B0102051412dvādasakanipāto(十二品)
-
Dvādasakanipāto
-
Cūḷakuṇālajātakaṃ (1)
1.
Luddhānaṃ [khuddānaṃ (sī. syā. pī.)] lahucittānaṃ, akataññūna dubbhinaṃ;
Nādevasatto puriso, thīnaṃ saddhātumarahati.
2.
Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;
Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.
3.
Cirānuvuṭṭhampi [cirānuvutthampi (sī. pī.)] piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ [santaṃ (sī. syā. pī.)];
Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.
4.
Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;
Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.
5.
Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;
Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.
6.
Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;
Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.
7.
Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;
Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.
8.
Na tā ekassa na dvinnaṃ, āpaṇova pasārito;
Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye [bandhaye (syā. ka.)].
9.
Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;
Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati [imissā gāthāya pubbaddhāparaddhaṃ vipariyāyena dissati (ka.)].
10.
Ghatāsanasamā etā, kaṇhasappasirūpamā;
Gāvo bahitiṇasseva, omasanti varaṃ varaṃ.
11.
Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;
Ete naro niccayato [niccayatto (sī. pī.)] bhajetha, tesaṃ have dubbidu sabbabhāvo [saccabhāvo (syā.)].
12.
Naccantavaṇṇā na bahūnaṃ kantā, na dakkhiṇā pamadā sevitabbā;
Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbāti.
Cūḷakuṇālajātakaṃ paṭhamaṃ.
- Bhaddasālajātakaṃ (2)
13.
Kā tvaṃ suddhehi vatthehi, aghe vehāyasaṃ [vehāsayaṃ (sī. pī.)] ṭhitā;
Kena tyāssūni vattanti, kuto taṃ bhayamāgataṃ.
14.
Taveva deva vijite, bhaddasāloti maṃ vidū;
Saṭṭhi [saṭṭhiṃ (sī. pī.)] vassasahassāni, tiṭṭhato pūjitassa me.
15.
Kārayantā nagarāni, agāre ca disampati;
Vividhe cāpi pāsāde, na maṃ te accamaññisuṃ;
Yatheva maṃ te pūjesuṃ, tatheva tvampi pūjaya.
16.
Taṃ ivāhaṃ [tañca ahaṃ (sī. syā. pī.)] na passāmi, thūlaṃ kāyena te dumaṃ;
Ārohapariṇāhena, abhirūposi jātiyā.
17.
Pāsādaṃ kārayissāmi, ekatthambhaṃ manoramaṃ;
Tattha taṃ upanessāmi, ciraṃ te yakkha jīvitaṃ.
18.
Evaṃ cittaṃ udapādi, sarīrena vinābhāvo;
Puthuso maṃ vikantitvā, khaṇḍaso avakantatha.
19.
Agge ca chetvā majjhe ca, pacchā mūlamhi chindatha [mūlañca chindatha (sī.), mūlaṃ vichindatha (pī.)];
Evaṃ me chijjamānassa, na dukkhaṃ maraṇaṃ siyā.
20.
Hatthapādaṃ [hatthapāde (ka.)] yathā chinde [chinne (ka.)], kaṇṇanāsañca jīvato;
Tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā.
21.
Sukhaṃ nu khaṇḍaso chinnaṃ, bhaddasālavanappati;
Kiṃ hetu kiṃ upādāya, khaṇḍaso chinnamicchasi.
22.
Yañca hetumupādāya, hetuṃ dhammūpasaṃhitaṃ;
Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.
