顯示勇敢而殺害野獸,或在路上搶劫,或侵犯他人妻子,這叫做不善身業。遠離這些叫做"正業"。而不因命而說四種語惡行,這叫做不善語業。遠離這些叫做"正語"。 而因命而獵人、漁夫等殺生,偷盜,行邪淫,這叫做邪命。遠離這些叫做"正命"。如果收受賄賂而說妄語,說離間語、粗惡語、綺語,這也叫做邪命。遠離這些叫做正命。 但是大司祭長老說:"在身語二門中的違犯,無論是否因命而有,都被算作不善身業、語業。遠離這些就被稱為正業、正語。"當被問到"命在哪裡"時,他說:"依靠三種欺騙事而獲得四種資具,使用這些。"這是極端的邪命。遠離這些叫做正命。 這個正命在前面各種心境中是可以獲得的,因為在其他心中遠離身門的違犯,在其他心中遠離語門的違犯。而在出世間道的剎那中只在一個心中獲得。因為在身語二門中,通過七種業道而生起的被稱為邪命的惡戒思,若在詞句中進行分割,填補道的部分,就會生起單一的遠離。這是在解說部分的特殊之處。 而在根中增加了未知當知根,在道支中增加了正語等,依它們在攝類分中說"九根,八支道"。空性分是顯而易見的。這是純粹修行道的特殊之處。
- Ito paraṃ suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā appaṇihitapaṭipadāti ayaṃ desanābhedo hoti. Tattha suññatanti lokuttaramaggassa nāmaṃ. So hi āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? Idha bhikkhu anattato abhinivisitvā anattato saṅkhāre passati. Yasmā pana anattato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi dukkhatopi daṭṭhumeva vaṭṭati, tasmā 『aniccaṃ dukkhamanattā』ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmakepi saṅkhāre suññatova passati. Ayaṃ vipassanā suññatā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa 『suññata』nti nāmaṃ deti. Evaṃ maggo 『āgamanato』 suññatanāmaṃ labhati. Yasmā pana so rāgādīhi suñño tasmā 『saguṇeneva』 suññatanāmaṃ labhati. Nibbānampi rāgādīhi suññattā suññatanti vuccati. Taṃ ārammaṇaṃ katvā uppannattā maggo 『ārammaṇato』 suññatanāmaṃ labhati.
Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ.
350.Appaṇihitanti, etthāpi appaṇihitanti maggasseva nāmaṃ. Idampi nāmaṃ maggo tīheva kāraṇehi labhati. Kathaṃ? Idha bhikkhu āditova dukkhato abhinivisitvā dukkhatova saṅkhāre passati. Yasmā pana dukkhato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi anattatopi daṭṭhumeva vaṭṭati, tasmā aniccaṃ dukkhamanattā』ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmakasaṅkhāresu paṇidhiṃ sosetvā pariyādiyitvā vissajjeti. Ayaṃ vipassanā appaṇihitā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa 『appaṇihita』nti nāmaṃ deti. Evaṃ maggo 『āgamanato』 appaṇihitanāmaṃ labhati. Yasmā pana tattha rāgadosamohapaṇidhayo natthi, tasmā 『saguṇeneva』 appaṇihitanāmaṃ labhati. Nibbānampi tesaṃ paṇidhīnaṃ abhāvā appaṇihitanti vuccati. Taṃ ārammaṇaṃ katvā uppannattā maggo appaṇihitanāmaṃ labhati.
Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā . Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ.
Nanu ca suññato animitto appaṇihitoti tīṇi maggassa nāmāni? Yathāha – 『『tayome, bhikkhave, vimokkhā – suññato vimokkho, animitto vimokkho, appaṇihito vimokkho』』ti (paṭi. ma.
以下是巴利文的完整直譯: 343. 從這裡開始,有純粹空性、空性行道、純粹無愿、無願行道這樣的教說區分。其中,"空性"是出世間道的名稱。它從三個方面獲得名稱:從來源、從自性、從所緣。如何?這裡,比丘從無我的角度深入觀察,從無我的角度看諸行。但是,僅僅從無我的角度看是不能稱為道的出起,還必須從無常和苦的角度看,因此他提起"無常、苦、無我"三種隨觀,繼續觀察。但他的出起觀只是從空性的角度看三界諸行。這種觀被稱為空性觀。它站在來源的位置,給自己的道取名為"空性"。這樣,道從"來源"獲得空性的名稱。又因為它空無貪等,所以從"自性"獲得空性的名稱。涅槃也因為空無貪等而被稱為空性。因為以它為所緣而生起,所以道從"所緣"獲得空性的名稱。 其中,按照經的方法,從自性和所緣都獲得名稱。這是方便說法。但阿毗達摩的說法是非方便說法。因此在這裡不從自性或所緣獲得名稱,只從來源獲得。來源才是主要的。它有兩種:觀的來源和道的來源。其中,在道生起的地方,觀的來源是主要的;在果生起的地方,道的來源是主要的。這裡因為是道生起,所以觀的來源成為主要的。 350. "無愿",這裡"無愿"也是道的名稱。這個名稱道也從三個方面獲得。如何?這裡,比丘從一開始就從苦的角度深入觀察,從苦的角度看諸行。但是,僅僅從苦的角度看是不能稱為道的出起,還必須從無常和無我的角度看,因此他提起"無常、苦、無我"三種隨觀,繼續觀察。但他的出起觀在三界諸行中乾枯、耗盡、放棄了願。這種觀被稱為無愿觀。它站在來源的位置,給自己的道取名為"無愿"。這樣,道從"來源"獲得無愿的名稱。又因為其中沒有貪、嗔、癡的愿,所以從"自性"獲得無愿的名稱。涅槃也因為沒有這些愿而被稱為無愿。因為以它為所緣而生起,所以道獲得無愿的名稱。 其中,按照經的方法,從自性和所緣都獲得名稱。這是方便說法。但阿毗達摩的說法是非方便說法。因此在這裡不從自性或所緣獲得名稱,只從來源獲得。來源才是主要的。它有兩種:觀的來源和道的來源。其中,在道生起的地方,觀的來源是主要的;在果生起的地方,道的來源是主要的。這裡因為是道生起,所以觀的來源成為主要的。 難道道沒有空性、無相、無愿三個名稱嗎?如所說:"比丘們,這三種解脫:空性解脫、無相解脫、無愿解脫。"
1.209). Tesu idha dve magge gahetvā animitto kasmā na gahitoti? Āgamanābhāvato. Animittavipassanā hi sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti. Sammāsambuddho pana attano puttassa rāhulattherassa.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasī』』ti. (su. ni. 344);
Animittavipassanaṃ kathesi. Vipassanā hi niccanimittaṃ dhuvanimittaṃ sukhanimittaṃ attanimittañca ugghāṭeti. Tasmā animittāti kathitā. Sā ca kiñcāpi taṃ nimittaṃ ugghāṭeti, sayaṃ pana nimittadhammesu caratīti sanimittāva hoti. Tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti.
Aparo nayo – abhidhammo nāma paramatthadesanā. Animittamaggassa ca paramatthato hetuvekallameva hoti. Kathaṃ? Aniccānupassanāya hi vasena animittavimokkho kathito. Tena ca vimokkhena saddhindriyaṃ adhimattaṃ hoti. Taṃ ariyamagge ekaṅgampi na hoti, amaggaṅgattā attano maggassa paramatthato nāmaṃ dātuṃ na sakkoti. Itaresu pana dvīsu anattānupassanāya tāva vasena suññatavimokkho, dukkhānupassanāya vasena appaṇihitavimokkho kathito. Tesu suññatavimokkhena paññindriyaṃ adhimattaṃ hoti, appaṇihitavimokkhena samādhindriyaṃ. Tāni ariyamaggassa aṅgattā attano maggassa paramatthato nāmaṃ dātuṃ sakkonti. Maggārammaṇattikepi hi maggādhipatidhammavibhajane chandacittānaṃ adhipatikāle tesaṃ dhammānaṃ amaggaṅgattāva maggādhipatibhāvo na vutto. Evaṃsampadamidaṃ veditabbanti. Ayamettha aṭṭhakathāmuttako ekassa ācariyassa mativinicchayo.
Evaṃ sabbathāpi animittavipassanā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkotīti animittamaggo na gahito. Keci pana 『animittamaggo āgamanato nāmaṃ alabhantopi suttantapariyāyena saguṇato ca ārammaṇato ca nāmaṃ labhatī』ti āhaṃsu. Te idaṃ vatvā paṭikkhittā – animittamagge saguṇato ca ārammaṇato ca nāmaṃ labhante suññataappaṇihitamaggāpi saguṇatoyeva ārammaṇatoyeva ca idha nāmaṃ labheyyuṃ. Na pana labhanti. Kiṃ kāraṇā? Ayañhi maggo nāma dvīhi kāraṇehi nāmaṃ labhati – sarasato ca paccanīkato ca; sabhāvato ca paṭipakkhato cāti attho. Tattha suññataappaṇihitamaggā sarasatopi paccanīkatopi nāmaṃ labhanti. Suññataappaṇihitamaggā hi rāgādīhi suññā, rāgapaṇidhiādīhi ca appaṇihitāti evaṃ 『sarasato』 nāmaṃ labhanti. Suññato ca attābhinivesassa paṭipakkho, appaṇihito paṇidhissāti evaṃ 『paccanīkato』 nāmaṃ labhanti. Animittamaggo pana rāgādinimittānaṃ niccanimittādīnañca abhāvena sarasatova nāmaṃ labhati, no paccanīkato. Na hi so saṅkhāranimittārammaṇāya aniccānupassanāya paṭipakkho. Aniccānupassanā panassa anulomabhāve ṭhitāti. Sabbathāpi abhidhammapariyāyena animittamaggo nāma natthīti.
以下是巴利文的完整直譯: 1.209) 在這些中,為什麼在這裡抓住兩個道而不抓住無相道?因為沒有來源。無相的觀是站在來源的地方,無法給自己的道命名。至於正覺者,他對自己的兒子拉胡拉長老說: 「要修習無相, 遠離自我之念; 從而超越自我之念, 平靜地行走。」(《善生經》344) 他談論無相觀。觀是去除常相、變相、樂相、自相的。因此稱之為無相。雖然它去除這些相,但它自己在相法中仍然行走,因此仍然是有相的。因此,它在來源的地方無法給自己的道命名。 另一個方法是:阿毗達摩是究竟的教說。無相道從究竟的角度來看,僅僅是一個因。如何?因為從無常的觀察中,無相的解脫被闡述。因此,以這種解脫為根本的智慧是超越的。它在聖道中並不屬於任何一部分,因此從究竟的角度無法給自己的道命名。在其他兩個方面,因無我觀察而獲得空性的解脫,因苦觀察而獲得無愿的解脫。這些從空性解脫中獲得的智慧是超越的,從無愿解脫中獲得的禪定是超越的。它們因為屬於聖道的部分,因此從究竟的角度可以給自己的道命名。在道的所緣中,因道的主導法的分裂,心中有希望的心在主導時,這些法的無部分並沒有被說出。因此應當如此理解。這是這裡的註釋,某位老師的見解。 因此,所有情況下,無相觀在來源的地方無法給自己的道命名,因此無相道未被抓住。但有些人說:「無相道雖然未從來源獲得名稱,但根據經文的說法仍然從自性和所緣獲得名稱。」他們在說完這個后被反駁——無相道從自性和所緣獲得名稱,空性和無愿道也從自性和所緣獲得名稱,在這裡也能獲得名稱。但實際上並沒有獲得。為什麼?因為這個道的名稱是由兩個原因獲得的——從流動和對立的角度;從本性和反對的角度。因此,空性和無愿道也獲得名稱。空性和無愿道確實是因貪等而空,因貪的愿等而無愿,因此獲得「流動」的名稱。空性是自我執著的對立,因此獲得「對立」的名稱。無相道則因缺乏貪等的相,因常相等而獲得「流動」的名稱,而不是「對立」。因為它並不是因觀察諸行的無常而對立。無常的觀察在於其順應的狀態。因此,從阿毗達摩的角度來看,無相道是不存在的。
Suttantikapariyāyena panesa evaṃ āharitvā dīpito – yasmiñhi vāre maggavuṭṭhānaṃ hoti, tīṇi lakkhaṇāni ekāvajjanena viya āpāthamāgacchanti, tiṇṇañca ekato āpāthagamanaṃ nāma natthi. Kammaṭṭhānassa pana vibhūtabhāvadīpanatthaṃ evaṃ vuttaṃ. Ādito hi yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. Kathaṃ? Aniccādīsu hi yattha katthaci abhinivisitvā itarampi lakkhaṇadvayaṃ daṭṭhuṃ vaṭṭati eva. Ekalakkhaṇadassanamatteneva hi maggavuṭṭhānaṃ nāma na hoti, tasmā aniccato abhiniviṭṭho bhikkhu na kevalaṃ aniccatova vuṭṭhāti, dukkhatopi anattatopi vuṭṭhātiyeva. Dukkhato anattato abhiniviṭṭhepi eseva nayo. Iti ādito yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. Tattha aniccato vuṭṭhahantassa maggo animitto nāma hoti, dukkhato vuṭṭhahantassa appaṇihito, anattato vuṭṭhahantassa suññatoti. Evaṃ suttantapariyāyena āharitvā dīpito.
Vuṭṭhānagāminī pana vipassanā kimārammaṇāti? Lakkhaṇārammaṇāti. Lakkhaṇaṃ nāma paññattigatikaṃ na vattabbadhammabhūtaṃ. Yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe baddhakuṇapaṃ viya honti. Saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho gaṇhissāmīti cintetvā vīmaṃsamāno tīṇi chiddāni passeyya, so na chiddesu nirālayo hoti, patte pana nirālayo hoti; evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu nirālayo hoti. Saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbaṃ. Dussopamāyapi eseva nayo.
Iti bhagavā lokuttaraṃ jhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya suddhikaappaṇihitāya appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? Puggalajjhāsayena ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā, tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā.
Lokuttarakusalaṃ pakiṇṇakakathā
Tatridaṃ pakiṇṇakaṃ –
Ajjhattañca bahiddhā ca, rūpārūpesu pañcasu;
Sattaṭṭhaṅgapariṇāmaṃ, nimittaṃ paṭipadāpatīti.
Lokuttaramaggo hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti , ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti. Rūpe abhinivisitvā rūpā vuṭṭhāti, rūpe abhinivisitvā arūpā vuṭṭhāti. Arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā rūpā vuṭṭhāti, ekappahāreneva pañcahi khandhehi vuṭṭhāti.
『Sattaṭṭhaṅgapariṇāma』nti so panesa maggo aṭṭhaṅgikopi hoti sattaṅgikopi. Bojjhaṅgāpi satta vā honti cha vā. Jhānaṃ pana pañcaṅgikaṃ vā hoti caturaṅgikaṃ vā; tivaṅgikaṃ vā duvaṅgikaṃ vā. Evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti attho.
以下是巴利文的完整直譯: 但從經的角度來說,它是這樣被引用和解釋的:在道出起的時候,三種特相好像在一個心念中出現,但三者同時出現是不可能的。爲了說明業處的明顯性,才這樣說。從一開始,無論在哪裡深入觀察,但出起觀在觀察之後出起,它就站在來源的位置,根據所觀察的給自己的道命名。如何?在無常等中,無論在哪裡深入觀察,也必須看到其他兩種特相。僅僅看到一種特相是不能稱為道的出起的,因此從無常深入觀察的比丘不僅從無常出起,也從苦和無我出起。從苦和無我深入觀察的也是同樣的方法。因此,從一開始,無論在哪裡深入觀察,但出起觀在觀察之後出起,它就站在來源的位置,根據所觀察的給自己的道命名。其中,從無常出起的道叫做無相,從苦出起的叫做無愿,從無我出起的叫做空性。這樣從經的角度被引用和解釋。 出起觀以什麼為所緣?以相為所緣。所謂的相是概念性的,不是可說的法。但是,誰觀察無常、苦、無我三相,對他來說五蘊就像繫在脖子上的死屍。以諸行為所緣的智慧從諸行中出起。就像一個比丘想買缽,看到缽商帶來的缽,高興地想"我要買",在檢查時看到三個洞,他對洞沒有興趣,而對缽失去興趣;同樣地,觀察三相后對諸行失去興趣。應當知道以諸行為所緣的智慧從諸行中出起。布的比喻也是同樣的道理。 因此,世尊在分析出世間禪時,以純粹修行道的四分法和五分法帶來兩種方法。同樣地,以純粹空性、空性行道、純粹無愿、無願行道。為什麼這樣帶來?因為個人的傾向和說法的風格。這兩者都應當按照前面所說的方法來理解。這樣"修習出世間禪"中,以純粹修行道的四分法和五分法有兩種方法,其餘也是如此,在所有五個部分中分析出十種方法。 出世間善的雜說 這裡有雜說: 內外和色無色中的五, 七八支的轉變,相和行道。 出世間道在內深入觀察后從內出起,在內深入觀察后從外出起,在外深入觀察后從外出起,在外深入觀察后從內出起。在色中深入觀察后從色出起,在色中深入觀察后從無色出起。在無色中深入觀察后從無色出起,在無色中深入觀察后從色出起,同時從五蘊出起。 "七八支的轉變"意思是,這個道有八支或七支。覺支有七或六。禪有五支或四支;或三支或二支。這樣應當理解七八等支的轉變。
『Nimittaṃ paṭipadāpatī』ti nimittanti yato vuṭṭhānaṃ hoti; 『paṭipadāpatī』ti paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ.
Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito passati, yasmā pana na suddhaajjhattadassanamatteneva maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinnasaṅkhārepi aniccaṃ dukkhamanattāti passati. So kālena ajjhattaṃ sammasati kālena bahiddhāti. Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca ajjhattañca vuṭṭhānepi.
Aparo āditova rūpe abhinivisati abhinivisitvā bhūtarūpañca upādārūpañca paricchinditvā aniccādito passati, yasmā pana na suddharūpadassanamatteneva vuṭṭhānaṃ hoti arūpampi daṭṭhabbameva, tasmā taṃ rūpaṃ ārammaṇaṃ katvā uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca idaṃ arūpanti paricchinditvā aniccādito passati. So kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Esa nayo arūpe abhinivisitvā arūpā ca rūpā ca vuṭṭhānepi.
『『Yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti (mahāva. 16; dī. ni.
『相是行道的基礎』是說從相出起;『行道的基礎』是指行道的主導和動靜的狀態。 在這裡,某些人首先在五蘊中深入觀察,觀察后看到無常等,因為僅僅從純粹內觀的視角出起是不夠的,還必須從外部觀察,因此他也看到他人的五蘊中無我、苦、無常的法。於是他在適當的時候內觀,在適當的時候外觀。這樣,在內觀的同時,出起觀與觀察的道結合在一起。這樣從內深入觀察而出起,稱為內觀出起。如果在外觀的同時,出起觀與觀察的道結合在一起,這樣從內深入觀察而外出起,稱為外觀出起。同樣的道理也適用於從外深入觀察而外出起與內出起。 另一個方面是,首先在色中深入觀察,觀察后看到色的本質和所依,看到無常等,因為僅僅從純粹色的觀察出起是不夠的,還必須觀察無色,因此他以色為所緣,觀察到的感覺、識、行、意識都被視為無常等。於是他在適當的時候觀察色,在適當的時候觀察無色。這樣,在觀察色的同時,出起觀與觀察的道結合在一起。這樣從色深入觀察而出起,稱為色出起。如果在無色觀察的同時,出起觀與觀察的道結合在一起,這樣從色深入觀察而無色出起,稱為無色出起。這樣的道理也適用於從無色深入觀察而無色和色的出起。 「凡所有生起的法,皆是滅盡的法。」(《大法經》16;《中部經》)
1.298) evaṃ abhinivisitvā evameva vuṭṭhānakāle pana ekappahārena pañcahi khandhehi vuṭṭhāti nāmāti. Ayaṃ tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā.
Yathā hi chātajjhattassa purisassa majjhe gūthapiṇḍaṃ ṭhapetvā nānaggarasabhojanapuṇṇaṃ pātiṃ upaneyyuṃ, so byañjanaṃ hatthena viyūhanto taṃ gūthapiṇḍaṃ disvā 『kimida』nti pucchitvā gūthapiṇḍoti vutte 『dhi dhi, apanethā』ti bhattepi pātiyampi nirālayo hoti. Evaṃsampadamidaṃ daṭṭhabbaṃ.
Bhojanapātidassanasmiñhi tassa attamanakālo viya imassa bhikkhuno bālaputhujjanakāle pañcakkhandhe 『ahaṃ mamā』ti gahitakālo. Gūthapiṇḍassa diṭṭhakālo viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo. Bhattepi pātiyampi nirālayakālo viya tikkhavipassakassa mahāpaññassa bhikkhuno 『『yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti pañcahi khandhehi ekappahārena vuṭṭhitakālo veditabbo.
『Sattaṭṭhaṅgapariṇāma』nti ettha ayaṃ vuttappabhedo aṅgapariṇāmo yathā hoti tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ niyameti. Keci pana therā 『bojjhaṅgamaggaṅgajhānaṅgavisesaṃ pādakajjhānaṃ niyametī』ti vadanti. Keci 『vipassanāya ārammaṇabhūtā khandhā niyamentī』ti vadanti. Keci 『puggalajjhāsayo niyametī』ti vadanti. Tesampi vādesu ayaṃ saṅkhārupekkhāsaṅkhātā pubbabhāgā vuṭṭhānagāminivipassanāva niyametīti veditabbā.
Tatrāyaṃ anupubbīkathā – vipassanāniyamena hi sukkhavipassakassa uppannamaggopi samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti. Sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesañhi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvaṃ pattā somanassasahagatāva hoti.
Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti. Sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti. Vuṭṭhānagāminī somanassasahagatāva.
Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiñhi naye pubbabhāgavipassanā somanassasahagatā vā upekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannapadese vuṭṭhitā samāpatti attanā sadisabhāvaṃ karoti, bhūmivaṇṇo viya godhāvaṇṇassa.
Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti taṃtaṃsamāpattisadisova hoti, sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati paṭhamajjhānikova hoti. Tatrāpi vipassanāniyamo vuttanayeneva veditabbo.
1.298) 這樣深入觀察時,在出起的時刻也以一種拋棄的方式在五蘊中出起。這是敏銳的觀察者、偉大的智者比丘的觀察。 就像一個坐在陰涼處的人,把食物放在中間,滿滿的一碗各種美味的食物,他在用手挑揀食物時,看到那食物,就問「這是什麼?」當被告知是食物時,他就會說「好好,放下吧」,這時他對食物也失去了興趣。這樣應當理解。 在飲食的情況下,他的心態就像這個比丘在愚癡的普通人階段對五蘊的「我」和「我的」執著。就像看到食物的時刻,觀察到三種特相的時刻。就像對食物失去興趣的時刻,敏銳的觀察者、偉大的智者對「凡所有生起的法,皆是滅盡的法」的理解,應該被視為在五蘊中以一種拋棄的方式出起。 「七八支的轉變」,在這裡所說的這類支的轉變應當這樣理解。因為對諸行的平等觀察的智慧限制了聖道的覺支、道支和禪支的特性。有些長老說「覺支、道支、禪支的特性是基礎禪的限制。」有些人說「觀察作為所緣的五蘊是限制性的。」有些人說「個人的傾向是限制性的。」在這些爭論中,應當理解這個觀察為對諸行的平等觀察所限制的出起觀。 這裡是逐步的講解——由於觀察的限制,即使是乾枯的觀察者所生起的道,也不需要基礎禪,而是生起的道是第一禪的基礎,觀察到的道也應當是第一禪的道。在所有七個覺支中,有八個道支,五個禪支。它們的前面部分的觀察,伴隨著喜悅或平等的狀態,在出起的時刻達到對諸行的平等觀察的狀態,伴隨著喜悅的狀態。 在第二、第三、第四禪中,基礎禪的特性被建立,生起的道也應當如法而生,成為四支、三支或二支。在所有的情況下,七個道支都存在,第四禪中有六個覺支。這個特性是基於基礎禪和觀察的限制。它們的前面部分的觀察,伴隨著喜悅或平等的狀態。出起的觀察也伴隨著喜悅的狀態。 在第五禪中,基礎禪被建立,生起的道也應當以平等的專注狀態為基礎,兩個覺支、道支、六個七個都存在。這個特性是基於兩者的限制。在這個方法中,前面的觀察伴隨著喜悅或平等的狀態,出起的觀察也伴隨著平等的狀態。無色禪的基礎被建立,生起的道也是如此。這樣從基礎禪出起的觀察,任何觀察到的法都與生起的道相似,像土壤的顏色與土壤的顏色相似。 在第二長老的說法中,從任何一個入定中出起的道,與觀察到的入定法相似,生起的道與觀察到的入定法相似。如果他觀察到欲界的法,他就會是第一禪的狀態。在那裡,觀察的限制應當按照前面所說的方法來理解。
Tatiyattheravāde 『aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ maggaṃ pāpuṇeyya』nti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā, ajjhāsayamatteneva taṃ na ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttañhetaṃ –
『『Seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā 『ūno nu kho cando puṇṇo nu kho cando』ti, atha kho puṇṇo candotveva hoti, evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunisatānaṃ yā pacchimikā bhikkhunī sā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā』』ti (ma. ni.
以下是巴利文的完整直譯: 在第三長老的說法中,"啊,我希望能達到七支道,希望能達到八支道",根據自己的傾向,以任何禪定為基礎,觀察任何禪定法而生起的道,都與那個禪定相似。但是,沒有基礎禪或觀察的禪,僅憑傾向是不能成就的。這個意思應該用難陀迦教誡經來說明。因為這樣說: "比丘們,就像在十五日的布薩日,許多人沒有疑惑或困惑'月亮是缺的還是滿的?'而是知道'月亮是滿的'。同樣地,比丘們,那些比丘尼對難陀迦的法教感到滿意和圓滿。比丘們,在那五百位比丘尼中,最後一位比丘尼也成為預流果,不墮惡道,必定走向正覺。"(《中部》)
3.415).
Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā sotāpattiphaleneva paripuṇṇasaṅkappā ahosi…pe… yassā arahattassa upanissayo sā arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito taṃtaṃjhānasadisova so hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā, ajjhāsayamatteneva taṃ na ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.
Tattha 『pādakajjhānameva niyametī』ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā āhaṃsu – 『bhante, yattha tāva pādakajjhānaṃ atthi tattha taṃ niyametu; yasmiṃ pana pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī』ti? 『Āvuso, tatthapi pādakajjhānameva niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto, paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti. Dutiyajjhānikādīsupi eseva nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ na lokiyaṃ. Evaṃ tatthāpi pādakajjhānameva niyameti āvuso』ti. 『Sukathito, bhante, pañho』ti.
『Vipassanāya ārammaṇabhūtā khandhā niyamenti; yaṃ yaṃ hi pañcakkhandhaṃ sammasitvā vuṭṭhāti taṃtaṃsadisova maggo hotī』ti vādiṃ moravāpivāsimahādattattherampi antevāsikā āhaṃsu 『bhante, tumhākaṃ vāde doso paññāyati – rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadiseneva nevasaññānāsaññābhāvappattena maggena bhavitabba』nti. 『Na, āvuso, evaṃ hoti. Lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa aṭṭhaṅgiko somanassasahagatamaggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā vuṭṭhitassapi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo hotī』ti.
『Puggalajjhāsayo niyametī』tivādino cūḷābhayattherassāpi vādaṃ āharitvā tipiṭakacūḷanāgattherassa kathayiṃsu. So āha – 『yassa tāva pādakajjhānaṃ atthi tassa puggalajjhāsayo niyametu, yassa taṃ natthi tassa katarajjhāsayo niyamessati niddhanassa vuḍḍhigavesanakālo viya hotī』ti.
Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu. So 『pādakajjhānavato idaṃ kathitaṃ āvuso』ti āha. Yathā pana pādakajjhānavato, sammasitajjhānavatopi tatheva veditabbaṃ. Pañcamajjhānato vuṭṭhāya hi paṭhamādīni sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko. Dutiyavādena paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavādena panettha 『yaṃ icchati tajjhāniko hotī』ti te ca vādā na virujjhanti, ajjhāsayo ca sātthako hotīti. Evaṃ tayopi therā paṇḍitā byattā buddhisampannāva . Tena tesaṃ vādaṃ tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanāva niyametīti dassitaṃ.
3.415) 在這些比丘尼中,若有比丘尼依靠預流果,便是以預流果的智慧圓滿而具足……等……若有依靠阿羅漢果,便是以阿羅漢果的智慧圓滿。就如是,根據自己的傾向,以任何禪定為基礎,觀察任何禪定法而生起的道,都與那個禪定相似。沒有基礎禪或觀察的禪,僅憑傾向是不能成就的。在這裡,觀察的限制應當按照前面所說的方法來理解。 在這裡,「基礎禪的特性是限制性的」,因此比丘們對小比丘長老說:「尊者,哪裡有基礎禪,那裡就限制;而在沒有基礎禪的地方,在無色的存在中又如何限制?」「朋友,那裡也限制基礎禪。因為那個比丘在獲得八種成就后,以第一禪為基礎生起預流果的果報,經過一段時間后,進入無色的存在,依靠第一禪的預流果的成就而出起觀察,進一步生起三個道的果報,那麼這些果報便是第一禪的果報。第二禪等也是如此。在無色中,三種四禪的狀態會生起,而這並非世俗的。這樣,在那裡也限制基礎禪,朋友。」 「這是一個好問題,尊者。」 「觀察作為所緣的五蘊是限制性的;因為觀察到的任何五蘊,生起的道都與之相似。」因此,摩拉瓦皮瓦西長老的弟子們對小比丘長老說:「尊者,您的說法有缺陷——觀察到色的比丘,生起的道應當與色相似,而不是通過不被定義的無想界來限制。」 「不,朋友,這樣並不成立。因為世俗的道是無法達到的,因此觀察到色的比丘,生起的道是八支的,伴隨著喜悅的道,而觀察到無想界的比丘,即使觀察到的道也並不完全相似,但七支的道則是伴隨著平等的道。」 「個人的傾向限制性」的說法也引出了小比丘長老的觀點。他說:「若有基礎禪的存在,則個人的傾向應當限制;若沒有基礎禪的存在,則何種傾向限制呢?這就像在尋找財富的時刻。」 將此說法引出后,小比丘長老再次對小比丘長老說:「這是關於基礎禪的討論,朋友。」就像基礎禪的存在,觀察的禪也應當如此理解。從第五禪出起的道,按照第一等的說法,是第五禪的道;根據第二等的說法,是第一禪的道,因此這兩個說法是相互矛盾的。而根據第三等的說法,「想要的便是禪者」,這兩種說法並不矛盾,傾向也是有意義的。這樣,三位長老都是聰明的,智慧的,因此我在他們的爭論中作出總結。這裡所說的在於觀察的限制。
Idāni 『nimittaṃ paṭipadāpatī』ti ettha evaṃ aṅgapariṇāmavato maggassa uppādakāle gotrabhu kuto vuṭṭhāti? Maggo kutoti? Gotrabhu tāva nimittato vuṭṭhāti, pavattaṃ chettuṃ na sakkoti, ekatovuṭṭhāno hesa. Maggo nimittato vuṭṭhāti, pavattampi chindati ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo – yasmiñhi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ. Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi javanaṃ patitaṃ nāma hoti. Tasmā neva ekaṃ hoti na pañcamaṃ. Mahāpaññassa pana dve anulomāni honti, tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tīṇi phalāni, tato bhavaṅgotaraṇaṃ. Majjhimapaññassa tīṇi anulomāni honti, catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ. Mandapaññassa cattāri anulomāni, honti pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ, tato bhavaṅgotaraṇaṃ. Tatra mahāpaññamandapaññānaṃ vasena akathetvā majjhimapaññassa vasena kathetabbaṃ.
Yasmiñhi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā bhavaṅgaṃ āvaṭṭeti. Tadanantaraṃ teneva āvajjanena gahitakkhandhe gahetvā uppajjati paṭhamaṃ javanaṃ anulomañāṇaṃ. Taṃ tesu khandhesu aniccāti vā dukkhāti vā anattāti vā pavattitvā oḷārikaṃ oḷārikaṃ saccapaṭicchādakatamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Tadanantaraṃ uppajjati dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ. Dutiyassa purimaṃ āsevanaṃ hoti. Tampi laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā majjhimappamāṇaṃ saccapaṭicchādakatamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Tadanantaraṃ uppajjati tatiyānulomaṃ. Tassa dutiyaṃ āsevanaṃ hoti. Tampi laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ aṇusahagataṃ saccapaṭicchādakatamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Evaṃ tīhi anulomehi saccapaṭicchādakatame vinodite tadanantaraṃ uppajjati gotrabhuññāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ.
Tatrāyaṃ upamā – eko kira cakkhumā puriso nakkhattayogaṃ jānissāmīti rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi. Tassa valāhakehi paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūlathūle valāhake viddhaṃsesi. Aparo majjhime. Aparo sukhume. Tato so puriso vigatavalāhake nabhe candaṃ disvā nakkhattayogaṃ aññāsi.
Tattha tayo valāhakā viya saccapaṭicchādakathūlamajjhimasukhumakilesandhakārā. Tayo vātā viya tīṇi anulomacittāni. Cakkhumā puriso viya gotrabhuññāṇaṃ. Cando viya nibbānaṃ. Ekekassa vātassa yathākkamena valāhakattayaviddhaṃsanaṃ viya ekekassa anulomacittassa saccapaṭicchādakatamavinodanaṃ. Vigatavalāhake nabhe tassa purisassa visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuññāṇassa suvisuddhanibbānārammaṇakaraṇaṃ.
以下是巴利文的完整直譯: 現在,"相是行道的基礎"中,具有這種支分轉變的道生起時,種姓智從哪裡出起?道從哪裡出起?首先,種姓智從相中出起,但不能切斷相續,這是單方出起。道從相中出起,也切斷相續,這是雙方出起。它們的生起方式如下:在道出起的那一刻,順觀既不是一次也不是五次。因為一次不能獲得熟練,五次因為接近有分而動搖。那時,速行就被稱為已落下。因此既不是一次也不是五次。對於大智慧者,有兩次順觀,第三次是種姓智,第四次是道心,三次果,然後進入有分。對於中等智慧者,有三次順觀,第四次是種姓智,第五次是道心,兩次果,然後進入有分。對於弱智慧者,有四次順觀,第五次是種姓智,第六次是道心,第七次是果,然後進入有分。在這裡,不討論大智慧者和弱智慧者的情況,而應討論中等智慧者的情況。 在道出起的那一刻,作為意門轉向的唯作無因意識界伴隨著舍,以觀察的所緣五蘊為對像,轉向有分。隨後,以同樣的轉向所取的五蘊為對像,生起第一個速行,即順觀智。它在這些五蘊中以無常、苦、無我的方式運作,驅散粗大的遮蔽真理的黑暗,使三相更加明顯,然後消失。隨後生起第二個順觀。前者沒有熟練,後者有前者的熟練。它因為獲得熟練而變得敏銳、強大、清晰,以同樣的方式在同一對像上運作,驅散中等程度的遮蔽真理的黑暗,使三相更加明顯,然後消失。隨後生起第三個順觀。它有第二個的熟練。它因為獲得熟練而變得敏銳、強大、清晰,以同樣的方式在同一對像上運作,驅散剩餘的微細的遮蔽真理的黑暗,使之完全消失,使三相更加明顯,然後消失。這樣,通過三個順觀驅散遮蔽真理的黑暗后,隨後生起以涅槃為所緣的種姓智。 這裡有一個比喻:一個有眼睛的人想要知道星象,在夜晚出來向上看想要看到月亮。因為被云遮蔽,月亮沒有出現。然後一陣風起,吹散了粗大的云。另一陣風吹散了中等的云。再一陣風吹散了微細的云。然後那個人在無雲的天空中看到月亮,知道了星象。 在這裡,三種云就像遮蔽真理的粗、中、細煩惱黑暗。三陣風就像三個順觀心。有眼睛的人就像種姓智。月亮就像涅槃。每一陣風依次吹散三種云,就像每一個順觀心驅散遮蔽真理的黑暗。那個人在無雲的天空中清楚地看到月亮,就像在驅散遮蔽真理的黑暗后,種姓智清楚地以涅槃為所緣。
Yatheva hi tayo vātā candapaṭicchādake valāhakeyeva viddhaṃsetuṃ sakkonti, na candaṃ daṭṭhuṃ, evaṃ anulomāni saccapaṭicchādakatameyeva vinodetuṃ sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ . Yathā so puriso candameva daṭṭhuṃ sakkoti na valāhake viddhaṃsetuṃ, evaṃ gotrabhuññāṇaṃ nibbānameva ārammaṇaṃ kātuṃ sakkoti na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ hoti, gotrabhu nibbānārammaṇaṃ.
Yadi hi gotrabhu anulomena gahitārammaṇaṃ gaṇheyya puna anulomaṃ taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuññāṇaṃ pana anulomassa ārammaṇaṃ aggahetvā taṃ apacchatopavattikaṃ katvā sayaṃ anāvajjanampi samānaṃ āvajjanaṭṭhāne ṭhatvā evaṃ nibbattāhīti maggassa saññaṃ datvā viya nirujjhati. Maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ anubandhamāno anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhamānova padālayamānova nibbattati.
Tatrāyaṃ upamā – eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvā saraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ āvañchitvā yadā issāsassa phalakasataṃ abhimukhaṃ hoti tadā tattha daṇḍakena saññaṃ deti, issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ nibbijjhati. Tattha daṇḍakasaññā viya gotrabhuññāṇaṃ. Issāso viya maggañāṇaṃ. Issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanibbijjhanaṃ viya maggañāṇassa gotrabhuññāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvā anibbiddhapubbaapadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ. Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati nāma. 『Nimitta』nti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. 『Pavatta』mpi rūpavedanāsaññāsaṅkhāraviññāṇapavattameva. Taṃ duvidhaṃ hoti – upādinnakaṃ anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā anupādinnakato vuṭṭhātīti vadiṃsu.
Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni vicikicchāsahagatanti pañca cittāni pahīyanti. Tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho. Tāni cittāni viññāṇakkhandho. Taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana tesaṃ pariyuṭṭhānenappattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakato vuṭṭhāti nāma.
Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena tāni eva cha cittāni pahīyanti. Arahattamaggena cattāri diṭṭhigatavippayuttāni uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te pana tesaṃ maggā pariyuṭṭhānappattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma.
以下是巴利文的完整直譯: 就像三陣風只能吹散遮蔽月亮的云,而不能看到月亮,同樣地,順觀只能驅散遮蔽真理的黑暗,而不能以涅槃為所緣。就像那個人只能看到月亮而不能吹散云,同樣地,種姓智只能以涅槃為所緣,而不能驅散煩惱黑暗。這樣,順觀以諸行為所緣,種姓智以涅槃為所緣。 如果種姓智取順觀所取的所緣,那麼順觀會再次跟隨它,就不會有道的出起。但是種姓智不取順觀的所緣,使它不再繼續,雖然自己不是轉向,但站在轉向的位置,好像給道一個訊號說"你這樣生起吧",然後消失。道也不放棄它給的訊號,以無間斷的相續跟隨那個智慧,穿透從未被穿透、從未被破壞的貪蘊、嗔蘊、癡蘊而生起。 這裡有一個比喻:一個射手在一百弓長的地方放置一百塊板,用布矇住臉,準備好箭,站在轉輪上。另一個人轉動轉輪,當一百塊板正對著射手時,用棍子給他一個訊號,射手不放棄棍子的訊號,射出箭穿透一百塊板。在這裡,棍子的訊號就像種姓智。射手就像道智。射手不放棄棍子的訊號而穿透一百塊板,就像道智不放棄種姓智給的訊號,以涅槃為所緣,穿透破壞從未被穿透破壞的貪蘊等。這也被稱為切斷已獲得地位的輪迴之橋。因為道只有一個作用,就是斷除隨眠。因此,它在斷除隨眠時,被稱為從相中出起,被稱為切斷相續。"相"是指色、受、想、行、識的相。"相續"也是指色、受、想、行、識的相續。它有兩種:已取和未取。在這些中,他們說道從未取中出起,因為可以看到從未取中出起的影子。 以預流道斷除四種與邪見相應的和一種與疑相應的五種心。它們生起色。那是未取色蘊。那些心是識蘊。與之相應的受、想、行是三無色蘊。在這裡,如果預流者沒有修習預流道,那五種心會在六種所緣中生起煩惱。但預流道阻止它們生起煩惱,切斷橋樑使它們不可能再生起,這被稱為從未取中出起。 以一來道斷除四種與邪見不相應的和兩種與憂相應的,共六種粗重的欲貪和嗔恚心。以不還道斷除與微細欲貪和嗔恚相應的同樣六種心。以阿羅漢道斷除四種與邪見不相應的和一種與掉舉相應的五種不善心。在這裡,如果這些聖者沒有修習這些道,那些心會在六種所緣中生起煩惱。但這些道阻止它們生起煩惱,切斷橋樑使它們不可能再生起,這被稱為從未取中出起。
Upādinnakato vuṭṭhānacchāyā dissatīti vatvā upādinnakato vuṭṭhātītipi vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saṃyojanāni diṭṭhānusayo vicikicchānusayoti ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti. Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavattissati? Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve bhave pañcasu bhavesu upādinnakapavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaṃyojanāni oḷāriko kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati? Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Aṇusahagatāni kāmarāgapaṭighasaṃyojanāni aṇusahagato kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati? Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya . Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati? Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato sabbabhavehipi vuṭṭhāti evāti vadanti.
Imassa panatthassa vibhāvanatthaṃ ayaṃ pāḷi – 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.
『Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.
『Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.
以下是巴利文的完整直譯: 他們說:「從已取中出起的影子顯現出來。」如果預流者沒有預流道的存在,假設在七個生中,輪迴的流轉會繼續。為什麼?因為其流轉的原因存在。三種系縛是見取的隨眠和疑的隨眠,而這五種煩惱在預流道生起時便會被驅散。現在,預流者在七個生中假設沒有流轉的存在,輪迴的流轉將會繼續。這樣,預流道使得已取的流轉微弱。 如果一來者沒有一來道的存在,假設在兩個生中,五個生中的流轉會繼續。為什麼?因為其流轉的原因存在。粗重的欲貪和牴觸的繫縛,粗重的欲貪隨眠和牴觸隨眠,這四種煩惱在此道生起時便會被驅散。現在,假設一來者在兩個生中沒有流轉的存在,五個生的流轉將會繼續。這樣,一來道使得已取的流轉微弱。 如果不還者沒有不還道的存在,假設在一個生中,第二生的流轉會繼續。為什麼?因為其流轉的原因存在。微細的欲貪和牴觸的繫縛,微細的欲貪隨眠和牴觸隨眠,這四種煩惱在此道生起時便會被驅散。現在,假設不還者在一個生中沒有流轉的存在,第二生的流轉將會繼續。這樣,不還道使得已取的流轉微弱。 如果阿羅漢沒有阿羅漢道的存在,流轉將在色和無色生中繼續。為什麼?因為其流轉的原因存在。色慾、無色慾、我慢、掉舉、無明、我慢的隨眠、輪迴的欲貪的隨眠,這八種煩惱在此道生起時便會被驅散。現在,假設滅盡者在未來生中沒有流轉的存在,流轉將會繼續。這樣,阿羅漢道使得已取的流轉微弱。 在這裡,預流道是從地獄生起的,一來道是從善趣生起的,不還道是從欲界生起的,阿羅漢道是從色和無色生起的,所有生中都生起。 爲了闡明這個意義,這裡有這樣的巴利文:「通過預流道的智慧,因而通過造作意識的滅盡,假設在七個生中輪迴的流轉生起,名與色在這裡便會消失、安住、達到目的、得到安息。 「通過一來道的智慧,因而通過造作意識的滅盡,假設在兩個生中輪迴的流轉生起,名與色在這裡便會消失、安住、達到目的、得到安息。 「通過不還道的智慧,因而通過造作意識的滅盡,假設在一個生中輪迴的流轉生起,欲界的兩個生中便會消失、安住、達到目的、得到安息。」
『Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ , nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantī』』ti (cūḷani. ajitamāṇavapucchāniddesa 6). Ayaṃ tāva nimitte vinicchayo.
『Paṭipadāpatī』ti – ettha pana paṭipadā calati na calatīti? Calati. Tathāgatassa hi sāriputtattherassa ca cattāropi maggā sukhapaṭipadā khippābhiññā ahesuṃ. Mahāmoggallānattherassa paṭhamamaggo sukhapaṭipado khippābhiñño, upari tayo maggā dukkhapaṭipadā khippābhiññā. Kasmā? Niddābhibhūtattā. Sammāsambuddho kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari. Theropi ekadivasaṃ niddāyamāno nisīdi. Atha naṃ satthā āha – 『『pacalāyasi no tvaṃ, moggallāna, pacalāyasi no tvaṃ moggallānā』』ti (a. ni. 7.61). Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati, sesānaṃ kiṃ na calissati? Ekaccassa hi bhikkhuno cattāropi maggā dukkhapaṭipadā dandhābhiññā honti, ekaccassa dukkhapaṭipadā khippābhiññā, ekaccassa sukhapaṭipadā dandhābhiññā, ekaccassa sukhapaṭipadā khippābhiññā. Ekaccassa paṭhamamaggo dukkhapaṭipado dandhābhiñño hoti, dutiyamaggo dukkhapaṭipado khippābhiñño, tatiyamaggo sukhapaṭipado dandhābhiñño, catutthamaggo sukhapaṭipado khippābhiññoti.
Yathā ca paṭipadā evaṃ adhipatipi calati eva. Ekaccassa hi bhikkhuno cattāropi maggā chandādhipateyyā honti, ekaccassa vīriyādhipateyyā, ekaccassa cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo chandādhipateyyo hoti, dutiyo vīriyādhipateyyo, tatiyo cittādhipateyyo, catuttho vīmaṃsādhipateyyoti.
Pakiṇṇakakathā niṭṭhitā.
Paṭhamamaggavīsatimahānayo
以下是巴利文的完整直譯: 「通過阿羅漢道的智慧,因而通過造作意識的滅盡,假設在色界或無色界中生起的,名與色在這裡便會消失、安住、達到目的、得到安息。阿羅漢在沒有餘留的涅槃界中,因而在最後的意識滅盡時,智慧和正念,以及名與色在這裡便會消失、安住、達到目的、得到安息。」這是初步的判斷。 「行道的基礎」——這裡的行道是動還是不動?是動的。因為如來和舍利弗長老的四條道都是快樂的行道,迅速的證悟。大目犍連長老的第一道是快樂的行道,迅速的證悟,後面的三條道是痛苦的行道,迅速的證悟。為什麼?因為被睡眠所壓制。正覺者確實像小孩一樣照顧長老。長老有一天在打瞌睡時坐著。然後老師說:「你在動搖嗎,目犍連?你在動搖嗎,目犍連?」(《增支部》7.61)。如此的偉大證悟者的弟子的行道是動的,其他人難道不會動嗎?有些比丘的四條道是痛苦的行道,證悟緩慢;有些是痛苦的行道,證悟迅速;有些是快樂的行道,證悟緩慢;有些是快樂的行道,證悟迅速。有些的第一道是痛苦的行道,證悟緩慢,第二道是痛苦的行道,證悟迅速,第三道是快樂的行道,證悟緩慢,第四道是快樂的行道,證悟迅速。 如同行道一樣,主導性也在動。有些比丘的四條道是慾望主導,有些是精進主導,有些是心主導,有些是思維主導。有些的第一道是慾望主導,第二道是精進主導,第三道是心主導,第四道是思維主導。 附帶的討論已結束。 第一道的二十種大特性。
- Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena jhānaṃyeva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi, adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi, tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti, tasmā etesaṃ ekūnavīsatiyā padānaṃ dassanatthaṃ puna katame dhammā kusalātiādi vuttaṃ. Evaṃ 『idampi bhāveti, idampi bhāvetī』ti puggalajjhāsayena ceva desanāvilāsena ca vīsati nayā desitā honti . Dhammaṃ sotuṃ nisinnadevaparisāya hi ye upanijjhāyanaṭṭhena lokuttaraṃ 『jhāna』nti kathite bujjhanti, tesaṃ sappāyavasena jhānanti kathitaṃ…pe… ye vijānanaṭṭhena 『citta』nti vutte bujjhanti, tesaṃ sappāyavasena cittanti kathitaṃ. Ayamettha 『puggalajjhāsayo』.
Sammāsambuddho pana attano buddhasubodhitāya dasabalacatuvesārajjacatupaṭisambhidatāya chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti. Icchanto upanijjhāyanaṭṭhena lokuttaraṃ jhānanti dasseti, icchanto niyyānaṭṭhena…pe… vijānanaṭṭhena lokuttaraṃ cittanti. Ayaṃ 『desanāvilāso』 nāma. Tattha yatheva lokuttaraṃ jhānanti vuttaṭṭhāne dasa nayā vibhattā, evaṃ maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve nayasatāni vibhattāni honti.
- Idāni adhipatibhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttaraṃ jhānaṃ chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dvenayasatāni chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ dassesi dhammarājā.
Paṭhamamaggo niṭṭhito.
Dutiyamaggo
以下是巴利文的完整直譯: 現在,因為那些追求超凡的善法者不僅僅是從專注的角度修習禪定,而且從解脫的角度也修習道,從支援的角度也修習正念,從努力的角度也修習正勤,從成就的角度也修習四種神足,從主導的角度也修習根,從不動的角度也修習力,從覺知的角度也修習覺支,從如是的角度也修習真理,從不散亂的角度也修習止息,從空的角度也修習法,從根本的角度也修習五蘊,從因緣的角度也修習食,從觸的角度也修習觸,從感受的角度也修習感受,從知的角度也修習念,從意的角度也修習意,從識的角度也修習心。因此,爲了顯示這十九個方面的修習,再次問哪些法是善法等。這樣,「這個也修習,這個也修習」,以個人的傾向和教導的趣味,二十種方式被教導。對於坐著聽法的天人來說,當提到從專注的角度的超凡「禪定」時,他們明白了,因此從有利的角度提到「禪定」……等。當提到從知的角度的「心」時,他們明白了,因此從有利的角度提到「心」。這就是這裡的「個人傾向」。 而正覺者則通過自身的佛陀覺悟、十力、四無礙、四種解脫、六種特殊智慧的結合,展示他所願望的教導。希望從專注的角度展示超凡的禪定,希望從解脫的角度……等……希望從知的角度展示超凡的心。這就是「教導的趣味」。在這裡,就像超凡的禪定在所提到的地方被分為十種方式一樣,關於道等也是如此。因此,在二十個地方,十個十個被分為兩百種方式。 現在,爲了展示主導的分類,再次問哪些法是善法等。在那裡,慾望是主要的,前行的,所生的超凡禪定稱為慾望主導。其他的也是同樣的道理。因此,在前面清凈的兩個百種中,慾望主導等也分為兩種兩種的千種,展示了第一道的法王。 第一道已完成。 第二道
- Idāni dutiyamaggādīnaṃ dassanatthaṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ tanubhāvatthāya. Tattha dvīhi kāraṇehi tanubhāvo veditabbo – adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi, vaṭṭānusārimahājanasseva, kilesā abhiṇhaṃ nuppajjanti, kadāci kadāci uppajjanti; uppajjantāpi viraḷākārā hutvā uppajjanti, viraḷavāpitakhette aṅkurā viya. Uppajjamānāpi, ca vaṭṭānusārimahājanasseva, maddantā pharantā chādentā andhakāraṃ karontā nuppajjanti. Dvīhi pana maggehi pahīnattā mandā mandā uppajjanti. Tanukākārā hutvā uppajjanti, abbhapaṭalaṃ viya makkhikāpattaṃ viya ca.
Tattha keci therā vadanti – 『sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva pana hutvā uppajjanti, tathā hissa puttā ca dhītaro ca dissantī』ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi honti. Dvīhi pana maggehi pahīnattā natthi kilesānaṃ bahalatāti. Dvīhi eva kāraṇehissa kilesānaṃ tanubhāvo veditabbo – adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.
Dutiyāyāti gaṇanavasenāpi dutiyuppattivasenāpi dutiyāya. Bhūmiyā pattiyāti sāmaññaphalassa paṭilābhatthāya. Tatiyacatutthesupi eseva nayo. Visesamattaṃyeva pana vakkhāma.
Aññindriyanti ājānanakaṃ indriyaṃ. Paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaṃ indriyanti vuttaṃ hoti. Niddesavārepissa imināva nayena attho veditabbo. Koṭṭhāsavārepi imināva saddhiṃ navindriyāni honti. Sesaṃ purimanayeneva veditabbaṃ.
Dutiyamaggo niṭṭhito.
Tatiyacatutthamaggā
以下是巴利文的完整直譯: 現在,爲了展示第二道等,再次問哪些法是善法等。在那裡,欲貪和嗔恨的微細存在是爲了減少這些煩惱。在那裡,微細存在應通過兩個原因來理解——超越的到達和圍繞的微弱。因為一來者,像是輪迴的眾生,煩惱是不斷生起的,有時生起,有時不生起;生起時也以微弱的形態生起,像是稀疏的種子在土壤中。生起的同時,像是輪迴的眾生,雖然在生起時會使人迷惑、陷入黑暗,但卻不會生起。通過兩條道的消失,煩惱是微弱微弱地生起的。以微細的形態生起,像是薄薄的蒼蠅翅膀。 在這裡,有些長老說:「一來者的煩惱雖長久生起,但卻是以強烈的方式生起,然而他的兒女和女兒是顯現的。」這卻是微不足道的。兒女僅僅因身體的接觸而存在。通過兩條道的消失,煩惱並不強烈。通過這兩個原因,這些煩惱的微細存在應當被理解——超越的到達和圍繞的微弱。 「第二道」是指通過計數或第二次生起而稱為第二道。爲了獲得普通果報而到達地面。在第三道和第四道中也是如此。我們將特別說明。 「其他的根」是指知覺的根。通過第一道而知的親屬不超越的,正是通過那條道而知的四聖諦的根。通過此解釋,意義應當被理解。通過此解釋,九根也存在。其餘的應當按照前面的方式理解。 第二道已完成。 第三道和第四道。
- Tatiye anavasesappahānāyāti tesaṃyeva sakadāgāmimaggena tanubhūtānaṃ saṃyojanānaṃ nissesapajahanatthāya.
Catutthe rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāyāti etesaṃ pañcannaṃ uddhambhāgiyasaṃyojanānaṃ nissesapajahanatthāya. Tattha rūparāgoti rūpabhave chandarāgo. Arūparāgoti arūpabhave chandarāgo. Mānoti arahattamaggavajjhako māno eva. Tathā uddhaccāvijjā. Imesupi dvīsu maggesu navamaṃ aññindriyameva hoti.
Catumagganayasahassaṃ
Sabbamaggesu padapaṭipāṭiyā samasaṭṭhipadāni, catūhi apaṇṇakaṅgehi saddhiṃ catusaṭṭhi honti. Asambhinnato pana tettiṃsa. Koṭṭhāsavārasuññatavārā pākatikā eva. Yathā ca pana paṭhamamagge evaṃ dutiyādīsupi nayasahassamevāti cattāro magge catūhi nayasahassehi bhājetvā dassesi dhammarājā.
Saccavibhaṅge pana saṭṭhi nayasahassāni lokuttarāni imesaṃ eva vasena nikkhittāni. Satipaṭṭhānavibhaṅge vīsati nayasahassāni lokuttarāni, sammappadhānavibhaṅge vīsati, iddhipādavibhaṅge dvattiṃsa, bojjhaṅgavibhaṅge dvattiṃsa, maggaṅgavibhaṅge aṭṭhavīsati nayasahassāni lokuttarāni imesaṃ eva vasena nikkhittāni.
Idha pana catūsu maggesu cattāriyeva nayasahassāni. Tesu paṭhamajjhānike paṭhamamagge aṭṭhaṅgāni bhājitāni; tathā dutiyādīsu. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante 『paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi. Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotī』ti? 『Yathā visaṃ atthi vā, hotu mā vā, agado agado tveva vuccati, evaṃ micchādiṭṭhi atthi vā, hotu mā vā, ayaṃ sammādiṭṭhi eva nāma』.
『Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti, tasmā sammādiṭṭhi sakiccakā kātabbā maggaṅgāni pūretabbānī』ti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiñhi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo atthi. Teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi , paccayaparibhogo atthi, sahajātavāyāmo atthi, asatibhāvo atthi, sahajātacittekaggatā atthi. Ete micchāsaṅkappādayo nāma sakadāgāmimagge sammāsaṅkappādayo. Tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakāni katvā āgatāni. Sakadāgāmissa anāgāmimaggavajjho māno atthi. So diṭṭhiṭṭhāne tiṭṭhati. Tasseva sattahi cittehi sahajātā saṅkappādayo. Tesaṃ pahānena anāgāmimagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi. So diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā.
第三道是爲了完全放棄這些微細的束縛,正是通過一來者的道來實現。 第四道是爲了完全放棄五種高層的束縛,包括色慾、無色慾、躁動和無明。這五種束縛是指色界的慾望、無色界的慾望、傲慢是指與阿羅漢道相違背的傲慢,以及躁動和無明。在這兩條道中,只有一種其他的根。 四道的方式有一千種。 在所有的道中,按照每一個步驟,有六十個部分,與四個不成就的因素結合在一起,共有六十個。由於沒有分開,則有三十個。關於部分的空無部分是自然的。就像在第一道中一樣,第二道等也有一千種方式,因此四道通過四個一千種的方式展示了法王。 在真理的分析中,六十種超凡的方式正是由於這些而被拋棄。在正念的分析中,有二十種超凡的方式,在正勤的分析中有二十種,在神足的分析中有三十種,在覺支的分析中有三十種,在道的分析中有二十八種超凡的方式正是由於這些而被拋棄。 在這裡,四條道中僅有四種一千種。在這些中,第一禪者在第一道中有八個部分;同樣在第二道等中也是如此。在那裡,第一道是指放棄正見和邪見的正見。正思維等也應當被理解為放棄邪思維。因此,若是如此,「通過第一道放棄的二十六種見解,第二道的見解是不存在的。」在這裡,正見是如何存在的呢?「就像毒藥存在或不存在,藥物藥物自稱如此,邪見存在或不存在,這就是正見。」 「如果這僅僅是名稱,那麼在第二道中正見的功能就會缺失,無法完成道的部分,因此正見應當是實際應做的部分。」在這裡,實際應做的正見應當根據所得到的來說明。因為在第二道中有一種傲慢存在,它停留在見解的地方。它放棄那種傲慢,即正見。在入流道中,正見放棄邪見。而在一來道中,存在著一種傲慢,它停留在見解的地方,放棄那種傲慢,即正見。在他七種不善心中,產生了與之相應的思維。在這些心中,有言語的接觸,有身體的接觸,有因緣的使用,有隨伴的精進,有無所執著的狀態,有隨伴的心的專注。那些邪思維等是與一來道的正思維相對的。通過放棄它們,正思維應當被理解。因此,在一來道中,八個部分是實際應做的。對於一來者來說,存在著一種無色道的傲慢。它停留在見解的地方。在他五種不善心中,產生了與之相應的思維。通過放棄這些,阿羅漢道的八個部分應當被理解。
Imesu catūsu maggesu paṭhamamaggena cattāri saccāni diṭṭhāni. 『Uparimaggattayaṃ diṭṭhakameva passati, adiṭṭhakaṃ passatī』ti diṭṭhakameva passatīti ayaṃ ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha 『adiṭṭhaṃ passatī』ti. So vattabbo – 『paṭhamamagge katamaṃ indriyaṃ bhājesī』ti? Jānamāno 『anaññātaññassāmītindriya』nti vakkhati. 『Uparimaggesu katara』nti? Vuttepi 『aññindriya』nti vakkhati. So vattabbo – 『adiṭṭhasaccadassane sati uparimaggesupi anaññātaññassāmītindriyameva bhājehi. Evaṃ te pañho samessatī』ti. 『Kilese pana aññe añño pajahati; pahīne eva pajahatī』ti? 『Aññe añño pajahatī』ti. 『Yadi aññe añño, appahīne kilese pajahati. Saccānipi adiṭṭhāneva passatī』ti evaṃvādī puggalo pucchitabbo – 『saccāni nāma katī』ti? Jānanto 『cattārī』ti vakkhati. So vattabbo – 『tava vāde soḷasa saccāni āpajjanti. Tvaṃ buddhehipi adiṭṭhaṃ passasi. Bahusaccako nāma tvaṃ. Evaṃ mā gaṇha. Saccadassanaṃ nāma apubbaṃ natthi, kilese pana appahīne pajahatī』ti.
Tattha saccadassanassa apubbābhāve peḷopamaṃ nāma gahitaṃ – ekassa kira cattāro ratanapeḷā sāragabbhe ṭhapitā. So rattibhāge peḷāsu uppannakicco dvāraṃ vivaritvā, dīpaṃ jāletvā, dīpena vihate andhakāre, peḷāsu pākaṭabhāvaṃ gatāsu, tāsu kiccaṃ katvā dvāraṃ pidahitvā gato. Puna andhakāraṃ avatthari. Dutiyavārepi tatiyavārepi tatheva akāsi. Catutthavāre dvāre vivaṭe andhakāre peḷā na paññāyantīti vīmaṃsantasseva sūriyo uggañchi, sūriyobhāsena vihate andhakāre peḷāsu kiccaṃ katvā pakkāmi.
Tattha cattāro peḷā viya cattāri saccāni. Tāsu kicce uppanne dvāravivaraṇakālo viya sotāpattimaggassa vipassanābhinīharaṇakālo. Andhakāraṃ viya saccapaṭicchādakatamaṃ. Dīpo bhāso viya sotāpattimaggobhāso. Vihate andhakāre tassa purisassa peḷānaṃ pākaṭabhāvo viya maggañāṇassa saccānaṃ pākaṭabhāvo. Maggañāṇassa pākaṭāni pana maggasamaṅgissa puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya sotāpattimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya uparimaggattayavajjhasaccapaṭicchādakatamaṃ.
Dutiyavāre dvāravivaraṇakālo viya sakadāgāmimaggassa vipassanābhinīharaṇakālo. Dīpobhāso viya sakadāgāmimaggobhāso. Peḷāsu kiccaṃ katvā gatakālo viya sakadāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya uparimaggadvayavajjhasaccapaṭicchādakatamaṃ.
Tatiyavāre dvāravivaraṇakālo viya anāgāmimaggassa vipassanābhinīharaṇakālo. Dīpobhāso viya anāgāmimaggobhāso. Peḷāsu kiccaṃ katvā gatakālo viya anāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya upariarahattamaggavajjhasaccapaṭicchādakatamaṃ.
以下是巴利文的完整直譯: 在這四條道中,第一道已見四聖諦。"上面三道看到已見的,看到未見的"這是老師們一致的解釋。但辯論者說"看到未見的"。應該問他:"在第一道中你分配哪個根?"他知道會說"未知當知根"。"在上面的道中是哪個?"即使被問到也會說"已知根"。應該對他說:"如果是看到未見的真理,那麼在上面的道中也應該分配未知當知根。這樣你的問題就解決了。" "但是煩惱是一個一個地斷除的;還是斷除已斷除的?"回答"一個一個地斷除"。"如果是一個一個的,那就是斷除未斷除的煩惱。同樣也是看到未見的真理。"應該問這樣說的人:"真理有幾種?"他知道會說"四種"。應該對他說:"按照你的說法就變成十六種真理了。你看到了連佛陀都沒有看到的。你真是多真理者。不要這樣認為。真理的見是沒有新的,但是斷除未斷除的煩惱。" 關於真理見沒有新的,有一個箱子的比喻 - 有人在寶庫里放了四個珠寶箱。他在夜裡需要用到箱子,打開門,點燃燈,在燈光碟機散黑暗后,箱子變得清晰可見,他在箱子里做完事,關上門離開。黑暗再次籠罩。第二次第三次他也是這樣做的。第四次當他打開門時,因為黑暗箱子看不見,他正在思考時太陽升起了,陽光碟機散黑暗后,他在箱子里做完事就離開了。 在這裡,四個箱子就像四聖諦。需要用到箱子時打開門,就像入流道的觀智生起。黑暗就像遮蔽真理的黑暗。燈光就像入流道之光。黑暗被驅散后那個人看到箱子,就像道智看到真理。對於具有道的人來說,道智看到的真理是明顯的。在箱子里做完事離開,就像入流道斷除應斷的煩惱后滅去。黑暗再次籠罩,就像遮蔽上面三道應斷真理的黑暗。 第二次打開門,就像一來道的觀智生起。燈光就像一來道之光。在箱子里做完事離開,就像一來道斷除應斷的煩惱后滅去。黑暗再次籠罩,就像遮蔽上面兩道應斷真理的黑暗。 第三次打開門,就像不還道的觀智生起。燈光就像不還道之光。在箱子里做完事離開,就像不還道斷除應斷的煩惱后滅去。黑暗再次籠罩,就像遮蔽上面阿羅漢道應斷真理的黑暗。
Catutthavāre dvāravivaraṇakālo viya arahattamaggassa vipassanābhinīharaṇakālo. Sūriyuggamanaṃ viya arahattamagguppādo. Andhakāravidhamanaṃ viya arahattamaggassa saccapaṭicchādakatamavinodanaṃ . Vihate andhakāre tassa peḷānaṃ pākaṭabhāvo viya arahattamaggañāṇassa catunnaṃ saccānaṃ pākaṭabhāvo. Ñāṇassa pākaṭāni pana puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya arahattamaggassa sabbakilesakhepanaṃ. Sūriyuggamanato paṭṭhāya ālokasseva pavattikālo viya arahattamaggassa uppannakālato paṭṭhāya puna saccapaṭicchādakatamābhāvo . Idaṃ tāva saccadassanassa apubbābhāve opammaṃ.
Diṭṭhakameva hi passati. 『Kilese pana aññe añño pajahatī』ti ettha khāropamaṃ nāma gahitaṃ. Eko puriso kiliṭṭhaṃ vatthaṃ rajakassa adāsi. Rajako ūsakhāraṃ chārikakhāraṃ gomayakhāranti tayo khāre datvā khārehi khāditabhāvaṃ ñatvā udake vikkhāletvā oḷārikoḷārikaṃ malaṃ pavāhesi. Tato na tāva parisuddhanti dutiyampi tatheva khāre datvā, udake vikkhāletvā, tato nātisaṇhataraṃ malaṃ pavāhesi. Tato na tāva parisuddhanti tatiyampi te khāre datvā udake vikkhāletvā tato saṇhataraṃ malaṃ pavāhesi. Tato na tāva parisuddhanti catutthampi te khāre datvā, udake vikkhāletvā aṃsuabbhantaragatampi nissesaṃ malaṃ pavāhetvā sāmikassa adāsi. So gandhakaraṇḍake pakkhipitvā icchiticchitakāle paridahati.
第四次打開門的時間就像阿羅漢道的觀智生起。太陽升起就像阿羅漢道的出現。驅散黑暗就像阿羅漢道遮蔽真理的消除。黑暗被驅散后,那個人的箱子顯現,就像阿羅漢道的智慧顯現四種真理。智慧顯現的部分對於有道的人來說是顯而易見的。在箱子里做完事離開,像是阿羅漢道斷除所有煩惱的時間。自太陽升起以來,光明的出現就像阿羅漢道生起的時間,真理的遮蔽再次消失。這是關於真理見沒有新的比喻。 他只看到已見的。"但是煩惱是一個一個地斷除的"在這裡有一個比喻。一個人將骯髒的衣服給了洗衣工。洗衣工給了他三種洗滌劑,分別是熱水、洗衣粉和牛糞,他知道了這些污垢的性質后,就用水沖洗,排出了粗大的污垢。於是衣服並沒有完全乾凈;第二次他也同樣用洗滌劑,沖洗后,排出了不那麼堅固的污垢。於是衣服並沒有完全乾凈;第三次他用洗滌劑,沖洗后,排出了更加堅固的污垢。於是衣服並沒有完全乾凈;第四次他用洗滌劑,沖洗后,徹底排出了藏在衣服內部的所有污垢,最後將衣服給了主人。他將衣服放入香料盒中,按需要穿著。
Tattha kiliṭṭhavatthaṃ viya kilesānugataṃ cittaṃ. Tividhakhāradānakālo viya tīsu anupassanāsu kammassa pavattanakālo. Udake vikkhāletvā oḷārikoḷārikamalappavāhanaṃ viya sotāpattimaggena pañcakilesakhepanaṃ. Dutiyampi tesaṃ khārānaṃ anuppadānaṃ viya 『na tāva parisuddhaṃ idaṃ citta』nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato nātisaṇhataramalappavāhanaṃ viya sakadāgāmimaggena oḷārikasaṃyojanadvayakhepanaṃ. Tato 『na tāva parisuddhaṃ vattha』nti puna khārattayadānaṃ viya 『na tāva parisuddhaṃ idaṃ citta』nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato saṇhataramalappavāhanaṃ viya anāgāmimaggena aṇusahagatasaṃyojanadvayakhepanaṃ. 『Na tāva parisuddhaṃ vattha』nti puna khārattayadānaṃ viya 『na tāva parisuddhaṃ idaṃ citta』nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato vikkhālanena aṃsuabbhantaragate male pavāhetvā parisuddhassa rajatapaṭṭasadisassa gandhakaraṇḍake nikkhittassa vatthassa icchiticchitakkhaṇe paridahanaṃ viya arahattamaggena aṭṭhannaṃ kilesānaṃ khepitattā parisuddhassa khīṇāsavacittassa icchiticchitakkhaṇe phalasamāpattivihārena vītināmanaṃ. Idaṃ 『aññe añño kilese pajahatī』ti ettha opammaṃ. Vuttampi cetaṃ –
『『Seyyathāpi , āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ, tamenaṃ sāmikā rajakassa anupadajjeyyuṃ. Tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti. Kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ, atha khvassa hotiyeva 『aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato』. Tamenaṃ rajako sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yopissa hoti aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ gacchati. Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hotiyeva pañcasu upādānakkhandhesu aṇusahagato 『asmī』ti māno, 『asmī』ti chando, 『asmī』ti anusayo asamūhato, so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā iti saññā iti saṅkhārā iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti. Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu aṇusahagato 『asmī』ti māno, 『asmī』ti chando, 『asmī』ti anusayo asamūhato, sopi samugghātaṃ gacchatī』』ti (saṃ. ni.
以下是巴利文的完整直譯: 在那裡,骯髒的衣服就像被煩惱所染的心。給予三種洗滌劑的時間就像在三種觀察中實踐的時間。用水沖洗排出粗大污垢就像入流道斷除五種煩惱。第二次給予那些洗滌劑就像"這個心還不夠清凈"而在那三種觀察中繼續實踐。從那裡排出不那麼堅固的污垢就像一來道斷除兩種粗重的束縛。從那裡"衣服還不夠清凈"而再次給予三種洗滌劑就像"這個心還不夠清凈"而在那三種觀察中繼續實踐。從那裡排出更加堅固的污垢就像不還道斷除兩種微細的束縛。"衣服還不夠清凈"而再次給予三種洗滌劑就像"這個心還不夠清凈"而在那三種觀察中繼續實踐。從那裡沖洗排出衣服內部的污垢,使之清凈如銀板,放入香料盒中,隨時可穿就像阿羅漢道斷除八種煩惱后,清凈的漏盡者之心隨時可以進入果定安住。這是關於"一個一個地斷除煩惱"的比喻。這也被說過: "朋友們,就像一件骯髒的、沾滿污垢的衣服,它的主人把它交給洗衣工。洗衣工用堿、灰或牛糞揉搓它,然後用清水沖洗。雖然那件衣服變得清潔純凈,但仍然殘留著微細的堿味、灰味或牛糞味未被完全去除。洗衣工把它還給主人。主人把它放在充滿香氣的盒子裡。那殘留的微細堿味、灰味或牛糞味也被完全去除了。同樣地,朋友們,雖然聖弟子已經斷除了五種低層次的束縛,但在五取蘊中仍然殘留著微細的'我是'的慢心、'我是'的慾望、'我是'的潛在傾向未被完全去除。他之後觀察五取蘊的生滅 - '這是色,這是色的生起,這是色的消失;這是受、想、行、識,這是識的生起,這是識的消失'。當他如此觀察五取蘊的生滅時,那殘留在五取蘊中的微細'我是'的慢心、'我是'的慾望、'我是'的潛在傾向也被完全去除了。"(相應部)
3.89).
Tattha sotāpattimaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Sakadāgāmimaggena dve domanassasahagatacittāni tanukāni bhavanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Anāgāmimaggena tāniyeva pahīyanti saddhiṃ sampayuttadhammehi. Arahattamaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Imesaṃ dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya khīṇāsavassa cittaṅgavasena puna pacchatopavattanakakileso nāma na hoti.
Tatridaṃ opammaṃ – eko kira mahārājā paccante ārakkhaṃ datvā mahānagare issariyaṃ anubhavanto vasati. Athassa paccanto kuppi. Tasmiṃ samaye dvādasa corajeṭṭhakā anekehi purisasahassehi saddhiṃ raṭṭhaṃ vilumpanti. Paccantavāsino mahāmattā 『paccanto kupito』ti rañño pahiṇiṃsu. Rājā 『vissaṭṭhā gaṇhatha, ahaṃ tumhākaṃ kattabbaṃ karissāmī』ti sāsanaṃ pahiṇi . Te paṭhamasampahāreneva anekehi purisasahassehi saddhiṃ pañca corajeṭṭhake ghātayiṃsu. Sesā satta janā attano attano parivāre gahetvā pabbataṃ pavisiṃsu. Amaccā taṃ pavattiṃ rañño pesayiṃsu.
Rājā 『tumhākaṃ kattabbayuttaṃ ahaṃ jānissāmi, tepi gaṇhathā』ti dhanaṃ pahiṇi. Te dutiyasampahārena dve corajeṭṭhake pahariṃsu, parivārepi tesaṃ dubbale akaṃsu. Te sabbepi palāyitvā pabbataṃ pavisiṃsu. Tampi pavattiṃ amaccā rañño pesayiṃsu.
Puna rājā 『vissaṭṭhā gaṇhantū』ti dhanaṃ pahiṇi. Te tatiyasampahārena saddhiṃ sahāyapurisehi dve corajeṭṭhake ghātayitvā taṃ pavattiṃ rañño pesayiṃsu.
Puna rājā 『avasese vissaṭṭhā gaṇhantū』ti dhanaṃ pahiṇi. Te catutthasampahārena saparivāre pañca corajeṭṭhake ghātayiṃsu. Dvādasannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya koci coro nāma natthi. Khemā janapadā ure putte naccentā maññe viharanti. Rājā vijitasaṅgāmehi yodhehi parivuto varapāsādagato mahāsampattiṃ anubhavi.
Tattha mahanto rājā viya dhammarājā. Paccantavāsino amaccā viya yogāvacarā kulaputtā. Dvādasa corajeṭṭhakā viya dvādasa akusalacittāni. Tesaṃ sahāyā anekasahassapurisā viya cittaṅgavasena uppajjanakapāpadhammā. Rañño paccanto kupitoti pahitakālo viya ārammaṇe kilesesu uppannesu 『bhante, kileso me uppanno』ti satthu ārocanakālo. 『Vissaṭṭhā gaṇhantū』ti dhanadānaṃ viya 『kilese niggaṇha bhikkhū』ti dhammarañño kammaṭṭhānācikkhanaṃ. Saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālo viya sotāpattimaggena sampayuttānaṃ pañcannaṃ akusalacittānaṃ pahānaṃ.
Puna rañño pavattipesanaṃ viya sammāsambuddhassa paṭiladdhaguṇārocanaṃ. 『Sesake ca gaṇhantū』ti puna dhanadānaṃ viya bhagavato sakadāgāmimaggassa vipassanācikkhanaṃ. Dutiyasampahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ dubbalīkaraṇaṃ viya sakadāgāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ tanubhāvakaraṇaṃ.
Puna rañño pavattipesanaṃ viya satthu paṭiladdhaguṇārocanaṃ. 『Vissaṭṭhā gaṇhantū』ti puna dhanadānaṃ viya bhagavato anāgāmimaggassa vipassanācikkhanaṃ. Tatiyasampahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ ghātanaṃ viya anāgāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ pahānaṃ.
以下是巴利文的完整直譯: 3.89)。 在那裡,通過入流道斷除五種不善心及其隨心所生起的惡法。通過一來道,兩種與憂俱生的心變得微弱,及其隨心所生起的惡法。通過不還道,這些被斷除,連同相應的法。通過阿羅漢道,五種不善心被斷除,連同隨心所生起的惡法。從這十二種不善心被斷除的時候開始,漏盡者就不再有隨心所生起的煩惱。 這裡有一個比喻 - 據說有一個大國王,在邊境設定了防衛,住在大城市享受統治權。然後他的邊境發生了動亂。那時,十二個強盜首領帶著數千人掠奪國家。邊境的大臣們向國王報告說:"邊境發生了動亂"。國王派人傳話說:"放心去抓捕他們,我會為你們做應做的事。"他們在第一次交鋒就殺死了五個強盜首領和數千隨從。剩下的七人帶著各自的隨從進入了山中。大臣們將這個訊息報告給國王。 國王說:"我知道你們應該做什麼,繼續抓捕他們",並派送了財物。他們在第二次交鋒中擊敗了兩個強盜首領,也削弱了他們的隨從。他們全都逃入山中。大臣們也將這個訊息報告給國王。 國王再次派送財物說:"放心去抓捕。"他們在第三次交鋒中殺死了兩個強盜首領和他們的同夥,並將這個訊息報告給國王。 國王再次派送財物說:"放心去抓捕剩下的。"他們在第四次交鋒中殺死了五個強盜首領和他們的隨從。從十二個強盜首領被殺的時候開始,就再也沒有所謂的強盜了。國土安寧,人民好像抱著孩子在胸前跳舞一樣生活。國王與勝利的戰士們一起住在最好的宮殿里,享受著巨大的財富。 在這裡,偉大的國王就像法王。邊境的大臣們就像修行的善男子。十二個強盜首領就像十二種不善心。他們數千的同夥就像隨心所生起的惡法。向國王報告邊境動亂的時候就像當煩惱在所緣中生起時,向導師報告說:"尊者,我生起了煩惱。"國王說"放心去抓捕"並給予財物就像法王教導禪修說"比丘,制服煩惱。"殺死五個強盜首領和他們的隨從的時候就像通過入流道斷除五種不善心及其相應法。 再次向國王報告訊息就像向正等覺者報告所獲得的功德。國王再次給予財物說"抓捕剩下的"就像世尊教導一來道的觀智。第二次交鋒削弱兩個強盜首領和他們的隨從就像通過一來道使兩種憂俱生心及其相應法變得微弱。 再次向國王報告訊息就像向導師報告所獲得的功德。國王再次給予財物說"放心去抓捕"就像世尊教導不還道的觀智。第三次交鋒殺死兩個強盜首領和他們的隨從就像通過不還道斷除兩種憂俱生心及其相應法。
Puna rañño pavattipesanaṃ viya tathāgatassa paṭiladdhaguṇārocanaṃ. 『Vissaṭṭhā gaṇhantū』ti puna dhanadānaṃ viya bhagavato arahattamaggassa vipassanācikkhanaṃ. Catutthasampahārena saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya janapadassa khemakālo viya arahattamaggena sasampayuttesu pañcasu akusalacittesu pahīnesu dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya puna cittaṅgavasena uppajjanakassa akusaladhammassa abhāvo. Rañño vijitasaṅgāmassa amaccagaṇaparivutassa varapāsāde mahāsampattianubhavanaṃ viya khīṇāsavaparivutassa dhammarañño suññataanimittaappaṇihitabhedesu samāpattisukhesu icchiticchitaphalasamāpattisukhānubhavanaṃ veditabbanti.
Kusalā dhammātipadassa vaṇṇanā niṭṭhitā.
Akusalapadaṃ
Dhammuddesavārakathā
Paṭhamacittaṃ
- Idāni akusaladhammapadaṃ bhājetvā dassetuṃ katame dhammā akusalātiādi āraddhaṃ. Tattha dhammavavatthānādivārappabhedo ca heṭṭhā āgatānaṃ padānaṃ atthavinicchayo ca heṭṭhā vuttanayeneva veditabbo. Tattha tattha pana visesamattameva vaṇṇayissāma. Tattha samayavavatthāne tāva yasmā, kusalassa viya, akusalassa bhūmibhedo natthi, tasmā ekantaṃ kāmāvacarampi samānaṃ etaṃ 『kāmāvacara』nti na vuttaṃ. Diṭṭhigatasampayuttanti ettha diṭṭhi eva diṭṭhigataṃ 『gūthagataṃ muttagata』ntiādīni (a. ni.
以下是巴利文的完整直譯: 再次向國王報告訊息就像向如來報告所獲得的功德。國王再次給予財物說"放心去抓捕"就像世尊教導阿羅漢道的觀智。從第四次交鋒殺死五個強盜首領和他們的隨從開始國土安寧的時期,就像通過阿羅漢道斷除五種不善心及其相應法后,從十二種不善心被斷除的時候開始,再也沒有隨心所生起的不善法。國王戰勝敵人後,與大臣們一起住在最好的宮殿里享受巨大財富,就像漏盡者圍繞著法王,在空、無相、無愿等禪定中隨意享受果定之樂,應當如此理解。 善法一詞的解釋已經結束。 不善法一詞 法的列舉章節的解釋 第一心 現在爲了分別解釋不善法一詞而開始說"什麼是不善法"等。在那裡,法的確立等章節的區分和前面出現的詞語的意義判斷,應當按照前面所說的方式來理解。在那裡那裡,我們只會解釋特殊的部分。首先在確立時節中,因為不善法像善法一樣沒有界的區別,所以雖然它完全屬於欲界,但並沒有說它是"欲界"的。與邪見相應的,在這裡邪見就是邪見,就像"糞便、尿液"等(增支部
9.11) viya. Gantabbābhāvato vā diṭṭhiyā gatamattamevetantipi diṭṭhigataṃ. Tena sampayuttaṃ diṭṭhigatasampayuttaṃ.
Tattha asaddhammasavanaṃ, akalyāṇamittatā, ariyānaṃ adassanakāmatādīni ayoniso manasikāroti evamādīhi kāraṇehi imassa diṭṭhigatasaṅkhātassa micchādassanassa uppatti veditabbā. Ye hi ete diṭṭhivādapaṭisaṃyuttā asaddhammā tesaṃ bahumānapubbaṅgamena atikkantamajjhattena upaparikkhārahitena savanena, ye ca diṭṭhivipannā akalyāṇamittā taṃsampavaṅkatāsaṅkhātāya akalyāṇamittatāya, buddhādīnaṃ ariyānañceva sappurisānañca adassanakāmatāya catusatipaṭṭhānādibhede ariyadhamme akovidattena pātimokkhasaṃvaraindriyasaṃvarasatisaṃvarañāṇasaṃvarapahānasaṃvarappabhede ariyadhamme ceva sappurisadhamme ca saṃvarabhedasaṅkhātena avinayena teheva kāraṇehi paribhāvitena ayoniso manasikārena kotūhalamaṅgalādipasutatāya ca etaṃ uppajjatīti veditabbaṃ. Asaṅkhārabhāvo panassa cittassa heṭṭhā vuttanayeneva veditabbo.
Dhammuddesavāre phassoti akusalacittasahajāto phasso. Vedanādīsupi eseva nayo. Iti akusalamattameva etesaṃ purimehi viseso.
Cittassekaggatā hotīti pāṇātipātādīsupi avikkhittabhāvena cittassa ekaggatā hoti. Manussā hi cittaṃ samādahitvā avikkhittā hutvā avirajjhamānāni satthāni pāṇasarīresu nipātenti, susamāhitā paresaṃ santakaṃ haranti, ekarasena cittena micchācāraṃ āpajjanti. Evaṃ akusalappavattiyampi cittassa ekaggatā hoti.
Micchādiṭṭhīti ayāthāvadiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhi micchādiṭṭhi. Anatthāvahattā paṇḍitehi jigucchitā diṭṭhītipi micchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Apica micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā; paramaṃ vajjanti daṭṭhabbā. Micchāsaṅkappādīsu 『micchā』ti padamattameva viseso. Sesaṃ kusalādhikāre vuttanayeneva veditabbaṃ.
Ahirikabalaṃanottappabalanti ettha balattho niddesavāre āvi bhavissati. Itaresu pana – na hiriyatīti ahiriko. Ahirikassa bhāvo ahirikaṃ. Na ottappaṃ anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā. Anottappaṃ teheva asārajjanalakkhaṇaṃ anuttāsanalakkhaṇaṃ vā. Ahirikameva balaṃ ahirikabalaṃ. Anottappameva balaṃ anottappabalaṃ. Ayamettha saṅkhepattho. Vitthāro pana heṭṭhā vuttapaṭipakkhavasena veditabbo.
Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Tesu lobho ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyadhammesu assādadassanapadaṭṭhāno. So taṇhānadībhāvena vaḍḍhamāno, sīghasotā nadī viya mahāsamuddaṃ, apāyameva gahetvā gacchatīti daṭṭhabbo.
Moho cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā, asampaṭivedharaso ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno. Sabbākusalānaṃ mūlanti daṭṭhabbo.
以下是巴利文的完整直譯: 9.11)。 因此,因緣的見解也可理解為只是一種見解。因而與之相應的就是與見解相應的。 在這裡,不信法的傾聽、惡友的存在、對聖者的無視等,都是不善的心所生起的原因,應該這樣理解。那些與邪見相應的不信法,因其先前的自滿而超越中庸,缺乏觀察的傾聽,及與邪見相應的惡友,都是與不善法相應的。對此,佛陀等聖者的無視,因四念處等善法的缺乏而缺乏自制,因而缺乏對戒律、感官、智慧、放棄、抑制等善法的把握,因而被稱為不善法。由此可知,心的無作狀態應當如前所述。 法的列舉章節中,觸就是與不善心相應的觸。感覺等也是如此。因此,僅僅是與不善相應的部分與前面所述的有所不同。 心的專注性是,因不殺生等而不分散,心的專注性是。人們確實在心中集中,保持不分散,毫不猶豫地將生命投放在他人身上,十分專注地去奪取他人的財富,因而以專注的心態犯下邪行。即便如此,在不善的發生中,心的專注性依然存在。 邪見是錯誤的見解,因不正確的接受或錯誤的見解而形成的。因無益而被智者所厭惡的見解也是邪見。對於錯誤的思維等也是如此。再者,邪見是錯誤的見解,自己或他人都可能產生錯誤的見解,只有這一點就是邪見。它是無益的執著特徵,是對邪執的執著,是對聖者的無視;被認為是最為錯誤的。對於錯誤的思維,"錯誤"一詞僅僅是個別的特徵。其餘的應當按照善法的解釋來理解。 無羞恥心的力量和無愧疚心的力量,這裡的力量定義將在後面的解釋中闡明。其餘的則是 - 無羞恥心就是無羞恥。無羞恥的狀態是無羞恥。無愧疚心就是無愧疚。無愧疚的狀態是無愧疚。無羞恥心的特徵是因身心不潔而產生的厭惡,無恥的特徵也是如此。無愧疚心的特徵是因無所顧忌而產生的無畏的特徵。無羞恥心的力量是無羞恥的力量。無愧疚心的力量是無愧疚的力量。這是此處的概述。詳細的內容應當根據前述的相對內容來理解。 貪慾是因為貪慾而貪婪,或自己貪婪,或僅僅是貪慾的狀態。愚癡是因為愚癡而愚癡,或自己愚癡,或僅僅是愚癡的狀態。在這些中,貪慾的特徵是對對象的把握,就像猴子抓住食物一樣,因貪慾而產生的慾望就像從肉上剝離的脂肪一樣,因不捨而產生的慾望就像對油脂的渴望一樣,因感官的束縛而產生的慾望就像對物質的渴望一樣。它就像一條迅速流動的河流,像大海一樣,抓住了下沉的東西。 愚癡是心的盲目特徵,或無知的特徵,或對對象的遮蔽特徵,或對黑暗的特徵,或對不善的心的無知特徵。應當認為這是所有不善的根源。
Abhijjhāyanti tāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Sā parasampattīnaṃ sakakaraṇaicchālakkhaṇā, tenākārena esanabhāvarasā, parasampatti-abhimukhabhāvapaccupaṭṭhānā, parasampattīsu abhiratipadaṭṭhānā. Parasampattiabhimukhā eva hi sā upaṭṭhahati. Tāsu ca abhiratiyā sati pavattati, parasampattīsu cetaso hatthappasāroviyāti daṭṭhabbā.