我來為您翻譯這段巴利文經文成簡體中文: 12. 十二集 464. 小鳩那羅本生經 (1) 1. 對於貪婪輕浮之人,忘恩負義背信棄義者, 智者不應輕信女人。 2. 她們不知恩與責任,不顧母親父親兄弟; 非正道者越軌而行,隨心所欲任意而為。 3. 即使長期相處的摯愛,令人愉悅富有同情心,如生命般親近的丈夫; 在困難時刻她們也會拋棄,因此我不信任女人。 4. 女人之心如獼猴般,如樹影般忽左忽右; 女人之心變幻無常,如車輪般不停轉動。 5. 當她們審視之時若見,男人財富值得索取; 便用溫柔話語引誘,如甘菩阇人訓練水生馬。 6. 當她們審視之時若見,男人財富不值索取; 便四處遠離此男人,如渡河者棄筏而去。 7. 她們如膠似漆卻食一切,如火焰般狡詐如急流; 她們親近可愛不可愛者,如船往返兩岸。 8. 她們不屬於一人二人,如開放的市集; 若有人認為她們是我的,如同用網捕風。 9. 如同江河與道路,如酒館集會所水井; 世間女人正是如此,於她們無有底線。 10. 她們如同烈火,如同眼鏡蛇; 如牛食外草,擇優而取。 11. 烈火大象黑蛇,受膏油涂頂的女人; 智者應常遠離此等,難知其真實本性。 12. 不過分美麗非眾人喜愛,不善解人意的女人不可親近; 他人之妻與為財而嫁者,此五種女人不可親近。 小鳩那羅本生經第一 465. 賢沙羅本生經 (2) 13. 你身著潔白衣裳,立於虛空之中; 為何淚水漣漣,何故驚懼至此。 14. 在您的國土之中,我被稱為賢沙羅; 六萬年之久,我受人崇敬而立。 15. 當他們建造城市,居所和宮殿, 以及種種樓閣,他們從不輕視我; 如同他們崇敬我,愿您也如此崇敬。 16. 我今不見你,體軀如此粗壯的樹; 以身高與圍度,天生就如此壯麗。 17. 我將建造宮殿,單柱且優美; 我將把你置於其中,愿你長壽仙人。 18. 如此想法升起,將與身體分離; 請將我切成許多片,分段砍伐。 19. 先砍上端而後中段,最後砍斷根部; 如此砍伐於我,死亡將不會痛苦。 20. 如同切斷手腳,及活人耳鼻; 最後再斬首,那樣死亡痛苦。 21. 賢沙羅林王啊,分段砍伐可有安樂; 因何緣由,你愿被分段砍伐。 22. 因某種緣由,與正法相應之因; 我願被分段砍伐,大王請聽我說。
23.
Ñātī me sukhasaṃvaddhā, mama passe nivātajā;
Tepihaṃ upahiṃseyyaṃ, paresaṃ asukhocitaṃ.
24.
Ceteyyarūpaṃ [cetabbarūpaṃ (sī. pī.)] cetesi, bhaddasālavanappati;
Hitakāmosi ñātīnaṃ, abhayaṃ samma dammi teti.
Bhaddasālajātakaṃ dutiyaṃ.
- Samuddavāṇijajātakaṃ (3)
25.
Kasanti vapanti te janā, manujā kammaphalūpajīvino;
Nayimassa dīpakassa bhāgino, jambudīpā idameva no varaṃ.
26.
Tipañcarattūpagatamhi cande, vego mahā hehiti sāgarassa;
Uplavissaṃ dīpamimaṃ uḷāraṃ, mā vo vadhī gacchatha leṇamaññaṃ.
27.
Na jātuyaṃ sāgaravārivego, uplavissaṃ dīpamimaṃ uḷāraṃ;
Taṃ me nimittehi bahūhi diṭṭhaṃ, mā bhetha kiṃ socatha modathavho [modatha vo (ka.) 6.38 moggallānasuttaṃ passitabbaṃ].
28.
Pahūtabhakkhaṃ bahuannapānaṃ, pattattha āvāsamimaṃ uḷāraṃ;
Na vo bhayaṃ paṭipassāmi kiñci, āputtaputtehi pamodathavho.
29.
Yo devoyaṃ dakkhiṇāyaṃ [dakkhiṇassaṃ (sī.)] disāyaṃ, khemanti pakkosati tassa saccaṃ;
Na uttaro vedi bhayābhayassa, mā bhetha kiṃ socatha modathavho.
30.
Yathā ime vippavadanti yakkhā, eko bhayaṃ saṃsati khemameko;
Tadiṅgha mayhaṃ vacanaṃ suṇātha, khippaṃ lahuṃ mā vinassimha sabbe.