Samatho hotītiādīsu aññesu kiccesu vikkhepasamanato samatho. Akusalappavattiyaṃ cittaṃ paggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.
Imasmiṃ citte saddhā, sati, paññā, cha yugaḷakānīti ime dhammā na gahitā. Kasmā? Assaddhiyacitte pasādo nāma natthi. Tasmā tāva saddhā na gahitā. Kiṃ pana diṭṭhigatikā attano attano satthārānaṃ na saddahantīti? Saddahanti. Sā pana saddhā nāma na hoti, vacanasampaṭicchanamattamevetaṃ. Atthato anupaparikkhā vā hoti, diṭṭhi vā. Asatiyacitte pana sati natthīti na gahitā. Kiṃ diṭṭhigatikā attanā katakammaṃ na sarantīti? Saranti. Sā pana sati nāma na hoti. Kevalaṃ tenākārena akusalacittappavatti. Tasmā sati na gahitā. Atha kasmā 『『micchāsatī』』ti (dī. ni. 3.333; saṃ. ni.
以下是巴利文的完整直譯: 貪慾是因貪慾而貪慾,自己貪慾,或僅僅是貪慾的狀態。它是對他人財富的渴望特徵,因此以這種方式追求他人財富的特徵,因對他人財富的嚮往而產生的狀態,因對他人財富的喜愛而產生的狀態。對他人財富的嚮往確實是這樣存在的。在這些中,因喜愛而產生的貪慾會顯現出來,因對他人財富的渴望而產生的心的動搖是應當被理解的。 平靜就是在其他事物中,因分散而產生的平靜。在不善的發生中,心被抓住,抓住就是不分散。 在此心中,信、念、智慧,這六種法並未被把握。為什麼?因為在不信的心中沒有安寧。因此信未被把握。那麼,是否對各自的導師不信呢?他們是信的。然則這種信並不是真正的信,僅僅是接受言辭而已。實質上可能是沒有觀察,或是見解。若在無信的心中則沒有安寧,因此未被把握。是否對各自的行為不記得呢?他們是記得的。然則這種安寧並不是真正的安寧。僅僅是因此而導致的不善心的發生。因此未被把握。那麼,為什麼會說「錯誤的安寧」?
5.1) suttante vuttā? Sā pana akusalakkhandhānaṃ sativirahitattā satipaṭipakkhattā ca micchāmaggamicchattānaṃ pūraṇatthaṃ tattha pariyāyena desanā katā. Nippariyāyena panesā natthi. Tasmā na gahitā. Andhabālacitte pana paññā natthīti na gahitā. Kiṃ diṭṭhigatikānaṃ vañcanāpaññā natthīti? Atthi. Na panesā paññā, māyā nāmesā hoti. Sā atthato taṇhāva. Idaṃ pana cittaṃ sadarathaṃ garukaṃ bhāriyaṃ kakkhaḷaṃ thaddhaṃ akammaññaṃ gilānaṃ vaṅkaṃ kuṭilaṃ. Tasmā passaddhādīni cha yugaḷakāni na gahitāni.
Ettāvatā padapaṭipāṭiyā cittaṅgavasena pāḷiāruḷhāni dvattiṃsa padāni dassetvā idāni yevāpanakadhamme dassetuṃ ye vā pana tasmiṃ samayetiādimāha. Tattha sabbesupi akusalacittesu chando adhimokkho manasikāro māno issā macchariyaṃ thinaṃ middhaṃ uddhaccaṃ kukkuccanti ime daseva yevāpanakā honti dhammā, suttāgatā, suttapadesu dissareti vuttā. Imasmiṃ pana citte chando adhimokkho manasikāro uddhaccanti ime apaṇṇakaṅgasaṅkhātā cattārova yevāpanakā honti.
Tattha chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhi te kusalā, ime akusalā. Itaraṃ pana uddhatassa bhāvo 『uddhaccaṃ』. Taṃ cetaso avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmā viya, cetaso avūpasame ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ.
Iti phassādīni dvattiṃsa, yevāpanakavasena vuttāni cattārīti sabbānipi imasmiṃ dhammuddesavāre chattiṃsa dhammapadāni bhavanti. Cattāri apaṇṇakaṅgāni hāpetvā pāḷiyaṃ āgatāni dvattiṃsameva. Aggahitaggahaṇena panettha phassapañcakaṃ, vitakko vicāro pīti cittassekaggatā vīriyindriyaṃ jīvitindriyaṃ micchādiṭṭhi ahirikaṃ anottappaṃ lobho mohoti soḷasa dhammā honti.
Tesu soḷasasu satta dhammā avibhattikā nava savibhattikā honti. Katame satta? Phasso saññā cetanā vicāro pīti jīvitindriyaṃ mohoti ime satta avibhattikā. Vedanā cittaṃ vitakko cittassekaggatā vīriyindriyaṃ micchādiṭṭhi ahirikaṃ anottappaṃ lobhoti ime nava savibhattikā.
Tesu cha dhammā dvīsu ṭhānesu vibhattā, eko tīsu, eko catūsu, eko chasu. Kathaṃ? Cittaṃ vitakko micchādiṭṭhi ahirikaṃ anottappaṃ lobhoti ime cha dvīsu ṭhānesu vibhattā. Tesu hi cittaṃ tāva phassapañcakaṃ patvā cittaṃ hotīti vuttaṃ, indriyāni patvā manindriyanti. Vitakko jhānaṅgāni patvā vitakko hotīti vutto, maggaṅgāni patvā micchāsaṅkappoti. Micchādiṭṭhi maggaṅgesupi kammapathesupi micchādiṭṭhiyeva. Ahirikaṃ balāni patvā ahirikabalaṃ hotīti vuttaṃ, lokanāsakadukaṃ patvā ahirikanti. Anottappepi eseva nayo. Lobho mūlaṃ patvā lobho hotīti vutto. Kammapathaṃ patvā abhijjhāti. Ime cha dvīsu ṭhānesu vibhattā.
Vedanā pana phassapañcakaṃ patvā vedanā hotīti vuttā, jhānaṅgāni patvā sukhanti, indriyāni patvā somanassindriyanti. Evaṃ ekova dhammo tīsu ṭhānesu vibhatto.
Vīriyaṃ pana indriyāni patvā vīriyindriyaṃ hotīti vuttaṃ, maggaṅgāni patvā micchāvāyāmo hotīti, balāni patvā vīriyabalanti, piṭṭhidukaṃ patvā paggāho hotīti. Evaṃ ayaṃ eko dhammo catūsu ṭhānesu vibhatto.
以下是巴利文的完整直譯: 5.1)。 那麼,這些是如何在教義中表達的?然而,這些不善法因缺乏正念和與正念相對的特質,故而對錯誤的道路與錯誤的意圖進行了闡述。沒有明確的解釋。因此未被把握。在盲目和愚蠢的心中,沒有智慧,因此未被把握。對於邪見的欺騙智慧,是否存在?是的。然則,這種智慧並不是智慧,它只是幻影而已。它在本質上是渴望。此心則是沉重的、負擔的、沉重的、病態的、扭曲的、曲折的。因此,安寧等六種特質未被把握。 至此,通過詞語的引導,顯示出三十二個詞彙,現在要說明的是,或許在那個時候說的那樣。在那裡,所有的不善心中,慾望、執著、思維、傲慢、嫉妒、吝嗇、懈怠、昏沉、激動、疑慮等十種法,正如所說的那樣,都是被稱為「慾望」的法。在此心中,慾望、執著、思維、激動等四種法則是被認為是無關的。 在這裡,慾望等應當按照前述方式理解。它們只屬於善法,而這些則屬於不善法。其餘的則是激動的狀態,稱為「激動」。它如同心的無平靜特徵,像風吹動的水流一樣,像隨風飄揚的旗幟一樣,像石頭被水沖擊而升起的灰燼一樣,心的無平靜特徵是無明的心所生起的。應當理解為心的動搖。 因此,觸等三十二法,如同所說的那樣,四種法則在此教義中成為三十六種法。四種無關法去掉后,來到三十二個。通過抓住的抓取,觸、思維、快樂、心的專注、精進根、生命根、邪見、無羞恥、無愧疚、貪慾、愚癡等十六種法存在。 在這十六種法中,有七種法是無分的,九種法是有分的。哪七種?觸、念、意識、思維、快樂、生命根、愚癡,這七種是無分的。感覺、心、思維、心的專注、精進根、邪見、無羞恥、無愧疚、貪慾,這九種是有分的。 在這六種法中,分佈在兩個地方,一個在三個,一個在四個,一個在六個。如何?心、思維、邪見、無羞恥、無愧疚、貪慾,這六種法分佈在兩個地方。在這些中,心首先觸及觸的五種法,心便存在,感官接觸便是心。思維觸及禪定的法,思維便是思維,觸及路徑的法則便是錯誤的思維。錯誤的思維在路徑的法則中也是錯誤的思維。無羞恥的力量觸及力量便是無羞恥的力量,觸及毀滅便是無羞恥的。無愧疚也是如此。貪慾觸及根源便是貪慾。因而,這六種法在兩個地方分佈。 感覺則是觸的五種法觸及而存在,觸及禪定的法則便是快樂,觸及感官的法則便是快樂感。如此,只有一種法在三個地方分佈。 精進則是觸及感官而存在,觸及路徑的法則便是錯誤的努力,觸及力量的法則便是精進的力量,觸及背部的法則便是抓取。如此,這一法在四個地方分佈。
Samādhi pana jhānaṅgāni patvā cittassekaggatā hotīti vutto, indriyāni patvā samādhindriyanti, maggaṅgāni patvā micchāsamādhīti, balāni patvā samādhibalanti, piṭṭhidukaṃ patvā dutiyaduke ekakavaseneva samathoti , tatiye avikkhepoti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto.
Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena maggaṅgavasena balavasena mūlavasena kammapathavasena lokanāsakavasena piṭṭhidukavasenāti nava rāsayo honti. Tattha yaṃ vattabbaṃ taṃ paṭhamakusalacittaniddese vuttamevāti.
Dhammuddesavārakathā niṭṭhitā.
Niddesavārakathā
-
Niddesavāre cittassekaggatāniddese tāva saṇṭhiti avaṭṭhitīti. Idaṃ dvayaṃ ṭhitivevacanameva. Yaṃ pana kusalaniddese 『ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhitī』ti vuttaṃ, taṃ idha na labbhati. Akusalasmiñhi dubbalā cittassekaggatāti heṭṭhā dīpitameva.
-
Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāroti evarūpopi attho idha na labbhati. Sahajātadhamme pana na visāharatīti avisāhāro. Na vikkhipatīti avikkhepo. Akusalacittekaggatāvasena avisāhaṭassa mānasassa bhāvo avisāhaṭamānasatā. Sahajātadhammesu na kampatīti samādhibalaṃ. Ayāthāvasamādhānato micchāsamādhīti evamidha attho daṭṭhabbo.
-
Vīriyindriyaniddese yo heṭṭhā 『nikkamo ceso kāmānaṃ panudanāyā』tiādi nayo vutto, so idha na labbhati. Sahajātadhammesu akampanaṭṭheneva vīriyabalaṃ veditabbaṃ.
-
Micchādiṭṭhiniddese ayāthāvadassanaṭṭhena micchādiṭṭhi. Diṭṭhīsu gataṃ idaṃ dassanaṃ, dvāsaṭṭhidiṭṭhiantogatattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva. Diṭṭhiyeva duratikkamanaṭṭhena diṭṭhigahanaṃ, tiṇagahanavanagahanapabbatagahanāni viya. Diṭṭhiyeva sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāro, corakantāravāḷakantāramarukantāranirudakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti, kadāci sassataṃ anupatati kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saṃyojananti diṭṭhisaṃyojanaṃ.
Susumārādayo viya purisaṃ, ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayañhi balavappavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. Yathā hi disāmūḷhena ayaṃ asukagāmassa nāma pathoti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena sugatipathoti gahitāpi diṭṭhi sugatiṃ na pāpetīti ayāthāvapathato, micchāpatho. Micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ. Titthañca taṃ anatthānañca āyatananti titthāyatanaṃ. Titthiyānaṃ vā sañjātidesaṭṭhena nivāsaṭhānaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho; vipallattha gāhoti attho.
387-
以下是巴利文的完整直譯: 定則是觸及禪定的法而成為心的專注,觸及感官的法則成為定根,觸及道的法則成為邪定,觸及力量的法則成為定力,觸及背部的法則在第二對中單獨成為平靜,在第三對中成為不散亂。如此,這一法在六個地方分佈。 所有這些法通過觸的五種法、禪定的法、感官的法、道的法、力量的法、根本的法、業道的法、世間毀滅的法、背部的法等九種方式分類。在那裡,應該說的已經在第一不善心的解釋中說過了。 法的列舉章節的解釋結束。 解釋章節的解釋 在解釋章節中,首先關於心的專注的解釋,"安住、確立"。這兩個詞是"安住"的同義詞。然而在善法的解釋中所說的"深入所緣而安住",在這裡是不適用的。因為在不善法中,心的專注是微弱的,如前所述。 由於與掉舉和疑惑相對,所以說"不散亂",這樣的意思在這裡也是不適用的。但是對於俱生法來說,不散亂就是不散亂。不動搖就是不散亂。由於不善心的專注而不散亂的心的狀態就是心的不散亂性。對於俱生法不動搖就是定力。由於不如實的定而成為邪定,應當如此理解這裡的意思。 在精進根的解釋中,前面所說的"這是爲了驅除慾望的努力"等說法,在這裡是不適用的。應當理解為對俱生法不動搖的意義上的精進力。 在邪見的解釋中,由於不如實見的特徵而成為邪見。這種見解是在諸見中行進的,因為包含在六十二種邪見之中,所以稱為邪見。它的意思前面已經說過了。邪見本身因難以超越而成為見的叢林,就像草叢、森林、山叢一樣。邪見本身因為危險和可怕而成為見的荒野,就像盜賊的荒野、野獸的荒野、沙漠的荒野、無水的荒野、饑荒的荒野一樣。因為與正見相違背和對立,所以成為見的扭曲。因為邪見生起時會刺穿和違背正見。因為有時執取常見,有時執取斷見,所以是見的扭曲動搖。因為持邪見者無法安住於一處,有時追隨常見,有時追隨斷見。邪見本身因為束縛的特徵而成為結,所以稱為見結。 就像鱷魚等抓住人一樣,牢固地抓住所緣,所以稱為執取。因為堅固地建立,所以稱為建立。這是因為強烈的生起而建立並抓取。因為以常等方式執著,所以稱為執著。超越法的本質,以常等方式執取,所以稱為執取。因為導致無益,所以是惡劣的道路,或者說是通向惡劣的惡趣的道路,所以稱為邪道。因為不是真實的道路,所以是邪道。就像迷失方向的人認為"這是通往某村的道路",但實際上並不能到達那個村莊,同樣地,持邪見者認為是通往善趣的道路的見解實際上並不能到達善趣,因為不是真實的道路,所以是邪道。因為是錯誤的本質,所以是邪性。因為在其中徘徊,愚者在其中渡過,所以稱為渡口。渡口是無益的來源,所以稱為渡口處。或者說,因為是外道的出生地和居住地,所以也稱為渡口處。顛倒的執取,或者說因為顛倒而執取,所以稱為顛倒執取;意思是錯誤的執取。 387-
-
Ahirikānottappaniddesesu hirottappaniddesavipariyāyena attho veditabbo. Sahajātadhammesu pana akampanaṭṭheneva ahirikabalaṃ anottappabalañca veditabbaṃ.
-
Lobhamohaniddesesu lubbhatīti lobho. Lubbhanāti lubbhanākāro. Lobhasampayuttacittaṃ, puggalo vā lubbhito; lubbhitassa bhāvo lubbhitattaṃ. Sārajjatīti sārāgo. Sārajjanākāro sārajjanā. Sārajjitassa bhāvo sārajjitattaṃ. Abhijjhāyanaṭṭhena abhijjhā. Puna 『lobha』-vacane kāraṇaṃ vuttameva. Akusalañca taṃ mūlañca akusalānaṃ vā mūlanti akusalamūlaṃ.
-
Ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena na sameti, na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho. Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ nappaṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṃgāhanā. Tameva dhammaṃ na pariyogāhatīti apariyogāhanā. Na samaṃ pekkhatīti asamapekkhaṇā. Dhammānaṃ sabhāvaṃ pati na apekkhatīti apaccavekkhaṇā.
Kusalākusalakammesu viparītavuttiyā sabhāvaggahaṇābhāvena vā ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci kammassa paccakkhakaraṇaṃ nāma na hotīti appaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya, suci, vodānaṃ, taṃ duṭṭhaṃ mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvoti bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti, abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti, aññadatthu laṅgatiyevāti laṅgī; khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva. Saṅgahavārasuññatavārāpi heṭṭhā vuttanayeneva atthato veditabbāti.
Dutiyacittaṃ
- Dutiyacitte sasaṅkhārenāti padaṃ visesaṃ. Tampi heṭṭhā vuttatthameva. Idaṃ pana cittaṃ kiñcāpi chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā 『satto satto』tiādinā nayena parāmasantassa uppajjati, tathāpi sasaṅkhārikattā sappayogena saupāyena uppajjanato – yadā kulaputto micchādiṭṭhikassa kulassa kumārikaṃ pattheti. Te ca 『aññadiṭṭhikā tumhe』ti kumārikaṃ na denti. Athaññe ñātakā 『yaṃ tumhe karotha tamevāyaṃ karissatī』ti dāpenti. So tehi saddhiṃ titthiye upasaṅkamati. Āditova vematiko hoti. Gacchante gacchante kāle etesaṃ kiriyā manāpāti laddhiṃ roceti, diṭṭhiṃ gaṇhāti – evarūpe kāle idaṃ labbhatīti veditabbaṃ.
Yevāpanakesu panettha thinamiddhaṃ adhikaṃ. Tattha thinanatā 『thinaṃ』. Middhanatā 『middhaṃ』; anussāhasaṃhananatā asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnabhāvapaccupaṭṭhānaṃ pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi aratitandīvijambhitādīsu ayonisomanasikārapadaṭṭhānanti.
Tatiyacittaṃ
這是巴利文的完整直譯: 388. 在無慚無愧的解釋中,應當以慚愧的解釋的相反方式來理解。而在俱生法中,應當以不動搖的意義來理解無慚力和無愧力。 389. 在貪癡的解釋中,貪是貪求。貪求是貪求的狀態。貪相應的心,或者人貪求;貪求者的狀態是貪求性。染著是貪染。染著的狀態是染著性。染著者的狀態是染著性。以貪婪的意義為貪婪。再次說"貪"字的原因已經說過。不善且是根,或者是不善的根,所以是不善根。 390. 與智見相對的是無知不見。不能面對法而理解、不能面對法而領會,所以是不通達。不能適當地覺悟法,所以是不覺。與此相反,所以是不覺悟。不能與無常等一起覺悟,所以是不正覺。覺悟不存在和不平等的,也是不正覺。不能通達四諦法,所以是不通達。對於色等,連一法也不能從無常等共相來把握,所以是不攝取。不能深入那個法,所以是不深入。不能平等地觀察,所以是不平等觀。不能觀察諸法的自性,所以是不省察。 由於在善不善業中行為相反,或者由於缺乏對自性的把握,所以連一業也不能親證,或者自己不能使任何業成為親證,所以是不親證業。當這個不生起時,心相續本應清凈、潔白、清白,但它使清凈變成污穢,所以是污穢。愚人的狀態是愚昧。迷惑是癡。更強烈的癡是大癡。完全迷惑是全癡。由於與明相對,所以非明是無明。暴流、軛的意義已經說過。以堅固的意義潛伏,所以是隨眠。纏縛心、壓倒心,所以是纏。由於缺乏對利益的把握,不能趨向利益,反而只是跛行,所以是跛足;意思是跛行。或者以難以拔除的意義為跛足。就像被稱為大門閂的跛足難以拔除一樣,這個也像跛足,所以是跛足。其餘的意義很明顯。攝類分別和空分別也應當依照前面所說的方法來理解意義。 第二心 399. 在第二心中,"有行"這個詞是特別的。它的意義也如前所述。這個心雖然在六種所緣中對喜悅者生起貪慾,以"有情、有情"等方式執著而生起,但是由於是有行,所以是以方便、以方法而生起的 - 當良家子想要娶邪見家族的女孩時。他們說"你們是異見者"而不給女孩。然後其他親戚說"他會做你們所做的一切"而讓他們給。他與他們一起去拜訪外道。一開始他是懷疑的。隨著時間的推移,他覺得他們的行為可愛而接受他們的見解,採納他們的見解 - 應當知道在這樣的時候會得到這個心。 在遍一切心所中,這裡昏沉睡眠是額外的。其中,昏沉性是昏沉。睡眠性是睡眠;意思是無精進、萎縮、無能為力和損害。昏沉和睡眠是昏沉睡眠。其中,昏沉以無精進為相,以驅除精進為味,以沉沒為現起。睡眠以不適業為相,以覆蔽為味,以萎靡為現起,或以打盹、睡眠為現起。兩者都以不樂、懶惰、打呵欠等中的不如理作意為近因。 第三心
- Tatiyaṃ chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā 『satto satto』tiādinā nayena aparāmasantassa nārāyaṇavirājanamallayuddhanaṭasamajjādīni passato manāpiyasaddasavanādipasutassa vā uppajjati. Idha mānena saddhiṃ pañca apaṇṇakaṅgāni honti. Tattha maññatīti 『māno』. So unnatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabboti.
Catutthacittaṃ
- Catutthaṃ vuttappakāresu eva ṭhānesu yadā sīse kheḷaṃ khipanti, pādapaṃsuṃ okiranti, tadā tassa pariharaṇatthaṃ saussāhena antarantarā olokentānaṃ rājanāṭakesu nikkhantesu ussāraṇāya vattamānāya tena tena chiddena olokentānañcāti evamādīsu ṭhānesu uppajjati. Idha pana thinamiddhehi saddhiṃ satta yevāpanakā honti. Ubhayatthāpi micchādiṭṭhi parihāyati. Taṃ ṭhapetvā sesānaṃ vasena dhammagaṇanā veditabbāti.
Pañcamacittaṃ
- Pañcamaṃ chasu ārammaṇesu vedanāvasena majjhattassa lobhaṃ uppādetvā 『satto satto』tiādinā nayena parāmasantassa uppajjati. Somanassaṭṭhāne panettha upekkhāvedanā hoti, pītipadaṃ parihāyati. Sesaṃ sabbaṃ paṭhamacittasadisameva.
Chaṭṭhacittādi
409-412. Chaṭṭhasattamaṭṭhamānipi vedanaṃ parivattetvā pītipadañca hāpetvā dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Imesu aṭṭhasu lobhasahagatacittesu sahajātādhipati ārammaṇādhipatīti dvepi adhipatayo labbhanti.
Navamacittaṃ
這是巴利文的完整直譯: 400. 第三心在六種所緣中對喜悅者生起貪慾,以"有情、有情"等方式不執著而生起,對觀看那羅延天、毗羅阇、摔跤手、舞蹈表演等的人,或者專注于聽悅耳的聲音等的人而生起。這裡與慢一起有五個必定的成分。其中,認為是"慢"。它以高舉為相,以自大為味,以欲求標幟為現起,以離見貪為近因,應當視為瘋狂。 第四心 402. 第四心在前面所說的那些場合中,當他們往頭上吐唾沫、撒腳上的塵土時,爲了避開這些,有些人努力地不時觀看,當王室舞者出場時,當喝彩聲響起時,有些人從這個那個縫隙中觀看,在這樣的場合中生起。這裡與昏沉睡眠一起有七個遍一切心所。在兩種情況下都沒有邪見。除此之外,應當依其餘的來理解法的數目。 第五心 403. 第五心在六種所緣中對感受處於中性者生起貪慾,以"有情、有情"等方式執著而生起。這裡在喜悅的地方有舍受,喜的專案消失。其餘一切與第一心相同。 第六心等 409-412. 第六、第七、第八心也應當以改變感受和減少喜的專案,按照第二、第三、第四心所說的方式來理解。在這八種貪相應心中,可得俱生增上和所緣增上這兩種增上。 第九心
- Navamaṃ chasu ārammaṇesu domanassitassa paṭighaṃ uppādayato uppajjati. Tassa samayavavatthānavāre tāva duṭṭhu mano, hīnavedanattā vā kucchitaṃ manoti dummano; dummanassa bhāvo domanassaṃ. Tena sahagatanti domanassasahagataṃ. Asampiyāyanabhāvena ārammaṇasmiṃ paṭihaññatīti paṭighaṃ. Tena sampayuttanti paṭighasampayuttaṃ.
Dhammuddese tīsupi ṭhānesu domanassavedanāva āgatā. Tattha vedanāpadaṃ vuttameva. Tathā dukkhadomanassapadāni lakkhaṇādito pana aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathātathā vā aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.
Mūlakammapathesu yathā purimacittesu lobho hoti, abhijjhā hotīti āgataṃ, evaṃ doso hoti, byāpādo hotīti vuttaṃ. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso so caṇḍikkalakkhaṇo pahaṭāsiviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo.
Byāpajjati tena cittaṃ, pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. Atthato panesa dosoyeva. Idha padapaṭipāṭiyā ekūnatiṃsa padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsibhedo veditabbo.
Yevāpanakesu chandādhimokkhamanasikārauddhaccāni niyatāni. Issāmacchariyakukkuccesu pana aññatarena saddhiṃ pañca pañca hutvāpi uppajjanti. Evamepi tayo dhammā aniyatayevāpanakā nāma. Tesu issatīti 『issā』. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā. Saṃyojananti daṭṭhabbā. Maccherabhāvo 『macchariyaṃ』. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ. Cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ. Tassa bhāvo 『kukkuccaṃ』. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ. Dāsabyaṃ viya daṭṭhabbaṃ. Ayaṃ tāva uddesavāre viseso.
-
Niddesavāre vedanāniddese asātaṃ sātapaṭipakkhavasena veditabbaṃ.
-
Dosaniddese dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo, thaddhapuggalo; tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuropo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi. Sacepi kassaci hoti taṃ appamāṇaṃ. Apare pana assujananaṭṭhena assuropanato assuropoti vadanti. Taṃ akāraṇaṃ, somanassassāpi assujananato. Heṭṭhā vuttaattamanatāpaṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa, tasmā cittassāti vuttaṃ. Sesamettha saṅgahasuññatavāresu ca heṭṭhā vuttanayeneva veditabbanti.
Dasamacittaṃ
這是巴利文的完整直譯: 413. 第九心在六種所緣中因生起痛苦而生起反擊。其時,因時的限制而生起愚癡之心,因低劣的感受而生起痛苦之心,所以是痛苦的;痛苦者的狀態是痛苦。與此一起的則是痛苦相伴隨。由於不親近的狀態在所緣中反擊,所以是反擊。與此相伴隨的則是反擊相伴隨。 在法的解釋中,在三個地方痛苦的感受已生起。那裡所述的就是感受的狀態。同樣,痛苦的狀態有痛苦的特徵,或是與不愉快所緣的體驗特徵,或是心的障礙的現起,或是完全地在心的所在。 在根本的業道中,像前面的心中貪慾生起、嫉妒生起一樣,仇恨也生起,痛苦也生起。在那裡,因而生起仇恨,或者自己生起仇恨,或者僅僅是仇恨而已,這種仇恨如同兇猛的特徵,或是如同被擊打的狀態,或是如同被毒藥的味道,或是如同自身的依賴燃燒的味道,或是如同被仇恨所障礙的狀態,或是如同被攻擊的所在,或是如同被壓迫的狀態。 因此,心因而生起,趨向于污穢,或是生起痛苦的狀態,或是因行為、道德、財富、幸福等而生起痛苦;從意義上說,這就是仇恨。這裡根據詞的定義有三十個詞。通過抓住的抓住,有十四個。根據這些,應當理解為有分別的、分別的、根本的差異。 在其餘的心所中,貪慾、厭惡、無知的心是確定的。在嫉妒、驚訝、懊悔中,儘管有一個與其他五個一起生起。如此,這三種法則是不確定的。它們中,嫉妒是"嫉妒"。它是對他人財富的厭惡特徵,在那裡沒有樂趣,因此生起了離開的狀態,依賴於他人的財富。應當視為羈絆。貪婪的狀態是"貪婪"。它是對所獲得或應得的財富的隱藏特徵,或是對他人財富的普遍厭惡,或是對壓迫的現起,或是對自身財富的依賴。應當視為心的惡劣狀態。低劣的行為是被看作的。它是生起的狀態。它的狀態是"懊悔"。它是對已做已做之事的悲傷,或是對已做已做之事的現起。應當視為奴隸的狀態。這是目前的解釋。 415. 在解釋中,感受的解釋應當根據不愉快和愉快的對立來理解。 418. 在仇恨的解釋中,仇恨是"仇恨"。仇恨是仇恨的狀態。仇恨的狀態是仇恨的存在。從常態的角度來看,仇恨是痛苦的。仇恨的產生是仇恨的狀態。對抗是對立。反覆對抗是反對。以對立的狀態或反對的狀態來說,這就是所說的。兇惡者被稱為兇惡,兇惡的人;他的狀態是兇惡。由此並非有愉快的言辭,反而是惡劣的、未滿的,所以是沒有愉快的。因為在憤怒時沒有滿的言辭。如果對任何人來說,它是微不足道的。另一方面,因愉快而生起的憤怒。下面所說的從內心的安寧對立中並非內心的安寧,所以是無安寧。它是因為是心的,而非眾生的,因此說是心的。其餘的應當根據前面所說的方式在攝類和空類的解釋中理解。 第十心
- Dasamaṃ sasaṅkhārattā parehi ussāhitassa vā, paresaṃ vā aparādhaṃ sāritassa, sayameva vā paresaṃ aparādhaṃ anussaritvā kujjhamānassa uppajjati.
Idhāpi padapaṭipāṭiyā ekūnatiṃsa, aggahitaggahaṇena ca cuddaseva padāni honti. Yevāpanakesu pana thinamiddhampi labbhati. Tasmā ettha vinā issāmacchariyakukkuccehi cattāri apaṇṇakaṅgāni thinamiddhanti ime cha issādīnaṃ uppattikāle tesu aññatarena saddhiṃ satta yevāpanakā ekakkhaṇe uppajjanti. Sesaṃ sabbaṃ sabbavāresu navamasadisameva. Imesu pana dvīsu domanassacittesu sahajātādhipatiyeva labbhati, na ārammaṇādhipati. Na hi kuddho kiñci garuṃ karotīti.
Ekādasamacittaṃ
- Ekādasamaṃ chasu ārammaṇesu vedanāvasena majjhattassa kaṅkhāpavattikāle uppajjati. Tassa samayavavatthāne vicikicchāsampayuttanti padaṃ apubbaṃ. Tassattho – vicikicchāya sampayuttanti vicikicchāsampayuttaṃ. Dhammuddese 『vicikicchā hotī』ti padameva viseso. Tattha vigatā cikicchāti vicikicchā. Sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā anekaṃsagāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā.
Idha padapaṭipāṭiyā tevīsati padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsivinicchayo veditabbo. Manasikāro uddhaccanti dveyeva yevāpanakā.
-
Niddesavārassa cittassekaggatāniddese yasmā idaṃ dubbalaṃ cittaṃ pavattiṭṭhitimattakamevettha hoti, tasmā 『saṇṭhitī』tiādīni avatvā cittassa 『ṭhitī』ti ekameva padaṃ vuttaṃ. Teneva ca kāraṇena uddesavārepi 『samādhindriya』ntiādi na vuttaṃ.
-
Vicikicchāniddese kaṅkhanavasena kaṅkhā. Kaṅkhāya āyanāti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ āneti nāma. Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma. Tassa bhāvo kaṅkhāyitattaṃ. Vimatīti namati. Vicikicchā vuttatthā eva. Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. 『Niccaṃ nu kho idaṃ, aniccaṃ nu kho』tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya apariyogāhanā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya thambhitattaṃ; cittassa thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti. Yasmā panesā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya, tasmā manovilekhoti vuttā. Sesaṃ sabbattha uttānatthameva.
Dvādasamacittaṃ
- Dvādasamassa samayavavatthāne uddhaccena sampayuttanti uddhaccasampayuttaṃ. Idañhi cittaṃ chasu ārammaṇesu vedanāvasena majjhattaṃ hutvā uddhataṃ hoti. Idha dhammuddese 『vicikicchā』-ṭhāne 『uddhaccaṃ hotī』ti āgataṃ. Padapaṭipāṭiyā aṭṭhavīsati padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsividhānaṃ veditabbaṃ. Adhimokkho manasikāroti dveyeva yevāpanakā.
這是巴利文的完整直譯: 421. 第十心因生起對他人的反感而生起,或因他人的過失而生起,或者自己回想起他人的過失而憤怒而生起。 這裡根據詞的定義有三十個,抓住的抓住有十四個。在其餘的心所中,昏沉睡眠也會生起。因此,在這裡沒有嫉妒、驚訝、懊悔等的情況下,有四個必定的成分,昏沉和睡眠就是其中。這六種心的生起中,有一個與其他某個一起生起的七個遍一切心所。其餘的在所有的心所中與第九心相似。在這兩種痛苦的心中,只有俱生增上能生起,而不能從所緣增上生起。憤怒時並不會做出任何重大的行為。 第十一心 422. 第十一心在六種所緣中因感受處於中性而生起懷疑。在此時,因時的限制而生起的懷疑是獨特的。其意義是與懷疑相應的。法的解釋中「懷疑」是特指的。在那裡,懷疑是消失的。懷疑是由於對自性進行探求而生起的艱難狀態。它是懷疑的特徵,顫動的狀態,或是無常的現起,或是多種狀態的現起,或是無正思維的狀態。應當視為對修行的障礙。 這裡根據詞的定義有三十個。抓住的抓住有十四個。根據這些,應當理解為有分別的、分別的、根本的差異。心的狀態是憤怒的,只有兩個遍一切心所。 424. 在解釋中,由於心的單一性,因而這是一個脆弱的心,只有心的存在。因此,除了「安住」等之外,只提到心的「存在」。因此,在解釋中也未提到「定根」。 425. 在懷疑的解釋中,懷疑是懷疑的狀態。懷疑的狀態是懷疑的特徵。前面的懷疑引導到後面的懷疑。以狀態來說,這也是如此。懷疑與心相應的狀態是懷疑的狀態。它的狀態是懷疑的狀態。懷疑是低頭的。懷疑的意義已經說過。因顫動而分為兩種。因修行的障礙而分為兩種。由於「這是常的嗎?這是無常的嗎?」等的反覆生起,因而在一種狀態中無法安住,因此是懷疑。無法抓住一個部分,因此無法單一地把握,反而是多部分的把握。無法決定而依賴於所緣而生起,因此是依賴。無法掌握而依賴於周圍的,因此是依賴周圍。由於無法決定而依賴於所緣而生起,因此是停滯;心的狀態是堅硬的。懷疑生起后,使心變得堅硬。因為它在生起時,似乎抓住了所緣,因此說是心的記錄。其餘的在各處都應當明瞭。 第十二心 427. 第十二心在時的限制中與激動相應,因此是激動相應。這裡的心在六種所緣中因感受處於中性而生起激動。這裡在法的解釋中,在「懷疑」的位置上說「生起激動」。根據詞的定義有二十八個。抓住的抓住有十四個。根據這些,應當理解為有分別的、分別的、根本的差異。意志是心的狀態,只有兩個遍一切心所。
- Niddesavārassa uddhaccaniddese cittassāti na sattassa, na posassa. Uddhaccanti uddhatākāro. Na vūpasamoti avūpasamo. Ceto vikkhipatīti cetasovikkhepo. Bhantattaṃ cittassāti cittassa bhantabhāvo, bhantayānabhantagoṇādīni viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇe. Sesaṃ sabbavāresu heṭṭhā vuttanayeneva veditabbaṃ.
Idāni imasmiṃ cittadvaye pakiṇṇakavinicchayo hoti. 『Ārammaṇe pavaṭṭanakacittāni nāma katī』ti? Hi vutte 『imāneva dve』ti vattabbaṃ. Tattha vicikicchāsahagataṃ ekantena pavaṭṭati, uddhaccasahagataṃ pana laddhādhimokkhattā laddhapatiṭṭhaṃ pavaṭṭati. Yathā hi vaṭṭacaturassesu dvīsu maṇīsu pabbhāraṭṭhāne pavaṭṭetvā vissaṭṭhesu vaṭṭamaṇi ekanteneva pavaṭṭati, caturasso patiṭṭhāya patiṭṭhāya pavaṭṭati, evaṃsampadamidaṃ veditabbaṃ. Sabbesupi hīnādibhedo na uddhaṭo, sabbesaṃ ekantahīnattā. Sahajātādhipati labbhamānopi na uddhaṭo, heṭṭhā dassitanayattā. Ñāṇābhāvato panettha vīmaṃsādhipati nāma natthi. Pacchimadvaye sesopi natthi eva. Kasmā? Kañci dhammaṃ dhuraṃ katvā anuppajjanato, paṭṭhāne ca paṭisiddhato.
Imehi pana dvādasahipi akusalacittehi kamme āyūhite, ṭhapetvā uddhaccasahagataṃ, sesāni ekādaseva paṭisandhiṃ ākaḍḍhanti. Vicikicchāsahagate aladdhādhimokkhe dubbalepi paṭisandhiṃ ākaḍḍhamāne uddhaccasahagataṃ laddhādhimokkhaṃ balavaṃ kasmā nākaḍḍhatīti? Dassanena pahātabbābhāvato. Yadi hi ākaḍḍheyya 『dassanenapahātabba』-padavibhaṅge āgaccheyya, tasmā, ṭhapetvā taṃ, sesāni ekādasa ākaḍḍhanti. Tesu hi yena kenaci kamme āyūhite tāya cetanāya catūsu apāyesu paṭisandhi hoti. Akusalavipākesu ahetukamanoviññāṇadhātuupekkhāsahagatāya paṭisandhiṃ gaṇhāti. Itarassāpi ettheva paṭisandhidānaṃ bhaveyya. Yasmā panetaṃ natthi, tasmā 『dassanenapahātabba』-padavibhaṅge nāgatanti.
Akusalā dhammātipadassa vaṇṇanā niṭṭhitā.
Abyākatapadaṃ
Ahetukakusalavipāko
這是巴利文的完整直譯: 429. 在解釋中,激動的解釋是心的,不是有情的,不是人的。激動是激動的狀態。不平靜是不平靜。心散亂是心的散亂。心的顫動是心的顫動狀態,如同顫動的車或顫動的牛等。這裡說的是在一個所緣中的顫動。激動在一個所緣中顫動,懷疑在不同的所緣中。其餘的在所有的解釋中應當如前所述理解。 現在在這兩種心中有雜項的決定。如果問"有多少種心在所緣中轉動?"應當回答"只有這兩種"。其中,與懷疑相應的必定轉動,與激動相應的因為獲得決心而獲得立足點而轉動。就像在圓形和方形的兩顆寶石中,在斜坡上滾動時,圓形的必定滾動,方形的則是一步一步地滾動,應當這樣理解。在所有的低劣等的差別中都沒有提到,因為都是絕對低劣的。雖然有俱生增上,但沒有提到,因為前面已經說明了。因為沒有智慧,所以這裡沒有所謂的觀察增上。在最後兩種中,其他的也都沒有。為什麼?因為不以任何法為主而生起,在發趣論中也被否定。 通過這十二種不善心造作業,除了與激動相應的,其餘十一種都能引生結生。為什麼與懷疑相應的雖然沒有獲得決心而微弱,但能引生結生,而與激動相應的雖然獲得決心而強烈,卻不能引生呢?因為沒有見所斷的性質。如果能引生,就會出現在"見所斷"的詞的解釋中,因此,除了它之外,其餘十一種能引生。因為通過任何一種造作業,通過那個思在四惡趣中得到結生。在不善果報中,以無因意識界舍俱的結生。另一個也應當在這裡給予結生。因為這個不存在,所以沒有出現在"見所斷"的詞的解釋中。 不善法這個詞的解釋結束。 無記詞 無因善果報
- Idāni abyākatapadaṃ bhājetvā dassetuṃ katame dhammā abyākatātiādi āraddhaṃ. Tattha catubbidhaṃ abyākataṃ – vipākaṃ kiriyaṃ rūpaṃ nibbānanti. Tesu vipākābyākataṃ. Vipākābyākatepi kusalavipākaṃ. Tasmimpi parittavipākaṃ. Tasmimpi ahetukaṃ. Tasmimpi pañcaviññāṇaṃ. Tasmimpi dvārapaṭipāṭiyā cakkhuviññāṇaṃ . Tassāpi, ṭhapetvā dvārārammaṇādisādhāraṇapaccayaṃ, asādhāraṇakammapaccayavaseneva uppattiṃ dīpetuṃ kāmāvacarassa kusalassa kammassa katattātiādi vuttaṃ. Tattha katattāti katakāraṇā. Upacitattāti ācitattā, vaḍḍhitakāraṇā. Cakkhuviññāṇanti kāraṇabhūtassa cakkhussa viññāṇaṃ, cakkhuto vā pavattaṃ, cakkhusmiṃ vā nissitaṃ viññāṇanti cakkhuviññāṇaṃ. Parato sotaviññāṇādīsupi eseva nayo.
Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ , rūpārammaṇāya kiriyamanodhātuyā apagamapadaṭṭhānaṃ. Parato āgatāni sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni, saddādiārammaṇānaṃ kiriyamanodhātūnaṃ apagamapadaṭṭhānāni.
Idha padapaṭipāṭiyā dasa padāni honti. Aggahitaggahaṇena satta. Tesu pañca avibhattikāni, dve savibhattikāni. Tesu cittaṃ phassapañcakavasena ceva indriyavasena ca dvīsu ṭhānesu vibhattiṃ gacchati, vedanā phassapañcakajhānaṅgaindriyavasena tīsuyeva. Rāsayopi imeva tayo honti. Yevāpanako eko manasikāro eva.
- Niddesavāre cakkhuviññāṇaṃ paṇḍaranti vatthuto vuttaṃ. Kusalañhi attano parisuddhatāya paṇḍaraṃ nāma, akusalaṃ bhavaṅganissandena, vipākaṃ vatthupaṇḍarattā.
這是巴利文的完整直譯: 431. 現在通過闡述無記詞來展示哪些法是無記的。這裡有四種無記——果報、行為、色法、涅槃。在這些中,果報是無記的。在果報的無記中,也有善果報。因此在其中也有微小的果報。因此在其中也有無因的。因此在其中也有五種意識。因此在其中也有通過門的通道的眼識。除了這一點,除了門所緣等的共通條件,單獨通過不共通的業因而生起的,所說的是欲界的善業的成就等。在那裡,所說的「成就」是指已做的因。所說的「積聚」是指因的增上,增上因。眼識是指作為因的眼的意識,或是從眼處生起,或是依賴於眼而生起的意識,即眼識。其他的耳識等也是如此。 在這裡,眼依賴的色法的識是眼識,色法的特徵,色法的感受,色法的面前的現起,色法所緣的行為的心的消失。其他的耳等所依賴的聲等的識也是如此,聲等的特徵,聲等的感受,聲等的面前的現起,聲等所緣的行為的心的消失。 這裡根據詞的定義有十個詞。通過抓住的抓住有七個。在這些中,有五個是不分別的,有兩個是分別的。在這些中,心因觸的五種法和感官的原因而在兩個地方生起分別,感受因觸的五種法和禪的感官而在三個地方生起。三種元素也是如此。唯一的心所是一個思維的狀態。 436. 在解釋中,眼識是指白色的,因其所依賴的法而生起。善法因其自身的清凈而是白的,惡法因緣生起而是污穢的,果報因其所依賴的法而是白的。
- Cittassekaggatāniddese cittassa ṭhitīti ekameva padaṃ vuttaṃ. Idampi hi dubbalaṃ cittaṃ pavattiṭṭhitimattamevettha labbhati, 『saṇṭhitiavaṭṭhiti』-bhāvaṃ pāpuṇituṃ na sakkoti. Saṅgahavāre jhānaṅgamaggaṅgāni na uddhaṭāni. Kasmā? Vitakkapacchimakañhi jhānaṃ nāma, hetupacchimako maggo nāma. Pakatiyā avitakkacitte jhānaṅgaṃ na labbhati, ahetukacitte ca maggaṅgāni. Tasmā idha ubhayampi na uddhaṭaṃ. Saṅkhārakkhandhopettha caturaṅgikoyeva bhājito. Suññatavāro pākatikoyeva. Sotaviññāṇādiniddesāpi imināva nayena veditabbā.
Kevalañhi cakkhuviññāṇādīsu 『upekkhā』 bhājitā, kāyaviññāṇe 『sukha』nti, ayamettha viseso. Sopi ca ghaṭṭanavasena hotīti veditabbo. Cakkhudvārādīsu hi catūsu upādārūpameva upādārūpaṃ ghaṭṭeti, upādārūpeyeva upādārūpaṃ ghaṭṭente paṭighaṭṭanānighaṃso balavā na hoti. Catunnaṃ adhikaraṇīnaṃ upari cattāro kappāsapicupiṇḍe ṭhapetvā picupiṇḍeheva pahatakālo viya phuṭṭhamattameva hoti. Vedanā majjhattaṭṭhāne tiṭṭhati. Kāyadvāre pana bahiddhā mahābhūtārammaṇaṃ ajjhattikakāyapasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati. Yathā adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā kūṭena paharantassa kappāsapicupiṇḍaṃ chinditvā kūṭaṃ adhikaraṇiṃ gaṇhatīti, nighaṃso balavā hoti, evameva paṭighaṭṭanānighaṃso balavā hoti. Iṭṭhe ārammaṇe sukhasahagataṃ kāyaviññāṇaṃ uppajjati, aniṭṭhe dukkhasahagataṃ.
Imesaṃ pana pañcannaṃ cittānaṃ vatthudvārārammaṇāni nibaddhāneva honti, vatthādisaṅkamanaṃ nāmettha natthi. Kusalavipākacakkhuviññāṇañhi cakkhupasādaṃ vatthuṃ katvā iṭṭhe ca iṭṭhamajjhatte ca catusamuṭṭhānikarūpārammaṇe dassanakiccaṃ sādhayamānaṃ cakkhudvāre ṭhatvā vipaccati. Sotaviññāṇādīni sotapasādādīni vatthuṃ katvā iṭṭhaiṭṭhamajjhattesu saddādīsu savanaghāyanasāyanaphusanakiccāni sādhayamānāni sotadvārādīsu ṭhatvā vipaccanti. Saddo panettha dvisamuṭṭhānikoyeva hoti.
- Manodhātuniddese sabhāvasuññatanissattaṭṭhena manoyeva dhātu manodhātu. Sā cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā, rūpādīnaṃ sampaṭicchanarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamapadaṭṭhānā . Idha dhammuddese dvādasa padāni honti. Aggahitaggahaṇena nava. Tesu satta avibhattikāni dve savibhattikāni. Adhimokkho manasikāroti dve yevāpanakā. Vitakkaniddeso abhiniropanaṃ pāpetvā ṭhapito. Yasmā panetaṃ cittaṃ neva kusalaṃ nākusalaṃ, tasmā sammāsaṅkappoti vā micchāsaṅkappoti vā na vuttaṃ. Saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti. Maggaṅgaṃ pana na labbhatiyevāti na uddhaṭaṃ. Suññatavāro pākatikoyeva. Imassa cittassa vatthu nibaddhaṃ hadayavatthumeva hoti. Dvārārammaṇāni anibaddhāni. Tattha kiñcāpi dvārārammaṇāni saṅkamanti, ṭhānaṃ pana ekaṃ. Sampaṭicchanakiccameva hetaṃ hoti. Idañhi pañcadvāre pañcasu ārammaṇesu sampaṭicchanaṃ hutvā vipaccati. Kusalavipākesu cakkhuviññāṇādīsu niruddhesu taṃsamanantarā tāneva ṭhānappattāni rūpārammaṇādīni sampaṭicchati.
這是巴利文的完整直譯: 439. 在心一境性的解釋中,只說了"心的安住"這一個詞。這也是一個弱的心,只能獲得生起的安住,不能達到"安立、確立"的狀態。在攝類中沒有列出禪支和道支。為什麼?因為以尋為最後的是禪那,以因為最後的是道。在本性無尋的心中不能獲得禪支,在無因的心中不能獲得道支。因此這裡兩者都沒有列出。行蘊也只分別了四個支分。空性分別是常規的。耳識等的解釋也應當以這種方式理解。 只是在眼識等中分別了"舍",在身識中分別了"樂",這是這裡的差別。這也應當理解是由於接觸而生起的。在眼門等四處,只有所造色接觸所造色,當所造色接觸所造色時,反作用的摩擦不強烈。就像在四個砧板上放置四團棉花,只用棉花敲打一樣,只是輕微的接觸。感受處於中性狀態。但在身門中,外部的大種所緣接觸內部的身凈色,在作為凈色的條件的大種中產生反作用。就像在砧板上放置棉花團,用錘子敲打時,錘子切斷棉花團擊中砧板一樣,反作用的摩擦變得強烈。在可意的所緣中生起樂俱的身識,在不可意的所緣中生起苦俱的。 這五種心的所依、門和所緣是固定的,這裡沒有所謂的所依等的轉移。善果報眼識以眼凈色為所依,在可意和可意中性的四種色所緣中執行見的作用,住于眼門而成熟。耳識等以耳凈色等為所依,在可意可意中性的聲等中執行聽聞、嗅、嘗、觸的作用,住于耳門等而成熟。聲只是二種生起的。 455. 在意界的解釋中,以自性空無我的意義,意本身就是界,所以是意界。它在眼識等之後以了知色等為相,以領受色等為味,以如此狀態為現起,以眼識等的離去為足處。這裡在法的解釋中有十二個詞。通過抓住的抓住有九個。其中七個是不分別的,兩個是分別的。勝解和作意是兩個遍一切心所。尋的解釋到達了尋求后停止。因為這個心既不是善也不是不善,所以沒有說是正思惟或邪思惟。在攝類中雖然可得到禪支,但已經落入五識的流中。道支則完全不能獲得,所以沒有列出。空性分別是常規的。這個心的所依是固定的心所依處。門和所緣是不固定的。雖然門和所緣會轉移,但位置是一個。這只是領受的作用。這在五門中對五種所緣作為領受而成熟。在善果報的眼識等滅去後,緊接著領受那些已經到達位置的色所緣等。
- Manoviññāṇadhātuniddesesu paṭhamamanoviññāṇadhātuyaṃ 『pīti』padaṃ adhikaṃ. Vedanāpi 『somanassa』-vedanā hoti. Ayañhi iṭṭhārammaṇasmiṃyeva pavattati. Dutiyamanoviññāṇadhātu iṭṭhamajjhattārammaṇe. Tasmā tattha 『upekkhā』 vedanā hotīti. Padāni manodhātuniddesasadisāneva. Ubhayatthāpi pañcaviññāṇasote patitvā gatattāyeva jhānaṅgāni na uddhaṭāni. Maggaṅgāni alābhatoyeva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Lakkhaṇādito panesā duvidhāpi manoviññāṇadhātu ahetukavipākā, chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānāti veditabbā.
Tattha paṭhamā dvīsu ṭhānesu vipaccati. Sā hi pañcadvāre kusalavipākacakkhuviññāṇādianantaraṃ, vipākamanodhātuyā taṃ ārammaṇaṃ sampaṭicchitvā niruddhāya, tasmiṃ yevārammaṇe santīraṇakiccaṃ sādhayamānā pañcasu dvāresu ṭhatvā vipaccati. Chasu dvāresu pana balavārammaṇe tadārammaṇā hutvā vipaccati. Kathaṃ? Yathā hi caṇḍasote, tiriyaṃ nāvāya gacchantiyā, udakaṃ chijjitvā thokaṃ ṭhānaṃ nāvaṃ anubandhitvā yathāsotameva gacchati, evameva chasu dvāresu balavārammaṇe palobhayamāne āpāthagate javanaṃ javati. Tasmiṃ javite bhavaṅgassa vāro. Idaṃ pana cittaṃ bhavaṅgassa vāraṃ adatvā javanena gahitārammaṇaṃ gahetvā ekaṃ dve cittavāre pavattitvā bhavaṅgameva otarati. Gavakkhandhe nadiṃ tarantepi evameva upamā vitthāretabbā. Evamesā yaṃ javanena gahitārammaṇaṃ tasseva gahitattā tadārammaṇaṃ nāma hutvā vipaccati.
Dutiyā pana pañcasu ṭhānesu vipaccati. Kathaṃ? Manussaloke tāva jaccandhajaccabadhirajaccaeḷajaccummattakaubhatobyañjanakanapuṃsakānaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccati. Paṭisandhiyā vītivattāya yāvatāyukaṃ bhavaṅgaṃ hutvā vipaccati. Iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pañcasu ṭhānesu vipaccatīti.
Manoviññāṇadhātudvayaṃ niṭṭhitaṃ.
Aṭṭhamahāvipākacittavaṇṇanā
這是巴利文的完整直譯: 469. 在意識界的解釋中,第一種意意識界中的「快樂」一詞是多餘的。感受也有「快樂」的感受。這確實是在可意所緣中生起。第二種意意識界在可意中性所緣。因此在這裡「舍」的感受是存在的。詞語與意意識界的解釋是相似的。兩者都因落入五識的流中而沒有列出禪支。道支也完全沒有獲得。其餘的應當如前所述理解。特徵上,這種意意識界被理解為無因果的果報,六種所緣的了知特徵,接納等的味道,以及如此狀態的現起,心所依處的存在。 在這裡,第一種在兩個地方生起。它在五門中,善果報的眼識等之後,接納了那所緣的果報,因而在那個所緣中進行接納的作用,住於五門中而生起。在六門中則因強烈的所緣而生起。如何生起呢?就像在激流中,船在橫渡時,水被切開,船在某個地方停留,隨著水流而行,就像在六門中因強烈的所緣而被吸引,心的衝動隨之而生起。在這個衝動中是生起的流。這個心則是沒有生起流而通過沖動抓住的所緣而生起,經過一或二次心的流而落入生起流中。就像在牛背上渡河一樣,這個比喻應當被擴充套件。就像這樣,所抓住的所緣因其被抓住而成為那個所緣而生起。 第二種則在五個地方生起。如何生起呢?在人間中,盲人、聾人、啞人、極少數的身體殘疾人、無數的微小身體的男性在結生時生起。結生后,直到生命結束的生起流生起。可意中性在五種所緣的道路中進行接納,在強烈的所緣中在六門中生起,至於死亡時則是作為死後生起。因此在這五個地方生起。 意意識界的兩種已完成。 第八大果報心的解釋。
- Idāni aṭṭhamahāvipākacittāni dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha pāḷiyaṃ nayamattaṃ dassetvā sabbavārā saṃkhittā. Tesaṃ attho heṭṭhā vuttanayeneva veditabbo. Yo panettha viseso taṃ dassetuṃ alobho abyākatamūlantiādi vuttaṃ. Yampi na vuttaṃ taṃ evaṃ veditabbaṃ – yo hi kāmāvacarakusalesu kammadvārakammapathapuññakiriyavatthubhedo vutto so idha natthi. Kasmā? Aviññattijanakato avipākadhammato tathā appavattito ca. Yāpi tā yevāpanakesu karuṇāmuditā vuttā, tā sattārammaṇattā vipākesu na santi. Ekantaparittārammaṇāni hi kāmāvacaravipākāni. Na kevalañca karuṇāmuditā, viratiyopettha na santi. 『Pañca sikkhāpadāni kusalānevā』ti (vibha. 715) hi vuttaṃ.
Asaṅkhārasasaṅkhāravidhānañcettha kusalato ceva paccayabhedato ca veditabbaṃ. Asaṅkhārikassa hi kusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikassa sasaṅkhārikaṃ. Balavapaccayehi ca uppannaṃ asaṅkhārikaṃ, itarehi itaraṃ. Hīnādibhedepi imāni hīnamajjhimapaṇītehi chandādīhi anipphāditattā hīnamajjhimapaṇītāni nāma na honti. Hīnassa pana kusalassa vipākaṃ hīnaṃ, majjhimassa majjhimaṃ, paṇītassa paṇītaṃ. Adhipatino pettha na santi. Kasmā? Chandādīni dhuraṃ katvā anuppādetabbato. Sesaṃ sabbaṃ aṭṭhasu kusalesu vuttasadisameva.
Idāni imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ. Etāni hi catūsu ṭhānesu vipaccanti – paṭisandhiyaṃ, bhavaṅge, cutiyaṃ, tadārammaṇeti. Kathaṃ? Manussesu tāva kāmāvacaradevesu ca puññavantānaṃ duhetukatihetukānaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccanti. Paṭisandhiyā vītivattāya pavatte saṭṭhipi asītipi vassāni asaṅkhyeyyampi āyukālaṃ bhavaṅgaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti. Evaṃ catūsu ṭhānesu vipaccanti.
Tattha sabbepi sabbaññubodhisattā pacchimapaṭisandhiggahaṇe paṭhamena somanassasahagatatihetukaasaṅkhārikamahāvipākacittena paṭisandhiṃ gaṇhanti. Taṃ pana mettāpubbabhāgacittassa vipākaṃ hoti. Tena dinnāya paṭisandhiyā asaṅkhyeyyaṃ āyu. Kālavasena pana pariṇamati. Mahāsīvatthero panāha – 『somanassasahagatato upekkhāsahagataṃ balavataraṃ. Tena paṭisandhiṃ gaṇhanti. Tena gahitapaṭisandhikā hi mahajjhāsayā honti. Dibbesupi ārammaṇesu uppilāvino na honti, tipiṭakacūḷanāgattherādayo viyā』ti . Aṭṭhakathāyaṃ pana – 『ayaṃ therassa manoratho,』『natthi eta』nti paṭikkhipitvā 『sabbaññubodhisattānaṃ hitūpacāro balavā hoti , tasmā mettāpubbabhāgakāmāvacarakusalavipākasomanassasahagatatihetukaasaṅkhārikacittena paṭisandhiṃ gaṇhantī』ti vuttaṃ.
Vipākuddhārakathā
Idāni vipākuddhārakathāya mātikā ṭhapetabbā – tipiṭakacūḷanāgatthero tāva āha – ekāya kusalacetanāya soḷasa vipākacittāni uppajjanti. Ettheva dvādasakamaggopi ahetukaṭṭhakampīti. Moravāpivāsī mahādattatthero panāha – ekāya kusalacetanāya dvādasa vipākacittāni uppajjanti. Ettheva dasakamaggopi ahetukaṭṭhakampīti. Tipiṭakamahādhammarakkhitatthero āha – ekāya kusalacetanāya dasa vipākacittāni uppajjanti, ettheva ahetukaṭṭhakanti.
這是巴利文的完整直譯: 498. 現在爲了展示八大果報心,再次開始說"什麼法是無記的"等。在那裡,在經文中只顯示了方法,所有的部分都被簡略了。它們的意義應當如前所述理解。爲了顯示這裡的特殊之處,說了"無貪是無記根"等。沒有說的也應當這樣理解 - 在欲界善法中所說的業門、業道、福德行為事的區別,在這裡是沒有的。為什麼?因為不產生表色,不是果報法,也不是那樣運作。在遍一切心所中所說的悲和喜,因為以有情為所緣,所以在果報中是沒有的。欲界果報必定是以小所緣為對象。不僅是悲和喜,在這裡也沒有戒。因為說"五戒只是善的"。 無行和有行的區別應當從善和緣的差別來理解。無行善的果報是無行的,有行善的果報是有行的。由強的緣所生的是無行的,由其他的緣所生的是有行的。在低劣等的區別中,這些因為不是由低劣、中等、殊勝的欲等所產生,所以不稱為低劣、中等、殊勝。但低劣善的果報是低劣的,中等善的果報是中等的,殊勝善的果報是殊勝的。這裡也沒有增上。為什麼?因為不應以欲等為主而生起。其餘的一切與八善心中所說的相同。 現在應當理解這八大果報心的成熟之處。它們在四個地方成熟 - 結生、有分、死亡、有分。如何?首先在人間和欲界天中,有福德的二因和三因的人在結生時作為結生而成熟。結生之後,在生存中作為有分而成熟,或六十年或八十年或無量的壽命。在強烈的所緣中在六門中作為彼所緣而成熟,在死亡時作為死心而成熟。如此在四個地方成熟。 在那裡,所有的一切知菩薩在最後結生時,以第一個樂俱三因無行大果報心而結生。那是慈心前分的果報。由此給予的結生有無量的壽命。但會隨時間而變化。大師利長老則說:"舍俱比樂俱更強。他們以此結生。因為以此結生的人有大志向。即使在天界的所緣中也不會興奮,如三藏小龍長老等。"但在註釋中說:"這是長老的願望","沒有這樣的"而否定了,說"一切知菩薩的利益行為是強大的,因此以慈心前分欲界善果報樂俱三因無行心而結生"。 果報選擇的論述 現在應當建立果報選擇論述的綱要 - 首先三藏小龍長老說:一個善思能生起十六種果報心。這裡也有十二種道和八種無因。住在孔雀精舍的大達多長老則說:一個善思能生起十二種果報心。這裡也有十種道和八種無因。三藏大法護長老說:一個善思能生起十種果報心,這裡也有八種無因。
Imasmiṃ ṭhāne sāketapañhaṃ nāma gaṇhiṃsu. Sākete kira upāsakā sālāyaṃ nisīditvā 『kiṃ nu kho ekāya cetanāya kamme āyūhite ekā paṭisandhi hoti udāhu nānā』ti? Pañhaṃ nāma samuṭṭhāpetvā nicchetuṃ asakkontā ābhidhammikatthere upasaṅkamitvā pucchiṃsu. Therā 『yathā ekasmā ambabījā ekova aṅkuro nikkhamati, evaṃ ekāva paṭisandhi hotī』ti saññāpesuṃ. Athekadivasaṃ 『kiṃ nu kho nānācetanāhi kamme āyūhite paṭisandhiyo nānā honti udāhu ekā』ti? Pañhaṃ samuṭṭhāpetvā nicchetuṃ asakkontā there pucchiṃsu. Therā 『yathā bahūsu ambabījesu ropitesu bahū aṅkurā nikkhamanti, evaṃ bahukāva paṭisandhiyo hontī』ti saññāpesuṃ.
Aparampi imasmiṃ ṭhāne ussadakittanaṃ nāma gahitaṃ. Imesañhi sattānaṃ lobhopi ussanno hoti, dosopi mohopi; alobhopi adosopi amohopi. Taṃ nesaṃ ussannabhāvaṃ ko niyāmetīti? Pubbahetu niyāmeti. Kammāyūhanakkhaṇeyeva nānattaṃ hoti. Kathaṃ? 『『Yassa hi kammāyūhanakkhaṇe lobho balavā hoti alobho mando, adosāmohā balavanto dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano, paññavā pana hoti vajirūpamañāṇo』』ti.
『Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti alobhādosā mandā, amoho balavā moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.
『Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano.
『Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca mūḷho ca.
『Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño cāti.
『Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti itare mandā, so purimanayeneva aluddho ceva hoti, sukhasīlako ca, dandho pana hoti.
『Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho ca pana hoti kodhano.
『Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti lobhādayo mandā, so mahāsaṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hotī』ti.
Aparampi imasmiṃ ṭhāne hetukittanaṃ nāma gahitaṃ. Tihetukakammañhi tihetukampi duhetukampi ahetukampi vipākaṃ deti. Duhetukakammaṃ tihetukavipākaṃ na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāpi hoti, duhetukāpi; ahetukā na hoti. Duhetukena duhetukāpi hoti ahetukāpi; tihetukā na hoti. Asaṅkhārikaṃ kusalaṃ asaṅkhārikampi sasaṅkhārikampi vipākaṃ deti. Sasaṅkhārikaṃ sasaṅkhārikampi asaṅkhārikampi vipākaṃ deti. Ārammaṇena vedanā parivattetabbā. Javanena tadārammaṇaṃ niyāmetabbaṃ.
這是巴利文的完整直譯: 在這個地方,他們提出了舍衛城的問題。據說,在舍衛城的優婆塞們坐在大廳里,提出了這樣一個問題:"一個思造作業時,是產生一個結生還是多個?"他們無法決定,就去問阿毗達磨的長老們。長老們解釋說:"就像從一顆芒果種子中只長出一棵芽,同樣只有一個結生。"然後有一天,他們又提出了這樣一個問題:"多個思造作業時,是產生多個結生還是一個?"他們無法決定,又去問長老們。長老們解釋說:"就像種下多顆芒果種子會長出多棵芽,同樣會有多個結生。" 在這個地方,還討論了所謂的"增盛"。這些眾生的貪也是增盛的,嗔也是,癡也是;無貪也是,無嗔也是,無癡也是。是什麼決定了它們的增盛呢?是過去的因決定的。在造作業的那一刻就有了差異。怎麼說呢?"如果在造作業的那一刻,貪強而無貪弱,無嗔無癡強而嗔癡弱,那麼弱的無貪無法壓制貪,但強的無嗔無癡能壓制嗔癡。因此,他通過那個業而得到結生后出生,會成為貪婪的人,但性情溫和,不易發怒,而且有智慧,具有金剛般的智慧。" "如果在造作業的那一刻,貪嗔強而無貪無嗔弱,無癡強而癡弱,他就會像前面所說的那樣既貪婪又易怒,但有智慧,具有金剛般的智慧,就像達多阿跋耶長老一樣。" "如果在造作業的那一刻,貪嗔癡強而其他的弱,他就會像前面所說的那樣既貪婪又愚鈍,但性情溫和,不易發怒。" "同樣,如果在造作業的那一刻,貪嗔癡三者都強而無貪等弱,他就會像前面所說的那樣既貪婪又易怒又愚癡。" "如果在造作業的那一刻,無貪嗔癡強而其他的弱,他就會像前面所說的那樣煩惱很少,即使看到天界的所緣也不動搖,但會易怒且愚鈍。" "如果在造作業的那一刻,無貪無嗔無癡強而其他的弱,他就會像前面所說的那樣既不貪婪,又性情溫和,但會愚鈍。" "同樣,如果在造作業的那一刻,無貪無嗔無癡強而其他的弱,他就會像前面所說的那樣既不貪婪又有智慧,但會易怒且容易發怒。" "如果在造作業的那一刻,無貪等三者都強而貪等弱,他就會像大僧護長老那樣既不貪婪、不易怒又有智慧。" 在這個地方,還討論了所謂的"因"。三因業能產生三因、二因和無因的果報。二因業不能產生三因果報,只能產生其他的。三因業的結生可以是三因的,也可以是二因的;不會是無因的。二因業的結生可以是二因的,也可以是無因的;不會是三因的。無行善能產生無行和有行的果報。有行善能產生有行和無行的果報。應當根據所緣來改變感受。應當根據速行來決定彼所緣。
Idāni tassa tassa therassa vāde soḷasamaggādayo veditabbā. Paṭhamakāmāvacarakusalasadisena hi paṭhamamahāvipākacittena gahitapaṭisandhikassa gabbhāvāsato nikkhamitvā saṃvarāsaṃvare paṭṭhapetuṃ samatthabhāvaṃ upagatassa cakkhudvārasmiṃ 『iṭṭhārammaṇe』 āpāthamāgate kiriyamanodhātuyā bhavaṅge anāvaṭṭiteyeva atikkamanaārammaṇānaṃ pamāṇaṃ natthi. Kasmā evaṃ hoti? Ārammaṇadubbalatāya. Ayaṃ tāva eko moghavāro.
Sace pana bhavaṅgaṃ āvaṭṭeti, kiriyamanodhātuyā bhavaṅge āvaṭṭite, voṭṭhabbanaṃ apāpetvāva antarā, cakkhuviññāṇe vā sampaṭicchane vā santīraṇe vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjati. Voṭṭhabbanavasena pana ṭhatvā ekaṃ vā dve vā cittāni pavattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otarati idampi ārammaṇadubbalatāya eva hoti. Ayaṃ pana vāro 『diṭṭhaṃ viya me, sutaṃ viya me』tiādīni vadanakāle labbhati. Ayampi dutiyo moghavāro.
Aparassa kiriyamanodhātuyā bhavaṅge āvaṭṭite vīthicittāni uppajjanti, javanaṃ javati. Javanapariyosāne pana tadārammaṇassa vāro. Tasmiṃ anuppanneyeva bhavaṅgaṃ otarati. Tatrāyaṃ upamā – yathā hi nadiyā āvaraṇaṃ bandhitvā mahāmātikābhimukhe udake kate udakaṃ gantvā ubhosu tīresu kedāre pūretvā atirekaṃ kakkaṭakamaggādīhi palāyitvā puna nadiṃyeva otarati, evametaṃ daṭṭhabbaṃ. Ettha hi nadiyaṃ udakappavattanakālo viya bhavaṅgavīthippavattanakālo . Āvaraṇabandhanakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭanakālo. Mahāmātikāya udakappavattanakālo viya vīthicittappavatti. Ubhosu tīresu kedārapūraṇaṃ viya javanaṃ. Kakkaṭakamaggādīhi palāyitvā puna udakassa nadīotaraṇaṃ viya javanaṃ javitvā tadārammaṇe anuppanneyeva puna bhavaṅgotaraṇaṃ. Evaṃ bhavaṅgaṃ otaraṇacittānampi gaṇanapatho natthi. Idañcāpi ārammaṇadubbalatāya eva hoti. Ayaṃ tatiyo moghavāro.
Sace pana balavārammaṇaṃ āpāthagataṃ hoti kiriyamanodhātuyā bhavaṅge āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana paṭhamakāmāvacarakusalacittaṃ javanaṃ hutvā chasattavāre javitvā tadārammaṇassa vāraṃ deti. Tadārammaṇaṃ patiṭṭhahamānaṃ taṃsadisameva mahāvipākacittaṃ patiṭṭhāti. Idaṃ dve nāmāni labhati – paṭisandhicittasadisattā 『mūlabhavaṅga』nti ca, yaṃ javanena gahitaṃ ārammaṇaṃ tassa gahitattā 『tadārammaṇa』nti ca. Imasmiṃ ṭhāne cakkhuviññāṇaṃ sampaṭicchanaṃ santīraṇaṃ tadārammaṇanti cattāri vipākacittāni gaṇanūpagāni honti.
Yadā pana dutiyakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ dutiyavipākacittameva tadārammaṇaṃ hutvā patiṭṭhāti. Idañca dve nāmāni labhati . Paṭisandhicittena asadisattā 『āgantukabhavaṅga』nti ca purimanayeneva 『tadārammaṇa』nti ca. Iminā saddhiṃ purimāni cattāri pañca honti.
Yadā pana tatiyakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ tatiyavipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva 『āgantukabhavaṅgaṃ』『tadārammaṇa』nti ca dve nāmāni labhati. Iminā saddhiṃ purimāni pañca cha honti.
這是巴利文的完整直譯: 現在應當理解每位長老觀點中的十六道等。對於以第一欲界善心相似的第一大果報心而結生的人,從胎中出生后,能夠開始守護和不守護,當可意所緣出現在眼門時,如果喚起作意心沒有轉向有分,那麼超越所緣的數量是沒有限制的。為什麼會這樣?因為所緣微弱。這是第一個空過的情況。 如果轉向有分,作意心轉向有分后,在還沒到達確定之前,或者停留在眼識、領受或推度,就會返回,這是不可能的。但是通過確定而停留,會生起一個或兩個心。然後獲得熟習,停留在速行位置,再次落入有分,這也是因為所緣微弱。這種情況在說"好像我看見了,好像我聽見了"等時會出現。這是第二個空過的情況。 另一種情況是,作意心轉向有分后,路心生起,速行生起。速行結束后是彼所緣的時候。在彼所緣還沒生起時就落入有分。這裡有一個比喻:就像在河裡建了一個堤壩,水朝向大水渠流去,水流到兩岸填滿了稻田,多餘的水從螃蟹洞等流走,又回到河裡,應當這樣理解。這裡,河水流動的時間就像有分路心生起的時間。建堤壩的時間就像作意心轉向有分的時間。水流入大水渠的時間就像路心的生起。填滿兩岸稻田就像速行。從螃蟹洞等流走又回到河裡就像速行之後,在彼所緣還沒生起時又落入有分。這樣落入有分的心也是無法計數的。這也是因為所緣微弱。這是第三個空過的情況。 如果強烈的所緣出現,作意心轉向有分后,眼識等生起。在速行位置,第一欲界善心作為速行而生起六七次,然後給予彼所緣機會。彼所緣安住時,與之相似的大果報心安住。這獲得兩個名稱 - 因為與結生心相似所以叫"根本有分",因為抓住了速行所抓住的所緣所以叫"彼所緣"。在這個位置,眼識、領受、推度、彼所緣這四個果報心可以計數。 當第二善心作為速行時,與之相似的第二果報心作為彼所緣而安住。這也獲得兩個名稱。因為與結生心不相似所以叫"客有分",如前所說也叫"彼所緣"。加上這個,前面的四個成為五個。 當第三善心作為速行時,與之相似的第三果報心作為彼所緣而安住。這也如前所說獲得"客有分"和"彼所緣"兩個名稱。加上這個,前面的五個成為六個。
Yadā pana catutthakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ catutthavipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva 『āgantukabhavaṅgaṃ』『tadārammaṇa』nti ca dve nāmāni labhati. Iminā saddhiṃ purimāni cha satta honti.
Yadā pana tasmiṃ dvāre 『iṭṭhamajjhattārammaṇaṃ』 āpāthamāgacchati, tatrāpi vuttanayeneva tayo moghavārā labbhanti. Yasmā pana ārammaṇena vedanā parivattati tasmā tattha upekkhāsahagatasantīraṇaṃ. Catunnañca upekkhāsahagatamahākusalajavanānaṃ pariyosāne cattāri upekkhāsahagatamahāvipākacittāneva tadārammaṇabhāvena patiṭṭhahanti. Tānipi vuttanayeneva 『āgantukabhavaṅgaṃ』『tadārammaṇa』nti ca dve nāmāni labhanti. 『Piṭṭhibhavaṅgānī』tipi vuccanti eva. Iti imāni pañca purimehi sattahi saddhiṃ dvādasa honti. Evaṃ cakkhudvāre dvādasa, sotadvārādīsu dvādasa dvādasāti, samasaṭṭhi honti. Evaṃ ekāya cetanāya kamme āyūhite samasaṭṭhi vipākacittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre dvādasa, sotaghānajivhākāyaviññāṇāni cattārīti soḷasa honti.
Imasmiṃ ṭhāne ambopamaṃ nāma gaṇhiṃsu – eko kira puriso phalitambarukkhamūle sasīsaṃ pārupitvā nipanno niddāyati. Athekaṃ ambapakkaṃ vaṇṭato muccitvā tassa kaṇṇasakkhaliṃ puñchamānaṃ viya 『tha』nti bhūmiyaṃ pati. So tassa saddena pabujjhitvā ummīletvā olokesi. Tato hatthaṃ pasāretvā phalaṃ gahetvā madditvā upasiṅghitvā paribhuñji.
Tattha, tassa purisassa ambarukkhamūle niddāyanakālo viya bhavaṅgasamaṅgikālo. Ambapakkassa vaṇṭato muccitvā kaṇṇasakkhaliṃ puñchamānassa patanakālo viya ārammaṇassa pasādaghaṭṭanakālo. Tena saddena pabuddhakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Ummīletvā olokitakālo viya cakkhuviññāṇassa dassanakiccasādhanakālo. Hatthaṃ pasāretvā gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. Gahetvā madditakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. Upasiṅghitakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo . Paribhuttakālo viya javanassa ārammaṇarasaṃ anubhavitakālo. Ayaṃ upamā kiṃ dīpeti? Ārammaṇassa pasādaghaṭṭanameva kiccaṃ. Tena pasāde ghaṭṭite kiriyamanodhātuyā bhavaṅgāvaṭṭanameva, cakkhuviññāṇassa dassanamattakameva, vipākamanodhātuyā ārammaṇasampaṭicchanamattakameva, vipākamanoviññāṇadhātuyā ārammaṇasantīraṇamattakameva, kiriyamanoviññāṇadhātuyā ārammaṇavavatthāpanamattakameva kiccaṃ. Ekantena pana ārammaṇarasaṃ javanameva anubhavatīti dīpeti.
Ettha ca 『tvaṃ bhavaṅgaṃ nāma hohi, tvaṃ āvajjanaṃ nāma, tvaṃ dassanaṃ nāma, tvaṃ sampaṭicchanaṃ nāma, tvaṃ santīraṇaṃ nāma, tvaṃ voṭṭhabbanaṃ nāma, tvaṃ javanaṃ nāma, hohī』ti koci kattā vā kāretā vā natthi.
當第四善心成為速行時,與之相似的第四異熟心即成為彼所緣而安住。這也如前所述方式獲得"客位有分"和"彼所緣"兩個名稱。連同這個,前面的六個成為七個。 當在那個門中"可意中性所緣"現起時,在那裡也如前所述方式獲得三個空轉。又因為受隨所緣而轉變,所以在那裡是舍俱推度。在四個舍俱大善速行結束之後,四個舍俱大異熟心以彼所緣的狀態安住。這些也如前所述方式獲得"客位有分"和"彼所緣"兩個名稱。也稱為"背後有分"。如是這五個連同前面的七個成為十二個。這樣在眼門十二個,在耳門等十二個十二個,總共六十個。如是由一個思所造作的業,產生六十個異熟心。若以未取者取,則在眼門十二個,耳鼻舌身識四個,共十六個。 在這個地方他們舉了所謂的芒果譬喻 - 據說有一個人在結果的芒果樹下包著頭睡覺。這時一個成熟的芒果從果柄脫落,好像擦著他的耳廓"嗒"地落在地上。他被這聲音驚醒,睜開眼睛看。然後伸手拿起果子,揉捏后聞了聞,吃了。 其中,那個人在芒果樹下睡覺的時候好比有分俱起的時候。芒果從果柄脫落擦著耳廓落下的時候好比所緣撞擊凈色的時候。被那聲音驚醒的時候好比唯作意界轉向有分的時候。睜開眼睛看的時候好比眼識完成見的作用的時候。伸手拿起的時候好比異熟意界領受所緣的時候。拿起后揉捏的時候好比異熟意識界推度所緣的時候。聞的時候好比唯作意識界確定所緣的時候。吃的時候好比速行體驗所緣味的時候。這個譬喻說明什麼?所緣撞擊凈色才是作用。當凈色被撞擊時,唯作意界只是轉向有分,眼識只是看見而已,異熟意界只是領受所緣而已,異熟意識界只是推度所緣而已,唯作意識界只是確定所緣而已。但是隻有速行才一定體驗所緣味。 在這裡,沒有任何造作者或使役者說"你成為所謂的有分,你成為所謂的轉向,你成為所謂的看見,你成為所謂的領受,你成為所謂的推度,你成為所謂的確定,你成為所謂的速行"。
Imasmiṃ pana ṭhāne pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu – bījaniyāmaṃ utuniyāmaṃ kammaniyāmaṃ dhammaniyāmaṃ cittaniyāmanti. Tattha kulatthagacchassa uttaraggabhāvo, dakkhiṇavalliyā dakkhiṇato rukkhapariharaṇaṃ, sūriyāvaṭṭapupphānaṃ sūriyābhimukhabhāvo, māluvalatāya rukkhābhimukhagamanameva, nāḷikerassa matthake chiddasabbhāvoti tesaṃ tesaṃ bījānaṃ taṃtaṃsadisaphaladānaṃ bījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahāreneva pupphaphalapallavaggahaṇaṃ utuniyāmo nāma. Tihetukakammaṃ tihetukaduhetukāhetukavipākaṃ deti. Duhetukakammaṃ duhetukāhetukavipākaṃ deti, tihetukaṃ na detīti, evaṃ tassa tassa kammassa taṃtaṃsadisavipākadānameva kammaniyāmo nāma.
Aparopi kammasarikkhakavipākavaseneva kammaniyāmo hoti. Tassa dīpanatthamidaṃ vatthuṃ kathenti – sammāsambuddhakāle sāvatthiyā dvāragāmo jhāyi . Tato pajjalitaṃ tiṇakaraḷaṃ uṭṭhahitvā ākāsena gacchato kākassa gīvāya paṭimuñci. So viravanto bhūmiyaṃ patitvā kālamakāsi. Mahāsamuddepi ekā nāvā niccalā aṭṭhāsi. Heṭṭhā kenaci niruddhabhāvaṃ apassantā kāḷakaṇṇisalākaṃ vicāresuṃ. Sā nāvikasseva upāsikāya hatthe pati. Tato ekissā kāraṇā mā sabbe nassantu, udake naṃ khipāmāti āhaṃsu. Nāviko 『na sakkhissāmi etaṃ udake uppilavamānaṃ passitu』nti vālikāghaṭaṃ gīvāyaṃ bandhāpetvā khipāpesi. Taṅkhaṇaññeva nāvā khittasaro viya pakkhandi. Eko bhikkhu leṇe vasati. Mahantaṃ pabbatakūṭaṃ patitvā dvāraṃ pidahi. Taṃ sattame divase sayameva apagataṃ. Sammāsambuddhassa jetavane nisīditvā dhammaṃ kathentassa imāni tīṇi vatthūni ekappahāreneva ārocesuṃ. Satthā 『na etaṃ aññehi kataṃ, tehi katakammameva ta』nti atītaṃ āharitvā dassento āha –
Kāko purimattabhāve manusso hutvā ekaṃ duṭṭhagoṇaṃ dametuṃ asakkonto gīvāya palālaveṇiṃ bandhitvā aggiṃ adāsi. Goṇo teneva mato. Idāni taṃ kammaṃ etassa ākāsena gacchatopi na muccituṃ adāsi. Sāpi itthī purimattabhāve ekā itthīyeva. Eko kukkuro tāya paricito hutvā araññaṃ gacchantiyā saddhiṃ gacchati, saddhimevāgacchati. Manussā 『nikkhanto idāni amhākaṃ sunakhaluddako』ti uppaṇḍenti. Sā tena aṭṭīyamānā kukkuraṃ nivāretuṃ asakkontī vālikāghaṭaṃ gīvāya bandhitvā udake khipi. Taṃ kammaṃ tassā samuddamajjhe muccituṃ nādāsi. Sopi bhikkhu purimattabhāve gopālako hutvā bilaṃ paviṭṭhāya godhāya sākhābhaṅgamuṭṭhiyā dvāraṃ thakesi. Tato sattame divase sayaṃ āgantvā vivari. Godhā kampamānā nikkhami. Karuṇāya taṃ na māresi. Taṃ kammaṃ tassa pabbatantaraṃ pavisitvā nisinnassa muccituṃ nādāsīti. Imāni tīṇi vatthūni samodhānetvā imaṃ gāthamāha –
『『Na antalikkhe na samuddamajjhe,
Na pabbatānaṃ vivaraṃ pavissa;
Na vijjate so jagatippadeso,
Yatthaṭṭhito mucceyya pāpakammā』』ti. (dha. pa. 127);
Ayampi kammaniyāmoyeva nāma. Aññānipi evarūpāni vatthūni kathetabbāni.
Bodhisattānaṃ pana paṭisandhiggahaṇe, mātukucchito nikkhamane, abhisambodhiyaṃ tathāgatassa dhammacakkappavattane, āyusaṅkhārassa ossajjane, parinibbāne ca dasasahassacakkavāḷakampanaṃ dhammaniyāmo nāma.
在這個地方,他們列出了五種法則,名為:種子法則、溫度法則、業法則、法法則、心法則。在那裡,家族的根系生長方向,南方的樹木保護,太陽所照的花朵朝向太陽,芒果樹的朝向,水椰子頂部的切割狀態,便是這些種子的各自相似的果實給予,稱為種子法則。在每一個時刻,這些樹木的花果葉的獲取,唯有一部分的放棄,稱為溫度法則。三因業、三因二因、二因因果給予。二因業、二因因果給予,三因不給予,如此這每一個業的各自相似的因果給予,便稱為業法則。 另外,也有因果相似的因果法則。為此,講述這個事例——在正覺者時代,舍衛城的一個村莊中,有一個禪定者。然後,他將燃燒的草叢抬起,飛向天空,放開了烏鴉的脖子。他恐懼地跌落在地,致死。在大海中,有一隻船穩穩地停著。下面沒有看到任何被阻止的狀態,烏鴉在飛翔。那隻船正好在女信士的手中。於是,他們說:「爲了一個原因,愿大家都不要滅亡,我將其拋入水中。」船伕說:「我無法在水中看到它翻滾。」於是,他將沙子綁在脖子上,拋了下去。那時,船像被拋出的箭一樣飛去。有一位比丘住在山洞裡。他跌落在高大的山峰上,關上了門。在第七天,他自然地消失了。當正覺者在杰圖瓦那坐著講法時,這三件事便如同一體一樣被報告。導師爲了顯示「這不是他人所作,而是他們所作的業」,提起過去的事例說道—— 「烏鴉在前世作為人類,無法馴服一群惡劣的鳥,將沙子綁在脖子上,投給了火。那群鳥因此而死。現在,這個業在飛向天空時也未能解脫。」那女人在前世也是一位女人。有一隻狗與她一起走,忠誠地跟隨。人們說:「他現在是我們的好狗。」於是她被拖著,無法阻止那隻狗,便將沙子綁在脖子上,拋入水中。這個業在海中也未能解脫。那位比丘在前世作為牧人,進入洞穴后,用手摺斷樹枝,關上了門。然後在第七天,他自然地回來了。那隻狗在搖動後走出來。出於慈悲,她沒有殺死他。這個業在進入另一座山後,坐著也未能解脫。」這三件事匯聚在一起,便作了這首歌—— 「在天空中不見,在海中不見, 在山峰的洞口也不見; 世間沒有這樣的地方, 若在此處,便能解脫惡業。」(《法句經》127) 這也是業法則。還有其他類似的事例也應當被講述。 對於菩薩的再生把握、母腹中出生、成就正覺、如來法輪的轉動、生命因緣的放棄、以及涅槃時的十千世界震動,便是法法則。
Ārammaṇena pana pasāde ghaṭṭite 『tvaṃ āvajjanaṃ nāma hohi…pe… tvaṃ javanaṃ nāma hohī』ti koci kattā vā kāretā vā natthi, attano attano pana dhammatāya eva ārammaṇena pasādassa ghaṭṭitakālato paṭṭhāya kiriyamanodhātucittaṃ bhavaṅgaṃ āvaṭṭeti, cakkhuviññāṇaṃ dassanakiccaṃ sādheti, vipākamanodhātu sampaṭicchanakiccaṃ sādheti, vipākamanoviññāṇadhātu santīraṇakiccaṃ sādheti, kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādheti, javanaṃ ārammaṇarasaṃ anubhavatīti ayaṃ cittaniyāmo nāma. Ayaṃ idha adhippeto.
Sasaṅkhārikatihetukakusalenāpi upekkhāsahagatehi asaṅkhārikasasaṅkhārikakusalacittehipi kamme āyūhite taṃsadisavipākacittehi ādinnāya paṭisandhiyā eseva nayo. Upekkhāsahagatadvaye pana paṭhamaṃ 『iṭṭhamajjhattārammaṇavasena』 pavattiṃ dassetvā pacchā 『iṭṭhārammaṇavasena』 dassetabbā.