31.
Sabbe samāgamma karoma nāvaṃ, doṇiṃ daḷhaṃ sabbayantūpapannaṃ;
Sace ayaṃ dakkhiṇo saccamāha, moghaṃ paṭikkosati uttaroyaṃ;
Sā ceva no hehiti āpadatthā, imañca dīpaṃ na pariccajema.
32.
Sace ca kho uttaro saccamāha, moghaṃ paṭikkosati dakkhiṇoyaṃ;
Tameva nāvaṃ abhiruyha sabbe, evaṃ mayaṃ sotthi taremu pāraṃ.
33.
Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ, kaniṭṭhamāpāthagataṃ gahetvā;
Yo cīdha tacchaṃ [majjhaṃ (sī. syā. pī.)] paviceyya gaṇhati [gaṇhi (ka.)], sa ve naro seṭṭhamupeti ṭhānaṃ.
34.
Yathāpi te sāgaravārimajjhe, sakammunā sotthi vahiṃsu vāṇijā;
Anāgatatthaṃ paṭivijjhiyāna, appampi nācceti sa bhūripañño.
35.
Bālā ca mohena rasānugiddhā, anāgataṃ appaṭivijjhiyatthaṃ;
Paccuppanne sīdanti atthajāte, samuddamajjhe yathā te manussā.
36.
Anāgataṃ paṭikayirātha kiccaṃ, 『『mā maṃ kiccaṃ kiccakāle byadhesi』』;
Taṃ tādisaṃ paṭikata [paṭikataṃ (ka.), paṭigata (sī. aṭṭha.), paṭikacca (?)] kiccakāriṃ, na taṃ kiccaṃ kiccakāle byadhetīti.
Samuddavāṇijajātakaṃ tatiyaṃ.
- Kāmajātakaṃ (4)
37.
Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchati.
38.
Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Tato naṃ aparaṃ kāme, dhamme taṇhaṃva vindati.
39.
Gavaṃva siṅgino siṅgaṃ, vaḍḍhamānassa vaḍḍhati;
Evaṃ mandassa posassa, bālassa avijānato;
Bhiyyo taṇhā pipāsā ca, vaḍḍhamānassa vaḍḍhati.
40.
Pathabyā sāliyavakaṃ, gavassaṃ [gavāsaṃ (sī. syā. pī.)] dāsaporisaṃ;
Datvā ca [datvāpi (sī. syā.), datvā vā (pī.)] nālamekassa, iti vidvā [viddhā (syā.)] samaṃ care.
41.
Rājā pasayha pathaviṃ vijitvā, sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo [atittirūpo (ka.)], pāraṃ samuddassapi patthayetha.
42.
Yāva anussaraṃ kāme, manasā titti nājjhagā;
Tato nivattā paṭikamma disvā, te ve sutittā ye [tittā (sī. syā. pī.)] paññāya tittā.