Evampi ekekasmiṃ dvāre dvādasa dvādasa hutvā samasaṭṭhi honti. Aggahitaggahaṇena soḷasa vipākacittāni uppajjanti.
Imasmiṃ ṭhāne pañcaucchunāḷiyantopamaṃ nāma gaṇhiṃsu. Ucchupīḷanasamaye kira ekasmā gāmā ekādasa yantavāhā nikkhamitvā ekaṃ ucchuvāṭaṃ disvā tassa paripakkabhāvaṃ ñatvā ucchusāmikaṃ upasaṅkamitvā 『yantavāhā maya』nti ārocesuṃ. So 『ahaṃ tumheyeva pariyesāmī』ti ucchusālaṃ te gahetvā agamāsi. Te tattha nāḷiyantaṃ sajjetvā 『mayaṃ ekādasa janā, aparampi ekaṃ laddhuṃ vaṭṭati, vetanena gaṇhathā』ti āhaṃsu. Ucchusāmiko 『ahameva sahāyo bhavissāmī』ti ucchūnaṃ sālaṃ pūrāpetvā tesaṃ sahāyo ahosi. Te attano attano kiccāni katvā, phāṇitapācakena ucchurase pakke, guḷabandhakena baddhe, ucchusāmikena tulayitvā bhāgesu dinnesu, attano attano bhāgaṃ ādāya ucchusālaṃ sāmikassa paṭicchāpetvā, eteneva upāyena aparāsupi catūsu sālāsu kammaṃ katvā pakkamiṃsu.
Tattha pañca yantasālā viya pañca pasādā daṭṭhabbā. Pañca ucchuvāṭā viya pañca ārammaṇāni. Ekādasa vicaraṇakayantavāhā viya ekādasa vipākacittāni. Pañca ucchusālāsāmino viya pañcaviññāṇāni. Paṭhamakasālāyaṃ sāmikena saddhiṃ dvādasannaṃ janānaṃ ekatova hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ cakkhuviññāṇena saddhiṃ ekato hutvā cakkhudvāre rūpārammaṇe sakasakakiccakaraṇakālo. Sālāsāmikassa sālāya sampaṭicchanakālo viya cakkhuviññāṇassa dvārasaṅkantiakaraṇaṃ. Dutiya tatiya catuttha pañcamasālāya dvādasannaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ kāyaviññāṇena saddhiṃ ekato hutvā kāyadvāre phoṭṭhabbārammaṇe sakasakakiccakaraṇakālo. Sālāsāmikassa sālāya sampaṭicchanakālo viya kāyaviññāṇassa dvārasaṅkantiakaraṇaṃ veditabbaṃ. Ettāvatā tihetukakammena paṭisandhi tihetukā hotīti vāro kathito. Yā pana tena duhetukapaṭisandhi hoti, sā paṭicchannāva hutvā gatā.
當所緣被撞擊時,「你是轉向……你是速行」之類的造作者或使役者並不存在,唯有各自的法則,由於所緣被撞擊的時刻起,能使有為心輪迴,眼識完成見的作用,異熟意界完成領受的作用,異熟意識界完成推度的作用,唯作意識界完成確定的作用,速行體驗所緣的味道,這便是心法則。這是這裡所指的。 以具足因的善心和無因的無因善心,亦以業所引導的相似異熟心,皆如是而成。對於兩個具舍心的情況,首先應顯示「可意中性所緣」的現起,隨後應顯示「可意所緣」。 如是每一個門中,皆以十二個、十二個而成,總共六十個。通過緊握與把握,產生十六個異熟心。 在這個地方,他們舉了所謂的芒果樹的比喻。在收割芒果的時候,來自一個村莊的十一輛載貨車出發,看到一棵芒果樹,瞭解其成熟的狀態,便走向芒果樹,稱道:「我們是載貨車。」於是他對他們說:「我正是爲了你們而來。」他們在那兒把水管接通,稱道:「我們是十一個人,另一個人也可以得到,拿工資來吧。」芒果樹的主人說:「我將是你們的助手。」於是,他們各自完成自己的工作,採摘成熟的芒果,綁好后,分配給各自的份額,隨後把芒果樹的主人所需的部分交給他,依此方法,其他的四個地方也完成了工作后離開。 在此,五個載貨車便如同五個果實可見。五個芒果樹便如同五個所緣。十一輛載貨車便如同十一種異熟心。五個芒果樹的主人便如同五個識。第一棵樹與主人一起,像是十二個人一起完成的工作,便如同十二個異熟心與眼識一起,形成眼門中的色所緣的各自作用。芒果樹主人的樹的完成,便如同眼識的門的關閉。第二、第三、第四、第五棵樹與十二個人一起完成的工作,便如同十一種異熟心與身體識一起,形成身體門中的觸所緣的各自作用。芒果樹主人的樹的完成,便如同身體識的門的關閉。至此,因三因的業而成的再生,便是三因的法則。 而由此產生的二因的再生,則如同被遮蔽般消逝。
Idāni duhetukakammena duhetukā paṭisandhi hotīti vāro kathetabbo. Duhetukena hi somanassasahagataasaṅkhārikacittena kamme āyūhite taṃsadiseneva duhetukavipākacittena gahitapaṭisandhikassa vuttanayeneva cakkhudvāre 『iṭṭhārammaṇe』 āpāthamāgate tayo moghavārā. Duhetukasomanassasahagataasaṅkhārikajavanāvasāne taṃsadisameva mūlabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. Sasaṅkhārikajavanāvasāne taṃsadisameva āgantukabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. 『Iṭṭhamajjhattārammaṇe』 dvinnaṃ upekkhāsahagatajavanānaṃ avasāne tādisāneva dve tadārammaṇāni uppajjanti. Idha ekekasmiṃ dvāre aṭṭha aṭṭha katvā samacattālīsa cittāni. Aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaghānajivhākāyaviññāṇāni cattārīti dvādasa honti. Evaṃ ekāya cetanāya kamme āyūhite dvādasa vipākacittāni uppajjanti. Ambopamapañcaniyāmakathā pākatikā eva. Duhetukasesacittattayasadisavipākena gahitapaṭisandhikepi eseva nayo. Yantavāhopamāya panettha satta yantavāhā. Tehi tattha yante nāma sajjite sālāsāmikaṃ aṭṭhamaṃ katvā vuttanayānusārena yojanā veditabbā. Ettāvatā duhetukakammena duhetukapaṭisandhi hotīti vāro kathito.
Idāni ahetukapaṭisandhikathā hoti – catunnañhi duhetukakusalacittānaṃ aññatarena kamme āyūhite kusalavipākaupekkhāsahagatāhetukamanoviññāṇadhātucittena gahitapaṭisandhikassa paṭisandhi kammasadisāti na vattabbā. Kammañhi duhetukaṃ paṭisandhi ahetukā. Tassa vuḍḍhippattassa cakkhudvāre 『iṭṭhamajjhattārammaṇe』 āpāthamāgate purimanayeneva tayo moghavārā veditabbā. Catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena patiṭṭhāti. Taṃ 『mūlabhavaṅgaṃ』『tadārammaṇa』nti dve nāmāni labhati. Evamettha cakkhuviññāṇaṃ sampaṭicchanaṃ upekkhāsahagatasantīraṇaṃ tadārammaṇampi upekkhāsahagatamevāti tesu ekaṃ gahetvā gaṇanūpagāni tīṇeva honti.
『Iṭṭhārammaṇe』 pana santīraṇampi tadārammaṇampi somanassasahagatameva. Tesu ekaṃ gahetvā purimāni tīṇi cattāri honti. Evaṃ pañcasu dvāresu cattāri cattāri katvā ekāya cetanāya kamme āyūhite vīsati vipākacittāni uppajjantīti veditabbāni. Aggahitaggahaṇena pana cakkhudvāre cattāri sotaghānajivhākāyaviññāṇāni cattārīti aṭṭha honti. Idaṃ 『ahetukaṭṭhakaṃ』 nāma. Idaṃ manussalokena gahitaṃ.
Catūsu pana apāyesu pavatte labbhati. Yadā hi mahāmoggallānatthero niraye padumaṃ māpetvā padumakaṇṇikāya nisinno nerayikānaṃ dhammakathaṃ kathesi, tadā tesaṃ theraṃ passantānaṃ kusalavipākaṃ cakkhuviññāṇaṃ uppajjati. Saddaṃ suṇantānaṃ sotaviññāṇaṃ, candanavane divāvihāraṃ nisīditvā gatassa cīvaragandhaghāyanakāle ghānaviññāṇaṃ, nirayaggiṃ nibbāpetuṃ devaṃ vassāpetvā pānīyadānakāle jivhāviññāṇaṃ, mandamandavātasamuṭṭhāpanakāle kāyaviññāṇanti evaṃ cakkhuviññāṇādīni pañca , ekaṃ sampaṭicchanaṃ, dve santīraṇānīti ahetukaṭṭhakaṃ labbhati . Nāgasupaṇṇavemānikapetānampi akusalena paṭisandhi hoti. Pavatte kusalaṃ vipaccati. Tathā cakkavattino maṅgalahatthiassādīnaṃ. Ayaṃ tāva 『iṭṭhaiṭṭhamajjhattārammaṇesu』 kusalajavanavasena kathāmaggo.
現在應該講述二因業導致二因再生的情況。由二因的喜俱無行心造作業時,以相似的二因異熟心取得再生者,如前所述方式在眼門中"可意所緣"現起時有三個空轉。在二因喜俱無行速行結束時,有相似的稱為根本有分的彼所緣。在有行速行結束時,有相似的稱為客位有分的彼所緣。在"可意中性所緣"中,兩個舍俱速行結束時,產生兩個相似的彼所緣。這裡在每一個門中各有八個,總共四十個心。若以未取者取,則在眼門八個,耳鼻舌身識四個,共十二個。如是由一個思所造作的業,產生十二個異熟心。芒果譬喻和五種法則的解說如常。對於以二因其餘三種心相似的異熟取得再生者也是同樣的方法。在載貨車的譬喻中這裡有七輛載貨車。當他們在那裡準備所謂的載貨車時,應知以樹的主人作為第八個,按照所說的方式進行類比。至此,二因業導致二因再生的情況已經講述完畢。 現在是無因再生的講述 - 由四種二因善心中的任何一種造作業時,以善異熟舍俱無因意識界心取得再生者,其再生不應說與業相似。因為業是二因而再生是無因。當他成長后,在眼門中"可意中性所緣"現起時,應知如前方式有三個空轉。在四種二因善心中任何一種速行結束時,無因心以彼所緣的狀態安住。它獲得"根本有分"和"彼所緣"兩個名稱。如是這裡眼識、領受、舍俱推度、彼所緣也是舍俱,取其中之一,計數的只有三個。 在"可意所緣"中,推度和彼所緣都是喜俱。取其中之一,加上前面的三個成為四個。如是在五門中各有四個,由一個思所造作的業,應知產生二十個異熟心。若以未取者取,則在眼門四個,耳鼻舌身識四個,共八個。這稱為"無因八法"。這是人間所取的。 在四惡趣中的轉起可得。當大目犍連尊者在地獄中化現蓮花,坐在蓮臺上為地獄眾生說法時,那些看見尊者的眾生生起善異熟眼識。聽到聲音的生起耳識,在檀香林中坐禪后離開時聞到袈裟香氣時生起鼻識,熄滅地獄之火降下天雨給予飲水時生起舌識,生起微風時生起身識,如是眼識等五個,一個領受,兩個推度,共得無因八法。龍、金翅鳥、天宮餓鬼也由不善業再生。在轉起時善業成熟。同樣對於轉輪王的吉祥象馬等。這是關於"可意、可意中性所緣"中善速行的講述方
『Iṭṭhārammaṇe』 pana catūsu somanassasahagatākusalacittesu javitesu kusalavipākaṃ somanassasahagatāhetukacittaṃ tadārammaṇaṃ hoti. 『Iṭṭhamajjhattārammaṇe』 catūsu upekkhāsahagatalobhasampayuttesu javitesu kusalavipākaṃ upekkhāsahagatāhetukacittaṃ tadārammaṇaṃ hoti. Yaṃ pana 『javanena tadārammaṇaṃ niyametabba』nti vuttaṃ taṃ kusalaṃ sandhāya vuttanti veditabbaṃ. Domanassasahagatajavanānantaraṃ tadārammaṇaṃ uppajjamānaṃ kiṃ uppajjatīti? Akusalavipākāhetukamanoviññāṇadhātucittaṃ uppajjati.
Idaṃ pana javanaṃ kusalatthāya vā akusalatthāya vā ko niyāmetīti? Āvajjanañceva voṭṭhabbanañca. Āvajjanena hi yoniso āvaṭṭite voṭṭhabbanena yoniso vavatthāpite javanaṃ akusalaṃ bhavissatīti aṭṭhānametaṃ. Āvajjanena ayoniso āvaṭṭite voṭṭhabbanena ayoniso vavatthāpite javanaṃ kusalaṃ bhavissatītipi aṭṭhānametaṃ. Ubhayena pana yoniso āvaṭṭite vavatthāpite ca javanaṃ kusalaṃ hoti, ayoniso akusalanti veditabbaṃ.
『Iṭṭhārammaṇe』 pana kaṅkhato uddhatassa ca tadārammaṇaṃ kiṃ hotīti? Iṭṭhārammaṇasmiṃ kaṅkhatu vā mā vā, uddhato vā hotu mā vā, kusalavipākāhetukasomanassacittameva tadārammaṇaṃ hoti, 『iṭṭhamajjhattārammaṇe』 『kusalavipākāhetukaupekkhāsahagata』nti, ayaṃ panettha saṅkhepato atthadīpano mahādhammarakkhitattheravādo nāma. Somanassasahagatasmiñhi javane javite pañca tadārammaṇāni gavesitabbānīti. Upekkhāsahagatasmiṃ javane javite cha gavesitabbānīti.
Atha yadā somanassasahagatapaṭisandhikassa pavatte jhānaṃ nibbattetvā pamādena parihīnajjhānassa 『paṇītadhammo me naṭṭho』ti paccavekkhato vippaṭisāravasena domanassaṃ uppajjati, tadā kiṃ uppajjati? 『Somanassānantarañhi domanassaṃ domanassānantarañca somanassaṃ』 paṭṭhāne paṭisiddhaṃ. Mahaggatadhammaṃ ārabbha javane javite tadārammaṇampi tattheva paṭisiddhanti? Kusalavipākā vā akusalavipākā vā upekkhāsahagatāhetukamanoviññāṇadhātu uppajjati , kimassā āvajjananti? 『Bhavaṅgāvajjanānaṃ viya natthassā āvajjanakicca』nti. 『Etāni tāva attano ninnattā ca ciṇṇattā ca samudācārattā ca uppajjantu, ayaṃ kathaṃ uppajjatī』ti? 『Yathā nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ, nirodhā vuṭṭhahantassa phalasamāpatticittaṃ, ariyamaggacittaṃ, maggānantarāni phalacittāni, evaṃ asantepi āvajjane, ninnaciṇṇasamudācārabhāvena uppajjati. Vinā hi āvajjanena cittaṃ uppajjati, ārammaṇena pana vinā nuppajjatī』ti. 『Atha kimassārammaṇa』nti? 『Rūpādīsu parittadhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpāthamāgataṃ hoti, taṃ ārabbha etaṃ cittaṃ uppajjatī』ti veditabbaṃ.
Idāni sabbesampi etesaṃ cittānaṃ pākaṭabhāvatthaṃ ayaṃ pakiṇṇakanayo vutto –
Suttaṃ dovāriko ca, gāmillo ambo koliyakena ca;
Jaccandho pīṭhasappī ca, visayaggāho ca upanissayamatthasoti.
Tattha 『sutta』nti, eko panthamakkaṭako pañcasu disāsu suttaṃ pasāretvā jālaṃ katvā majjhe nipajjati. Paṭhamadisāya pasāritasutte pāṇakena vā paṭaṅgena vā makkhikāya vā pahaṭe nipannaṭṭhānato calitvā nikkhamitvā suttānusārena gantvā tassa yūsaṃ pivitvā punaāgantvā tattheva nipajjati. Dutiyadisādīsu pahaṭakālepi evameva karoti.
在"可意所緣"中,當四個喜俱不善心速行時,善異熟喜俱無因心成為彼所緣。在"可意中性所緣"中,當四個舍俱貪相應心速行時,善異熟舍俱無因心成為彼所緣。所說"彼所緣應由速行決定"應知是就善說的。在憂俱速行之後生起的彼所緣是什麼?生起不善異熟無因意識界心。 這個速行是誰決定為善或不善的呢?是轉向和確定。因為由轉向如理作意,由確定如理決定,速行不可能成為不善。由轉向不如理作意,由確定不如理決定,速行不可能成為善。應知由兩者如理作意和決定時速行成為善,不如理時成為不善。 在"可意所緣"中,對懷疑者和掉舉者的彼所緣是什麼?無論是否懷疑"可意所緣",是否掉舉,彼所緣都是善異熟無因喜俱心,在"可意中性所緣"中是"善異熟無因舍俱"。這裡簡要說明意義的是大法護長老的學說。因為在喜俱速行時應尋求五種彼所緣。在舍俱速行時應尋求六種。 那麼,當喜俱再生者在轉起中生起禪那后,由於放逸而失去禪那,觀察"我失去了殊勝法"而生起悔恨的憂時,生起什麼?因為在《發趣論》中否定"喜之後憂,憂之後喜"。緣取廣大法而速行時,彼所緣也在那裡被否定?生起善異熟或不善異熟舍俱無因意識界。它的轉向是什麼?"如有分轉向一樣,它沒有轉向作用"。"這些由於自身的傾向、習慣和慣行而生起,這個如何生起?"。"如滅盡定的無間緣是非想非非想處,從滅盡定出定時的果定心,聖道心,道之後的果心,同樣即使沒有轉向,也由於傾向、習慣和慣行而生起。沒有轉向心也能生起,但沒有所緣則不能生起"。"那麼它的所緣是什麼?"。"色等有限法中的任何一個。應知在這些中,當時現起的任何一個,緣取它而生起這個心"。 現在爲了使所有這些心明顯,說了這個雜說法則: 線、門衛、村民、芒果、拘利族人、 天生盲人、坐著行走者、境界把握和依止意義。 其中,"線"是,一隻路邊的蜘蛛在五個方向張開線,做成網,躺在中間。當第一個方向張開的線被小蟲或蝴蝶或蒼蠅碰到時,它從躺著的地方動起來,出去,沿著線走,吸它的汁液,然後回來再躺在那裡。當第二個方向等被碰到時也是這樣做。
Tattha pañcasu disāsu pasāritasuttaṃ viya pañcapasādā. Majjhe nipannamakkaṭako viya cittaṃ. Pāṇakādīhi suttaghaṭṭanakālo viya ārammaṇena pasādassa ghaṭṭitakālo. Majjhe nipannamakkaṭakassa calanaṃ viya pasādaghaṭṭanakaṃ ārammaṇaṃ gahetvā kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Suttānusārena gamanakālo viya vīthicittappavatti. Sīse vijjhitvā yūsapivanaṃ viya javanassa ārammaṇe javitakālo. Punaāgantvā majjhe nipajjanaṃ viya cittassa hadayavatthumeva nissāya pavattanaṃ.
Idaṃ opammaṃ kiṃ dīpeti? Ārammaṇena pasāde ghaṭṭite pasādavatthukacittato hadayarūpavatthukacittaṃ paṭhamataraṃ uppajjatīti dīpeti. Ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchatītipi.
『Dovāriko』ti , eko rājā sayanagato niddāyati. Tassa paricārako pāde parimajjanto nisīdi. Badhiradovāriko dvāre ṭhito. Tayo paṭihārā paṭipāṭiyā ṭhitā. Atheko paccantavāsī manusso paṇṇākāraṃ ādāya āgantvā dvāraṃ ākoṭesi. Badhiradovāriko saddaṃ na suṇāti. Pādaparimajjako saññaṃ adāsi. Tāya saññāya dvāraṃ vivaritvā passi. Paṭhamapaṭihāro paṇṇākāraṃ gahetvā dutiyassa adāsi, dutiyo tatiyassa, tatiyo rañño. Rājā paribhuñji.
Tattha so rājā viya javanaṃ daṭṭhabbaṃ. Pādaparimajjako viya āvajjanaṃ. Badhiradovāriko viya cakkhuviññāṇaṃ. Tayo paṭihārā viya sampaṭicchanādīni tīṇi vīthicittāni. Paccantavāsino paṇṇākāraṃ ādāya āgantvā dvārākoṭanaṃ viya ārammaṇassa pasādaghaṭṭanaṃ. Pādaparimajjakena saññāya dinnakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Tena dinnasaññāya badhiradovārikassa dvāravivaraṇakālo viya cakkhuviññāṇassa ārammaṇe dassanakiccasādhanakālo. Paṭhamapaṭihārena paṇṇākārassa gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. Paṭhamena dutiyassa dinnakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. Dutiyena tatiyassa dinnakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo. Tatiyena rañño dinnakālo viya voṭṭhabbanena javanassa niyyāditakālo. Rañño paribhogakālo viya javanassa ārammaṇarasānubhavanakālo.
Idaṃ opammaṃ kiṃ dīpeti? Ārammaṇassa pasādaghaṭṭamattanameva kiccaṃ, kiriyamanodhātuyā bhavaṅgāvaṭṭanamattameva, cakkhuviññāṇādīnaṃ dassanasampaṭicchanasantīraṇavavatthāpanamattāneva kiccāni. Ekantena pana javanameva ārammaṇarasaṃ anubhotīti dīpeti.
『Gāmillo』ti , sambahulā gāmadārakā antaravīthiyaṃ paṃsukīḷaṃ kīḷanti. Tatthekassa hatthe kahāpaṇo paṭihaññi. So 『mayhaṃ hatthe paṭihataṃ, kiṃ nu kho eta』nti āha. Atheko 『paṇḍaraṃ eta』nti āha. Aparo saha paṃsunā gāḷhaṃ gaṇhi. Añño 『puthulaṃ caturassaṃ eta』nti āha. Aparo 『kahāpaṇo eso』ti āha. Atha naṃ āharitvā mātu adāsi. Sā kamme upanesi.
其中,在五個方向張開的線如同五凈色。躺在中間的蜘蛛如同心。被小蟲等碰到線的時候如同所緣撞擊凈色的時候。中間躺著的蜘蛛動起來如同有為意界轉向有分的時候,以撞擊凈色的所緣。沿著線走的時候如同路心的生起。刺頭吸汁液如同速行在所緣中速行的時候。再回來躺在中間如同心依靠心所依處而轉起。 這個比喻說明什麼?說明當所緣撞擊凈色時,以心所依處為所依的心比以凈色為所依的心先生起。也說明每一個所緣在兩個門中現起。 "門衛"是,一個國王躺著睡覺。他的侍者坐著按摩腳。聾的門衛站在門口。三個侍從依次站著。這時一個邊境居民帶著禮物來敲門。聾的門衛沒聽到聲音。按摩腳的人做了暗示。由於那個暗示,他打開門看。第一個侍從接過禮物給第二個,第二個給第三個,第三個給國王。國王享用了。 其中,那個國王應視為速行。按摩腳的人如同轉向。聾的門衛如同眼識。三個侍從如同領受等三個路心。邊境居民帶著禮物來敲門如同所緣撞擊凈色。按摩腳的人做暗示的時候如同有為意界轉向有分的時候。由他做的暗示聾的門衛打開門的時候如同眼識在所緣中完成見的作用的時候。第一個侍從接過禮物的時候如同異熟意界領受所緣的時候。第一個給第二個的時候如同異熟意識界推度所緣的時候。第二個給第三個的時候如同唯作意識界確定所緣的時候。第三個給國王的時候如同確定交給速行的時候。國王享用的時候如同速行體驗所緣味的時候。 這個比喻說明什麼?說明所緣只是撞擊凈色的作用,有為意界只是轉向有分,眼識等只是見、領受、推度、確定的作用。但是隻有速行才一定體驗所緣味。 "村民"是,許多村童在街上玩沙子。其中一個手碰到了錢幣。他說:"我手碰到了,這是什麼呢?"這時一個說:"這是白的。"另一個緊緊抓住沙子。另一個說:"這是寬的四方的。"另一個說:"這是錢幣。"然後他拿去給了母親。她用於工作。
Tattha sambahulānaṃ dārakānaṃ antaravīthiyaṃ kīḷantānaṃ nisinnakālo viya bhavaṅgacittappavatti daṭṭhabbā. Kahāpaṇassa hatthe paṭihatakālo viya ārammaṇena pasādassa ghaṭṭitakālo. 『Kiṃ nu kho eta』nti vuttakālo viya taṃ ārammaṇaṃ gahetvā kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. 『Paṇḍaraṃ eta』nti vuttakālo viya cakkhuviññāṇena dassanakiccassa sādhitakālo. Saha paṃsunā gāḷhaṃ gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. 『Puthulaṃ caturassaṃ eta』nti vuttakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. 『Eso kahāpaṇo』ti vuttakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo. Mātarā kamme upanītakālo viya javanassa ārammaṇarasānubhavanaṃ veditabbaṃ.
Idaṃ opammaṃ kiṃ dīpeti? Kiriyamanodhātu adisvāva bhavaṅgaṃ āvaṭṭeti, vipākamanodhātu adisvāva sampaṭicchati, vipākamanoviññāṇadhātu adisvāva santīreti, kiriyamanoviññāṇadhātu adisvāva vavatthāpeti, javanaṃ adisvāva ārammaṇarasaṃ anubhoti. Ekantena pana cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpeti.
『Ambo koliyakena cā』ti, idaṃ heṭṭhā vuttaṃ ambopamañca ucchusālāsāmikopamañca sandhāya vuttaṃ.
『Jaccandho pīṭhasappī cā』ti, ubhopi kira te nagaradvāre sālāyaṃ nisīdiṃsu. Tattha pīṭhasappī āha – 『bho andhaka, kasmā tvaṃ idha sussamāno vicarasi, asuko padeso subhikkho bahvannapāno, kiṃ tattha gantvā sukhena jīvituṃ na vaṭṭatī』ti? 『Mayhaṃ tāva tayā ācikkhitaṃ, tuyhaṃ pana tattha gantvā sukhena jīvituṃ kiṃ na vaṭṭatī』ti? 『Mayhaṃ gantuṃ pādā natthī』ti. 『Mayhampi passituṃ cakkhūni natthī』ti. 『Yadi evaṃ, tava pādā hontu, mama cakkhūnī』ti ubhopi 『sādhū』ti sampaṭicchitvā jaccandho pīṭhasappiṃ khandhaṃ āropesi. So tassa khandhe nisīditvā vāmahatthenassa sīsaṃ parikkhipitvā dakkhiṇahatthena 『imasmiṃ ṭhāne mūlaṃ āvaritvā ṭhitaṃ, imasmiṃ pāsāṇo, vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā』ti maggaṃ niyametvā ācikkhati. Evaṃ jaccandhassa pādā pīṭhasappissa cakkhūnīti ubhopi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīviṃsu.
Tattha jaccandho viya rūpakāyo, pīṭhasappī viya arūpakāyo. Pīṭhasappinā vinā jaccandhassa disaṃ gantuṃ gamanābhisaṅkhārassa anibbattitakālo viya rūpassa arūpena vinā ādānagahaṇacopanaṃ pāpetuṃ asamatthatā. Jaccandhena vinā pīṭhasappissa disaṃ gantuṃ gamanābhisaṅkhārassa appavattanaṃ viya pañcavokāre rūpaṃ, vinā arūpassa appavatti. Dvinnampi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīvitakālo viya rūpārūpadhammānaṃ aññamaññayogena sabbakiccesu pavattisambhāvoti. Ayaṃ pañho pañcavokārabhavavasena kathito.
『Visayaggāho』 cāti, cakkhu rūpavisayaṃ gaṇhāti. Sotādīni saddādivisaye.
在那裡,許多孩子在街上玩耍,坐著的時間如同生起的心流動。被錢幣碰到的時間如同所緣撞擊凈色的時間。"這是什麼呢?"所說的時間如同握住那個所緣的有為意界生起的時間。"這是白色的。"所說的時間如同眼識完成見的時間。被沙子緊緊抓住的時間如同異熟意界所緣的接收時間。"這是寬四方的。"所說的時間如同異熟意識界所緣的推度時間。"這是錢幣。"所說的時間如同有為意識界所緣的確定時間。由母親帶來的時間如同速行體驗所緣味的時間。 這個比喻說明什麼?說明有為意界未見而生起,異熟意界未見而接收,異熟意識界未見而推度,有為意識界未見而確定,速行未見而體驗所緣味。唯獨眼識才完成見的作用。 "芒果和拘利族人"是,這是在前面提到的芒果比喻和高大的樹木比喻的引申。 "生盲者和坐著的行走者"是,兩者在城門前的大廳中坐著。那時坐著的行走者說:"喂,盲人,為什麼你在這裡閑逛?某個地方食物豐富,食物多,去那裡生活不是很好嗎?"盲人回答說:"你告訴我那裡很好,但我去那裡生活為什麼不好呢?"盲人說:"我沒有腳去。"坐著的行走者說:"我也沒有眼睛去看。"如果這樣,你的腳可以有,我的眼睛也可以有。"於是兩者都同意,生盲者把坐著的行走者的肩膀放在了他的肩上。於是他坐在他的肩膀上,用左手遮住他的頭,右手握住他,告訴他:"在這個地方有根本的阻礙,那裡有石頭,左邊放開,右邊抓住,右邊放開,左邊抓住。"這樣,生盲者的腳和坐著的行走者的眼睛一起到達了想要的地方,快樂地生活。 其中,生盲者如同有形身體,坐著的行走者如同無形身體。沒有坐著的行走者,生盲者無法去某個方向,如同沒有有形而無法引導身體的情況。沒有生盲者,坐著的行走者無法去某個方向,如同沒有無形而無法引導身體的情況。兩者結合,達到想要的地方,如同有形與無形的法則在所有事物中共同作用。這是關於五種現象的比喻。 "境界把握者"是,眼識把握色的境界。耳等把握聲等境界。
『Upanissayamatthaso』ti, 『upanissayato』 ca 『atthato』 ca. Tattha asambhinnattā cakkhussa, āpāthagatattā rūpānaṃ, ālokasannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati cakkhuviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha matassāpi cakkhu sambhinnaṃ hoti. Jīvato niruddhampi, pittena vā semhena vā ruhirena vā palibuddhampi, cakkhuviññāṇassa paccayo bhavituṃ asakkontaṃ 『sambhinnaṃ』 nāma hoti. Sakkontaṃ asambhinnaṃ nāma. Sotādīsupi eseva nayo. Cakkhusmiṃ pana asambhinnepi bahiddhā rūpārammaṇe āpāthaṃ anāgacchante cakkhuviññāṇaṃ nuppajjati. Tasmiṃ pana āpāthaṃ āgacchantepi ālokasannissaye asati nuppajjati. Tasmiṃ santepi kiriyamanodhātuyā bhavaṅge anāvaṭṭite nuppajjati. Āvaṭṭiteyeva uppajjati. Evaṃ uppajjamānaṃ sampayuttadhammehi saddhiṃyeva uppajjati. Iti ime cattāro paccaye labhitvā uppajjati cakkhuviññāṇaṃ (ma. ni.
1.28; saṃ. ni. 4.60). Sotaviññāṇādīsupi eseva nayo. "依止和意義"是,"依止"和"意義"。其中,由於眼睛未被破壞,色法進入視野,依賴光明,由作意引起,眼識與相應法一起由四種緣而生起。其中,死者的眼睛也被破壞。活人的眼睛雖然未滅,但被膽汁或痰或血阻礙,無法成為眼識的緣,稱為"被破壞"。能夠成為緣的稱為"未被破壞"。對耳等也是同樣的道理。即使眼睛未被破壞,如果外部的色所緣未進入視野,眼識也不生起。即使進入視野,如果沒有光明的依賴,也不生起。即使有光明,如果有為意界未轉向有分,也不生起。只有在轉向時才生起。如是生起時,與相應法一起生起。這樣,眼識獲得這四種緣而生起。對耳識等也是同樣的道理。
1.306 thokaṃ visadisaṃ).
Asambhinnattā sotassa, āpāthagatattā saddānaṃ, ākāsasannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati sotaviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha 『ākāsasannissita』nti ākāsasannissayaṃ laddhāva uppajjati, na vinā tena. Na hi pihitakaṇṇacchiddassa sotaviññāṇaṃ pavattati. Sesaṃ purimanayeneva veditabbaṃ. Yathā cettha evaṃ ito paresupi. Visesamattaṃ pana vakkhāma.
Asambhinnattā ghānassa, āpāthagatattā gandhānaṃ, vāyosannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati ghānaviññāṇaṃ , saddhiṃ sampayuttadhammehi. Tattha 『vāyosannissita』nti ghānabilaṃ vāyumhi pavisanteyeva uppajjati, tasmiṃ asati nuppajjatīti attho.
Asambhinnattā jivhāya, āpāthagatattā rasānaṃ, āposannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati jivhāviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha 『āposannissita』nti jivhātemanaṃ āpaṃ laddhāva uppajjati, na vinā tena. Sukkhajivhānañhi sukkhakhādanīye jivhāya ṭhapitepi jivhāviññāṇaṃ nuppajjateva.
Asambhinnattā kāyassa, āpāthagatattā phoṭṭhabbānaṃ, pathavisannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati kāyaviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha 『pathavisannissita』nti kāyapasādapaccayaṃ pathavisannissayaṃ laddhāva uppajjati, na tena vinā. Kāyadvārasmiñhi bahiddhāmahābhūtārammaṇaṃ ajjhattikaṃ kāyapasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati.
Asambhinnattā manassa, āpāthagatattā dhammānaṃ, vatthusannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati manoviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha 『mano』ti bhavaṅgacittaṃ. Taṃ niruddhampi, āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi, sambhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ asambhinnaṃ nāma. 『Āpāthagatattā dhammāna』nti dhammārammaṇe āpāthagate. 『Vatthusannissita』nti hadayavatthusannissayaṃ laddhāva uppajjati, na tena vinā. Ayampi pañho pañcavokārabhavaṃ sandhāya kathito. 『Manasikārahetuka』nti kiriyamanoviññāṇadhātuyā bhavaṅge āvaṭṭiteyeva uppajjatīti attho. Ayaṃ tāva 『upanissayamatthaso』ti ettha upanissayavaṇṇanā.
『Atthato』 pana cakkhu dassanatthaṃ, sotaṃ savanatthaṃ, ghānaṃ ghāyanatthaṃ, jivhā sāyanatthā, kāyo phusanattho , mano vijānanattho. Tattha dassanaṃ attho assa. Tañhi tena nipphādetabbanti dassanatthaṃ. Sesesupi eseva nayo. Ettāvatā tipiṭakacūḷanāgattheravāde soḷasakamaggo niṭṭhito, saddhiṃ dvādasakamaggena ceva ahetukaṭṭhakena cāti.
Idāni moravāpīvāsīmahādattattheravāde dvādasakamaggakathā hoti. Tattha sāketapañhaussadakittanahetukittanāni pākatikāneva. Ayaṃ pana thero asaṅkhārikasasaṅkhārikesu dosaṃ disvā 『asaṅkhārikaṃ asaṅkhārikameva vipākaṃ deti, no sasaṅkhārikaṃ; sasaṅkhārikampi sasaṅkhārikameva no asaṅkhārika』nti āha. Javanena cesa cittaniyāmaṃ na katheti. Ārammaṇena pana vedanāniyāmaṃ katheti. Tenassa vipākuddhāre dvādasakamaggo nāma jāto. Dasakamaggopi, ahetukaṭṭhakampi ettheva paviṭṭhaṃ.
由於耳未被破壞,聲音進入聽覺範圍,依賴空間,由作意引起,耳識與相應法一起由四種緣而生起。其中,"依賴空間"是指獲得空間的依賴才生起,沒有它就不生起。因為堵塞耳孔者不會生起耳識。其餘應如前理解。如此處,其他也是如此。我們只說不同之處。 由於鼻未被破壞,香進入嗅覺範圍,依賴風,由作意引起,鼻識與相應法一起由四種緣而生起。其中,"依賴風"是指風進入鼻孔時才生起,沒有風就不生起的意思。 由於舌未被破壞,味進入味覺範圍,依賴水,由作意引起,舌識與相應法一起由四種緣而生起。其中,"依賴水"是指獲得濕潤舌頭的水才生起,沒有它就不生起。因為乾燥的舌頭即使放上乾燥的食物,舌識也不會生起。 由於身未被破壞,觸進入觸覺範圍,依賴地,由作意引起,身識與相應法一起由四種緣而生起。其中,"依賴地"是指獲得身凈色的地的依賴才生起,沒有它就不生起。因為在身門中,外部大種所緣撞擊內部身凈色,在凈色所依的大種中產生反應。 由於意未被破壞,法進入意識範圍,依賴所依,由作意引起,意識與相應法一起由四種緣而生起。其中,"意"是指有分心。即使它已滅,無法成為轉向心的緣,或者雖然生起但力量微弱,也稱為"被破壞"。能夠成為轉向的緣的稱為"未被破壞"。"法進入意識範圍"是指法所緣進入意識範圍。"依賴所依"是指獲得心所依處的依賴才生起,沒有它就不生起。這個問題也是就五蘊有而言。"由作意引起"是指在有為意識界轉向有分時才生起的意思。這是關於"依止和意義"中依止的解釋。 從"意義"來說,眼是爲了見,耳是爲了聽,鼻是爲了嗅,舌是爲了嘗,身是爲了觸,意是爲了了知。其中,見是它的意義。因為那是由它產生的,所以是爲了見。其他也是同樣的道理。至此,三藏小龍長老的學說中的十六法門已經結束,連同十二法門和無因八法。 現在是摩羅婆毗住處大達多長老的學說中的十二法門的講述。其中,舍衛城的問題、增上和因的說明如常。但是這位長老看到無行和有行中的過失,說:"無行只產生無行的異熟,不產生有行的;有行也只產生有行的,不產生無行的。"他不以速行說明心的法則。但是他以所緣說明受的法則。因此他的異熟分類成為所謂的十二法門。十法門和無因八法也包含在這裡面。
Tatrāyaṃ nayo – somanassasahagatatihetukaasaṅkhārikacittena hi kamme āyūhite tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre 『iṭṭhārammaṇe』 āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Tassa kusalato cattāri somanassasahagatāni, akusalato cattāri, kiriyato pañcāti imesaṃ terasannaṃ cittānaṃ aññatarena javitapariyosāne tadārammaṇaṃ patiṭṭhahamānaṃ somanassasahagataasaṅkhārikatihetukacittampi duhetukacittampi patiṭṭhāti. Evamassa cakkhudvāre cakkhuviññāṇādīni tīṇi, tadārammaṇāni dveti, pañca gaṇanūpagacittāni honti.
Ārammaṇena pana vedanaṃ parivattetvā kusalato catunnaṃ, akusalato catunnaṃ, kiriyato catunnanti, dvādasannaṃ upekkhāsahagatacittānaṃ aññatarena javitāvasāne upekkhāsahagatatihetukaasaṅkhārikavipākampi duhetukaasaṅkhārikavipākampi tadārammaṇaṃ hutvā uppajjati. Evamassa cakkhudvāre upekkhāsahagatasantīraṇaṃ, imāni dve tadārammaṇānīti, tīṇi gaṇanūpagacittāni honti. Tāni purimehi pañcahi saddhiṃ aṭṭha. Sotadvārādīsupi aṭṭha aṭṭhāti ekāya cetanāya kamme āyūhite samacattālīsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaviññāṇādīni cattārīti, dvādasa honti. Tattha 『mūlabhavaṅgatā』『āgantukabhavaṅgatā』『ambopamaniyāmakathā』 ca vuttanayeneva veditabbā.
Somanassasahagatatihetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhāsahagatatihetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Tattha yantopamāpi ettha pākatikā eva. Ettāvatā tihetukakammena tihetukapaṭisandhi hotīti vāro kathito. Tihetukakammena duhetukapaṭisandhi hotīti vāro pana paṭicchanno hutvā gato.
Idāni duhetukakammena duhetukapaṭisandhikathā hoti. Somanassasahagataduhetukaasaṅkhārikacittena hi kamme āyūhite tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Duhetukassa pana javanakiriyā natthi. Tasmā kusalato cattāri somanassasahagatāni, akusalato cattārīti imesaṃ aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva somanassasahagataasaṅkhārikaṃ tadārammaṇaṃ hoti. Evamassa cakkhuviññāṇādīni tīṇi, idañca tadārammaṇanti, cattāri gaṇanūpagacittāni honti. 『Iṭṭhamajjhattārammaṇe』 pana kusalato upekkhāsahagatānaṃ catunnaṃ, akusalato catunnanti, aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva upekkhāsahagataṃ asaṅkhārikaṃ tadārammaṇaṃ hoti. Evamassa upekkhāsahagatasantīraṇaṃ, idañca tadārammaṇanti, dve gaṇanūpagacittāni honti. Tāni purimehi catūhi saddhiṃ cha. Sotadvārādīsupi cha chāti ekāya cetanāya kamme āyūhite samatiṃsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikā eva. Yantopamā idha na labbhatīti vuttaṃ.
Somanassasahagataduhetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhāsahagataduhetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Ettāvatā duhetukakammena duhetukapaṭisandhi hotīti vāro kathito.
這裡的道理是——由於快樂伴隨的因緣,因而由有為心所作的行為而生起的,如同由果報心所把握的再生,獲得的眼識在眼門中,"所欲所緣"的緣境中,依照前面所說的,存在三種虛妄的狀態。因此,從善法中有四種快樂伴隨的心,從惡法中有四種,從有為法中有五種;在這十三種心中,由其中的任意一種在速行的成果中,快樂伴隨的因緣有為心或二者皆有,依然能夠在所欲所緣中建立。於是,在眼門中,眼識等三種,所欲所緣有二種,包含五種計算的心。 而在所緣中,感受變化后,從善法中有四種,從惡法中有四種,從有為法中有四種;在這十二種中,伴隨平等的心中,任意一種在速行的結果中,伴隨平等的有為因緣或二者皆有,成為所欲所緣而生起。因此,在眼門中,伴隨平等的推度,存在這兩種所欲所緣,三種計算的心。它們與前面提到的五種結合,共有八種。在耳門等處也有八種,依一念的行為而生起三十種心。通過抓取和把握,眼門中有八種,耳識等有四種,共有十二種。在這裡,"根本生起"、"來生生起"、"芒果比喻的說明"等應依前述理解。 由於快樂伴隨的因緣,善法中所作的行為即使在有為中也依然如此,伴隨平等的有為因緣的行為也是如此。在這裡,所比喻的也都是顯而易見的。至此,關於有因緣的行為與有因緣的再生的說明已經結束。關於有因緣的行為與有因緣的再生的討論也已經闡明。 由於快樂伴隨的因緣,因而由有為心所作的行為而生起的,如同由果報心所把握的再生,獲得的眼識在眼門中,"所欲所緣"的緣境中,依照前面所說的,存在三種虛妄的狀態。對於惡因緣而言,速行的行為並不存在。因此,善法中有四種快樂伴隨的心,從惡法中有四種;在這八種中,由其中的任意一種在速行的成果中,惡因緣的快樂伴隨的有為心成為所欲所緣。於是,在眼識等三種中,這也是所欲所緣,四種計算的心。 在"所欲中間的緣境"中,善法中伴隨平等的四種,惡法中有四種;在這八種中,由其中的任意一種在速行的成果中,惡因緣的快樂伴隨的有為心成為所欲所緣。於是,伴隨平等的推度,這也是所欲所緣,存在兩種計算的心。它們與前面提到的四種結合,共有六種。在耳門等處也有六種,依一念的行為而生起三十種心。通過抓取和把握,眼門中有六種,耳識等有四種,合計十種。芒果比喻的說明顯而易見。所比喻的在這裡並不成立。 由於快樂伴隨的因緣,善法中所作的行為即使在有為中也依然如此,伴隨平等的有為因緣的行為也是如此。至此,關於惡因緣的行為與惡因緣的再生的說明已經結束。
Ahetukapaṭisandhi hotīti vāro pana evaṃ veditabbo – kusalato catūhi ñāṇavippayuttehi kamme āyūhite, kusalavipākāhetukamanoviññāṇadhātuyā upekkhāsahagatāya paṭisandhiyā gahitāya, kammasadisā paṭisandhīti na vattabbā. Ito paṭṭhāya heṭṭhā vuttanayeneva kathetvā iṭṭhepi iṭṭhamajjhattepi cittappavatti veditabbā. Imassa hi therassa vāde piṇḍajavanaṃ javati. Sesā idaṃ pana javanaṃ kusalatthāya vā akusalatthāya vā ko niyāmetītiādikathā sabbā heṭṭhā vuttanayeneva veditabbāti. Ettāvatā moravāpīvāsīmahādattattheravāde dvādasakamaggo niṭṭhito saddhiṃ dasakamaggena ceva ahetukaṭṭhakena ca.
Idāni mahādhammarakkhitattheravāde dasakamaggakathā hoti. Tattha sāketapañhaussadakittanāni pākatikāneva. Hetukittane pana ayaṃ viseso. Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi deti. Duhetukakammaṃ tihetukameva na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāva hoti; duhetukāhetukā na hoti. Duhetukakammena duhetukāhetukā hoti, tihetukā na hoti. Asaṅkhārikakammaṃ vipākaṃ asaṅkhārikameva deti, no sasaṅkhārikaṃ. Sasaṅkhārikampi sasaṅkhārikameva deti, no asaṅkhārikaṃ. Ārammaṇena vedanā parivattetabbā. Javanaṃ piṇḍajavanameva javati. Ādito paṭṭhāya cittāni kathetabbāni.
Tatrāyaṃ kathā – eko paṭhamakusalacittena kammaṃ āyūhati, paṭhamavipākacitteneva paṭisandhiṃ gaṇhāti. Ayaṃ kammasadisā paṭisandhi. Tassa vuḍḍhippattassa cakkhudvāre 『iṭṭhārammaṇe』 āpāthagate vuttanayeneva tayo moghavārā honti. Athassa heṭṭhā vuttānaṃ terasannaṃ somanassasahagatajavanānaṃ aññatarena javitapariyosāne paṭhamavipākacittameva tadārammaṇaṃ hoti. Taṃ 『mūlabhavaṅgaṃ』 『tadārammaṇa』nti dve nāmāni labhati. Evamassa cakkhuviññāṇādīni tīṇi, idañca tadārammaṇanti, cattāri gaṇanūpagacittāni honti. 『Iṭṭhamajjhattārammaṇe』 heṭṭhā vuttānaṃyeva dvādasannaṃ upekkhāsahagatajavanānaṃ aññatarena javitapariyosāne upekkhāsahagataṃ tihetukaṃ asaṅkhārikacittaṃ tadārammaṇatāya pavattati. Taṃ 『āgantukabhavaṅgaṃ』『tadārammaṇa』nti dve nāmāni labhati. Evamassa upekkhāsahagatasantīraṇaṃ idañca tadārammaṇanti dve gaṇanūpagacittāni. Tāni purimehi catūhi saddhiṃ cha honti. Evaṃ ekāya cetanāya kamme āyūhite pañcasu dvāresu samatiṃsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikāyeva.
Dutiyatatiyacatutthakusalacittehi kamme āyūhitepi ettakāneva vipākacittāni honti. Catūhi upekkhāsahagatacittehi āyūhitepi eseva nayo. Idha pana paṭhamaṃ iṭṭhamajjhattārammaṇaṃ dassetabbaṃ. Pacchā iṭṭhārammaṇena vedanā parivattetabbā. Ambopamaniyāmakathā pākatikā eva. Yantopamā na labbhati. 『Kusalato pana catunnaṃ ñāṇavippayuttānaṃ aññatarena kamme āyūhite』ti ito paṭṭhāya sabbaṃ vitthāretvā ahetukaṭṭhakaṃ kathetabbaṃ. Ettāvatā mahādhammarakkhitattheravāde dasakamaggo niṭṭhito hoti, saddhiṃ ahetukaṭṭhakenāti.
無因再生的情況應這樣理解:由善法中四種離智的業所造作,以善異熟無因意識界舍俱再生,不能說是與業相似的再生。從此以後,應如前所說那樣解說,應知在可意和可意中性所緣中的心轉起。因為在這位長老的學說中,速行是總速行。其餘的"這個速行是誰決定為善或不善"等說明,都應如前所說那樣理解。至此,摩羅婆毗住處大達多長老的學說中的十二法門已經結束,連同十法門和無因八法。 現在是大法護長老的學說中的十法門的講述。其中,舍衛城的問題和增上的說明如常。但在因的說明中有這個不同:三因業產生三因異熟、二因異熟和無因異熟。二因業不產生三因,產生其他的。由三因業的再生只是三因的;不是二因無因的。由二因業的再生是二因無因的,不是三因的。無行業只產生無行異熟,不產生有行的。有行也只產生有行的,不產生無行的。應以所緣轉變受。速行是總速行。應從開始講述諸心。 這裡的講述是:一個人以第一善心造作業,以第一異熟心獲得再生。這是與業相似的再生。他長大后,在眼門中"可意所緣"進入視野時,如前所說有三種虛妄的狀態。然後,在前面所說的十三種喜俱速行中的任何一種速行結束時,只有第一異熟心成為彼所緣。它獲得"根本有分"和"彼所緣"兩個名稱。於是,他有眼識等三種,加上這個彼所緣,共有四種計數的心。在"可意中性所緣"中,在前面所說的十二種舍俱速行中的任何一種速行結束時,舍俱三因無行心作為彼所緣而轉起。它獲得"客有分"和"彼所緣"兩個名稱。於是,他有舍俱推度和這個彼所緣兩種計數的心。它們加上前面的四種,共有六種。這樣,由一個思所造作的業,在五門中生起三十種心。通過未得的得到,眼門中有六種,耳識等有四種,共有十種。芒果比喻的說明如常。 由第二、第三、第四善心造作業時,也有同樣多的異熟心。由四種舍俱心造作時也是同樣的道理。但這裡應先顯示可意中性所緣。然後以可意所緣轉變受。芒果比喻的說明如常。機器的比喻在這裡不成立。從"由善法中四種離智的任何一種造作業"開始,應詳細解說全部無因八法。至此,大法護長老的學說中的十法門已經結束
Imesaṃ pana tiṇṇaṃ therānaṃ katarassa vādo gahetabboti? Na kassaci ekaṃsena. Sabbesaṃ pana vādesu yuttaṃ gahetabbaṃ. Paṭhamavādasmiñhi sasaṅkhārāsaṅkhāravidhānaṃ paccayabhedato adhippetaṃ. Tenettha , asaṅkhārikakusalassa dubbalapaccayehi uppannaṃ sasaṅkhārikavipākaṃ, sasaṅkhārikakusalassa balavapaccayehi uppannaṃ asaṅkhārikavipākañca gahetvā, labbhamānānipi kiriyajavanāni pahāya, kusalajavanena tadārammaṇaṃ ārammaṇena ca vedanaṃ niyāmetvā, sekkhaputhujjanavasena soḷasakamaggo kathito. Yaṃ panettha akusalajavanāvasāne ahetukavipākameva tadārammaṇaṃ dassitaṃ, taṃ itaresu na dassitameva. Tasmā taṃ tattha tesu vuttaṃ sahetukavipākañca, etthāpi sabbamidaṃ labbhateva. Tatrāyaṃ nayo – yadā hi kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇasadisameva, akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttaṃ. Yadā nirantaraṃ akusalameva tadā ahetukaṃ. Evaṃ tāva paṭhamavāde yuttaṃ gahetabbaṃ.
Dutiyavāde pana kusalato sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ. Tenettha asaṅkhārikakusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikakusalassa ca sasaṅkhārikameva gahetvā, javanena tadārammaṇaniyāmaṃ akatvā, sabbesampi sekkhāsekkhaputhujjanānaṃ uppattiraho piṇḍajavanavaseneva dvādasakamaggo kathito. Tihetukajavanāvasāne panettha tihetukaṃ tadārammaṇaṃ yuttaṃ. Duhetukajavanāvasāne duhetukaṃ, ahetukajavanāvasāne ahetukaṃ bhājetvā pana na vuttaṃ. Evaṃ dutiyavāde yuttaṃ gahetabbaṃ.
Tatiyavādepi kusalatova asaṅkhārasasaṅkhāravidhānaṃ adhippetaṃ. 『Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi detī』ti pana vacanato asaṅkhārikatihetukapaṭisandhikassa asaṅkhārikaduhetukenapi tadārammaṇena bhavitabbaṃ. Taṃ adassetvā hetusadisameva tadārammaṇaṃ dassitaṃ. Taṃ purimāya hetukittanaladdhiyā na yujjati. Kevalaṃ dasakamaggavibhāvanatthameva vuttaṃ. Itarampi pana labbhateva. Evaṃ tatiyavādepi yuttaṃ gahetabbaṃ. Ayañca sabbāpi paṭisandhijanakasseva kammassa vipākaṃ sandhāya tadārammaṇakathā. 『Sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo』ti (paṭṭhā. 3.1.102) vacanato pana nānākammena ahetukapaṭisandhikassāpi sahetukavipākaṃ tadārammaṇaṃ uppajjati. Tassa uppattividhānaṃ mahāpakaraṇe āvi bhavissatīti.
Kāmāvacarakusalavipākakathā niṭṭhitā.
Rūpāvacarārūpāvacaravipākakathā
這些三位長老的哪個學說應被理解?沒有單獨的。所有的學說中都應當綜合理解。在第一學說中,因緣的分類是指有行與無行的存在。因此,在這裡,依賴於無行的善法產生的有行異熟,依賴於有行的善法產生的無行異熟,結合起來,放棄獲得的有為速行,藉助善速行和彼所緣的感受來限制,依照修行者和普通人的說法,講述了十六法門。至於在此提到的惡速行的情況下,顯示的只是無因異熟,因此在其他地方並未顯示。因此,在那裡提到的因緣異熟,也在這裡完全適用。這裡的道理是:當善速行的心相繼出現惡的速行時,在善的情況下,像是積累的那樣,惡的情況下則應當是有因緣的彼所緣。當持續出現惡時,便是無因的。因此,在第一學說中應如此理解。 在第二學說中,善法和有行的存在是指有行的善法。因此,在這裡,依賴於無行的善法產生的無行異熟,依賴於有行的善法產生的有行異熟,結合起來,未能限制彼所緣的感受,所有的修行者和普通人的出生都如同通過速行的說法講述了十二法門。在有行速行的情況下,顯示的是有因緣的彼所緣。惡因緣的速行並未被提及。因此,在第二學說中應如此理解。 在第三學說中,善法與無行的存在也是如此。雖然說"有因緣的行為、有因緣的異熟、無因緣的異熟"等,但在無行因緣的情況下,依賴於無行的善法產生的無行異熟,結合起來,彼所緣應當是無行的。通過顯示的因緣與之前的因緣相同。因此,僅僅是爲了闡述十法門而提及。其他的也完全適用。因此,在第三學說中應如此理解。所有這些都是關於因緣所生的行為的異熟,指向彼所緣的討論。根據"有因緣的心,依賴於無因緣的心,因緣的條件"(見《法句經》第3.1.102節)所說,依賴於不同的行為,無因緣的再生也會產生有因緣的彼所緣。它的產生方式將在《大論》中闡明。 關於欲界的善法異熟的討論已結束。 關於色界的善法異熟的討論。
- Idāni rūpāvacarādivipākaṃ dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha yasmā kāmāvacaravipākaṃ attano kusalena sadisampi hoti, asadisampi, tasmā na taṃ kusalānugatikaṃ katvā bhājitaṃ. Rūpāvacarārūpāvacaravipākaṃ pana yathā hatthiassapabbatādīnaṃ chāyā hatthiādisadisāva honti, tathā attano kusalasadisameva hotīti kusalānugatikaṃ katvā bhājitaṃ. Kāmāvacarakammañca yadā kadāci vipākaṃ deti, rūpāvacarārūpāvacaraṃ pana anantarāyena, dutiyasmiṃyeva attabhāve, vipākaṃ detītipi kusalānugatikameva katvā bhājitaṃ. Sesaṃ kusale vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – paṭipadādibhedo ca hīnapaṇītamajjhimabhāvo ca etesu jhānāgamanato veditabbo. Chandādīnaṃ pana aññataraṃ dhuraṃ katvā anuppādanīyattā niradhipatikāneva etānīti.
Rūpāvacarārūpāvacaravipākakathā niṭṭhitā.
Lokuttaravipākakathā
現在爲了闡明色界和無色界的異熟,接下來要討論哪些法是未被說明的。因為欲界的異熟與自身的善法相似的情況下,也有不相似的情況,因此不能將其歸為善法的隨伴。而色界和無色界的異熟,如同象、馬、山等的影子與象等相似的,因此與自身的善法相似的情況下,可以歸為善法的隨伴。欲界的行為在某些情況下給出異熟,而色界和無色界的異熟則在隨後的情況下,在第二次的身上,給出異熟,因此也可以歸為善法的隨伴。其餘的應依照善法的說法理解。這其中有一個特別之處——修行的不同,低劣、高尚和中等的狀態,皆可通過這些進入禪定而被理解。而對於欲界的慾望等,因其承擔的不同而應當不被支配。 色界和無色界的異熟的討論已結束。 關於出世間異熟的討論。
- Lokuttaravipākampi kusalasadisattā kusalānugatikameva katvā bhājitaṃ. Yasmā pana tebhūmakakusalaṃ cutipaṭisandhivasena vaṭṭaṃ ācināti vaḍḍheti, tasmā tattha katattā upacitattāti vuttaṃ. Lokuttaraṃ pana tena ācitampi apacināti, sayampi cutipaṭisandhivasena na ācināti, tenettha 『katattā upacitattā』ti avatvā katattā bhāvitattāti vuttaṃ.
Suññatantiādīsu 『maggo』 tāva 『āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhatī』ti, idaṃ heṭṭhā kusalādhikāre vitthāritaṃ. Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti.
Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuranti, idampi heṭṭhā vuttameva. Tesu idaṃ phalassa āgataṭṭhānaṃ, tasmā idha maggāgamanaṃ dhuranti veditabbaṃ. So panesa maggo āgamanato 『suññata』nti nāmaṃ labhitvā saguṇato ca ārammaṇato ca 『animitto』『appaṇihito』tipi vuccati. Tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa tīṇi nāmāni deti. Kathaṃ? Ayañhi suddhāgamanavaseneva laddhanāmo 『suññatamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『suññata』nti nāmaṃ akāsi. 『Suññataanimittamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『animitta』nti nāmaṃ akāsi. 『Suññataappaṇihitamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『appaṇihita』nti nāmaṃ akāsi. Imāni pana tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, no aparabhāge vaḷañjanakaphalasamāpattiyā. Aparabhāge pana aniccatādīhi tīhi vipassanāhi vipassituṃ sakkoti. Athassa vuṭṭhitavuṭṭhitavipassanāvasena animittaappaṇihitasuññatasaṅkhātāni tīṇi phalāni uppajjanti. Tesaṃ tāneva saṅkhārārammaṇāni. Aniccānupassanādīni ñāṇāni anulomañāṇāni nāma honti.
Yo cāyaṃ suññatamagge vutto. Appaṇihitamaggepi eseva nayo. Ayampi hi suddhāgamanavasena laddhanāmo 『appaṇihitamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『appaṇihita』nti nāmaṃ akāsi. 『Appaṇihitaanimittamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『animitta』nti nāmaṃ akāsi. 『Appaṇihitasuññatamaggo』 sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno 『suññata』nti nāmaṃ akāsi. Imānipi tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, na aparabhāge vaḷañjanakaphalasamāpattiyāti. Evaṃ imasmiṃ vipākaniddese kusalacittehi tiguṇāni vipākacittāni veditabbāni.
Yathā pana tebhūmakakusalāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti, na evaṃ lokuttarakusalāni. Kasmā? Tebhūmakakusalānañhi añño āyūhanakālo añño vipaccanakālo. Tena tāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti. Lokuttarāni pana tāya saddhāya, tasmiṃ vīriye, tāya satiyā, tasmiṃ samādhimhi, tāya paññāya avūpasantāya , apaṇṇakaṃ aviraddhaṃ maggānantarameva vipākaṃ paṭilabhanti, tena attano vipākaṃ adhipatiṃ labhāpetuṃ sakkonti.
出世間的異熟也因與善法相似而歸為善法的隨伴。因為三界的善法通過死亡和再生而積累和增長輪迴,所以說"已作已積累"。而出世間法則消除已積累的,自身也不通過死亡和再生而積累,因此這裡不說"已作已積累",而說"已作已修習"。 關於空性等,"道"首先"從修習、功德和所緣三個原因獲得名稱",這在前面善法部分已詳細說明。其中,依經典的方法,從功德和所緣也獲得名稱。這是方便說法。而阿毗達摩的說法是無方便說法。因此這裡不從功德或所緣獲得名稱,只從修習獲得。修習才是主要的。它有兩種:觀修習和道修習。 其中在道生起的地方,觀修習是主要的;在果生起的地方,道修習是主要的,這也在前面已經說過。這裡是果生起的地方,因此應知道修習是主要的。這個道從修習獲得"空性"的名稱,從功德和所緣也稱為"無相"和"無愿"。因此它站在自己修習的位置上,給自己的果三個名稱。怎麼樣呢?這個純粹從修習獲得名稱的"空性道",站在自己修習的位置上,給自己的果命名為"空性"。"空性無相道"站在自己修習的位置上,給自己的果命名為"無相"。"空性無愿道"站在自己修習的位置上,給自己的果命名為"無愿"。這三個名稱只在道之後的果心中以這種方式獲得,不是在後來的果定中。後來可以用無常等三種觀來觀察。然後依照出定的觀,生起稱為無相、無愿、空性的三種果。它們以那些行為所緣。無常隨觀等智慧稱為隨順智。 這裡說的是空性道。無愿道也是同樣的道理。這個純粹從修習獲得名稱的"無愿道",站在自己修習的位置上,給自己的果命名為"無愿"。"無愿無相道"站在自己修習的位置上,給自己的果命名為"無相"。"無愿空性道"站在自己修習的位置上,給自己的果命名為"空性"。這三個名稱也只在道之後的果心中以這種方式獲得,不是在後來的果定中。這樣,在這個異熟的解釋中,應知道善心有三倍的異熟心。 就像三界的善法不能使自己的異熟獲得增上,出世間的善法不是這樣。為什麼?因為三界的善法有不同的造作時間和成熟時間。因此它們不能使自己的異熟獲得增上。而出世間法以那個信,那個精進,那個念,那個定,那個慧未平息時,必定無誤地在道之後立即獲得異熟,因此能使自己的異熟獲得增上。
Yathā hi parittakassa aggino gataṭṭhāne aggismiṃ nibbutamatteyeva uṇhākāro nibbāyitvā kiñci na hoti, mahantaṃ pana ādittaṃ aggikkhandhaṃ nibbāpetvā gomayaparibhaṇḍe katepi uṇhākāro avūpasantova hoti, evameva tebhūmakakusale añño kammakkhaṇo añño vipākakkhaṇo parittaaggiṭṭhāne uṇhabhāvanibbutakālo viya hoti. Tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkoti. Lokuttare pana tāya saddhāya…pe… tāya paññāya avūpasantāya, maggānantarameva phalaṃ uppajjati, tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetīti veditabbaṃ. Tenāhu porāṇā – 『vipāke adhipati natthi ṭhapetvā lokuttara』nti.
- Catutthaphalaniddese aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa indriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ cattāri saccāni ñatvā paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indaṭṭhasādhanena indriyaṃ. Niddesavārepissa aññātāvīnanti ājānitvā ṭhitānaṃ. Dhammānanti sampayuttadhammānaṃ abbhantare. Aññāti ājānanā, paññā pajānanātiādīni vuttatthāneva. Maggaṅgaṃ maggapariyāpannanti phalamaggassa aṅgaṃ, phalamagge ca pariyāpannanti attho.
Apicettha idaṃ pakiṇṇakaṃ – ekaṃ indriyaṃ ekaṃ ṭhānaṃ gacchati, ekaṃ cha ṭhānāni gacchati, ekaṃ ekaṃ ṭhānaṃ gacchati. Ekañhi 『anaññātaññassāmītindriyaṃ』 ekaṃ ṭhānaṃ gacchati sotāpattimaggaṃ. Ekaṃ 『aññindriyaṃ』 heṭṭhā tīṇi phalāni, upari tayo maggeti cha ṭhānāni gacchati. Ekaṃ 『aññātāvindriyaṃ』 ekaṃ ṭhānaṃ gacchati arahattaphalaṃ. Sabbesupi maggaphalesu atthato aṭṭha aṭṭha indriyānīti catusaṭṭhi lokuttarindriyāni kathitāni. Pāḷito pana nava nava katvā dvāsattati honti. Magge maggaṅganti vuttaṃ. Phalepi maggaṅgaṃ. Magge bojjhaṅgoti vutto phalepi bojjhaṅgo. Maggakkhaṇe ārati viratīti vuttā phalakkhaṇepi ārati viratīti. Tattha maggo maggabhāveneva maggo, phalaṃ pana maggaṃ upādāya maggo nāma; phalaṅgaṃ phalapariyāpannanti vattumpi vaṭṭati. Magge bujjhanakassa aṅgoti sambojjhaṅgo, phale buddhassa aṅgoti sambojjhaṅgo. Magge āramaṇaviramaṇavaseneva ārati virati. Phale pana ārativirativasenāti.
Lokuttaravipākakathā niṭṭhitā.
Akusalavipākakathā
就像小火焰在小的地方熄滅,火焰在大火焰的地方被熄滅后,溫度依然存在一樣,三界的善法在不同的行為時和異熟時,像小火焰在小的地方熄滅,無法使自身的異熟獲得增上。因此它們無法使自身的異熟獲得增上。而出世間的善法,則因信、精進、念、定、智慧未平息時,必定在道之後立即獲得果,因此能使自身的異熟獲得增上。因此古人說:「在異熟中,除出世間法外沒有增上。」 在第四果的解釋中,"知者的根"是指在四個真理中已圓滿智慧的根,或是已知四個真理而能辨別的法,"知者"是指已知的,智慧是指能知的。道的部分是果道的組成部分,果道也有其範圍。 此外,這裡有一個附錄——一個根可以去一個地方,一個根可以去六個地方,一個根可以去一個一個的地方。一個"不可知者的根"去一個地方,進入了初果道。一個"他根"則去三個果,往上又去三個道,形成六個地方。一個"知者的根"去一個地方,進入了阿羅漢果。所有的果道中,實際上有八個八個的根,這樣的出世間根總共有六十個。而在巴利文中,以九和九的方式則有七十二個。道與道的組成部分是如此。果也有道的組成部分。道中稱為覺支,果中也稱為覺支。在道的時刻,厭離和止息被稱為,果的時刻也稱為厭離和止息。在那裡,道因其道的性質而稱為道,果則是依賴於道而稱為道;果的組成部分也可稱為果的範圍。道是覺支的組成部分,果是覺支的組成部分。道因緣所緣的止息和厭離;而果則是因厭離和止息而生。 出世間異熟的討論已結束。 關於惡法異熟的討論。
- Ito parāni akusalavipākāni – pañca cakkhusotaghānajivhākāyaviññāṇāni, ekā manodhātu, ekā manoviññāṇadhātūti imāni satta cittāni – pāḷito ca atthato ca heṭṭhā vuttehi tādiseheva kusalavipākacittehi sadisāni.
Kevalañhi tāni kusalakammapaccayāni imāni akusalakammapaccayāni. Tāni ca iṭṭhaiṭṭhamajjhattesu ārammaṇesu vattanti, imāni aniṭṭhaaniṭṭhamajjhattesu. Tattha ca sukhasahagataṃ kāyaviññāṇaṃ, idha dukkhasahagataṃ . Tattha ca upekkhāsahagatā manoviññāṇadhātu manussesu jaccandhādīnaṃ paṭisandhiṃ ādiṃ katvā pañcasu ṭhānesu vipaccati. Idha pana ekādasavidhenāpi akusalacittena kamme āyūhite kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi hutvā vipaccati; dutiyavārato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā, aniṭṭhaaniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti, evaṃ pañcasu eva ṭhānesu vipaccatīti.
Akusalavipākakathā niṭṭhitā.
Kiriyābyākatavaṇṇanā
Manodhātucittaṃ
- Idāni kiriyābyākataṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiriyāti karaṇamattaṃ. Sabbesuyeva hi kiriyacittesu yaṃ javanabhāvaṃ appattaṃ taṃ vātapupphaṃ viya. Yaṃ javanabhāvappattaṃ taṃ chinnamūlakarukkhapupphaṃ viya aphalaṃ hoti, taṃtaṃ kiccasādhanavasena pavattattā pana karaṇamattameva hoti. Tasmā kiriyāti vuttaṃ. Nevakusalānākusalātiādīsu kusalamūlasaṅkhātassa kusalahetuno abhāvā 『nevakusalā』; akusalamūlasaṅkhātassa akusalahetuno abhāvā 『nevaakusalā』; yonisomanasikāraayonisomanasikārasaṅkhātānampi kusalākusalapaccayānaṃ abhāvā 『nevakusalānākusalā』. Kusalākusalasaṅkhātassa janakahetuno abhāvā nevakammavipākā.
Idhāpi cittassekaggatāniddese pavattiṭṭhitimattameva labbhati. Dve pañcaviññāṇāni, tisso manodhātuyo, tisso manoviññāṇadhātuyo, vicikicchāsahagatanti imesu sattarasasu cittesu dubbalattā saṇṭhiti avaṭṭhitiādīni na labbhanti. Sesaṃ sabbaṃ vipākamanodhātuniddese vuttanayeneva veditabbaṃ, aññatra uppattiṭṭhānā. Tañhi cittaṃ pañcaviññāṇānantaraṃ uppajjati. Idaṃ pana pañcadvāre vaḷañjanakappavattikāle sabbesaṃ pure uppajjati. Kathaṃ? Cakkhudvāre tāva iṭṭhaiṭṭhamajjhattaaniṭṭhaaniṭṭhamajjhattesu rūpārammaṇesu yena kenaci pasāde ghaṭṭite taṃ ārammaṇaṃ gahetvā āvajjanavasena purecārikaṃ hutvā bhavaṅgaṃ āvaṭṭayamānaṃ uppajjati. Sotadvārādīsupi eseva nayoti.
Kiriyamanodhātucittaṃ niṭṭhitaṃ.
Kiriyamanoviññāṇadhātucittāni
從這裡開始是不善異熟:五種眼耳鼻舌身識、一種意界、一種意識界,這七種心在巴利文和意義上都與前面所說的善異熟心相似。 只是那些是善業的緣,這些是不善業的緣。那些在可意和可意中性的所緣中運作,這些在不可意和不可意中性的所緣中運作。其中身識是樂俱的,這裡是苦俱的。其中舍俱的意識界從人類天生盲等的結生開始,在五個地方成熟。而這裡,由十一種不善心造作業時,以業、業相、趣相中的任何一種為所緣,成為四惡趣的結生而成熟;從第二次開始,終產生為有分;成為不可意和不可意中性所緣的五識路的推度;在強烈的所緣中,在六門中成為彼所緣;在死亡時成為死亡心;這樣只在五個地方成熟。 不善異熟的討論已結束。 唯作無記的解釋 意界心 現在爲了分別顯示唯作無記,再次開始"什麼是無記法"等。其中,"唯作"是指僅僅造作。因為在所有唯作心中,未達到速行狀態的如風中之花。已達到速行狀態的如斷根樹的花,是無果的,但因為依各自的作用而運作,所以只是造作而已。因此稱為唯作。在"非善非不善"等中,因為沒有稱為善根的善因,所以"非善";因為沒有稱為不善根的不善因,所以"非不善";因為也沒有稱為如理作意和不如理作意的善不善緣,所以"非善非不善"。因為沒有稱為善不善的能生因,所以非業異熟。 這裡在心一境性的解釋中,只得到運作和住立而已。兩種五識、三種意界、三種意識界、疑相應,在這十七種心中因為微弱,所以不得到安立、住立等。其餘一切應如異熟意界的解釋中所說那樣理解,除了生起處。因為那個心在五識之後生起。而這個在五門中運作時,在一切之前生起。怎麼樣呢?首先在眼門中,當可意、可意中性、不可意、不可意中性的色所緣中的任何一種觸及凈色時,取那個所緣,以轉向的方式成為前行,轉起有分而生起。在耳門等中也是這個道理。 唯作意界心已結束。 唯作意識界心
568.Manoviññāṇadhātuuppannā hoti…pe… somanassasahagatāti, idaṃ cittaṃ aññesaṃ asādhāraṇaṃ. Khīṇāsavasseva pāṭipuggalikaṃ. Chasu dvāresu labbhati. Cakkhudvāre hi padhānasāruppaṃ ṭhānaṃ disvā khīṇāsavo iminā cittena somanassito hoti. Sotadvāre bhaṇḍabhājanīyaṭṭhānaṃ patvā mahāsaddaṃ katvā luddhaluddhesu gaṇhantesu 『evarūpā nāma me loluppataṇhā pahīnā』ti iminā cittena somanassito hoti. Ghānadvāre gandhehi vā pupphehi vā cetiyaṃ pūjento iminā cittena somanassito hoti. Jivhādvāre rasasampannaṃ piṇḍapātaṃ laddhā bhājetvā paribhuñjanto 『sāraṇīyadhammo vata me pūrito』ti iminā cittena somanassito hoti. Kāyadvāre abhisamācārikavattaṃ karonto 『kāyadvāre me vattaṃ pūrita』nti iminā cittena somanassito hoti. Evaṃ tāva pañcadvāre labbhati.
Manodvāre pana atītānāgatamārabbha uppajjati. Jotipālamāṇava(ma. ni. 2.282 ādayo) magghadevarāja(ma. ni. 2.308 ādayo) kaṇhatāpasādikālasmiñhi (jā. 1.10.11 ādayo) kataṃ kāraṇaṃ āvajjetvā tathāgato sitaṃ pātvākāsi. Taṃ pana pubbenivāsañāṇasabbaññutaññāṇānaṃ kiccaṃ. Tesaṃ pana dvinnaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjati. Anāgate 『tantissaro mudiṅgassaro paccekabuddho bhavissatī』ti sitaṃ pātvākāsi. Tampi anāgataṃsañāṇasabbaññutaññāṇānaṃ kiccaṃ. Tesaṃ pana dvinna ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjati.
Niddesavāre panassa sesaahetukacittehi balavataratāya cittekaggatā samādhibalaṃ pāpetvā ṭhapitā. Vīriyampi vīriyabalaṃ pāpetvā. Uddesavāre pana 『samādhibalaṃ hoti vīriyabalaṃ hotī』ti anāgatattā paripuṇṇena balaṭṭhenetaṃ dvayaṃ balaṃ nāma na hoti. Yasmā pana 『neva kusalaṃ nākusalaṃ』 tasmā balanti vatvāna ṭhapitaṃ. Yasmā ca na nippariyāyena balaṃ, tasmā saṅgahavārepi 『dve balāni hontī』ti na vuttaṃ. Sesaṃ sabbaṃ somanassasahagatāhetukamanoviññāṇadhātuniddese vuttanayeneva veditabbaṃ.
574.Upekkhāsahagatāti idaṃ cittaṃ tīsu bhavesu sabbesaṃ sacittakasattānaṃ sādhāraṇaṃ, na kassaci sacittakassa nuppajjati nāma. Uppajjamānaṃ pana pañcadvāre voṭṭhabbanaṃ hoti, manodvāre āvajjanaṃ. Cha asādhāraṇañāṇānipi iminā gahitārammaṇameva gaṇhanti. Mahāgajaṃ nāmetaṃ cittaṃ; imassa anārammaṇaṃ nāma natthi. 『Asabbaññutaññāṇaṃ sabbaññutaññāṇagatikaṃ nāma katama』nti vutte 『ida』nti vattabbaṃ. Sesamettha purimacitte vuttanayeneva veditabbaṃ. Kevalañhi tattha sappītikattā navaṅgiko saṅkhārakkhandho vibhatto. Idha nippītikattā aṭṭhaṅgiko.
Idāni yāni kusalato aṭṭha mahācittāneva khīṇāsavassa uppajjanatāya kiriyāni jātāni, tasmā tāni kusalaniddese vuttanayeneva veditabbāni.
Idha ṭhatvā hasanakacittāni samodhānetabbāni. Kati panetāni hontīti? Vuccate terasa. Puthujjanā hi kusalato catūhi somanassasahagatehi, akusalato catūhīti, aṭṭhahi cittehi hasanti. Sekkhā kusalato catūhi somanassasahagatehi, akusalato dvīhi diṭṭhigatavippayuttehi somanassasahagatehīti, chahi cittehi hasanti. Khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.
Rūpāvacarārūpāvacarakiriyaṃ
意識界生起...樂俱的,這個心是其他心所不共有的。它是專屬於漏盡者的。在六門中可得。在眼門中,看到適合的主要場所時,漏盡者以這個心生起喜悅。在耳門中,到達分配物品的地方,當貪婪者大聲爭奪時,"像這樣的貪慾渴愛已被我斷除",以這個心生起喜悅。在鼻門中,用香或花供養塔廟時,以這個心生起喜悅。在舌門中,得到美味的食物後分配享用時,"我實踐了和諧法",以這個心生起喜悅。在身門中,履行正當的行為時,"我在身門中完成了責任",以這個心生起喜悅。這樣首先在五門中可得。 在意門中,緣過去未來而生起。如在摩訶提婆王、喬提波羅婆羅門、黑仙人等時期所做的事,如來回憶后顯露微笑。那是宿命智和一切智的作用。在那兩種智的作用結束時,這個心生起微笑。對未來,"檀提薩羅、穆丁加薩羅將成為辟支佛",顯露微笑。那也是未來智和一切智的作用。在那兩種智的作用結束時,這個心生起微笑。 在解釋部分,因為比其他無因心更強,所以心一境性達到定力而被建立。精進也達到精進力。但在概說部分,因為沒有提到"有定力,有精進力",所以這兩種不是完全意義上的力。因為"非善非不善",所以說是力而被建立。因為不是無條件的力,所以在攝頌部分也沒有說"有兩種力"。其餘一切應如樂俱無因意識界的解釋中所說那樣理解。 舍俱的,這個心是三界中所有有心眾生共有的,沒有任何有心眾生不生起。但生起時,在五門中是確定,在意門中是轉向。六種不共智也只取這個所取的所緣。這個心稱為大象;它沒有不能緣的所緣。當問"什麼是非一切智而類似一切智的智慧"時,應說"這個"。這裡其餘的應如前面的心中所說那樣理解。只是那裡因為有喜,所以分別了九支行蘊。這裡因為無喜,所以是八支。 現在,那些從善法中的八大心,因為在漏盡者中生起而成為唯作,所以應如善法的解釋中所說那樣理解。 在這裡應總結微笑心。這些有多少呢?說有十三種。凡夫以善法中四種樂俱心,不善法中四種,共八種心微笑。有學以善法中四種樂俱心,不善法中兩種離見樂俱心,共六種心微笑。漏盡者以唯作中五種樂俱心微笑。 色界無色界唯作
- Rūpāvacarārūpāvacarakiriyaniddesesu diṭṭhadhammasukhavihāranti diṭṭhadhamme, imasmiṃyeva attabhāve, sukhavihāramattaṃ. Tattha khīṇāsavassa puthujjanakāle nibbattitā samāpatti yāva na naṃ samāpajjati tāva kusalāva samāpannakāle kiriyā hoti. Khīṇāsavakāle panassa nibbattitā samāpatti kiriyāva hoti. Sesaṃ sabbaṃ taṃsadisattā kusalaniddese vuttanayeneva veditabbanti.
Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya
Cittuppādakaṇḍakathā niṭṭhitā.
Abyākatapadaṃ pana neva tāva niṭṭhitanti.
Cittuppādakaṇḍavaṇṇanā niṭṭhitā.
- Rūpakaṇḍo
Uddesavaṇṇanā
Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ, rūpābyākatanibbānābyākatāni pana akathitāni, tāni kathetuṃ catubbidhampi abyākataṃ samodhānetvā dassento kusalākusalānaṃ dhammānaṃ vipākātiādimāha. Tattha kusalākusalānanti catubhūmakakusalānañceva akusalānañca. Evaṃ tāva vipākābyākataṃ kusalavipākākusalavipākavasena dvīhi padehi pariyādiyitvā dassitaṃ. Yasmā pana taṃ sabbampi kāmāvacaraṃ vā hoti, rūpāvacarādīsu vā aññataraṃ, tasmā 『kāmāvacarā』tiādinā nayena tadeva vipākābyākataṃ bhūmantaravasena pariyādiyitvā dassitaṃ. Yasmā pana taṃ vedanākkhandhopi hoti…pe… viññāṇakkhandhopi, tasmā puna sampayuttacatukkhandhavasena pariyādiyitvā dassitaṃ.
Evaṃ vipākābyākataṃ kusalākusalavasena bhūmantaravasena sampayuttakkhandhavasenāti tīhi nayehi pariyādāya dassetvā, puna kiriyābyākataṃ dassento ye ca dhammā kiriyātiādimāha. Tattha 『kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho…pe… viññāṇakkhandho』ti vattabbaṃ bhaveyya. Heṭṭhā pana gahitamevāti nayaṃ dassetvā nissajjitaṃ. Idāni avibhattaṃ dassento sabbañca rūpaṃ asaṅkhatā ca dhātūti āha. Tattha 『sabbañca rūpa』nti padena pañcavīsati rūpāni channavutirūpakoṭṭhāsā nippadesato gahitāti veditabbā. 『Asaṅkhatā cadhātū』ti padena nibbānaṃ nippadesato gahitanti. Ettāvatā 『abyākatā dhammā』ti padaṃ niṭṭhitaṃ hoti.
以下是巴利文的完整直譯: 577. 在色界無色界唯作的解說中,"現法樂住"是指在現法中,即在此生中,僅僅是安樂的住處。在這裡,對於漏盡者,在凡夫時所生起的定,只要他還沒有進入,就仍然是善的,在進入時則成為唯作。而在漏盡時所生起的定,則是唯作。其餘的一切,由於與此相似,應當按照善的解說中所說的方法來理解。 《殊勝義注》中 《心生起品》的解說已結束。 而"無記"這一章節尚未結束。 《心生起品注》已結束。 2. 色品 總說的解說 現在爲了分別解說色品,再次開始了"什麼是無記法"等內容。在這裡,雖然在前面的心生起品中已經完全分別了異熟無記和唯作無記,但是色無記和涅槃無記還未講述,爲了講述它們,將四種無記綜合起來顯示,所以說"善不善法的異熟"等。其中"善不善的"是指四地的善和不善。這樣首先以善異熟和不善異熟兩個詞項完全顯示了異熟無記。又因為這一切都是欲界的,或者是色界等中的某一種,所以以"欲界"等方式,再次從不同地的角度完全顯示了那同一個異熟無記。又因為它是受蘊等乃至識蘊,所以再次從相應的四蘊的角度完全顯示。 這樣從善不善的角度、從不同地的角度、從相應蘊的角度,以三種方式完全顯示了異熟無記之後,爲了再顯示唯作無記,說了"以及唯作法"等。在這裡,應該說"欲界、色界、無色界的受蘊......識蘊"。但是因為前面已經包含了,所以只是顯示了方法就略過了。現在爲了顯示未分別的部分,說了"一切色法和無為界"。其中以"一切色法"這個詞,應當理解為完全包括了二十五種色法、九十六類色法。以"無為界"這個詞,應當理解為完全包括了涅槃。至此,"無記法"這一章節已經結束。
584.Tattha katamaṃ sabbaṃ rūpanti idaṃ kasmā gahitaṃ? Heṭṭhā rūpābyākataṃ saṅkhepena kathitaṃ. Idāni taṃ ekakadukatikacatukka…pe… ekādasakavasena vitthārato bhājetvā dassetuṃ idaṃ gahitaṃ. Tassattho – yaṃ vuttaṃ 『sabbañca rūpaṃ, asaṅkhatā ca dhātū』ti, tasmiṃ padadvaye 『katamaṃ sabbaṃ rūpaṃ nāma』? Idāni taṃ dassento cattāro ca mahābhūtātiādimāha . Tattha cattāroti gaṇanaparicchedo. Tena tesaṃ ūnādhikabhāvaṃ nivāreti. 『Ca』-saddo sampiṇḍanattho. Tena na kevalaṃ 『cattāro mahābhūtāva』 rūpaṃ, aññampi atthīti 『upādārūpaṃ』 sampiṇḍeti.
Mahābhūtāti ettha mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Etāni hi mahantapātubhāvato, mahābhūtasāmaññato, mahāparihārato, mahāvikārato, mahantabhūtattā cāti imehi kāraṇehi mahābhūtānīti vuccanti. Tattha 『mahantapātubhāvato』ti, etāni hi anupādinnakasantānepi upādinnakasantānepi mahantāni pātubhūtāni. Tesaṃ anupādinnakasantāne evaṃ mahantapātubhāvatā veditabbā – ekañhi cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni cattāri satāni paññāsañca yojanāni. Parikkhepato –
Sabbaṃ satasahassāni, chattiṃsa parimaṇḍalaṃ;
Dasa ceva sahassāni, aḍḍhuḍḍhāni satāni ca. (pārā. aṭṭha. 1.1; visuddhi. 1.137);
Tattha –
Duve satasahassāni, cattāri nahutāni ca;
Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā. (pārā. aṭṭha. 1.1; visuddhi. 1.137);
Tassāyeva sandhārakaṃ –
Cattāri satasahassāni, aṭṭheva nahutāni ca;
Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.
Tassāpi sandhārako –
Navasatasahassāni, māluto nabhamuggato;
Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti.
Evaṃ saṇṭhite cettha yojanānaṃ –
Caturāsītisahassāni, ajjhogāḷho mahaṇṇave;
Accuggato tāvadeva, sineru pabbatuttamo.
Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;
Ajjhogāḷhuggatā dibbā, nānāratanacittitā.
Yugandharo īsadharo, karavīko sudassano;
Nemindharo vinatako, assakaṇṇo giri brahā.
Ete satta mahāselā, sinerussa samantato;
Mahārājānamāvāsā devayakkhanisevitā.
Yojanānaṃ satānucco, himavā pañca pabbato;
Yojanānaṃ sahassāni, tīṇi āyatavitthato;
Caturāsītisahassehi, kūṭehi paṭimaṇḍito.
Tipañcayojanakkhandhaparikkhepā nagavhayā;
Paññāsayojanakkhandhasākhāyāmā samantato.
Satayojanavitthiṇṇā , tāvadeva ca uggatā;
Jambū yassānubhāvena, jambudīpo pakāsito. (pārā. aṭṭha. 1.1; visuddhi.
- 在這裡,"什麼是所有的色法"這個問題,為什麼會被提及呢?在前面,色的無記法已經簡要說明。現在爲了詳細說明這一點,以單獨、雙重、四重……乃至十一重的方式進行闡述,因此提到了這個問題。其意是:所說的"一切色法,及無為法"中,"什麼是所有的色法"呢?現在爲了解釋這一點,提到四種大元素等。在這裡,"四種"是指數量的界限。因此,它排除了它們的不足與過多。連線詞"和"是指結合的意思。因此,不僅僅是"四種大元素"的色法,還有其他的意義,因此稱為"依持色法"。 "大元素"在這裡應理解為由於顯現的巨大等原因而被稱為大元素。因為這些確實是由於顯現的巨大、共同的特性、巨大消失、巨大變化、以及巨大本質等原因而稱為大元素。在這裡,"由於顯現的巨大"的意思是,這些在非依持的狀態和依持的狀態下都是顯現的巨大。在它們的非依持狀態下,應當如此理解顯現的巨大:一個世界的大小和廣度是以十二萬二千由旬為單位的三千由旬。具體而言—— 一切都是十二萬由旬,六十個範圍; 十個及以上的由旬,和三十個範圍。(《大品經》第一卷;《清凈道論》第一卷137頁) 在這裡—— 兩個十二萬由旬,四個非依持的狀態; 如此巨大數量的,稱為"可計量的地球"。(《大品經》第一卷;《清凈道論》第一卷137頁) 其數量的表述是—— 四個十二萬由旬,八個非依持的狀態; 如此巨大數量的,水也被安置在其中。 對於那樣的數量的表述是—— 九個十二萬由旬,雲彩在天空升起; 六十個十二萬由旬,這就是世界的安定。 這樣安定的地方的由旬數量是—— 四十八萬由旬,跨越在大海之上; 高聳的地方,便是最高的須彌山。 然後以一半、一半的方式,按照適當的量; 跨越的地方是天界,各種寶石裝飾。 山神耶,地神耶,勇猛的神明,顯現得可愛; 如同金色的山脈,明亮的神明。 這些七座大山,環繞著須彌山; 王者的住所,被天神和夜叉所供養。 由旬的高度是,喜馬拉雅山五座山; 由旬的數量是,三千個延展的範圍; 四十八萬由旬,以山峰裝飾。 五百由旬的地面,平坦而廣闊; 五十由旬的枝葉,四面八方延展。 百由旬的延展,正是如此高聳; 因其威力的緣故,因緣而顯現的果。 因其力量的緣故,因其光輝的緣故,因其顯現的緣故,因其果報而顯現的果。
1.137);
Yañcetaṃ jambuyā pamāṇaṃ tadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambarukkhassa, uttarakurumhi kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –
Pāṭalī simbalī jambū, devānaṃ pāricchattako;
Kadambo kapparukkho ca, sirīsena bhavati sattamanti.
Dveasītisahassāni, ajjhogāḷho mahaṇṇave;
Uaccuggato tāvadeva, cakkavāḷasiluccayo;
Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti.
Upādinnakasantānepi macchakacchapadevadānavādisarīravasena mahantāneva pātubhūtāni. Vuttañhetaṃ bhagavatā – 『『santi, bhikkhave, mahāsamudde yojanasatikāpi attabhāvāti』』ādi.
『Mahābhūtasāmaññato』ti etāni hi yathā māyākāro amaṇiṃyeva udakaṃ maṇiṃ katvā dasseti, asuvaṇṇaṃyeva leḍḍuṃ suvaṇṇaṃ katvā dasseti, yathā ca sayaṃ neva yakkho na pakkhī samāno yakkhabhāvampi pakkhibhāvampi dasseti, evameva sayaṃ anīlāneva hutvā nīlaṃ upādārūpaṃ dassenti, apītāni… alohitāni… anodātāneva hutvā odātaṃ upādārūpaṃ dassentīti māyākāramahābhūtasāmaññato mahābhūtāni. Yathā ca yakkhādīni mahābhūtāni yaṃ gaṇhanti neva tesaṃ tassa anto na bahiṭhānaṃ upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evameva etānipi neva aññamaññassa anto na bahi ṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhantīti. Acinteyyaṭṭhānatāya yakkhādimahābhūtasāmaññatopi mahābhūtāni.
Yathā ca yakkhinīsaṅkhātāni mahābhūtāni manāpehi vaṇṇasaṇṭhānavikkhepehi attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evameva etānipi itthipurisasarīrādīsu manāpena chavivaṇṇena, manāpena aṅgapaccaṅgasaṇṭhānena, manāpena ca hatthapādaṅgulibhamukavikkhepena attano kakkhaḷatādibhedaṃ sarasalakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na denti. Iti vañcakaṭṭhena yakkhinīmahābhūtasāmaññatopi mahābhūtāni.
『Mahāparihārato』ti mahantehi paccayehi pariharitabbato. Etāni hi divase divase upanetabbattā mahantehi ghāsacchādanādīhi bhūtāni pavattānīti mahābhūtāni. Mahāparihārāni vā bhūtānīti mahābhūtāni.
『Mahāvikārato』ti bhūtānaṃ mahāvikārato. Etāni hi upādiṇṇānipi anupādiṇṇānipi mahāvikārāni honti. Tattha anupādiṇṇānaṃ kappavuṭṭhāne vikāramahattaṃ pākaṭaṃ hoti, upādiṇṇānaṃ dhātukkhobhakāle. Tathā hi –
Bhūmito vuṭṭhitā yāva, brahmalokā vidhāvati;
Acci accimato loke, dayhamānamhi tejasā.
Koṭisatasahassekaṃ, cakkavāḷaṃ vilīyati;
Kupitena yadā loko, salilena vinassati.
Koṭisatasahassekaṃ , cakkavāḷaṃ vikīrati;
Vāyodhātuppakopena, yadā loko vinassati.
Patthaddho bhavati kāyo, daṭṭho kaṭṭhamukhena vā;
Pathavīdhātuppakopena, hoti kaṭṭhamukheva so.
Pūtiyo bhavati kāyo, daṭṭho pūtimukhena vā;
Āpodhātuppakopena, hoti pūtimukheva so.
Santatto bhavati kāyo, daṭṭho aggimukhena vā;
Tejodhātuppakopena, hoti aggimukheva so.
Sañchinno bhavati kāyo, daṭṭho satthamukhena vā;
Vāyodhātuppakopena, hoti satthamukheva so. (saṃ. ni. aṭṭha. 3.
1.137); 這棵閻浮樹的大小,與阿修羅的花樹、金翅鳥的棉樹、西牛貨洲的閻浮樹、北俱盧洲的如意樹、東毗提訶洲的尸利沙樹、三十三天的圓生樹相同。因此古人說: 花樹和棉樹與閻浮,天界的圓生樹; 閻浮樹和如意樹,尸利沙樹為第七。 八萬二千由旬,沉入大海中; 高聳同樣高度,環繞世界山脈; 包圍著這一切,世界界域而立。 在有情的相續中也是以魚、龜、天神、阿修羅等身體的形式顯現巨大。正如世尊所說:"比丘們,在大海中有百由旬大小的身體"等。 "共同的大元素特性"是指,就像魔術師把不是寶石的水變成寶石來展示,把不是黃金的土塊變成黃金來展示,自己既不是夜叉也不是鳥類,卻能顯現夜叉和鳥的形態。同樣地,它們自身並非藍色,卻能顯現藍色的所造色;非黃色......非紅色......非白色,卻能顯現白色的所造色。因此,由於與魔術師的大元素相似,所以稱為大元素。就像夜叉等大元素所執取的東西,既不在它們內部也不在外部被發現,但又不是不依賴它們而存在。同樣地,這些大元素也不是互相在內部或外部被發現,但又不是不相互依賴而存在。由於不可思議的特性,與夜叉等大元素相似,所以稱為大元素。 就像被稱為夜叉女的大元素以令人愉悅的顏色和形狀來隱藏自己可怕的本質,欺騙眾生。同樣地,這些大元素也在男女身體等中以令人愉悅的膚色、令人愉悅的四肢形狀、令人愉悅的手腳手指眉毛的動作來隱藏自己堅硬等特質的自相,欺騙愚人,不讓他們看到自己的本質。因此,由於欺騙性與夜叉女大元素相似,所以稱為大元素。 "巨大的維持"是指需要巨大的條件來維持。因為這些每天都需要補充,所以需要巨大的食物、衣服等來維持,因此稱為大元素。或者說,需要巨大維持的元素就是大元素。 "巨大的變化"是指元素的巨大變化。因為這些無論是有執取的還是無執取的都會發生巨大變化。其中,無執取的在劫末時變化的巨大性是明顯的,有執取的在界動亂時是明顯的。因此: 從地面升起直到梵天界, 火焰在世間燃燒時四處飛散。 十億個世界系統融化, 當世界被水毀滅時。 十億個世界系統分散, 當世界被風毀滅時。 身體變得僵硬,如被木口咬傷, 由於地界動亂,變得如木口一般。 身體變得腐爛,如被腐口咬傷, 由於水界動亂,變得如腐口一般。 身體變得灼熱,如被火口咬傷, 由於火界動亂,變得如火口一般。 身體變得破碎,如被刀口割傷, 由於風界動亂,變得如刀口一般。(《相應部注》第3卷)
4.238);
Iti mahāvikārāni bhūtānīti mahābhūtāni.
『Mahantabhūtattā cā』ti etāni hi mahantāni mahatā vāyāmena pariggahetabbattā, bhūtāni vijjamānattāti, mahantabhūtattā ca mahābhūtāni. Evaṃ mahantapātubhāvādīhi kāraṇehi mahābhūtāni.
Catunnañca mahābhūtānaṃ upādāya rūpanti upayogatthe sāmivacanaṃ. Cattāri mahābhūtāni upādāya, nissāya, amuñcitvā pavattarūpanti attho. Idaṃ vuccati sabbaṃ rūpanti idaṃ cattāri mahābhūtāni, padapaṭipāṭiyā niddiṭṭhāni tevīsati upādārūpānīti, sattavīsatippabhedaṃ sabbaṃ rūpaṃ nāma.
Ekavidharūpasaṅgaho
Idāni taṃ vitthārato dassetuṃ ekavidhādīhi ekādasahi saṅgahehi mātikaṃ ṭhapento sabbaṃ rūpaṃ na hetūtiādimāha.
Tattha 『sabbaṃ rūpa』nti idaṃ padaṃ 『sabbaṃ rūpaṃ na hetu』 『sabbaṃ rūpaṃ ahetuka』nti evaṃ sabbapadehi saddhiṃ yojetabbaṃ. Sabbāneva cetāni 『na hetū』tiādīni tecattālīsapadāni uddiṭṭhāni. Tesu paṭipāṭiyā cattālīsapadāni mātikato gahetvā ṭhapitāni, avasāne tīṇi mātikāmuttakānīti. Evaṃ tāva paṭhame saṅgahe pāḷivavatthānameva veditabbaṃ. Tathā dutiyasaṅgahādīsu.
Duvidharūpasaṅgaho
Tatrāyaṃ nayo – dutiyasaṅgahe tāva sataṃ cattāro ca dukā. Tattha atthi rūpaṃ upādā, atthi rūpaṃ noupādātiādayo ādimhi cuddasa dukā aññamaññasambandhābhāvato pakiṇṇakadukā nāma. Tato atthi rūpaṃ cakkhusamphassassa vatthūtiādayo pañcavīsati dukā vatthuavatthuupaparikkhaṇavasena pavattattā vatthudukā nāma. Tato atthi rūpaṃ cakkhusamphassassa ārammaṇantiādayo pañcavīsati ārammaṇānārammaṇaupaparikkhaṇavasena pavattattā ārammaṇadukā nāma. Tato atthi rūpaṃ cakkhāyatananti ādayo dasa āyatanānāyatanaupaparikkhaṇavasena pavattattā āyatanadukā nāma. Tato atthi rūpaṃ cakkhudhātūtiādayo dasa dhātuadhātuupaparikkhaṇavasena pavattattā dhātudukā nāma. Tato atthi rūpaṃ cakkhundriyantiādayo aṭṭha indriyānindriyaupaparikkhaṇavasena pavattattā indriyadukā nāma. Tato atthi rūpaṃ kāyaviññattītiādayo dvādasa sukhumāsukhumarūpaupaparikkhaṇavasena pavattattā sukhumarūpadukā nāmāti. Idaṃ dutiyasaṅgahe pāḷivavatthānaṃ.
Tividharūpasaṅgaho
- Tatiyasaṅgahe sataṃ tīṇi ca tikāni. Tattha dutiyasaṅgahe vuttesu cuddasasu pakiṇṇakadukesu ekaṃ ajjhattikadukaṃ sesehi terasahi yojetvā yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādā; yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādā , atthi noupādātiādinā nayena ṭhapitā terasa pakiṇṇakatikā nāma. Tato tameva dukaṃ sesadukehi saddhiṃ yojetvā yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa na vatthu, yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthūtiādinā nayena sesatikā ṭhapitā. Tesaṃ nāmañca gaṇanā ca tesaṃyeva vatthudukādīnaṃ vasena veditabbāti. Idaṃ tatiyasaṅgahe pāḷivavatthānaṃ.
Catubbidhādirūpasaṅgahā
4.238); 因此,由於巨大變化的元素,所以稱為大元素。 "以及巨大存在的緣故"是指,這些是巨大的,因為需要巨大的努力才能完全理解;是存在的,因為是實際存在的;因為是巨大存在的緣故,所以稱為大元素。這樣,由於顯現巨大等原因,所以稱為大元素。 "依於四大元素的色"中,這是所有格用作目的格。意思是:依于、依靠、不離開四大元素而生起的色。"這被稱為一切色"是指這四大元素,按順序列舉的二十三種所造色,這二十七種類別就是所謂的一切色。 一法色的攝集 現在爲了詳細說明它,以一法等十一種攝集設立綱要,說"一切色非因"等。 其中,"一切色"這個詞應與"一切色非因"、"一切色無因"等所有詞組連線。這裡列舉了四十三個"非因"等詞組。其中按順序取了四十個詞組作為綱要,最後三個不包括在綱要中。這樣首先應當瞭解第一攝集中經文的安排。第二攝集等也是如此。 二法色的攝集 這裡的方法是:在第二攝集中有一百零四對。其中"有色是所造,有色非所造"等最初的十四對,由於彼此之間沒有聯繫,稱為雜對。然後"有色是眼觸的所依"等二十五對,因為是從所依和非所依的角度考察而產生的,稱為所依對。然後"有色是眼觸的所緣"等二十五對,因為是從所緣和非所緣的角度考察而產生的,稱為所緣對。然後"有色是眼處"等十對,因為是從處和非處的角度考察而產生的,稱為處對。然後"有色是眼界"等十對,因為是從界和非界的角度考察而產生的,稱為界對。然後"有色是眼根"等八對,因為是從根和非根的角度考察而產生的,稱為根對。然後"有色是身表"等十二對,因為是從細和粗色的角度考察而產生的,稱為細色對。這是第二攝集中經文的安排。 三法色的攝集 585. 第三攝集中有一百零三組。其中,在第二攝集中提到的十四個雜對中,取一個內外對與其餘十三個結合,按照"凡是內色,那是所造;凡是外色,有的是所造,有的非所造"等方式設立的十三個稱為雜三法。然後將那個對與其餘對結合,按照"凡是外色,那不是眼觸的所依;凡是內色,有的是眼觸的所依,有的不是眼觸的所依"等方式設立其餘的三法。它們的名稱和數量應當按照那些所依對等來理解。這是第三攝集中經文的安排。 四法等色的攝集
- Catutthasaṅgahe dvāvīsati catukkā. Tattha sabbapacchimo atthi rūpaṃ upādā atthi rūpaṃ noupādāti evaṃ idha vuttaṃ mātikaṃ anāmasitvā ṭhapito . Itare pana āmasitvā ṭhapitā. Kathaṃ? Ye tāva idha duvidhasaṅgahe pakiṇṇakesu ādito tayo dukā, tesu ekekaṃ gahetvā yaṃ taṃ rūpaṃ upādā taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇantiādinā nayena pañcahi pañcahi dukehi saddhiṃ yojetvā dukattayamūlakā ādimhi pañcadasa catukkā ṭhapitā.
Idāni yo yaṃ catukko sanidassanaduko so yasmā yaṃ taṃ rūpaṃ sanidassanaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighantiādinā nayena parehi vā, atthi upādā atthi noupādātiādinā nayena purimehi vā, dukehi saddhiṃ atthābhāvato kamābhāvato visesābhāvato ca yogaṃ na gacchati. Sanidassanañhi 『appaṭighaṃ』 nāma, 『no upādā』 vā natthīti atthābhāvato yogaṃ na gacchati. 『Upādiṇṇaṃ pana anupādiṇṇañca atthi taṃ kamābhāvā yogaṃ na gacchati. Sabbadukā hi pacchimapacchimeheva saddhiṃ yojitā. Ayamettha kamo. Purimehi pana saddhiṃ kamābhāvoti. 『Sati atthe kamābhāvo akāraṇaṃ. Tasmā upādiṇṇapadādīhi saddhiṃ yojetabbo』ti ce – na, visesābhāvā; upādiṇṇapadādīni hi iminā saddhiṃ yojitāni. Tattha 『upādiṇṇaṃ vā sanidassanaṃ, sanidassanaṃ vā upādiṇṇa』nti vutte viseso natthīti visesābhāvāpi yogaṃ na gacchati. Tasmā taṃ catutthadukaṃ anāmasitvā, tato parehi atthi rūpaṃ sappaṭighantiādīhi tīhi dukehi saddhiṃ 『yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ, yaṃ taṃ rūpaṃ appaṭighaṃ taṃ atthi indriyaṃ, atthi na indriya』ntiādinā nayena yujjamāne dve dve duke yojetvā cha catukkā ṭhapitā.
Yathā cāyaṃ catutthaduko yogaṃ na gacchati, tathā tena saddhiṃ ādidukopi. Kasmā? Anupādārūpassa ekantena anidassanattā. So hi yaṃ taṃ rūpaṃ noupādā taṃ atthi sanidassanaṃ, atthi anidassananti – evaṃ catutthena dukena saddhiṃ yojiyamāno yogaṃ na gacchati. Tasmā taṃ atikkamitvā pañcamena saha yojito. Evaṃ yo yena saddhiṃ yogaṃ gacchati, yo ca na gacchati so veditabboti. Idaṃ catutthasaṅgahe pāḷivavatthānaṃ. Ito pare pana pañcavidhasaṅgahādayo satta saṅgahā asammissā eva. Evaṃ sakalāyapi mātikāya pāḷivavatthānaṃ veditabbaṃ.
Rūpavibhattiekakaniddesavaṇṇanā
- Idāni tassā atthaṃ bhājetvā dassetuṃ sabbaṃ rūpaṃ na hetumevātiādi āraddhaṃ. Kasmā panettha 『katamaṃ taṃ sabbaṃ rūpaṃ na hetū』ti pucchā na katāti? Bhedābhāvato. Yathā hi dukādīsu 『upādārūpa』mpi atthi 『noupādārūpa』mpi, evamidha hetu na hetūtipi sahetukamahetukantipi bhedo natthi, tasmā pucchaṃ akatvāva vibhattaṃ. Tattha 『sabba』nti sakalaṃ, niravasesaṃ. 『Rūpa』nti ayamassa sītādīhi ruppanabhāvadīpano sāmaññalakkhaṇaniddeso. Na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
Tattha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetu. Tesu 『tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū』ti (dha. sa. 1059) ayaṃ 『hetuhetu』 nāma. 『『Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā』』ti (ma. ni. 3.85; saṃ. ni.
- 第四攝集中有二十二個四法。其中最後一個"有色是所造,有色非所造"等,是不涉及這裡所說的綱要而設立的。其他的則是涉及綱要而設立的。如何呢?首先,在這裡二法攝集中雜類的最初三對,取其中每一個,按照"凡是所造色,有的是執取,有的是非執取"等方式,與五個二法結合,以三個二法為基礎,在開始設立了十五個四法。 現在,那個四法中的有見二法,因為"凡是有見色,有的是有對,有的是無對"等方式,或者與後面的"有的是所造,有的是非所造"等方式,或者與前面的二法,在意義上、順序上、特殊性上都不能結合。因為有見色不存在"無對"或"非所造",所以在意義上不能結合。而"執取"和"非執取"雖然存在,但由於順序的緣故不能結合。因為所有二法都只與最後的結合。這裡的順序就是這樣。而與前面的不結合是因為順序的緣故。如果說:"即使有意義,順序的缺失也不是理由。因此應該與'執取'等詞結合"——不是這樣,因為缺乏特殊性;因為"執取"等詞已經與這個結合了。在那裡,"執取的是有見的,有見的是執取的",這樣說時沒有特殊性,所以由於缺乏特殊性也不能結合。因此,跳過那第四個二法,從那之後的"有色是有對"等三個二法開始,按照"凡是有對色,有的是根,有的非根;凡是無對色,有的是根,有的非根"等方式,結合兩個兩個的二法,設立了六個四法。 就像這第四個二法不能結合一樣,與它一起的第一個二法也是如此。為什麼?因為非所造色必定是無見的。因為"凡是非所造色,有的是有見,有的是無見"——這樣與第四個二法結合時不能成立。因此跳過它,與第五個結合。這樣,哪個與哪個能結合,哪個不能結合,應當這樣理解。這是第四攝集中的安排。從這之後,第五攝集等七個攝集都是不混雜的。這樣應當理解整個綱要中的安排。 色分別一法解說的註釋
- 現在爲了分別解說它的意義,開始了"一切色都只是非因"等內容。為什麼這裡沒有提出"什麼是那一切非因色"的問題呢?因為沒有區別。就像在二法等中有"所造色"也有"非所造色"一樣,這裡沒有因非因、有因無因的區別,所以沒有提出問題就直接解說了。其中,"一切"是指全部,無餘。"色"是指這個通過冷等被破壞的特性來說明的一般特徵的解說。"只是非因"是否定共同因的解說。 其中,因有四種:因因、緣因、最勝因、共同因。在這些中,"三善因,三不善因,三無記因",這被稱為"因因"。"比丘,四大種是因,四大種是緣,用來施設色蘊",這(《中部》第3卷85頁;《相應部》第
3.82) ayaṃ 『paccayahetu』 nāma. 『『Kusalākusalaṃ attano vipākaṭṭhāne, uttamaṃ iṭṭhārammaṇaṃ kusalavipākaṭṭhāne, uttamaṃ aniṭṭhārammaṇaṃ akusalavipākaṭṭhāne』』ti ayaṃ 『uttamahetu』 nāma. Yathāha – 『atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī』ti (ma. ni. 1.148; vibha. 810; pāṭi. ma. 2.44), 『『eseva hetu esa paccayo saṅkhārānaṃ yadidaṃ avijjā』』ti avijjā saṅkhārānaṃ sādhāraṇahetu hutvā paccayaṭṭhaṃ pharatīti ayaṃ 『sādhāraṇahetu』 nāma. Yathā hi pathavīraso āporaso ca madhurassāpi amadhurassāpi paccayo, evaṃ avijjā kusalasaṅkhārānampi akusalasaṅkhārānampi sādhāraṇapaccayo hoti. Imasmiṃ panatthe 『hetuhetu』 adhippeto. Iti 『hetū dhammā na hetū dhammā』ti (dha. sa. dukamātikā 1) mātikāya āgataṃ hetubhāvaṃ rūpassa niyametvā paṭikkhipanto 『na hetumevā』ti āha. Iminā nayena sabbapadesu paṭikkhepaniddeso ca appaṭikkhepaniddeso ca veditabbo. Vacanattho pana sabbapadānaṃ mātikāvaṇṇanāyaṃ vuttoyeva.
Sappaccayamevāti ettha pana kammasamuṭṭhānaṃ kammapaccayameva hoti, āhārasamuṭṭhānādīni āhārādipaccayānevāti evaṃ rūpasseva vuttacatupaccayavasena attho veditabbo. Rūpamevāti 『rūpino dhammā arūpino dhammā』ti mātikāya vuttaṃ arūpībhāvaṃ paṭikkhipati. Uppannaṃ chahi viññāṇehīti paccuppannarūpameva cakkhuviññāṇādīhi chahi veditabbaṃ. Niyāmo pana cakkhuviññāṇādīni sandhāya gahito. Na hi tāni atītānāgataṃ vijānanti. Manoviññāṇaṃ pana atītampi anāgatampi vijānāti. Taṃ imasmiṃ pañcaviññāṇasote patitattā sotapatitameva hutvā gataṃ. Hutvā abhāvaṭṭhena pana aniccameva. Jarāya abhibhavitabbadhammakattā jarābhibhūtameva. Yasmā vā rūpakāye jarā pākaṭā hoti, tasmāpi 『jarābhibhūtamevā』ti vuttaṃ.
Evaṃ ekavidhena rūpasaṅgahoti ettha 『vidhā』-saddo mānasaṇṭhānakoṭṭhāsesu dissati. 『『Seyyohamasmīti vidhā, sadisohamasmīti vidhā』』tiādīsu (vibha. 962) hi māno vidhā nāma. 『『Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī』』tiādīsu (saṃ. ni. 1.95) saṇṭhānaṃ. 『Kathaṃvidha』nti hi padassa kathaṃsaṇṭhānanti attho. 『『Ekavidhena ñāṇavatthuṃ duvidhena ñāṇavatthū』』tiādīsu (vibha. 751-752) koṭṭhāso vidhā nāma. Idhāpi koṭṭhāsova adhippeto.
Saṅgahasaddopi sajātisañjātikiriyāgaṇanavasena catubbidho. Tattha 『『sabbe khattiyā āgacchantu, sabbe brāhmaṇā sabbe vessā sabbe suddā āgacchantu』』, 『『yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo – ime dhammā sīlakkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ 『sajātisaṅgaho』 nāma. 『Ekajātikā āgacchantū』ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ gatā. 『『Sabbe kosalakā āgacchantu, sabbe māgadhakā, sabbe bhārukacchakā āgacchantu』』, 『『yo cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi – ime dhammā samādhikkhandhe saṅgahitā』』ti ayaṃ 『sañjātisaṅgaho』 nāma. Ekaṭṭhāne jātā saṃvuddhā āgacchantūti vuttaṭṭhāne viya hi idha sabbe sañjātiṭṭhānena nivutthokāsena ekasaṅgahaṃ gatā. 『『Sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu』』, 『『yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo – ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni.
3.82)被稱為"緣因"。"善不善在自己的異熟位置,最勝的可意所緣在善異熟的位置,最勝的不可意所緣在不善異熟的位置",這被稱為"最勝因"。如所說:"如實了知過去、未來、現在諸業的承擔,從處所、從因而有果報"(《中部》第1卷148頁;《分別論》810頁;《無礙解道》第2卷44頁),"這就是因,這就是緣,即無明是諸行的",無明作為諸行的共同因而遍滿緣的意義,這被稱為"共同因"。就像地味和水味是甜的和不甜的共同緣一樣,無明是善行和不善行的共同緣。但在這個意義上,指的是"因因"。因此,爲了確定並否定在"因法、非因法"(《法集論》二法綱要1)這個綱要中出現的因性對色法的適用,所以說"只是非因"。以這種方式應當理解所有詞句中的否定解說和非否定解說。而所有詞句的詞義解釋已經在綱要註釋中說過了。 "只是有緣"中,業生的只是業緣,食生等的只是食等緣,這樣應當理解只是依色法所說的四緣的意義。"只是色"否定了在"色法、非色法"這個綱要中所說的非色性。"被六識所生"是指只有現在色應當被眼識等六識所了知。但這個限定是針對眼識等而說的。因為它們不了知過去未來。而意識則了知過去和未來。它落入這五識之流,只是作為落入之流而已。但由於"有而無"的意義,所以只是無常。由於是應被老所征服的法,所以只是被老所征服。或者因為在色身中老是明顯的,所以也說"只是被老所征服"。 "這樣是一法色的攝集"中,"法"(vidhā)這個詞在度量、形狀、部分等意義中使用。如"我勝過他的度量,我與他相等的度量"(《分別論》962頁)等中,度量被稱為vidhā。"他們怎樣稱讚持戒者,他們怎樣稱讚有慧者"(《相應部》第1卷95頁)等中是形狀。因為"怎樣"(kathaṃvidha)這個詞的意思是"什麼形狀"。"一法的智事,二法的智事"(《分別論》751-752頁)等中,部分被稱為vidhā。這裡也是指部分。 "攝集"(saṅgaha)這個詞有四種:同類、同生、作用、計數。其中,"所有剎帝利來,所有婆羅門、吠舍、首陀羅來","毗舍佉賢友,正語、正業、正命,這些法被攝於戒蘊中"(《中部》第1卷462頁),這被稱為"同類攝集"。就像在說"同一種類的來"的地方一樣,這裡所有的都被歸入一個種類的攝集。"所有憍薩羅人來,所有摩揭陀人,所有婆樓迦車人來","毗舍佉賢友,正精進、正念、正定,這些法被攝於定蘊中",這被稱為"同生攝集"。就像在說"在同一地方出生長大的來"的地方一樣,這裡所有的都被歸入一個出生地或居住地的攝集。"所有騎象的來,所有騎馬的,所有乘車的來","毗舍佉賢友,正見、正思惟,這些法被攝於慧蘊中"(《中部》第
1.462) ayaṃ 『kiriyāsaṅgaho』 nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. 『『Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchati? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – cakkhāyatanaṃ rūpakkhandhena saṅgahita』』nti (kathā. 471), ayaṃ 『gaṇanasaṅgaho』 nāma. Ayamidha adhippeto. Ekakoṭṭhāsena rūpagaṇanāti ayañhettha attho. Esa nayo sabbattha.
Dukaniddesavaṇṇanā
Upādābhājanīyakathā
-
Idāni duvidhasaṅgahādīsu 『atthi rūpaṃ upādā, atthi rūpaṃ noupādā』ti evaṃ bhedasabbhāvato pucchāpubbaṅgamaṃ padabhājanaṃ dassento katamaṃ taṃ rūpaṃ upādātiādimāha. Tattha upādiyatīti 『upādā』; mahābhūtāni gahetvā, amuñcitvā, tāni nissāya pavattatīti attho. Idāni taṃ pabhedato dassento cakkhāyatanantiādimāha.
-
Evaṃ tevīsatividhaṃ upādārūpaṃ saṅkhepato uddisitvā puna tadeva vitthārato niddisanto katamaṃ taṃ rūpaṃ cakkhāyatanantiādimāha. Tattha duvidhaṃ cakkhu – maṃsacakkhu paññācakkhu ca. Etesu 『buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhū』ti pañcavidhaṃ paññācakkhu. Tattha 『『addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe…pe… duviññāpaye』』ti (ma. ni. 1.283) idaṃ buddhacakkhu nāma. 『『Samantacakkhu vuccati sabbaññutaññāṇa』』nti idaṃ samantacakkhu nāma. 『『Cakkhuṃ udapādi ñāṇaṃ udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. 『『Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā』』ti (ma. ni. 1.284) idaṃ dibbacakkhu nāma. 『『Tasmiṃ yevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (ma. ni.
1.462),這被稱為"作用攝集"。所有這些都因為自己的作用而歸入一個攝集。"眼處屬於哪一蘊的計數?眼處屬於色蘊的計數。如果眼處屬於色蘊的計數,那麼應該說眼處被色蘊所攝"(《論事》471頁),這被稱為"計數攝集"。這裡指的就是這個。這裡的意思是以一個部分來計數色法。這個方法適用於所有情況。 二法解說的註釋 所造分別的解說 595. 現在在二法攝集等中,"有色是所造,有色非所造",因為這樣存在區別,所以以問題為先來顯示詞的分別,說"什麼是那所造色"等。其中,"被執取"是"所造";抓住大種,不放開,依靠它們而轉起,這是其意思。現在爲了顯示它的種類,說"眼處"等。 596. 這樣簡要列舉了二十三種所造色之後,又爲了詳細解說它,說"什麼是那眼處色"等。其中眼有兩種:肉眼和慧眼。在這些中,慧眼有五種:"佛眼、普眼、智眼、天眼、法眼"。其中,"諸比丘,我以佛眼觀察世間,看見眾生少塵垢者......難以了知者"(《中部》第1卷283頁),這被稱為佛眼。"普眼被稱為一切知智",這被稱為普眼。"眼生起,智生起"(《相應部》第5卷1081頁;《大品》15頁),這被稱為智眼。"諸比丘,我以清凈的天眼看見"(《中部》第1卷284頁),這被稱為天眼。"就在那座位上生起了遠塵離垢的法眼"(《中部》第
2.395) idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu nāma.
Maṃsacakkhupi pasādacakkhu sasambhāracakkhūti duvidhaṃ hoti. Tattha yoyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena, ubhato akkhikūṭehi, anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo. Saṅkhepato 『catasso dhātuyo, vaṇṇo gandho raso ojā, sambhavo saṇṭhānaṃ, jīvitaṃ bhāvo kāyapasādo cakkhupasādo』ti cuddasasambhāro. Vitthārato 『catasso dhātuyo, taṃsannissitavaṇṇagandharasaojāsaṇṭhānasambhavā cā』ti imāni dasa catusamuṭṭhānikattā cattālīsaṃ honti. Jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānānevāti imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsasambhāro. Yaṃ loko setaṃ cakkhuṃ puthulaṃ visaṭaṃ vitthiṇṇaṃ 『cakkhu』nti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, so maṃsapiṇḍo akkhikūpe patiṭṭhito, nhārusuttakena matthaluṅge ābaddho, yattha setampi atthi, kaṇhampi lohitakampi, pathavīpi āpopi tejopi vāyopi, yaṃ semhūssadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma.
Yo panettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe, abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale, sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya, sattakkhipaṭalāni byāpetvā, dhāraṇanhāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya, sandhāraṇaābandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ, utucittāhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇagandharasādīhi parivutaṃ, pamāṇato ūkāsiramattaṃ, cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā –
『『Yena cakkhuppasādena, rūpāni manupassati;
Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama』』nti.
Cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādoti idhāpi upayogattheyeva sāmivacanaṃ; cattāri mahābhūtāni upādiyitvā pavattappasādoti attho. Iminā pasādacakkhumeva gaṇhāti, sesacakkhuṃ paṭikkhipati. Yaṃ pana indriyagocarasutte 『『ekaṃ mahābhūtaṃ upādāya pasādo pathavīdhātuyā tīhi mahābhūtehi saṅgahito āpodhātuyā ca tejodhātuyā ca vāyodhātuyā ca,』』 catuparivattasutte 『『dvinnaṃ mahābhūtānaṃ upādāya pasādo pathavīdhātuyā ca āpodhātuyā ca dvīhi mahābhūtehi saṅgahito tejodhātuyā ca vāyodhātuyā cā』』ti vuttaṃ, taṃ pariyāyena vuttaṃ. Ayañhi suttantikakathā nāma pariyāyadesanā . Yo ca catunnaṃ mahābhūtānaṃ upādāya pasādo so tesu ekekassāpi dinnaṃ dvinnampi pasādoyevāti iminā pariyāyena tattha desanā āgatā. Abhidhammo pana nippariyāyadesanā nāma. Tasmā idha 『catunnaṃ mahābhūtānaṃ upādāya pasādo』ti vuttaṃ.
2.395頁),這被稱為下三道智的法眼。 肉眼也有兩種:凈眼和具支分眼。其中,安立在眼窩中,下以眼窩骨為界,上以眉骨為界,兩側以眼角為界,內以腦為界,外以眼睫為界的肉團。簡要來說,有十四種支分:四大種、色、香、味、營養素、生命、形狀、生命、性別、身凈色、眼凈色。詳細來說,四大種及依它們而有的色、香、味、營養素、形狀、生命,這十種由四因生,所以有四十種。生命、性別、身凈色、眼凈色這四種只由業生,所以這四十四種色法構成四十四種支分。世人認為白色、圓形、廣大、延展的"眼"不是眼,而是把眼的所依誤認為眼,那個安立在眼窩中、用神經線連線到腦中的肉團,其中有白色、黑色、紅色,有地、水、火、風,因痰多而白,因膽汁多而黑,因血多而紅,因地多而堅實,因水多而流動,因火多而灼熱,因風多而動搖,這被稱為具支分眼。 而其中依四大種而有的凈色,與白色相連,這被稱為凈眼。它在那具支分眼的白圈所圍繞的黑圈中央,在面對的人的身體形狀生起之處的視圈中,就像七層棉花中浸透的油一樣遍滿七層眼膜,像四個保姆對王子進行抱持、沐浴、裝飾、扇涼一樣,得到四大種以支撐、結合、成熟、推動的作用而有的幫助,被時節、心、食所支援,被壽命所維護,被色、香、味等所圍繞,大小如虱子頭,作為眼識等的所依和門而存在。法將(舍利弗)也這樣說: "以此眼凈色,人們看見諸色; 它微小精細,如虱子頭大小。" 眼和它是處,所以稱為眼處。"依四大種而有的凈色是眼",這裡也是所有格用作目的格;意思是:執取四大種而轉起的凈色。這裡只取凈眼,排除其他的眼。在根境經中說:"依一大種而有的凈色被地界及其他三大種所攝",在四輪轉經中說:"依二大種而有的凈色被地界和水界及其他兩大種所攝",這是依方便說的。這種經典的說法是方便教說。依四大種而有的凈色,也可以說是依其中一個或兩個而有的凈色,以這種方便方式在那裡進行教說。但阿毗達磨是無方便教說。因此這裡說"依四大種而有的凈色"。
『Ayaṃ me attā』ti bālajanena pariggahitattā attabhāvo vuccati sarīrampi khandhapañcakampi. Tasmiṃ pariyāpanno tannissitoti attabhāvapariyāpanno cakkhuviññāṇena passituṃ na sakkāti anidassano. Paṭighaṭṭanānighaṃso ettha jāyatīti sappaṭigho.
Yenātiādīsu ayaṃ saṅkhepattho – yena karaṇabhūtena cakkhunā ayaṃ satto idaṃ vuttappakāraṃ rūpaṃ atīte passi vā, vattamāne passati vā, anāgate passissati vā, sacassa aparibhinnaṃ cakkhu bhaveyya, athānena āpāthagataṃ rūpaṃ passe vā, atītaṃ vā rūpaṃ atītena cakkhunā passi, paccuppannaṃ paccuppannena passati, anāgataṃ anāgatena passissati, sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya cakkhunā taṃ rūpaṃ passeyyāti idamettha parikappavacanaṃ. Dassanapariṇāyakaṭṭhena cakkhuṃpetaṃ, sañjātisamosaraṇaṭṭhena cakkhāyatanaṃpetaṃ, suññatabhāvanissattaṭṭhena cakkhudhātupesā. Dassanalakkhaṇe indaṭṭhaṃ kāretīti cakkhundriyaṃpetaṃ. Lujjanapalujjanaṭṭhena lokopeso. Vaḷañjanaṭṭhena dvārāpesā. Apūraṇīyaṭṭhena samuddopeso. Parisuddhaṭṭhena paṇḍaraṃpetaṃ. Phassādīnaṃ abhijāyanaṭṭhena khettaṃpetaṃ. Tesaṃyeva patiṭṭhānaṭṭhena vatthuṃpetaṃ. Samavisamaṃ dassentaṃ attabhāvaṃ netīti nettaṃpetaṃ. Tenevaṭṭhena nayanaṃpetaṃ. Sakkāyapariyāpannaṭṭhena orimaṃ tīraṃpetaṃ. Bahusādhāraṇaṭṭhena assāmikaṭṭhena ca suñño gāmopesoti.
Ettāvatā 『passi vā』tiādīhi catūhi padehi cakkhuṃpetantiādīni cuddasa nāmāni yojetvā cakkhāyatanassa cattāro vavatthāpananayā vuttāti veditabbā. Kathaṃ? Ettha hi yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā cakkhuṃpetaṃ…pe… suñño gāmopeso, idaṃ taṃ rūpaṃ cakkhāyatananti ayameko nayo. Evaṃ sesāpi veditabbā.
-
Idāni yasmā vijjuniccharaṇādikālesu anoloketukāmassāpi rūpaṃ cakkhupasādaṃ ghaṭṭeti, tasmā taṃ ākāraṃ dassetuṃ dutiyo niddesavāro āraddho. Tattha yamhi cakkhumhīti yamhi adhikaraṇabhūte cakkhumhi. Rūpanti paccattavacanametaṃ. Tattha paṭihaññi vāti atītattho. Paṭihaññativāti paccuppannattho. Paṭihaññissati vāti anāgatattho. Paṭihaññe vāti vikappanattho. Atītañhi rūpaṃ atīte cakkhusmiṃ paṭihaññi nāma. Paccuppannaṃ paccuppanne paṭihaññati nāma. Anāgataṃ anāgate paṭihaññissati nāma. Sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya, cakkhumhi paṭihaññeyya taṃ rūpanti ayamettha parikappo. Atthato pana pasādaṃ ghaṭṭayamānameva rūpaṃ paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavatthāpananayā veditabbā.
-
Idāni yasmā attano icchāya oloketukāmassa rūpe cakkhuṃ upasaṃharato cakkhu rūpasmiṃ paṭihaññati, tasmā taṃ ākāraṃ dassetuṃ tatiyo niddesavāro āraddho. So atthato pākaṭoyeva. Ettha pana cakkhu ārammaṇaṃ sampaṭicchamānameva rūpamhi paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavatthāpananayā veditabbā.
『這是我的自我』是因為愚人所執著,所以稱為自體,包括身體和五蘊。在這之中,依賴於此,自體被稱為,因而無法通過眼識來觀察,無法被看見。此處所生的觸感是完全的。 在「由此」等等中,這裡是概括的意思——由此作為作用的眼,眾生通過這個眼識看到這種所說的色,過去看到,正在看到,未來將看到,如果這個眼不被破壞,那麼就能看到那種依靠眼識而生的色,過去的色通過過去的眼看到,目前的通過當前的看到,未來的通過未來的看到,如果那個色能來到眼前,眼就能看到那個色,這就是這裡的概念。由於觀察的結果,眼是這個,因緣的聚集,眼處是這個,因空的修習而生,眼根是這個。由於觀察特徵,眼識是這個。由於搖動,世界是這個。由於搖動,門是這個。由於未滿,海是這個。由於清凈,白色是這個。由於觸等的依賴,田是這個。由於它們的基礎,物是這個。由於平等的觀察,引導自體是這個。正因如此,眼是這個。由於自我範圍,眼的彼岸是這個。由於許多的共同,空的村莊是這個。 至此,「看到或」的四個詞等,結合了十四個名稱,應該理解為眼處的四個確定方式。如何?在這裡,依靠眼,無法看見的完全的觸感的色,能看見的完全的觸感的眼……等,空的村莊,這就是那個色,眼處。這是一個方法。其他的也應如此理解。 現在因為在閃電等情況下,想要看而無法看見的色會影響眼的作用,因此爲了顯示這個樣子,第二個註釋部分開始了。在那裡,眼的所在是指眼的所依。色是指個體的表達。在那裡,過去的意思是「過去的」。目前的意思是「目前的」。未來的意思是「未來的」。當說「眼能看到」時,是指概念的意思。過去的色通過過去的眼被看到,目前的色通過當前的眼被看到,未來的色通過未來的眼被看到。如果那個色能來到眼前,眼就能看到那個色,這就是這裡的概念。從意義上說,影響的是色。此處也應當按之前的四個確定方式理解。 現在因為依照自己的願望,想要看而收回眼,眼在色中被看見,因此爲了顯示這個樣子,第三個註釋部分開始了。這個是顯而易見的。在這裡,眼的所緣被接受時,色被看到。這也應當按之前的四個確定方式理解。
- Ito paraṃ phassapañcamakānaṃ uppattidassanavasena pañca, tesaṃyeva ārammaṇapaṭibaddhauppattidassanavasena pañcāti, dasa vārā dassitā. Tattha cakkhuṃ nissāyāti cakkhuṃ nissāya, paccayaṃ katvā. Rūpaṃ ārabbhāti rūpārammaṇaṃ āgamma, sandhāya, paṭicca. Iminā cakkhupasādavatthukānaṃ phassādīnaṃ purejātapaccayena cakkhudvārajavanavīthipariyāpannānaṃ ārammaṇādhipatiārammaṇūpanissayapaccayehi rūpassa paccayabhāvo dassito. Itaresu pañcasu vāresu rūpaṃ ārammaṇamassāti rūpārammaṇoti evaṃ ārammaṇapaccayamatteneva paccayabhāvo dassito. Yathā pana purimesu tīsu, evaṃ imesupi dasasu vāresu cattāro cattāro vavatthāpananayā veditabbā. Evaṃ katamaṃ taṃ rūpaṃ cakkhāyatananti pucchāya uddhaṭaṃ cakkhuṃ 『idaṃ ta』nti nānappakārato dassetuṃ, purimā tayo, ime dasāti, terasa niddesavārā dassitā. Ekekasmiñcettha catunnaṃ catunnaṃ vavatthāpananayānaṃ āgatattā dvipaññāsāya nayehi paṭimaṇḍetvāva dassitāti veditabbā.
從這裡起,觸的第五種的出現和顯示的方式有五種,依此而來的對象被稱為五種,因此顯示了十個部分。在這裡,依賴於眼,意味著依靠眼,作為條件而存在。關於色,意味著依靠色的所緣而存在,基於這個。通過這個,顯示了眼識的法相,觸等的先因,眼門的行走路徑所依的對象的主因和對象的依賴條件的存在。至於其他五個部分,色的所緣是這個,因此僅僅通過所緣的條件顯示了條件的存在。就像前面的三個一樣,這樣在這十個部分中,四個四個的確定方式也應當理解。這樣,詢問「什麼是那色,眼處」時,抬起眼,顯示出「這是這個」,從不同的方式顯示出,前面三個和這十個,共有十三個註釋部分被顯示。每個部分在這四個四個的確定方式中,因而被顯示為二十五種的方式。
- Ito paresu sotāyatanādiniddesesupi eseva nayo. Visesamattaṃ panettha evaṃ veditabbaṃ – suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātūhi katūpakāraṃ, utucittāhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇādīhi parivutaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajappadasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivāraṃ hutvā ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
Sāyanaṭṭhena jivhā. Sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivārā hutvā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.
Yāvatā pana imasmiṃ kāye upādiṇṇakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ, kappāsapaṭale sneho viya, yathāvuttappakāraupakārupatthambhanānupālanaparivārameva hutvā kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Ayamettha viseso. Seso pāḷippabhedo ca attho ca cakkhuniddese vuttanayeneva veditabbo. Kevalañhi idha cakkhupadassa ṭhāne sotapadādīni, rūpapadassa ṭhāne saddapadādīni, passīti ādīnaṃ ṭhāne suṇītiādipadāni ca āgatāni. 『Nettaṃpetaṃ , nayanaṃpeta』nti imassa ca padadvayassa abhāvā dvādasa dvādasa nāmāni honti. Sesaṃ sabbattha vuttasadisameva.
Tattha siyā – yadi yāvatā imasmiṃ kāye upādiṇṇakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ, kappāsapaṭale sneho viya. 『Evaṃ sante lakkhaṇasammissatā āpajjatī』ti. 『Nāpajjatī』ti. 『Kasmā』? 『Aññassa aññattha abhāvato』. 『Yadi evaṃ, na sabbattha kāyāyatana』nti? 『Neva paramatthato sabbattha. Vinibbhujitvā panassa nānākaraṇaṃ paññāpetuṃ na sakkā, tasmā evaṃ vuttaṃ. Yathā hi rūparasādayo, vālikācuṇṇāni viya, vivecetuṃ asakkuṇeyyatāya aññamaññabyāpinoti vuccanti, na ca paramatthato rūpe raso atthi. Yadi siyā rūpaggahaṇeneva rasaggahaṇaṃ gaccheyya. Evaṃ kāyāyatanampi paramatthato neva sabbattha atthi, na ca sabbattha natthi, vivecetuṃ asakkuṇeyyatāyāti. Evamettha na lakkhaṇasammissatā āpajjatīti veditabbā』.
Apica lakkhaṇādivavatthāpanatopetesaṃ asammissatā veditabbā – etesu hi rūpābhighātārahabhūtappasādalakkhaṇaṃ daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.
Saddābhighātārahabhūtappasādalakkhaṇaṃ sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.
Gandhābhighātārahabhūtappasādalakkhaṇaṃ ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.
Rasābhighātārahabhūtappasādalakkhaṇā sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā.
從這裡起,耳處等的描述也是如此。這其中的特別之處應當這樣理解——「聽」是耳。它在耳的內側,細膩如指尖的觸感,依賴於所說的元素而存在,因而被支撐、維持、保護,耳識等的相應存在也因此而具備。 「嗅」是嗅覺。它在鼻的內側,依賴於所說的元素而存在,因而被支撐、維持、保護,嗅識等的相應存在也因此而具備。 「舌」是舌頭。它在舌的中間,依賴於蓮花瓣的觸感而存在,因而被支撐、維持、保護,舌識等的相應存在也因此而具備。 只要在這個身體中存在著依賴的色,處處都是身體的領域,像棉花的溫暖一樣,依賴於所說的元素而存在,因而被支撐、維持、保護,身體識等的相應存在也因此而具備。這是這裡的特別之處。其餘的部分和意義也應當通過眼的描述來理解。因為這裡的眼處、耳處等,色處、聲處等,都是依賴於所提到的部分而存在的。「由此引導、由此眼引導」這兩個詞的缺失,使得有十二個名稱存在。其餘部分與上述所說的相同。 在這裡可能是——只要在這個身體中存在著依賴的色,處處都是身體的領域,像棉花的溫暖一樣。「如果是這樣,特徵的合適性就會消失。」 「不會消失。」 「為什麼?」 「因為其他的缺失。」 「如果是這樣,那就不是處處都是身體的領域嗎?」 「從絕對的意義上講,確實不是處處都是。但若分開,就無法識別種種,因此如此說。」就像色、味等,像沙子一樣,因為無法分開而被稱為相互擴散,但在絕對的意義上是沒有色和味的。如果是通過色的把握而去把握味的話,身體的領域在絕對意義上也不是處處都有,也不是處處沒有,因為無法分開而如此。因此這裡不應被理解為特徵的合適性消失。 此外,特徵等的確定也應被理解為不合適——在這些中,色的觸感特徵、想要看見的因緣、因果的產生等都是眼,色中有味的觸感,眼識的依賴狀態,想要看見的因緣等。 聲的觸感特徵、想要聽見的因緣、因果的產生等都是耳,聲中有味的觸感,耳識的依賴狀態,想要聽見的因緣等。 香的觸感特徵、想要嗅見的因緣、因果的產生等都是鼻,香中有味的觸感,嗅識的依賴狀態,想要嗅見的因緣等。 味的觸感特徵、想要嘗見的因緣、因果的產生等都是舌,味中有觸感,舌識的依賴狀態,想要嘗見的因緣等。
Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo phusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.
Keci pana 『tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vāyupathavīāpādhikānaṃ bhūtānaṃ pasādā sotaghānajivhā, kāyo sabbesa』nti vadanti. Apare 『tejādhikānaṃ pasādo cakkhu, vivaravāyuāpapathavādhikānaṃ pasādā sotaghānajivhākāyā』ti vadanti. Te vattabbā – 『suttaṃ āharathā』ti. Addhā suttameva na dakkhissanti. Keci panettha 『tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato』ti kāraṇaṃ vadanti. Te ca vattabbā – 『ko panevamāha – rūpādayo tejādīnaṃ guṇā』ti? Avinibbhogesu hi rūpesu 『ayaṃ imassa guṇo, ayaṃ imassa guṇo』ti na labbhā vattuṃ. Athāpi vadeyyuṃ – 『yathā tesu tesu sambhāresu tassa tassa bhūtassa adhikatāya pathavīādīnaṃ sandhāraṇādīni kiccāni icchatha, evaṃ tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanato icchitabbametaṃ rūpādayo tesaṃ guṇā』ti. Te vattabbā – iccheyyāma , yadi āpādhikassa āsavassa gandhato pathavīadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyethetaṃ etesaṃ nissayabhūtānaṃ visesakappanaṃ, yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādādayo, avijjamānepi aññasmiṃ visesakāraṇeti gahetabbametaṃ.
Kiṃ pana taṃ yaṃ aññamaññassa asādhāraṇaṃ? Kammameva nesaṃ visesakāraṇaṃ. Tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. Bhūtavisese hi sati pasādova nuppajjati. Samānānañhi pasādo, na visamānānanti porāṇā. Evaṃ kammevisasato visesavantesu ca etesu cakkhusotāni asampattavisayaggāhakāni attano nissayaṃ anallīnanissaye eva visaye viññāṇahetuttā. Ghānajivhākāyā sampattavisayaggāhakā, nissayavasena ceva sayañca attano nissayaṃ allīneyeva visaye viññāṇahetuttā.
Aṭṭhakathāyaṃ pana 『『āpāthagatattāva ārammaṇaṃ sampattaṃ nāma. Candamaṇḍalasūriyamaṇḍalānañhi dvācattālīsayojanasahassamatthake ṭhitānaṃ vaṇṇo cakkhupasādaṃ ghaṭṭeti. So dūre ṭhatvā paññāyamānopi sampattoyeva nāma. Taṃgocarattā cakkhu sampattagocarameva nāma. Dūre rukkhaṃ chindantānampi, rajakānañca vatthaṃ dhovantānaṃ dūratova kāyavikāro paññāyati. Saddo pana dhātuparamparāya āgantvā sotaṃ ghaṭṭetvā saṇikaṃ vavatthānaṃ gacchatī』』ti vuttaṃ.
Tattha kiñcāpi āpāthagatattā ārammaṇaṃ sampattanti vuttaṃ, candamaṇḍalādivaṇṇo pana cakkhuṃ asampatto dūre ṭhitova paññāyati. Saddopi sace saṇikaṃ āgaccheyya, dūre uppanno cirena suyyeyya, paramparaghaṭṭanāya ca āgantvā sotaṃ ghaṭṭento asukadisāya nāmāti na paññāyeyya. Tasmā asampattagocarāneva tāni.
觸的特徵、想要觸碰的因緣或因果的產生等都是身體,觸感中有味的觸感,身體識的依賴狀態,想要觸碰的因緣等。 有些人說:「火的元素的影響是眼,風和地的元素的影響是耳、鼻、舌,身體是所有的。」另一些人則說:「火的元素的影響是眼,開放的風和地的元素的影響是耳、鼻、舌、身體。」他們應該說:「你們應當帶來所聽的。」確實,他們將不會看到所聽的。有些人對此的原因是:「由於火等的特徵與色等的相應。」他們也應當說:「誰會這樣說,色等是火等的特徵?」在不分離的色中,「這是這個的特徵,那是那個的特徵」是無法成立的。即使有人會說:「就像在這些元素中,基於火等的優越性,地等的特徵是依賴於火等的。」他們應當說:「我們希望,如果地的元素的氣味比火的元素更強烈,火的元素的熱量的顏色或冷水的顏色會減弱。」然而,因為這兩者都不存在,因此應當放棄這些特徵的建立,就像沒有特徵的色、味等彼此之間是明顯的,眼、耳等的識也是如此,即使在沒有的情況下也應當理解為是特徵的因緣。 那麼,什麼是彼此之間的非共通之處?僅僅是因緣而已。因此,基於因緣的特徵,而非元素的特徵。因為在元素的特徵存在時,影響的特徵不會出現。因為相同的影響,不是不同的影響,這在古老的文獻中有記載。因此,基於因緣的特徵,在這些中,眼、耳等都是依賴於自身的,因緣的特徵是存在的。嗅覺、舌頭和身體也是依賴於自身的,因緣的特徵也是存在的。 在註釋中說:「由於依賴的因素,所緣的影響稱為達成。在月亮和太陽的光環中,站在二萬四千由旬的地方的顏色會影響眼識。因此,即使遠離,也仍然被稱為達成。」在遠處砍樹的人,或是洗滌衣物的人,身體的變化也會在遠處顯現。而聲音則是通過元素的傳遞而影響耳朵,逐漸地達到確定的狀態。 在這裡雖然說到「由於依賴的因素,所緣的影響稱為達成」,但月亮和太陽的顏色在遠處被眼識所察覺。聲音如果逐漸接近,若在遠處長時間出現,因元素的傳遞而影響耳朵,便無法被識別。因此,只有在未達成的範圍內。
Ahiādisamānāni cetāni. Yathā hi ahi nāma bahi sittasammaṭṭhaṭṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati, evameva cakkhupetaṃ visamajjhāsayaṃ maṭṭhesu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmā honti.
Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhīni nimmīletvāva carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti sukhaṃ supati, evameva sotaṃ tampe bilajjhāsayaṃ ākāsasannissitaṃ kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti. Kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kariyamāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānacchiddehi pana nikkhamitvā dhātuparamparāyeva ghaṭṭento gantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle 『asuko nāma sajjhāyatī』ti leṇapiṭṭhe nisinnā jānanti.
Evaṃ sante sampattagocaratā hoti. 『Kiṃ panetaṃ sampattagocara』nti? 『Āma, sampattagocaraṃ』. 『Yadi evaṃ, dūre bherīādīsu vajjamānesu dūre saddoti jānanaṃ na bhaveyyā』ti? 『No na bhavati. Sotapasādasmiñhi ghaṭṭite dūre saddo āsanne saddo, paratīre orimatīreti tathā tathā jānanākāro hoti. Dhammatā esā』ti. 『Kiṃ etāya dhammatāya? Yato yato chiddaṃ tato tato savanaṃ hoti, candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ』.
Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati, evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiyaṃ ghāyitvā ghāyitvā ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.
Kukkuropi bahi vicaranto khemaṭṭhānaṃ na passati leḍḍupahārādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa pana phāsukaṃ hoti, evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmo pavisitabbo hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.
Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsukaṃ hoti, evameva kāyopi upādiṇṇakajjhāsayo pathavīnissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassapi hi sayanassa, hatthe ṭhapitānampi vā phalānaṃ, na sakkā anisīdantena vā anippīḷentena vā thaddhamudubhāvo jānitunti. Ajjhattikabāhirāpathavī etassa kāyapasādassa phoṭṭhabbajānane paccayo hoti. Evaṃ lakkhaṇādivavatthānatopetesaṃ asammissatā veditabbā. Aññeyeva hi cakkhupasādassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānagocarajjhāsayanissayā aññe sotapasādādīnanti asammissāneva cakkhāyatanādīni.
這些與蛇等相似。就像蛇不喜歡在外面光滑平整的地方,而是喜歡進入垃圾堆、草叢、蟻丘等處躺下,達到專注狀態一樣,眼也不喜歡平滑的金墻等處,甚至不想看,而是喜歡在有彩色圖案、花卉藤蔓等的地方。在這樣的地方,即使眼睛不夠,人們也會張開嘴想要看。 鱷魚出來外面時看不到要抓的東西,閉著眼睛行走。但當它潛入一百臂長的水中進入洞穴躺下時,它的心就專注了,睡得很舒服。同樣,耳朵也喜歡洞穴,依賴空間,在耳孔中形成。耳孔的空間是它聽聲音的條件。沒有遮蔽的空間也可以。在洞穴內誦經時,聲音不會穿破洞頂出去,而是通過門窗的縫隙出去,通過元素的傳遞影響耳根。這時坐在洞外的人就知道"某某人在誦經"。 如果是這樣,就成為已達到的對象了。"這是已達到的對象嗎?" "是的,是已達到的對象。" "如果是這樣,遠處鼓等被敲擊時,就不會知道是遠處的聲音了?" "不,不是這樣。當耳根被觸動時,會有遠處的聲音、近處的聲音、彼岸此岸等各種認知方式。這是自然規律。" "這種自然規律有什麼用?從哪裡有孔,從哪裡就能聽到,就像看到月亮太陽等一樣,這是未達到的對象。" 鳥也不喜歡在樹上或地上。但當它飛過一兩塊石頭的距離進入無遮蔽的空中時,就達到專注狀態。同樣,鼻子也喜歡空間,依賴風而以香為對象。因此,牛在新雨後嗅聞地面時會朝向空中吸氣。即使用手指拿著香塊,如果不吸氣也無法聞到它的香味。 狗在外面遊蕩時看不到安全的地方,會受到石頭等的傷害。但進入村子裡,在爐灶處堆起灰燼躺下就很舒服。同樣,舌頭也喜歡村莊,依賴水而以味為對象。因此,即使整夜修行,早晨也要拿著缽和衣進村。乾燥的食物如果不用唾液浸濕就無法品嚐味道。 豺狼在外遊蕩時找不到樂趣,只有在生尸林吃了人肉躺下才覺得舒服。同樣,身體也喜歡執取,依賴地而以觸為對象。因此,眾生找不到其他可執取的東西時,就會把自己的手掌作為枕頭躺下。內外的地都是它觸覺的條件。即使是鋪得很好的床,或放在手上的水果,如果不坐下或不按壓,就無法知道它的硬軟。內外的地是這個身根了知觸覺的條件。這樣,應當理解它們通過特徵等的確定而不相混淆。因為眼根的特徵、作用、現起、近因、對像、傾向、所依與耳根等的是不同的,所以眼處等是不相混淆的。
Apica nesaṃ asammissatāya ayaṃ upamāpi veditabbā – yathā hi pañcavaṇṇānaṃ dhajānaṃ ussāpitānaṃ kiñcāpi chāyā ekābaddhā viya hoti, tassa tassa pana aññamaññaṃ asammissāva yathā ca pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jālite kiñcāpi jālā ekābaddhā viya hoti, tassa tassa pana aṃsuno pāṭiyekkā pāṭiyekkā jālā asammissā eva, evameva kiñcāpi imāni pañcāyatanāni ekasmiṃ attabhāve samosaṭāni aññamaññaṃ pana asammissāneva. Na kevalañca imāneva pañca, sesarūpānipi asammissāneva. Imasmiñhi sarīre heṭṭhimakāyo majjhimakāyo uparimakāyoti tayo koṭṭhāsā. Tattha nābhito paṭṭhāya heṭṭhā heṭṭhimakāyo nāma. Tasmiṃ kāyadasakaṃ, bhāvadasakaṃ, āhārasamuṭṭhānāni aṭṭha, utusamuṭṭhānāni aṭṭha, cittasamuṭṭhānāni aṭṭhāti catucattālīsa rūpāni. Nābhito uddhaṃ yāva galavāṭakā majjhimakāyo nāma. Tattha ca kāyadasakaṃ, bhāvadasakaṃ, vatthudasakaṃ, āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti catupaññāsa rūpāni. Galavāṭakato uddhaṃ uparimakāyo nāma. Tattha cakkhudasakaṃ, sotadasakaṃ, ghānadasakaṃ, jivhādasakaṃ, kāyadasakaṃ, bhāvadasakaṃ, āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti caturāsīti rūpāni.
Tattha cakkhupasādassa paccayāni cattāri mahābhūtāni, vaṇṇo gandho raso ojā, jīvitindriyaṃ cakkhupasādoti idaṃ ekantato avinibhuttānaṃ dasannaṃ nipphannarūpānaṃ vasena cakkhudasakaṃ nāma. Iminā nayena sesānipi veditabbāni. Tesu heṭṭhimakāye rūpaṃ majjhimakāyauparimakāyarūpehi saddhiṃ asammissaṃ. Sesakāyadvayepi rūpaṃ itarehi saddhiṃ asammissameva. Yathā hi sāyanhasamaye pabbatacchāyā ca rukkhacchāyā ca kiñcāpi ekābaddhā viya honti aññamaññaṃ pana asammissāva evaṃ imesupi kāyesu catucattālīsa catupaññāsa caturāsīti rūpāni ca kiñcāpi ekābaddhāni viya honti, aññamaññaṃ pana asammissānevāti.
- Rūpāyatananiddese vaṇṇova vaṇṇanibhā; nibhātīti vā nibhā. Cakkhuviññāṇassa pākaṭā hotīti attho. Vaṇṇova nibhā vaṇṇanibhā. Saddhiṃ nidassanena sanidassanaṃ, cakkhuviññāṇena passitabbanti attho. Saddhiṃ paṭighena sappaṭighaṃ, paṭighaṭṭananighaṃsajanakanti attho. Nīlādīsu umāpupphasamānaṃ nīlaṃ, kaṇikārapupphasamānaṃ pītakaṃ, bandhujīvakapupphasamānaṃ lohitakaṃ, osadhitārakasamānaṃ odātaṃ. Jhāmaṅgārasamānaṃ kāḷakaṃ, mandarattaṃ sinduvārakaravīramakuḷasamānaṃ mañjiṭṭhakaṃ. 『『Harittacahemavaṇṇakāmaṃsumukhapakkamā』』ti (jā. 1.
此外,由於它們的不相混淆,這個比喻也應當被理解——就像五種顏色的旗幟被升起時,雖然它們的影子是連在一起的,但它們之間卻是各自獨立的;同樣,五種顏色的燈光點燃時,雖然光線是連在一起的,但它們的光線是各自分開的。同樣,這五個感官領域雖然在一個身體中聚集在一起,但彼此之間卻是不相混淆的。不僅僅是這五個,其他的存在也是如此。在這個身體中,有下身、中身和上身三個部分。其中,從肚臍開始到下身的部分被稱為下身。在這裡有身體的元素、心的元素、食物的因緣八種,氣候的因緣八種,心的因緣四種,共有三十四種形態。從肚臍往上到喉嚨的部分被稱為中身。在這裡有身體的元素、心的元素、物質的元素、食物的因緣等三種,共有五十種形態。從喉嚨往上到頭頂的部分被稱為上身。在這裡有眼的元素、耳的元素、鼻的元素、舌的元素、身體的元素、心的元素、食物的因緣等三種,共有八十種形態。 在這裡,眼的影響是由四種大元素構成的,顏色、氣味、味道、光明,生命的根本是眼的影響。因此,這就是眼的元素。以同樣的方式,其他的也應當被理解。在這些下身的形態中,形態與中身和上身的形態是不相混淆的。其他的兩個身體的形態也是與其他形態不相混淆的。就像在傍晚時分,山的陰影和樹的陰影雖然是連在一起的,但它們之間卻是不相混淆的;同樣,在這些身體中,三十四、五十、八十種形態雖然是連在一起的,但彼此之間卻是不相混淆的。 在形態領域的描述中,顏色就是顏色的光輝;光輝就是光輝。眼識的顯現是顯而易見的。顏色就是光輝,光輝就是顏色。通過描述而呈現的顯現,眼識所能看見的就是這個意思。通過觸碰而呈現的觸碰,觸碰的產生就是這個意思。在藍色等中,像烏鴉花一樣的藍色,像金色花朵一樣的黃色,像紅色花朵一樣的紅色,像藥草星一樣的白色,像火焰一樣的黑色,像海洋中紅色的珍珠一樣的紅色。
15.133) ettha pana kiñcāpi 『harī』ti suvaṇṇaṃ vuttaṃ, parato panassa jātarūpaggahaṇena gahitattā idha sāmaṃ hari nāma. Imāni satta vatthuṃ anāmasitvā sabhāveneva dassitāni.
Harivaṇṇanti haritasaddalavaṇṇaṃ. Ambaṅkuravaṇṇanti ambaṅkurena samānavaṇṇaṃ. Imāni dve vatthuṃ āmasitvā dassitāni. Dīghādīni dvādasa vohārato dassitāni. So ca nesaṃ vohāro upanidhāyasiddho ceva sannivesasiddho ca. Dīghādīni hi aññamaññaṃ upanidhāyasiddhāni, vaṭṭādīni sannivesavisesena. Tattha rassaṃ upanidhāya tato uccataraṃ dīghaṃ, taṃ upanidhāya tato nīcataraṃ rassaṃ. Thūlaṃ upanidhāya tato khuddakataraṃ aṇuṃ, taṃ upanidhāya tato mahantataraṃ thūlaṃ. Cakkasaṇṭhānaṃ vaṭṭaṃ, kukkuṭaṇḍasaṇṭhānaṃ parimaṇḍalaṃ. Catūhi aṃsehi yuttaṃ caturaṃsaṃ. Chaḷaṃsādīsupi eseva nayo. Ninnanti onataṃ, thalanti unnataṃ.
Tattha yasmā dīghādīni phusitvā sakkā jānituṃ, nīlādīni panevaṃ na sakkā, tasmā na nippariyāyena dīghaṃ rūpāyatanaṃ; tathā rassādīni. Taṃ taṃ nissāya pana tathā tathā ṭhitaṃ dīghaṃ rassanti tena tena vohārena rūpāyatanamevettha bhāsitanti veditabbaṃ. Chāyā ātapoti idaṃ aññamaññaparicchinnaṃ; tathā āloko andhakāro ca. Abbhā mahikātiādīni cattāri vatthunāva dassitāni. Tattha 『abbhā』ti valāhako. 『Mahikā』ti himaṃ. Imehi catūhi abbhādīnaṃ vaṇṇā dassitā. Candamaṇḍalassa vaṇṇanibhātiādīhi tesaṃ tesaṃ pabhāvaṇṇā dassitā.
Tattha candamaṇḍalādīnaṃ vatthūnaṃ evaṃ viseso veditabbo – maṇimayaṃ rajatapaṭicchannaṃ ekūnapaññāsayojanāyāmavitthāraṃ candassa devaputtassa vimānaṃ candamaṇḍalaṃ nāma. Sovaṇṇamayaṃ phalikapaṭicchannaṃ samapaṇṇāsayojanāyāmavitthāraṃ sūriyassa devaputtassa vimānaṃ sūriyamaṇḍalaṃ nāma. Sattaratanamayāni sattaṭṭhadasadvādasayojanāyāmavitthārāni tesaṃ tesaṃ devaputtānaṃ vimānāni tārakarūpāni nāma.
Tattha heṭṭhā cando, sūriyo upari, ubhinnamantaraṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimanto yojanasataṃ hoti. Dvīsu passesu nakkhattatārakā gacchanti. Etesu pana tīsu cando dandhagamano, sūriyo sīghagamano, nakkhattatārakā sabbasīghagamanā. Kālena candimasūriyānaṃ purato honti kālena pacchā.
Ādāsamaṇḍalanti kaṃsamayaṃ. Maṇīti ṭhapetvā veḷuriyaṃ seso jotirasādianekappabhedo. Saṅkhoti sāmuddiko; muttā sāmuddikāpi, sesāpi. Veḷuriyoti veḷuvaṇṇamaṇi. Jātarūpaṃ vuccati satthuvaṇṇo. Satthā hi suvaṇṇavaṇṇo, suvaṇṇampi satthuvaṇṇaṃ. Rajataṃ vuccati kahāpaṇo – lohamāsako dārumāsako jatumāsako, ye 『vohāraṃ gacchantī』ti (pārā. 584) vuttaṃ taṃ sabbampi idha gahitaṃ.
Yaṃ vā panaññampīti iminā pāḷiāgataṃ ṭhapetvā sesaṃ taṭṭikapilotikakaṇṇikavaṇṇādibhedaṃ rūpaṃ gahitaṃ. Tañhi sabbaṃ yevāpanakesu paviṭṭhaṃ.
15.133) 在這裡,雖然提到「黃」的金色,但由於它被稱為白銀,因此這裡的「黃」指的是金色。這七個對像被描述為本質上相同。 「黃」的顏色指的是綠色的聲音。「芒果芽」的顏色指的是與芒果芽相同的顏色。這兩個對像被描述為相同。長短等十二個名詞被描述為不同的。它們的名稱是基於依賴和組合的。長短之間是基於依賴的,圓形等則是基於組合的。在這裡,短的依賴於長的,長的依賴於短的;粗的依賴於細的,細的依賴於粗的。眼睛的狀態是圓形的,雞蛋的狀態是球形的。四個角的形狀是正方形的。六個角的形狀也是如此。下降的狀態是低的,上升的狀態是高的。 在這裡,由於長短可以通過觸碰來識別,而藍色等則無法,因此不應以普遍的方式稱長的為形態;同樣,短的也是如此。然而,基於這個基礎,長短的形態在這裡被稱為形態。影子和陽光是彼此獨立的;同樣,光明和黑暗也是如此。四個對像被描述為「光明的天空」和「地面」。在這裡,「光明」指的是雲層。「地面」指的是寒冷。通過這四個對象的描述,顏色被展現出來。月亮的光輝等也通過它們的光芒被展現出來。 在這裡,月亮和太陽的對象應當被理解為特別的——由寶石製成的銀製的覆蓋,寬度為五十由旬的月亮的天宮,名為月亮的光輝。由黃金製成的寶石覆蓋,寬度為五十由旬的太陽的天宮,名為太陽的光輝。由七寶製成的七個天宮,寬度為十二由旬的天宮,名為星辰的形狀。 在這裡,月亮在下,太陽在上,兩者之間的距離為一由旬。月亮的下方到太陽的上方的距離為一百由旬。在這兩個星體之間,星辰和星星移動。這裡的月亮移動緩慢,太陽移動迅速,星辰則是最快的。隨著時間的推移,月亮和太陽在前面,隨著時間的推移又在後面。 「阿達薩曼達拉」指的是綠色的光輝。除了寶石外,其他的光輝有許多種類。海洋的光輝是海洋的;珍珠的光輝也是海洋的,其他的也是如此。寶石的光輝是藍色的。白銀被稱為銀色——鐵的、木製的、金屬的,所有這些在這裡都被包含在內。 如果其他的東西被提及,除了這裡的內容,其他的如細小的、微小的、耳環的顏色等也被包含在內。所有這些都已被納入。
Evametaṃ nīlādinā bhedena bhinnampi rūpaṃ sabbaṃ lakkhaṇādīhi abhinnameva. Sabbañhetaṃ cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. Yathā cetaṃ tathā sabbānipi upādārūpāni. Yattha pana viseso atthi tattha vakkhāma. Sesamettha cakkhāyatananiddese vuttanayeneva veditabbaṃ. Kevalañhi tattha cakkhupubbaṅgamo niddeso idha rūpapubbaṅgamo. Tattha 『cakkhuṃ peta』ntiādīni cuddasa nāmāni, idha 『rūpaṃpeta』ntiādīni tīṇi. Sesaṃ tādisameva. Yathā hi catūhi catūhi nayehi paṭimaṇḍetvā cakkhuṃ vavatthāpetuṃ terasa vārā vuttā, idhāpi te tatheva vuttāti.
- Saddāyatananiddese bherisaddoti mahābherīpahaṭabherīnaṃ saddo. Mudiṅgasaṅkhapaṇavasaddāpi mudiṅgādipaccayā saddā. Gītasaṅkhāto saddo gītasaddo. Vuttāvasesānaṃ vīṇādīnaṃ tantibaddhānaṃ saddo vāditasaddo. Sammasaddoti kaṃsatālakaṭṭhatālasaddo. Pāṇisaddoti pāṇippahārasaddo. Sattānaṃ nigghosasaddoti bahūnaṃ sannipatitānaṃ apaññāyamānapadabyañjananigghosasaddo. Dhātūnaṃ sannighātasaddoti rukkhānaṃ aññamaññanighaṃsanaghaṇṭikākoṭanādisaddo. Vātassa vāyato saddo vātasaddo. Udakassa sandamānassa vā paṭihatassa vā saddo udakasaddo. Manussānaṃ sallāpādisaddo manussasaddo. Taṃ ṭhapetvā seso sabbopi amanussasaddo. Iminā padadvayena sabbopi saddo pariyādinno. Evaṃ santepi vaṃsaphālanapilotikaphālanādīsu pavatto pāḷiyaṃ anāgatasaddo yevāpanakaṭṭhānaṃ paviṭṭhoti veditabbo.
Evamayaṃ bherīsaddādinā bhedena bhinnopi saddo lakkhaṇādīhi abhinnoyeva. Sabbopi hesa sotapaṭihananalakkhaṇo saddo sotaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi catūhi catūhi nayehi paṭimaṇḍitā terasa vārā vuttā. Tesaṃ attho sakkā vuttanayeneva jānitunti na vitthārito.
- Gandhāyatananiddese mūlagandhoti yaṃ kiñci mūlaṃ paṭicca nibbatto gandho. Sāragandhādīsupi eseva nayo. Asiddhadusiddhānaṃ ḍākādīnaṃ gandho āmakagandho. Macchasakalikāpūtimaṃsasaṃkiliṭṭhasappiādīnaṃ gandho vissagandho. Sugandhoti iṭṭhagandho. Duggandhoti aniṭṭhagandho. Iminā padadvayena sabbopi gandho pariyādinno. Evaṃ santepi kaṇṇakagandhapilotikagandhādayo pāḷiyaṃ anāgatā sabbepi gandhā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.
Evamayaṃ mūlagandhādinā bhedena bhinnopi gandho lakkhaṇādīhi abhinnoyeva. Sabbopi hesa ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā. Te atthato pākaṭāyeva.
這樣,通過藍色等的區分,所有的形態都通過特徵等被明確描述。所有這些都是眼的影響特徵的形態,是眼識的對象的存在狀態,是其所依賴的四種大元素的狀態。正如這些一樣,所有的依賴形態也是如此。這裡如果有特別之處,將會詳細說明。其他的在眼根領域的描述也應當如此理解。這裡僅僅是眼的前提描述,而此處的「形態」則是形態的前提。這裡提到的「眼」有十四個名稱,而這裡的「形態」有三個名稱。其他的也是如此。正如通過四種方式來定義眼睛一樣,這裡也有相同的定義。 在聲音領域的描述中,鼓聲是大鼓擊打時的聲音。鳴鳥的聲音也是基於鳴鳥等的因緣而產生的聲音。歌聲是指歌曲的聲音。其他的如琴聲等樂器的聲音也是如此。和諧的聲音是指樂器的聲音。手的聲音是指手的拍打聲。眾生的吶喊聲是指眾多聚集時的聲音。元素的聲音是指樹木相互撞擊的聲音。風的聲音是指風的聲音。水的聲音是指流動的水聲或被阻擋的水聲。人類的談話聲是指人類的聲音。除此之外,其他所有的聲音都是非人類的聲音。通過這兩個詞,所有的聲音都被描述。即使在這方面,音調、音色等也應當被理解為未來的聲音。 因此,通過鼓聲等的區分,聲音也被明確描述。所有這些都是耳的影響特徵的聲音,是耳識的對象的存在狀態,是其所依賴的狀態。其他的在眼根領域的描述也應當如此理解。在這裡也通過四種方式來定義聲音。它們的意思可以通過上述的描述來了解,而不需要詳細說明。 在氣味領域的描述中,根氣味是指任何根部所產生的氣味。香氣等也是如此。對於未成就和成就的根部,氣味是指果實的氣味。魚腥味等是指腐臭的氣味。香氣是指愉悅的氣味。臭氣是指令人厭惡的氣味。通過這兩個詞,所有的氣味都被描述。即使如此,耳朵的氣味、香氣等在未來的描述中也應當被理解為氣味的對象。 因此,通過根氣味等的區分,氣味也被明確描述。所有這些都是鼻的影響特徵的氣味,是鼻識的對象的存在狀態,是其所依賴的狀態。其他的在眼根領域的描述也應當如此理解。在這裡也通過三十種方式來定義氣味。它們的意思是顯而易見的。
- Rasāyatananiddese mūlarasoti yaṃkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti. Phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambilanti badarāmalakakapiṭṭhasālavādi. Kasāvanti haritakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuto panettha rasova ambilādīhi nāmehi vuttoti veditabbo. Sādūti iṭṭharaso, asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Evaṃ santepi leḍḍurasabhittirasapilotikarasādayo pāḷiyaṃ anāgatā sabbepi rasā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.
Evamayaṃ mūlarasādinābhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi hesa jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā.
- Itthindriyaniddese yanti karaṇavacanaṃ. Yena kāraṇena itthiyā itthiliṅgādīni hontīti ayamettha attho. Tattha 『liṅga』nti saṇṭhānaṃ. Itthiyā hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na purisassa viya hoti. Itthīnañhi heṭṭhimakāyo visado hoti, uparimakāyo avisado. Hatthapādā khuddakā, mukhaṃ khuddakaṃ. Nimittanti sañjānanaṃ. Itthīnañhi uramaṃsaṃ avisadaṃ hoti, mukhaṃ nimmassudāṭhikaṃ. Kesabandhavatthaggahaṇampi na purisānaṃ viya hoti. Kuttanti kiriyā. Itthiyo hi daharakāle suppakamusalakehi kīḷanti, cittadhītalikāya kīḷanti, mattikavākena suttakaṃ nāma kantanti. Ākappoti gamanādiākāro. Itthiyo hi gacchamānā avisadā gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā avisadā bhuñjanti. Purisampi hi avisadaṃ disvā mātugāmo viya gacchati tiṭṭhati nipajjati nisīdati khādati bhuñjatīti vadanti.
Itthattaṃ itthibhāvoti ubhayampi ekatthaṃ; itthisabhāvoti attho. Ayaṃ kammajo paṭisandhisamuṭṭhito. Itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitāni. Yathā hi bīje sati, bījaṃ paṭicca, bījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthibhāvasaṅkhāte itthindriye sati itthiliṅgādīni honti. Bījaṃ viya hi itthindriyaṃ, bījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthiliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthiliṅgādīni cakkhuviññeyyānipi manoviññeyyānipi.
Idaṃ taṃ rūpaṃ itthindriyanti idaṃ taṃ rūpaṃ, yathā cakkhundriyādīni purisassāpi honti, na evaṃ; niyamato pana itthiyā eva indriyaṃ 『itthindriyaṃ』.
在味道領域的描述中,根的味道是指任何根部所產生的味道。樹幹的味道等也是如此。酸味是指酸奶等的味道。甜味是指純粹的牛奶等的味道。蜂蜜長時間存放會變得澀味。糖漿長時間存放會變得鹹味。但是黃油長時間存放雖然會失去顏色和氣味,但不會失去味道,因此它是純粹的甜味。苦味是指楝樹葉等的味道。辛辣味是指姜、胡椒等的味道。鹹味是指海鹽等的味道。澀味是指茄子嫩芽等的味道。酸澀味是指棗、余甘子、木瓜等的味道。收斂味是指訶子等的味道。所有這些味道都是基於物質而描述的。應當理解,這裡所說的酸等名稱指的是從各種物質中產生的味道。美味是指令人愉悅的味道,不美味是指令人厭惡的味道。通過這兩個詞,所有的味道都被描述。即使如此,泥土的味道、墻壁的味道、布料的味道等在未來的描述中也應當被理解為味道的對象。 因此,通過根的味道等的區分,味道也被明確描述。所有這些都是舌的影響特徵的味道,是舌識的對象的存在狀態,是其所依賴的狀態。其他的在眼根領域的描述也應當如此理解。在這裡也通過五十二種方式來定義味道,共有十三個部分。 在女性根的描述中,"由於"是表示原因的詞。這裡的意思是,由於這個原因,女性具有女性的特徵等。在這裡,"特徵"指的是形狀。女性的手、腳、頸、胸等的形狀與男性不同。女性的下半身較為纖細,上半身較為豐滿。手腳較小,面部較小。"標誌"指的是識別。女性的胸部較為豐滿,面部沒有鬍鬚和大牙齒。頭髮的裝飾和衣著也與男性不同。"行為"指的是動作。女性在年輕時喜歡玩耍廚具和杵,玩布娃娃,用泥土和樹皮紡線。"姿態"指的是行走等的樣子。女性走路時步伐較小,站立、躺臥、坐下、吃喝時動作較為柔和。即使是男性,如果動作柔和,人們也會說他像女性一樣走路、站立、躺臥、坐下、吃喝。 "女性特質"和"女性性別"是同義詞,意思是女性的本質。這是由業力產生的,從投生時就開始形成。而女性的特徵等則是依賴女性根而在生命過程中產生的。就像有了種子,依賴種子,因種子而生長的樹木,長出枝葉,充滿空間一樣,有了女性根,就會有女性的特徵等。女性根就像種子,女性的特徵等就像依賴種子而生長、充滿空間的樹木,在生命過程中產生。其中,女性根不是眼識所能認知的,只能通過意識認知。而女性的特徵等既可以通過眼識認知,也可以通過意識認知。 "這個色法是女性根",這個色法,不像眼根等男性也有,而是專屬於女性的根,稱為"女性根"。
- Purisindriyepi eseva nayo. Purisaliṅgādīni pana itthiliṅgādīnaṃ paṭipakkhato veditabbāni. Purisassa hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na itthiyā viya hoti. Purisānañhi uparimakāyo visado hoti heṭṭhimakāyo avisado, hatthapādā mahantā, mukhaṃ mahantaṃ, uramaṃsaṃ visadaṃ, massudāṭhikā uppajjanti. Kesabandhanavatthaggahaṇaṃ na itthīnaṃ viya hoti. Daharakāle rathanaṅgalādīhi kīḷanti, vālikapāḷiṃ katvā vāpiṃ nāma khananti, gamanādīni visadāni honti. Itthimpi gamanādīni visadāni kurumānaṃ disvā 『puriso viya gacchatī』tiādīni vadanti. Sesaṃ itthindriye vuttasadisameva.
Tattha itthibhāvalakkhaṇaṃ itthindriyaṃ, itthīti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Ubhayampetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti. Aparabhāge paṭisandhiyaṃ. Paṭisandhisamuṭṭhitampi pavatte calati parivattati.
Yathāha –
『『Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hotī』』ti (pārā. 69).
Imesu pana dvīsu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ. Tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena patiṭṭhātīti veditabbaṃ.
Ubhatobyañjanakassa pana kiṃ ekaṃ indriyaṃ udāhu dveti? Ekaṃ. Tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. 『Evaṃ sante dutiyabyañjanakassa abhāvo āpajjati. Indriyañhi byañjanakāraṇaṃ vuttaṃ. Tañcassa natthī』ti? 『Na tassa indriyaṃ byañjanakāraṇaṃ』. 『Kasmā』? 『Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadāva purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti. Tathā itarassa itaraṃ.
Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya. Na pana tiṭṭhati. Tasmā veditabbametaṃ na tassa taṃ byañjanakāraṇaṃ. Kammasahāyaṃ pana rāgacittamevettha kāraṇaṃ. Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gabbhaṃ gaṇhāpeti, sayaṃ pana na gaṇhātīti.
- Jīvitindriyaniddese yaṃ vattabbaṃ taṃ heṭṭhā arūpajīvitindriye vuttameva. Kevalañhi tattha yo tesaṃ arūpīnaṃ dhammānanti vuttaṃ, idha rūpajīvitindriyattā yo tesaṃ rūpīnaṃ dhammānanti ayameva viseso. Lakkhaṇādīni panassa evaṃ veditabbāni – sahajātarūpānupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃ yeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti.
對於男性根,也是同樣的方法。但男性的特徵等應該理解為與女性特徵相反。男性的手、腳、頸、胸等的形狀與女性不同。男性的上半身較為健壯,下半身較為纖細,手腳較大,面部較大,胸部較為平坦,會長出鬍鬚和大牙齒。頭髮的裝飾和衣著也與女性不同。在年輕時喜歡玩耍車輪和犁等,會堆沙堆挖水池,走路等動作較為有力。即使是女性,如果動作有力,人們也會說她像男性一樣走路等。其餘的與女性根的描述相同。 在這裡,女性根的特徵是女性特質,作用是顯示為女性,現起是作為女性特徵、標誌、行為、姿態的原因。男性根的特徵是男性特質,作用是顯示為男性,現起是作為男性特徵、標誌、行為、姿態的原因。這兩者在最初的人類中在生命過程中產生。之後在投生時產生。即使在投生時產生的,在生命過程中也會變化轉換。 正如所說: "在那個時候,某位比丘顯現出女性特徵。在那個時候,某位比丘尼顯現出男性特徵。" 在這兩者中,男性特徵是優越的,女性特徵是低劣的。因此,男性特徵因強烈的不善業而消失,女性特徵因微弱的善業而建立。女性特徵消失時因微弱的不善業而消失,男性特徵因強烈的善業而建立。應當理解,這兩者都因不善業而消失,因善業而建立。 對於雙性人,是一個根還是兩個根?是一個。對於女性雙性人是女性根,對於男性雙性人是男性根。"如果是這樣,第二個特徵就不存在了。因為說根是特徵的原因,而它沒有。" "它的根不是特徵的原因。" "為什麼?" "因為不是總是存在。對於女性雙性人,當對女性生起貪慾時,男性特徵就會顯現,女性特徵就會隱藏。對於另一種也是如此。 如果他們的根是第二個特徵的原因,那麼兩個特徵就會一直存在。但事實並非如此。因此應當理解,它不是那個特徵的原因。但是業的助緣和貪慾才是這裡的原因。因為他只有一個根,所以女性雙性人自己可以懷孕,也可以使他人懷孕。男性雙性人可以使他人懷孕,但自己不能懷孕。" 在生命根的描述中,應該說的在前面無色生命根中已經說過了。只是在那裡說"對那些無色法",這裡因為是色法生命根,所以說"對那些色法",這是唯一的區別。它的特徵等應當這樣理解 - 生命根的特徵是維持俱生色法,作用是使它們運作,現起是使它們存續,近因是應該維持的元素。
- Kāyaviññattiniddese kāyaviññattīti ettha tāva kāyena attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ, purisehi vā tiracchānānampi kāyagahaṇānusārena gahitāya etāya bhāvo viññāyatīti 『viññatti』. Sayaṃ kāyagahaṇānusārena viññāyatītipi 『viññatti』. 『『Kāyena saṃvaro sādhū』』tiādīsu (dha. pa. 361) āgato copanasaṅkhāto kāyova viññatti 『kāyaviññatti』. Kāyavipphandanena adhippāyaviññāpanahetuttā, sayañca tathā viññeyyattā kāyena viññattītipi 『kāyaviññatti』.