我來為您翻譯這段巴利文成簡體中文: 23. 我的親族安樂成長,在我身旁生長茂盛; 我也會傷害他們,這對他人不會帶來快樂。 24. 賢沙羅林王啊,你所思慮值得思慮; 你對親族懷有善意,我給予你無畏之安。 賢沙羅本生經第二 466. 海商本生經 (3) 25. 那些人耕種播種,人們靠業果而生; 此島無緣得享,瞻部洲(印度)才是我們的福地。 26. 當月亮升起五三夜,大海將掀起巨浪; 將淹沒這廣闊之島,勿遭殺身之禍速尋他處避難。 27. 這海水巨浪絕不會,淹沒這廣闊之島; 我已見諸多徵兆,莫驚懼何須憂愁當歡喜。 28. 食物豐富飲食眾多,你們已得此勝處; 我不見任何危險,愿你們與子孫同樂。 29. 南方那位神明,呼喊著安全他說實話; 北方者不知危與安,莫驚懼何須憂愁當歡喜。 30. 如這些夜叉意見相左,一說危險一說安全; 那麼請聽我一言,免得我們全都速速滅亡。 31. 讓我們齊心造船隻,堅固船筏具備工具; 若南方者所言為真,北方者反對無理; 此船將助我們脫險,我們也不必棄此島。 32. 若北方者所言為真,南方者反對無理; 我們便全都登上此船,如此平安渡至彼岸。 33. 不應執著最先所聞為最勝,也不該取最後所聞; 若能明辨真相擇其中,此人必達最勝之處。 34. 如彼等商人于海中,憑己業得以平安; 能洞察未來之事,即使小智亦不輕視。 35. 愚者為貪慾所困,不能洞察未來之事; 當事發生時方才沉淪,如彼等人困於海中。 36. 應預先處理未來之事,"勿讓要事臨時困擾我"; 如此預先備辦之人,要事臨時不會困擾。 海商本生經第三 467. 慾望本生經 (4) 37. 對於追求慾望者,若能如願以償; 必定心生歡喜,得到所欲之物。 38. 對於追求慾望者,若能如願以償; 隨後對其他慾望,如渴求法一般。 39. 如同有角之牛,角隨成長而長; 如是愚昧之人,不知不覺之間; 渴愛與飢渴俱,隨其成長而增。 40. 縱使給予大地稻麥,牛馬奴僕傭人; 仍不足以滿足一人,智者知此當行中道。 41. 國王以力征服大地,統治海邊諸國; 此岸尚未滿足,還想要得彼岸。 42. 只要心念追憶慾望,心靈便得不到滿足; 若能返觀見其本質,唯智慧能得真滿足。 User: 繼續翻譯468. Janasandhajātakaṃ (5) Ayaṃ pure janasandho, pakkhavādī balaṃ brūsi [brūvi (syā. ka.)]; Janappadampi jīyittha, kasmā dāni palayyasi. Balavāpi hi mandehi, yujjhamāno nivaṭṭati; Jano janamhi sammaddo, tasmā dāni palāyati. Kāmesu brahmacariyavā [brahmacārī (sī. pī.)], pubbe yo janatāmagā; Svāyaṃ patī palāyati, janasandho parājito; Santi hi vipulā kāmā, na ca te paribhuñjati. Ye keci manujā loke, bhogā vipulatāmayaṃ; Asantuṭṭhā sakhārāmaṃ, dukkhino vata jīvino. Akulassa kule jātā, anatthaṃ kulamāvahaṃ; Tadeke nappajānanti, dhīrā vivaṭṭachadanā. Ayamevettha akkhāto, nayimaṃ aññe vijānisuṃ [vijāniṃsu (syā. pī.), vijānīsu (ka.)]; Asaṃvibhajamāno so, asantaṃ meva sevati; Tasmā parakkame poso, na ca pamajjeyya [pamāde (pī.)] paṇḍito [yattha pamajjanti (ka.)]. Yo hi koci manussesu, arahataṃ [arāhakaṃ (sī. syā. pī.)] paribhuñjati; Ācerako dukkhasīlo [dukkhaseyyaṃ (sī.)] hoti, paribhūto acetaso. Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa; Yā vutti vinipātena, adhammacaraṇena vā. Api Brahme tālamattaṃ, api kañcanapokkharaṃ; Āmodamānā gacchanti, esa dhammo sanantanoti. Janasandhajātakaṃ pañcamaṃ. Mahākaṇhajātakaṃ (6) Ayaṃ so mahisaṃ hantvā, purisaṃ hantvā [purisañca bālo (sī.)] mahākapi; Pāpaṃ kammamakāsī taṃ [pāpakammaṃ akāsi so (pī.)], upasanto dāni dissati. Etaṃ [esa (sī. syā. pī.)] hi maraṇaṃ seyyo, yaṃ parājitamātapo; Na cāyaṃ paṭipajjeyya, kāmahetuṃ punappunaṃ. Ādittaṃva palāyanti, santāse na labhe sukhaṃ; Bahukārañca santāsaṃ, saṭho