Kusalacittassa vātiādīsu aṭṭhahi kāmāvacarehi abhiññācittena cāti navahi kusalacittehi kusalacittassa vā, dvādasahipi akusalacittehi akusalacittassa vā, aṭṭhahi mahākiriyehi dvīhi ahetukakiriyehi abhiññāppattena ekena rūpāvacarakiriyenāti ekādasahi kiriyacittehi abyākatacittassa vā. Ito aññāni hi cittāni viññattiṃ na janenti. Sekkhāsekkhaputhujjanānaṃ pana ettakeheva cittehi viññatti hotīti etesaṃ kusalādīnaṃ vasena tīhi padehi 『hetuto』 dassitā.
Idāni chahi padehi 『phalato』 dassetuṃ abhikkamantassa vātiādi vuttaṃ. Abhikkamādayo hi viññattivasena pavattattā viññattiphalaṃ nāma. Tattha 『abhikkamantassā』ti purato kāyaṃ abhiharantassa. Paṭikkamantassāti pacchato paccāharantassa. Ālokentassāti ujukaṃ pekkhantassa. Vilokentassāti ito cito ca pekkhantassa. Samiñjentassāti sandhayo saṅkocentassa. Pasārentassāti sandhayo paṭipaṇāmentassa.
Idāni chahi padehi 『sabhāvato』 dassetuṃ kāyassa thambhanāti ādi vuttaṃ. Tattha 『kāyassā』ti sarīrassa. Kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā. Tameva upasaggena vaḍḍhetvā santhambhanāti āha. Balavatarā vā thambhanā 『santhambhanā』. Santhambhitattanti santhambhitabhāvo. Viññāpanavasena viññatti. Viññāpanāti viññāpanākāro. Viññāpitabhāvo viññāpitattaṃ. Sesamettha yaṃ vattabbaṃ taṃ heṭṭhā dvārakathāyaṃ vuttameva. Tathā vacīviññattiyaṃ.
在身表的描述中,首先,"身表"是指通過身體表達自己狀態的動物和人,或人和動物,通過對身體的把握而被理解的狀態,因此稱為"表示"。自身通過對身體的把握而被理解,也稱為"表示"。在"身體的克制是善的"等經文中出現的身體動作被稱為"身表"。因為通過身體的運動表達意圖,自身也以這種方式被理解,所以稱為"身表"。 "善心的"等,是指通過八種欲界善心和神通心,共九種善心的善心,或通過十二種不善心的不善心,或通過八種大唯作心、兩種無因唯作心和一種色界唯作心,共十一種唯作心的無記心。除此之外的心不能產生表示。但是對於有學、無學和凡夫來說,只有這些心能產生表示,因此通過這三種善等的詞來說明"因"。 現在通過六個詞來說明"果",說"前進的"等。因為前進等是通過表示而進行的,所以被稱為表示的果。其中,"前進的"是指向前移動身體。"後退的"是指向后移動身體。"看的"是指直視。"觀察的"是指四處觀看。"彎曲的"是指彎曲關節。"伸展的"是指伸展關節。 現在通過六個詞來說明"本質",說"身體的僵硬"等。其中,"身體的"是指身體。使身體僵硬、變硬是僵硬。加上字首增強意思,稱為完全僵硬。或者更強烈的僵硬是完全僵硬。完全僵硬的狀態是完全僵硬性。通過表示的方式是表示。表示是表示的樣子。被表示的狀態是被表示性。這裡其餘應該說的在前面的門的討論中已經說過了。語表也是如
- Vacīviññattītipadassa pana niddesapadānañca attho tattha na vutto, so evaṃ veditabbo – vācāya attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ, purisehi vā tiracchānānampi , vacīgahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayañca vacīgahaṇānusārena viññāyatītipi viññatti. 『『Sādhu vācāya saṃvaro』』tiādīsu (dha. pa. 361) āgatā copanasaṅkhātā vacī eva viññatti 『vacīviññatti』. Vacīghosena adhippāyaviññāpanahetuttā sayañca tathāviññeyyattā vācāya viññattītipi 『vacīviññatti』. Vācā girātiādīsu vuccatīti 『vācā』. Giriyatīti 『girā』. Byappathoti vākyabhedo. Vākyañca taṃ patho ca atthaṃ ñātukāmānaṃ ñāpetukāmānañcātipi 『byappatho』. Udīriyatīti udīraṇaṃ. Ghussatīti ghoso. Kariyatīti kammaṃ. Ghosova kammaṃ ghosakammaṃ. Nānappakārehi kato ghosoti attho. Vaciyā bhedo vacībhedo. So pana 『na bhaṅgo, pabhedagatā vācā evā』ti ñāpanatthaṃ vācā vacībhedoti vuttaṃ. Imehi sabbehipi padehi 『saddavācāva』 dassitā. Idāni tāya vācāya saddhiṃ yojetvā heṭṭhā vuttatthānaṃ viññattiādīnaṃ padānaṃ vasena tīhākārehi sabhāvato taṃ dassetuṃ yā tāya vācāya viññattītiādi vuttaṃ. Taṃ heṭṭhā vuttanayattā uttānatthameva.
Idāni viññattisamuṭṭhāpakacittesu asammohatthaṃ dvattiṃsa chabbīsa ekūnavīsati soḷasa pacchimānīti idaṃ pakiṇṇakaṃ veditabbaṃ – dvattiṃsa cittāni hi rūpaṃ samuṭṭhāpenti, iriyāpathampi upatthambhenti, duvidhampi viññattiṃ janenti. Chabbīsati viññattimeva na janenti, itaradvayaṃ karonti. Ekūnavīsati rūpameva samuṭṭhāpenti, itaradvayaṃ na karonti. Soḷasa imesu tīsu ekampi na karonti.
Tattha dvattiṃsāti heṭṭhā vuttāneva kāmāvacarato aṭṭha kusalāni, dvādasa akusalāni, kiriyato dasa cittāni, sekkhaputhujjanānaṃ abhiññācittaṃ, khīṇāsavānaṃ abhiññācittanti. Chabbīsāti rūpāvacarato pañca kusalāni, pañca kiriyāni, arūpāvacarato cattāri kusalāni, cattāri kiriyāni, cattāri maggacittāni, cattāri phalacittānīti. Ekūnavīsatīti kāmāvacarakusalavipākato ekādasa, akusalavipākato dve , kiriyato kiriyamanodhātu, rūpāvacarato pañca vipākacittānīti. Soḷasāti dve pañcaviññāṇāni, sabbasattānaṃ paṭisandhicittaṃ, khīṇāsavānaṃ cuticittaṃ, arūpe cattāri vipākacittānīti. Imāni soḷasa rūpiriyāpathaviññattīsu ekampi na karonti. Aññānipi bahūni arūpe uppannāni anokāsagatattā rūpaṃ na samuṭṭhāpenti. Na tāneva, kāyavacīviññattiyopi.
- Ākāsadhātuniddese na kassati, na nikassati, kasituṃ vā chindituṃ vā bhindituṃ vā na sakkāti ākāso. Ākāsova ākāsagataṃ, kheḷagatādi viya. Ākāsoti vā gatanti 『ākāsagataṃ』. Na haññatīti aghaṃ, aghaṭṭanīyanti attho. Aghameva aghagataṃ. Chiddaṭṭhena vivaro. Vivarova vivaragataṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti etehi asamphuṭṭhaṃ nijjaṭākāsaṃva kathitaṃ. Lakkhaṇādito pana rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu 『idamito uddhaṃ adho tiriya』nti ca hoti.
"語表"這個詞及其解釋的含義在那裡沒有說明,應該這樣理解:通過語言表達自己狀態的動物和人,或人和動物,通過對語言的把握而被理解的狀態,因此稱為"表示"。自身通過對語言的把握而被理解,也稱為"表示"。在"語言的克制是善的"等中出現的語言動作被稱為"語表"。因為通過語音表達意圖,自身也以這種方式被理解,所以稱為"語表"。在"語言、話語"等中,"語言"是指被說出的。"話語"是指被說出的。"表達"是指語句的分解。"語句"是指想要知道和想要表達意思的人的途徑。"發聲"是指被髮出的。"聲音"是指被髮出的。"行為"是指被做的。"聲音行為"是指聲音本身的行為。意思是以各種方式發出的聲音。"語言分解"是指語言的分解。這是爲了表明"不是破壞,而是語言本身的分解"而說的"語言的語言分解"。通過所有這些詞,只是表示"聲音語言"。現在,爲了與那個語言結合,通過前面提到的表示等詞的三種方式來說明其本質,說"通過那個語言的表示"等。這由於前面已經說明過,意思是明顯的。 現在,爲了不迷惑于產生表示的心,應該理解這個雜項:三十二、二十六、十九、十六是最後的。三十二種心產生色法,也支援姿勢,產生兩種表示。二十六種只產生表示,不做其他兩種。十九種只產生色法,不做其他兩種。十六種在這三種中一種也不做。 其中,三十二種是指前面提到的欲界八種善心、十二種不善心、十種唯作心,有學和凡夫的神通心,阿羅漢的神通心。二十六種是指色界五種善心、五種唯作心,無色界四種善心、四種唯作心,四種道心,四種果心。十九種是指欲界善報十一種,不善報兩種,唯作意界,色界五種報心。十六種是指兩種五識,所有眾生的結生心,阿羅漢的死亡心,無色界四種報心。這十六種在色法、姿勢、表示中一種也不做。其他許多在無色界生起的心,由於沒有空間,不產生色法。不僅如此,也不產生身語表示。 在虛空界的描述中,不被耕耘,不被拔出,不能被耕耘或切割或破壞的是虛空。虛空就是虛空所到之處,如唾液所到之處。或者說,虛空所到之處是"虛空所到"。不被打擊的是無障礙,意思是不可觸碰的。無障礙就是無障礙所到之處。以空洞的意義是空隙。空隙就是空隙所到之處。不被四大種觸碰的是指不被這些觸碰的純粹虛空。從特徵等來說,虛空界的特徵是限定色法,作用是顯示色法的邊界,現起是色法的界限,或現起是不被觸碰、空洞、空隙的狀態,近因是被限定的色法,通過它被限定的色法有"這個是上、下、橫向"等。
- Ito pare rūpassalahutādīnaṃ niddesā cittassalahutādīsu vuttanayeneva veditabbā. Lakkhaṇādito panettha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññarūpapadaṭṭhānā.
Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ santepi yo arogino viya rūpānaṃ lahubhāvo, adandhatālahuparivattippakāro, rūpadandhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro 『rūpassalahutā』. Yo suparimadditacammasseva rūpānaṃ mudubhāvo sabbakiriyāvisesesu sarasavattanabhāvo vasavattanabhāvamaddavappakāro rūpathaddhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno , so rūpavikāro 『rūpassa mudutā』. Yo pana sudhantasuvaṇṇasseva rūpānaṃ kammaññabhāvo sarīrakiriyānukūlabhāvappakāro sarīrakiriyānaṃ ananukūlakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro 『rūpassa kammaññatā』ti. Evametāsaṃ viseso veditabbo.
Etā pana tissopi kammaṃ kātuṃ na sakkoti, āhārādayova karonti. Tathā hi yogino 『ajja amhehi bhojanasappāyaṃ laddhaṃ, kāyo no lahu mudu kammañño』ti vadanti. 『Ajja utusappāyaṃ laddhaṃ, ajja amhākaṃ cittaṃ ekaggaṃ, kāyo no lahu mudu kammañño』ti vadantīti.
- Upacayasantatiniddesesu āyatanānanti aḍḍhekādasannaṃ rūpāyatanānaṃ. Ācayoti nibbatti. So rūpassa upacayoti yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo nāma hoti; vaḍḍhīti attho. Yo rūpassa upacayo sā rūpassa santatīti yā evaṃ upacitānaṃ rūpānaṃ vaḍḍhi, tato uttaritaraṃ pavattikāle sā rūpassa santati nāma hoti; pavattīti attho. Naditīre khatakūpasmiñhi udakuggamanakālo viya ācayo, nibbatti; paripuṇṇakālo viya upacayo, vaḍḍhi; ajjhottharitvā gamanakālo viya santati, pavattīti veditabbā.
Evaṃ kiṃ kathitaṃ hotīti? Āyatanena hi ācayo kathito, ācayena āyatanaṃ kathitaṃ. Ācayova kathito āyatanameva kathitaṃ. Evampi kiṃ kathitaṃ hotīti? Catusantatirūpānaṃ ācayo upacayo nibbatti vaḍḍhi kathitā. Atthato hi ubhayampetaṃ jātirūpasseva adhivacanaṃ. Ākāranānattena pana veneyyavasena ca upacayo santatīti uddesadesanaṃ katvā yasmā ettha atthato nānattaṃ natthi, tasmā niddese 『『yo āyatanānaṃ ācayo so rūpassa upacayo, yo rūpassa upacayo sā rūpassa santatī』』ti vuttaṃ.
Yasmā ca ubhayampetaṃ jātirūpasseva adhivacanaṃ tasmā ettha ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassa santati, anuppabandharasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānāti veditabbā.
從這裡開始,關於色法的輕微等的描述,心的輕微等的內容應如前所述理解。從特徵等方面來看,這裡無障礙特徵是色法的輕微,色法的重的特徵的消除的作用,輕微的轉動的近因,輕微的色法的狀態。然後,柔軟的特徵是色法的柔軟,色法的堅硬的特徵的消除的作用,所有行為中無障礙的近因,柔軟的色法的狀態。身體行為的適合的特徵是色法的適合,適合的特徵的消除的作用,無弱的狀態的近因,適合的色法的狀態。 這三者之間沒有相互排斥。即使如此,像健康的色法的輕微狀態,無障礙的輕微轉動的表現,色法的重的特徵的動搖的反對的近因的產生,稱為「色法的輕微」。像經過良好壓制的面板的色法的柔軟狀態,在所有行為的特殊中流暢的表現,適合的表現的近因的產生,稱為「色法的柔軟」。而色法的適合狀態是像經過良好處理的黃金,身體行為的適合的特徵的表現,身體行為的不適合的動搖的反對的近因的產生,稱為「色法的適合」。這樣應當理解它們的特徵。 這三者也無法做任何事情,只能進行飲食等。確實,修行者會說:「今天我們獲得了適合的飲食,身體沒有輕微、柔軟、適合。」又會說:「今天獲得了適合的氣候,今天我們的心專注,身體沒有輕微、柔軟、適合。」 在增殖的延續的描述中,感官是指十一個色法的感官。增殖是指再生。因此,色法的增殖是指感官的增殖反覆再生,稱為色法的增殖;意為增長。色法的增殖是色法的延續;因此,這些聚集的色法的增長,在那時稱為色法的延續;意為發展。就像在河岸的坑中,水的流動的時間一樣,增殖是再生;充滿的時間是增殖,增長;向上流動的時間是延續,發展。 那麼,這是什麼被說的呢?通過感官的增殖被說,增殖的感官被說。增殖被說的感官本身被說。那麼,這樣說的是什麼呢?四種延續的色法的增殖、增殖、再生、增長被說。實際上,這兩者都是出生法的意義。從理由的不同和被引導的方面來看,增殖的延續被說,因為這裡實際上沒有不同,因此在解釋中說:「感官的增殖是色法的增殖,色法的增殖是色法的延續。」 由於這兩者都是出生法的意義,因此這裡的增殖特徵是色法的增殖,從過去的色法的提升的作用,向外的近因的充滿狀態的近因,聚集的色法的狀態。發展的特徵是色法的延續,連線的作用,不被切斷的近因,連線的色法的狀態應當被理解。
- Jaratāniddese jīraṇakavasena jarā; ayamettha sabhāvaniddeso . Jīraṇākāro jīraṇatā. Khaṇḍiccanti ādayo tayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi 『jarā』ti iminā padena sabhāvato dīpitā; tenassāyaṃ sabhāvaniddeso. 『Jīraṇatā』ti iminā ākārato; tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime 『khaṇḍicca』ntiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.
Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『āyuno saṃhānī』ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni, sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『indriyānaṃ paripāko』tipi phalūpacāreneva vuttā.
Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma . Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandimasūriyādīnaṃ viya, mandadasakādīsu pāṇīnaṃ viya ca, pupphaphalapallavādīsu ca apāṇīnaṃ viya, antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma; nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.
Lakkhaṇāditopi rūpaparipākalakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā, vīhipurāṇabhāvo viya paripaccamānarūpapadaṭṭhānāti veditabbā.
在衰老的描述中,衰老是指衰老的狀態;這是本質的描述。衰老的樣子是衰老性。牙齒脫落等三個是時間流逝的功能描述。最後兩個是自然狀態的描述。這裡"衰老"這個詞從本質上說明了;因此這是本質的描述。"衰老性"這個詞從形態上說明了;因此這是形態的描述。"牙齒脫落"這個詞從時間流逝中牙齒和指甲破損的功能來說明。"頭髮變白"這個詞從頭髮和體毛變白的功能來說明。"面板皺紋"這個詞從肉體萎縮使面板產生皺紋的功能來說明。因此,這些"牙齒脫落"等三個是時間流逝的功能描述。通過它們顯示這些變化而明顯的明顯衰老被說明。就像水或火在草木等上留下的破碎或燒焦的痕跡是明顯的,但那痕跡並不是水火本身,同樣,衰老在牙齒等上留下的牙齒脫落等的痕跡是明顯的,即使睜開眼睛也能看到,但牙齒脫落等並不是衰老本身。因為衰老不是眼識所能認知的。 "生命的減損,諸根的成熟"這些詞說明了在時間流逝中明顯的,被稱為壽命耗盡和眼等諸根成熟的自然狀態。因此,應當理解這最後兩個是自然狀態的描述。其中,因為到達衰老時壽命減少,所以衰老被比喻為"生命的減損"。又因為在年輕時清晰、能輕易把握微細的對象的眼等諸根,到達衰老時變得衰退、不清晰、無法把握粗大的對象,所以也被比喻為"諸根的成熟"。 這樣描述的所有衰老分為明顯的和隱蔽的兩種。其中,因為能看到牙齒等的破損等,所以色法中的衰老稱為明顯衰老。而在無色法中的衰老,因為看不到這樣的變化,所以稱為隱蔽衰老。又分為無間斷和有間斷兩種。其中,像寶石、黃金、白銀、珊瑚、月亮、太陽等,像某些生物在某些十年中,像花、果、嫩葉等非生物,因為其間的色彩變化等難以辨別,所以稱為無間斷衰老;意思是連續的衰老。而在其他上述事物中,因為其間的色彩變化等容易辨別,所以稱為有間斷衰老。 從特徵等方面來看,應當理解色法衰老的特徵是色法的成熟,作用是引導,現起是雖然本質不變但新鮮感消失,近因是正在成熟的色法,就像陳舊的稻穀一樣。
- Aniccatāniddese khayagamanavasena khayo, vayagamanavasena vayo, bhijjanavasena bhedo. Atha vā, yasmā taṃ patvā rūpaṃ khīyati, veti, bhijjati ca, tasmā khīyati etasminti 『khayo』, veti etasminti 『vayo』, bhijjati etasminti 『bhedo』. Upasaggavasena padaṃ vaḍḍhetvā bhedova paribhedo. Hutvā abhāvaṭṭhena, na niccanti aniccaṃ. Tassa bhāvo aniccatā. Antaradhāyati etthāti antaradhānaṃ. Maraṇañhi patvā rūpaṃ antaradhāyati, adassanaṃ gacchati. Na kevalañca rūpameva, sabbepi pañcakkhandhā. Tasmā pañcannampi khandhānaṃ aniccatāya idameva lakkhaṇanti veditabbaṃ. Lakkhaṇādito pana paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbā.
Heṭṭhā jāti gahitā jarā gahitā, imasmiṃ ṭhāne maraṇaṃ gahitaṃ. Ime tayo dhammā imesaṃ sattānaṃ ukkhittāsikapaccāmittasadisā. Yathā hi purisassa tayo paccāmittā otāraṃ gavesamānā vicareyyuṃ. Tesu eko evaṃ vadeyya – 『etaṃ nīharitvā aṭavipavesanaṃ mayhaṃ bhāro hotū』ti. Dutiyo 『aṭavigatakāle pothetvā pathaviyaṃ pātanaṃ mayhaṃ bhāro』ti. Tatiyo 『pathavigatakālato paṭṭhāya asinā sīsacchedanaṃ mayhaṃ bhāro』ti. Evarūpā ime jāti ādayo. Nīharitvā aṭavipavesanapaccāmittasadisā hettha jāti, tasmiṃ tasmiṃ ṭhāne nibbattāpanato. Aṭavigataṃ pothetvā pathaviyaṃ pātanapaccāmittasadisā jarā , nibbattakkhandhānaṃ dubbalaparādhīnamañcaparāyaṇabhāvakaraṇato. Pathavigatassa asinā sīsacchedakapaccāmittasadisaṃ maraṇaṃ, jarāppattānaṃ khandhānaṃ jīvitakkhayapāpanatoti.
在無常性的描述中,朝向毀滅的是毀滅,朝向衰敗的是衰敗,朝向破壞的是破壞。或者,因為色法達到那個狀態就會毀滅、衰敗、破壞,所以"毀滅"是指在其中毀滅,"衰敗"是指在其中衰敗,"破壞"是指在其中破壞。通過字首增加詞義,破壞就是完全破壞。以存在後不存在的意義,不是常的就是無常。它的狀態是無常性。在其中消失的是消失。因為色法達到死亡就會消失,變得不可見。不僅是色法,所有五蘊都是如此。因此應當理解,這也是五蘊無常性的特徵。從特徵等方面來看,應當理解色法無常性的特徵是完全破壞,作用是沉沒,現起是毀滅和衰敗,近因是正在破壞的色法。 前面已經提到了出生和衰老,在這個地方提到了死亡。這三種法對於眾生來說就像舉起劍的敵人。就像一個人有三個敵人在尋找機會攻擊他。其中一個說:"把他帶出去引入森林是我的責任。"第二個說:"在森林中打倒他使他倒在地上是我的責任。"第三個說:"從他倒在地上開始用劍砍下他的頭是我的責任。"這些出生等就像這樣。出生就像把人帶出去引入森林的敵人,因為它使人在各處出生。衰老就像在森林中打倒人使他倒在地上的敵人,因為它使已出生的蘊變得虛弱、依賴他人、臥床不起。死亡就像對倒在地上的人用劍砍頭的敵人,因為它使已衰老的蘊達到生命的終結。
- Kabaḷīkārāhāraniddese kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyatīti āhāro. Kabaḷaṃ katvā ajjhoharīyatīti attho. Rūpaṃ vā āharatītipi 『āhāro』. Evaṃ vatthuvasena nāmaṃ uddharitvā puna vatthuvasenevetaṃ pabhedato dassetuṃ odano kummāsotiādi vuttaṃ. Odanādīni hi phāṇitapariyantāni dvādasa idhādhippetassa āhārassa vatthūni. Pāḷiyaṃ anāgatāni mūlaphalādīni yevāpanakaṃ paviṭṭhāni.
Idāni tāni mūlaphalādīni kattabbato dassetuṃ yamhi yamhi janapadetiādimāha. Tattha mukhena asitabbaṃ bhuñjitabbanti mukhāsiyaṃ. Dantehi vikhāditabbanti dantavikhādanaṃ. Galena ajjhoharitabbanti galajjhoharaṇīyaṃ. Idāni taṃ kiccavasena dassetuṃ kucchivitthambhananti āha. Tañhi mūlaphalādi odanakummāsādi vā ajjhohaṭaṃ kucchiṃ vitthambheti. Idamassa kiccaṃ. Yāya ojāya sattā yāpentīti heṭṭhā sabbapadehi savatthukaṃ āhāraṃ dassetvā idāni nibbaṭṭitaojameva dassetuṃ idaṃ vuttaṃ.
Kiṃ panettha vatthussa kiccaṃ? Kiṃ ojāya? Parissayaharaṇapālanāni. Vatthuhi parissayaṃ harati pāletuṃ na sakkoti, ojā pāleti parissayaṃ harituṃ na sakkoti. Dvepi ekato hutvā pāletumpi sakkonti parissayampi harituṃ. Ko panesa parissayo nāma? Kammajatejo. Antokucchiyañhi odanādivatthusmiṃ asati, kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, 『chātomhi, āhāraṃ me dethā』ti vadāpeti. Bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti. Atha satto ekaggo hoti.
Yathā hi chāyārakkhaso chāyaṃ paviṭṭhaṃ gahetvā devasaṅkhalikāya bandhitvā attano bhavane modanto chātakāle āgantvā sīse ḍaṃsati. So ḍaṭṭhattā viravati. Taṃ viravaṃ sutvā 『dukkhappatto ettha atthī』ti tato tato manussā āgacchanti. So āgatāgate gahetvā khāditvā bhavane modati. Evaṃsampadamidaṃ veditabbaṃ. Chāyārakkhaso viya hi kammajatejo, devasaṅkhalikāya bandhitvā ṭhapitasatto viya udarapaṭalaṃ, puna āgatamanussā viya odanādivatthu, otaritvā sīse ḍaṃsanaṃ viya kammajatejassa vatthuto muttassa udarapaṭalaggahaṇaṃ, ḍaṭṭhassa viravanakālo viya 『āhāraṃ dethā』ti vacanakālo, tāya saññāya āgatāgate gahetvā khāditvā bhavane modanakālo viya kammajatejena udarapaṭalaṃ muñcitvā vatthusmiṃ gahite ekaggacittatā.
在食物的描述中,食物是指被食用的東西;因此,食物的定義是「食物」。將其製成食物后再食用,意思是這樣。色法也可以被稱為「食物」。因此,通過物質的名稱來提取名稱,再通過物質的性質來顯示這個細分類別,比如「米飯、粥」等等。實際上,米飯等是被稱為十二種食物的物質。 現在爲了顯示這些根、果等的可食性,提到「在每個地方都可以食用」。其中,口中可以食用的意思是「在口中」。用牙齒咬斷的意思是「用牙齒咬斷」。用喉嚨吞下的意思是「喉嚨吞下」。現在爲了顯示這個功能,提到「肚子充滿」的意思。因為這些根、果等的食物或米飯等被吞下後會充滿肚子,這是它的功能。通過這些所有的詞語來顯示食物的本質。 那麼這裡食物的功能是什麼?是什麼充滿?是指保持食物的充足。物質無法保持充足,充足也無法保持物質。兩者結合在一起也能保持充足。那這個充足是什麼呢?是「業力之火」。在肚子里沒有米飯等的物質時,業力之火升起並抓住腹部,便會說:「我餓了,請給我食物。」吃飽后便會釋放腹部的物質。 就像影子惡鬼抓住影子,綁住神的鎖鏈,歡快地在自己的房子里,到了吃的時候就來咬頭。因被咬而停止。聽到這個停止,便有人說「這裡有個痛苦的傢伙」,於是人們便會陸續前來。他便在來來往往中抓住食物,吃完后又歡快地回到家中。應當這樣理解。就像影子惡鬼一樣,業力之火被神的鎖鏈綁住的眾生,像來來往往的人一樣,米飯等的物質,像咬頭一樣,業力之火從物質中釋放,像被看到的停止一樣,「請給我食物」的時候,像這樣來來往往中抓住食物,吃完后又歡快地回到家中,表現出心的專注。
Tattha oḷārike vatthusmiṃ ojā mandā hoti. Sukhume balavatī. Kudrūsakabhattādīni hi bhuñjitvā muhutteneva chāto hoti. Sappiādīni pivitvā ṭhitassa divasampi bhattaṃ na ruccati. Ettha ca upādāyupādāya oḷārikasukhumatā veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāramupādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesampi āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātumahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto.
Lakkhaṇāditopi ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhānoti veditabbo.
-
Noupādāniddese yathā upādārūpaṃ upādiyateva, na aññena upādiyati, evametaṃ na upādiyatevāti noupādā.
-
Phusitabbanti phoṭṭhabbaṃ. Phusitvā jānitabbanti attho. Phoṭṭhabbañca taṃ āyatanañcāti phoṭṭhabbāyatanaṃ. Āpo ca taṃ nissattasuññatasabhāvaṭṭhena dhātu cāti āpodhātu. Idāni yasmā tīṇi rūpāni phusitvā jānitabbāni tasmā tāni bhājetvā dassetuṃ katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātūtiādimāha. Tattha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vāyodhātu vitthambhanalakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Purimā pana 『āpodhātu』 paggharaṇalakkhaṇā, brūhanarasā, saṅgahapaccupaṭṭhānā. Ekekā cettha sesattayapadaṭṭhānāti veditabbā.
Kakkhaḷanti thaddhaṃ. Mudukanti athaddhaṃ. Saṇhanti maṭṭhaṃ. Pharusanti kharaṃ. Sukhasamphassanti sukhavedanāpaccayaṃ iṭṭhaphoṭṭhabbaṃ. Dukkhasamphassanti dukkhavedanāpaccayaṃ aniṭṭhaphoṭṭhabbaṃ. Garukanti bhāriyaṃ. Lahukanti abhāriyaṃ, sallahukanti attho. Ettha ca 『kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ garukaṃ lahuka』nti padehi pathavīdhātu eva bhājitā. 『『Yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca tadā lahutaro ca hoti mudutaro ca kammaññataro cā』』ti (dī. ni.
在粗重的物質中,精華是微弱的。細膩的則是強大的。吃了米飯等,瞬間便會感到飽滿。喝了酥油等,即使整天也不想吃飯。在這裡,粗重和細膩的性質應當被理解。因為對於烏鴉而言,食物是細膩的。烏鴉似乎吞下石頭。它們在肚子里消化後會被吸收。烏鴉吃的是細膩的食物。烏鴉吃的是細膩的食物,它們似乎吃的是被剝離的角和骨頭。它們在肚子里僅僅是微小的根部,如同柔軟的食物。對於鶴而言,食物也是細膩的。它們吃的是各種樹枝等。大象的食物也是細膩的。它們似乎吃的是各種樹葉等。對於大象的食物而言,牛、馬、野獸等的食物也是細膩的。它們似乎吃的是各種植物的葉子等。對於它們的食物而言,兔子的食物也是細膩的。兔子的食物對於鳥類而言也是細膩的。鳥類的食物對於邊遠地區的居民也是細膩的。邊遠地區的居民的食物對於村莊的食客而言也是細膩的。村莊的食客的食物對於國王、王子及大臣而言也是細膩的。對於他們的食物而言,轉輪王的食物也是細膩的。轉輪王的食物對於地神而言也是細膩的。地神的食物對於四大王神而言也是細膩的。如此,直到天神的食物也應當被詳細描述。它們的食物確實是細膩的。 從特徵等方面來看,食物的特徵是粗重的,色法的性質,存在的條件,食物被製成后應當被理解。 在無執著的描述中,就像是執著于某種顏色,而不執著于其他,因此這就是無執著。 「應當觸碰」的意思是「可以觸碰」。觸碰后應當知道,意思是這樣。可以觸碰的也是這個感官;因此可以觸碰的感官是水的元素。現在,因為三種色法被觸碰后應當被知道,因此將其分開以顯示哪個是可以觸碰的感官?如「大地元素」等等。在那裡,大地元素的特徵是堅固的,存在的性質是穩定的,接受的條件是存在的。火元素的特徵是熱的,存在的性質是成熟的,存在的條件是柔軟的。風元素的特徵是擴充套件的,存在的性質是彙集的,存在的條件是推動的。而前者則是「水元素」,其特徵是流動的,存在的性質是增長的,存在的條件是聚集的。每個在這裡的其他六個元素也應當被理解。 堅固的意思是堅硬的。柔軟的意思是柔和的。細膩的意思是柔軟的。粗糙的意思是粗硬的。快樂的接觸是指帶來快樂的觸碰。痛苦的接觸是指帶來痛苦的觸碰。沉重的意思是重的。輕的意思是輕的,輕便的意思是這樣。在這裡,「堅硬的、柔軟的、細膩的、粗糙的、沉重的、輕的」這些詞僅僅用來描述大地元素。 「當這個身體與生命、熱量、意識結合在一起時,它就會變得更輕、更柔軟
2.424) suttepi lahumudubhūtaṃ pathavīdhātumeva sandhāya vuttaṃ.
『Sukhasamphassaṃ dukkhasamphassa』nti padadvayena pana tīṇipi mahābhūtāni bhājitāni. Pathavīdhātu hi sukhasamphassāpi atthi dukkhasamphassāpi. Tathā tejodhātuvāyodhātuyo. Tattha sukhasamphassā pathavīdhātu mudutaluṇahatthe dahare pāde sambāhante assādetvā assādetvā 『sambāha tāta, sambāha tātā』ti vadāpanākāraṃ karoti. Sukhasamphassā tejodhātu sītasamaye aṅgārakapallaṃ āharitvā gattaṃ sedente assādetvā assādetvā 『sedehi tāta, sedehi tātā』ti vadāpanākāraṃ karoti. Sukhasamphassā vāyodhātu uṇhasamaye vattasampanne dahare bījanena bījante assādetvā assādetvā 『bīja tāta, bīja tātā』ti vadāpanākāraṃ karoti. Thaddhahatthe pana dahare pāde sambāhante aṭṭhīnaṃ bhijjanakālo viya hoti. Sopi 『apehī』ti vattabbataṃ āpajjati. Uṇhasamaye aṅgārakapalle ābhate 『apanehi na』nti vattabbaṃ hoti. Sītasamaye bījanena bījante 『apehi, mā bījā』ti vattabbaṃ hoti. Evametāsaṃ sukhasamphassatā dukkhasamphassatā ca veditabbā.
Yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighantiādinā nayena vuttā pana catūhi catūhi nayehi paṭimaṇḍitā terasa vārā heṭṭhā rūpāyatanādīsu vuttanayeneva veditabbā.
Kiṃ panetāni tīṇi mahābhūtāni ekappahāreneva āpāthaṃ āgacchanti udāhu noti? Āgacchanti. Evaṃ āgatāni kāyapasādaṃ ghaṭṭenti na ghaṭṭentīti? Ghaṭṭenti. Ekappahāreneva tāni ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjati nuppajjatīti? Nuppajjati. Ābhujitavasena vā hi ussadavasena vā ārammaṇakaraṇaṃ hoti.
Tattha ābhujitavasena tāva, pattasmiñhi odanena pūretvā ābhate ekaṃ sitthaṃ gahetvā thaddhaṃ vā mudukaṃ vāti vīmaṃsanto kiñcāpi tattha tejopi atthi vāyopi atthi, pathavīdhātumeva pana ābhujati. Uṇhodake hatthaṃ otāretvā vīmaṃsanto kiñcāpi tattha pathavīpi atthi vāyopi atthi, tejodhātumeva pana ābhujati. Uṇhasamaye vātapānaṃ vivaritvā vātena sarīraṃ paharāpento ṭhito mandamande vāte paharante kiñcāpi tattha pathavīpi atthi tejopi atthi, vāyodhātumeva pana ābhujati. Evaṃ ābhujitavasena ārammaṇaṃ karoti nāma.
Yo pana upakkhalati vā sīsena vā rukkhaṃ paharati bhuñjanto vā sakkharaṃ ḍaṃsati, so kiñcāpi tattha tejopi atthi vāyopi atthi, ussadavasena pana pathavīdhātumeva ārammaṇaṃ karoti. Aggiṃ akkamantopi kiñcāpi tattha pathavīpi atthi vāyopi atthi, ussadavasena pana tejodhātumeva ārammaṇaṃ karoti. Balavavāte kaṇṇasakkhaliṃ paharitvā badhirabhāvaṃ karonte. Kiñcāpi tattha pathavīpi atthi tejopi atthi, ussadavasena pana vāyodhātumeva ārammaṇaṃ karoti.
Yaṃkiñci dhātuṃ ārammaṇaṃ karontassa kāyaviññāṇampi ekappahārena nuppajjati. Sūcikalāpena viddhassa ekappahārena kāyo ghaṭṭiyati. Yasmiṃ yasmiṃ pana ṭhāne kāyapasādo ussanno hoti, tattha tattha kāyaviññāṇaṃ uppajjati. Yattha yatthāpi paṭighaṭṭananighaṃso balavā hoti tattha tattha paṭhamaṃ uppajjati. Kukkuṭapattena vaṇe dhoviyamāne aṃsuaṃsu kāyapasādaṃ ghaṭṭeti. Yattha yattha pana pasādo ussanno hoti, tattha tattheva kāyaviññāṇaṃ uppajjati. Evaṃ ussadavasena ārammaṇaṃ karoti. Ussadavaseneva ca kāyaviññāṇaṃ uppajjati nāma.
2.424) 在輕柔的物質中,地元素被提及。 「快樂的接觸與痛苦的接觸」這兩個詞中,三種大元素被劃分。地元素中確實有快樂的接觸,也有痛苦的接觸。同樣,火元素和風元素也是如此。在那裡,快樂的接觸是地元素的柔軟觸碰,輕輕觸碰幼嫩的腳掌,反覆地說「抱緊,抱緊」。快樂的接觸是火元素在寒冷時,取出炭火,輕輕觸碰身體,反覆地說「坐下,坐下」。快樂的接觸是風元素在溫暖時,用幼嫩的種子輕輕觸碰,反覆地說「種子,種子」。而在堅硬的觸碰中,輕輕觸碰幼嫩的腳掌,像是骨頭的破裂時刻。它也會變得「離開」。在溫暖時,輕輕觸碰炭火,便會變得「不要靠近」。在寒冷時,輕輕觸碰種子,便會變得「離開,不要種」。因此,這些快樂的接觸和痛苦的接觸應當被理解。 「可以觸碰的」是指不可見的,帶有觸碰感的等,按這樣的方式被描述的,四種四種的方式裝飾著下面的色法等。 那麼,這三種大元素是否僅通過一次接觸而到達?還是不?它們會到達。這樣,已到達的會對身體產生影響嗎?會產生影響。是否僅通過一次接觸而成為對象,身體意識會產生嗎?不會產生。因為是通過觸碰的方式或通過接觸的方式。 在這裡,首先通過接觸的方式,盛滿米飯的碗,抓住一片涼的,輕柔的或堅硬的,反覆思考,儘管那裡有火元素或風元素,但只有地元素被接觸。在溫暖的水中,手伸入水中,儘管那裡有地元素或風元素,但只有火元素被接觸。在溫暖的時候,打開風扇,輕輕拍打身體,儘管那裡有地元素或火元素,但只有風元素被接觸。這樣,通過接觸的方式成為對象。 如果用頭撞擊樹木,吃糖時咬傷,那麼儘管那裡有火元素或風元素,但通過接觸的方式則是地元素成為對象。即使靠近火,也儘管那裡有地元素或風元素,但通過接觸的方式則是火元素成為對象。強風把耳朵打得失聰。儘管那裡有地元素或火元素,但通過接觸的方式則是風元素成為對象。 任何通過接觸的元素,身體意識也不會僅通過一次接觸而產生。被針刺時,身體會被撞擊。無論在哪裡,身體感覺到的存在時,身體意識便會產生。無論在哪裡,若碰撞的影響強烈,身體意識便會首先產生。就像在雞蛋的殼被洗滌時,身體感覺到的存在便會受到撞擊。無論在哪裡,若存在被感知,身體意識便會產生。這樣,通過接觸的方式成為對象。通過接觸的方式,身體意識便會產生。
Kathaṃ pana cittassa ārammaṇato saṅkanti hotīti? Dvīhākārehi hoti – ajjhāsayato vā visayādhimattato vā. Vihārapūjādīsu hi 『tāni tāni cetiyāni ceva paṭimāyo ca vandissāmi, potthakammacittakammāni ca olokessāmī』ti ajjhāsayena gato ekaṃ vanditvā vā passitvā vā itarassa vandanatthāya vā dassanatthāya vā manaṃ katvā vanditumpi passitumpi gacchatiyeva, evaṃ ajjhāsayato saṅkamati nāma.
Kelāsakūṭapaṭibhāgaṃ pana mahācetiyaṃ olokento ṭhitopi aparabhāge sabbatūriyesu paggahitesu rūpārammaṇaṃ vissajjetvā saddārammaṇaṃ saṅkamati. Manuññagandhesu pupphesu vā gandhesu vā ābhatesu saddārammaṇaṃ vissajjetvā gandhārammaṇaṃ saṅkamati. Evaṃ visayādhimattato saṅkamati nāma.
- Āpodhātuniddese āpoti sabhāvaniddeso. Āpova āpogataṃ. Sinehavasena sineho, sinehova sinehagataṃ. Bandhanattaṃrūpassāti pathavīdhātuādikassa bhūtarūpassa bandhanabhāvo. Ayopiṇḍiādīni hi āpodhātu ābandhitvā baddhāni karoti. Tāya ābaddhattā tāni baddhāni nāma honti. Pāsāṇapabbatatālaṭṭhihatthidantagosiṅgādīsupi eseva nayo . Sabbāni hetāni āpodhātu eva ābandhitvā baddhāni karoti. Āpodhātuyā ābaddhattāva baddhāni honti.
Kiṃ pana pathavīdhātu sesadhātūnaṃ patiṭṭhā hoti na hotīti hoti phusitvā hoti udāhu aphusitvā? Āpodhātu vā sesā ābandhamānā phusitvā ābandhati udāhu aphusitvāti? Pathavīdhātu tāva āpodhātuyā aphusitvāva patiṭṭhā hoti, tejodhātuyā ca vāyodhātuyā ca phusitvā. Āpodhātu pana pathavīdhātumpi tejovāyodhātuyopi aphusitvāva ābandhati. Yadi phusitvā ābandheyya phoṭṭhabbāyatanaṃ nāma bhaveyya.
Tejodhātuvāyodhātūnampi sesadhātūsu sakasakakiccakaraṇe eseva nayo. Tejodhātu hi pathavīdhātuṃ phusitvā jhāpeti. Sā pana na uṇhā hutvā jhāyati. Yadi uṇhā hutvā jhāyeyya uṇhattalakkhaṇā nāma bhaveyya. Āpodhātuṃ pana aphusitvāva tāpeti. Sāpi tapamānā na uṇhā hutvā tapati. Yadi uṇhā hutvā tapeyya uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātuṃ pana phusitvāva tāpeti. Sāpi tapamānā na uṇhā hutvā tapati. Yadi uṇhā hutvā tapeyya uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātu pathavīdhātuṃ phusitvā vitthambheti, tathā tejodhātuṃ āpodhātuṃ pana aphusitvāva vitthambheti.
Ucchurasaṃ pacitvā phāṇitapiṇḍe kariyamāne āpodhātu thaddhā hoti na hotīti? Na hoti. Sā hi paggharaṇalakkhaṇā. Pathavīdhātu kakkhaḷalakkhaṇā. Omattaṃ pana āpo adhimattapathavīgatikaṃ jātaṃ. Sā hi rasākārena ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Phāṇitapiṇḍe vilīyamānepi pathavīdhātu na vilīyati. Kakkhaḷalakkhaṇā hi pathavīdhātu paggharaṇalakkhaṇā āpodhātu. Omattā pana pathavī adhimattaāpagatikā hoti. Sā piṇḍākārena ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Catunnañhi mahābhūtānaṃ bhāvaññathattameva hoti, lakkhaṇaññathattaṃ nāma natthi. Tassa abhāvo aṭṭhānaparikappasuttena dīpito. Vuttañhetaṃ –
『『Siyā, ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ, pathavīdhātuyā…pe… vāyodhātuyā ; na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathatta』』nti (a. ni.
如何通過心的對象而產生思維呢?有兩種方式——通過內心的傾向或通過對象的顯著性。在禮拜等活動中,「我將禮拜這些聖地和佛像,我將觀察書本和心的活動」,心中帶著這樣的想法,便會在禮拜或觀察時,心中想著禮拜或觀察而去做,這就是通過內心的傾向而產生思維。 在觀察大佛塔的情況下,即使站著,在稍後的時間裡,所有的聲音都被抓住,形象的對象被拋棄,便會轉向聲音的對象。在愉悅的香氣、花朵或香氣等方面,拋棄聲音的對象而轉向香氣的對象。這樣便是通過對象的顯著性而產生思維。 在水元素的描述中,水是指本質的描述。水就是水的來源。因愛而生的愛,因愛而生的來源。關於束縛的形態,地元素等的物質的束縛狀態。因為這些物質被水元素束縛而形成的。因而它們被稱為被束縛的。石頭、山、地面、牙齒、象等也是同樣的道理。所有這些因水元素而被束縛而形成。因水元素的束縛而被稱為被束縛的。 那麼,地元素是否在其他元素的支援下存在?是觸碰后存在,還是不觸碰就存在?水元素或其他元素被束縛后觸碰,還是不觸碰?地元素在水元素的情況下不觸碰也存在,而在火元素和風元素的情況下則是觸碰后存在。水元素也會在地元素、火元素和風元素的情況下不觸碰而束縛。如果觸碰后便會成為可觸碰的對象。 火元素和風元素在其他元素的情況下也是同樣的道理。火元素在觸碰地元素後會使其燃燒。它不會變得溫暖。如果變得溫暖,便會被稱為溫暖的特徵。水元素在不觸碰的情況下會變得溫暖。它也不會在溫暖的情況下變得溫暖。如果在溫暖的情況下變得溫暖,便會被稱為溫暖的特徵。風元素在觸碰的情況下會變得溫暖。它也不會在溫暖的情況下變得溫暖。如果在溫暖的情況下變得溫暖,便會被稱為溫暖的特徵。風元素觸碰地元素後會擴充套件,同樣,火元素和水元素在不觸碰的情況下也會擴充套件。 在煮沸的液體中,水元素是否會變得堅硬呢?不會。因為它是觸碰的特徵。地元素是堅硬的特徵。而水元素則是過於稠密的地元素。因為它是通過味道而存在,並不會改變特徵。即使在物質中被消耗,地元素也不會消失。因為堅硬的特徵是地元素的觸碰的特徵。水元素則是過於稠密的地元素。它通過物質的形式而存在,並不會改變特徵。在四種大元素中,各自的特徵都是不同的,而特徵則是沒有不同的。它的缺失通過位置的描述被闡明。正如所說—— 「若是,阿難,四種大元素的不同,地元素……等……風元素;而對於已具足無上的信心的聖弟子而言,則沒有不同。」
3.76).
Ayañhettha attho – ānanda, kakkhaḷattalakkhaṇā pathavīdhātu parivattitvā paggharaṇalakkhaṇā āpodhātu nāma bhaveyya, ariyasāvakassa pana aññathattaṃ nāma natthīti. Evamettha aṭṭhānaparikappo āgato.
- Ito paresu upādiṇṇarūpādiniddesesu upādiṇṇapadādīnaṃ attho mātikākathāyaṃ vuttanayeneva veditabbo. Cakkhāyatanādīni heṭṭhā vitthāritāneva. Tattha tattha pana visesamattameva vakkhāma.
Upādiṇṇaniddese tāva cakkhāyatanādīni ekantaupādiṇṇattā vuttāni. Yasmā pana rūpāyatanādīni upādiṇṇānipi atthi anupādiṇṇānipi, tasmā tāni yaṃ vā panāti saṅkhepato dassetvā puna kammassa katattā rūpāyatanantiādinā nayena vitthāritāni. Iminā upāyena sabbayevāpanakesu attho veditabbo.
Kasmā pana 『kammassa katattā』ti ca 『na kammassa katattā』ti ca ubhinnampi niddese 『jaratā ca aniccatā ca』 na gahitā, anupādiṇṇādīnaṃyeva niddesesu gahitāti? Na kammassa katattāti ettha tāva kammato aññapaccayasamuṭṭhānaṃ saṅgahitaṃ. 『Kammassa katattā』ti ettha kammasamuṭṭhānameva. Imāni ca dve rūpāni neva kammato na aññasmā rūpajanakapaccayā uppajjanti, tasmā na gahitāni. Sā ca nesaṃ anuppatti parato āvi bhavissati. Anupādiṇṇantiādīsu pana kevalaṃ anupādiṇṇādiggahaṇena kammādisamuṭṭhānatā paṭikkhittā, naaññapaccayasamuṭṭhānatā anuññātā. Tasmā tattha gahitānīti veditabbāni.
-
Cittasamuṭṭhānaniddese kāyaviññatti vacīviññattīti idaṃ dvayaṃ yasmā ekantacittasamuṭṭhānāni bhūtāni upādāya paññāyati, tasmā vuttaṃ. Paramatthato pana tassa nissayabhūtāni bhūtāneva cittasamuṭṭhānāni, taṃnissitattā. Yathā aniccassa rūpassa jarāmaraṇaṃ aniccaṃ nāma hoti, evamidampi cittasamuṭṭhānaṃ nāma jātaṃ.
-
Cittasahabhuniddesepi eseva nayo. Yāva cittaṃ tāva paññāyanato idameva dvayaṃ vuttaṃ. Na panetaṃ cittena saha bhūtāni viya, cetanādayo viya ca uppajjati.
-
Cittānuparivattitāyapi eseva nayo. Yāva cittaṃ tāva paññāyanato eva hetaṃ dvayaṃ cittānuparivattīti vuttaṃ.
674.Oḷārikanti vatthārammaṇabhūtattā saṃṅghaṭṭanavasena gahetabbato thūlaṃ. Vuttavipallāsato sukhumaṃ veditabbaṃ.
676.Dūreti ghaṭṭanavasena aggahetabbattā dubbiññeyyabhāvena samīpe ṭhitampi dūre. Itaraṃ pana ghaṭṭanavasena gahetabbattā suviññeyyabhāvena dūre ṭhitampi santike. Cakkhāyatanādiniddesā heṭṭhā vuttanayeneva vitthārato veditabbā. Idaṃ tāva duvidhena rūpasaṅgahe visesamattaṃ. Tividhasaṅgaho uttānatthova.
Catukkaniddesavaṇṇanā
- Catubbidhasaṅgahāvasāne diṭṭhādīnaṃ pacchimapadassa bhedābhāvena ādito paṭṭhāya pucchaṃ akatvāva rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutantiādi vuttaṃ. Tattha rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti 『diṭṭhaṃ』 nāma jātaṃ. Saddāyatanaṃ sotena sutvā jānituṃ sakkāti 『sutaṃ』 nāma jātaṃ. Gandhāyatanādittayaṃ ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ. Phusitvā viññāṇuppattikāraṇato 『mutaṃ』 nāmātipi vuttaṃ. Sabbameva pana rūpaṃ manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.
Pañcakaniddesavaṇṇanā
3.76)。 這裡的意思是:阿難,堅硬特徵的地元素轉變成流動特徵的水元素是不可能的,對於聖弟子來說不會有這樣的變化。這裡說明了不可能的情況。 在之後的執取色等的描述中,執取等詞的含義應當按照前面所說的方式理解。眼處等在前面已經詳細解釋過了。在那裡那裡我們只會說明特殊之處。 首先在執取的描述中,眼處等因為完全是執取所以被提到。因為色處等有執取的也有非執取的,所以它們被簡略地說為"或者其他",然後又以"由業所造的色處"等方式詳細解釋。以這種方式應當理解所有補充的含義。 為什麼在"由業所造"和"非由業所造"兩者的描述中都沒有包括"衰老和無常",而只在非執取等的描述中包括呢?首先在"非由業所造"中包括了由業以外的其他因緣所生的。在"由業所造"中只包括由業所生的。這兩種色法既不是由業也不是由其他能產生色法的因緣而生,所以沒有被包括。它們不生的原因後面會明顯。而在非執取等中,僅僅通過非執取等的說明否定了由業等所生,但沒有否認由其他因緣所生。所以應當理解在那裡被包括了。 在心所生的描述中,身表和語表這兩種,因為它們完全是心所生的四大所造而被認知,所以被提到。但從究竟意義來說,作為它們所依的四大才是心所生的,因為它們依於四大。就像無常色法的衰老和死亡被稱為無常一樣,這也被稱為心所生。 在心俱生的描述中也是同樣的道理。因為只要有心就能被認知,所以只提到這兩種。但它們並不像四大或思等那樣與心同時生起。 在隨心轉的描述中也是同樣的道理。因為只要有心就能被認知,所以這兩種被稱為隨心轉。 粗大是指因為是物質對像所以通過碰觸而能被把握,所以是粗大的。相反的應當理解為細微的。 遠是指因為不能通過碰觸而把握,所以難以了知,即使在近處也稱為遠。相反的則因為能通過碰觸而把握,所以容易了知,即使在遠處也稱為近。眼處等的描述應當按照前面所說的方式詳細理解。這是二法分類中的特殊之處。三法分類的含義很明顯。 四法分類的解釋 在四法分類的最後,因為見等的最後一項沒有區別,所以從開始就不問而直接說"色處是所見,聲處是所聞"等。其中,色處因為能用眼睛看見所以稱為"所見"。聲處因為能用耳朵聽到所以稱為"所聞"。香處等三種因為能用鼻舌身接觸而把握,所以在被了知的意義上稱為"所覺"。也說因為通過接觸而成為識生起的原因所以稱為"所覺"。但所有色法都能被意識了知,所以稱為"意所識"。 五法分類的解釋
- Pañcavidhasaṅgahaniddese kakkhaḷanti thaddhaṃ. Kharameva kharagataṃ, pharusanti attho. Itare dvepi sabhāvaniddesā eva. Ajjhattanti niyakajjhattaṃ. Bahiddhāti bāhiraṃ. Upādiṇṇanti na kammasamuṭṭhānameva. Avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādiṇṇaṃ vā hotu anupādiṇṇaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādiṇṇameva nāma.
969.Tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ, tejo eva vā tejobhāvaṃ gatanti 『tejogataṃ』. Usmāti usmākāro. Usmāgatanti usmābhāvaṃ gataṃ. Usmākārassevetaṃ nāmaṃ. Usumanti balavausmā. Usumameva usumabhāvaṃ gatanti usumagataṃ.
- Vāyanakavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattanti uppalanāḷatacādīnaṃ viya vātapuṇṇānaṃ thambhitabhāvo rūpassa.
Chakkādiniddesavaṇṇanā
972-4. Chabbidhādisaṅgahānaṃ tiṇṇaṃ osānapadassa bhedābhāvato ādito paṭṭhāya apucchitvāva niddeso kato. Tattha cakkhuviññāṇena jānituṃ sakkāti cakkhuviññeyyaṃ…pe… manoviññāṇena jānituṃ sakkāti manoviññeyyaṃ. Tividhāya manodhātuyā jānituṃ sakkāti manodhātuviññeyyaṃ sabbaṃ rūpanti ettha yasmā ekaṃ rūpampi manoviññāṇadhātuyā ajānitabbaṃ nāma natthi, tasmā 『sabbaṃ rūpa』nti vuttaṃ. Sammāsambuddhena hi abhidhammaṃ patvā nayaṃ kātuṃ yuttaṭṭhāne nayo akato nāma natthi. Idañca ekarūpassāpi manoviññāṇadhātuyā ajānitabbassa abhāvena nayaṃ kātuṃ yuttaṭṭhānaṃ nāma, tasmā nayaṃ karonto 『sabbaṃ rūpa』nti āha.
974.Sukhasamphassoti sukhavedanāpaṭilābhapaccayo. Dukkhasamphassoti dukkhavedanāpaṭilābhapaccayo. Idhāpi phoṭṭhabbārammaṇassa sukhadukkhassa sabbhāvato ayaṃ nayo dinno.
Navakādiniddesavaṇṇanā
在五法分類的描述中,"堅硬"是指僵硬的。"粗糙"就是粗糙的狀態,意思是粗糙的。其他兩個也是本質的描述。"內"是指自身內部。"外"是指外部。"執取"不僅指業所生,而是泛指身體八事。因為身體八事無論是執取的還是非執取的,從被執著、被抓取、被觸控的角度來說都稱為執取。 "火界"是指在所有火中存在的熱的特徵,或者說火本身達到火的狀態稱為"火界"。"熱"是指熱的形態。"熱性"是指達到熱的狀態,這是熱的形態的名稱。"暖"是指強烈的熱。"暖性"是指暖本身達到暖的狀態。 通過吹動的方式稱為風。風本身達到風的狀態所以稱為"風界"。"支撐"是指色法像充滿風的蓮莖外皮等那樣的支撐狀態。 六法等分類的解釋 972-4. 在六法等三種分類中,因為最後一項沒有區別,所以從開始就不問而直接解釋。其中,能被眼識了知的稱為眼識所識...乃至...能被意識了知的稱為意識所識。能被三種意界了知的稱為意界所識,所有色法都是如此。這裡因為沒有一個色法是意識界不能了知的,所以說"所有色法"。因為正等覺者在阿毗達摩中,凡是應當建立方法的地方就沒有不建立方法的。而這裡即使是一個色法也沒有意識界不能了知的,所以是應當建立方法的地方,因此建立方法時說"所有色法"。 "樂觸"是指獲得樂受的條件。"苦觸"是指獲得苦受的條件。這裡也是因為觸所緣有樂苦的存在,所以給出這個方法。 九法等分類的解釋
- Navake pana indriyarūpassa nāma atthitāya nayo dinno. Tasseva sappaṭighaappaṭighatāya dasake nayo dinno. Ekādasake aḍḍhekādasa āyatanāni vibhattāni. Tesaṃ niddesavārā heṭṭhā vuttanayena vitthārato veditabbā. Sesaṃ sabbattha uttānatthameva.
Pakiṇṇakakathā
Imesu pana rūpesu asammohatthaṃ samodhānaṃ samuṭṭhānaṃ parinipphannañca saṅkhatanti idaṃ 『pakiṇṇakaṃ』 veditabbaṃ.
Tattha 『samodhāna』nti sabbameva hidaṃ rūpaṃ samodhānato cakkhāyatanaṃ…pe… kabaḷīkāro āhāro, phoṭṭhabbāyatanaṃ āpodhātūti pañcavīsatisaṅkhyaṃ hoti. Taṃ vatthurūpena saddhiṃ chabbīsatisaṅkhyaṃ veditabbaṃ. Ito aññaṃ rūpaṃ nāma natthi. Keci pana 『middharūpaṃ nāma atthī』ti vadanti. Te 『『addhā munīsi sambuddho, natthi nīvaraṇā tavā』』tiādīni (su. ni. 546) vatvā middharūpaṃ nāma natthīti paṭisedhetabbā. Apare balarūpena saddhiṃ sattavīsati, sambhavarūpena saddhiṃ aṭṭhavīsati, jātirūpena saddhiṃ ekūnatiṃsati, rogarūpena saddhiṃ samatiṃsati rūpānīti vadanti. Tepi tesaṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā hi gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīhi jātirūpaṃ, jaratāaniccatāhi gahitāhi rogarūpaṃ gahitameva. Aññaṃ rogarūpaṃ nāma natthi. Yopi kaṇṇarogādi ābādho so visamapaccayasamuṭṭhitadhātumattameva. Na añño tattha rogo nāma atthīti samodhānato chabbīsatimeva rūpāni.
『Samuṭṭhāna』nti kati rūpāni katisamuṭṭhānāni? Dasa ekasamuṭṭhānāni, ekaṃ dvisamuṭṭhānaṃ, tīṇi tisamuṭṭhānāni, nava catusamuṭṭhānāni, dve na kenaci samuṭṭhahanti.
Tattha cakkhupasādo…pe… jīvitindriyanti imāni aṭṭha ekantaṃ kammatova samuṭṭhahanti. Kāyaviññattivacīviññattidvayaṃ ekantena cittato samuṭṭhātīti dasa『ekasamuṭṭhānāni』 nāma. Saddo ututo ca cittato ca samuṭṭhātīti eko 『dvisamuṭṭhāno』 nāma. Tattha aviññāṇakasaddo ututo samuṭṭhāti, saviññāṇakasaddo cittato. Lahutādittayaṃ pana utucittāhārehi samuṭṭhātīti tīṇi 『tisamuṭṭhānāni』 nāma. Avasesāni nava rūpāni tehi kammena cāti catūhi samuṭṭhahantīti nava 『catusamuṭṭhānāni』 nāma. Jaratā aniccatā pana etesu ekatopi na samuṭṭhahantīti dve 『na kenaci samuṭṭhahanti』 nāma. Kasmā? Ajāyanato. Na hi etāni jāyanti. Kasmā? Jātassa pākabhedattā. Uppannañhi rūpaṃ jīrati bhijjatīti avassaṃ panetaṃ sampaṭicchitabbaṃ. Na hi uppannaṃ rūpaṃ arūpaṃ vā akkhayaṃ nāma dissati. Yāva pana na bhijjati tāvassa paripākoti siddhametaṃ. 『Jātassa pākabhedattā』ti yadi ca tāni jāyeyyuṃ tesampi pākabhedā bhaveyyuṃ. Na ca pāko paccati, bhedo vā bhijjatīti jātassa pākabhedattā netaṃ dvayaṃ jāyati.
Tattha siyā – yathā 『kammassa katattā』ti ādiniddesesu 『rūpassa upacayo rūpassa santatī』ti vacanena 『jāti』 jāyatīti sampaṭicchitaṃ hoti, evaṃ 『pāko』pi paccatu 『bhedo』pi bhijjatūti. 『『Na tattha 『jāti jāyatī』ti sampaṭicchitaṃ. Ye pana dhammā kammādīhi nibbattanti tesaṃ abhinibbattibhāvato jātiyā tappaccayabhāvavohāro anumato. Na pana paramatthato jāti jāyati. Jāyamānassa hi abhinibbattimattaṃ jātī』』ti.
在九法中,因為有根色的存在所以給出這個方法。在十法中,因為它有有對和無對的區別所以給出這個方法。在十一法中,分別了十一個半處。它們的解釋段落應當按照前面所說的方式詳細理解。其餘各處的含義都很明顯。 雜說 在這些色法中,爲了不迷惑,應當瞭解組合、生起、完成和有為這些雜說。 其中,"組合"是指所有這些色法組合起來就是眼處...乃至...段食,觸處和水界,共二十五種。加上心所依處應當瞭解為二十六種。除此之外沒有其他色法。有些人說"有睡眠色"。應當引用"你確實是覺悟的牟尼,你沒有障礙"等經文來否定睡眠色的存在。另一些人說加上力色有二十七種,加上生起色有二十八種,加上生色有二十九種,加上病色有三十種色法。也應當通過說明它們沒有獨立存在來否定。因為風界已經包含了力色,沒有其他力色。水界包含了生起色,增長和相續包含了生色,老和無常包含了病色。沒有其他病色。即使是耳病等疾病,也只是不平衡因緣所生的界而已。沒有其他所謂的病。因此從組合來說只有二十六種色法。 "生起"是指多少色法有多少種生起?十種是一種生起,一種是兩種生起,三種是三種生起,九種是四種生起,兩種不從任何因緣生起。 其中,眼凈色...乃至...命根,這八種只從業生起。身表和語表兩種只從心生起,這就是十種"一種生起"。聲音從溫度和心生起,這是一種"兩種生起"。其中無意識的聲音從溫度生起,有意識的聲音從心生起。輕快性等三種從溫度、心和食物生起,這是三種"三種生起"。其餘九種色法從這些加上業四種生起,這是九種"四種生起"。而老和無常不從其中任何一種生起,這是兩種"不從任何因緣生起"。為什麼?因為它們不生。為什麼?因為它們是已生之法的成熟和壞滅。應當接受已生的色法會衰老和壞滅。因為沒有看到已生的色法或非色法是不滅的。只要它不壞滅,就是它的成熟,這是確定的。"因為是已生之法的成熟和壞滅",如果它們會生,它們也會有成熟和壞滅。但成熟不會再成熟,壞滅不會再壞滅,所以因為是已生之法的成熟和壞滅,這兩種不會生。 這裡可能會問:就像在"由業所造"等的描述中,通過"色法的增長,色法的相續"這樣的說法接受了"生"會生,同樣地,"成熟"也會成熟,"壞滅"也會壞滅。"那裡並沒有接受'生會生'。但是對於由業等產生的法,因為它們是新生的緣故,所以允許用生的緣的說法。但從究竟意義來說,生並不會生。因為對於正在生的法來說,僅僅是新生的狀態就是生。"
Tattha siyā – 『yatheva jāti yesaṃ dhammānaṃ abhinibbatti tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati, tathā pākabhedāpi yesaṃ dhammānaṃ pākabhedā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhantu. Evaṃ idampi dvayaṃ kammādisamuṭṭhānamevāti vattabbaṃ bhavissatī』ti. 『Na pākabhedā taṃ vohāraṃ labhanti. Kasmā? Janakapaccayānubhāvakkhaṇe abhāvato. Janakapaccayānañhi uppādetabbadhammassa uppādakkhaṇeyeva ānubhāvo, na tato uttari. Tehi abhinibbattitadhammakkhaṇasmiñca jāti paññāyamānā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati, tasmiṃ khaṇe sabbhāvato; na itaradvayaṃ, tasmiṃ khaṇe abhāvatoti nevetaṃ jāyatī』ti vattabbaṃ. 『『Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna』』nti (saṃ. ni. 2.20) āgatattā idampi dvayaṃ jāyatīti ce – 『na, pariyāyadesitattā. Tattha hi paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā pariyāyena taṃ paṭiccasamuppanna』nti vuttaṃ.
『Yadi evaṃ, tayampetaṃ ajātattā sasavisāṇaṃ viya natthi; nibbānaṃ viya vā nicca』nti ce – na, nissayapaṭibaddhavuttito; pathavīādīnañhi nissayānaṃ bhāve jātiādittayaṃ paññāyati, tasmā na natthi. Tesañca abhāve na paññāyati, tasmā na niccaṃ. Etampi ca abhinivesaṃ paṭisedhetuṃ eva idaṃ vuttaṃ – 『『jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna』』nti (saṃ. ni. 2.20). Evamādīhi nayehi tāni dve rūpāni na kehici samuṭṭhahantīti veditabbaṃ.
Apica 『samuṭṭhāna』nti ettha ayamaññopi attho. Tassāyaṃ mātikā – 『kammajaṃ kammapaccayaṃ kammapaccayautusamuṭṭhānaṃ, āhārasamuṭṭhānaṃ āhārapaccayaṃ āhārapaccayautusamuṭṭhānaṃ, utusamuṭṭhānaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ, cittasamuṭṭhānaṃ cittapaccayaṃ cittapaccayautusamuṭṭhāna』nti.
Tattha cakkhupasādādi aṭṭhavidhaṃ rūpaṃ saddhiṃ hadayavatthunā 『kammajaṃ』 nāma. Kesamassu hatthidantā assavālā camaravālāti evamādi 『kammapaccayaṃ』 nāma. Cakkaratanaṃ devatānaṃ uyyānavimānādīnīti evamādi 『kammapaccayautusamuṭṭhānaṃ』 nāma.
Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ 『āhārasamuṭṭhānaṃ』 nāma. Kabaḷīkāro āhāro dvinnampi rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Āhārasamuṭṭhānassa janako hutvā paccayo hoti, kammajassa anupālako hutvāti idaṃ āhārānupālitaṃ kammajarūpaṃ 『āhārapaccayaṃ』 nāma. Visabhāgāhāraṃ sevitvā ātape gacchantassa tilakakāḷakuṭṭhādīni uppajjanti, idaṃ 『āhārapaccayautusamuṭṭhānaṃ』 nāma.
Ututo samuṭṭhitaṃ suddhaṭṭhakaṃ 『utusamuṭṭhānaṃ』 nāma. Tasmiṃ utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ 『utupaccayaṃ』 nāma. Tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ 『utupaccayautusamuṭṭhānaṃ』 nāma. Evaṃ tissoyeva santatiyo ghaṭṭetuṃ sakkoti. Na tato paraṃ. Imamatthaṃ anupādinnakenāpi dīpetuṃ vaṭṭati. Utusamuṭṭhāno nāma valāhako. Utupaccayā nāma vuṭṭhidhārā. Deve pana vuṭṭhe bījāni virūhanti, pathavī gandhaṃ muñcati, pabbatā nīlā khāyanti, samuddo vaḍḍhati, etaṃ utupaccayautusamuṭṭhānaṃ nāma.
Cittato samuṭṭhitaṃ suddhaṭṭhakaṃ 『cittasamuṭṭhānaṃ』 nāma. 『『Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo』』ti (paṭṭhā. 1.
這裡可能會問:"就像生對於那些法來說是新生,所以獲得了緣的說法和新生的說法,同樣地,成熟和壞滅對於那些法來說是成熟和壞滅,也應當獲得緣的說法和新生的說法。這樣,這兩種也應當說是由業等所生。" "成熟和壞滅不獲得那種說法。為什麼?因為在生因的作用時刻不存在。因為生因只在所生法的生起時刻有作用,不會超過那個時刻。在它們所生的法的時刻,生顯現時獲得緣的說法和新生的說法,因為在那個時刻存在;而其他兩種不是,因為在那個時刻不存在,所以不應當說它們會生。" "因為經中說'比丘們,老死是無常的、有為的、緣生的',所以這兩種也會生。" "不是,因為那是方便說。那裡是因為緣生法有老死,所以方便地說它是緣生的。" "如果這樣,那麼它們因為不生,就像兔角一樣不存在;或者像涅槃一樣是常的。" "不是,因為它們依賴所依而存在。因為在地等所依存在時,生等三種顯現,所以不是不存在。在它們不存在時不顯現,所以不是常的。爲了否定這種執著,才說'比丘們,老死是無常的、有為的、緣生的'。"應當通過這些方法理解那兩種色法不從任何因緣生起。 此外,"生起"這裡還有另一層含義。它的綱要是:"業生、業緣、業緣溫度所生、食所生、食緣、食緣溫度所生、溫度所生、溫度緣、溫度緣溫度所生、心所生、心緣、心緣溫度所生。" 其中,眼凈色等八種色法加上心所依處稱為"業生"。頭髮、鬍鬚、象牙、馬毛、牦牛尾等稱為"業緣"。輪寶、天神的園林、宮殿等稱為"業緣溫度所生"。 從食物生起的純八法稱為"食所生"。段食是兩種色相續的緣,即食所生的和執取的。對食所生的是生因,對業生的是維持因,這種被食物維持的業生色稱為"食緣"。吃了不適合的食物后在陽光下行走產生的斑點、黑斑、麻風等稱為"食緣溫度所生"。 從溫度生起的純八法稱為"溫度所生"。在那個溫度中又生起另一個八法,這稱為"溫度緣"。在那個溫度中又生起另一個八法,這稱為"溫度緣溫度所生"。這樣只能連續三代,不能再多。這個道理也可以用非執取的來說明。云稱為溫度所生。雨滴稱為溫度緣。下雨後,種子發芽,大地散發香氣,山顯現藍色,海水增長,這稱為溫度緣溫度所生。 從心生起的純八法稱為"心所生"。"後生的心心所法對前生的這個身體是後生緣"
1.11) idaṃ 『cittapaccayaṃ』 nāma. Ākāse antalikkhe hatthimpi dasseti, assampi dasseti, rathampi dasseti , vividhampi senābyūhaṃ dassetitī (paṭi. ma. 3.18) idaṃ 『cittapaccayautusamuṭṭhānaṃ』 nāma.
『Parinipphanna』nti pannarasa rūpāni parinipphannāni nāma, dasa aparinipphannāni nāma. 『Yadi aparinipphannā, asaṅkhatā nāma bhaveyyuṃ』. 『『Tesaṃyeva pana rūpānaṃ kāyavikāro 『kāyaviññatti』 nāma, vacīvikāro 『vacīviññatti』 nāma, chiddaṃ vivaraṃ 『ākāsadhātu』 nāma, lahubhāvo 『lahutā』 nāma, mudubhāvo 『mudutā』 nāma, kammaññabhāvo 『kammaññatā』 nāma, nibbatti 『upacayo』 nāma, pavatti 『santati』 nāma, jīraṇākāro 『jaratā』 nāma, hutvā abhāvākāro 『aniccatā』 nāmāti. Sabbaṃ parinipphannaṃ saṅkhatameva hotī』』ti.
Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya
Rūpakaṇḍavaṇṇanā niṭṭhitā.
- Nikkhepakaṇḍo
Tikanikkhepakathā
1.11) 這稱為「心緣」。在空中、空間中,手也顯現,馬也顯現,車也顯現,各種軍隊的陣列也顯現(《大品經》3.18),這稱為「心緣溫度所生」。 「完成」是指十種已完成的色法,十種未完成的色法。「如果未完成,那就稱為無為。」對於這些色法的身體變化稱為「身體顯現」,語言變化稱為「語言顯現」,切口和洞稱為「空界」,輕快的狀態稱為「輕快性」,柔軟的狀態稱為「柔軟性」,適應的狀態稱為「適應性」,生起稱為「增長」,變化稱為「相續」,衰老的狀態稱為「衰老性」,存在和消失稱為「無常性」。所有完成的色法都是有為的。 《八種法的整合》的法集解釋 色法的部分已完成。 集中部分 三種集中解釋
- Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassa vibhajananayo vutto, sesatikadukānampi eseva vibhajananayo hoti – yathā hi ettha, evaṃ 『katame dhammā sukhāya vedanāya sampayuttā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākhandhaṃ, ime dhammā sukhāya vedanāya sampayuttā』tiādinā anukkamena sabbatikadukesu sakkā paṇḍitehi vibhājananayaṃ sallakkhetuṃ – tasmā taṃ vitthāradesanaṃ nikkhipitvā, aññena nātisaṅkhepanātivitthāranayena sabbatikadukadhammavibhāgaṃ dassetuṃ katame dhammā kusalāti nikkhepakaṇḍaṃ āraddhaṃ. Cittuppādakaṇḍañhi vitthāradesanā, aṭṭhakathākaṇḍaṃ saṅkhepadesanā. Idaṃ pana nikkhepakaṇḍaṃ cittuppādakaṇḍaṃ upādāya saṅkhepo, aṭṭhakathākaṇḍaṃ upādāya vitthāroti saṅkhittavitthāradhātukaṃ hoti. Tayidaṃ, vitthāradesanaṃ nikkhipitvā desitattāpi, heṭṭhā vuttakāraṇavasenāpi, nikkhepakaṇḍaṃ nāmāti veditabbaṃ. Vuttañhetaṃ –
Mūlato khandhato cāpi, dvārato cāpi bhūmito;
Atthato dhammato cāpi, nāmato cāpi liṅgato;
Nikkhipitvā desitattā, nikkhepoti pavuccatīti.
Idañhi tīṇi kusalamūlānītiādinā nayena mūlato nikkhipitvā desitaṃ. Taṃsampayutto vedanākkhandhoti khandhato. Taṃsamuṭṭhānaṃ kāyakammanti dvārato. Kāyadvārappavattañhi kammaṃ kāyakammanti vuccati. Sukhabhūmiyaṃ, kāmāvacareti bhūmito nikkhipitvā desitaṃ. Tattha tattha atthadhammanāmaliṅgānaṃ vasena desitattā atthādīhi nikkhipitvā desitaṃ nāmāti veditabbaṃ.
Tattha kusalapadaniddese tāva tīṇīti gaṇanaparicchedo. Kusalāni ca tāni mūlāni ca, kusalānaṃ vā dhammānaṃ hetupaccayapabhavajanakasamuṭṭhānanibbattakaṭṭhena mūlānīti kusalamūlāni. Evaṃ atthavasena dassetvā idāni nāmavasena dassetuṃ alobho adoso amohoti āha. Ettāvatā yasmā mūlena muttaṃ kusalaṃ nāma natthi, tasmā catubhūmakakusalaṃ tīhi mūlehi pariyādiyitvā dassesi dhammarājā. Taṃsampayuttoti tehi alobhādīhi sampayutto. Tattha alobhena sampayutte saṅkhārakkhandhe, adosāmohāpi alobhena sampayuttasaṅkhārakkhandhagaṇanaṃyeva gacchanti. Sesadvayavasena sampayogepi eseva nayo. Iti catubhūmakakusalaṃ puna taṃsampayuttakacatukkhandhavasena pariyādiyitvā dassesi dhammarājā. Taṃsamuṭṭhānanti tehi alobhādīhi samuṭṭhitaṃ. Imināpi nayena tadeva catubhūmikakusalaṃ tiṇṇaṃ kammadvārānaṃ vasena pariyādiyitvā dassesi dhammarājā. Evaṃ tāva kusalaṃ tīsu ṭhānesu pariyādiyitvā dassitaṃ.
至此,善等三法已通過對所有善等法的詞義分析方式詳細解釋了。因為已經說明了善等三法的分析方法,其餘三法和二法的分析方法也是如此 - 就像這裡一樣,"什麼法與樂受相應?當欲界善心生起,伴隨喜,與智相應,以色為所緣...乃至...或者在那時其他任何緣生的無色法,除了受蘊,這些法與樂受相應"等等,按照這個順序,智者可以觀察所有三法和二法的分析方法 - 因此省略了詳細的解釋,爲了以另一種不太簡略也不太詳細的方式顯示所有三法和二法的法的區分,開始了"什麼法是善"的集中部分。因為心生起部分是詳細的解釋,註釋部分是簡略的解釋。而這個集中部分相對於心生起部分來說是簡略的,相對於註釋部分來說是詳細的,所以具有簡略和詳細的性質。這個部分因為省略了詳細的解釋而被解釋,也因為前面所說的原因,應當理解為集中部分。正如所說: 從根本、蘊、門、地、 義、法、名、性別, 省略而解釋, 稱為集中。 這裡從"三善根"等方式從根本省略而解釋。"與之相應的受蘊"是從蘊省略。"由之生起的身業"是從門省略。因為在身門中發生的業稱為身業。"在樂地,欲界"是從地省略而解釋。應當理解因為在各處依義、法、名、性別的方式解釋,所以稱為從義等省略而解釋。 其中首先在善詞的解釋中,"三"是數量的限定。善和根,或者因為是善法的因緣、來源、生因、起源、產生的意義上是根,所以稱為善根。這樣從義的方式顯示后,現在爲了從名的方式顯示而說"無貪、無嗔、無癡"。至此,因為沒有離開根的善,所以法王以三根窮盡地顯示了四地的善。"與之相應"是與那些無貪等相應。其中,與無貪相應的行蘊,無嗔和無癡也計入與無貪相應的行蘊。在其餘兩種相應的情況下也是同樣的方法。這樣法王又以與之相應的四蘊的方式窮盡地顯示了四地的善。"由之生起"是由那些無貪等生起。以這個方法,法王又以三業門的方式窮盡地顯示了四地的善。這樣首先在三處窮盡地顯示了善。
- Akusalepi eseva nayo. Dvādasannañhi akusalacittānaṃ ekampi mūlena muttaṃ nāma natthīti mūlena pariyādiyitvā dassesi dhammarājā. Taṃsampayuttacatukkhandhato ca uddhaṃ akusalaṃ nāma natthīti tāneva dvādasa akusalacittāni catukkhandhavasena pariyādiyitvā dassesi. Dhammarājā kāyakammādivasena pana nesaṃ pavattisabbhāvato kammadvāravasena pariyādiyitvā dassesi dhammarājā. Yaṃ panettha tadekaṭṭhā ca kilesātiādi vuttaṃ, tattha ekasmiṃ citte puggale vā ṭhitanti 『ekaṭṭhaṃ』. Tattha ekasmiṃ citte ṭhitaṃ sahajekaṭṭhaṃ nāma hoti. Ekasmiṃ puggale ṭhitaṃ pahānekaṭṭhaṃ nāma. Tena lobhādinā aññena vā tattha tattha niddiṭṭhena saha ekasmiṃ ṭhitanti tadekaṭṭhaṃ. Tattha 『katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā』ti saṃkiliṭṭhattike; 『katame dhammā hīnā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā』ti hīnattike 『katame dhammā akusalā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā』ti imasmiṃ kusalattike; 『katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā』ti kilesagocchake 『katame dhammā saraṇā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesāti saraṇaduke』ti – imesu ettakesu ṭhānesu 『sahajekaṭṭhaṃ』 āgataṃ.
Dassanenapahātabbattike pana 『imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā』ti, dassanenapahātabbahetukattikepi 『imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā』ti, puna tattheva tīṇi saṃyojanāni – sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanenapahātabbā; tadekaṭṭho lobho doso moho, ime dhammā dassanenapahātabbahetū; tadekaṭṭhā ca kilesā taṃsampayutto vedanākhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanenapahātabbahetukāti; sammappadhānavibhaṅge 『『tattha katame pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā』』ti (vibha. 391) – imesu pana ettakesu ṭhānesu 『pahānekaṭṭhaṃ』 āgatanti veditabbaṃ.
-
Abyākatapadaniddeso uttānatthoyevāti. Imasmiṃ tike tīṇi lakkhaṇāni tisso paññattiyo kasiṇugghāṭimākāsaṃ ajaṭākāsaṃ ākiñcaññāyatanassa ārammaṇaṃ nirodhasamāpatti ca na labbhatīti vuttaṃ.
-
在不善法中確實如此。因為十二不善心中,沒有一個能夠從根本上完全擺脫,大法王(世尊)通過根本展示了這一點。從與之相關的四蘊以上,沒有不善法存在,大法王就是通過四蘊的方式展示了這十二不善心。大法王通過身業等方式,展示了它們的存在狀態,並按照業門進行展示。
關於這裡所說的"統一狀態和煩惱"等內容,在某一心或某一個人中存在,稱為"統一狀態"。在某一心中存在的,稱為"共同統一狀態"。在某一個人中存在的,稱為"斷除統一狀態"。因此與貪等或其他在那裡指出的內容一起存在,就是"統一狀態"。
在此,"哪些法是染污和染污者?三種不善根——貪、瞋、癡,以及與之統一的煩惱"在染污三法中;"哪些法是低劣的?三種不善根——貪、瞋、癡,以及與之統一的煩惱"在低劣三法中;"哪些法是不善的?三種不善根——貪、瞋、癡,以及與之統一的煩惱"在不善三法中;"哪些法是染污的?三種不善根——貪、瞋、癡,以及與之統一的煩惱"在煩惱集中;"哪些法是依處?三種不善根——貪、瞋、癡,以及與之統一的煩惱"在依處對中,"共同統一狀態"已經出現。
在見所斷三法中,"這三種系縛,以及與之統一的煩惱";在見所斷因三法中,"這三種系縛,以及與之統一的煩惱";再次在那裡有三種系縛——身見、疑、戒禁取,這些法是見所斷的;與之統一的貪、瞋、癡是見所斷的因;與之統一的煩惱、相應的受蘊、想蘊、行蘊、識蘊,由此生起的身業、語業、意業,這些法是見所斷因,應當了知"斷除統一狀態"已經出現。
987.. 無記法的詞語解釋顯然是直白的。在這個三法中,三種特徵、三種假設、虛空開啟、無纏結虛空、無所有處的對象和滅盡定是不能獲得的。
988.Vedanāttikaniddese sukhabhūmiyanti ettha yathā tambabhūmi kaṇhabhūmīti tambakaṇhabhūmiyova vuccanti, evaṃ sukhampi sukhabhūmi nāma. Yathā ucchubhūmi sālibhūmīti ucchusālīnaṃ uppajjanaṭṭhānāni vuccanti, evaṃ sukhassa uppajjanaṭṭhānaṃ cittampi sukhabhūmi nāma. Taṃ idha adhippetaṃ. Yasmā pana sā kāmāvacare vā hoti, rūpāvacarādīsu vā, tasmāssā taṃ pabhedaṃ dassetuṃ kāmāvacaretiādi vuttaṃ. Sukhavedanaṃ ṭhapetvāti yā sā sukhabhūmiyaṃ sukhavedanā, taṃ ṭhapetvā. Taṃsampayuttoti tāya ṭhapitāya sukhavedanāya sampayutto. Sesapadadvayepi imināva nayena attho veditabboti.
Imasmiṃ tike tisso vedanā, sabbaṃ rūpaṃ, nibbānanti idampi na labbhati. Ayañhi tiko kusalattike ca alabbhamānehi imehi ca tīhi koṭṭhāsehi muttako nāma. Ito paresu pana tikadukesu pāḷito ca atthato ca yaṃ vattabbaṃ siyā taṃ sabbaṃ padānukkamena mātikākathāyañceva kusalādīnaṃ niddese ca vuttameva. Yaṃ pana yattha visesamattaṃ tadeva vakkhāma.
- Tattha vipākattike tāva kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhakattā vipākāti vuttā, bījasarikkhakaṃ phalaṃ viya. Sālibījasmiñhi vapite aṅkurapattādīsu nikkhantesupi sāliphalanti na vuccati. Yadā pana sālisīsaṃ pakkaṃ hoti pariṇataṃ, tadā bījasarikkhako sāli eva sāliphalanti vuccati. Aṅkurapattādīni pana bījajātāni bījato nibbattānīti vuccanti, evameva rūpampi kammajanti vā upādiṇṇanti vā vattuṃ vaṭṭati.
994.Upādiṇṇattike kiñcāpi khīṇāsavassa khandhā 『amhākaṃ mātulatthero amhākaṃ cūḷapitutthero』ti vadantānaṃ paresaṃ upādānassa paccayā honti, maggaphalanibbānāni pana aggahitāni aparāmaṭṭhāni anupādiṇṇāneva. Tāni hi, yathā divasaṃ santatto ayoguḷo makkhikānaṃ abhinisīdanassa paccayo na hoti, evameva tejussadattā taṇhāmānadiṭṭhivasena gahaṇassa paccayā na honti. Tena vuttaṃ – ime dhammā anupādiṇṇaanupādāniyāti.
- Asaṃkiliṭṭhaasaṃkilesikesupi eseva nayo.
1000.Vitakkattike vitakkasahajātena vicārena saddhiṃ kusalattike alabbhamānāva na labbhanti.
1003.Pītisahagatattike pītiādayo attanā sahajātadhammānaṃ pītisahagatādibhāvaṃ datvā sayaṃ piṭṭhivaṭṭakā jātā. Imasmiñhi tike dve domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ upekkhāvedanā rūpaṃ nibbānanti – idampi na labbhati. Ayañhi tiko kusalattike ca alabbhamānehi imehi ca pañcahi koṭṭhāsehi muttako nāma.
1006.Dassanenapahātabbattike saññojanānīti bandhanāni. Sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye; sayaṃ vā satī tasmiṃ kāye diṭṭhīti 『sakkāyadiṭṭhi』. Sīlena sujjhituṃ sakkā, vatena sujjhituṃ sakkā, sīlavatehi sujjhituṃ sakkāti gahitasamādānaṃ pana sīlabbataparāmāso nāma.
1007.Idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – 『『idha tathāgato loke uppajjatī』』ti (dī. ni. 1.189). Katthaci sāsanaṃ. Yathāha – 『『idheva, bhikkhave, samaṇo idha dutiyo samaṇo』』ti (ma. ni. 1.139; a. ni. 4.241). Katthaci okāsaṃ. Yathāha –
『『Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni.
以下是巴利文的完整直譯: 988. 在受三法門中,"樂地"這裡,就像稱"赤地"、"黑地"為赤黑地一樣,樂也稱為樂地。就像稱"甘蔗地"、"稻米地"為甘蔗和稻米的生長之處一樣,樂生起之處的心也稱為樂地。這裡指的就是這個意思。由於它存在於欲界或色界等,所以爲了顯示它的區別而說"欲界"等。"除去樂受"是指除去樂地中的樂受。"與之相應"是指與那被除去的樂受相應。其餘兩句也應以同樣方式理解。 在這個三法中,三種受、一切色法、涅槃,這些也是不包括在內的。這個三法是除去善三法中不包括的和這三種部分之外的。在此後的三法和二法中,從經文和意義上應該說的,都已經按照詞序在攝頌釋和善等的解釋中說過了。我們只會解釋其中的特殊之處。 991. 其中,首先在異熟三法中,雖然色法和無色法都有業生起的,但是由於無所緣,它們不與業相似,所以只說有所緣的無色法由於與業相似而是異熟,就像與種子相似的果實一樣。因為在稻種播種后,即使芽和葉等長出來也不稱為稻果。只有當稻穗成熟時,與種子相似的稻子才稱為稻果。而芽和葉等雖然是從種子生的,但稱為種子所生,同樣地色法也可以稱為業生或者有執取。 994. 在有執取三法中,雖然漏盡者的諸蘊對於說"這是我們的舅舅長老,這是我們的小叔長老"的其他人來說是執取的緣,但是道、果和涅槃是不被執取、不被執著、無執取的。因為它們就像燒熱一整天的鐵球不是蒼蠅停留的緣一樣,由於具有強大的威力,不是以貪、慢、見的方式執取的緣。所以說"這些法是無執取無所緣"。 998. 在無染污無染污法中也是同樣的道理。 1000. 在尋三法中,與尋俱生的伺一起,也不包括在善三法中。 1003. 在喜俱三法中,喜等使與自己俱生的法成為喜俱等,自己則成為附屬。在這個三法中,兩個憂俱心生起、苦俱身識、舍受、色法、涅槃,這些也是不包括在內的。這個三法是除去善三法中不包括的和這五種部分之外的。 1006. 在見所斷三法中,"結"是指束縛。"有身見"是指在存在的五蘊身中,或者自己存在於那個身體中的見。"戒禁取"是指執取"可以通過戒而清凈,可以通過禁戒而清凈,可以通過戒和禁戒而清凈"這樣的修行。 1007. "此"是指示處所的不變詞。它有時是指世間,如說:"如來出現於此世間"。有時是指教法,如說:"諸比丘,此處有沙門,此處有第二沙門"。有時是指處所,如說: "我就站在這裡, 成為天神的我, 又獲得了壽命, 賢者你要知道。"
2.369);
Katthaci padapūraṇamattameva. Yathāha – 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.
Assutavā puthujjanoti ettha pana 『āgamādhigamābhāvā ñeyyo assutavā iti』. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako neva 『āgamo』, paṭipattiyā adhigantabbassa anadhigatattā neva 『adhigamo』 atthi, so 『āgamādhigamābhāvā ñeyyo assutavā iti』. Svāyaṃ –
Puthūnaṃ jananādīhi, kāraṇehi puthujjano;
Puthujjanantogadhattā, puthuvāyaṃ jano iti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; cūḷani. aṭṭha. 88; netti. aṭṭha. 56);
So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – 『『puthu kilese janentīti puthujjanā. Puthu avihatasakkāyadiṭṭhikāti puthujjanā. Puthu satthārānaṃ mukhullokikāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā. Puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā』』ti (mahāni. 94). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ – visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi – janotipi puthujjano. Evametehi 『assutavā puthujjano』ti dvīhi padehi ye te –
『『Duve puthujjanā vuttā, buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (dī. ni. aṭṭha. 1.7; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; cūḷani. aṭṭha. 88);
Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena lokena ca araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī』』ti (saṃ. ni. 5.1098).
Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhā buddhasāvakāpi. Yathāha –
『『Yo ve kataññū katavedi dhīro,
Kalyāṇamitto daḷhabhatti ca hoti;
Dukhitassa sakkacca karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadantī』』ti. (jā. 2.
以下是巴利文的完整直譯: 2.369); 有時僅僅是填充詞。如說:"諸比丘,在此我已經吃飽,已經滿足。"在這裡應理解為是指世間而說的。 "無聞凡夫"中,"由於缺乏教法和證悟而被稱為無聞"。因為對於蘊、界、處、緣起、念處等沒有學習、詢問和判斷,所以沒有能破除邪見的"教法",由於沒有通過修行而證得應證得的,所以也沒有"證悟",這樣的人"由於缺乏教法和證悟而被稱為無聞"。他是: 由於生起許多等, 諸多原因為凡夫; 因為包含在凡夫中, 這個人是眾多的。 他由於生起等許多各種煩惱等的原因而成為凡夫。如說:"生起眾多煩惱,故為凡夫。有眾多未破除的有身見,故為凡夫。仰望眾多導師之口,故為凡夫。未脫離眾多一切趣,故為凡夫。造作眾多各種行,故為凡夫。被眾多各種暴流沖走,故為凡夫。被眾多各種熱惱燒灼,故為凡夫。被眾多各種熱惱焚燒,故為凡夫。對五種欲樂貪著、貪求、耽溺、迷醉、執著、粘著、纏縛,故為凡夫。被五蓋覆蓋、遮蔽、包圍、關閉、遮掩、障礙,故為凡夫。"或者因為包含在超越計數的、背離聖法的、行卑劣法的眾多人中,所以是凡夫。或者這個人是眾多的 - 單獨被計數,與具足戒聞等功德的聖者分離 - 所以也是凡夫。這樣以"無聞凡夫"這兩個詞,指的是: "太陽親族佛陀說, 有兩種凡夫存在; 一種是盲目的凡夫, 一種是善良的凡夫。" 所說的兩種凡夫中,應知這裡指的是盲目凡夫。 在"不見諸聖者"等中,"聖者"是指遠離煩惱、不行非理、行正理、應受世間天人禮敬的佛陀、辟支佛和佛弟子。或者這裡的聖者只是指佛陀。如說:"諸比丘,在天人世間中...如來被稱為聖者。" "善人"中,應知是指辟支佛和如來弟子。因為他們由於具足出世間功德而成為善美的人,所以是善人。或者所有這些都可以用兩種方式說。因為佛陀既是聖者也是善人,辟支佛和佛弟子也是。如說: "知恩報恩的智者, 是善友具堅定信; 對苦難者勤盡責, 這樣的人稱善人。"
17.78);
『Kalyāṇamitto daḷhabhatti ca hotī』ti ettāvatā hi buddhasāvako vutto. Kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.
Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi – 『ariyā nāma bhante kīdisā』ti? Thero āha – 『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā saha carantopi neva ariye jānāti, evaṃdujjānāvuso, ariyā』ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ 『dassanaṃ』, ñāṇadassanameva 『dassanaṃ』. Yathāha – 『『kiṃ te vakkali iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi, ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā, 『ariyānaṃ adassāvī』ti veditabbo.
Ariyadhammassaakovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti, ettha pana
Duvidho vinayo nāma, ekamekettha pañcadhā;
Abhāvato tassa ayaṃ, avinītoti vuccati.
Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.
Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.
『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare』』ti. (su. ni. 1041) –
Ayaṃ ñāṇasaṃvaro nāma. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114;
以下是巴利文的完整直譯: 17.78); 「善友和堅定的支持者」在這裡已經被稱為佛弟子。由於知恩等,辟支佛被稱為佛。現在,對於那些不見聖者的人,不善於見者,應理解為「不見聖者」。他通過眼睛不見,智慧上也不見,有兩種情況。在這裡指的是智慧上不見。因為通過肉眼或天眼,聖者即使被見到也如同未見,他們的眼睛僅僅是顏色的把握,而不是聖者的本質。因此,即使是像獅子、狐貍等動物也能通過眼睛看到聖者,但他們並不是真正的聖者。 這裡的事情是這樣的——住在心山的,聽說有一位名叫Khīṇāsava的長老的隨侍,某一天與長老一起乞食,拿著長老的缽和袈裟,走在後面問長老:「尊者,什麼樣的人是聖者?」長老回答:「在這裡有一些年長的聖者,拿著聖者的缽,雖然與他們同行而從事修行,但他們也不認識真正的聖者,真是難以理解啊,朋友,這就是聖者。」即使這樣說,他仍然不認識。因此,通過肉眼的見是「見」,而智慧的見才是「見」。如說:「你對這個腐臭的身體看到什麼?誰見法者,就是見我。」因此,通過肉眼看到的,智慧上卻未見到的無常等特徵,未能證得聖者所證得的法,未能見到聖者的本質,因此應理解為「不見聖者」。 「具足聖法的聰明者」是指在正念等方面不善於聖法。聖法不善於無慚者,這裡有: 「有兩種無慚者,一種是單一的,另一種是五種。」 這就是約束無慚和放棄無慚的兩種無慚。在這裡,這兩種無慚中又分為五種。約束無慚包括戒律約束、正念約束、智慧約束、忍耐約束和精進約束,五種。放棄無慚也有五種,包括部分放棄、完全放棄、徹底放棄、平息放棄和解脫放棄。 其中「通過這一戒律約束而被約束」是指戒律約束。「保護眼根,眼根的約束」是指正念約束。 「在世間的耳根中(如來)是正念的障礙;我稱耳根的約束,智慧的障礙也是如此。」這就是智慧約束。「對冷和熱的寬容」是指忍耐約束。「對於生起的慾望思維不執著」是指精進約束。
6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evaṃ tāva 『saṃvaravinayo』 pañcadhā bhijjatīti veditabbo.
Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato, dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ, seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathibhāvassa, kalāpasammasanena 『ahaṃ mamā』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ 『tadaṅgapahānaṃ』 nāma.
Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato, ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ 『vikkhambhanapahānaṃ』 nāma. 『『Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ 『samucchedapahānaṃ』 nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ 『paṭippassaddhipahānaṃ』 nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ 『nissaraṇapahānaṃ』 nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『pahānavinayo』ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ pahānavinayoti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.
Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo, bhinnasaṃvarattā, pahātabbassa ca appahīnattā, yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa, ayaṃ 『avinīto』ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇañhetaṃ atthato. Yathāha – 『『yeva te ariyā teva te sappurisā, yeva te sappurisā teva te ariyā. Yo eva so ariyānaṃ dhammo so eva so sappurisānaṃ dhammo, yo eva so sappurisānaṃ dhammo so eva so ariyānaṃ dhammo. Yeva te ariyavinayā teva te sappurisavinayā, yeva te sappurisavinayā teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā, esese eke ekaṭṭhe same samabhāge tajjāte taññevā』』ti.
以下是巴利文的完整直譯: 6.58)這是精進約束。所有這些約束,由於各自約束和調伏應被約束和調伏的身惡行等,所以稱為約束;由於調伏,所以稱為調伏。這樣應知"約束調伏"分為五種。 同樣,在名色分別等觀智中,由於是對立面,就像燈光對黑暗一樣,以各種觀智斷除各種過患,即:以名色分別斷除有身見,以緣把握斷除無因邪因見,以其後的度疑斷除懷疑,以聚思惟斷除"我"和"我所"的執著,以道非道智斷除非道為道的想法,以生起觀斷除斷見,以滅觀斷除常見,以怖畏智斷除無怖畏想,以過患觀斷除樂想,以厭離隨觀斷除喜樂想,以欲解脫智斷除不欲解脫,以舍智斷除不捨,以隨順智斷除對法住和涅槃的違逆,以種姓智斷除對行相的執取,這稱為"分斷"。 而以近行定和安止定的禪定,由於阻止活動,就像用罐子擊打水面的水藻一樣,斷除各種蓋等法,這稱為"鎮伏斷"。如說:"由於修習四聖道,對於具有各道者,在自己相續中斷除諸見"等方式所說的,徹底斷除屬於集諦的煩惱群,使之不再生起,這稱為"斷除斷"。而在果位時煩惱的止息,這稱為"寂止斷"。由於超越一切有為法而斷除一切有為的涅槃,這稱為"出離斷"。所有這些斷除,由於捨棄的意義是斷除,由於調伏的意義是調伏,所以稱為"斷除調伏"。或者由於具有各種斷除而有各種調伏,所以稱為斷除調伏。這樣應知斷除調伏也分為五種。 這樣,簡略來說有兩種,分別來說有十種調伏,由於約束已破壞,應斷除的未斷除,因為這個無聞凡夫沒有,所以由於缺乏這個,他被稱為"未調伏"。這個道理也適用於"不見善人、不善巧于善人法、未調伏于善人法"。這些在意義上沒有區別。如說:"凡是聖者就是善人,凡是善人就是聖者。凡是聖者之法就是善人之法,凡是善人之法就是聖者之法。凡是聖者調伏就是善人調伏,凡是善人調伏就是聖者調伏。無論說聖者還是善人,無論說聖法還是善人法,無論說聖調伏還是善人調伏,這些都是同一個意思,相同、等同、同類、同義。"
Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati – 『yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpa』nti rūpañca attānañca advayaṃ samanupassati. 『『Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati,』』 evameva idhekacco rūpaṃ attato samanupassatīti evaṃ rūpaṃ attāti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti 『arūpaṃ attā』ti gahetvā, chāyāvantaṃ rukkhaṃ viya, taṃ rūpavantaṃ samanupassati. Attani vā rūpanti 『arūpameva attā』ti gahetvā, pupphamhi gandhaṃ viya, attani rūpaṃ samanupassati. Rūpasmiṃvā attānanti 『arūpameva attā』ti gahetvā, karaṇḍake maṇiṃ viya, attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo.
Tattha 『rūpaṃ attato samanupassatī』ti suddharūpameva attāti kathitaṃ. 『Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』ti imesu sattasu ṭhānesu 『arūpaṃ attā』ti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu 『rūpārūpamissako attā』 kathito. Tattha 『rūpaṃ attato samanupassati vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.
以下是巴利文的完整直譯: "視色為我"是指在這裡有人視色為我 - "凡是色就是我,凡是我就是色",他視色和我為不二。"就像正在燃燒的油燈,其火焰就是顏色,其顏色就是火焰,他視火焰和顏色為不二",同樣地,在這裡有人視色為我,這樣他以見解之見視色為我。或者"視我為有色"是指執取"我是無色"后,像有影子的樹一樣,視那個我為有色。或者"視色在我中"是指執取"我只是無色"后,像花中有香一樣,視色在我中。或者"視我在色中"是指執取"我只是無色"后,像盒子裡的寶石一樣,視我在色中。對於受等也是同樣的道理。 其中,"視色為我"是說純色是我。"視我為有色,視色在我中,視我在色中;視受為我...視想...視行...視識為我",在這七處說的是"無色是我"。"視我為有受,視受在我中,視我在受中",這樣在四蘊中各有三種,共十二處說的是"色無色混合是我"。其中,"視色為我,視受...視想...視行...視識為我",在這五處說的是斷見。其餘的是常見。這樣在這裡有十五種有見和五種無有見。應知所有這些都是道的障礙,不是天界的障礙,都可以被初道斷除。
1008.Satthari kaṅkhatīti satthu sarīre vā guṇe vā ubhayattha vā kaṅkhati. Sarīre kaṅkhamāno 『dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī』ti kaṅkhati. Guṇe kaṅkhamāno 『atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī』ti kaṅkhati. Ubhayattha kaṅkhamāno 『asītianubyañjanabyāmappabhānurañjitāya sarīranipphattiyā samannāgato sabbañeyyajānanasamatthaṃ sabbaññutaññāṇaṃ paṭivijjhitvā ṭhito lokatārako buddho nāma atthi nu kho natthī』ti kaṅkhati. Ayañhissa attabhāve guṇe vā kaṅkhanato ubhayattha kaṅkhati nāma. Vicikicchatīti ārammaṇaṃ nicchetuṃ asakkonto kicchati kilamati. Nādhimuccatīti tattheva adhimokkhaṃ na labhati. Na sampasīdatīti cittaṃ anāvilaṃ katvā pasīdituṃ na sakkoti, guṇesu nappasīdati.
Dhamme kaṅkhatītiādīsu pana 『kilese pajahantā cattāro ariyamaggā, paṭippassaddhakilesāni cattāri sāmaññaphalāni, maggaphalānaṃ ārammaṇapaccayabhūtaṃ amataṃ mahānibbānaṃ nāma atthi nu kho natthī』ti kaṅkhantopi 『ayaṃ dhammo niyyāniko nu kho aniyyāniko』ti kaṅkhantopi dhamme kaṅkhati nāma. 『Cattāro maggaṭṭhakā cattāro phalaṭṭhakāti idaṃ saṅgharatanaṃ atthi nu kho natthī』ti kaṅkhantopi, 『ayaṃ saṅgho suppaṭipanno nu kho duppaṭipanno』ti kaṅkhantopi, 『etasmiṃ saṅgharatane dinnassa vipākaphalaṃ atthi nu kho natthī』ti kaṅkhantopi saṅghe kaṅkhati nāma. 『Tisso pana sikkhā atthi nu kho natthī』ti kaṅkhantopi, 『tisso sikkhā sikkhitapaccayena ānisaṃso atthi nu kho natthī』ti kaṅkhantopi sikkhāya kaṅkhati nāma.
Pubbanto vuccati atītāni khandhadhātāyatanāni. Aparanto anāgatāni. Tattha atītesu khandhādīsu 『atītāni nu kho, na nu kho』ti kaṅkhanto pubbante kaṅkhati nāma. Anāgatesu 『anāgatāni nu kho, na nu kho』ti kaṅkhanto aparante kaṅkhati nāma. Ubhayattha kaṅkhanto pubbantāparante kaṅkhati nāma. 『Dvādasapadikaṃ paccayavaṭṭaṃ atthi nu kho natthī』ti kaṅkhanto idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati nāma. Tatrāyaṃ vacanattho – imesaṃ jarāmaraṇādīnaṃ paccayā 『idappaccayā』. Idappaccayānaṃ bhāvo 『idappaccayatā』. Idappaccayā eva vā 『idappaccayatā』; jātiādīnametaṃ adhivacanaṃ. Jātiādīsu taṃ taṃ paṭicca āgamma samuppannāti 『paṭiccasamuppannā』. Idaṃ vuttaṃ hoti – idappaccayatāya ca paṭiccasamuppannesu ca dhammesu kaṅkhatīti.
以下是巴利文的完整直譯: 「對老師產生懷疑」是指對老師的身體或品質或兩者都產生懷疑。懷疑身體時,想「是否存在一個具備三十二種特徵的身體?」懷疑品質時,想「是否存在能夠知曉過去、未來和現在的無所不知的智慧?」對兩者產生懷疑時,想「是否存在一個具備八十種附加特徵、光輝燦爛的身體,能夠達成所有可知之法的無所不知的智慧,名為覺者?」因此,由於對他自身的品質產生懷疑,故而對兩者產生懷疑。 「對法產生懷疑」是指無法決定對象,感到困擾和疲憊。「無法放下」是指在此無法獲得意志力。「無法專注」是指無法使心清凈,無法專注于品質上。 「對法產生懷疑」是指「是否存在四個聖道,能夠斷除煩惱,四個普通果,能夠斷除煩惱的安寧,是否存在作為果的、以四個聖道為條件的、無死的偉大涅槃?」即使懷疑「此法是能解脫的,還是不能解脫的」,也對法產生懷疑。「是否存在四個道的道果,是否存在四個果的道果?」即使懷疑「此僧團是善行的,還是惡行的」,也對僧團產生懷疑。「是否存在在此僧團中給予的果報?」即使懷疑「是否存在三種學習的法,還是不存在?」也對學習產生懷疑。 「過去」是指過去的五蘊、元素和感官。「未來」是指未來的五蘊、元素和感官。在過去的五蘊中,懷疑「是否存在過去的,還是不存在過去的?」對過去產生懷疑。在未來的五蘊中,懷疑「是否存在未來的,還是不存在未來的?」對未來產生懷疑。對兩者都產生懷疑時,懷疑「過去和未來是否存在?」懷疑「是否存在十二因緣的因果法則?」懷疑「這些因緣是因緣法的存在。」因緣法是指這些因緣的存在。因緣法的存在是指這些因緣的存在;而在出生等方面,這是指它們的意義。出生等方面的因緣是指依此而生的。這裡的意思是「對這些因緣法和因緣法的存在產生懷疑。」
1009.Sīlenāti gosīlādinā. Vatenāti govatādināva. Sīlabbatenāti tadubhayena. Suddhīti kilesasuddhi; paramatthasuddhibhūtaṃ vā nibbānameva. Tadekaṭṭhāti idha pahānekaṭṭhaṃ dhuraṃ. Imissā ca pāḷiyā diṭṭhikileso vicikicchākilesoti dveyeva āgatā. Lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime pana aṭṭha anāgatā. Āharitvā pana dīpetabbā. Ettha hi diṭṭhivicikicchāsu pahīyamānāsu apāyagamanīyo lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti sabbepime pahānekaṭṭhā hutvā pahīyanti. Sahajekaṭṭhaṃ pana āharitvā dīpetabbaṃ. Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsahagatañcāti pañca cittāni pahīyanti. Tattha dvīsu asaṅkhārikadiṭṭhicittesu pahīyantesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Diṭṭhigatasampayuttasasaṅkhārikacittesupi pahīyantesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Evaṃ pahānekaṭṭhasmiṃyeva sahajekaṭṭhaṃ labbhatīti idaṃ sahajekaṭṭhaṃ āharitvā dīpayiṃsu.
Taṃsampayuttoti tehi tadekaṭṭhehi aṭṭhahi kilesehi sampayutto. Vinibbhogaṃ vā katvā tena lobhena tena dosenāti evaṃ ekekena sampayuttatā dīpetabbā. Tattha lobhe gahite, moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ saṅkhārakkhandhe kilesagaṇo lobhasampayutto nāma. Dose gahite, moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo dosasampayutto nāma. Mohe gahite, lobho doso māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo mohasampayutto nāma. Māne gahite, tena sahuppanno lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo mānasampayutto nāma. Iminā upāyena tena thinena tena uddhaccena tena ahirikena tena anottappena sampayutto taṃsampayuttoti yojanā kātabbā. Taṃsamuṭṭhānanti tena lobhena…pe… tena anottappena samuṭṭhitanti attho.
Ime dhammā dassanena pahātabbāti ettha dassanaṃ nāma sotāpattimaggo; tena pahātabbāti attho. 『Kasmā pana sotāpattimaggo dassanaṃ nāma jāto』ti? 『Paṭhamaṃ nibbānadassanato』. 『Nanu gotrabhu paṭhamataraṃ passatī』ti ? 『No na passati; disvāpi kattabbakiccaṃ pana na karoti, saṃyojanānaṃ appahānato. Tasmā passatī』ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā 『ajjāpi rājānaṃ na passāmī』ti vadanto cettha jānapadapuriso nidassanaṃ.
「以戒為基礎」是指像牛等動物的戒律。「以風為基礎」是指像牛等動物的風。「以戒和風為基礎」是指兩者都有。 「清凈」是指煩惱的清凈;或者是指究竟的清凈,即涅槃。 「單一的」是指在這裡的斷除是單一的重擔。在這部經典中,只有兩種煩惱來到,即見取的煩惱和懷疑的煩惱。貪慾、嗔恨、無明、我慢、懈怠、躁動、無羞恥、無愧惱這八種煩惱是未來的。 然而這些煩惱應被提取出來並闡明。在這裡,若見取和懷疑的煩惱被斷除,貪慾、嗔恨、無明、我慢、懈怠、躁動、無羞恥、無愧惱這八種煩惱都將作為單一的重擔被斷除。 然而,應提取出單一的重擔。因為通過入流道,四種與見相關的心和與懷疑相關的心共五種將被斷除。 在那裡,在兩個無量的見心被斷除時,因它們而生起的貪慾、無明、躁動、我慢、懈怠、無羞恥、無愧惱這些煩惱將作為單一的重擔被斷除。 其他的見取煩惱和懷疑煩惱也將作為單一的重擔被斷除。 在與見相關的心和與懷疑相關的心被斷除時,因它們而生起的貪慾、無明、懈怠、躁動、我慢、無羞恥、無愧惱這些煩惱將作為單一的重擔被斷除。 其他的見取煩惱和懷疑煩惱也將作為單一的重擔被斷除。 這樣在斷除的重擔中,單一的重擔將被獲得,因此我闡明了這個單一的重擔。 「與此相應」是指與這八種煩惱相關的。 應該通過分離來說明與貪慾相關的、與嗔恨相關的、與無明相關的煩惱。 在貪慾被抓住時,嗔恨、無明、我慢、懈怠、躁動、無羞恥、無愧惱這些煩惱屬於貪慾的煩惱群。 在嗔恨被抓住時,無明、我慢、懈怠、躁動、無羞恥、無愧惱這些煩惱屬於嗔恨的煩惱群。 在無明被抓住時,貪慾、嗔恨、我慢、懈怠、躁動、無羞恥、無愧惱這些煩惱屬於無明的煩惱群。 在我慢被抓住時,因而善法生起的貪慾、無明、懈怠、躁動、無羞恥、無愧惱這些煩惱屬於我慢的煩惱群。 應該以這種方式來理解與懈怠、躁動、無羞恥、無愧惱相關的煩惱。 這些煩惱的產生是由貪慾引起的……等,產生的意思是。 「這些法應通過見解斷除」是指見解是入流道;因此應通過見解斷除。 「為什麼入流道被稱為見解?」 「因為首先見到涅槃。」 「難道種姓者不更早地看見嗎?」 「不,他看不見;即使看見也不去做應做的事情,因為他對纏縛的斷除不夠。」 因此,不應說他看見。就像在某處看到國王卻不給予供養而未完成應做的事情時,一個普通人會說「今天我看不見國王」。
1011.Avaseso lobhoti dassanena pahīnāvaseso. Lobho dosamohesupi eseva nayo. Dassanena hi apāyagamanīyāva pahīnā. Tehi pana aññe dassetuṃ idaṃ vuttaṃ. 『Tadekaṭṭhā』ti tehi pāḷiyaṃ āgatehi tīhi kilesehi sampayogatopi pahānatopi ekaṭṭhā pañca kilesā. Neva dassanena na bhāvanāyāti idaṃ saṃyojanādīnaṃ viya tehi maggehi appahātabbataṃ sandhāya vuttaṃ. Yaṃ pana 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhantī』』tiādinā nayena kusalādīnampi pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttanti veditabbaṃ.
1013.Dassanenapahātabbahetukattike ime dhammā dassanena pahātabbahetukāti niṭṭhapetvā, puna 『tīṇi saṃyojanānī』tiādi pahātabbe dassetvā, tadekaṭṭhabhāvena hetū ceva sahetuke ca dassetuṃ vuttaṃ. Tattha 『kiñcāpi dassanena pahātabbesu hetūsu lobhasahagato moho lobhena sahetuko hoti, dosasahagato moho dosena, lobhadosā ca mohenāti pahātabbahetukapadepete saṅgahaṃ gacchanti, vicikicchāsahagato pana moho aññassa sampayuttahetuno abhāvena hetuyeva, na sahetukoti tassa pahānaṃ dassetuṃ ime dhammā dassanena pahātabbahetū』ti vuttaṃ.
-
Dutiyapade uddhaccasahagatassa mohassa pahānaṃ dassetuṃ ime dhammā bhāvanāya pahātabbahetūti vuttaṃ. So hi attanā sampayuttadhamme sahetuke katvā piṭṭhivaṭṭako jāto, vicikicchāsahagato viya aññassa sampayuttahetuno abhāvā pahātabbahetukapadaṃ na bhajati. Tatiyapade avasesā akusalāti puna akusalaggahaṇaṃ vicikicchuddhaccasahagatānaṃ mohānaṃ saṅgahatthaṃ kataṃ. Te hi sampayuttahetuno abhāvā pahātabbahetukā nāma na honti.
-
Parittārammaṇattike ārabbhāti ārammaṇaṃ katvā. Sayañhi parittā vā hontu mahaggatā vā, parittadhamme ārammaṇaṃ katvā uppannā parittārammaṇā, mahaggate ārammaṇaṃ katvā uppannā mahaggatārammaṇā, appamāṇe ārammaṇaṃ katvā uppannā appamāṇārammaṇā. Te pana parittāpi honti mahaggatāpi appamāṇāpi.
-
Micchattattike ānantarikānīti anantarāyena phaladāyakāni; mātughātakakammādīnametaṃ adhivacanaṃ. Tesu hi ekasmimpi kamme kate taṃ paṭibāhitvā aññaṃ kammaṃ attano vipākassa okāsaṃ kātuṃ na sakkoti. Sineruppamāṇepi hi suvaṇṇathūpe katvā cakkavāḷamattaṃ vā ratanamayapākāraṃ vihāraṃ kāretvā taṃ pūretvā nisinnassa buddhappamukhassa saṅghassa yāvajīvaṃ cattāro paccaye dadatopi taṃ kammaṃ etesaṃ kammānaṃ vipākaṃ paṭibāhetuṃ na sakkoti eva. Yā ca micchādiṭṭhi niyatāti ahetukavādaakiriyavādanatthikavādesu aññatarā. Tañhi gahetvā ṭhitaṃ puggalaṃ buddhasatampi buddhasahassampi bodhetuṃ na sakkoti.
-
Maggārammaṇattike ariyamaggaṃ ārabbhāti lokuttaramaggaṃ ārammaṇaṃ katvā. Te pana parittāpi honti mahaggatāpi.
-
Maggahetukaniddese paṭhamanayena paccayaṭṭhena hetunā maggasampayuttānaṃ khandhānaṃ sahetukabhāvo dassito. Dutiyanayena maggabhūtena sammādiṭṭhisaṅkhātena hetunā sesamaggaṅgānaṃ sahetukabhāvo dassito. Tatiyanayena magge uppannahetūhi sammādiṭṭhiyā sahetukabhāvo dassitoti veditabbo.
以下是巴利文的完整直譯: "剩餘的貪慾"是指通過見而未斷除的剩餘部分。對於貪慾、嗔恨和愚癡也是同樣的道理。因為通過見只斷除了導致惡趣的部分。爲了顯示與這些不同的其他部分,所以說了這個。"與此相應"是指與經文中提到的三種煩惱在相應和斷除方面相同的五種煩惱。"既不通過見也不通過修習"是指像結等一樣,不能通過這些道路斷除。但是,如"通過入流道智,由於有為識的滅盡,除了七種生存之外,在無始輪迴中可能生起的名色在此滅盡"等方式允許斷除善法等,應理解這是指由於這些道路未修習而可能生起的,由於斷除了作為緣的煩惱而斷除的這種方式而說的。 在"通過見而斷除的因"中,確定"這些法是通過見而斷除的因",然後再次顯示"三種結"等應斷除的,爲了顯示它們是因和有因,所以這樣說。其中,雖然在通過見而斷除的因中,與貪慾相應的愚癡以貪慾為因,與嗔恨相應的愚癡以嗔恨為因,貪慾和嗔恨以愚癡為因,這些包含在"通過見而斷除的因"中,但與懷疑相應的愚癡由於沒有其他相應的因而只是因,不是有因,爲了顯示它的斷除,所以說"這些法是通過見而斷除的因"。 在第二句中,爲了顯示與掉舉相應的愚癡的斷除,所以說"這些法是通過修習而斷除的因"。因為它使與自己相應的法成為有因,成為輔助,由於像與懷疑相應的愚癡一樣沒有其他相應的因,所以不屬於"通過見而斷除的因"。在第三句中,"其餘的不善法"再次提到不善法是爲了包括與懷疑和掉舉相應的愚癡。因為它們由於沒有相應的因而不被稱為"通過見而斷除的因"。 在"小所緣三法"中,"緣"是指以此為所緣。無論它們自身是小、大還是無量,以小法為所緣而生起的是小所緣,以大法為所緣而生起的是大所緣,以無量法為所緣而生起的是無量所緣。它們可以是小的、大的或無量的。 在"邪性三法"中,"無間"是指無間隔地帶來果報;這是指殺母等業的代名詞。因為在這些業中,即使做了一個,也不能阻止它而讓其他業有機會產生自己的果報。即使建造了須彌山般高的金塔,或者建造了宇宙般大的寶石圍墻的寺院,並終生供養以佛陀為首的僧團四資具,這些業也不能阻止那些業的果報。"決定的邪見"是指無因論、無作用論、虛無論中的任何一種。因為即使一百個佛陀、一千個佛陀也不能覺悟執持這種見解的人。 在"道所緣三法"中,"以聖道為所緣"是指以出世間道為所緣。它們可以是小的或大的。 在"道因"的解釋中,第一種方法顯示了通過因的意義,道相應的蘊是有因的。第二種方法顯示了通過作為道的正見這個因,其他道支是有因的。第三種方法顯示了通過在道中生起的因,正見是有因的,應該這樣理解。
1040.Adhipatiṃ karitvāti ārammaṇādhipatiṃ katvā. Te ca kho parittadhammāva honti. Ariyasāvakānañhi attano maggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipati labbhati. Cetopariyañāṇena pana ariyasāvako parassa maggaṃ paccavekkhamāno garuṃ karontopi attanā paṭividdhamaggaṃ viya garuṃ na karoti. 『Yamakapāṭihāriyaṃ karontaṃ tathāgataṃ disvā tassa maggaṃ garuṃ karoti na karotī』ti? Karoti, na pana attano maggaṃ viya. Arahā na kiñci dhammaṃ garuṃ karoti ṭhapetvā maggaṃ phalaṃ nibbānanti. Etthāpi ayamevattho. Vīmaṃsādhipateyyanti idaṃ sahajātādhipatiṃ dassetuṃ vuttaṃ. Chandañhi jeṭṭhakaṃ katvā maggaṃ bhāventassa chando adhipati nāma hoti, na maggo. Sesadhammāpi chandādhipatino nāma honti, na maggādhipatino. Cittepi eseva nayo. Vīmaṃsaṃ pana jeṭṭhakaṃ katvā maggaṃ bhāventassa vīmaṃsādhipati ceva hoti maggo cāti. Sesadhammā maggādhipatino nāma honti. Vīriyepi eseva nayo.
- Uppannattikaniddese jātāti nibbattā, paṭiladdhattabhāvā. Bhūtātiādīni tesaṃyeva vevacanāni. Jātā eva hi bhāvappattiyā bhūtā. Paccayasaṃyoge jātattā sañjātā. Nibbattilakkhaṇappattattā nibbattā. Upasaggena pana padaṃ vaḍḍhetvā abhinibbattāti vuttā. Pākaṭībhūtāti pātubhūtā. Pubbantato uddhaṃ pannāti uppannā. Upasaggena padaṃ vaḍḍhetvā samuppannāti vuttā. Nibbattaṭṭheneva uddhaṃ ṭhitāti uṭṭhitā. Paccayasaṃyoge uṭṭhitāti samuṭṭhitā. Puna uppannātivacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Uppannaṃsena saṅgahitāti uppannakoṭṭhāsena gaṇanaṃ gatā. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti idaṃ nesaṃ sabhāvadassanaṃ. Dutiyapadaniddeso vuttapaṭisedhanayena veditabbo. Tatiyapadaniddeso uttānatthoyeva.
Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko duvidho – khaṇappatto, ca appatto ca. Tattha 『khaṇappatto』 uppanno nāma. 『Appatto』 cittānantare vā uppajjatu, kappasatasahassātikkame vā. Dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jāto. Yathā hi – 『『tiṭṭhateva sāyaṃ, poṭṭhapāda, arūpī attā saññāmayo . Atha imassa purisassa aññā ca saññā uppajjanti aññā ca saññā nirujjhantī』』ti (dī. ni. 1.419). Ettha āruppe kāmāvacarasaññāpavattikāle kiñcāpi mūlabhavaṅgasaññā niruddhā kāmāvacarasaññāya pana niruddhakāle avassaṃ sā uppajjissatīti arūpasaṅkhāto attā natthīti saṅkhyaṃ agantvā 『tiṭṭhateva』 nāmāti jāto. Evameva laddhokāsassa kammassa vipāko duvidho…pe… dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jāto.
Yadi pana āyūhitaṃ kusalākusalakammaṃ sabbaṃ vipākaṃ dadeyya, aññassa okāso na bhaveyya. Taṃ pana duvidhaṃ hoti – dhuvavipākaṃ, adhuvavipākañca. Tattha pañca ānantariyakammāni, aṭṭha samāpattiyo, cattāro ariyamaggāti etaṃ 『dhuvavipākaṃ』 nāma. Taṃ pana khaṇappattampi atthi, appattampi. Tattha 『khaṇappattaṃ』 uppannaṃ nāma. 『Appattaṃ』 anuppannaṃ nāma. Tassa vipāko cittānantare vā uppajjatu kappasatasahassātikkame vā. Dhuvapaccayaṭṭhena anuppannaṃ nāma na hoti, uppādino dhammā nāma jātaṃ. Metteyyabodhisattassa maggo anuppanno nāma, phalaṃ uppādino dhammāyeva nāma jātaṃ.
-
「以主導性為基礎」是指以所緣的主導性為基礎。它們確實是小法。因為在高貴的弟子中,在自我修行時,在反思時可以獲得所緣的主導性。然而,通過心的智慧,高貴的弟子在反思他人的道路時,即使是將其視為重擔,也不如他自己所證的道路那樣重。 「看到那位行使雙重神通的如來,因此將其道路視為重擔」嗎?是的,但不如他自己所走的道路那樣重。阿羅漢除了道、果、涅槃之外,不會將任何法視為重擔。在這裡也是同樣的意思。「反思的主導性」是爲了顯示自然產生的主導性。因慾望而生的主導性是指在修習道路時,慾望成為主導,而不是道路的主導。其他的法也都是以慾望為主導,而不是以道路為主導。心中也是這樣。反思的主導性是指在修習道路時,反思成為主導,而道路也是如此。其他的法都是以道路為主導。
-
在「生起的法」的定義中,「出生」是指因緣的結合。 「存在」等等是它們的特定名稱。因為只有出生才能獲得存在。由於因緣的結合而生。由於出生的特徵而生。通過附加的方式,增加了「再生」的說法。 「顯現的」是指顯現。 「從過去到現在」是指生起。通過附加的方式,增加了「生起」的說法。因緣的結合而生起。再次生起的法的原因應根據前述的說法理解。通過生起的法的集合,進行計算。色、受、想、行、識是它們的本質的顯示。第二句的定義應根據所說的禁止來理解。第三句的定義僅是爲了說明其內容。
然而,這裡通過兩個階段的填充來顯示。因為獲得的法的果報有兩種——瞬間獲得和未獲得。在這裡,「瞬間獲得」是指出生。「未獲得」是指在心中生起,或在經歷數百千劫後生起。根據持久的因緣,未獲得是不存在的,生起的法是已生的。正如所說:「在早晨,波頭,空無形的自我存在。然後,這個人的其他意識生起,其他意識滅盡。」(《增支部》1.419)。在這裡,雖然在無色界的慾望中,根本的心流意識被阻斷,但在慾望的意識被阻斷時,必然會生起,因此被稱為「無色的自我不存在」,而不是稱為「仍然存在」。同樣,獲得的法的果報有兩種……等,根據持久的因緣,未獲得是不存在的,生起的法是已生的。
如果將所有的善惡業的果報全部給予,便不會有其他的機會。那是有兩種的——持久的果報和非持久的果報。在這裡,有五種即刻業,八種定,四種聖道,這被稱為「持久的果報」。那裡面也有瞬間獲得和未獲得。在這裡,「瞬間獲得」是指出生。「未獲得」是指未出生。它的果報可能在心中生起,或在經歷數百千劫後生起。根據持久的因緣,未出生是不存在的,生起的法是已生的。彌勒菩薩的道被稱為未出生,果報是生起的法。
-
Atītattikaniddese atītāti khaṇattayaṃ atikkantā. Niruddhāti nirodhappattā. Vigatāti vibhavaṃ gatā, vigacchitā vā. Vipariṇatāti pakativijahanena vipariṇāmaṃ gatā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhitaṃ. Uppajjitvā vigatāti nibbattitvā vigacchitā. Puna atītavacane kāraṇaṃ heṭṭhā vuttameva. Parato anāgatādīsupi eseva nayo. Atītaṃsena saṅgahitāti atītakoṭṭhāsena gaṇanaṃ gatā. Katame teti? Rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Parato anāgatādīsupi eseva nayo.
-
Atītārammaṇattikaniddese atīte dhamme ārabbhātiādīsu parittamahaggatāva dhammā veditabbā. Te hi atītādīni ārabbha uppajjanti.
-
Ajjhattattikaniddese tesaṃ tesanti padadvayena sabbasatte pariyādiyati. Ajjhattaṃ paccattanti ubhayaṃ niyakajjhattādhivacanaṃ. Niyatāti attani jātā. Pāṭipuggalikāti pāṭiyekkassa pāṭiyekkassa puggalassa santakā. Upādiṇṇāti sarīraṭṭhakā. Te hi kammanibbattā vā hontu mā vā, ādinnagahitaparāmaṭṭhavasena pana idha upādiṇṇāti vuttā.
1051.Parasattānanti attānaṃ ṭhapetvā avasesasattānaṃ. Parapuggalānanti tasseva vevacanaṃ. Sesaṃ heṭṭhā vuttasadisameva. Tadubhayanti taṃ ubhayaṃ.
- Ajjhattārammaṇattikassa paṭhamapade parittamahaggatā dhammā veditabbā. Dutiye appamāṇāpi. Tatiye parittamahaggatāva. Appamāṇā pana kālena bahiddhā kālena ajjhattaṃ ārammaṇaṃ na karonti. Sanidassanattikaniddeso uttānoyevāti.
Dukanikkhepakathā
-
Dukesu adosaniddese mettāyanavasena metti. Mettākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ. Anudayatīti anuddā, rakkhatīti attho. Anuddākāro anuddāyanā. Anuddāyitassa bhāvo anuddāyitattaṃ. Hitassa esanavasena hitesitā. Anukampanavasena anukampā. Sabbehipi imehi padehi upacārappanāppattā mettāva vuttā. Sesapadehi lokiyalokuttaro adoso kathito.
-
Amohaniddese dukkhe ñāṇanti dukkhasacce paññā. Dukkhasamudayetiādīsupi eseva nayo. Ettha ca dukkhe ñāṇaṃ savanasammasanapaṭivedhapaccavekkhaṇāsu vattati. Tathā dukkhasamudaye. Nirodhe pana savanapaṭivedhapaccavekkhaṇāsu eva. Tathā paṭipadāya. Pubbanteti atītakoṭṭhāse. Aparanteti anāgatakoṭṭhāse. Pubbantāparanteti tadubhaye. Idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇanti ayaṃ paccayo, idaṃ paccayuppannaṃ, idaṃ paṭicca idaṃ nibbattanti, evaṃ paccayesu ca paccayuppannadhammesu ca ñāṇaṃ.
以下是巴利文的完整直譯: 在過去三相解釋中:過去者,已超越三時。已滅者,已達到滅。已逝者,已去到消失,或已消散。已變異者,已通過本性捨棄而進入變異。已達到滅的意義者,已隱沒。已完全隱沒者,由字首使詞語增長。已生起后逝去者,已生起后消散。關於過去語言的理由,下文已說。對於未來等,亦同此理。已被過去部分包含者,已進入過去部分的計算。是哪些?色、受、想、行、識。對於未來等,亦同此理。 在過去所緣三相解釋中:關於過去法,從開始等處,應了知僅有限和廣大的法。它們確實依據過去等而生起。 在內三相解釋中:通過"彼等"這兩個詞,包括一切眾生。"內在"和"各自"是固有內在的說明。確定者,在自身中生起。個別的者,屬於每一個別個人。已取者,八身體。它們或是業所生,或非業所生,但在此根據已取、已執、已染著而說已取。 關於他眾生者,除去自身的其餘眾生。關於他個人者,即其同義詞。其餘部分如下文所說相同。兩者者,即那兩個。 在內所緣三相的第一項,應了知僅有限和廣大的法。在第二項,無量亦有。在第三項,僅有限和廣大。無量法有時在外,有時不以內在為所緣。關於有相三相解釋,已明瞭。 二法摘要說 在二法中,在無瞋解釋處:依慈愛方式為慈。慈的樣態為慈愛。慈愛者的心的狀態為慈愛狀態。不傷害者為不害,保護為意義。不害的樣態為不害方式。不害者的狀態為不害狀態。利益的追求方式為利益追求。依憐憫方式為憐憫。通過所有這些詞語,慈已被說為達到修習和安住。其餘詞語中,已說明世間和出世間的無瞋。 在無癡解釋處:苦智者,在苦諦中的智慧。在苦集等處,亦同此理。在此,苦智在聽聞、思惟、通達、省察中運作。對於苦集,亦復如是。在滅諦,僅在聽聞、通達、省察中。對於道諦,亦然。過去邊際者,在過去部分。未來邊際者,在未來部分。過去未來邊際者,即這兩者。在此緣起法中的智慧:此緣,此緣生法,此依此而生,如此在緣及緣生法中的智慧。
- Lobhaniddesepi heṭṭhā anāgatānaṃ padānaṃ ayamattho – rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visayesu sattānaṃ anunayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandanti, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandīrāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā 『nandī』. Punappunaṃ uppajjamānā 『nandīrāgo』ti vuccati. Cittassa sārāgoti yo heṭṭhā balavarañjanaṭṭhena sārāgoti vutto, so na sattassa, cittasseva sārāgoti attho.
Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti, gedhaṃ āpajjantīti gedho; bahalaṭṭhena vā gedho. 『『Gedhaṃ vā pavanasaṇḍa』』nti hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena vaḍḍhitaṃ. Sabbatobhāgena vā gedhoti paligedho. Sañjanti etenāti saṅgo; lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. 『『Ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā』』ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. 『『Taṇhā janeti purisaṃ cittamassa vidhāvatī』』ti (saṃ. ni. 1.55-57) hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayañhi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti, tunnakāro viya pilotikāya pilotikaṃ; tasmā ghaṭanaṭṭhena sibbinīti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.
Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ – 『『saritāni sinehitāni ca somanassāni bhavanti jantuno』』ti (dha. pa. 341). Allāni ceva siniddhāni cāti ayañhettha attho. Visatāti visattikā. Visaṭāti visattikā. Visālāti visattikā. Visakkatīti visattikā. Visaṃvādikāti visattikā. Visaṃharatīti visattikā. Visamūlāti visattikā. Visaphalāti visattikā. Visaparibhogāti visattikā. Visatā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthatāti visattikā (mahāni. 3). Anayabyasanapāpanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ – 『『suttakanti kho, bhikkhave, nandīrāgassetaṃ adhivacana』』nti (saṃ. ni. 2.159). Rūpādīsu vitthataṭṭhena visaṭā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ appadānato sahāyaṭṭhena dutiyā. Ayañhi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Tena vuttaṃ –
『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī』』ti. (a. ni.
在貪慾解釋中,以下是未來的詞義——因取悅而生起的貪慾。強烈取悅的地方,生起的貪慾。由於眾生的吸引而生起的吸引。因喜悅而生起,意指快樂。無論眾生在何處,因這個而歡喜,自己也歡喜者,歡喜。歡喜者,因取悅而生起的貪慾,因此歡喜貪慾。若在同一所緣中,生起的渴望稱為「歡喜」。反覆生起的「歡喜貪慾」稱之為。心的強烈貪慾,指的是上述所說的強烈取悅,因此意指僅心的強烈貪慾。 慾望者,因這個所緣而生起的慾望。因眾多煩惱而迷失者,因這個而迷失。吞噬后完成,因執取而安住。由此,眾生如同禿鷲,陷入了困境;因大量的困境。關於「困境」,確實是因大量而說。緊接著的詞因字首而增長。通過整體而言,困境即為困厄。因緊密相連而生起的,稱為結合;因吸引而生起的結合。因沉淪而成為泥潭。因拉扯而生起的,稱為拉扯。「拉扯著這個人,因他的存在而生起」如是所說。因欺騙而生起的,稱為幻影。在輪迴中,眾生的生起者,稱為母親。「渴望生起人,心的引導者」如是所說。在輪迴中,因苦而束縛的生起者,稱為牽引者。因聚合而生起的,稱為聚合者。確實是在輪迴中,眾生因生死的聯繫而聚合,像是土壤中的種子;因此因聚合而稱為聚合者。多種類的所緣網,稱為渴望的遊蕩。 因拉扯而生起的,像是迅速流動的河流。或因流動而生起。如此說——「流動的、緊密相連的,能使眾生生起歡喜」如是所說。流動的與緊密相連的,意指此處的意義。廣大的,廣闊的。廣闊的,廣泛的。廣大的,廣泛的。廣泛的,廣泛的。廣泛的,廣泛的。廣泛的,廣泛的。廣泛的,廣泛的。廣大的,廣泛的,或許是因渴望而生起的。因渴望而生起的,因色、聲、香、味、觸、法而生起的,稱為廣泛的(大論 3)。因不良的因緣而生起的,像是與因果法則相連的法則。如此說——「法則確實是,僧眾,歡喜貪慾的名稱」如是所說。色等的廣泛,因而廣泛。爲了獲得各自的利益而生起,稱為利益者。因渴望而生起的,難以滿足的,因而成為第二者。因眾生在輪迴中,難以滿足而不給予,像是去往去處的親友,因而安住。故而說—— 「渴望的第二個人,長久以來輪迴; 女性的存在與非存在,輪迴無法超越。」
4.9; itivu. 15; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107);
Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā, rajjuyā gīvāya baddhā goṇā viya, icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati allīyatīti vanaṃ. Vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti 『vanaṃ』; balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavataro 『vanatho』 nāma. Tena vuttaṃ –
『『Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;
Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo』』ti. (dha. pa. 283);
Santhavanavasena santhavo; saṃsaggoti attho. So duvidho – taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sineho. Ālayakaraṇavasena apekkhatīti apekkhā. Vuttampi cetaṃ – 『『imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni. Ettha deva chandaṃ janehi, jīvite apekkhaṃ karohī』』ti (dī. ni.
4.9; 這就是。15; 大論。191; 小論。關於《帕拉雅那歌》的解釋107); 依願望而生起的願望。存在的繩索,意指生的繩索。因這個,眾生如同被繩索束縛的牛,向所欲之處前進。對此所緣,喜悅、追求、依附,稱之為「森林」。森林亦有乞求之意。森林者,因描述而增長的詞。因無意義的痛苦而生起,或因密集而稱為森林,稱為「森林」;這是強烈渴望的名稱。更為密集者,稱為更強烈的「森林」。故而說—— 「砍伐森林,勿傷樹木,因森林而生恐懼; 砍伐森林與森林,愿你們得涅槃,僧眾。」(大論 283) 依安慰而生起的安慰;結合的意義。此有二種——慾望的安慰與友情的安慰。在此,意指慾望的安慰。因親近而生起的親近。因安住而生起的期待。確實如此說——「這些是你,天神,四萬八千城鎮的首都。天神,在此處請與眾生交談,期待生命。」
2.266). Ālayaṃ karohīti ayañhettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu. Ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhena hi sattānaṃ taṇhāsamo bandhu nāma natthi.
Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anupagantvāva paribhuñjanato cāti attho. Āsisanavasena āsisanā. Āsisitassa bhāvo āsisitattaṃ. Idāni tassā pavattiṭṭhānaṃ dassetuṃ rūpāsātiādi vuttaṃ. Tattha āsisanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsāti evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni. Parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ. Tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. 『Etaṃ mayhaṃ etaṃ mayha』nti vā 『asukena me idaṃ dinnaṃ idaṃ dinna』nti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni. Tato paraṃ aññenākārena vibhajituṃ āraddhattā puna jappāti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo. Lolupassa bhāvo loluppaṃ. Loluppākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.
Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu, pucchaṃ cālayamānā sunakhā viya, kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo. Tassa bhāvo sādhukamyatā. Mātā mātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppannalobho visamalobho. 『『Rāgo visama』』ntiādivacanato (vibha. 924) vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena 『adhammarāgo』, visamaṭṭhena 『visamalobho』ti veditabbo.
Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthanāvasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhave taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo diṭṭhirāgo. Nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva.
2.266). 依于安住而生起,意指此處的意義。個別的、個別的所緣而束縛,稱為約束。作為親屬的個別者,亦可稱為約束。因眾生的常依賴而生起的慾望,稱為親屬,非比親屬。 所緣的渴望,因不依賴而生起。因超越而不追求而享用,意指此處的意義。因依賴而生起的渴望,稱為渴望。被依賴的狀態,稱為依賴狀態。現在爲了顯示其發生的地方而說「色」等。於此,因依賴而生起的渴望,依賴的意義,稱為色的渴望,色渴望,亦應如此理解新的詞語。在此,前五個因五種慾望而說。因貪慾而說的第六個,特別是出家者。其餘的三者因不依賴的事物而說為居士。對他們而言,財富的生活中沒有其他更親愛的東西。「這是我的,這是我的」或「某某給了我這個,給了我那個」,如此使眾生生起貪慾。其餘兩個詞因字首而增長。之後,因其他方式而開始分配,再次生起貪慾,故而說。貪慾的樣態,稱為貪慾狀態。反覆在所緣中貪婪,稱為貪婪者。貪婪的狀態,稱為貪婪狀態。貪婪的樣態,稱為貪婪方式。與貪婪相伴的狀態,稱為貪婪的性質。 因渴望而生起的,因渴望而動搖,像是受到搖動的犬類,因而生起的動搖渴望。善於喜歡的,意指善於渴望。其狀態,稱為善於渴望。母親、母親的親屬等不正當的地方,稱為不正當的貪慾。在正當的地方,強烈生起的貪慾,稱為不正當的貪慾。因「貪慾是偏斜的」等話而說(《分類論》924),在正當的地方或不正當的地方生起的貪慾,因不正當而稱為不正當的貪慾,因偏斜而稱為偏斜的貪慾。 因所緣的渴望,稱為渴望。渴望的樣態,稱為渴望狀態。因期望而生起的,稱為期望。因渴望而生起的,稱為渴望。良好的期望,稱為良好的期望。五種慾望中的渴望,稱為慾望的渴望。色與無色的生起,稱為生的渴望。因斷滅而稱為無所有的渴望。于凈色中,渴望稱為色的渴望。于無色中,渴望稱為無色的渴望。因斷滅見而生起的貪慾,稱為見的貪慾。于滅中,渴望稱為滅的渴望。於色中,渴望稱為色的渴望。于聲中,渴望稱為聲的渴望。于香的渴望等,亦同此理。關於流等,已如所述。
Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chādanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upagantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anusetīti anusayo. Uppajjamānā cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ; uppajjituṃ appadānena kusalacāraṃ gaṇhātīti attho. 『『Corā magge pariyuṭṭhiṃsu dhuttā magge pariyuṭṭhiṃsū』』tiādīsu (cūḷava. 430) hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. 『『Latā ubbhijja tiṭṭhatī』』ti (dha. pa. 340) āgataṭṭhānepi ayaṃ taṇhā latāti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso. Mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ. Mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddulabaddhā yadicchakaṃ nīyanti, evaṃ taṇhābaddhā sattāpīti daḷhabandhanaṭṭhena gaddulaṃ viyāti gaddulaṃ. Taṇhāva gaddulaṃ taṇhāgaddulaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo.
- Dosaniddese anatthaṃ me acarīti avuḍḍhiṃ me akāsi. Iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana āghātoti akāraṇe kopo – ekacco hi 『devo ativassatī』ti kuppati, 『na vassatī』ti kuppati, 『sūriyo tappatī』ti kuppati, 『na tappatī』ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppati idaṃ sandhāya vuttaṃ – aṭṭhāne vā pana āghāto jāyatīti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti. Aṭṭhānāghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggena padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggena padaṃ vaḍḍhitaṃ. Cittassa byāpattīti cittassa vipannatā, viparivattanākāro. Manaṃ padūsayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ.
Idāni akusalaniddese vuttanayaṃ dassetuṃ doso dussanātiādi vuttaṃ. Tasmā 『『yo evarūpo cittassa āghāto…pe… kujjhitatta』』nti ca idha vutto, 『『doso dussanā』』tiādinā nayena heṭṭhā vutto, ayaṃ vuccati dosoti. Evamettha yojanā kātabbā. Evañhi sati punaruttidoso paṭisedhito hoti. Mohaniddeso amohaniddese vuttapaṭipakkhanayena veditabbo. Sabbākārena panesa vibhaṅgaṭṭhakathāyaṃ āvi bhavissati.
以下是巴利文的完整直譯: 障礙善法者,稱為障礙。依遮蔽方式,稱為遮蔽。束縛眾生於輪迴中者,稱為束縛。接近心而污染,使之成為污染者,稱為隨煩惱。因堅固而潛伏者,稱為隨眠。生起時纏繞心者,稱為纏。意指不允許生起,阻礙善行。如"盜賊佔據道路,惡棍佔據道路"等(《小品》430)中,意為佔據道路。如此,此處也應理解為佔據的意思。因纏繞而如藤蔓者,稱為藤蔓。如"藤蔓破土而立"(《法句經》340)中所說的地方,這個渴愛稱為藤蔓。渴望各種事物者,稱為吝嗇。輪迴苦的根源,稱為苦根。那個苦的因,稱為苦因。苦從此處生起,稱為苦源。因束縛而如網羅者,稱為網羅。魔羅的網羅,稱為魔羅網羅。因難以吞嚥而如釣鉤者,稱為釣鉤。魔羅的釣鉤,稱為魔羅釣鉤。被渴愛征服者不超越魔羅的領域,魔羅在他們之上行使權力,因此以這種方式稱為魔羅的領域。因流動而渴愛如河流,稱為渴愛河。因淹沒而渴愛如網,稱為渴愛網。如同狗被繩索束縛而被牽引,眾生也被渴愛束縛,因此因堅固束縛而如繩索者,稱為繩索。渴愛即是繩索,稱為渴愛繩索。因難以填滿而渴愛如海洋,稱為渴愛海洋。 在瞋恨解釋中:對我造成不利者,意為對我造成衰敗。以此方法應理解所有詞語。或在不適當處生起的瞋恨,意為無理由的憤怒——有些人因"天下雨過多"而生氣,因"不下雨"而生氣,因"太陽炎熱"而生氣,因"不炎熱"而生氣,風吹時生氣,不吹時也生氣,無法打掃菩提樹葉而生氣,無法穿上袈裟而對風生氣,絆倒而對樹樁生氣,這是指這種情況而說——或在不適當處生起瞋恨。其中,前九處因對眾生而生起,成為業道的分別。但不適當處的瞋恨生起於行,不成為業道的分別。生起時傷害心者,稱為心的瞋恨。比那更強烈的是嗔恨。依嗔恨方式,稱為嗔恨。對抗者,稱為對抗。依憤怒方式,稱為憤怒。激怒、極度憤怒,因字首而詞語增長。依憎恨方式,稱為憎恨。憎恨、極度憎恨,因字首而詞語增長。心的敗壞,意為心的墮落,轉變的樣態。生起時污染意者,稱為意的污染。依生氣方式,稱為生氣。生氣的樣態,稱為生氣方式。生氣者的狀態,稱為生氣狀態。 現在爲了顯示不善解釋中所說的方法而說"瞋恨、憎恨"等。因此,這裡所說的"如是心的瞋恨...乃至...生氣狀態",以"瞋恨、憎恨"等方式在下文所說,這稱為瞋恨。如此應作此處的連線。如此,重複的過失就被避免了。
1079.Tehidhammehi ye dhammā sahetukāti tehi hetudhammehi ye aññe hetudhammā vā nahetudhammā vā te sahetukā. Ahetukapadepi eseva nayo. Ettha ca hetu hetuyeva ca hoti, tiṇṇaṃ vā dvinnaṃ vā ekato uppattiyaṃ sahetuko ca. Vicikicchuddhaccasahagato pana moho hetu ahetuko. Hetusampayuttadukaniddesepi eseva nayo.
-
Saṅkhatadukaniddese purimaduke vuttaṃ asaṅkhatadhātuṃ sandhāya yo eva so dhammoti ekavacananiddeso kato. Purimaduke pana bahuvacanavasena pucchāya uddhaṭattā ime dhammā appaccayāti pucchānusandhinayena bahuvacanaṃ kataṃ. Ime dhammā sanidassanātiādīsupi eseva nayo.
-
Kenaci viññeyyadukaniddese cakkhuviññeyyāti cakkhuviññāṇena vijānitabbā. Sesapadesupi eseva nayo. Ettha ca kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. 『Evaṃ sante dvinnampi padānaṃ atthanānattato duko hotī』ti heṭṭhā vuttattā 『ye te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā』ti ayaṃ duko na hoti. Rūpaṃ pana cakkhuviññeyyaṃ saddo na cakkhuviññeyyoti imamatthaṃ gahetvā 『ye te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā, ye vā pana te dhammā sotaviññeyyā na te dhammā cakkhuviññeyyā』ti ayameko dukoti veditabbo. Evaṃ ekekaindriyamūlake cattāro cattāro katvā vīsati dukā vibhattāti veditabbā.
Kiṃ pana 『manoviññāṇena kenaci viññeyyā kenaci na viññeyyā』 natthi? Tenettha dukā na vuttāti? No natthi, vavatthānābhāvato pana na vuttā. Na hi, yathā cakkhuviññāṇena aviññeyyā evāti vavatthānaṃ atthi, evaṃ manoviññāṇenāpīti vavatthānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā ceva aviññeyyā cāti ayamattho atthi. Tasmā so avuttopi yathālābhavasena veditabbo. Manoviññāṇanti hi saṅkhyaṃ gatehi kāmāvacaradhammehi kāmāvacaradhammā eva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā kehici aviññeyyā. Teheva rūpāvacarādayopi kehici viññeyyā kehici aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā. Arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi ca maggaphalānaṃ aviññeyyattā kecideva viññeyyā keci aviññeyyāti.
- Āsavaniddese pañcakāmaguṇiko rāgo kāmāsavo nāma. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavāsavo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhāsavo nāma. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāsavo nāma. Tattha tattha āgatesu pana āsavesu asammohatthaṃ ekavidhādibhedo veditabbo. Atthato hete cirapārivāsiyaṭṭhena āsavāti evaṃ ekavidhāva honti. Vinaye pana 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) duvidhena āgatā. Suttante saḷāyatane tāva 『『tayome, āvuso, āsavā – kāmāsavo bhavāsavo avijjāsavo』』ti (saṃ. ni.
"由這些法而有因的法"意為由這些因法而有其他因法或非因法,它們是有因的。在無因句中也是同樣的道理。在此,因僅是因,或三個或兩個一起生起時是有因的。但與疑和掉舉相應的癡是因而無因。在因相應二法解釋中也是同樣的道理。 在有為二法解釋中,關於前面二法中所說的無為界,"那個法"是單數解釋。但在前面二法中,因為以複數方式提問而列舉,所以"這些法是無緣"是以複數回答。在"這些法是有見"等中也是同樣的道理。 在某些所知二法解釋中,"眼所知"是應被眼識所知。在其餘詞中也是同樣的道理。在此,"某些所知"是應被眼識等中的某一個,如眼識或耳識所知。"某些不所知"是不應被那個眼識或耳識所知。因為下文說"如此,兩個詞的意義不同,成為二法",所以"那些眼所知法不是耳所知法"這個二法不成立。但是,取"色是眼所知,聲不是眼所知"這個意義,應知"那些眼所知法不是耳所知法,或那些耳所知法不是眼所知法",這是一個二法。如此,以每一根為基礎,各有四個,共二十個二法應被了知。 那麼,"意識某些所知,某些不所知"是否不存在?因此這裡沒有說二法嗎?不是不存在,而是因為沒有確定性所以沒有說。因為,就像沒有"眼識不所知"這樣的確定性一樣,意識也沒有這樣的確定性,所以這裡沒有說二法。但是,意識某些所知和某些不所知這個意義是存在的。因此,雖然沒有說,但應根據所得而了知。因為被稱為意識的欲界法,首先欲界法某些所知某些不所知。同樣,色界等法也某些所知某些不所知。色界法也某些所知某些不所知欲界法。同樣,色界等法也某些所知某些不所知。但無色界法不能知欲界法、色界法和出世間法。無色界法某些所知某些不所知。它們中某些所知某些不所知。出世間法不能知欲界等法。但出世間法因為涅槃不能被知,所以某些所知某些不所知。它們中因為道果不能被知,所以某些所知某些不所知。 在漏解釋中,五欲之樂的貪慾稱為欲漏。色無色有中的欲貪、禪那愛著、常見相應的貪慾、對有的渴望稱為有漏。六十二見稱為見漏。在八處的無知稱為無明漏。在各處所說的漏中,爲了不迷惑,應了知一種等的區別。從意義上說,這些因長期居住的意義而成為漏,如此僅是一種。但在律中,"爲了防護現法的漏,爲了斷除後世的漏"(《巴拉基咖》39)而說為二種。在經中,首先在六處,"朋友們,這三種漏 - 欲漏、有漏、無明漏"(《相應部》
4.321) tividhena āgatā. Nibbedhikapariyāye 『『atthi, bhikkhave, āsavā nirayagamanīyā , atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā』』ti (a. ni. 6.63) pañcavidhena āgatā. Chakkanipāte āhuneyyasutte – 『『atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā』』ti (a. ni. 6.58) chabbidhena āgatā. Sabbāsavapariyāye (ma. ni. 1.14 ādayo) 『dassanapahātabbehi』 saddhiṃ sattavidhena āgatā. Idha panete kāmāsavādibhedato catubbidhena āgatā. Tatrāyaṃ vacanattho – pañcakāmaguṇasaṅkhāte kāme āsavo 『kāmāsavo』. Rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave āsavo 『bhavāsavo』. Diṭṭhi eva āsavo 『diṭṭhāsavo』. Avijjāva āsavo 『avijjāsavo』.
1103.Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmova nandīti kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā, sinehanaṭṭhena kāmasineho, pariḍayhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānanti veditabbaṃ. Ayaṃ vuccatīti ayaṃ aṭṭhahi padehi vibhatto kāmāsavo nāma vuccati.
1104.Bhavesu bhavachandoti rūpārūpabhavesu bhavapatthanāvaseneva pavatto chando 『bhavachando』. Sesapadānipi imināva nayena veditabbāni.
4.321)而說為三種。在《通達經》中,"比丘們,有導向地獄的漏,有導向畜生道的漏,有導向餓鬼界的漏,有導向人界的漏,有導向天界的漏"(《增支部》6.63)而說為五種。在《六集》的《應供養經》中,"有應以防護斷除的漏,有應以受用斷除的漏,有應以忍耐斷除的漏,有應以迴避斷除的漏,有應以驅除斷除的漏,有應以修習斷除的漏"(《增支部》6.58)而說為六種。在《一切漏經》(《中部》1.14等)中,加上"應以見斷除的"而說為七種。但在此,這些以欲漏等區分而說為四種。其中,這是詞義:在稱為五欲之樂的欲中的漏為"欲漏"。在稱為色無色的業和生起兩種有中的漏為"有漏"。見即是漏為"見漏"。無明即是漏為"無明漏"。 "在諸欲中"指在五欲功德中。"欲欲"指稱為欲的欲,不是欲作欲,不是法欲。以欲求方式、以染著方式,欲即是貪,稱為欲貪。以欲求方式、以喜悅方式,欲即是喜,稱為欲喜。如此在一切處了知欲的意義后,應知以渴愛方式為欲愛,以親近方式為欲親,以熾燃方式為欲熱惱,以迷醉方式為欲迷醉,以吞噬后完成方式為欲耽溺。"這稱為"指這以八個詞語分別的稱為欲漏。 "在諸有中有欲"指在色無色有中,僅以希求有的方式而生起的欲為"有欲"。其餘詞語也應以此方式理
1105.Sassato lokoti vātiādīhi dasahākārehi diṭṭhippabhedova vutto. Tattha sassato lokoti ettha khandhapañcakaṃ lokoti gahetvā 『ayaṃ loko nicco dhuvo sabbakāliko』ti gaṇhantassa 『sassata』nti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ 『ucchijjati vinassatī』ti gaṇhantassa ucchedagahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino 『suppamatte vā sarāvamatte vā』 kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme lokoti ca kasiṇaparicchedantena ca 『antavā』ti gaṇhantassa 『antavā loko』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme lokoti ca kasiṇaparicchedantena ca 『ananto』ti gaṇhantassa 『anantavā loko』ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti, ucchedadiṭṭhipi.
Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva 『jīva』nti gahitattā sarīre ucchijjamāne 『jīvampi ucchijjatī』ti ucchedagahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā sarīre ucchijjamānepi 『jīvaṃ na ucchijjatī』ti sassatagahaṇākārappavattā diṭṭhi. Hoti tathāgato paraṃ maraṇātiādīsu satto tathāgato nāma. So paraṃ maraṇā hotīti gaṇhato paṭhamā sassatadiṭṭhi. Na hotīti gaṇhato dutiyā ucchedadiṭṭhi. Hoti ca na ca hotīti gaṇhato tatiyā ekaccasassatadiṭṭhi. Neva hoti na nahotīti gaṇhato catutthā amarāvikkhepadiṭṭhi. Ime dhammā āsavāti ime kāmāsavañca bhavāsavañca rāgavasena ekato katvā, saṅkhepato tayo, vitthārato cattāro dhammā āsavā nāma.
Yo pana brahmānaṃ vimānakapparukkhaābharaṇesu chandarāgo uppajjati, so kāmāsavo hoti na hotīti? Na hoti. Kasmā? Pañcakāmaguṇikassa rāgassa idheva pahīnattā. Hetugocchakaṃ pana patvā lobho hetu nāma hoti. Ganthagocchakaṃ patvā abhijjhākāyagantho nāma. Kilesagocchakaṃ patvā lobho kileso nāma hoti. Diṭṭhisahajāto pana rāgo kāmāsavo hoti na hotīti? Na hoti; diṭṭhirāgo nāma hoti. Vuttañhetaṃ 『『diṭṭhirāgaratte purisapuggale dinnadānaṃ na mahapphalaṃ hoti, na mahānisaṃsa』』nti (paṭi. ma. 1.129).
Ime pana āsave kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmāsavo anāgāmimaggena pahīyati, bhavāsavo arahattamaggena, diṭṭhāsavo sotāpattimaggena, avijjāsavo arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhāsavo pahīyati, anāgāmimaggena kāmāsavo, arahattamaggena bhavāsavo avijjāsavo cāti.
"永恒的世界"等通過十種方式說明了見的差別。在此,"永恒的世界"是指將五蘊視為世界,認為"這個世界是永恒的、恒常的、永遠存在的",因此稱為"永恒"的見。而"非永恒"則是對同一世界認為"它會被毀滅、會消滅",因此稱為"斷滅"的見。"有限"是指在微細的色界中,"在適度的或豐盈的色中"達到的內心定境,稱為"有限的世界",因此稱為"有限的世界"的見。它同時也屬於永恒的見和斷滅的見。而在廣大的色界中,達到的內心定境也稱為"無邊的世界",因此稱為"無邊的世界"的見。它同樣屬於永恒的見和斷滅的見。 "那生命,那身體"是指由於分裂的法則,"生命"被理解為身體,因此在身體被毀滅時,"生命也被毀滅"的見是斷滅的見。在第二個詞中,由於對身體以外的生命的理解,即使身體被毀滅,"生命不會被毀滅"的見是永恒的見。在"如來是生者,死者"等中,生者的如來被理解為"他是死去的"是第一種永恒的見;"不是"是第二種斷滅的見;"既是又不是"是第三種部分永恒的見;"既不是也不是"是第四種不死的見。這些法是漏,即將欲漏和有漏合併在一起,簡而言之為三種,詳細而言為四種漏。 如果在天神的天宮中,因享樂和裝飾而生起的貪慾是欲漏嗎?不是。為什麼?因為在此貪慾已被斷除。若達到因緣的貪慾,稱為貪慾;若達到因緣的嫉妒,稱為嫉妒的貪慾;若達到因緣的煩惱,稱為煩惱的貪慾。因見而生起的貪慾是欲漏嗎?不是;它是見的貪慾。如所說,"在見的貪慾中,給予給人是不大有果報,也沒有大利益"(《巴利經》1.129)。 這些漏因煩惱的根源而生起,也因道的根源而生起。因煩惱的根源,欲漏通過無漏道被斷除;有漏通過阿羅漢道被斷除;見漏通過入流道被斷除;無明通過阿羅漢道被斷除。因道的根源,入流道的見漏被斷除,無漏道的欲漏被斷除,阿羅漢道的有漏被斷除,無明也被斷除。
- Saṃyojanesu mānaniddese seyyohamasmīti mānoti uttamaṭṭhena 『ahaṃ seyyo』ti evaṃ uppannamāno. Sadisohamasmīti mānoti samasamaṭṭhena 『ahaṃ sadiso』ti evaṃ uppannamāno. Hīnohamasmīti mānoti lāmakaṭṭhena 『ahaṃ hīno』ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā tiṇṇaṃ janānaṃ uppajjanti. Seyyassāpi hi 『ahaṃ seyyo sadiso hīno』ti tayo mānā uppajjanti. Sadisassāpi, hīnassāpi. Tattha seyyassa seyyamānova yāthāvamāno, itare dve ayāthāvamānā. Sadisassa sadisamānova…pe… hīnassa hīnamānova yāthāvamāno, itare dve ayāthāvamānā. Iminā kiṃ kathitaṃ? Ekassa tayo mānā uppajjantīti kathitaṃ. Khuddakavatthuke pana paṭhamakamānabhājanīye eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito.
Mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddesā. Ussitaṭṭhena unnati. Yassuppajjati taṃ puggalaṃ unnāmeti, ukkhipitvā ṭhapetīti unnamo. Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggatadhajo. Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti 『ketu』. Ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ – 『ketukamyatā cittassā』ti. Mānasampayuttañhi cittaṃ ketuṃ icchati. Tassa ca bhāvo ketukamyatā; ketusaṅkhāto mānoti.
- Issāniddese yā paralābhasakkāragarukāramānanavandanapūjanāsu issāti yā etesu paresaṃ lābhādīsu 『kiṃ iminā imesa』nti parasampattikhiyyanalakkhaṇā issā. Tattha lābhoti cīvarādīnaṃ catunnaṃ paccayānaṃ paṭilābho. Issukī hi puggalo parassa taṃ lābhaṃ khiyyati, 『kiṃ imassa iminā』ti na icchati. Sakkāroti tesaṃyeva paccayānaṃ sukatānaṃ sundarānaṃ paṭilābho. Garukāroti garukiriyā, bhāriyakaraṇaṃ. Mānananti manena piyakaraṇaṃ. Vandananti pañcapatiṭṭhitena vandanaṃ. Pūjanāti gandhamālādīhi pūjanā. Issāyanavasena issā. Issākāro issāyanā. Issāyitabhāvo issāyitattaṃ. Usūyādīni issādivevacanāni.
Imissā pana issāya khiyyanalakkhaṇaṃ āgārikenāpi anāgārikenāpi dīpetabbaṃ. Āgāriko hi ekacco kasivaṇijjādīsu aññatarena ājīvena attano purisakāraṃ nissāya bhaddakaṃ yānaṃ vā vāhanaṃ vā ratanaṃ vā labhati. Aparo tassa alābhatthiko tena lābhena na tussati. 『Kadā nu kho esa imāya sampattiyā parihāyitvā kapaṇo hutvā carissatī』ti cintetvā ekena kāraṇena tasmiṃ tāya sampattiyā parihīne attamano hoti. Anāgārikopi eko issāmanako aññaṃ attano sutapariyattiādīni nissāya uppannalābhādisampattiṃ disvā 『kadā nu kho eso imehi lābhādīhi parihāyissatī』ti cintetvā, yadā taṃ ekena kāraṇena parihīnaṃ passati, tadā attamano hoti. Evaṃ parasampattikhiyyanalakkhaṇā 『issā』ti veditabbā.
在對待束縛的看法中,"我更好"的看法是以優越的地位來說,"我更好"這樣生起的看法。"我相同"的看法是以相同的地位來說,"我相同"這樣生起的看法。"我低劣"的看法是以低劣的地位來說,"我低劣"這樣生起的看法。由此,"更好"、"相同"、"低劣"的這三種看法是從三種人中生起的。因為對於"更好"的看法,"我更好"、"我相同"、"我低劣"這三種看法生起。"相同"的看法和"低劣"的看法也是如此。在此,更好的看法是真實的,其他兩種看法則是不真實的。"相同"的看法是真實的……低劣的看法也是真實的,其他兩種看法則是不真實的。由此,所說的是:對於一個人,三種看法生起。 以看法的形成來看待看法。認為、想像是指形式的觀念。因被抬起而升起。能夠生起的那個人被抬起,抬起後放置,這稱為升起。因集合而生起的旗幟。因抬起而心被完全掌握,這稱為完全掌握。旗幟稱為在許多旗幟中高高昇起的旗幟。看法也會一再生起,因而逐漸升起的看法如同"旗幟"。想要旗幟,這稱為想要旗幟的願望,其狀態稱為想要旗幟的性質。它是心的,而不是自我的。因此說,"想要旗幟的性質是心的"。與想法相應的心想要旗幟。其狀態是想要旗幟的性質;稱為旗幟的看法。 在嫉妒的定義中,因他人所獲得的利益、讚美、尊敬和供養而生起的嫉妒稱為嫉妒。在這些中,對他人的獲得等,"這與我有什麼關係"的想法是嫉妒的特徵。在此,獲得是指四種供養的獲得,如衣物等。因為嫉妒的人對他人的獲得感到減少,不想要"這與我有什麼關係"。讚美是指對他們的供養,好的、漂亮的供養的獲得。重的工作是指重的行為、繁重的工作。看法是指因心而生的親密。尊敬是指以五種姿態的敬禮。供養是指以花環等進行的供養。因嫉妒而生的嫉妒。嫉妒的行為是嫉妒。嫉妒的狀態是嫉妒的性質。嫉妒等詞是指嫉妒的各種表現。 關於這種嫉妒的減少特徵,無論是居家者還是出家者都應當被闡述。居家者因某種生計,如農業、商業等,依賴自己的努力而獲得好的車輛、交通工具或寶物。另一個因未獲得而不滿足的人,因這一獲得而不滿足。想著"何時這個人會因這一財富而失去,變得卑賤"而因某種原因,在這一財富失去時感到高興。出家者也有一種嫉妒者,看到他人依賴自己的知識等而獲得的利益,想著"何時這個人會因這些利益而失去"而感到高興。由此,因他人獲得減少的特徵應被理解為"嫉妒"。
- Macchariyaniddese vatthuto macchariyadassanatthaṃ 『pañca macchariyāni āvāsamacchariya』ntiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo.
Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānadivāṭṭhānādīnipi. Tesu vasantā sukhaṃ vasanti paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati. Āgatopi 『khippaṃ gacchatū』ti cinteti. Idaṃ 『āvāsamacchariyaṃ』 nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.
Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchantopi maccharī nāma na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādaṃ rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchanto maccharī nāma hoti.
Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavanteyeva labhante 『mā labhatū』ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā 『sace imaṃ esa na labheyya , añño sīlavā labheyya, paribhogaṃ gaccheyyā』ti cintentassa macchariyaṃ nāma natthi.
Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇe maccharipuggalo 『paro pāsādiko rūpavā』ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.
Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. Taṃ pana paṭivedhaṃ 『pare jānantū』ti icchanti. Tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti taṃ aññaṃ na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena, dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamaccharī nāma na hoti.
Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti, kālena brāhmaṇo, kālena nigaṇṭho. Yo hi bhikkhu 『ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammantaraṃ bhinditvā āluḷissatī』ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma . Yo pana 『ayaṃ dhammo saṇho sukhumo, sacāyaṃ puggalo gaṇhissati aññaṃ byākaritvā attānaṃ āvikatvā nassissatī』ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana 『sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī』ti na deti, ayaṃ dhammamaccharī nāma hoti.
在對待吝嗇的定義中,爲了說明吝嗇的看法,"五種吝嗇是居住的吝嗇"等被提到。在這裡,居住的吝嗇是指居住地的吝嗇。其他地方也同樣如此。 居住是指整個園林、精舍、單獨的住處、夜間停留和白天停留等。在這些地方居住的人們安居樂業,獲得供養。一個修行良好的比丘不願意去那裡。即使來了,他也想,「快去吧」。這稱為「居住的吝嗇」。而對於那些製造器具等的人來說,不願在那裡的居住則不算居住的吝嗇。 家庭是指供養者的家庭和親屬的家庭。在這裡,若不願接近他人,則稱為家庭的吝嗇。而對於惡人來說,若不願接近他人,則不算吝嗇。因為他是因對他人的信任而去做的。爲了保護信任的比丘,若他不願接近他人,則稱為吝嗇。 獲得是指四種供養的獲得。對於他人來說,若在獲得中想「不要讓他獲得」,則稱為獲得的吝嗇。而如果他破壞信任的供養,因不善用而損失,甚至在腐爛的狀態下也不願給予他人,看到這一點時,想「如果他不獲得,那其他有德者就會獲得,便會享用」,則稱為沒有吝嗇。 顏色是指身體的顏色和品質的顏色。在這裡,若在身體的顏色上,吝嗇的人被稱為「不願談論他人美麗的外貌」。品質的吝嗇是指不願談論因戒律、修行、行為而生起的美德。 法是指教義的法和實踐的法。在這裡,聖弟子不吝嗇于實踐的法,他們希望他人也能理解自己所理解的法。他們希望他人都能知道這一點。然而,若是對教義的吝嗇,則稱為教義的吝嗇。由此,若一個人知道某種秘密的教義或談論的途徑,他不願讓別人知道。若一個人觀察他,因教義的緣故而不願給予他人,若是對法的觀察而不願給予他人,則稱為教義的吝嗇。 在這裡,有些人是貪婪的,偶爾像修行者,偶爾像婆羅門,偶爾像尼干陀。若一個比丘認為「這個人會因為來訪而破壞柔軟細膩的教義」,而不願給予,則稱為對他人觀察而不願給予。若他認為「這個教義是柔軟細膩的,若這個人獲得了,便會顯露自己而消失」,而不願給予,則稱為對教義的觀察而不願給予。若他認為「若這個人能獲得這個教義,將能破壞我們的約定」,而不願給予,則稱為教義的吝嗇。
Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā 『bhinnaṃ vatidaṃ kulaṃ mamā』ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe 『kiṃ vaṇṇo eso』ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.
Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattatīti.
Maccharāyanavasena maccheraṃ. Maccharāyanākāro maccharāyanā. Maccharena ayitassa maccherasamaṅgino bhāvo maccharāyitattaṃ. 『Mayhameva hontu mā aññassā』ti sabbāpi attano sampattiyo byāpetuṃ na icchatīti viviccho. Vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro. Tassa bhāvo kadariyaṃ. Thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ –
Kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro;
Dadamānaṃ nivāreti, yācamānāna bhojananti. (saṃ. ni. 1.132);
Yācake disvā kaṭukabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko. Tassa bhāvo kaṭukañcukatā. Aparo nayo – kaṭukañcukatā vuccati kaṭacchuggāho. Samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbatobhāgena saṅkuṭitena aggakaṭacchunā gaṇhāti, pūretvā gahetuṃ na sakkoti; evaṃ maccharipuggalassa cittaṃ saṅkucati. Tasmiṃ saṅkucite kāyopi tatheva saṅkucati, paṭikuṭati, paṭinivattati, na sampasāriyatīti maccheraṃ 『kaṭukañcukatā』ti vuttaṃ.
Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinā ākārena yathā na sampasāriyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharipuggalo attano santakaṃ paresaṃ adātukāmo hoti parasantakaṃ gaṇhitukāmo, tasmā 『idaṃ acchariyaṃ mayhameva hotu, mā aññassā』ti pavattivasenassa attasampattinigūhanalakkhaṇatā attasampattiggahaṇalakkhaṇatā vā veditabbā. Sesaṃ imasmiṃ gocchake uttānatthameva.
Imāni pana saṃyojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmarāgapaṭighasaṃyojanāni anāgāmimaggena pahīyanti, mānasaṃyojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena, bhavarāgasaṃyojanaṃ arahattamaggena, issāmacchariyāni sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti.
在這五種吝嗇中,首先因居住的吝嗇而成為夜叉或餓鬼,用頭頂著那個居住處的垃圾而遊蕩。因家庭的吝嗇,看到他人在那個家庭中行佈施和尊敬等,想"我的這個家庭破碎了",口中甚至流出血來,腹部也會腹瀉,腸子也會碎成片段而排出。因獲得的吝嗇,對僧團或團體的獲得吝嗇,像個人使用一樣使用后,會轉生為夜叉、餓鬼或大蟒蛇。因身體顏色和品質顏色的吝嗇以及教義的吝嗇,只讚美自己的美德,對他人的美德說"這是什麼美德",說著各種過失,不給予任何人任何教義,會變得醜陋且啞巴。 此外,因居住的吝嗇而在銅屋中煎熬。因家庭的吝嗇而獲得少。因獲得的吝嗇而轉生到糞尿地獄。因顏色的吝嗇而在每一世都沒有美麗的外表。因教義的吝嗇而轉生到灰燼地獄。 以吝嗇的方式為吝嗇。吝嗇的行為是吝嗇行為。具有吝嗇的人的狀態是吝嗇狀態。"只屬於我,不屬於他人"而不願意擴充套件自己的所有財富,這是吝嗇。吝嗇的狀態是吝嗇,這是輕微吝嗇的名稱。無禮貌被稱為吝嗇。其狀態是吝嗇。這是嚴重吝嗇的名稱。具有這種性格的人甚至阻止他人給予。如所說: 吝嗇者邪惡思想,邪見無禮貌; 阻止他人佈施,不給乞食者食物。(《相應部》1.132) 看到乞食者時,因苦澀而收縮心,稱為苦澀收縮。其狀態是苦澀收縮狀態。另一種解釋是,苦澀收縮被稱為勺子握持。因為從裝滿的鍋中取食物時,用所有方面收縮的勺子尖端取,無法裝滿取出;同樣,吝嗇者的心也會收縮。當心收縮時,身體也會同樣收縮、退縮、返回,不會伸展,因此吝嗇被稱為"苦澀收縮狀態"。 心的不接受狀態是指,對他人行善時,以佈施等方式不伸展,如此收縮的心的狀態。因為吝嗇者不願給予自己的東西給他人,想要獲得他人的東西,所以應理解為"這個奇妙的東西只屬於我,不屬於他人"的行為方式,具有隱藏自己財富的特徵或獲取自己財富的特徵。這一組中的其餘內容意義明顯。 這些束縛可以根據煩惱的順序或道的順序來說明。根據煩惱的順序,欲貪和嗔恨的束縛通過不還道斷除,慢的束縛通過阿羅漢道斷除,見、疑、戒禁取通過入流道斷除,有貪的束縛通過阿羅漢道斷除,嫉妒和吝嗇通過入流道斷除,無明通過阿羅漢道斷除。根據道的順序,見、疑、戒禁取、嫉妒和吝嗇通過入流道斷除,欲貪和嗔恨通過不還道斷除,慢、有貪和無明通過阿羅漢道斷除。
-
Ganthagocchake nāmakāyaṃ gantheti, cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Sabbaññubhāsitampi paṭikkhipitvā sassato loko idameva saccaṃ moghamaññanti iminā ākārena abhinivisatīti idaṃsaccābhiniveso. Yasmā pana abhijjhākāmarāgānaṃ viseso atthi, tasmā abhijjhākāyaganthassa padabhājane 『『yo kāmesu kāmacchando kāmarāgo』』ti avatvā yo rāgo sārāgotiādi vuttaṃ. Iminā yaṃ heṭṭhā vuttaṃ 『brahmānaṃ vimānādīsu chandarāgo kāmāsavo na hoti, ganthagocchakaṃ patvā abhijjhākāyagantho hotī』ti taṃ suvuttanti veditabbaṃ. Parato kilesagocchakepi eseva nayo. Ṭhapetvā sīlabbataparāmāsanti idaṃ yasmā sīlabbataparāmāso 『idameva sacca』ntiādinā ākārena nābhinivisati, 『sīlena suddhī』tiādinā eva pana abhinivisati, tasmā micchādiṭṭhibhūtampi taṃ paṭikkhipanto 『ṭhapetvā』ti āha.
-
Nīvaraṇagocchakassa thinamiddhaniddese cittassa akallatāti cittassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ – 『『nāhaṃ, bhante, akallako』』ti (pārā. 151). Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathikacittañhi iriyāpathaṃ sandhāretuṃ asakkontaṃ, rukkhe vagguli viya, khīle laggitaphāṇitavārako viya ca, olīyati. Tassa taṃ ākāraṃ sandhāya olīyanāti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitabhāvo thiyitattaṃ, avipphāravaseneva thaddhatāti attho.