dhutto akāsahaṃ. Na paṇḍitena vaditabbaṃ [vaddhitabbaṃ (sī. pī.)], hāsayitvā dukhasmiṃ [dukkhassa (sī. pī.)] vā; Gutto nindāpasaṃsāsu, samo ca paṭipajjatha. Yo ca etāni ṭhānāni, parivajjeti bhikkhavo; Dūre sametā janatā, sammukhā tu na bhāsare; Kāmā hi lokamhi na santi santā, tasmā janindāsu na tesu gadhitā. Tāso hi lokaṃ patati mahādukkhaṃ, sacittamattaṃ hi balañca ettha; Māyañca lobhañca pamādameva, pariggahañceva [pariggahaṃ vā (syā.)] kavi satrusaṅkha [satrusaṅkhā (sī.), satrusaṅkhyā (syā.), satrusakkāti (pī.)]. Santo ca tuṭṭhā atimānamena, vimocayanti na karonti kiñci; A: 好的,我來為您翻譯這段巴利文成簡體中文: 468. 阇那珊陀本生經 (5) 43. 這位從前的阇那珊陀,號稱善辯又有力量; 連國土也曾征服,為何如今逃跑。 44. 即使力量強大者,與愚者爭鬥也會退縮; 人與人相互衝突,所以如今逃跑。 45. 在慾望中修梵行,從前統領眾人; 如今這位領袖逃跑,阇那珊陀已敗; 雖有豐富欲樂,卻不能享用它們。 46. 世間所有人類,享受豐富財富; 不知滿足快樂,實為痛苦生活。 47. 生於非族之族,為族帶來災禍; 有些人不瞭解,智者已除蔽障。 48. 此中已經說明,其他人不瞭解; 不願分享之人,親近不善之人; 因此智者應當精進,不應放逸。 49. 任何人之中,享用不應得者; 行為惡苦難,無智受輕視。 50. 詛咒那名利,及財富婆羅門; 以墮落方式,或非法而活。 51. 即使梵天之高,即使金蓮之貴; 歡喜而離去,此乃古老法則。 阇那珊陀本生經第五 469. 大黑本生經 (6) 52. 這位殺死水牛,又殺死人的大猿; 造作惡業之人,如今似乎已平靜。 53. 寧願選擇死亡,勝過失敗無力; 不應再次犯錯,為慾望而重蹈。 54. 如逃離火焰,恐懼中無安樂; 我這狡詐惡徒,造作諸多恐懼。 55. 智者不應言說,戲弄或帶來痛苦; 遠離譭譽之事,平等正直而行。 56. 比丘們若能避開,這些境地; 眾人遠離此人,當面不與言說; 世間無有安穩欲樂,故不應執著于眾人誹謗。 57. 恐懼給世間帶來大苦,此中唯有自心為力; 虛幻貪慾與放逸,佔有慾被智者視為敵。 58. 聖者滿足無傲慢,解脫不造作諸業; User: 繼續翻譯Aññatra dhammacariyāya, api kāmāni sevare; Dhammo hi santo kathito, tasmā dhammaṃ pare care. Uṭṭhahatha nisīdatha, ko attho supitena vo; Āturānañhi kā niddā, sallaviddhāna ruppataṃ. Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha sāsanaṃ; Mā vo pamatte viññāya, maccurājā amohayittha vasānuge. Yañhi etaṃ visattañca, visālaṃ cāpi jaṅgamaṃ; Ekañca sattaṃ disvāna, tenattānaṃ na kallayi [pālaye (ka.)]. Dhammena carati loke, puññapāpapahāyino; Kaṇhākaṇhavisuddho hi, so gharāvāsamāvasī [āvasanti (syā.)]ti. Mahākaṇhajātakaṃ chaṭṭhaṃ. Kosiyajātakaṃ (7) Asayhasāhī [asayhaṃsāhī (syā.)] puriso, dubbalo purisātimānī; Pharusūpahatassapi, attho jātavedassamiva. Asabbakālaṃ timiraṃ, asabbakālaṃ pajjoto; Asabbakālaṃ aggipi, kālena vivadāmase. Dhūmaggivaṇṇaṃ [dhūmampi (sī. pī.), dhūmaggi (ka.)] rattammukhiṃ, osadhiṃ viya pabbate; Manoramaṃ dassaneyyaṃ, kathaṃ macco vivāhaye [vināsaye (sī. pī.), vivāhare (ka.)]. Yathā pāsāṇakhando te, phusitena nipajjati; Osadhī kilamissāmi, attho jātavedassamiva. Nayo amayo me, adhirohatu maṃ nayo; Satayaṃ sahassayaṃ, aggiṃ mayaṃ [tadā mayaṃ (sī. pī.)] parimocayeti. Kosiyajātakaṃ sattamaṃ. Meṇḍakajātakaṃ (8) Yattha verī nivisati, na vase tattha paṇḍito; Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisu. Ayaṃ pure vijjamattāya, andhānaṃ parimocayi; Tassa nūnaṃ mahantena, attho jātova kosiya. Na kiñci maññe asadisaṃ, evaṃ nūna titikkhati; Avekkhiyāna titikkhe yaṃ [titikkheyyaṃ (sī.), titikkhassu (ka.)], maññāmi assavaṃ varaṃ. Na hi maccassa jānato, addhā jīvitasaṃsayo; Nāti sabbaṃ virocati, maññāmi assavaṃ varaṃ. Yathāpi purisaṃ dantaṃ, damathereva sārathi; Evaṃ dutthamanāpannaṃ, sañchinnapattamādaraṃ; Saṃ
43.
Paññāya tittinaṃ [tittīnaṃ (sī. syā.)] seṭṭhaṃ, na so kāmehi tappati;
Paññāya tittaṃ purisaṃ, taṇhā na kurute vasaṃ.
44.
Apacinetheva kāmānaṃ [kāmāni (sī. syā. pī.)], appicchassa alolupo;
Samuddamatto puriso, na so kāmehi tappati.
45.
Rathakārova cammassa, parikantaṃ upāhanaṃ;
Yaṃ yaṃ cajati [jahati (syā. ka.)] kāmānaṃ, taṃ taṃ sampajjate sukhaṃ;
Sabbaṃ ce sukhamiccheyya, sabbe kāme pariccaje.
46.
Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyo [sahassiyā (?) upari sutasomajātake tathā dissati];
Paṭigaṇha mahābrahme, sādhetaṃ tava bhāsitaṃ.
47.
Na me attho sahassehi, satehi nahutehi vā;
Pacchimaṃ bhāsato gāthaṃ, kāme me na rato mano.
48.
Bhadrako [saddo (sī.)] vatāyaṃ māṇavako, sabbalokavidū muni;
Yo imaṃ taṇhaṃ [yo taṇhaṃ (sī. syā.)] dukkhajananiṃ, parijānāti paṇḍitoti.
Kāmajātakaṃ catutthaṃ.
- Janasandhajātakaṃ (5)
49.
Dasa khalu imāni [khalumāni (syā.)] ṭhānāni, yāni pubbe akaritvā;
Sa pacchā manutappati, iccevāha [iccāha rājā (sī. syā. pī.)] janasandho.
50.
Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;
Na pubbe dhanamesissaṃ, iti pacchānutappati.
51.
Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;
Kicchā vutti asippassa, iti pacchānutappati.
52.
Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;
Caṇḍo ca pharuso cāpi [cāsiṃ (sī. syā. pī.)], iti pacchānutappati.
53.
Pāṇātipātī pure āsiṃ, luddo cāpi [cāsiṃ (sī. pī.)] anāriyo;
Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.
54.
Bahūsu vata santīsu, anāpādāsu itthisu;
Paradāraṃ asevissaṃ, iti pacchānutappati.
55.
Bahumhi vata santamhi, annapāne upaṭṭhite;
Na pubbe adadaṃ [adadiṃ (sī.)] dānaṃ, iti pacchānutappati.
56.
Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ [jiṇṇake gatayobbane (sī. syā. pī.)];
Pahu santo na posissaṃ, iti pacchānutappati.
57.
Ācariyamanusatthāraṃ , sabbakāmarasāharaṃ;
Pitaraṃ atimaññissaṃ, iti pacchānutappati.