1163.Kāyassāti khandhattayasaṅkhātassa nāmakāyassa. Akallatā akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbatobhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Yathā hi nagare rundhitvā gahite manussā bahi nikkhamituṃ na labhanti, evampi middhena samoruddhā dhammā vipphāravasena nikkhamituṃ na labhanti. Tasmā antosamorodhoti vuttaṃ. Medhatīti middhaṃ; akammaññabhāvena vihiṃsatīti attho. Supanti tenāti soppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Supanā supitattanti ākārabhāvaniddesā. Yaṃ pana tesaṃ purato soppapadaṃ tassa punavacane kāraṇaṃ vuttameva. Idaṃ vuccati thinamiddhanīvaraṇanti idaṃ thinañca middhañca ekato katvā āvaraṇaṭṭhena thinamiddhanīvaraṇanti vuccati. Yaṃ yebhuyyena sekkhaputhujjanānaṃ niddāya pubbabhāgaaparabhāgesu uppajjati taṃ arahattamaggena samucchijjati. Khīṇāsavānaṃ pana karajakāyassa dubbalabhāvena bhavaṅgotaraṇaṃ hoti, tasmiṃ asammisse vattamāne te supanti, sā nesaṃ niddā nāma hoti. Tenāha bhagavā – 『『abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā』』ti (ma. ni.
在名為「束縛」的身體中,因死後再生而在輪迴中聚集,這稱為身體的束縛。所有的普遍說法都被排除,認為「永恒的世界就是這個真理」,因此執著于這種真理,這稱為對真理的執著。由於對慾望的貪婪有特別的表現,因此在對慾望的身體束縛的解釋中,提到「對慾望的欲求和慾望的貪慾」后,提到「貪慾是具備貪執的」。因此,下面所述的「天人等在月亮的宮殿中不會有慾望的貪慾,只有在達到束縛后才會有對慾望的身體束縛」應當被理解為清楚明瞭的。對於煩惱的束縛也是如此。除了「戒禁取的執著」外,由於戒禁取的執著「這就是唯一的真理」等原因不執著,因此以「因戒律而清凈」等原因執著,所以即使是錯誤的見解也會排斥它,因此說「除了戒禁取的執著」。 在抑制的束縛中,昏沉與睡眠的定義是心的無能為力。昏沉被稱為無能為力。經文中也說過:「我不昏沉,尊者。」(《巴利律藏》151)。無能為力是指心的沉重。搖晃是指搖晃的狀態。由於無法維持身體的運動,像樹上的小鳥,像懸崖上的小動物一樣,心會搖晃。因此,搖晃的狀態被稱為搖晃。第二個詞是作為詞綴而增加的。沉重是指不分散的狀態。其他兩個是形式的定義。昏沉是指像飽滿的食物一樣因不分散而沉重。沉重的狀態是指沉重的狀態,因不分散而顯得沉重。 身體是指由五蘊構成的名義身體。無能為力和無能為力的定義與上面所述的相同。像云一樣壓迫身體。全面的壓迫。內部的壓迫。就像在城中被困的人無法出去,昏沉的法則也因被壓迫而無法散發。因此,稱為內部的壓迫。昏沉是指沉重;因無法行動而受到傷害。安靜是指安靜。因此,安靜的狀態是安靜的狀態。對於這些人來說,安靜的狀態是安靜的狀態。這裡所說的安靜和昏沉被統稱為「昏沉與睡眠的抑制」。在一般情況下,修行者和普通人所經歷的睡眠會在生死輪迴中被斷除。對於已經斷除煩惱的修行者來說,因身體的虛弱而難以超越生死輪迴,在此情況下,安靜的狀態對他們來說被稱為睡眠。因此,佛陀說:「我確實知道,阿基維薩,夏天的最後一個月,四倍的衣服被放置在右側,心清醒而覺知,沉睡的狀態被拋棄。」(《中部經典》)
1.387). Evarūpo panāyaṃ karajakāyassa dubbalabhāvo na maggavajjho, upādinnakepi anupādinnakepi labbhati. Upādinnake labbhamāno yadā khīṇāsavo dīghamaggaṃ gato hoti, aññataraṃ vā pana kammaṃ katvā kilanto, evarūpe kāle labbhati. Anupādinnake labbhamāno paṇṇapupphesu labbhati. Ekaccānañhi rukkhānaṃ paṇṇāni sūriyātapena pasāriyanti rattiṃ paṭikuṭanti, padumapupphādīni sūriyātapena pupphanti, rattiṃ puna paṭikuṭanti . Idaṃ pana middhaṃ akusalattā khīṇāsavānaṃ na hotīti.
Tattha siyā – 『『na middhaṃ akusalaṃ. Kasmā? Rūpattā. Rūpañhi abyākataṃ. Idañca rūpaṃ. Tenevettha 『kāyassa akallatā akammaññatā』ti kāyaggahaṇaṃ kata』』nti. Yadi 『kāyassā』ti vuttamattenevetaṃ rūpaṃ, kāyapassaddhādayopi dhammā rūpameva bhaveyyuṃ. 『Sukhañca kāyena paṭisaṃvedeti』 (dha. sa. 163; dī. ni. 1.230) 『kāyena ceva paramasaccaṃ sacchikarotī』ti (ma. ni. 2.183; a. ni. 4.113) sukhapaṭisaṃvedanaparamatthasaccasacchikaraṇānipi rūpakāyeneva siyuṃ. Tasmā na vattabbametaṃ 『rūpaṃ middha』nti. Nāmakāyo hettha kāyo nāma. Yadi nāmakāyo, atha kasmā 『soppaṃ pacalāyikā』ti vuttaṃ? Na hi nāmakāyo supati, na ca pacalāyatīti. 『Liṅgādīni viya indriyassa, tassa phalattā. Yathā hi 『itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo』ti imāni liṅgādīni itthindriyassa phalattā vuttāni, evaṃ imassāpi nāmakāyagelaññasaṅkhātassa middhassa phalattā soppādīni vuttāni. Middhe hi sati tāni hontīti. Phalūpacārena, middhaṃ arūpampi samānaṃ 『soppaṃ pacalāyikā supanā supitatta』nti vuttaṃ.
『Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā』ti vacanatthenāpi cāyamattho sādhitoyevāti na rūpaṃ middhaṃ. Onāhādīhipi cassa arūpabhāvo dīpitoyeva. Na hi rūpaṃ nāmakāyassa 『onāho pariyonāho antosamorodho』 hotīti. 『Nanu ca imināva kāraṇenetaṃ rūpaṃ? Na hi arūpaṃ kassaci onāho, na pariyonāho, na antosamorodho hotī』ti. Yadi evaṃ, āvaraṇampi na bhaveyya. Tasmā. Yathā kāmacchandādayo arūpadhammā āvaraṇaṭṭhena nīvaraṇā, evaṃ imassāpi onāhanādiatthena onāhāditā veditabbā. Apica 『『pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe』』ti (dī. ni. 2.146; saṃ. ni. 5.233) vacanatopetaṃ arūpaṃ. Na hi rūpaṃ cittupakkileso, na paññāya dubbalīkaraṇaṃ hotīti.
Kasmā na hoti? Nanu vuttaṃ –
『『Santi, bhikkhave, eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā, ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso』』ti (a. ni. 4.50).
Aparampi vuttaṃ 『『cha khome, gahapatiputta, ādīnavā surāmerayamajjapamādaṭṭhānānuyoge – sandiṭṭhikā dhanajāni, kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, kopīnanidaṃsanī, paññāya dubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavatī』』ti (dī. ni. 3.248). Paccakkhatopi cetaṃ siddhameva. Yathā majje udaragate, cittaṃ saṃkilissati, paññā dubbalā hoti, tasmā majjaṃ viya middhampi cittasaṃkileso ceva paññāya dubbalīkaraṇañca siyāti. Na, paccayaniddesato. Yadi hi majjaṃ saṃkileso bhaveyya, so 『『ime pañca nīvaraṇe pahāya cetaso upakkilese』』ti (ma. ni.
1.387) 這種由於身體虛弱而產生的狀態不能通過修行斷除,在有執取和無執取的情況下都會出現。在有執取的情況下出現時,當阿羅漢長途跋涉或做某些工作而疲勞時,就會出現這種情況。在無執取的情況下出現時,會在樹葉和花朵中出現。某些樹的葉子在陽光下展開,夜晚時收縮,蓮花等在陽光下開放,夜晚時再次收縮。但這種昏沉因為是不善的,所以阿羅漢不會有。 在這裡可能會有疑問:"昏沉不是不善的。為什麼?因為它是色法。色法是無記的。這是色法。因此這裡說'身體的無能為力和無能為力'是指身體。"如果僅僅因為說"身體的"就認為這是色法,那麼身體的輕安等法也應該是色法。"以身體感受樂"、"以身體證悟最高真理"等,樂的感受和最高真理的證悟也應該只能通過色身來實現。因此不能說"昏沉是色法"。這裡的身體是指名身。如果是名身,那為什麼說"睡眠、昏沉"?因為名身不會睡眠,也不會昏沉。就像女性特徵等是女根的結果一樣,這些是它的結果。就像"女性特徵、女性標誌、女性行為、女性裝扮"等是女根的結果一樣,睡眠等也是名為名身虛弱的昏沉的結果。因為有昏沉才會有這些。通過結果的比喻,昏沉雖然是非色法,但被稱為"睡眠、昏沉、睡眠狀態"。 通過"使眼睛等產生昏沉狀態,稱為昏沉"的詞義解釋,這個意思也得到了證實,因此昏沉不是色法。通過壓迫等詞也說明了它的非色法性質。因為色法不會成為名身的"壓迫、全面壓迫、內部壓迫"。"難道不是因為這個原因它是色法嗎?因為非色法不會成為任何人的壓迫、全面壓迫、內部壓迫。"如果是這樣,它也不會成為障礙。因此,就像慾望等非色法因為有障礙的性質而成為障礙一樣,這個也應該理解為因為有壓迫等的意義而有壓迫等的性質。而且,從"斷除五蓋,心的污垢,使慧力減弱"(《長部》2.146;《相應部》5.233)這句話也可以知道它是非色法。因為色法不是心的污垢,也不會使慧力減弱。 為什麼不是?難道沒有說過: "比丘們,有些沙門婆羅門飲酒,不戒除飲酒,這是沙門婆羅門的第一種污垢。"(《增支部》4.50) 又說:"居士子,在飲酒放逸中有六種過患 - 現世財產損失、爭吵增加、疾病的根源、名聲敗壞、暴露私處、智慧減弱,這是第六項。"(《長部》3.248) 這也是親身可見的。就像酒進入腹中,心會受污染,智慧會減弱一樣,昏沉也會成為心的污染和使慧力減弱的原因。不是,因為條件的說明。如果酒是污染,那麼在"斷除這五蓋,心的污垢"(《中部》
1.297) vā, 『『evameva kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, na ca sammā samādhiyati āsavānaṃ khayāya. Katame pañca? Kāmacchando, bhikkhave, cittassa upakkileso』』ti (saṃ. ni. 5.214) vā, 『『katame ca, bhikkhave, cittassa upakkilesā? Abhijjhā visamalobho cittassa upakkileso』』ti (ma. ni. 1.71) vā – evamādīsu upakkilesaniddesesu niddesaṃ āgaccheyya. Yasmā pana tasmiṃ pīte upakkilesā uppajjanti ye cittasaṃkilesā ceva paññāya ca dubbalīkaraṇā honti, tasmā taṃ tesaṃ paccayattā paccayaniddesato evaṃ vuttaṃ. Middhaṃ pana sayameva cittassa saṃkileso ceva paññāya dubbalīkaraṇañcāti arūpameva middhaṃ.
Kiñca bhiyyo? Sampayogavacanato. 『『Thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā』』ti (dha. sa. 1176) hi vuttaṃ. Tasmā sampayogavacanato nayidaṃ rūpaṃ. Na hi rūpaṃ sampayuttasaṅkhyaṃ labhatīti. Athāpi siyā – 『yathālābhavasenetaṃ vuttaṃ. Yathā hi 『『sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī』』ti (dī. ni. 1.249; ma. ni. 1.433) evaṃ ekato katvā yathālābhavasena vuttaṃ. Sakkharakathalañhi tiṭṭhati yeva na carati, itaradvayaṃ tiṭṭhatipi caratipi. Evamidhāpi middhaṃ nīvaraṇameva, na sampayuttaṃ , thinaṃ nīvaraṇampi sampayuttampīti sabbaṃ ekato katvā yathālābhavasena 『『nīvaraṇañceva nīvaraṇasampayuttañcā』』ti vuttaṃ. Middhaṃ pana yathā sakkharakathalaṃ tiṭṭhateva na carati, evaṃ nīvaraṇameva, na sampayuttaṃ. Tasmā rūpameva middhanti. Na, rūpabhāvāsiddhito. Sakkharakathalañhi na caratīti vināpi suttena siddhaṃ. Tasmā tattha yathālābhavasenattho hotu . Middhaṃ pana rūpanti asiddhametaṃ. Na sakkā tassa iminā suttena rūpabhāvo sādhetunti middhassa rūpabhāvāsiddhito na idaṃ yathālābhavasena vuttanti arūpameva middhaṃ.
Kiñca bhiyyo? 『Cattattā』tiādivacanato. Vibhaṅgasmiñhi 『『vigatathinamiddhoti tassa thinamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā, tena vuccati vigatathinamiddho』』ti (vibha. 547) ca, 『『idaṃ cittaṃ imamhā thinamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti, tena vuccati thinamiddhā cittaṃ parisodheti』』 cāti (vibha. 551) – evaṃ 『cattattā』tiādi vuttaṃ. Na ca 『rūpaṃ』 evaṃ vuccati, tasmāpi arūpameva middhanti. Na, cittajassāsambhavavacanato. Tividhañhi middhaṃ – cittajaṃ utujaṃ āhārajañca. Tasmā yaṃ tattha cittajaṃ tassa vibhaṅge jhānacittehi asambhavo vutto, na arūpabhāvo sādhitoti rūpameva middhanti. Na, rūpabhāvāsiddhitova. Middhassa hi rūpabhāve siddhe sakkā etaṃ laddhuṃ. Tattha cittajassāsambhavo vutto. So eva ca na sijjhatīti arūpameva middhaṃ.
Kiñca bhiyyo? Pahānavacanato. Bhagavatā hi 『『cha, bhikkhave, dhamme pahāya bhabbo paṭhamajjhānaṃ upasampajja viharituṃ; katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccaṃ, kakkuccaṃ, vicikicchaṃ; kāmesu kho panassa ādīnavo sammapaññāya sudiṭṭho hotī』』ti (a. ni. 6.73) ca, 『『ime pañca nīvaraṇe pahāya balavatiyā paññāya attatthaṃ vā paratthaṃ vā ñassatī』』ti (a. ni.
1.297) 或者說,「比丘們,這五種心的污垢,使得被污垢所污染的心既不柔和,也不善於行為,也不明亮,且昏暗,也不正念地專注于滅盡煩惱。哪五種?慾望的貪慾是心的污垢。」(《相應部》5.214)或者說,「哪些是心的污垢?嫉妒和貪慾是心的污垢。」(《中部》1.71)或者說,關於這些污垢的定義可以歸納為。由於在飲酒中,污垢會產生,使得心的污染和智慧的減弱,因此從這些條件的說明來看,這樣說是合適的。而昏沉本身就是心的污垢和智慧的減弱,所以它是非色法的昏沉。 還有更多的理由?從結合的定義來看。「昏沉的抑制與無明的抑制以及與抑制相關的抑制」如是說。(《法句經》1176)因此從結合的定義來看,這不是色法。因為色法不會被認為是結合的數量。或者說,這可能是「根據獲得的定義來說的」。就像「即使是金屬工匠、糖果工匠、魚匠在行走和站立時」 (《長部》1.249;《中部》1.433),因此應當歸納為根據獲得的定義。糖果工匠確實站著而不行走,其他兩個則是既站著又行走。這裡的昏沉是抑制,而不是結合的,昏沉的抑制也是結合的,因此所有的都應歸納為根據獲得的定義。「抑制與與抑制相關的抑制」。而昏沉就像糖果工匠一樣,確實是站著而不行走,同樣抑制也是如此,而不是結合的。因此,昏沉確實是色法。不是,色法的存在是顯然的。糖果工匠確實不行走,因此即使不通過經典也能證明。因此在這裡應當根據獲得的定義。至於昏沉則不成立。無法通過這個經典證明昏沉的存在,因此從色法的存在來看,昏沉確實是非色法的。 還有更多的理由?從「四種」的定義來看。在《分別經》中說:「無昏沉的昏沉是因為昏沉的四種原因,排除、放棄、解脫、放棄,因此稱為無昏沉的昏沉。」(《分別經》547)又說:「這個心因無昏沉而被清凈、被凈化、被完全凈化、被解脫、被釋放,因此稱為無昏沉的心清凈。」(《分別經》551)因此「從四種」的定義來看。並且也不能說「這是色法」,因此也確實是非色法的。不是,因心的無法存在而說。昏沉有三種——心的、身體的、飲食的。因此在這裡,心的部分在定義中被稱為無法與禪定的心結合,因此不是色法的存在。不是,色法的存在是顯然的。因為在昏沉的色法中,確實可以獲得。這裡提到的是心的無法存在。因此,確實無法成立,因此昏沉確實是非色法的。 還有更多的理由?從放棄的定義來看。佛陀確實說:「比丘們,放棄六種法則可以進入初禪。哪六種?慾望、敵意、昏沉、躁動、懊悔、疑惑;在慾望中,這些的過失通過智慧是顯而易見的。」(《增支部》6.73)又說,「放棄這五種抑制,通過強大的智慧,能夠了解自我或他人。」(《增支部》
5.51) ca ādīsu middhassāpi pahānaṃ vuttaṃ. Na ca rūpaṃ pahātabbaṃ. Yathāha – 『『rūpakkhandho abhiññeyyo, pariññeyyo, na pahātabbo, na bhāvetabbo na sacchikātabbo』』ti (vibha. 1031) imassāpi pahānavacanato arūpameva middhanti. Na, rūpassāpi pahānavacanato. 『『Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā』』ti (ma. ni. 1.247; saṃ. ni. 3.33). Ettha hi rūpassāpi pahānaṃ vuttameva. Tasmā akāraṇametanti. Na, aññathā vuttattā. Tasmiñhi sutte 『『yo, bhikkhave, rūpe chandarāgavinayo taṃ tattha pahāna』』nti (saṃ. ni. 3.25) evaṃ chandarāgappahānavasena rūpassa pahānaṃ vuttaṃ, na yathā 『『cha dhamme pahāya pañca nīvaraṇe pahāyā』』ti evaṃ pahātabbameva vuttanti, aññathā vuttattā, na rūpaṃ middhaṃ. Tasmā yānetāni 『『so ime pañca nīvaraṇe pahāya cetaso upakkilese』』tiādīni suttāni vuttāni, etehi ceva aññehi ca suttehi arūpameva middhanti veditabbaṃ. Tathā hi –
『『Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo…pe… thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇa』』nti (saṃ. ni. 5.220) ca, 『『thinamiddhanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanika』』nti (saṃ. ni. 5.221) ca, 『『evameva kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetenā』』ti (saṃ. ni. 5.236) ca, 『『ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati…pe… anuppannañceva thinamiddhaṃ uppajjatī』』ti (saṃ. ni. 5.216) ca, 『『kevalohāyaṃ, bhikkhave, akusalarāsi yadidaṃ pañca nīvaraṇā』』ti (saṃ. ni. 5.371) ca –
Evamādīni ca anekāni etassa arūpabhāvajotakāneva suttāni vuttāni. Yasmā cetaṃ arūpaṃ tasmā āruppepi uppajjati. Vuttañhetaṃ mahāpakaraṇe paṭṭhāne – 『『nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati, na purejātapaccayā』』ti etassa vibhaṅge 『『āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhaṃ… uddhaccaṃ avijjānīvaraṇa』』nti (paṭṭhā. 3.8.8) sabbaṃ vitthāretabbaṃ. Tasmā sanniṭṭhānamettha gantabbaṃ arūpameva middhanti.
5.51) 也提到昏沉的放棄。並且色法不應被放棄。正如所說:「色蘊應被知曉、應被瞭解,不應被放棄、應被培養、應被證悟。」(《分別經》1031)因此,從放棄的說法來看,確實是非色法的昏沉。並且,色法的放棄的說法也如此。「色法,比丘們,不是你們的,應當放棄它。」(《中部》1.247;《相應部》3.33)這裡確實提到色法的放棄。因此,這沒有理由這樣說。不是因為其他的說法。在那部經中說:「比丘們,慾望的貪慾的放棄在於色法的放棄。」(《相應部》3.25)因此,慾望的貪慾的放棄是指色法的放棄,而不是像「放棄六種法,放棄五種抑制」那樣明確提到應被放棄的。因此,因其他的說法,色法並不是昏沉。因此,那些提到「放棄這五種抑制,心的污垢」的經文,應該理解為這些以及其他的經文確實是非色法的昏沉。確實如此—— 「比丘們,這五種障礙是抑制,是心的污垢,使智慧減弱。哪五種?慾望的貪慾是障礙和抑制……昏沉是障礙和抑制,使心的污垢,智慧減弱。」(《相應部》5.220)又說:「昏沉的抑制是黑暗的、使眼睛失明的、使無知的、使智慧消失的、使痛苦加劇的、使不滅的因。」(《相應部》5.221)又說:「因此,婆羅門,當心因昏沉而沉浸時,處於昏沉的狀態。」(《相應部》5.236)又說:「不善的、比丘們,心的注意力不專注,慾望的貪慾會出現……未出現的昏沉也會出現。」(《相應部》5.216)又說:「這確實是,比丘們,惡法的根源,這就是五種抑制。」(《相應部》5.371) 如是等多種經文都是關於非色法的昏沉的說法。由於這是非色法,因此在非色法中也會出現。這在《大法集》中有提到:「抑制的法依賴於抑制的法出現,而不是依賴於先前的條件。」(《大法集》3.8.8)所有的都應詳細闡述。因此,在這裡應當總結為非色法的昏沉。
- Kukkuccaniddese akappiye kappiyasaññitātiādīni mūlato kukkuccadassanatthaṃ vuttāni. Evaṃsaññitāya hi kate vītikamme, niṭṭhite vatthujjhācāre, puna sañjātasatinopi 『duṭṭhu mayā kata』nti evaṃ anutappamānassa pacchānutāpavasenetaṃ uppajjati. Tena taṃ mūlato dassetuṃ 『akappiye kappiyasaññitā』tiādi vuttaṃ. Tattha akappiyabhojanaṃ kappiyasaññī hutvā paribhuñjati, akappiyamaṃsaṃ kappiyamaṃsasaññī hutvā, acchamaṃsaṃ sūkaramaṃsanti, dīpimaṃsaṃ vā migamaṃsanti khādati; kāle vītivatte kālasaññāya, pavāretvā appavāritasaññāya, pattasmiṃ raje patite paṭiggahitasaññāya bhuñjati – evaṃ 『akappiye kappiyasaññāya』 vītikkamaṃ karoti nāma. Sūkaramaṃsaṃ pana acchamaṃsasaññāya khādamāno, kāle ca vikālasaññāya bhuñjamāno 『kappiye akappiyasaññitāya』 vītikkamaṃ karoti nāma. Anavajjaṃ pana kiñcideva vajjasaññitāya, vajjañca anavajjasaññitāya karonto 『anavajje vajjasaññāya vajje ca anavajjasaññāya』 vītikkamaṃ karoti nāma. Yasmā panetaṃ 『『akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa』』nti evaṃ anavajje vajjasaññitāyapi kate vītikkame uppajjati, tasmāssa aññampi vatthuṃ anujānanto yaṃ evarūpantiādimāha.
Tattha kukkuccapadaṃ vuttatthameva. Kukkuccāyanākāro kukkuccāyanā. Kukkuccena ayitassa bhāvo kukkuccāyitattaṃ. Cetaso vippaṭisāroti ettha katākatassa sāvajjānavajjassa vā abhimukhagamanaṃ 『vippaṭisāro』 nāma. Yasmā pana so kataṃ vā pāpaṃ akataṃ na karoti, akataṃ vā kalyāṇaṃ kataṃ na karoti, tasmā virūpo kucchito vā paṭisāroti 『vippaṭisāro』. So pana cetaso, na sattassāti ñāpanatthaṃ 『cetaso』 vippaṭisāroti vuttaṃ. Ayamassa sabhāvaniddeso. Uppajjamānaṃ pana kukkuccaṃ āraggamiva kaṃsapattaṃ manaṃ vilikhamānameva uppajjati, tasmā manovilekhoti vuttaṃ. Ayamassa kiccaniddeso. Yaṃ pana vinaye 『『atha kho āyasmā sāriputto bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjitu』』nti kukkuccāyanto na paṭiggahesīti (pāci. 204) kukkuccaṃ āgataṃ, na taṃ nīvaraṇaṃ. Na hi arahato 『duṭṭhu mayā idaṃ kata』nti evaṃ anutāpo atthi. Nīvaraṇapatirūpakaṃ panetaṃ 『kappati na kappatī』ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāma.
1176.『『Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā cā』』ti padassa niddese yasmā thinamiddhaṃ aññamaññaṃ na vijahati, tasmā thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcāti abhinditvā vuttaṃ. Yasmā pana uddhacce satipi kukkuccassa abhāvā kukkuccena vināpi uddhaccaṃ uppajjati, tasmā taṃ bhinditvā vuttaṃ. Yañca yena sampayogaṃ na gacchati, taṃ na yojitanti veditabbaṃ.
Ime pana nīvaraṇe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmacchandabyāpādā anāgāmimaggena pahīyanti, thinamiddhuddhaccāni arahattamaggena, kukkuccavicikicchā sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena kukkuccavicikicchā pahīyanti, anāgāmimaggena kāmacchandabyāpādā, arahattamaggena thinamiddhuddhaccāvijjāti.
- Parāmāsagocchake te dhamme ṭhapetvāti pucchāsabhāgena bahuvacanaṃ kataṃ.
在關於懊悔的定義中,爲了從根本上說明懊悔,提到了"在不適當的事物中認為是適當的"等。因為在這種認知下做了違犯,完成了對事物的指責,即使後來恢復了正念,也會因為"我做錯了"而後悔,這種後悔就會產生。因此,爲了從根本上說明這一點,提到了"在不適當的事物中認為是適當的"等。在這裡,認為不適當的食物是適當的而食用,認為不適當的肉是適當的肉而食用,把熊肉當作豬肉,或把豹肉當作鹿肉而食用;在時間已過時認為是適當的時間,在已經滿足后認為是未滿足,在缽中落入灰塵時認為是已接受而食用 - 這樣就是"在不適當的事物中認為是適當的"而違犯。而把豬肉當作熊肉食用,在不適當的時間認為是適當的時間而食用,這就是"在適當的事物中認為是不適當的"而違犯。做無過失的事情時認為是有過失的,做有過失的事情時認為是無過失的,這就是"在無過失中認為是有過失,在有過失中認為是無過失"而違犯。因為這種情況會出現在"我沒有做善事,沒有做功德,沒有做保護,做了惡事,做了殘忍的事,做了罪過"這樣在無過失中認為是有過失的違犯中,所以他允許其他的事物,說"凡是這樣的"等。 在這裡,懊悔的詞義已經解釋過了。懊悔的行為是懊悔行為。具有懊悔的狀態是懊悔狀態。心的後悔是指對已做或未做的有過失或無過失的事情的趨向。因為它不會使已做的惡事變成未做,也不會使未做的善事變成已做,所以它是不正常的、被責備的後悔,稱為"後悔"。這是對心而不是對有情的,爲了說明這一點,說"心的後悔"。這是對它本質的定義。而產生的懊悔就像刮擦銅缽的尖端一樣刮擦心,所以稱為心的刮擦。這是對它作用的定義。在戒律中提到:"於是尊者舍利弗因為被世尊禁止而反覆思考後不接受住處的食物而感到懊悔。"(《波逸提》204)這種懊悔不是障礙。因為阿羅漢不會有"我做錯了"這樣的後悔。這是類似障礙的,被稱為"適當不適當"的考慮,是戒律上的懊悔。 在"哪些法是障礙和與障礙相應的"這個問題的解釋中,因為昏沉和睡眠是不可分離的,所以昏沉睡眠的障礙和無明的障礙被說成是障礙和與障礙相應的,沒有分開。但是因為即使有掉舉也可能沒有懊悔,掉舉也可能在沒有懊悔的情況下產生,所以它們被分開說明。應該理解,凡是不相應的就不被結合。 這些障礙可以根據煩惱的順序或道的順序來說明。根據煩惱的順序,欲貪和嗔恨通過不還道斷除,昏沉睡眠和掉舉通過阿羅漢道斷除,懊悔和疑惑通過入流道斷除,無明通過阿羅漢道斷除。根據道的順序,入流道斷除懊悔和疑惑,不還道斷除欲貪和嗔恨,阿羅漢道斷除昏沉睡眠、掉舉和無明。 在執取的組合中,"除了這些法"使用了複數,是因為問題的性質。
- Upādānaniddese vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ kāmo ca so upādānañcātipi kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Diṭṭhiṃ upādiyatīti diṭṭhupādānaṃ. 『Sassato attā ca loko cā』tiādīsu (dī. ni. 1.31) hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyahi. Tathā sīlabbataṃ upādiyatīti sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi 『evaṃ suddhī』ti abhinivesato sayameva upādānāni. Tathā, vadanti etenāti 『vādo』; upādiyanti etenāti 『upādānaṃ』. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ; 『attavādamattameva vā attā』ti upādiyanti etenāti attavādupādānaṃ.
1220.Yo kāmesu kāmacchandoti etthāpi vatthukāmāva anavasesato kāmāti adhippetā. Tasmā vatthukāmesu kāmacchando idha kāmupādānanti anāgāminopi taṃ siddhaṃ hoti. Pañcakāmaguṇavatthuko panassa kāmarāgova natthīti.
- Diṭṭhupādānaniddese natthi dinnanti. Dinnaṃ nāma atthi, sakkā kassaci kiñci dātunti jānāti; dinnassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi yiṭṭhanti. Yiṭṭhaṃ vuccati mahāyāgo. Taṃ yajituṃ sakkāti jānāti; yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi hutanti āhunapāhunamaṅgalakiriyā. Taṃ kātuṃ sakkāti jānāti; tassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi, sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma. Dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti phalaṃ vipāko pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi paralokoti idha loke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ jānāti, tesu katapaccayena koci phalaṃ vipāko natthīti gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakā sattā natthīti gaṇhāti. Sammaggatā sammā paṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti imañca lokaṃ parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho nāma natthīti gaṇhāti.
Imāni pana upādānāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmupādānaṃ catūhi maggehi pahīyati, sesāni tīṇi sotāpattimaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhupādānādīni pahīyanti, catūhi maggehi kāmupādānanti.
- Kilesagocchake kilesā eva kilesavatthūni. Vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti 『vatthūni』. Kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti 『kilesavatthūni』. Yasmā cettha anantarapaccayādibhāvena uppajjamānā kilesāpi vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi 『kilesavatthūni』.
在關於執著的定義中,所謂的「執著是對事物的強烈把握」,指的是對慾望的執著。這裡的「執著」是指堅固的把握。這裡的「執著」如同在其他情況下的「執著」一樣。如此,見解也是執著,因此稱為見解執著。執著于見解,稱為見解執著。在「世俗的自我和世界」這樣的說法中,早期的見解被後期的見解所執著。如此,執著于戒律,稱為戒律執著。戒律的執著和它的執著也是戒律執著。因為如牛和羊等的「如此清凈」是由於執著的緣故而自然而然地產生的執著。因此,「說」是通過這個「說」;「執著」是通過這個「執著」。他們說什麼,執著于什麼?是自我。自我的執著是自我的執著;「只有自我」是通過這個「執著」而執著于自我。 「在慾望中有慾望的貪慾」也是指這裡的慾望。故此,慾望的貪慾在這裡被稱為慾望執著,甚至對於不還者來說也是成立的。五種慾望的特質在此並不存在。 在見解執著的定義中,沒有給與。給予是存在的,知道可以給任何東西;但對於給予的果報,果報是不存在的。沒有施捨。施捨被稱為大施。知道可以施捨;但對於施捨的果報,果報是不存在的。沒有存在的供養儀式。知道可以進行供養;但對於供養的果報,果報是不存在的。沒有,善與惡。在這裡,十種善業的路徑被稱為善業,十種惡業的路徑被稱為惡業。對於它們的存在,知道果報是不存在的。沒有這個世界。對於在彼岸的存在,知道這個世界是不存在的。沒有彼岸。在這裡,對於父母的存在,知道父母的存在;他們所做的因果關係中,沒有果報是不存在的。沒有有情的生者。對於脫離生死的生者,知道是不存在的。對於正行的,正行的修行者,知道在世間是不存在的。那些通過自知之明而證悟這個世界和彼岸的,依靠自己的智慧知道這個世界和彼岸的,稱為全知的佛陀,知道是不存在的。 這些執著也可以根據煩惱的順序或道的順序來說明。根據煩惱的順序,慾望的執著通過四種道路被斷除,其他三種通過入流道被斷除。根據道的順序,入流道斷除見解執著等,四種道路斷除慾望的執著。 在煩惱的範圍內,煩惱本身就是煩惱的對象。這裡的無漏者因貪慾等而穩定,因此稱為「對像」。煩惱也正是這些有情的對象。因此,因緣的存在而產生的煩惱也稱為煩惱的對象,因此也稱為「煩惱的對象」。
1236.Tattha katamo lobho? Yo rāgo sārāgoti ayaṃ pana lobho hetugocchake ganthagocchake imasmiṃ kilesagocchaketi tīsu ṭhānesu atirekapadasatena niddiṭṭho. Āsavasaṃyojanaoghayoganīvaraṇaupādānagocchakesu aṭṭhahi aṭṭhahi padehi niddiṭṭho. Svāyaṃ atirekapadasatena niddiṭṭhaṭṭhānepi aṭṭhahi aṭṭhahi padehi niddiṭṭhaṭṭhānepi nippadesatova gahitoti veditabbo. Tesu hetuganthanīvaraṇaupādānakilesagocchakesu catumaggavajjhā taṇhā ekeneva koṭṭhāsena ṭhitā. Āsavasaṃyojanaoghayogesu catumaggavajjhāpi dve koṭṭhāsā hutvā ṭhitā. Kathaṃ? Āsavesu kāmāsavo bhavāsavoti, saṃyojanesu kāmarāgasaṃyojanaṃ bhavarāgasaṃyojananti, oghesu kāmogho bhavoghoti, yogesu kāmayogo bhavayogoti.
Imāni pana kilesavatthūni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā lobho catūhi maggehi pahīyati, doso anāgāmimaggena, mohamānā arahattamaggena, diṭṭhivicikicchā sotāpattimaggena, thinādīni arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhivicikicchā pahīyanti, anāgāmimaggena doso, arahattamaggena sesā sattāti.
-
Kāmāvacaraniddese heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti vā aggijālānaṃ vā sattānaṃ vā dukkhavedanāya vīci, antaraṃ, chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto ayo ettha natthīti nirayo. Niratiatthenapi nirassādatthenapi nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattideveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse. Etthāvacarāti iminā yasmā etasmiṃ antare aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhanatthaṃ 『avacarā』ti vuttaṃ. Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca sambhavato, adhobhāge caranti avīcinirayassa heṭṭhā bhūtupādāyapavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi avagāḷhāva caranti, adhobhāgeva carantīti avacarā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpannadhamme rāsisuññatapaccayabhāvato ceva sabhāvato ca dassento khandhātiādimāha.
-
Rūpāvacaraniddese brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ. Sesamettha kāmāvacaraniddese vuttanayeneva veditabbaṃ. Samāpannassa vātiādīsu paṭhamapadena kusalajjhānaṃ vuttaṃ, dutiyena vipākajjhānaṃ, vuttaṃ tatiyena kiriyajjhānaṃ vuttanti veditabbaṃ.
-
Arūpāvacaraniddese ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.
-
Saraṇadukaniddese yvāyaṃ tīsu akusalamūlesu moho, so lobhasampayutto ca lobhena saraṇo, dosasampayutto ca dosena saraṇo. Vicikicchuddhaccasampayutto pana moho diṭṭhisampayuttena ceva rūparāgaarūparāgasaṅkhātena ca rāgaraṇena pahānekaṭṭhabhāvato saraṇo sarajoti veditabbo.
Suttantikadukanikkhepakathā
那麼,什麼是貪慾?這是貪慾的定義,貪慾是指對慾望的執著。貪慾在根本煩惱中被描述為在三種地方的過度表達。它在煩惱的束縛、障礙、執著的範圍中,以八個八個的詞被描述。在這些地方,根本煩惱的束縛和執著的煩惱被描述為四種道路的貪慾單獨存在。在煩惱的束縛和障礙中,四種道路也以兩種形式存在。那麼,如何呢?在根本煩惱中有慾望的貪慾和存在的貪慾,在束縛中有慾望的束縛和存在的束縛,在障礙中有慾望的障礙和存在的障礙,在執著中有慾望的執著和存在的執著。 這些煩惱的對象也可以根據煩惱的順序或道的順序來說明。根據煩惱的順序,貪慾通過四種道路被斷除,嗔恨通過不還道斷除,愚癡通過阿羅漢道斷除,見解和疑惑通過入流道斷除,昏沉等通過阿羅漢道斷除。根據道的順序,入流道斷除見解和疑惑,四種道路斷除貪慾。 在欲界的定義中,下面是指下方的部分。無間地獄是指不再有生存的痛苦的存在,介於之間,不存在的切斷;因此無間地獄是不存在的。這裡沒有被稱為幸福的。無間地獄的定義是指沒有痛苦的存在。它是爲了消除痛苦而存在的。通過這個無間地獄的定義而被限制。上述是指上方的部分。由於在享樂的領域中,因享樂而存在的神靈。因此,內部的定義是指內部的包容。因為在這個地方,有時在其他地方也會存在,因此爲了不被包含而稱為「無所不在」。因此,那些在這個地方被束縛的,隨時隨地都可能存在,因此被稱為「無所不在」。因此,因而在下方的無間地獄中,因存在的緣故而存在的被稱為「無所不在」。這些確實是在下方存在的。 在色界的定義中,天界是指第一禪的領域。其他的應當按照欲界的定義來理解。進入的狀態是指第一的善法禪,第二的果法禪,第三的行法禪應當如此理解。 在無色界的定義中,空無邊的存在是指空無邊的存在。第二個詞也是如此。其他的應當按照下面的定義來理解。 在歸依的定義中,貪慾是三種惡根中的愚癡,因此與貪慾相連,因而歸依;與嗔恨相連,因此歸依。懷疑與愚癡相連,因而與見解相連,因而被稱為貪慾與無色界的貪慾的根本斷除。 《經文的結束》
- Suttantikadukesu mātikākathāyaṃ atthato vivecitattā yāni ca nesaṃ niddesapadāni tesampi heṭṭhā vuttanayeneva suviññeyyattā yebhuyyena uttānatthāni eva. Idaṃ panettha visesamattaṃ – vijjūpamaduke tāva cakkhumā kira puriso meghandhakāre rattiṃ maggaṃ paṭipajji. Tassa andhakāratāya maggo na paññāyi. Vijju niccharitvā andhakāraṃ viddhaṃsesi. Athassa andhakāravigamā maggo pākaṭo ahosi. So dutiyampi gamanaṃ abhinīhari. Dutiyampi andhakāro otthari. Maggo na paññāyi. Vijju niccharitvā taṃ viddhaṃsesi. Vigate andhakāre maggo pākaṭo ahosi. Tatiyampi gamanaṃ abhinīhari. Andhakāro otthari. Maggo na paññāyi. Vijju niccharitvā andhakāraṃ viddhaṃsesi.
Tattha cakkhumato purisassa andhakāre maggapaṭipajjanaṃ viya ariyasāvakassa sotāpattimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya sotāpattimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya sotāpattimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Dutiyagamanābhinīhāro viya sakadāgāmimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Dutiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya sakadāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya sakadāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Tatiyagamanābhinīhāro viya anāgāmimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Tatiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya anāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya anāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva.
Vajirassa pana pāsāṇo vā maṇi vā abhejjo nāma natthi. Yattha patati taṃ vinividdhameva hoti. Vajiraṃ khepentaṃ asesetvā khepeti. Vajirena gatamaggo nāma puna pākatiko na hoti. Evameva arahattamaggassa avajjhakileso nāma natthi. Sabbakilese vinivijjhati vajiraṃ viya. Arahattamaggopi kilese khepento asesetvā khepeti. Vajirena gatamaggassa puna pākatikattābhāvo viya arahattamaggena pahīnakilesānaṃ puna paccudāvattanaṃ nāma natthīti.
1307.Bāladukaniddese bālesu ahirikānottappāni pākaṭāni, mūlāni ca sesānaṃ bāladhammānaṃ. Ahiriko hi anottappī ca na kiñci akusalaṃ na karoti nāmāti. Etāni dve paṭhamaṃyeva visuṃ vuttāni. Sukkapakkhepi ayameva nayo. Tathā kaṇhaduke.
在經典對偶中,由於在摘要中已經從意義上進行了區分,而且它們的解釋詞也按照前面所說的方法很容易理解,所以大多數都是明顯的意思。這裡只有一些特殊之處: 首先,在閃電的比喻中,據說一個有眼睛的人在雷雨的黑暗中夜間走路。由於黑暗,他看不見路。閃電閃過,驅散了黑暗。這時由於黑暗消散,路變得清晰可見。他繼續第二次行走。第二次黑暗又籠罩了他。路又看不見了。閃電再次閃過,驅散了黑暗。黑暗消散后,路又變得清晰可見。他繼續第三次行走。黑暗又籠罩了他。路又看不見了。閃電再次閃過,驅散了黑暗。 在這裡,有眼睛的人在黑暗中走路,就像聖弟子爲了入流道而開始觀察。在黑暗中看不見路的時候,就像被真理遮蔽的黑暗。閃電閃過驅散黑暗的時候,就像入流道之光生起驅散遮蔽真理的黑暗的時候。黑暗消散路變得清晰可見的時候,就像入流道使四聖諦變得清晰可見的時候。但是路的清晰可見只對處於道中的人才是清晰可見的。第二次行走,就像爲了一來道而開始觀察。在黑暗中看不見路的時候,就像被真理遮蔽的黑暗。第二次閃電閃過驅散黑暗的時候,就像一來道之光生起驅散遮蔽真理的黑暗的時候。黑暗消散路變得清晰可見的時候,就像一來道使四聖諦變得清晰可見的時候。但是路的清晰可見只對處於道中的人才是清晰可見的。第三次行走,就像爲了不還道而開始觀察。在黑暗中看不見路的時候,就像被真理遮蔽的黑暗。第三次閃電閃過驅散黑暗的時候,就像不還道之光生起驅散遮蔽真理的黑暗的時候。黑暗消散路變得清晰可見的時候,就像不還道使四聖諦變得清晰可見的時候。但是路的清晰可見只對處於道中的人才是清晰可見的。 金剛沒有無法切割的石頭或寶石。無論落在哪裡,都能穿透。金剛能完全消除。金剛走過的路不會再恢復原狀。同樣,阿羅漢道沒有無法斷除的煩惱。它能像金剛一樣穿透所有煩惱。阿羅漢道也能完全消除煩惱。就像金剛走過的路不會再恢復原狀一樣,被阿羅漢道斷除的煩惱也不會再重新生起。 在愚人對偶的解釋中,無慚和無愧在愚人中是明顯的,它們是其他愚人法的根源。因為無慚和無愧的人沒有不做的惡事。這兩個首先被單獨提到。在善的方面也是同樣的道理。在黑暗對偶中也是如此。
1311.Tapanīyadukaniddese katattā ca akatattā ca tapanaṃ veditabbaṃ. Kāyaduccaritādīni hi katattā tapanti, kāyasucaritādīni akatattā. Tathā hi puggalo 『kataṃ me kāyaduccarita』nti tappati, 『akataṃ me kāyasucarita』nti tappati. 『Kataṃ me vacīduccarita』nti tappati…pe… 『akataṃ me manosucarita』nti tappati. Atapanīyepi eseva nayo. Kalyāṇakārī hi puggalo 『kataṃ me kāyasucarita』nti na tappati, 『akataṃ me kāyaduccarita』nti na tappati…pe… 『akataṃ me manoduccarita』nti na tappatīti (a. ni. 2.3).
1313.Adhivacanadukaniddese yā tesaṃ tesaṃ dhammānanti sabbadhammaggahaṇaṃ. Saṅkhāyatīti saṅkhā, saṃkathiyatīti attho. Kinti saṃkathiyati? Ahanti mamanti paroti parassāti sattoti bhāvoti posoti puggaloti naroti māṇavoti tissoti dattoti, 『mañco pīṭhaṃ bhisi bimbohanaṃ』 『vihāro pariveṇaṃ dvāraṃ vātapāna』nti evaṃ anekehi ākārehi saṃkathiyatīti 『saṅkhā』. Samaññāyatīti samaññā. Kinti samaññāyati? 『Ahanti…pe… vātapāna』nti samaññāyatīti 『samaññā』. Paññāpiyatīti paññatti. Vohariyatīti vohāro. Kinti vohariyati? 『Aha』nti…pe… 『vātapāna』nti vohariyatīti vohāro.
Nāmanti catubbidhaṃ nāmaṃ – sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā mahāsammatoti rañño nāmaṃ 『sāmaññanāmaṃ』 nāma. Yaṃ sandhāya vuttaṃ – 『『mahājanasammatoti kho, vāseṭṭha, mahāsammato tveva paṭhamaṃ akkharaṃ upanibbatta』』nti (dī. ni. 3.131). Dhammakathiko paṃsukūliko vinayadharo tepiṭako saddho pasannoti evarūpaṃ guṇato āgatanāmaṃ 『guṇanāmaṃ』 nāma. Bhagavā arahaṃ sammāsambuddhotiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmāneva. Tena vuttaṃ –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti.
Yaṃ pana jātassa kumārakassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā samīpe ṭhitā ñātakā kappetvā pakappetvā 『ayaṃ asukonāmā』ti nāmaṃ karonti, idaṃ 『kittimanāma』 nāma. Yā pana purimapaññatti pacchimapaññattiyaṃ patati, purimavohāro pacchimavohāre patati, seyyathidaṃ – purimakappepi cando candoyeva nāma, etarahipi candova. Atīte sūriyo… samuddo… pathavī… pabbato pabbatoyeva, nāma, etarahipi pabbatoyevāti idaṃ 『opapātikanāmaṃ』 nāma. Idaṃ catubbidhampi nāmaṃ ettha nāmameva hoti.
Nāmakammanti nāmakaraṇaṃ. Nāmadheyyanti nāmaṭṭhapanaṃ. Niruttīti nāmanirutti. Byañjananti nāmabyañjanaṃ. Yasmā panetaṃ atthaṃ byañjeti tasmā evaṃ vuttaṃ. Abhilāpoti nāmābhilāpova. Sabbeva dhammā adhivacanapathāti adhivacanassa nopathadhammo nāma natthi. Ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ nipatanti. Kathaṃ? Ayañhi nāmapaññatti ekadhammo, so sabbesu catubhūmakadhammesu nipatati. Sattopi saṅkhāropi nāmato muttako nāma natthi.
Aṭavīpabbatādīsu rukkhopi jānapadānaṃ bhāro. Te hi 『ayaṃ kiṃ rukkho nāmā』ti puṭṭhā 『khadiro』 『palāso』ti attanā jānanakanāmaṃ kathenti. Yassa nāmaṃ na jānanti tampi 『anāmako』 nāmāti vadanti. Tampi tassa nāmadheyyameva hutvā tiṭṭhati. Samudde macchakacchapādīsupi eseva nayo. Itare dve dukā iminā samānatthā eva.
在對偶的定義中,因有和無的情況應當被理解。身體的不善行為等是有的,因此會受熱;身體的善行為等是無的,因此不會受熱。確實,這個人會說「我做了身體的不善行為」,因此受熱;「我沒有做身體的善行為」,因此受熱;「我做了口的不善行為」,因此受熱……等等;「我沒有做心的善行為」,因此受熱。在不熱的情況下也是同樣的道理。善行的人不會說「我做了身體的善行為」,因此不受熱;「我沒有做身體的不善行為」,因此不受熱……等等;「我沒有做心的不善行為」,因此不會受熱。 在定義的對偶中,所有的法都被稱為「法」。「計算」是指「計算」;「組合」是指「意義」。那麼,什麼被組合?「是」是「我」;「是」是「他」;「是」是「生」;「是」是「存在」;「是」是「個體」;「是」是「人」;「是」是「人類」;「是」是「三」;「是」是「給予」;「是」是「床」;「是」是「平臺」;「是」是「房子」;「是」是「門」;「是」是「窗戶」;等等,許多方式都被組合,因此稱為「組合」。「歸類」是指「歸類」。那麼,什麼被歸類?「是」是……;「是」是「窗戶」,因此被稱為「歸類」。「命名」是指「命名」。「說話」是指「說話」。那麼,什麼被說?「是」是……;「是」是「窗戶」,因此被稱為「說話」。 名稱有四種:共通名、特徵名、稱讚名、即生名。在第一輪中,由於被大眾認可而被確立,因此國王的名稱被稱為「共通名」。正如所說:「確實是被大眾認可的,瓦舍特哈,確實是被認可的,第一字被賦予。」(《中部經典》3.131)。法師、穿著袈裟的持戒者、信仰堅定的人等,這些人由於這些特質而獲得的名稱,被稱為「特徵名」。如佛陀、阿羅漢、正覺者等,稱為「特徵名」。因此說:「無數的名稱,帶有特質的偉大者;因特質而得名,甚至比名稱的千百萬還多。」 至於在出生時,王子在接受供養時,親屬將其稱為「這是某某」,這被稱為「稱讚名」。而在早期的命名和後期的命名中,早期的稱謂和後期的稱謂相同,例如在早期的輪迴中,月亮仍然被稱為月亮,在後期也是如此。在過去的太陽、海洋、大地、山脈等,仍然被稱為山脈,這被稱為「即生名」。這四種名稱在這裡都是名稱。 「命名的行為」是指命名。「命名的狀態」是指名稱的確立。「解釋」是指名稱的解釋。「文字」是指名稱的文字。由於這個意思被解釋,因此如此說。命名的行為是指名稱的命名。所有的法都在定義的路徑上;沒有不在定義的法。一個法落在所有法中,所有法都落在一個法中。如何呢?這確實是名稱的定義,一個法落在四種元素的法中。生者和組合者在名稱上是沒有解脫的。 在森林、山脈等地方,樹木的重量是顯而易見的。它們被問及「這是什麼樹名?」時,會回答「是刺樹」、「是棕櫚樹」等等,說明它們自己知道的名稱。如果不知道名稱的,則稱為「無名」。這也以名稱的狀態存在。在海洋、魚、烏龜等地方也是同樣的道理。其他的兩個對偶也是如此。
1316.Nāmarūpaduke nāmakaraṇaṭṭhena ca namanaṭṭhena ca nāmanaṭṭhena ca nāmaṃ. Tattha cattāro khandhā tāva nāmakaraṇaṭṭhena 『nāmaṃ』. Yathā hi mahājanasammatattā mahāsammatassa mahāsammatoti nāmaṃ ahosi, yathā vā mātāpitaro 『ayaṃ tisso nāma hotu, phusso nāma hotū』ti evaṃ puttassa kittimanāmaṃ karonti, yathā vā 『dhammakathiko』 『vinayadharo』ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ. Vedanādayo hi mahāpathavīādayo viya attano nāmaṃ karontāva uppajjanti. Tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ 『tvaṃ vedanā nāma hohī』ti koci bhaṇati. Na ca tassā nāmaggahaṇakiccaṃ atthi. Yathā pathaviyā uppannāya 『tvaṃ pathavī nāma hohī』ti nāmaggahaṇakiccaṃ natthi, cakkavāḷasinerucandimasūriyanakkhattesu uppannesu 『tvaṃ cakkavāḷaṃ nāma hohi tvaṃ nakkhattaṃ nāma hohī』ti nāmaggahaṇakiccaṃ natthi, nāmaṃ uppannameva hoti, opapātikapaññattiyaṃ nipatati, evaṃ vedanāya uppannāya 『tvaṃ vedanā nāma hohī』ti nāmaggahaṇakiccaṃ natthi. Tāya uppannāya vedanāti nāmaṃ uppannameva hoti. Opapātikapaññattiyaṃ nipatati. Saññādīsupi eseva nayo. Atītepi hi vedanā vedanāyeva, saññā… saṅkhārā… viññāṇaṃ viññāṇameva. Anāgatepi, paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti. 『Nāmakaraṇaṭṭhena』 nāmaṃ.
『Namanaṭṭhenā』pi cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhā namanti. 『Nāmanaṭṭhena』 sabbampi nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti. Nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.
- Avijjābhavataṇhā vaṭṭamūlasamudācāradassanatthaṃ gahitā.
1320.Bhavissati attā ca loko cāti khandhapañcakaṃ attā ca loko cāti gahetvā 『taṃ bhavissatī』ti gahaṇākārena niviṭṭhā sassatadiṭṭhi. Dutiyā 『na bhavissatī』ti ākārena niviṭṭhā ucchedadiṭṭhi.
1326.Pubbantaṃārabbhāti atītakoṭṭhāsaṃ ārammaṇaṃ karitvā. Iminā brahmajāle āgatā aṭṭhārasa pubbantānudiṭṭhiyo gahitā. Aparantaṃ ārabbhāti anāgatakoṭṭhāsaṃ ārammaṇaṃ karitvā. Iminā tattheva āgatā catucattālīsa aparantānudiṭṭhiyo gahitā.
在名色對偶中,名是指命名的意義、傾向的意義和稱呼的意義。其中,四蘊首先是以命名的意義稱為"名"。就像因為被大眾認可而稱為大眾認可的人一樣,或者父母給孩子取名"提薩"或"富沙"一樣,或者因為功德而得名"法師"、"持律者"一樣,感受等並非如此。感受等就像大地等一樣,一出生就有了自己的名字。它們一出生,名字就已經存在了。沒有人會對已經產生的感受說"你就叫做感受"。它也不需要取名的行為。就像大地產生時不需要說"你就叫做大地",輪圍山、須彌山、月亮、太陽、星星產生時不需要說"你就叫做輪圍山,你就叫做星星",名字自然就產生了,落入即生的概念中;同樣地,感受產生時不需要說"你就叫做感受"。它一產生,就自然有了"感受"這個名字。它落入即生的概念中。對於想等也是同樣的道理。過去的感受就是感受,想...行...識就是識。未來的和現在的也是如此。而涅槃則永遠是涅槃。這是以"命名的意義"稱為名。 這裡四蘊也以"傾向的意義"稱為名。它們傾向於所緣。一切名也以"稱呼的意義"稱為名。四蘊在所緣中相互稱呼。涅槃以所緣增上緣的方式稱呼無過失的法。 無明、有和渴愛被提及是爲了顯示輪迴的根源和活動。 "自我和世界將存在"是指把五蘊執取為自我和世界,認為"它將存在"的執取方式,這是常見。第二種是以"將不存在"的方式執取,這是斷見。 "關於前際"是指以過去部分為所緣。這裡包括了《梵網經》中提到的十八種前際見。"關於后際"是指以未來部分為所緣。這裡包括了同經中提到的四十四種后際見。
-
Dovacassatāniddese sahadhammike vuccamāneti sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, tasmiṃ vatthuṃ dassetvā āpattiṃ āropetvā 『idaṃ nāma tvaṃ āpattiṃ āpanno, iṅgha desehi vuṭṭhāhi paṭikarohī』ti vuccamāne. Dovacassāyantiādīsu evaṃ codiyamānassa paṭicodanāya vā appadakkhiṇagāhitāya vā dubbacassa kammaṃ dovacassāyaṃ. Tadeva dovacassantipi vuccati. Tassa bhāvo dovacassiyaṃ. Itaraṃ tasseva vevacanaṃ. Vippaṭikūlagāhitāti vilomagāhitā. Vilomagahaṇasaṅkhātena vipaccanīkena sātaṃ assāti vipaccanīkasāto. 『Paṭāṇikagahaṇaṃ gahetvā ekapadeneva taṃ nissaddamakāsi』nti sukhaṃ paṭilabhantassetaṃ adhivacanaṃ. Tassa bhāvo vipaccanīkasātatā. Ovādaṃ anādiyanavasena anādarassa bhāvo anādariyaṃ. Itaraṃ tasseva vevacanaṃ. Anādiyanākāro vā anādaratā. Garuvāsaṃ avasanavasena uppanno agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanavasena uppanno appaṭissavabhāvo appaṭissavatā. Ayaṃ vuccatīti ayaṃ evarūpā dovacassatā nāma vuccati. Atthato panesā tenākārena pavattā cattāro khandhā, saṅkhārakkhandhoyeva vāti. Pāpamittatādīsupi eseva nayo. Dovacassatā pāpamittatādayo hi visuṃ cetasikadhammā nāma natthi.
-
Natthi etesaṃ saddhāti assaddhā; buddhādīni vatthūni na saddahantīti attho. Dussīlāti sīlassa dunnāmaṃ natthi, nissīlāti attho. Appassutāti sutarahitā. Pañca macchariyāni etesaṃ atthīti maccharino. Duppaññāti nippaññā. Sevanakavasena sevanā. Balavasevanā nisevanā. Sabbatobhāgena sevanā saṃsevanā. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Tīhipi sevanāva kathitā. Bhajanāti upasaṅkamanā. Sambhajanāti sabbatobhāgena bhajanā. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Bhattīti daḷhabhatti. Sambhattīti sabbatobhāgena bhatti. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Dvīhipi daḷhabhatti eva kathitā. Taṃsampavaṅkatāti tesu puggalesu kāyena ceva cittena ca sampavaṅkabhāvo; tanninnatā tappoṇatā tappabbhāratāti attho.
-
Sovacassatādukaniddesopi vuttapaṭipakkhanayena veditabbo.
1336.Pañcapiāpattikkhandhāti mātikāniddesena 『pārājikaṃ saṅghādisesaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭa』nti imā pañca āpattiyo. Sattapi āpattikkhandhāti vinayaniddesena 『pārājikaṃ saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsita』nti imā satta āpattiyo. Tattha saha vatthunā tāsaṃ āpattīnaṃ paricchedajānanakapaññā āpattikusalatā nāma. Saha kammavācāya āpattivuṭṭhānaparicchedajānanakapaññā pana āpattivuṭṭhānakusalatā nāma.
-
Samāpajjitabbato samāpatti. Saha parikammena appanāparicchedajānanakapaññā pana samāpattikusalatā nāma. 『Cande vā sūriye vā nakkhatte vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī』ti avirajjhitvā tasmiṃyeva samaye vuṭṭhānakapaññāya atthitāya samāpattivuṭṭhānakusalatā nāma.
-
Aṭṭhārasannaṃ dhātūnaṃ uggahamanasikārasavanadhāraṇaparicchedajānanakapaññā dhātukusalatā nāma. Tāsaṃyeva uggahamanasikārajānanakapaññā manasikārakusalatā nāma.
在雙重自性對偶的定義中,所稱的「共法」是指佛陀所宣示的戒律。在這個背景下,指出罪過並加以指責時會說:「你確實犯了這個罪過,你應當在此地進行反省。」在雙重自性等的情況下,因受到指責而被激勵或因不易觀察而被引導的困難行為被稱為雙重自性。因此,雙重自性也被稱為。它的性質是雙重的。其他的則是它的反義詞。反義詞的意思是指相反的引導。通過反義詞的定義,反義詞的性質是指「安穩」。「抓住前面的引導,以單一的言語表達」是指獲得快樂的命名。它的性質是反義詞的安穩。因不尊重而產生的不尊重的性質是指不尊重的狀態。其他的則是它的反義詞。因重視而產生的重視的性質是指重視的狀態。因輕視而產生的輕視的性質是指輕視的狀態。這種雙重自性就被稱為。實際上是以這種方式表現的四蘊,正是指造作蘊。對於惡友等也是同樣的道理。雙重自性、惡友等都是沒有意識法的名稱。 對於這些沒有信心的(assaddhā),意指不信任佛陀等的事物。沒有善行的(dussīlā)是指道德的缺失;沒有道德的(nissīlā)是指缺乏道德。微不足道的(appassutā)是指缺乏智慧。五種貪婪的性質是指貪婪的人。愚笨的(duppaññā)是指沒有智慧。以服務的方式進行服務。以力量的方式進行服務。以部分的方式進行服務。以接觸的方式進行增進。三種服務都已被提到。接近是指靠近。完全接近是指全面接近。以接觸的方式進行增進。食物是指堅固的食物。完全食物是指全面的食物。以接觸的方式進行增進。兩種堅固的食物也已被提到。對於這些人,身體和心的狀態是指它們的相互關係;它們的性質是指它們的聯繫。 關於少言的對偶也應當根據反義的方式來理解。 五種罪過的類別是指根據經典的定義:「破戒、余戒、罰戒、應罰、輕罪」這五種罪過。七種罪過的類別是指根據戒律的定義:「破戒、余戒、重罪、罰戒、應罰、輕罪、說錯話」這七種罪過。在那裡,結合事物的智慧,對這些罪過的識別叫做罪過的智慧。而結合行為的罪過的顯現的智慧叫做罪過顯現的智慧。 應當被安住的就是安住。結合行為的安住的智慧叫做安住的智慧。「若月亮、太陽或星星到達這個地方,我會在此地覺醒」,在不被打擾的情況下,在同一時間以覺醒的智慧的存在叫做安住顯現的智慧。 關於十八種元素的理解、心的關注、聽聞、持有的識別叫做元素的智慧。它們的關注的智慧叫做心的智慧。
-
Dvādasannaṃ āyatanānaṃ uggahamanasikārasavanadhāraṇaparicchedajānanakapaññā latā nāma. Tīsupi vā etāsu kusalatāsu uggaho manasikāro savanaṃ sammasanaṃ paṭivedho paccavekkhaṇāti sabbaṃ vaṭṭati. Tattha savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro. Sammasanamanasikārā lokiyalokuttaramissakā. 『Avijjāpaccayā saṅkhārā』tiādīni (vibha. aṭṭha. 225) paṭiccasamuppādavibhaṅge āvibhavissanti. 『Iminā pana paccayena idaṃ hotī』ti jānanakapaññā paṭiccasamuppādakusalatā nāma.
-
Ṭhānāṭṭhānakusalatādukaniddese hetū paccayāti ubhayampetaṃ aññamaññavevacanaṃ. Cakkhupasādo hi rūpaṃ ārammaṇaṃ katvā uppajjanakassa cakkhuviññāṇassa hetu ceva paccayo ca. Tathā sotapasādādayo sotaviññāṇādīnaṃ, ambabījādīni ca ambaphalādīnaṃ. Dutiyanaye ye ye dhammāti visabhāgapaccayadhammānaṃ nidassanaṃ. Yesaṃ yesanti visabhāgapaccayasamuppannadhammanidassanaṃ. Na hetū na paccayāti cakkhupasādo saddaṃ ārammaṇaṃ katvā uppajjanakassa sotaviññāṇassa na hetu na paccayo. Tathā sotapasādādayo avasesaviññāṇādīnaṃ. Ambādayo ca tālādīnaṃ uppattiyāti evamattho veditabbo.
-
Ajjavamaddavaniddese nīcacittatāti padamattameva viseso. Tassattho – mānābhāvena nīcaṃ cittaṃ assāti nīcacitto. Nīcacittassa bhāvo nīcacittatā. Sesaṃ cittujukatācittamudutānaṃ padabhājanīye āgatameva.
-
Khantiniddese khamanakavasena khanti. Khamanākāro khamanatā. Adhivāsenti etāya, attano upari āropetvā vāsenti, na paṭibāhanti, na paccanīkatāya tiṭṭhantīti adhivāsanatā. Acaṇḍikassa bhāvo acaṇḍikkaṃ. Anasuropoti asuropo vuccati na sammāropitattā duruttavacanaṃ. Tappaṭipakkhato anasuropo suruttavācāti attho. Evamettha phalūpacārena kāraṇaṃ niddiṭṭhaṃ. Attamanatā cittassāti somanassavasena cittassa sakamanatā, attano cittasabhāvoyeva, na byāpannacittatāti attho.
-
Soraccaniddese kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasiko avītikkamoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti iminā kāyavacīdvārasamuṭṭhitaṃ ājīvaṭṭhamakasīlaṃ pariyādiyati. Idaṃ vuccati soraccanti idaṃ pāpato suṭṭhu oratattā soraccaṃ nāma vuccati. Sabbopi sīlasaṃvaroti idaṃ yasmā na kevalaṃ kāyavācāheva anācāraṃ ācarati manasāpi ācarati eva, tasmā mānasikasīlaṃ pariyādāya dassetuṃ vuttaṃ.
-
Sākhalyaniddese aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanavambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā sā yathā nāma pūtirukkho kakkaso hoti paggharitacuṇṇo evaṃ kakkasā hoti. Sotaṃ ghaṃsayamānā viya pavisati. Tena vuttaṃ 『kakkasā』ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya cammesu vijjhitvā paresaṃ abhisajjanī, gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbānevetāni sadosavācāya vevacanāni. Tathārūpiṃ vācaṃ pahāyāti idaṃ pharusavācaṃ appajahitvā ṭhitassa antarantare pavattāpi saṇhavācā asaṇhavācā eva nāmāti dīpanatthaṃ vuttaṃ.
Neḷāti eḷaṃ vuccati doso. Nāssā eḷanti neḷā; niddosāti attho. 『『Neḷaṅgo setapacchādo』』ti (udā. 65; saṃ. ni.
對於十二處的理解、心的關注、聽聞、持有的識別叫做藤蔓的智慧。在這三種智慧中,理解、關注、聽聞、思考、證悟、觀察都是可以的。其中聽聞、理解、觀察是世俗的,證悟是出世間的。思考和關注是世俗和出世間混合的。"無明緣行"等將在緣起分別中闡明。了知"由於這個緣,這個存在"的智慧叫做緣起的智慧。 在因非因智慧對偶的定義中,因和緣是同義詞。眼凈色是以色為所緣而生起的眼識的因和緣。同樣,耳凈色等是耳識等的因緣,芒果種子等是芒果果實等的因緣。在第二種方法中,"哪些法"是指不同類的緣法的例子。"對於哪些"是指不同類的緣生法的例子。"非因非緣"是指眼凈色不是以聲音為所緣而生起的耳識的因或緣。同樣,耳凈色等不是其他識等的因緣。芒果等不是棕櫚等生起的因緣。應當如此理解其意義。 在正直柔和對偶的定義中,"低下心性"只是詞語上的區別。其意義是:由於沒有傲慢而心性低下的人叫做低下心性的人。低下心性的人的狀態叫做低下心性。其餘的與心正直性和心柔和性的詞義解釋相同。 在忍耐的定義中,忍耐是以忍耐的方式。忍耐的狀態是忍耐性。以此忍耐,將其置於自己之上而居住,不排斥,不對立,這叫做忍耐性。非暴躁的狀態叫做非暴躁性。不粗暴是指由於沒有正確安置而說出惡語。與此相反,不粗暴是指善語。這裡以果來表示因。心的自在是指以喜悅的方式心的自在,是自己的心性,不是惱怒的心性。 在善良的定義中,身體的不違犯是指三種身善行。語言的不違犯是指四種語善行。身語是指由身語二門引起的八種正命戒。這被稱為善良,因為它很好地遠離了惡行。一切戒律的防護,這是說不僅僅以身語行惡,也以意行惡,因此爲了包括心的戒律而說的。 在和善的定義中,瘤是指就像有缺陷的樹上長出瘤一樣,由於有缺陷而產生侮辱、誹謗等言語的瘤。粗糙是指腐爛的,就像腐爛的樹粗糙、掉落粉末一樣粗糙。像是摩擦耳朵一樣進入。因此說"粗糙"。對他人苦澀是指對他人苦澀、不悅、生起過失。刺傷他人是指像彎曲的刺枝一樣刺入面板傷害他人,使想要離開的人也無法離開而粘著。接近憤怒是指接近憤怒。不導向定是指不導向安止定或近行定。這些都是有過失言語的同義詞。"捨棄這樣的言語"是爲了說明即使偶爾說柔和語,如果沒有捨棄粗惡語,也仍然被稱為不柔和語。 無過失是指過失被稱為eḷa。沒有過失叫做neḷa,意思是無過失。如經中所說:"無過失、白凈"。
4.347; peṭako. 25) ettha vuttaneḷaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī; nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. Yā tatthāti yā tasmiṃ puggale. Saṇhavācatāti maṭṭhavācatā. Sakhilavācatāti muduvācatā. Apharusavācatāti akakkhaḷavācatā.
4.347. 在這裡所說的無過失就像是。耳朵的快樂是由於聲音的甜美而令耳朵感到愉悅,像是針刺耳朵卻不生痛苦。由於內容的甜美,身體不會生起憤怒而產生愛意,因此稱為愛的美好。心靈愉悅而進入內心,心靈的安寧如同心的歸宿。因其充滿美德而顯得美好。就像是生長的女人一樣,嬌嫩而美麗。前面的美好也如此;這是指城裡人的說法。城裡人之間的談話是合宜的。像兄弟般的親密,稱為兄弟。這樣的談話對很多人來說是受歡迎的,因此被許多人所喜愛。由於親密的關係,許多人的心靈得以增長,因此被許多人所歡迎。那是指在那個人那裡。溫和的言語是指柔和的言語。堅定的言語是指柔軟的言語。粗暴的言語是指不和諧的言語。
- Paṭisanthāraniddese āmisapaṭisanthāroti āmisaalābhena attanā saha paresaṃ chiddaṃ yathā pihitaṃ hoti paṭicchannaṃ evaṃ āmisena paṭisantharaṇaṃ. Dhammapaṭisanthāroti dhammassa appaṭilābhena attanā saha paresaṃ chiddaṃ yathā pihitaṃ hoti paṭicchannaṃ, evaṃ dhammena paṭisantharaṇaṃ. Paṭisanthārako hotīti dveyeva hi lokasannivāsassa chiddāni, tesaṃ paṭisanthārako hoti. Āmisapaṭisanthārena vā dhammapaṭisanthārena vāti iminā duvidhena paṭisanthārena paṭisanthārako hoti, paṭisantharati, nirantaraṃ karoti.
Tatrāyaṃ ādito paṭṭhāya kathā – paṭisanthārakena hi bhikkhunā āgantukaṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ gahetabbaṃ, āsanaṃ dātabbaṃ, tālavaṇṭena bījitabbaṃ, pādā dhovitvā makkhetabbā, sappiphāṇite sati bhesajjaṃ dātabbaṃ, pānīyena pucchitabbo, āvāso paṭijaggitabbo. Evaṃ ekadesena āmisapaṭisanthāro kato nāma hoti.
Sāyaṃ pana navakatarepi attano upaṭṭhānaṃ anāgateyeva, tassa santikaṃ gantvā nisīditvā avisaye apucchitvā tassa visaye pañho pucchitabbo. 『Tumhe katarabhāṇakā』ti apucchitvā tumhākaṃ 『ācariyupajjhāyā kataraṃ ganthaṃ vaḷañjentī』ti pucchitvā pahonakaṭṭhāne pañho pucchitabbo. Sace kathetuṃ sakkoti iccetaṃ kusalaṃ. No ce sakkoti sayaṃ kathetvā dātabbaṃ. Evaṃ ekadesena dhammapaṭisanthāro kato nāma hoti.
Sace attano santike vasati taṃ ādāya nibaddhaṃ piṇḍāya caritabbaṃ. Sace gantukāmo hoti punadivase gamanasabhāgena taṃ ādāya ekasmiṃ gāme piṇḍāya caritvā uyyojetabbo. Sace aññasmiṃ disābhāge bhikkhū nimantitā honti taṃ bhikkhuṃ icchamānaṃ ādāya gantabbaṃ. 『Na mayhaṃ esā disā sabhāgā』ti gantuṃ anicchante sesabhikkhū pesetvā taṃ ādāya piṇḍāya caritabbaṃ. Attanā laddhāmisaṃ tassa dātabbaṃ. Evaṃ 『āmisapaṭisanthāro』 kato nāma hoti.
Āmisapaṭisanthārakena pana attanā laddhaṃ kassa dātabbanti? Āgantukassa tāva dātabbaṃ. Sace gilāno vā avassiko vā atthi, tesampi dātabbaṃ. Ācariyupajjhāyānaṃ dātabbaṃ. Bhaṇḍagāhakassa dātabbaṃ. Sārāṇīyadhammapūrakena pana satavārampi sahassavārampi āgatāgatānaṃ therāsanato paṭṭhāya dātabbaṃ. Paṭisanthārakena pana yena yena na laddhaṃ, tassa tassa dātabbaṃ. Bahigāmaṃ nikkhamitvā jiṇṇakaṃ vā anāthaṃ bhikkhuṃ vā bhikkhuniṃ vā disvā tesampi dātabbaṃ.
Tatridaṃ vatthu – corehi kira guttasālagāme pahate taṅkhaṇaññeva ekā nirodhato vuṭṭhitā khīṇāsavattherī daharabhikkhuniyā bhaṇḍakaṃ gāhāpetvā mahājanena saddhiṃ maggaṃ paṭipajjitvā ṭhitamajjhanhike nakulanagaragāmadvāraṃ patvā rukkhamūle nisīdi. Tasmiṃ samaye kāḷavallimaṇḍapavāsī mahānāgatthero nakulanagaragāme piṇḍāya caritvā nikkhanto theriṃ disvā bhattena āpucchi. Sā 『patto me natthī』ti āha. Thero 『imināva bhuñjathā』ti saha pattena adāsi. Therī bhattakiccaṃ katvā pattaṃ dhovitvā therassa datvā āha – 『ajja tāva bhikkhācārena kilamissatha, ito paṭṭhāya pana vo bhikkhācāraparittāso nāma na bhavissati, tātā』ti. Tato paṭṭhāya therassa ūnakahāpaṇagghanako piṇḍapāto nāma na uppannapubbo. Ayaṃ 『āmisapaṭisanthāro』 nāma.
在接待的定義中,物質接待是指通過給予物質使他人與自己之間的空隙得到填補和遮蔽。法的接待是指通過給予法使他人與自己之間的空隙得到填補和遮蔽。成為接待者是指世間生活中只有兩種空隙,他成為這兩種空隙的接待者。通過物質接待或法的接待,以這兩種方式成為接待者,進行接待,使之連續不斷。 關於這一點,從開始講起 - 作為接待者的比丘,一看到客人來就應該迎接,拿取他的缽和衣,給他座位,用扇子為他扇風,洗腳並塗油,如果有酥油和蜜糖就給他藥,問他要不要水,整理住處。這樣就算是做了部分物質接待。 晚上,即使是資歷較淺的人也應該在他還沒來之前就去服侍他,坐下來不問不相關的問題,而是問他擅長的問題。不問"你是哪一部派的?"而是問"你的老師和戒師習慣用哪一部經典?"在他能回答的範圍內提問。如果他能回答那就很好。如果不能,就自己回答給他聽。這樣就算是做了部分法的接待。 如果他住在自己那裡,就應該經常帶他一起去托缽。如果他想離開,第二天就帶他去與他同路的村莊托缽,然後送他離開。如果其他方向的比丘被邀請了,如果這位比丘願意就帶他一起去。如果他說"那個方向我不熟悉"不想去,就派其他比丘去,自己帶他去托缽。自己得到的食物應該給他。這樣就算是做了物質接待。 做物質接待的人應該把自己得到的給誰呢?首先應該給客人。如果有病人或沒有雨衣的人,也應該給他們。應該給老師和戒師。應該給保管物品的人。但是履行和諧法的人,即使來了一百次一千次,也應該從上座開始給。而接待者應該給那些沒有得到的人。出村外看到年老的或無依無靠的比丘或比丘尼,也應該給他們。 關於這一點有這樣一個故事 - 據說在古塔薩拉村被盜賊襲擊時,一位剛從滅盡定中出定的阿羅漢長老尼讓年輕比丘尼拿著行李,和大眾一起上路,在正午時分到達那庫拉那伽拉村門口,坐在樹下。這時住在卡拉瓦利亭的大龍長老在那庫拉那伽拉村托缽回來,看到長老尼就問她要不要食物。她說:"我沒有缽。"長老就把自己的缽和食物一起給了她。長老尼吃完后洗缽還給長老,說:"今天你因為托缽而疲勞,但從今以後你就不會因托缽而疲勞了,孩子。"從那以後,長老就再也沒有得到過價值不到一個銅幣的托缽食物。這就叫做"物質接待"。
Imaṃ paṭisanthāraṃ katvā bhikkhunā saṅgahapakkhe ṭhatvā tassa bhikkhuno kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo, kukkuccaṃ vinodetabbaṃ, uppannaṃ kiccaṃ karaṇīyaṃ kātabbaṃ, abbhānavuṭṭhānamānattaparivāsā dātabbā. Pabbajjāraho pabbājetabbo upasampadāraho upasampādetabbo. Bhikkhuniyāpi attano santike upasampadaṃ ākaṅkhamānāya kammavācaṃ kātuṃ vaṭṭati. Ayaṃ 『dhammapaṭisanthāro』 nāma.
Imehi dvīhi paṭisanthārehi paṭisanthārako bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, sabhayaṭṭhāne attano jīvitaṃ rakkhati coranāgarañño pattaggahaṇahattheneva aggaṃ gahetvā patteneva bhattaṃ ākiranto thero viya. Aladdhalābhuppādane pana ito palāyitvā paratīraṃ gatena mahānāgaraññā ekassa therassa santike saṅgahaṃ labhitvā puna āgantvā rajje patiṭṭhitena setambaṅgaṇe yāvajīvaṃ pavattitaṃ mahābhesajjadānavatthu kathetabbaṃ. Uppannalābhathāvarakaraṇe dīghabhāṇakaabhayattherassa hatthato paṭisanthāraṃ labhitvā cetiyapabbate corehi bhaṇḍakassa aviluttabhāve vatthu kathetabbaṃ.
比丘做了這樣的接待后,應該站在幫助的一方,為那位比丘講解業處,教導法,消除疑慮,幫助處理已經出現的事務,給予出罪、自恣、別住等。應該讓適合出家的人出家,讓適合受具足戒的人受具足戒。對於想在自己這裡受具足戒的比丘尼,也可以為她誦羯磨文。這就叫做"法的接待"。 通過這兩種接待,接待者比丘能夠使未生的利養生起,使已生的利養穩固,在危險的地方保護自己的生命,就像那位長老用拿缽的手接受強盜國王的上等食物,然後把食物倒進缽里一樣。關於未得利養的生起,應該講述從這裡逃到對岸的大那伽王在一位長老那裡得到幫助,然後回來重新建立王國,在塞塔姆巴恩加納終生布施大藥的故事。關於已生利養的穩固,應該講述長部誦者阿巴亞長老從接待中獲益,在支提山上他的財物沒有被盜賊搶走的故事。
- Indriyesu aguttadvāratāniddese cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – 『『cakkhu rūpaṃ na passati, acittakattā; cittaṃ na passati, acakkhukattā; dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisī panesā 『dhanunā vijjatī』tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvā』』ti ayamevettha atthoti. Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato anubyañjananti laddhavohāraṃ hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu, etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ ajjhotthareyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca na rakkhati cakkhundriyaṃ, na cakkhundriye saṃvaraṃ āpajjatīti vuccati.
Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi, na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthamāgacchati tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti.
Evaṃ honto pana so 『cakkhundriye asaṃvaro』ti vuccati. Kasmā? Yasmā tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchakaṃ kareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittānīti.
Sotena saddaṃ sutvātiādīsupi eseva nayo. Yā imesanti evaṃ saṃvaraṃ anāpajjantassa imesaṃ channaṃ indriyānaṃ yā agutti yā agopanā yo anārakkho yo asaṃvaro, athakanaṃ, apidahananti attho.
在感官中,由於未守護的門的定義,通過眼睛看到色法,是因為通過因緣而得名為眼,因眼識而看到色法。古人說過:「眼睛不見色法,是因為無心;心不見色法,是因為無眼;然而通過門的對象的接觸,心以安穩的狀態看見色法。」這樣的說法就像「用弓可以射中」的說法一樣。因此,通過眼識看到色法。這就是這裡的意思。關於象徵的把握,是指以慾望和貪愛為緣,把男女或美麗的象徵等作為煩惱的對象,只在見到時才存在。關於附加象徵的把握,是指由於煩惱的附加,使其顯現出特徵,把握到手、腳、笑、說話、光明、顯現等方面的形態。關於因緣的對象,是指因緣使得眼根的守護者,這個人若以真實的門而不守護眼門,就會讓貪慾等法侵襲、纏繞、衝擊他。因此,他並沒有遵循守護的法則。如此這般,眼根就不會被保護,也不會得到守護。 在這裡,雖然眼根無論是守護還是不守護,但眼識的清凈與否並不依賴於此。並且當色法的對象接近眼睛時,此時生起的生死流轉會在兩次生起后被停止,而行為心的功能正在進行時會生起並消失。然後,眼識的見到功能會生起,接著受果心的接收功能會生起,然後果因心的特徵性識別功能會生起,然後行為因心的決定功能會生起並消失。之後,心會迅速活動。在這一點上,在生起的生死流轉中,無論是生起的生死流轉的時間裡,都沒有守護或不守護的存在。而在快速的瞬間中,若有惡行、無知、眼花、懈怠等生起,則會是未守護的狀態。 因此,在眼根中被稱為「未守護」。為什麼呢?因為在這種未守護的狀態下,門也未被守護,生死流轉也未被守護,觀察等心也未被守護。就像什麼呢?就像在城市的四扇門中,即使裡面的房門、窗戶等都被很好的守護,但在城市內部所有的財物仍然是未被保護的。因為通過城市的門,盜賊可以隨意行事。同樣地,在快速的狀態中,若有惡行等生起,在這種未守護的狀態下,門也未被守護,生死流轉也未被守護,觀察等心也未被守護。 通過耳朵聽到聲音等的情況也是如此。關於這些,在未被守護的情況下,這六根的未守護、未保護、未安全、未守護的狀態,即是指這些。
-
Bhojane amattaññutāniddese idhekaccoti imasmiṃ sattaloke ekacco. Appaṭisaṅkhāti paṭisaṅkhānapaññāya ajānitvā anupadhāretvā. Ayonisoti anupāyena. Āhāranti asitapītādiajjhoharaṇīyaṃ. Āhāretīti paribhuñjati ajjhoharati. Davāyātiādi anupāyadassanatthaṃ vuttaṃ. Anupāyena hi āhārento davatthāya madatthāya maṇḍanatthāya vibhūsanatthāya vā āhāreti, no idamatthitaṃ paṭicca. Yā tattha asantuṭṭhitāti yā tasmiṃ ayoniso āhāraparibhoge asantussanā asantuṭṭhibhāvo. Amattaññutāti amattaññubhāvo, pamāṇasaṅkhātāya mattāya ajānanaṃ. Ayaṃ vuccatīti ayaṃ apaccavekkhitaparibhogavasena pavattā bhojane amattaññutā nāma vuccati.
-
Indriyesu guttadvāratāniddese cakkhunātiādi vuttanayeneva veditabbaṃ. Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭipakkhanayeneva veditabbāni. Yathā ca heṭṭhā 『javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati, dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittānī』ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu, kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti – nagaradvāresu pihitesu corānaṃ paveso natthi – evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi 『cakkhundriye saṃvaro』ti vutto. Sotena saddaṃ sutvātiādīsupi eseva nayo.
在飲食不知節制的定義中,"這裡某些"是指在這個有情世界中的某些人。"不思考"是指沒有用思考的智慧來了解和觀察。"不如理"是指用不恰當的方法。"食物"是指可以吞嚥的食物和飲料等。"食用"是指享用和吞嚥。"爲了玩樂"等是爲了說明不恰當的方法。因為用不恰當的方法食用,是爲了玩樂、陶醉、裝飾、美化而食用,而不是爲了這個目的。"在那裡的不滿足"是指在那種不如理的食用中的不滿足、不滿足的狀態。"不知節制"是指不知節制的狀態,不知道所謂的適量。"這被稱為"是指這種由於不經思考而食用而產生的飲食不知節制被稱為。 在感官中守護門的定義中,"通過眼睛"等應該按照前面所說的方法來理解。"不執取相"是指不以慾望和貪愛為緣而執取所說的相。其他的詞語也應該按照前面所說的相反方法來理解。就像前面所說的"在快速的狀態中,若有惡行等生起,在這種未守護的狀態下,門也未被守護,生死流轉也未被守護,觀察等心也未被守護",同樣地,在這裡,當戒等生起時,門也被守護,生死流轉也被守護,觀察等心也被守護。就像什麼呢?就像城門被很好地守護,即使城內的房屋等未被守護,但城內的所有財物仍然是被很好保護和守護的 - 因為城門關閉,盜賊無法進入 - 同樣地,當戒等在快速狀態中生起時,門也被守護,生死流轉也被守護,觀察等心也被守護。因此,即使是在快速的瞬間生起的,也被稱為"在眼根中的守護"。對於"通過耳朵聽到聲音"等也是同樣的道理。
- Bhojane mattaññutāniddese paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ paribhuñjati. Idāni taṃ upāyaṃ dassetuṃ neva davāyātiādi vuttaṃ.
Tattha 『neva davāyā』ti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabyasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu evaṃ na āhāreti.
Namadāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayaṃ pana bhikkhu evaṃ na āhāreti.
Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitaṃ nāma pivanti, te hi siniddhaṃ muduṃ mandaṃ bhojanaṃ āhārenti 『evaṃ no aṅgalaṭṭhi susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatī』ti. Ayaṃ pana bhikkhu evaṃ na āhāreti.
Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbuddhamallamuṭṭhikamallādayo susiniddhehi macchamaṃsādīhi sarīramaṃsaṃ pīṇenti 『evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā』ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti.
Yāvadevāti āhārāharaṇe payojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikakarajakāyassa ṭhapanatthāya āhāreti. Idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakā khuddā. Tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā, sakalaṃ sāsanaṃ, tassa anuggaṇhanatthāya āhāreti.
Itīti upāyanidassanaṃ; iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanā nāma abhuttappaccayā uppajjanakavedanā. Taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttappaccayena uppajjanakavedanā. Taṃ na uppādessāmīti āhāreti. Atha vā, 『navavedanā』 nāma bhuttappaccayā nauppajjanakavedanā. Tassā anuppannāya anuppajjanatthameva āhāreti. Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ 『sāvajjaṃ』 nāma. Dhammena pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ 『anavajjaṃ』 nāma. Ekacco anavajjeyeva sāvajjaṃ karoti, 『laddhaṃ me』ti katvā pamāṇātikkantaṃ bhuñjati. Taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati. Sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti. 『Kiṃ ida』nti vutte 『asukassa nāma udaraṃ uddhumāta』ntiādīni vadanti. 『Esa niccakālampi evaṃpakatikoyeva, attano kucchipamāṇaṃ nāma na jānātī』ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā 『anavajjatā ca bhavissatī』ti āhāreti.
在飲食知節制的定義中,"經過思考而如理食用食物"是指用思考的智慧來了解,用恰當的方法來食用食物。現在爲了說明這個方法,說"不是爲了玩樂"等。 其中,"不是爲了玩樂"是指不爲了玩樂而食用。舞蹈演員和雜技演員等是爲了玩樂而食用。他們以非法和不正當的方式尋找能讓他們吃了之後更好地表演舞蹈、歌唱、戲劇和詩歌的食物。但這位比丘不是這樣食用的。 "不是爲了陶醉"是指不爲了增長驕慢、男子氣概等而食用。國王、大臣等是爲了陶醉而食用。他們爲了增長自己的驕慢、男子氣概等而享用精美的食物和飲料。但這位比丘不是這樣食用的。 "不是爲了裝飾"是指不爲了裝飾身體而食用。以美貌為生的女人和宮女等喝酥油和蜂蜜,她們食用柔軟細膩的食物,認為"這樣我們的身體就會變得勻稱,面板會變得光滑"。但這位比丘不是這樣食用的。 "不是爲了美化"是指不爲了美化身體的肌肉而食用。摔跤手和拳擊手等用富含脂肪的魚肉等來增強身體的肌肉,認為"這樣我們的肌肉就會增多,能夠承受打擊"。但這位比丘不是這樣爲了美化身體的肌肉而食用的。 "只是爲了"是指限定食用食物的目的。"爲了這個身體的維持"是指爲了維持這個由四大組成的身體而食用。這是他食用食物的目的。"爲了維持"是指爲了維持生命根而食用。"爲了止息飢渴的痛苦"是指爲了平息因不吃而產生的飢餓痛苦而食用。"爲了支援梵行"是指爲了支援三學、整個教法而食用。 "如此"是指示方法,意思是用這種方法。"我將去除舊的感受"中的舊感受是指因不吃而產生的感受。他爲了去除這種感受而食用。"我將不產生新的感受"中的新感受是指因過度飲食而產生的感受。他爲了不產生這種感受而食用。或者,"新感受"是指因吃而不產生的感受。他爲了不產生這種尚未產生的感受而食用。"我將得到維持"是指我將得到維持。"無過失"中有過失的和無過失的。其中,非法尋求、非法接受、非法食用,這叫做"有過失"。如法尋求、如法接受、經過思考而食用,這叫做"無過失"。有些人把無過失的變成有過失,認為"我得到了"就過量食用。無法消化而受到嘔吐、腹瀉等的折磨。整個寺院的比丘都忙於照顧他的身體、尋找藥物等。當被問到"這是怎麼回事"時,他們說"某某人的肚子腫脹"等。他們批評說"他總是這樣,不知道自己肚子的容量"。這就是把無過失的變成有過失。不這樣做,而是爲了"將無過失"而食用。
Phāsuvihāro cāti etthāpi atthi phāsuvihāro atthi na phāsuvihāro. Tattha 『āharahatthako alaṃsāṭako tatthavaṭṭako kākamāsako bhuttavamitako』ti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi 『āharahatthako』 nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto 『āhara hattha』nti vadati. 『Alaṃsāṭako』 nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. 『Tatthavaṭṭako』 nāma uṭṭhātuṃ asakkonto tattheva parivaṭṭati. 『Kākamāsako』 nāma yathā kākehi āmasituṃ sakkā hoti, evaṃ yāva mukhadvārā āhāreti. 『Bhuttavamitako』 nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā 『phāsuvihāro ca me bhavissatī』ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopehi ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);
Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. 『Neva davāyā』tihi ekaṃ aṅgaṃ, 『na madāyā』ti ekaṃ, 『na maṇḍanāyā』ti ekaṃ, 『na vibhūsanāyā』ti ekaṃ, 『yāvadeva imassa kāyassa ṭhitiyā yāpanāyā』ti ekaṃ, 『vihiṃsūparatiyā brahmacariyānuggahāyā』ti ekaṃ, 『iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmī』ti ekaṃ, 『yātrā ca me bhavissatī』ti ekaṃ aṅgaṃ. Anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso. Mahāsīvatthero panāha – heṭṭhā cattāri aṅgāni paṭikkhepo nāma. Upari pana aṭṭhaṅgāni samodhānetabbānīti – tattha 『yāvadeva imassa kāyassa ṭhitiyā』ti ekaṃ aṅgaṃ, 『yāpanāyā』ti ekaṃ, 『vihiṃsūparatiyāti』 ekaṃ, 『brahmacariyānuggahāyā』ti ekaṃ, 『iti purāṇañca vedanaṃ paṭihaṅkhāmī』ti ekaṃ, 『navañca vedanaṃ na uppādessāmī』ti ekaṃ, 『yātrā ca me bhavissatī』ti ekaṃ, 『anavajjatā』 cāti ekaṃ. Phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento bhojane mattaññū nāma hoti. Ayaṃ vuccatīti ayaṃ pariyesanapaṭiggahaṇaparibhogesu yuttappamāṇajānanavasena pavatto paccavekkhitaparibhogo bhojane mattaññutā nāma vuccati.
-
Muṭṭhassaccaniddese asatīti sativirahitā cattāro khandhā. Ananussati appaṭissatīti upasaggavasena padaṃ vaḍḍhitaṃ. Asaraṇatāti asaraṇākāro. Adhāraṇatāti dhāretuṃ asamatthatā. Tāya hi samannāgato puggalo ādhānappatto nidhānakkhamo na hoti. Udake alābukaṭāhaṃ viya ārammaṇe pilavatīti pilāpanatā. Saṃmusanatāti naṭṭhamuṭṭhassatitā. Tāya hi samannāgato puggalo nikkhittabhatto viya kāko, nikkhittamaṃso viya ca siṅgālo hoti.
-
Bhāvanābalaniddese kusalānaṃ dhammānanti bodhipakkhiyadhammānaṃ āsevanāti ādisevanā. Bhāvanāti vaḍḍhanā. Bahulīkammanti punappunaṃ karaṇaṃ.
Phāsuvihāro cāti etthāpi atthi phāsuvihāro atthi na phāsuvihāro. Tattha 『āharahatthako alaṃsāṭako tatthavaṭṭako kākamāsako bhuttavamitako』ti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi 『āharahatthako』 nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto 『āhara hattha』nti vadati. 『Alaṃsāṭako』 nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. 『Tatthavaṭṭako』 nāma uṭṭhātuṃ asakkonto tattheva parivaṭṭati. 『Kākamāsako』 nāma yathā kākehi āmasituṃ sakkā hoti, evaṃ yāva mukhadvārā āhāreti. 『Bhuttavamitako』 nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā 『phāsuvihāro ca me bhavissatī』ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopehi ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha – 「Cattāro pañca ālope, abhutvā udakaṃ pive; Alaṃ phāsuvihārāya, pahitattassa bhikkhuno」ti. (theragā. 983); Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. 『Neva davāyā』tihi ekaṃ aṅgaṃ, 『na madāyā』ti ekaṃ, 『na maṇḍanāyā』ti ekaṃ, 『na vibhūsanāyā』ti ekaṃ, 『yāvadeva imassa kāyassa ṭhitiyā yāpanāyā』ti ekaṃ, 『vihiṃsūparatiyā brahmacariyānuggahāyāti ekaṃ, 『iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti ekaṃ, 『yātrā ca me bhavissatī』ti ekaṃ aṅgaṃ. Anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso. Mahāsīvatthero panāha – heṭṭhā cattāri aṅgāni paṭikkhepo nāma. Upari pana aṭṭhaṅgāni samodhānetabbānīti – tattha 『yāvadeva imassa kāyassa ṭhitiyā』ti ekaṃ aṅgaṃ, 『yāpanāyā』ti ekaṃ, 『vihiṃsūparatiyāti』 ekaṃ, 『brahmacariyānuggahāyāti』 ekaṃ, 『iti purāṇañca vedanaṃ paṭihaṅkhāmī』ti ekaṃ, 『navañca vedanaṃ na uppādessāmīti ekaṃ, 『yātrā ca me bhavissatī』ti ekaṃ, 『anavajjatā』 cāti ekaṃ. Phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento bhojane mattaññū nāma hoti. Ayaṃ vuccatīti ayaṃ pariyesanapaṭiggahaṇaparibhogesu yuttappamāṇajānanavasena pavatto paccavekkhitaparibhogo bhojane mattaññutā nāma vuccati. Muṭṭhassaccaniddese asatīti sativirahitā cattāro khandhā. Ananussati appaṭissatīti upasaggavasena padaṃ vaḍḍhitaṃ. Asaraṇatāti asaraṇākāro. Adhāraṇatāti dhāretuṃ asamatthatā. Tāya hi samannāgato puggalo ādhānappatto nidhānakkhamo na hoti. Udake alābukaṭāhaṃ viya ārammaṇe pilavatīti pilāpanatā. Saṃmusanatāti naṭṭhamuṭṭhassatitā. Tāya hi samannāgato puggalo nikkhittabhatto viya kāko, nikkhittamaṃso viya ca siṅgālo hoti. Bhāvanābalaniddese kusalānaṃ dhammānanti bodhipakkhiyadhammānaṃ āsevanāti ādisevanā. Bhāvanāti vaḍḍhanā. Bahulīkammanti punappunaṃ karaṇaṃ.
-
Sīlavipattiniddeso sīlasampadāniddesapaṭipakkhato veditabbo. Diṭṭhivipattiniddeso ca diṭṭhisampadāniddesapaṭipakkhato diṭṭhisampadāniddeso ca diṭṭhupādānaniddesapaṭipakkhato. Sīlavisuddhiniddeso kiñcāpi sīlasampadāniddesena samāno, tattha pana visuddhisampāpakaṃ pātimokkhasaṃvarasīlaṃ kathitaṃ, idha visuddhippattaṃ sīlaṃ. Sati ca sampajaññañca, paṭisaṅkhānabalañca bhāvanābalañca, samatho ca vipassanā ca, samathanimittañca paggahanimittañca, paggāho ca avikkhepo ca, sīlasampadā ca diṭṭhisampadā cāti imehi pana chahi dukehi catubhūmakāpi lokiyalokuttaradhammāva kathitā.
-
Diṭṭhivisuddhiniddese kammassakataññāṇanti 『idaṃ kammaṃ sakaṃ, idaṃ no saka』nti jānanapaññā. Tattha attanā vā kataṃ hotu parena vā sabbampi akusalakammaṃ no sakaṃ. Kasmā? Atthabhañjanato anatthajananato ca. Kusalakammaṃ pana anatthabhañjanato atthajananato ca 『sakaṃ』 nāma. Tattha yathā nāma sadhano sabhogo puriso addhānamaggaṃ paṭipajjitvā antarāmagge gāmanigamādīsu nakkhatte saṅghuṭṭhe 『ahaṃ āgantuko, kaṃ nu kho nissāya nakkhattaṃ kīḷeyya』nti acintetvā yathā yathā icchati tena tena nīhārena nakkhattaṃ kīḷanto sukhena kantāraṃ atikkamati, evameva imasmiṃ kammassakataññāṇe ṭhatvā ime sattā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhena sukhaṃ anubhavantā arahattaṃ pattā gaṇanapathaṃ vītivattā. Saccānulomikañāṇanti catunnaṃ saccānaṃ anulomaṃ vipassanāñāṇaṃ. Maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇanti maggañāṇaphalañāṇāniyeva.
-
『Diṭṭhivisuddhi kho panā』tipadassa niddese yā paññā pajānanātiādīhi padehi heṭṭhā vuttāni kammassakataññāṇādīneva cattāri ñāṇāni vibhattāni.
1375.『Yathādiṭṭhissaca padhāna』nti padassa niddese yo cetasiko vīriyārambhotiādīhi padehi niddiṭṭhaṃ vīriyaṃ paññāgatikameva; paññāya hi lokiyaṭṭhāne lokiyaṃ lokuttaraṭṭhāne lokuttaranti veditabbaṃ.
- Saṃvegadukaniddese jātibhayanti jātiṃ bhayato disvā ṭhitañāṇaṃ. Jarāmaraṇabhayādīsupi eseva nayo.
1377.Anuppannānaṃ pāpakānantiādīhi jātiādīni bhayato disvā jātijarābyādhimaraṇehi muccitukāmassa upāyapadhānaṃ kathitaṃ. Padabhājanīyassa panattho vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā) āvi bhavissati.
1378.『Asantuṭṭhitā ca kusalesu dhammesū』ti padaniddese bhiyyokamyatāti visesakāmatā. Idhekacco hi āditova pakkhikabhattaṃ vā salākabhattaṃ vā uposathikaṃ vā pāṭipadikaṃ vā deti, so tena asantuṭṭho hutvā puna dhurabhattaṃ saṅghabhattaṃ vassāvāsikaṃ deti, āvāsaṃ kāreti, cattāropi paccaye deti. Tatrāpi asantuṭṭho hutvā saraṇāni gaṇhāti, pañca sīlāni samādiyati. Tatrāpi asantuṭṭho hutvā pabbajati. Pabbajitvā ekaṃ nikāyaṃ dve nikāyeti tepiṭakaṃ buddhavacanaṃ gaṇhāti, aṭṭha samāpattiyo bhāveti, vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti . Arahattappattito paṭṭhāya mahāsantuṭṭho nāma hoti. Evaṃ yāva arahattā visesakāmatā 『bhiyyokamyatā』 nāma.
戒的損壞的定義應該從戒的成就的定義的相反方面來理解。見的損壞的定義應該從見的成就的定義的相反方面來理解,見的成就的定義應該從見的執取的定義的相反方面來理解。戒清凈的定義雖然與戒成就的定義相同,但在那裡說的是能夠達到清凈的波羅提木叉戒,這裡說的是已經達到清凈的戒。正念和正知,思擇力和修習力,止和觀,止相和精進相,精進和不散亂,戒成就和見成就,這六對說的是四地的世間和出世間法。 在見清凈的定義中,業自作智是指"這是自己的業,這不是自己的業"的了知智慧。其中,無論是自己做的還是他人做的,所有不善業都不是自己的。為什麼?因為它破壞利益,產生不利。而善業因為不破壞利益,產生利益,所以叫做"自己的"。就像一個有財富的人走上長途旅行,在中途的村鎮遇到節日慶祝,他不會想"我是外來人,依靠誰來慶祝節日呢?",而是隨心所欲地慶祝,輕鬆地度過旅程。同樣,依靠這個業自作智,眾生積累了許多輪迴的業,快樂地享受快樂,達到阿羅漢果,超越了計算的範圍。隨順諦智是隨順四聖諦的觀智。具足道的智和具足果的智就是道智和果智。 在"見清凈"這個詞的定義中,用"是慧、了知"等詞解釋的就是前面說的業自作智等四種智。 在"如所見而精進"這個詞的定義中,用"是心的精進發起"等詞解釋的精進是隨慧而行的;應該知道,慧在世間的地方是世間的,在出世間的地方是出世間的。 在厭離二法的定義中,生怖畏是指看到生是可怖而住立的智。對於老死怖畏等也是同樣的道理。 用"未生起的惡"等詞說的是看到生等是可怖,想要從生老病死中解脫的人的方法精進。詞的解釋的意思將在分別論註釋中變得明顯。 在"對善法不滿足"這個詞的定義中,欲求更多是指欲求特殊。這裡,有些人一開始就佈施半月食或票食或布薩日食或初日食,他對此不滿足,又佈施主食、僧團食、雨安居食,建造住處,佈施四資具。對此也不滿足,受三皈依,受持五戒。對此也不滿足,出家。出家後學習一部、兩部乃至三藏佛語,修習八定,增長觀智,證得阿羅漢果。從證得阿羅漢果開始,就叫做大滿足。這樣,直到阿羅漢果之前的欲求特殊叫做"欲求更多"。
1379.『Appaṭivānitā ca padhānasmi』nti padassa niddese yasmā pantasenāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāseti nāma , anukkaṇṭhamāno no paṭivāseti nāma, tasmā taṃ nayaṃ dassetuṃ yā kusalānaṃ dhammānantiādi vuttaṃ. Tattha sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakāritā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti khaṇḍaṃ akatvā aṭṭhapetvā karaṇaṃ. Anolīnavuttitāti alīnajīvitā, alīnapavattitā vā. Anikkhittachandatāti kusalacchandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe vīriyadhurassa anikkhipanaṃ.
1380.『Pubbenivāsānussatiñāṇaṃvijjā』ti ettha pubbenivāsoti pubbe nivutthakkhandhā ca khandhapaṭibaddhañca. Pubbenivāsassa anussati pubbenivāsānussati. Tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ. Tayidaṃ pubbe nivutthakkhandhapaṭicchādakaṃ tamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā te khandhe vidite pākaṭe karotīti viditakaraṇaṭṭhenāpi vijjā.
Cutūpapāte ñāṇanti cutiyañca upapāte ca ñāṇaṃ. Idampi sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā sattānaṃ cutipaṭisandhiyo viditā pākaṭā karotīti viditakaraṇaṭṭhenāpi vijjā. Āsavānaṃ khaye ñāṇanti sabbakilesānaṃ khayasamaye ñāṇaṃ. Tayidaṃ catusaccacchādakatamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā cattāri saccāni viditāni pākaṭāni karotīti viditakaraṇaṭṭhenāpi vijjā.
1381.『Cittassaca adhimutti nibbānañcā』ti ettha ārammaṇe adhimuccanaṭṭhena, paccanīkadhammehi ca suṭṭhumuttaṭṭhena aṭṭha samāpattiyo cittassa adhimutti nāma. Itaraṃ pana 『natthi ettha taṇhāsaṅkhātaṃ vānaṃ』, 『niggataṃ vā tasmā vānā』ti nibbānaṃ. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitakilesehi vimuttattā vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantaṃ vimuttattā vimuttīti.
1382.Maggasamaṅgissañāṇanti cattāri maggañāṇāni. Phalasamaṅgissa ñāṇanti cattāri phalañāṇāni. Tattha paṭhamamaggañāṇaṃ pañca kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭippassambhentaṃ uppajjatīti khaye ñāṇaṃ nāma jātaṃ. Dutiyamaggañāṇaṃ cattāro kilese. Tathā tatiyamaggañāṇaṃ. Catutthamaggañāṇaṃ pana aṭṭha kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭippassambhentaṃ uppajjatīti 『khaye ñāṇaṃ』 nāma jātaṃ. Taṃ taṃ maggaphalañāṇaṃ pana tesaṃ tesaṃ kilesānaṃ khīṇante niruddhante vūpasamante paṭippassambhante anuppādante appavattante uppannanti anuppāde ñāṇaṃ nāma jātanti.
Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya
Nikkhepakaṇḍavaṇṇanā niṭṭhitā.
- Aṭṭhakathākaṇḍo
Tikaatthuddhāravaṇṇanā
在"對精進不退縮"這個詞的定義中,因為在偏僻的住處對增上善法的修習感到厭倦的人被稱為退縮于精進,不感到厭倦的人被稱為不退縮于精進,所以爲了說明這個道理,說了"對善法"等。其中,"恭敬地做"是指恭敬地做善法。"持續地做"是指不斷地做。"不中斷地做"是指不間斷、不停止地做。"不懈怠地行動"是指不懈怠的生活,或不懈怠的行為。"不捨棄欲求"是指不捨棄對善法的欲求。"不捨棄責任"是指不捨棄做善法的精進責任。 在"宿住隨念智是明"中,宿住是指過去生存的蘊和與蘊相關的事物。宿住的隨念是宿住隨念。與之相應的智是宿住隨念智。它能破除遮蔽過去生存蘊的黑暗,所以是明。它破除那個黑暗后使那些蘊變得已知、明顯,所以從使之已知的意義上也是明。 死生智是指對死亡和再生的智。這也能破除遮蔽眾生死亡和再生的黑暗,所以是明。它破除那個黑暗后使眾生的死亡和再生變得已知、明顯,所以從使之已知的意義上也是明。漏盡智是指在一切煩惱滅盡時的智。它能破除遮蔽四聖諦的黑暗,所以是明。它破除那個黑暗后使四聖諦變得已知、明顯,所以從使之已知的意義上也是明。 在"心的勝解和涅槃"中,八等至因為能在所緣上勝解,並且從對立法中很好地解脫,所以叫做心的勝解。另一個則因為"這裡沒有稱為愛的束縛",或"已經從那個束縛中出離",所以叫做涅槃。其中,八等至因為自己已經鎮伏煩惱而解脫,所以稱為解脫;而涅槃因為從一切煩惱中永遠解脫,所以是解脫。 具足道者的智是指四道智。具足果者的智是指四果智。其中,初道智生起時滅除、止息、平息、鎮伏五種煩惱,所以稱為滅盡智。第二道智滅除四種煩惱。第三道智也是如此。第四道智生起時滅除、止息、平息、鎮伏八種煩惱,所以稱為滅盡智。而那些道果智在那些煩惱已滅盡、已止息、已平息、已鎮伏、不再生起、不再活動時生起,所以稱為不生智。 阿毗達磨法聚論註釋《殊勝義》 舍論品註釋結束。 註釋品 三法義釋註釋
- Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? Tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi hi piṭakesu dhammantaraṃ āgataṃ aṭṭhakathākaṇḍeneva paricchinditvā vinicchitaṃ suvinicchitaṃ nāma hoti. Sakale abhidhammapiṭake nayamaggaṃ mahāpakaraṇe pañhuddhāraṃ gaṇanacāraṃ asallakkhentenāpi aṭṭhakathākaṇḍatoyeva samānetuṃ vaṭṭati.
Kuto pabhavaṃ pana etanti? Sāriputtattherappabhavaṃ. Sāriputtatthero hi ekassa attano saddhivihārikassa nikkhepakaṇḍe atthuddhāraṃ sallakkhetuṃ asakkontassa aṭṭhakathākaṇḍaṃ kathetvā adāsi. Idaṃ pana mahāaṭṭhakathāyaṃ paṭikkhipitvā idaṃ vuttaṃ – abhidhammo nāma na sāvakavisayo, na sāvakagocaro; buddhavisayo esa, buddhagocaro. Dhammasenāpati pana saddhivihārikena pucchito taṃ ādāya satthu santikaṃ gantvā sammāsambuddhassa kathesi. Sammāsambuddho tassa bhikkhuno aṭṭhakathākaṇḍaṃ kathetvā adāsi. Kathaṃ? Bhagavā hi 『katame dhammā kusalā』ti pucchi. 『Kusalā dhammā nāma katame』ti sallakkhesīti attho. Athassa tuṇhībhūtassa 『nanu yaṃ mayā katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotītiādinā nayena bhūmibhedato kusalaṃ dassitaṃ, sabbampi taṃ catūsu bhūmīsu kusalaṃ, ime dhammā kusalā』ti iminā nayena kaṇṇikaṃ kaṇṇikaṃ ghaṭaṃ ghaṭaṃ gocchakaṃ gocchakaṃ katvā atthuddhāravasena kusalādidhamme dassento kathetvā adāsi.
Tattha catūsūti kāmāvacararūpāvacarārūpāvacaraapariyāpannāsu. Kusalanti phassādibhedaṃ kusalaṃ. Ime dhammā kusalāti ime sabbepi tāsu tāsu bhūmīsu vuttā phassādayo dhammā kusalā nāma.
- Akusalānaṃ pana bhūmivasena bhedābhāvato dvādasa akusalacittuppādāti āha. Tattha uppajjatīti uppādo. Cittameva uppādo cittuppādo. Desanāsīsameva cetaṃ. Yathā pana 『rājā āgato』ti vutte amaccādīnampi āgamanaṃ vuttameva hoti, evaṃ 『cittuppādā』ti vutte tehi sampayuttadhammāpi vuttāva hontīti. Sabbattha cittuppādaggahaṇena sasampayuttadhammaṃ cittaṃ gahitanti veditabbaṃ. Ito paraṃ catūsu bhūmīsu vipākotiādīnaṃ sabbesampi tikadukabhājanīyapadānaṃ attho, vedanāttikādīsu ca sukhādīnaṃ navattabbatā heṭṭhā vuttanayeneva pāḷiyatthaṃ vīmaṃsitvā veditabbā. Visesamattameva pana vakkhāma.
現在,關於放置的註釋部分的解釋已經完成。為什麼這個註釋部分被稱為"註釋"呢?因為它提取了三藏佛教經典中佛陀的教義。因為在三部經典中,法的內容通過註釋部分被清晰地界定和明確。整個阿毗達磨經典也可以通過註釋部分來理解其法的內容與數量,而不需要依賴於其他的解釋。 那麼,這個內容的來源是什麼呢?是來自舍利弗尊者。舍利弗尊者曾經對一位修行者在放置部分無法理解其意義時,解釋了這個註釋部分。至於這個偉大的註釋,舍利弗尊者說:阿毗達磨的內容並非聲聞的領域,而是佛陀的領域。法的統帥被問及此事後,帶著這個內容前往佛陀那裡,向正覺者講述。正覺者為那位比丘解釋了這個註釋部分。如何解釋呢?佛陀問:「哪些法是善的?」「善的法是什麼?」這是指善法的內容。然後,在他沉默不語的情況下,便通過「我所說的哪些法是善的?在那個時候,感官界的善心生起」等方式,闡釋了從根本上善的內容,所有這些在四個領域中都是善的,以此方式逐一闡明善法的內容。 在這裡,四個領域是指感官界、色界、無色界的範圍。善是指觸等的善法。這些法在各個領域中都是善的。 而對於不善法,由於領域的不同,分為十二種不善心的生起。這裡的生起是指生起。心的生起是指心的生起。這個說法與教導是一致的。就像說「國王來了」,那麼大臣們的到來也被包含在內;同樣,當提到「心的生起」時,與之相關的法也被包含在內。因此,所有地方的心的生起都應理解為與相關法的結合。接下來,關於四個領域的果報等,所有這些都應根據前面所說的內容進行理解,尤其是在感受等方面的快樂等的存在,應該根據下文的解釋進行理解。我們將進一步詳細說明。
- Tattha parittārammaṇattike tāva sabbo kāmāvacarassa vipākoti ettha dvipañcaviññāṇāni cakkhupasādādayo nissāya niyameneva iṭṭhāniṭṭhādibhede rūpasaddagandharasaphoṭṭhabbadhamme ārabbha pavattantīti parittārammaṇāni. Kusalākusalavipākā pana dve manodhātuyo hadayavatthuṃ nissāya cakkhuviññāṇādīnaṃ anantarā niyamato rūpādīneva ārabbha pavattantīti parittārammaṇā. Kusalavipākāhetukamanoviññāṇadhātu somanassasahagatā pañcadvāre santīraṇavasena chasu dvāresu tadārammaṇavasenāti niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattatīti parittārammaṇā. Kusalākusalavipākāhetukamanoviññāṇadhātudvayaṃ pañcadvāre santīraṇavasena chasu dvāresu tadārammaṇavasena niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattati. Paṭisandhivasena pavattamānampi parittaṃ kammaṃ kammanimittaṃ gatinimittaṃ vā ārammaṇaṃ karoti, pavattiyaṃ bhavaṅgavasena, pariyosāne cutivasena pavattamānampi tadeva ārammaṇaṃ karotīti parittārammaṇaṃ. Aṭṭha pana sahetukavipākacittuppādā ettha vuttanayeneva tadārammaṇavasena paṭisandhibhavaṅgacutivasena ca parittadhammeyeva ārabbha pavattanti. Kiriyamanodhātu pañcadvāre rūpādīni ārabbha pavattati. Somanassasahagatāhetukakiriyamanoviññāṇadhātu chasu dvāresu paccuppanne manodvāre atītānāgatepi paritte rūpādidhammeyeva ārabbha khīṇāsavānaṃ pahaṭṭhākāraṃ kurumānā pavattatīti parittārammaṇā. Evamime pañcavīsati cittuppādā ekanteneva parittārammaṇāti veditabbā.
在有限所緣三法中,首先,"一切欲界的果報"這裡,兩種五識依靠眼凈色等,必定緣取可意、不可意等差別的色、聲、香、味、觸法而轉起,所以是有限所緣。善不善果報的兩種意界依靠心所依處,在眼識等之後必定緣取色等而轉起,所以是有限所緣。善果報無因意識界伴隨喜,在五門中以推度作用,在六門中以彼所緣作用,必定緣取色等六種有限所緣而轉起,所以是有限所緣。善不善果報無因意識界兩種在五門中以推度作用,在六門中以彼所緣作用,必定緣取色等六種有限所緣而轉起。在結生時轉起時也緣取有限的業、業相或趣相為所緣,在有分時轉起時,在最後死亡時轉起時也緣取同樣的所緣,所以是有限所緣。八種有因果報心生起也按照這裡所說的方式,以彼所緣作用,以結生、有分、死亡作用只緣取有限法而轉起。唯作意界在五門中緣取色等而轉起。伴隨喜的無因唯作意識界在六門中,在現在意門中,在過去未來也只緣取有限的色等法,對漏盡者產生歡喜的狀態而轉起,所以是有限所緣。這樣,應該知道這二十五種心生起必定是有限所緣。
- Viññāṇañcāyatananevasaññānāsaññāyatanadhammā attano attano heṭṭhimaṃ samāpattiṃ ārabbha pavattanato mahaggatārammaṇā. Eva maggaphaladhammā nibbānārammaṇattā appamāṇārammaṇā.
Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇavippayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ asakkaccadānapaccavekkhaṇadhammasavanādīsu kāmāvacaradhamme ārabbha pavattikāle parittārammaṇā. Atipaguṇānaṃ paṭhamajjhānādīnaṃ paccavekkhaṇakāle mahaggatārammaṇā. Kasiṇanimittādipaññattipaccavekkhaṇakāle navattabbārammaṇā. Akusalato cattāro diṭṭhigatasampayuttacittuppādā pañcapaṇṇāsāya kāmāvacaradhammānaṃ 『satto satto』ti parāmasanaassādanābhinandanakāle parittārammaṇā. Tenevākārena sattavīsati mahaggatadhamme ārabbha pavattikāle mahaggatārammaṇā. Paṇṇattidhamme ārabbha pavattanakāle siyā navattabbārammaṇā. Diṭṭhivippayuttānaṃ teyeva dhamme ārabbha kevalaṃ assādanābhinandanavasena, pavattiyaṃ paṭighasampayuttānaṃ domanassavasena, vicikicchāsampayuttacittuppādassa aniṭṭhaṅgatavasena, uddhaccasahagatassa vikkhepavasena avūpasamavasena ca pavattiyaṃ parittamahaggatanavattabbārammaṇatā veditabbā. Etesu pana ekadhammopi appamāṇe ārabbha pavattituṃ na sakkoti, tasmā na appamāṇārammaṇā.
Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇasampayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ sakkaccadānapaccavekkhaṇadhammasavanādīsu yathāvuttappakāre dhamme ārabbha pavattikāle parittamahaggatanavattabbārammaṇā honti. Gotrabhukāle lokuttaradhamme paccavekkhaṇakāle ca nesaṃ appamāṇārammaṇatā veditabbā.
Yaṃ panetaṃ rūpāvacaracatutthajjhānaṃ taṃ sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthaṃ iddhividhacatutthaṃ dibbasotacatutthaṃ cetopariyañāṇacatutthaṃ yathākammupagañāṇacatutthaṃ dibbacakkhuñāṇacatutthaṃ pubbenivāsañāṇacatutthaṃ anāgataṃsañāṇacatutthanti kusalatopi kiriyatopi dvādasavidhaṃ hoti.
Tattha 『sabbatthapādakacatutthaṃ』 nāma aṭṭhasu kasiṇesu catutthajjhānaṃ. Tañhi vipassanāyapi pādakaṃ hoti, abhiññānampi, nirodhassāpi, vaṭṭassāpi pādakaṃ hotiyevāti sabbatthapādakanti vuttaṃ. 『Ākāsakasiṇaālokakasiṇacatutthāni』 pana vipassanāyapi abhiññānampi vaṭṭassāpi pādakāni honti, nirodhapādakāneva na honti. 『Brahmavihāraānāpānacatutthāni』 vipassanāya ceva vaṭṭassa ca pādakāni honti, abhiññānaṃ pana nirodhassa ca pādakāni na honti. Tattha dasavidhampi kasiṇajjhānaṃ kasiṇapaṇṇattiṃ ārabbha pavattattā, brahmavihāracatutthaṃ sattapaṇṇattiṃ ārabbha pavattattā, ānāpānacatutthaṃ nimittaṃ ārabbha pavattattā parittādivasena navattabbadhammārammaṇato navattabbārammaṇaṃ nāma hoti.
識無邊處和非想非非想處的法緣取各自下面的定而轉起,所以是廣大所緣。道果法以涅槃為所緣,所以是無量所緣。 善的四種和唯作的四種,共八種離智心生起,對於有學、凡夫、漏盡者在不恭敬地佈施、省察、聽法等時緣取欲界法而轉起時是有限所緣。在省察非常熟練的初禪等時是廣大所緣。在省察遍相等概念時是不可說所緣。不善的四種邪見相應心生起,在以"眾生、眾生"的方式執取、享受、歡喜五十五種欲界法時是有限所緣。以同樣的方式緣取二十七種廣大法而轉起時是廣大所緣。緣取概念法而轉起時是不可說所緣。離邪見的以同樣方式只是享受、歡喜那些法,在轉起時瞋恚相應的以憂的方式,疑相應心生起以不確定的方式,掉舉俱的以散亂、不寂靜的方式轉起時,應知是有限、廣大、不可說所緣。這些中任何一法都不能緣取無量而轉起,所以不是無量所緣。 善的四種和唯作的四種,共八種具智心生起,對於有學、凡夫、漏盡者在恭敬地佈施、省察、聽法等時緣取如前所說的法而轉起時是有限、廣大、不可說所緣。應知在種姓時和省察出世間法時是無量所緣。 這個色界第四禪,它是一切處基礎第四禪、虛空遍第四禪、光明遍第四禪、梵住第四禪、入出息第四禪、神通第四禪、天耳第四禪、他心智第四禪、隨業趣智第四禪、天眼智第四禪、宿住智第四禪、未來分智第四禪,在善和唯作方面各有十二種。 其中,"一切處基礎第四禪"是指在八種遍中的第四禪。因為它是觀的基礎,也是神通的基礎,也是滅盡定的基礎,也是輪迴的基礎,所以稱為一切處基礎。"虛空遍和光明遍第四禪"是觀的基礎,也是神通的基礎,也是輪迴的基礎,但不是滅盡定的基礎。"梵住和入出息第四禪"是觀和輪迴的基礎,但不是神通和滅盡定的基礎。其中,十種遍禪因為緣取遍相概念而轉起,梵住第四禪因為緣取眾生概念而轉起,入出息第四禪因為緣取相而轉起,所以從有限等方面來說是不可說法所緣,稱為不可說所緣。
『Iddhividhacatutthaṃ』 parittamahaggatārammaṇaṃ hoti. Kathaṃ? Tañhi yadā kāyaṃ cittasannissitaṃ katvā adissamānena kāyena gantukāmo cittavasena kāyaṃ pariṇāmeti, mahaggatacitte samodahati, samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā rūpakāyārammaṇato parittārammaṇaṃ hoti. Yadā cittaṃ kāyasannissitaṃ katvā dissamānena kāyena gantukāmo kāyavasena cittaṃ pariṇāmeti, pādakajjhānacittaṃ rūpakāye samodahati, samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti.
『Dibbasotacatutthaṃ』 saddaṃ ārabbha pavattattā ekantaparittārammaṇameva. 『Cetopariyañāṇacatutthaṃ』 parittamahaggataappamāṇārammaṇaṃ hoti. Kathaṃ? Tañhi paresaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacaracittajānanakāle mahaggatārammaṇaṃ, maggaphalajānanakāle appamāṇārammaṇaṃ hoti. Ettha ca puthujjano sotāpannassa cittaṃ na jānāti, sotāpanno vā sakadāgāmissāti evaṃ yāva arahato netabbaṃ. Arahā pana sabbesaṃ cittaṃ jānāti. Aññopi ca uparimo heṭṭhimassāti ayaṃ viseso veditabbo. 『Yathākammupagañāṇacatutthaṃ』 kāmāvacarakammajānanakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacarakammajānanakāle mahaggatārammaṇaṃ.
『Dibbacakkhuñāṇacatutthaṃ』 rūpārammaṇattā ekantaparittārammaṇameva. 『Pubbenivāsañāṇacatutthaṃ』 parittamahaggataappamāṇanavattabbārammaṇaṃ hoti. Kathaṃ? Tañhi kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ hoti. Rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ. Atīte attanā vā parehi vā bhāvitamaggaṃ sacchikataphalañca anussaraṇakāle appamāṇārammaṇaṃ. Atīte buddhā maggaṃ bhāvayiṃsu, phalaṃ sacchākaṃsu, nibbānadhātuyā parinibbāyiṃsūti chinnavaṭumakānussaraṇavasena maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇaṃ. Atīte 『vipassī nāma bhagavā』 ahosi . Tassa 『bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā』tiādinā nayena nāmagottapathavīnimittādianussaraṇakāle navattabbārammaṇaṃ hoti.
『Anāgataṃsañāṇacatutthe』pi eseva nayo. Tampi ayaṃ anāgate 『kāmāvacare nibbattissatī』ti jānanakāle parittārammaṇaṃ hoti. 『Rūpāvacare vā arūpāvacare vā nibbattissatī』ti jānanakāle mahaggatārammaṇaṃ. 『Maggaṃ bhāvessati phalaṃ sacchikarissati』 『nibbānadhātuyā parinibbāyissatī』ti jānanakāle appamāṇārammaṇaṃ. Anāgate 『『metteyyo nāma bhagavā uppajjissati, subrahmā nāmassa brāhmaṇo pitā bhavissati, brahmavatī nāma brāhmaṇī mātā bhavissatī』』tiādinā nayena nāmagottajānanakāle navattabbārammaṇaṃ hoti.
Arūpāvacaracatutthaṃ pana āsavānaṃ khayacatutthañca pāḷiyaṃ āgataṭṭhāneyeva kathessāmi. Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā sabbesampi etesaṃ kusalākusalakiriyacittānaṃ purecārikā. Tassā tesu vuttanayeneva ārammaṇabhedo veditabbo. Pañcadvāre pana voṭṭhabbanavasena pavattiyaṃ ekantaparittārammaṇāva hoti. Rūpāvacaratikacatukkajjhānādīni parittādibhāvena navattabbadhammaṃ ārabbha pavattito navattabbārammaṇāni. Ettha hi rūpāvacarāni pathavīkasiṇādīsu pavattanti, ākāsānañcāyatanaṃ ugghāṭimākāse, ākiñcaññāyatanaṃ viññāṇāpagameti.
『神通第四』是有限與廣大所緣。如何呢?因為當身體依靠心而轉動,想要以身體去往某處時,心與廣大心相應,匯聚、合成,那時所緣是獲得的,因此從色身所緣來看是有限所緣。當心依靠身體而轉動,想要以身體去往某處時,身體與初禪心相應,匯聚、合成,那時所緣是獲得的,因此從廣大心所緣來看是廣大所緣。 『天耳第四』是以聲為緣起,因此是極其有限所緣。『心知第四』是有限與廣大所緣。如何呢?因為在他人的欲界心知時是有限所緣,在色界與無色界心知時是廣大所緣,在道果心知時是無量所緣。在這裡,凡夫不知流轉的心,入流者或再來者等,直到阿羅漢才知曉。而阿羅漢則知曉所有的心。還有其他的上層與下層,這個差別應當被理解。『依業趣知第四』在欲界業知時是有限所緣,在色界與無色界業知時是廣大所緣。 『天眼知第四』是以色為緣起,因此是極其有限所緣。『前生知第四』是有限與廣大所緣。如何呢?因為在欲界五蘊的回憶時是有限所緣。在色界與無色界五蘊的回憶時是廣大所緣。在回憶過去自己或他人所修的道與證得的果時是無量所緣。在過去,佛陀們修行了道,證得了果,涅槃的法則也因此被回憶,故此從道果涅槃的觀察來看也是無量所緣。在過去,「有智者名為佛」,他的「城市名為班都瑪,國王名為班都瑪,母親名為班都瑪」,以此類推,在名、族、地方等的回憶時是不可說所緣。 『未來知第四』也是如此。在未來「欲界將會存在」時知曉時是有限所緣。在「色界或無色界將會存在」時知曉時是廣大所緣。在「將會修行道,證得果」以及「將會涅槃」時知曉時是無量所緣。在未來「慈悲者名為佛將會出生,善梵者將會成為他的父親,梵女將會成為他的母親」等等,以此類推,在名、族的知曉時是不可說所緣。 無色界的第四與煩惱滅盡的第四在經典中會在相應的地方進行講述。唯作無因意識界伴隨平等的所有這些善、惡、唯作心的前行。根據這些所說的內容,應知所緣的差別。五門中因緣而生的心是極其有限所緣。色界的初禪等因緣而生的心是不可說法所緣。因為色界的法在土、光等中轉起,空無邊處則在空中顯現,非有想處則無意識。
- Maggārammaṇattike ādimhi vuttā aṭṭha ñāṇasampayuttacittuppādā sekkhāsekkhānaṃ attanā paṭividdhamaggānaṃ paccavekkhaṇakāle maggārammaṇā, maggena pana asahajātattā na maggahetukā, attanā paṭividdhamaggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipativasena maggādhipatino, aññadhammārammaṇakāle na vattabbā maggārammaṇātipi maggādhipatinotipi. Cattāro ariyamaggā maggasaṅkhātassa maggasampayuttassa vā hetuno atthitāya ekantato maggahetukāva. Vīriyaṃ pana vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle sahajātādhipatinā siyā maggādhipatino, chandacittānaṃ aññatarajeṭṭhakakāle siyā na vattabbā maggādhipatinoti.
Dvādasavidhe rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni nava jhānāni neva maggārammaṇāni na maggahetukāni na maggādhipatīni. Cetopariyañāṇapubbenivāsañāṇaanāgataṃsañāṇacatutthāni pana ariyānaṃ maggacittajānanakāle maggārammaṇāni honti, maggena pana asahajātattā na maggahetukāni, maggaṃ garuṃ katvā appavattito na maggādhipatīni. Kasmā panetāni na maggaṃ garuṃ karontīti? Attano mahaggatatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, mātāpitaro pana na karonti. Na hi te rājānaṃ disvā āsanā vuṭṭhahanti, na añjalikammādīni karonti, daharakāle voharitanayeneva voharanti. Evametānipi attano mahaggatatāya na maggaṃ garuṃ karonti.
Kiriyāhetukamanoviññāṇadhātupi ariyānaṃ maggapaccavekkhaṇakāle paccavekkhaṇapurecārikattā maggārammaṇā hoti, maggena asahajātattā pana na maggahetukā, maggaṃ garuṃ katvā appavattito na maggādhipati. Kasmā garuṃ na karotīti? Attano ahetukatāya hīnatāya jaḷatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, attano parijanā pana khujjavāmanakaceṭakādayo attano aññāṇatāya paṇḍitamanussā viya nātigaruṃ karonti, evameva idampi cittaṃ attano ahetukatāya hīnatāya jaḷatāya maggaṃ garuṃ na karoti.
Ñāṇavippayuttakusalādīni ñāṇābhāvena ceva lokiyadhammārammaṇatāya ca maggārammaṇādibhāvaṃ na labhanti, navattabbārammaṇāneva hontīti veditabbānīti.
- Atītārammaṇattike viññāṇañcāyatananevasaññānāsaññāyatanadhammā heṭṭhā atītasamāpattiṃ ārabbha pavattitā ekantena atītārammaṇāva.
1433.Niyogā anāgatārammaṇā natthīti niyamena pāṭiyekkaṃ cittaṃ anāgatārammaṇaṃ nāma natthi. Nanu ca anāgataṃsañāṇaṃ ekantena anāgatārammaṇaṃ, cetopariyañāṇampi anāgataṃ ārabbha pavattatīti? No na pavattati. Pāṭiyekkaṃ pana etaṃ ekaṃ cittaṃ nāma natthi. Rūpāvacaracatutthajjhānena saṅgahitattā aññehi mahaggatacittehi missakaṃ hoti. Tena vuttaṃ 『niyogā anāgatārammaṇā natthī』ti.
在道所緣的初處所述的八種具智心生起,對於有學者和無學者自身所證的道在省察時是道所緣,但因與道的自然相應而不成道因,憑自身所證的道在重視省察時是道的主導者,而在其他法所緣時不應稱為道所緣,也不應稱為道的主導者。四種聖道因道的存在而必然是道因。勇氣或審慎作為優先時在道的修習中與自然相應的可能是道的主導者,而對於有欲心的某一優先時則不應稱為道的主導者。 在十二種色界第四禪中,所有的基礎第四等九種禪定既不是道所緣,也不是道因,也不是道的主導者。心知第四、前生知第四、未來知第四在聖者的道心知時是道所緣,而因與道的自然相應而不成道因,憑道重視而不轉起時不應稱為道的主導者。為什麼這些不被稱為道的重視呢?因其自身的廣大性。正如所有人都尊重國王,父母卻不如此。因為他們見到國王時不離座,不做合掌等行為,在幼年時期只是按照習俗行為。正如這些因其自身的廣大性而不稱為道的重視。 唯作無因意識界在聖者的道省察時因省察的前行而成為道所緣,而因與道的自然相應而不成道因,憑道重視而不轉起時不應稱為道的主導者。為什麼不稱為重視呢?因其自身的無因性、劣性與微弱性。正如所有人都尊重國王,但其家人如駝背、矮小的侍從等因其無知而不太尊重,正如這些心因其自身的無因性、劣性與微弱性而不稱為道的重視。 具智的善等因缺乏智慧而與世俗法所緣的性質不具備道所緣的狀態,應該理解為只是不可說所緣。 在過去所緣的法中,識無邊處和非想非非想處的法基於過去的定而轉起,完全是過去所緣。 未來所緣的法沒有,因此不應稱為單一的心為未來所緣。難道未來知第四完全是未來所緣,心知第四也基於未來而轉起嗎?不,確實不轉起。單獨而言,這並不是一種心。由於色界第四禪的聚合,便與其他的廣大心混合。因此說「未來所緣的法不存在」。
- Dvipañcaviññāṇāni , tisso manodhātuyo ca paccuppannesu rūpādīsu pavattito paccuppannārammaṇā nāma. Dasa cittuppādāti ettha aṭṭha tāva sahetukā devamanussānaṃ paṭisandhiggahaṇakāle kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇā. Bhavaṅgacutikālesupi eseva nayo. Gatinimittaṃ pana ārabbha paṭisandhiggahaṇakāle tato paraṃ bhavaṅgakāle ca paccuppannārammaṇā. Tathā pañcadvāre tadārammaṇavasena pavattiyaṃ. Manodvāre pana atītānāgatapaccuppannārammaṇānaṃ javanānaṃ ārammaṇaṃ gahetvā pavattito atītānāgatapaccuppannārammaṇā. 『Kusalavipākāhetukaupekkhāsahagatamanoviññāṇadhātuya』mpi eseva nayo. Kevalañhi sā manussesu jaccandhādīnaṃ paṭisandhi hoti. Pañcadvāre ca santīraṇavasenāpi paccuppannārammaṇā hotīti ayamettha viseso. 『Somanassasahagatā』 pana pañcadvāre santīraṇavasena tadārammaṇavasena ca paccuppannārammaṇā hoti. Manodvāre tadārammaṇavasena sahetukavipākā viya atītānāgatapaccuppannārammaṇāti veditabbā.
『Akusalavipākāhetukamanoviññāṇadhātu』 pana kusalavipākāya upekkhāsahagatāhetukāya samānagatikā eva. Kevalañhi sā āpāyikānaṃ paṭisandhibhavaṅgacutivasena pavattatīti ayamettha viseso. 『Kiriyāhetukamanoviññāṇadhātu』 somanassasahagatā khīṇāsavānaṃ pañcadvāre pahaṭṭhākāraṃ kurumānā paccuppannārammaṇā hoti. Manodvāre atītādibhede dhamme ārabbha hasituppādavasena pavattiyaṃ atītānāgatapaccuppannārammaṇā hoti.
Kāmāvacarakusalantiādīsu kusalato tāva cattāro ñāṇasampayuttacittuppādā. Sekkhaputhujjanānaṃ atītādibhedāni khandhadhātuāyatanāni sammasantānaṃ paccavekkhantānaṃ atītānāgatapaccuppannārammaṇā honti. Paṇṇattinibbānapaccavekkhaṇe navattabbārammaṇā. Ñāṇavippayuttesupi eseva nayo . Kevalañhi tehi maggaphalanibbānapaccavekkhaṇā natthi. Ayamevettha viseso.
Akusalato cattāro diṭṭhisampayuttacittuppādā atītādibhedānaṃ khandhadhātuāyatanānaṃ assādanābhinandanaparāmāsakāle atītādiārammaṇā honti. Paṇṇattiṃ ārabbha assādentassa abhinandantassa 『satto satto』ti parāmasitvā gaṇhantassa navattabbārammaṇā honti. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tehi parāmāsaggahaṇaṃ natthi. Dve paṭighasampayuttacittuppādā atītādibhede dhamme ārabbha domanassitānaṃ atītādiārammaṇā, paṇṇattiṃ ārabbha domanassitānaṃ navattabbārammaṇā. Vicikicchuddhaccasampayuttā tesu eva dhammesu aniṭṭhaṅgatabhāvena ceva uddhatabhāvena ca pavattiyaṃ atītānāgatapaccuppannanavattabbārammaṇā. Kiriyato aṭṭha sahetukacittuppādā kusalacittuppādagatikā eva. Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā pañcadvāre voṭṭhabbanavasena pavattiyaṃ paccuppannārammaṇāva . Manodvāre atītānāgatapaccuppannārammaṇānañceva paṇṇattinibbānārammaṇānañca javanānaṃ purecārikakāle atītānāgatapaccuppannanavattabbārammaṇā.
兩種五識和三種意界因為在現在的色等中轉起,所以稱為現在所緣。十種心生起中,首先八種有因心在天人和人類的結生時緣取業或業相而轉起時是過去所緣。在有分和死亡時也是同樣的道理。而緣取趣相的結生時以及之後的有分時是現在所緣。同樣在五門中以彼所緣的方式轉起。而在意門中,因為緣取過去、未來、現在所緣的速行的所緣而轉起,所以是過去、未來、現在所緣。善果報無因舍俱意識界也是同樣的道理。只是它在人類中成為天生盲等的結生。在五門中以推度的方式也成為現在所緣,這是這裡的區別。而喜俱的在五門中以推度的方式和彼所緣的方式成為現在所緣。在意門中以彼所緣的方式,應知如有因果報一樣是過去、未來、現在所緣。 不善果報無因意識界與善果報舍俱無因的道理相同。只是它以惡趣有情的結生、有分、死亡的方式轉起,這是這裡的區別。唯作無因意識界喜俱的對漏盡者在五門中產生歡喜的狀態時是現在所緣。在意門中緣取過去等差別的法以微笑生起的方式轉起時是過去、未來、現在所緣。 在欲界善等中,首先四種具智心生起。對於有學和凡夫,在省察過去等差別的蘊、界、處時是過去、未來、現在所緣。在省察概念和涅槃時是不可說所緣。在離智的也是同樣的道理。只是它們沒有道、果、涅槃的省察。這是這裡唯一的區別。 不善的四種邪見相應心生起在享受、歡喜、執取過去等差別的蘊、界、處時是過去等所緣。緣取概念而享受、歡喜、執取"眾生、眾生"時是不可說所緣。在離邪見的也是同樣的道理。只是它們沒有執取。兩種瞋恚相應心生起緣取過去等差別的法而憂惱時是過去等所緣,緣取概念而憂惱時是不可說所緣。疑和掉舉相應的在那些法中以不確定的狀態和散亂的狀態轉起時是過去、未來、現在、不可說所緣。唯作的八種有因心生起與善心生起的道理完全相同。唯作無因意識界舍俱的在五門中以確定的方式轉起時只是現在所緣。在意門中,在過去、未來、現在所緣和概念、涅槃所緣的速行的前行時是過去、未來、現在、不可說所緣。
Yathāvuttappabhede rūpāvacarajjhāne sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthanti imāni pañca navattabbārammaṇāneva. 『Iddhividhacatutthaṃ』 kāyavasena cittaṃ pariṇāmentassa atītapādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ. Mahādhātunidhāne mahākassapattherādīnaṃ viya anāgataṃ adhiṭṭhahantānaṃ anāgatārammaṇaṃ hoti. Mahākassapatthero kira mahādhātunidhānaṃ karonto anāgate aṭṭhārasavassādhikāni dve vassasatāni ime gandhā mā sussiṃsu, pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsūti adhiṭṭhahi. Sabbaṃ tatheva ahosi. Assaguttatthero vattaniyasenāsane bhikkhusaṅghaṃ sukkhabhattaṃ bhuñjamānaṃ disvā 『udakasoṇḍi divase divase, purebhattaṃ dadhirasā hotū』ti adhiṭṭhahi. Purebhattaṃ gahitaṃ dadhirasaṃ hoti pacchābhatte pākatikameva. Kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle, aññassa vā pāṭihāriyassa karaṇakāle, kāyaṃ ārabbha pavattattā paccuppannārammaṇaṃ hoti.
『Dibbasotacatutthaṃ』 vijjamānasaddameva ārabbha pavattito paccuppannārammaṇaṃ hoti. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare anāgate sattadivasabbhantare paresaṃ cittaṃ jānantassa atītārammaṇaṃ anāgatārammaṇañca hoti. Sattadivasātikkame pana taṃ jānituṃ na sakkoti. Atītānāgataṃsañāṇānañhi esa visayo. Na etassa paccuppannajānanakāle pana paccuppannārammaṇaṃ hoti.
Paccuppannañca nāmetaṃ tividhaṃ – khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañca. Tattha uppādaṭṭhitibhaṅgappattaṃ 『khaṇapaccuppannaṃ』. Ekadvisantativārapariyāpannaṃ 『santatipaccuppannaṃ』. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na tāva ārammaṇaṃ pākaṭaṃ hoti; yāva pana taṃ pākaṭaṃ hoti, etthantare ekadvisantativārā veditabbā. Ālokaṭṭhāne vicaritvā ovarakaṃ paviṭṭhassāpi na tāva sahasā rūpaṃ pākaṭaṃ hoti; yāva taṃ pākaṭaṃ hoti, etthantare ekadvisantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ ghaṇḍibherīādiākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti; yāva pana taṃ suṇāti, etasmimpi antare ekadvisantativārā veditabbā. Evaṃ tāva majjhimabhāṇakā. Saṃyuttabhāṇakā pana 『rūpasantati arūpasantatī』ti dve santatiyo vatvā, 『udakaṃ akkamitvā gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasikaritvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma; dve tayo javanavārā arūpasantati nāmā』ti vatvā 『tadubhayampi santatipaccuppannaṃ nāmā』ti vadanti.
Ekabhavaparicchinnaṃ pana addhāpaccuppannaṃ nāma. Yaṃ sandhāya bhaddekarattasutte 『『yo cāvuso, mano ye ca dhammā ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī』』ti (ma. ni.
如前所述的色界禪那中,一切處基礎第四、虛空遍第四、光明遍第四、梵住第四、入出息第四,這五種只是不可說所緣。神通第四,對於以身體轉變心的人,因緣取過去的基礎禪那心而轉起,所以是過去所緣。對於像大迦葉長老等在大舍利藏時決意未來的人,是未來所緣。據說大迦葉長老在進行大舍利藏時,決意未來二百一十八年這些香不要乾枯,花不要凋謝,燈不要熄滅。一切都如此發生。馬勝長老在瓦塔尼亞精舍看到比丘僧團吃乾飯,就決意"每天的水罐,在午前成為酸奶"。在午前取的成為酸奶,午後則恢復正常。而以心依靠身體,以不可見的身體行走時,或者做其他神變時,因緣取身體而轉起,所以是現在所緣。 天耳第四因緣取現存的聲音而轉起,所以是現在所緣。心知第四對於知道他人過去七天內和未來七天內的心的人,是過去所緣和未來所緣。但超過七天就不能知道了。因為這是過去未來知的範圍,不是這個(心知第四)的。而在知道現在時是現在所緣。 所謂現在有三種:剎那現在、相續現在和時期現在。其中,達到生住滅的是"剎那現在"。包含在一兩個相續過程中的是"相續現在"。在這裡,坐在黑暗中到達光明處的人,所緣還不明顯;直到它變得明顯,這期間應理解為一兩個相續過程。從光明處走進小房間的人,色也不會立即變得明顯;直到它變得明顯,這期間應理解為一兩個相續過程。站在遠處看到染工的手勢和鼓等的敲打動作,但還聽不到聲音;直到聽到聲音,這期間也應理解為一兩個相續過程。這是中部誦者的說法。相應部誦者則說有"色相續"和"名相續"兩種相續,說"踩水走過去的人,直到岸邊踩過的水痕消失;長途跋涉來的人,直到身體的熱氣消退;從陽光下進入房間的人,直到黑暗消失;在房間里思惟業處后白天打開窗戶看外面的人,直到眼睛的閃動平息,這是色相續;兩三個速行過程是名相續",他們說這兩者都叫做相續現在。 限定在一生中的叫做時期現在。關於這個,在《一夜賢者經》中說:"朋友們,意和法,這兩者是現在。如果在那個現在,識被欲貪束縛,因為識被欲貪束縛而歡喜它,歡喜它就被拉入現在的諸法中。"
3.284) vuttaṃ. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ. Addhāpaccuppannaṃ sutte.
Tattha keci 『khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī』ti vadanti. Kiṃkāraṇā? Yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatīti. Idañca nesaṃ opammaṃ – yathā ākāse khitte pupphamuṭṭhimhi avassaṃ ekaṃ pupphaṃ ekassa vaṇṭaṃ paṭivijjhati vaṇṭena vaṇṭaṃ paṭivijjhati, evaṃ parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite avassaṃ ekassa cittaṃ ekena cittena uppādakkhaṇe vā ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatīti. Taṃ pana vassasatampi vassasahassampi āvajjanto yena cittena āvajjeti, yena ca jānāti tesaṃ dvinnaṃ sahaṭṭhānābhāvato āvajjanajavanānañca aniṭṭhe ṭhāne nānārammaṇabhāvappattidosato ayuttanti aṭṭhakathāsu paṭikkhittaṃ. Santatipaccuppannaṃ pana addhāpaccuppannañca ārammaṇaṃ hotīti veditabbaṃ.
Tattha yaṃ vattamānajavanavīthito atītānāgatavasena dvitijavanavīthiparimāṇakāle parassa cittaṃ, taṃ sabbampi santatipaccuppannaṃ nāma. Addhāpaccuppannaṃ pana javanavārena dīpetabbanti yaṃ aṭṭhakathāyaṃ vuttaṃ taṃ suvuttaṃ. Tatrāyaṃ dīpanā – iddhimā parassa cittaṃ jānitukāmo āvajjeti. Āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri pañca javanāni yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni. Tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti. Na ca tāni nānārammaṇāni honti. Addhāpaccuppannavasena paccuppannārammaṇattā ekārammaṇāni. Ekārammaṇattepi ca iddhicittameva parassa cittaṃ pajānāti, na itarāni; yathā cakkhudvāre cakkhuviññāṇameva rūpaṃ passati, na itarānīti. Iti idaṃ santatipaccuppannassa ceva addhāpaccuppannassa ca vasena paccuppannārammaṇaṃ hoti. Yasmā vā santatipaccuppannampi addhāpaccuppanneyeva patati, tasmā addhāpaccuppannavasenetaṃ paccuppannārammaṇanti veditabbaṃ.
『Pubbenivāsañāṇacatutthaṃ』 nāmagottānussaraṇe nibbānanimittapaccavekkhaṇe ca navattabbārammaṇaṃ, sesakāle atītārammaṇameva. Yathākammupagañāṇacatutthampi atītārammaṇameva. Tattha kiñcāpi pubbenivāsacetopariyañāṇānipi atītārammaṇāni honti, atha kho tesaṃ pubbenivāsañāṇassa atītakkhandhā khandhapaṭibaddhañca kiñci anārammaṇaṃ nāma natthi. Tañhi atītakkhandhakhandhapaṭibaddhesu dhammesu sabbaññutaññāṇasamagatikaṃ hoti. Cetopariyañāṇassa ca sattadivasabbhantarātītaṃ cittameva ārammaṇaṃ. Tañhi aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti, maggasampayuttacittārammaṇattā pana pariyāyato maggārammaṇanti vuttaṃ. Yathākammupagañāṇassa ca atītacetanāmattamevārammaṇanti. Ayaṃ viseso veditabbo. Ayamettha aṭṭhakathānayo. Yasmā pana 『『kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 1.
3.284)中所說。這裡相續現在是在註釋書中出現的,時期現在是在經中出現的。 其中有些人說:"剎那現在的心是心知的所緣。"為什麼?因為神通者的心和他人的心在同一剎那生起。這是他們的比喻:就像在空中拋撒一把花時,必定有一朵花穿過另一朵花的花柄,花柄穿過花柄,同樣地,當想知道他人的心而整體地注意大眾的心時,必定有一個人的心在生起剎那、住立剎那或滅去剎那穿過另一個心。但是,即使注意一百年或一千年,由於注意的心和了知的心這兩者不能同時存在,以及轉向和速行在不適當的地方獲得不同所緣的過失,所以在註釋書中被否定為不合理。應知相續現在和時期現在是所緣。 其中,從現在的速行路徑算起,過去未來兩三個速行路徑時間內的他人之心,這一切都叫做相續現在。而時期現在應該用速行過程來說明,這在註釋書中所說的是很好的。這裡的說明是:神通者想知道他人的心而轉向。轉向以剎那現在為所緣,與之一同滅去。然後四五個速行,其中最後一個是神通心,其餘的是欲界心。對於所有這些,那個已滅去的心是所緣。它們並不是不同所緣。因為從時期現在的角度是現在所緣,所以是同一所緣。雖然是同一所緣,但只有神通心了知他人的心,其他的不了知;就像在眼門中只有眼識看到色,其他的不看到一樣。因此,這是從相續現在和時期現在的角度而言的現在所緣。或者因為相續現在也包含在時期現在中,所以應知這是從時期現在的角度而言的現在所緣。 宿住知第四在憶念名和姓以及省察涅槃相時是不可說所緣,其餘時候只是過去所緣。隨業趣知第四也只是過去所緣。雖然宿住知和心知也是過去所緣,但對於宿住知來說,過去的蘊和與蘊相關的任何東西都不是非所緣。因為它對於過去的蘊和與蘊相關的法與一切智智相同。而心知的所緣只是七天內過去的心。因為它不知道其他蘊或與蘊相關的東西,但因為以道相應心為所緣,所以從某種意義上說是道所緣。隨業趣知的所緣只是過去的思。應知這是區別。這是註釋書的方法。因為在《發趣論》中說:"善蘊是神通知、心知、宿住隨念知、隨業趣知、未來分知的所緣緣。"
1.404) paṭṭhāne vuttaṃ, tasmā cattāropi khandhā cetopariyañāṇayathākammupagañāṇānaṃ ārammaṇaṃ honti. Tatrāpi yathākammupagañāṇassa kusalākusalā evāti.
『Dibbacakkhuñāṇacatutthaṃ』 vijjamānavaṇṇārammaṇattā paccuppannārammaṇameva. Anāgataṃsañāṇacatutthaṃ anāgatārammaṇameva. Tañhi anāgatakkhandhakhandhapaṭibaddhesu dhammesu pubbenivāsañāṇaṃ viya sabbaññutaññāṇasamagatikaṃ hoti. Tattha kiñcāpi cetopariyañāṇampi anāgatārammaṇaṃ hoti, taṃ pana sattadivasabbhantare uppajjanakacittameva ārammaṇaṃ karoti. Idaṃ anāgate kappasatasahasse uppajjanakacittampi khandhepi khandhapaṭibaddhampi. Rūpāvacaratikacatukkajjhānādīni atītānāgatapaccuppannesu ekadhammampi ārabbha appavattito ekantanavattabbārammaṇānevāti veditabbāni.
1.404) 在《發趣論》中已說,因此四個蘊是心知和隨業趣知的所緣。在這裡,隨業趣知的善與不善是如此。 天眼知第四因緣取現存的色而轉起,所以是現在所緣。未來知第四因緣取未來的法而轉起,所以是未來所緣。因為它在未來的蘊和與蘊相關的法中與宿住知相同,如同一切智知一樣。在這裡,雖然心知也屬於未來所緣,但它只是七天內生起的心作為所緣。這是關於在未來的千劫中生起的心,包括蘊和與蘊相關的法。色界的四種禪那等,因緣取過去和未來的現在所緣,應當被理解為單一的法所緣。
- Ajjhattattike anindriyabaddharūpañca nibbānañca bahiddhāti idaṃ yathā indriyabaddhaṃ parapuggalasantāne bahiddhāti vuccamānampi tassa attano santānapariyāpannattā niyakajjhattaṃ hoti, evaṃ na kenaci pariyāyena ajjhattaṃ hotīti niyakajjhattapariyāyassa abhāvena bahiddhāti vuttaṃ, na niyakajjhattamattassa asambhavato. Niyakajjhattamattassa pana asambhavamattaṃ sandhāya ajjhattārammaṇattike bahiddhārammaṇatā vuttā. Ajjhattadhammāpagamamattatova ākiñcaññāyatanārammaṇassa ajjhattabhāvampi bahiddhābhāvampi ajjhattabahiddhābhāvampi ananujānitvā ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipītiādi vuttaṃ.
Tattha na kevalaṃ tadeva navattabbārammaṇaṃ, tassa pana āvajjanampi, upacāracittānipi, tassārammaṇassa paccavekkhaṇacittānipi, tasseva assādanādivasena pavattāni akusalacittānipi navattabbārammaṇānevāti. Tāni pana tasmiṃ vutte vuttāneva hontīti visuṃ na vuttāni. Kathaṃ vuttāneva hontīti? Etañhi ākiñcaññāyatanaṃ, yañca tassa purecārikaṃ āvajjanaupacārādivasena pavattaṃ, tena saha ekārammaṇaṃ bhaveyya. Taṃ sabbaṃ atītārammaṇattike 『kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaracatutthajjhāna』nti evaṃ vuttānaṃ etesaṃ cittuppādānaṃ 『siyā na vattabbā atītārammaṇātipī』tiādinā nayena navattabbārammaṇabhāvassa anuññātattā, ākiñcaññāyatanassa ca 『ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, ime dhammā na vattabbā atītārammaṇātipī』ti evaṃ ekantena navattabbārammaṇattavacanato navattabbārammaṇanti vuttaṃ. Idāni taṃ ajjhattārammaṇattike ekampi vuccamānaṃ yasmā heṭṭhā tena saha ekārammaṇabhāvampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatā vuttā, tasmā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpeti. Ko hi tena saha ekārammaṇānaṃ navattabbārammaṇabhāve antarāyoti ? Evaṃ tasmiṃ vutte 『vuttāneva hontī』ti veditabbāni. Sesamettha ajjhattārammaṇattike pāḷito uttānameva.
Ārammaṇavibhāge pana viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti imesaṃ tāva kusalavipākakiriyavasena channaṃ cittuppādānaṃ attano santānasambandhaṃ heṭṭhimasamāpattiṃ ārabbha pavattito ajjhattārammaṇatā veditabbā. Ettha ca kiriyaākāsānañcāyatanaṃ kiriyaviññāṇañcāyatanasseva ārammaṇaṃ hoti, na itarassa. Kasmā? Ākāsānañcāyatanakiriyasamaṅgino kusalassa vā vipākassa vā viññāṇañcāyatanassa abhāvato. Kusalaṃ pana kusalavipākakiriyānaṃ tiṇṇampi ārammaṇaṃ hoti. Kasmā? Ākāsānañcāyatanakusalaṃ nibbattetvā ṭhitassa tato uddhaṃ tividhassapi viññāṇañcāyatanassa uppattisambhavato. Vipākaṃ pana na kassaci ārammaṇaṃ hoti. Kasmā? Vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavato. Nevasaññānāsaññāyatanassa ārammaṇakaraṇepi eseva nayo. Rūpāvacarattikacatukkajjhānādīnaṃ sabbesampi niyakajjhattato bahiddhābhāvena bahiddhābhūtāni pathavīkasiṇādīni ārabbha pavattito bahiddhārammaṇatā veditabbā.
在內外三法中,非根所繫的色法和涅槃是外法。這就像根所繫的法雖然被說是他人相續中的外法,但因為屬於自己的相續而成為內法一樣,這裡因為沒有任何方式成為內法,所以說是外法,而不是因為不可能成為內法。而在內所緣三法中說是外所緣,是指不可能成為內法。因為只是內法的消失,所以無所有處的所緣既不允許是內,也不允許是外,也不允許是內外,因此說無所有處不應說是內所緣等。 在這裡,不僅是它是不可說所緣,它的轉向、近行心、它的所緣的省察心、以及對它的享受等而轉起的不善心也都是不可說所緣。但是這些在說它時就已經說了,所以沒有單獨說。怎麼說已經說了呢?這個無所有處,以及它的前行轉向近行等而轉起的,應該與它是同一所緣。這一切在過去所緣三法中說"欲界善、不善、唯作的九種心生起、色界第四禪"等,這些心生起被允許是不可說所緣,說"可能不應說是過去所緣"等。而無所有處被說"無所有處、四道是無所屬、四沙門果,這些法不應說是過去所緣"等,因此被說為不可說所緣。現在它在內所緣三法中被說為一個,因為之前與它一起作為同一所緣而說欲界善等是不可說所緣,所以這裡也說明它們是不可說所緣。誰能阻礙與它同一所緣的是不可說所緣呢?因此應知在說它時"已經說了"。這裡其餘的在內所緣三法中從經文來看是明顯的。 在所緣分別中,首先應知識無邊處、非想非非想處這六種善、果報、唯作心生起,緣取自己相續中的下面定而轉起,所以是內所緣。這裡唯作空無邊處只是唯作識無邊處的所緣,不是其他的。為什麼?因為具有空無邊處唯作的人沒有善或果報的識無邊處。但善是善、果報、唯作三者的所緣。為什麼?因為生起空無邊處善並住立的人,之後可能生起三種識無邊處。但果報不是任何人的所緣。為什麼?因為從果報出定后不可能有心的引導。對於非想非非想處的所緣也是同樣的道理。應知色界的初禪等一切,因為從自身內部來看是外法,所以緣取地遍等而轉起,是外所緣。
Sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṃ catutthaṃ jhānanti ettha kusalato tāva cattāro ñāṇasampayuttacittuppādā attano khandhādīni paccavekkhantassa ajjhattārammaṇā. Paresaṃ khandhādipaccavekkhaṇe paṇṇattinibbānapaccavekkhaṇe ca bahiddhārammaṇā. Tadubhayavasena ajjhattabahiddhārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tesaṃ nibbānapaccavekkhaṇaṃ natthi. Akusalato cattāro diṭṭhisampayuttacittuppādā attano khandhādīnaṃ assādanābhinandanaparāmāsagahaṇakāle ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpakasiṇādīsu ca tatheva pavattikāle bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tesaṃ parāmāsagahaṇaṃ natthi. Dvepi paṭighasampayuttā attano khandhādīsu domanassitassa ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpapaṇṇattīsu ca bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Vicikicchuddhaccasampayuttānampi vuttapakāresu dhammesu vicikicchanaphandanabhāvavasena pavattiyaṃ ajjhattādiārammaṇatā veditabbā.
Dvipañcaviññāṇāni , tisso ca manodhātuyoti, ime terasa cittuppādā attano rūpādīni ārabbha pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Somanassasahagataahetukavipākamanoviññāṇadhātu pañcadvāre santīraṇatadārammaṇavasena attano pañca rūpādidhamme, manodvāre tadārammaṇavaseneva aññepi ajjhattike kāmāvacaradhamme ārabbha pavattiyaṃ ajjhattārammaṇā, paresaṃ dhammesu pavattamānā bahiddhārammaṇā, ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayepi eseva nayo. Kevalaṃ panetā sugatiyaṃ duggatiyañca paṭisandhibhavaṅgacutivasenāpi ajjhattādibhedesu kammādīsu pavattanti.
Aṭṭha mahāvipākacittānipi tāsaṃyeva dvinnaṃ samānagatikāni. Kevalaṃ panetāni santīraṇavasena na pavattanti. Paṭisandhibhavaṅgacutivaseneva etāni sugatiyaṃyeva pavattanti. Somanassasahagatāhetukakiriyā pañcadvāre attano rūpādīni ārabbha pahaṭṭhākārakaraṇavasena pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā. Manodvāre tathāgatassa jotipālamāṇavamaghadevarājakaṇhatāpasādikālesu attanā katakiriyaṃ paccavekkhantassa hasituppādavasena pavattā ajjhattārammaṇā .
Mallikāya deviyā santatimahāmattassa sumanamālākārassāti evamādīnaṃ kiriyākaraṇaṃ ārabbha pavattikāle bahiddhārammaṇā. Ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatakiriyāhetukamanoviññāṇadhātu pañcadvāre voṭṭhabbanavasena manodvāre ca āvajjanavasena pavattiyaṃ ajjhattādiārammaṇā. Aṭṭha mahākiriyā kusalacittagatikā eva. Kevalañhi tā khīṇāsavānaṃ uppajjanti, kusalāni sekkhaputhujjanānanti ettakamevettha nānākaraṇaṃ.
Vuttappakāre rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni pañca jhānāni imasmiṃ tike okāsaṃ labhanti. Etāni hi kasiṇapaṇṇattinimittārammaṇattā bahiddhārammaṇāni.
所有的欲界善、不善、可說法,第四禪是色界法。在這裡,善的四種智慧所伴隨的心生起,成為自身蘊等的內所緣。在他人蘊等的觀察和法的觀察中則是外所緣。因此,從內外所緣的角度來看。智慧分離的情況也是如此。因為它們沒有單獨的涅槃觀察。由不善所伴隨的四種見解所伴隨的心生起,在自身蘊等的享受、歡喜、執著的情況下是內所緣,而在他人蘊等和非根所繫的色法等情況下則是外所緣,因此從內外所緣的角度來看。對於見解分離的情況也是如此。因為它們沒有單獨的執著和抓取。兩者都是與打擊所伴隨的,在自身蘊等的憂惱情況下是內所緣,而在他人蘊等和非根所繫的色法的觀察中則是外所緣,因此從內外所緣的角度來看。對於疑惑與清凈所伴隨的情況,亦應在所說的法中理解內外所緣的情況。 二十五種意識,三種心識,以上十三種心生起,因緣取自身的色等而轉起,成為內所緣;在他人色等的轉起則是外所緣,因此從內外所緣的角度來看。與快樂所伴隨的因緣取五根的五種心識,因緣取自身的五種色等而轉起,成為內所緣;而在他人法中轉起則是外所緣,因此從內外所緣的角度來看。與平等所伴隨的因緣取的兩種心識也是如此。唯獨這些因緣取善道和惡道的再生、無生、滅亡等而轉起,也成為內外所緣的分類。 八種大果報心也是如此,都是兩者相同的法。唯獨這些因緣取觀察而不轉起。它們僅在善道中轉起。與快樂所伴隨的因緣取五種色等而轉起,成為內所緣;在他人色等的觀察中則是外所緣。心門中如來所生的光明、王者的威德、修行者的清凈等情況下,因自身所作的行為被觀察而生起的歡笑,成為內所緣。 因緣取瑪利卡女神的侍女、首相的花環等情況而轉起的,則是外所緣。因此從內外所緣的角度來看。與平等所伴隨的因緣取的心識,因五根的觀察而轉起,因心門的觀察而轉起,成為內外所緣。八種大行為則是善心的生起。唯獨這些心僅在已經斷盡的者中生起,善者則是修行者與普通人之間的差異。 在所說的情況下,色界的第四禪在各處都獲得了相同的五種禪定。因為它們是因緣取色法的觀察而成為外所緣。
『Iddhividhacatutthaṃ』 kāyavasena cittaṃ, cittavasena vā kāyaṃ pariṇāmanakāle attano kumārakavaṇṇādinimmānakāle ca sakāyacittānaṃ ārammaṇakaraṇato ajjhattārammaṇaṃ, bahiddhā hatthiassādidassanakāle bahiddhārammaṇaṃ, kālena ajjhattaṃ kālena bahiddhā, pavattiyaṃ ajjhattabahiddhārammaṇaṃ.
『Dibbasotacatutthaṃ』 attano kucchisaddasavanakāle ajjhattārammaṇaṃ, paresaṃ saddasavanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. 『Cetopariyañāṇacatutthaṃ』 paresaṃ cittārammaṇato bahiddhārammaṇameva. Attano cittajānane pana tena payojanaṃ natthi. 『Pubbenivāsacatutthaṃ』 attano khandhānussaraṇakāle ajjhattārammaṇaṃ, parassa khandhe, anidriyabaddharūpaṃ, tisso ca paṇṇattiyo anussaraṇato bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ.
『Dibbacakkhucatutthaṃ』 attano kucchigatādirūpadassanakāle ajjhattārammaṇaṃ, avasesarūpadassanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. 『Anāgataṃsañāṇacatutthaṃ』 attano anāgatakkhandhānussaraṇakāle ajjhattārammaṇaṃ, parassa anāgatakkhandhānaṃ vā anindriyabaddhassa vā rūpassa anussaraṇakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Ākiñcaññāyatanassa navattabbārammaṇatāya kāraṇaṃ heṭṭhā vuttameva.
Dukaatthuddhāravaṇṇanā
- Hetugocchakaniddese tayo kusalahetūtiādinā nayena hetū dassetvā puna teyeva uppattiṭṭhānato dassetuṃ catūsu bhūmīsu kusalesu uppajjantītiādi vuttaṃ. Iminā upāyena sesagocchakesupi desanānayo veditabbo.
1473.Yattha dve tayo āsavā ekato uppajjantīti ettha tividhena āsavānaṃ ekato uppatti veditabbā. Tattha catūsu diṭṭhivippayuttesu avijjāsavena, diṭṭhisampayuttesu diṭṭhāsavaavijjāsavehi saddhinti kāmāsavo duvidhena ekato uppajjati. Bhavāsavo catūsu diṭṭhivippayuttesu avijjāsavena saddhinti ekadhāva ekato uppajjati. Yathā cettha evaṃ yattha dve tīṇi saṃyojanāni ekato uppajjantīti etthāpi saṃyojanānaṃ uppatti ekato dasadhā bhave. Tattha kāmarāgo catudhā ekato uppajjati, paṭigho tidhā, māno ekadhā. Tathā vicikicchā ceva bhavarāgo ca. Kathaṃ? Kāmarāgo tāva mānasaṃyojanaavijjāsaṃyojanehi ceva, diṭṭhisaṃyojanaavijjāsaṃyojanehi ca, sīlabbataparāmāsaavijjāsaṃyojanehi ca, avijjāsaṃyojanamatteneva ca saddhinti evaṃ catudhā ekato uppajjati. Paṭigho pana issāsaṃyojanaavijjāsaṃyojanehi ceva, macchariyasaṃyojanaavijjāsaṃyojanehi ca, avijjāsaṃyojanamatteneva ca saddhinti evaṃ tidhā ekato uppajjati. Māno bhavarāgāvijjāsaṃyojanehi saddhiṃ ekadhāva ekato uppajjati . Tathā vicikicchā. Sā hi avijjāsaṃyojanena saddhiṃ ekadhā uppajjati. Bhavarāgepi eseva nayoti. Evamettha dve tīṇi saṃyojanāni ekato uppajjanti.
神通第四,在以身體轉變心或以心轉變身體時,以及在變化自己成為童子等形象時,因為以自身的身體和心為所緣,所以是內所緣;在外部看到象馬等時是外所緣;有時內有時外,在轉起時是內外所緣。 天耳第四,在聽到自己腹中聲音時是內所緣,在聽到他人聲音時是外所緣,兩者都有時是內外所緣。心知第四,因為以他人的心為所緣,所以只是外所緣。但在知道自己的心時,它沒有用處。宿住第四,在憶念自己的蘊時是內所緣,在憶念他人的蘊、非根所繫的色法和三種概念時是外所緣,兩者都有時是內外所緣。 天眼第四,在看到自己腹中等色法時是內所緣,在看到其餘色法時是外所緣,兩者都有時是內外所緣。未來分知第四,在憶念自己未來的蘊時是內所緣,在憶念他人未來的蘊或非根所繫的色法時是外所緣,兩者都有時是內外所緣。無所有處是不可說所緣的原因前面已經說過。 雙法攝義註釋 1441. 在因素集合的解釋中,首先以"三種善因"等方式說明因,然後爲了從生起處再次說明它們,所以說"在四地的善中生起"等。以這種方法應當理解其他集合中的教說方式。 1473. "在哪裡兩種或三種漏同時生起"中,應當理解漏以三種方式同時生起。其中,在四種離見的(心)中,欲漏與無明漏以兩種方式同時生起;在見相應的(心)中,與見漏和無明漏一起。有漏在四種離見的(心)中只與無明漏一起以一種方式同時生起。就像這裡一樣,"在哪裡兩種或三種結同時生起"中,結的生起應當以十種方式同時(理解)。其中,欲貪以四種方式同時生起,嗔恚以三種,慢以一種。同樣地,疑和有貪也是如此。怎麼說呢?首先欲貪與慢結和無明結一起,與見結和無明結一起,與戒禁取結和無明結一起,以及只與無明結一起,這樣以四種方式同時生起。而嗔恚與嫉妒結和無明結一起,與慳結和無明結一起,以及只與無明結一起,這樣以三種方式同時生起。慢只與有貪結和無明結一起以一種方式同時生起。疑也是如此,它只與無明結一起以一種方式生起。有貪也是這個道理。這樣在這裡兩種或三種結同時生起。
- Yaṃ panetaṃ nīvaraṇagocchake yattha dve tīṇi nīvaraṇāni ekato uppajjantīti vuttaṃ, tatthāpi aṭṭhadhā nīvaraṇānaṃ ekato uppatti veditabbā. Etesu hi kāmacchando duvidhā ekato uppajjati, byāpādo catudhā, uddhaccaṃ ekadhā. Tathā vicikicchā. Kathaṃ? Kāmacchando tāva asaṅkhārikacittesu uddhaccanīvaraṇaavijjānīvaraṇehi, sasaṅkhārikesu thinamiddhauddhaccaavijjānīvaraṇehi saddhiṃ duvidhā ekato uppajjati. Yaṃ panetaṃ dve tīṇīti vuttaṃ, taṃ heṭṭhimaparicchedavasena vuttaṃ. Tasmā catunnampi ekato uppajjatīti vacanaṃ yujjati eva. Byāpādo pana asaṅkhārikacitte uddhaccaavijjānīvaraṇehi, sasaṅkhārike thinamiddhauddhaccaavijjānīvaraṇehi, asaṅkhārikeyeva uddhaccakukkuccaavijjānīvaraṇehi, sasaṅkhārikeyeva thinamiddhauddhaccakukkuccaavijjānīvaraṇehi saddhinti catudhā ekato uppajjati. Uddhaccaṃ pana avijjānīvaraṇamattena saddhiṃ ekadhāva ekato uppajjati. Vicikicchuddhaccaavijjānīvaraṇehi saddhiṃ ekadhāva ekato uppajjati.
關於這個在障礙法中說到「在這裡兩種或三種障礙同時生起」,在這裡也應當理解障礙有八種方式同時生起。在這些中,欲貪以兩種方式同時生起,憂惱以四種方式,同時生起的憂慮以一種方式。疑惑也是如此。怎麼說呢?欲貪首先在非造作心中與憂慮障礙和無明障礙一起,在有造作心中與懈怠、憂慮和無明障礙一起,因此以兩種方式同時生起。關於「這兩種或三種」是指下方的部分。因此說四種同時生起是合適的。憂惱在非造作心中與憂慮和無明障礙一起,在有造作心中與懈怠、憂慮和無明障礙一起,在非造作心中則只有憂慮和懊悔障礙一起,因此以四種方式同時生起。而憂慮則僅與無明障礙一起以一種方式同時生起。疑惑與憂慮障礙一起以一種方式同時生起。
- Yampidaṃ kilesagocchake yattha dve tayo kilesā ekato uppajjantīti vuttaṃ, tattha 『dve kilesā aññehi, tayo vā kilesā aññehi kilesehi saddhiṃ uppajjantī』ti evamattho veditabbo. Kasmā? Dvinnaṃ tiṇṇaṃyeva vā ekato uppattiyā asambhavato.
Tattha dasadhā kilesānaṃ ekato uppatti hoti. Ettha hi lobho chadhā ekato uppajjati. Paṭigho dvidhā. Tathā mohoti veditabbo. Kathaṃ? Lobho tāva asaṅkhārike diṭṭhivippayutte mohauddhaccaahirikānottappehi, sasaṅkhārike mohathinauddhaccaahirikānottappehi, asaṅkhārikeyeva mohamānuddhaccāhirikānottappehi , sasaṅkhārikeyeva mohamānathinauddhaccaahirikānottappehi, diṭṭhisampayutte pana asaṅkhārike mohauddhaccadiṭṭhiahirikānottappehi, sasaṅkhārike mohadiṭṭhithinauddhaccaahirikānottappehi saddhinti chadhā ekato uppajjati.
Paṭigho pana asaṅkhārike mohauddhaccaahirikānottappehi, sasaṅkhārike mohathinauddhaccaahirikānottappehi saddhinti evaṃ dvidhā ekato uppajjati. Moho pana vicikicchāsampayutte vicikicchuddhaccaahirikānottappehi, uddhaccasampayutte uddhaccaahirikānottappehi saddhinti evaṃ dvidhā ekato uppajjati. Sesaṃ sabbattha uttānatthamevāti.
Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya
Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca –
Cittaṃ rūpañca nikkhepaṃ, atthuddhāraṃ manoramaṃ;
Yaṃ lokanātho bhājento, desesi dhammasaṅgaṇiṃ.
Abhidhammassa saṅgayha, dhamme anavasesato;
Ṭhitāya tassā āraddhā, yā mayā atthavaṇṇanā.
Anākulānamatthānaṃ, sambhavā aṭṭhasālinī;
Iti nāmena sā esā, sanniṭṭhānamupāgatā.
Ekūnacattālīsāya, pāḷiyā bhāṇavārato;
Ciraṭṭhitatthaṃ dhammassa, niṭṭhāpentena taṃ mayā.
Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;
Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ.
Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;
Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.
Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;
Sabbepi sattā kālena, sammā devo pavassatu.
Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;
Rājā rakkhatu dhammena, attanova pajaṃ pajanti.
Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ aṭṭhasālinī nāma dhammasaṅgahaṭṭhakathā.
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.
Yāva 『buddho』ti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
關於這個在煩惱法中說到「在這裡兩種或三種煩惱同時生起」,在這裡也應當理解煩惱有十種方式同時生起。在這些中,貪慾以六種方式同時生起。打擊以兩種方式生起。無明也是如此。怎麼說呢?貪慾首先在非造作的離見中與無明、憂慮、懈怠等一起,在有造作的貪慾、懈怠、憂慮等一起,因此以六種方式同時生起。關於「這兩種或三種」是指下方的部分。因此說四種同時生起是合適的。憂惱在非造作心中與無明、憂慮等一起,在有造作心中與懈怠、憂慮等一起,因此以兩種方式同時生起。無明在疑惑相應中與疑惑、憂慮等一起,在憂慮相應中與憂慮等一起,因此以兩種方式同時生起。其餘的在各處都是相同的。 《八論經》的法義彙編 《八論經》的註釋部分已完成。 總結 至此—— 心與色的抉擇,意趣的提升, 世間主宰的教導,傳授法的匯聚。 集結的《阿毗達摩》,法中無遺失, 堅持其所建立,正是我所闡述。 對於不動的意義,八論經的生起; 以此名義而來,已然達成目的。 四十三章的巴利文, 長久以來法的完成,由我來結束。 所獲得的善法,因其因緣的關係; 所有信仰法王,知曉法的快樂。 愿眾生得清凈,幸福的修行; 無憂無慮的途徑,涅槃的至福。 愿正法長久存在,法中具足智慧; 愿一切眾生時常,恰當地降臨。 如古人所守護,天王亦如此; 愿國王以法治理,眾生皆得安寧。 以最清凈的信、智、勇氣為基礎, 以持戒、正直、柔和等種種美德, 以適時適度的智慧而具足, 以三藏經典的各種法門而成就, 以深厚的智慧而顯現的光輝, 以偉大的闡述而帶來的快樂, 以優雅的言辭而增添的美麗, 以高尚的辯論者而引導的智慧, 以偉大的詩人所闡述的智慧, 以六種神通等的特質而成就, 以高尚的法門而穩固的智慧, 以長久居住在大寺院的長老們, 以清凈的智慧而成為佛教的光輝。 愿它在世間長存, 愿它給眾生帶來解脫; 愿它向有智慧的子孫, 傳遞智慧的道路。
Aṭṭhasālinī nāma
Dhammasaṅgaha-aṭṭhakathā niṭṭhitā.
名為《八論》的 《法集論註釋》已結束。