58.
Samaṇe brāhmaṇe cāpi, sīlavante bahussute;
Na pubbe payirupāsissaṃ, iti pacchānutappati.
59.
Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;
Na ca pubbe tapo ciṇṇo, iti pacchānutappati.
60.
Yo ca etāni ṭhānāni, yoniso paṭipajjati;
Karaṃ purisakiccāni, sa pacchā nānutappatīti.
Janasandhajātakaṃ pañcamaṃ.
- Mahākaṇhajātakaṃ (6)
61.
Kaṇho kaṇho ca ghoro ca, sukkadāṭho pabhāsavā [patāpavā (sī. syā. pī.)];
Baddho pañcahi rajjūhi, kiṃ ravi [dhīra (sī. pī.), vīra (syā.)] sunakho tava.
62.
Nāyaṃ migānamatthāya, usīnaka [usīnara (sī. pī.), usīnnara (syā.)] bhavissati;
Manussānaṃ anayo hutvā, tadā kaṇho pamokkhati.
63.
Pattahatthā samaṇakā, muṇḍā saṅghāṭipārutā;
Naṅgalehi kasissanti, tadā kaṇho pamokkhati.
64.
Tapassiniyo [tapanīyā (ka.) dutiyantapadāni hetāni] pabbajitā, muṇḍā saṅghāṭipārutā;
Yadā loke gamissanti, tadā kaṇho pamokkhati.
65.
Dīghottaroṭṭhā jaṭilā, paṅkadantā rajassirā;
Iṇaṃ codāya [vodāya (sī. pī.), codaya (syā.)] gacchanti, tadā kaṇho pamokkhati.
66.
Adhicca vede [vedaṃ (ka.)] sāvittiṃ, yaññatantañca [tantrañca (sī. syā. pī.)] brāhmaṇā;
Bhatikāya yajissanti, tadā kaṇho pamokkhati.
我來為您翻譯這段巴利文成簡體中文: 43. 以智慧滿足為最勝,他不為慾望所滿足; 智慧滿足之人,不為渴愛所控制。 44. 減少慾望之人,少欲無有貪婪; 如海般廣大之人,不為慾望所滿足。 45. 如制車匠削皮,修整鞋子; 捨棄一分慾望,即得一分安樂; 若欲得全部安樂,應捨棄一切慾望。 46. 你所說的八偈,每偈值千金; 請接受大梵天,你所說確為真實。 47. 我不需要千金,百萬億也不要; 最後所說偈頌,我心不樂慾望。 48. 這位青年真是賢善,明瞭一切世間的聖者; 能如此了知渴愛,生苦之源的智者。 慾望本生經第四 468. 阇那珊陀本生經 (5) 49. 這確實是十種境況,過去未曾實行; 後來追悔莫及,阇那珊陀如是說。 50. 未得財富而懊悔,往昔未曾積蓄; "我過去為何不求財",如此後悔莫及。 51. 過去有能力之時,我未學習技藝; "無技藝者生活艱難",如此後悔莫及。 52. 過去我是偽證者,兩舌背後傷人; 又暴躁且言語粗暴,如此後悔莫及。 53. 過去我曾殺生命,殘暴且不高尚; 不尊重眾生,如此後悔莫及。 54. 當有眾多女子,不依附他人時; 卻與人妻行邪淫,如此後悔莫及。 55. 當有眾多豐富,飲食擺設之時; 過去未曾佈施,如此後悔莫及。 56. 對於父母雙親,年邁失去青春; 有能力卻不贍養,如此後悔莫及。 57. 對於教導之師,能賜予一切樂趣; 我曾輕視父親,如此後悔莫及。 58. 對於沙門婆羅門,持戒多聞之士; 過去未曾親近,如此後悔莫及。 59. 修行苦行為善,親近寂靜之人; 過去未修苦行,如此後悔莫及。 60. 若能於此諸境,如理正確實行; 完成人之職責,後來不會後悔。 阇那珊陀本生經第五 469. 大黑本生經 (6) 61. 黑色兇猛可怕,白牙發光閃耀; 被五繩捆綁著,英雄何故你的狗吠叫。 62. 此非為捕獵野獸,烏西那迦啊此將如是; 成為人類災難,那時大黑將獲釋。 63. 手持缽盂沙門,剃髮披袈裟; 將以犁耕地,那時大黑將獲釋。 64. 修行苦行者,剃髮披袈裟; 當他們行於世間,那時大黑將獲釋。 65. 上唇垂長結髮髻,牙齒污穢塵滿頭; 催討債務而行,那時大黑將獲釋。 66. 誦習吠陀與唸誦,祭祀儀軌婆羅門; 為酬勞而獻祭,那時大黑將獲釋。
67.
Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;
Pahū santo [santā (sī.)] na bharanti, tadā kaṇho pamokkhati.
68.
Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;
Bālā tumheti vakkhanti, tadā kaṇho pamokkhati.
69.
Ācariyabhariyaṃ sakhiṃ [ācariyabhariyaṃ sakhābhariyaṃ (sī. pī.)], mātulāniṃ pitucchakiṃ [pitucchayaṃ (sī.), pitucchasaṃ (pī.)];
Yadā loke gamissanti, tadā kaṇho pamokkhati.
70.
Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;
Panthaghātaṃ karissanti, tadā kaṇho pamokkhati.
71.
Sukkacchavī vedhaverā, thūlabāhū apātubhā;
Mittabhedaṃ karissanti, tadā kaṇho pamokkhati.
72.
Māyāvino nekatikā, asappurisacintakā;
Yadā loke bhavissanti, tadā kaṇho pamokkhatīti.
Mahākaṇhajātakaṃ chaṭṭhaṃ.
- Kosiyajātakaṃ (7)
73.
Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi [idhatthi (syā.)];
Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinnaṃ.
74.
Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;
Bahumhā bahukaṃ dajjā, adānaṃ nupapajjati [na upapajjati (sī. pī.), nūpapajjati (syā.)].
75.
Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca.
Ariyamaggaṃ samārūha [ariyaṃ maggaṃ samāruha (sī. pī.)], nekāsī labhate sukhaṃ.
76.
Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.
77.
Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.
78.
Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.
79.
Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.
80.
Sarañca juhati poso, bahukāya gayāya ca;
Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.
81.
Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.
82.
Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.
83.
Baḷisañhi so nigilati [niggilati (sī. pī.)], dīghasuttaṃ sabandhanaṃ;
Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.
84.
Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.
85.
Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;
Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe.
86.
Cando ca suriyo ca [sūriyo ca (ka.)] ubho idhāgatā, ayaṃ pana mātali devasārathi;
Sakkohamasmi tidasānamindo, eso ca kho pañcasikhoti vuccati.
87.
Pāṇissarā mudiṅgā ca [mutiṅgā ca (sī. syā. pī.], murajālambarāni ca;
Suttamenaṃ pabodhenti, paṭibuddho ca nandati.
88.
Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;
Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti.
89.
Ye kecime suggatimāsamānā [suggatimāsasānā (sī. pī.), suggatāsisamānā (ka.)], dhamme ṭhitā saṃyame saṃvibhāge;
Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti.
90.
Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako [kosiyo (syā. ka.)] pāpadhammo;
Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamittha [appattha (ka. sī. syā. pī.)].
我來幫你翻譯這些巴利語偈頌為簡體中文: 67. 對於年邁失去青春的 父母親, 雖有能力卻不贍養, 此時黑天將得解脫。 68. 對於年邁失去青春的 父母親, 愚者將說"你們的", 此時黑天將得解脫。 69. 當他們在世間對待 師母與女友, 姨母與姑母, 此時黑天將得解脫。 70. 婆羅門們手持 劍與盾牌, 將在路上行兇, 此時黑天將得解脫。 71. 白面板的仇恨者們, 粗壯手臂卻不顯眼, 將製造朋友間的分裂, 此時黑天將得解脫。 72. 當世間充滿 欺詐者、騙子, 及邪惡思想者, 此時黑天將得解脫。 第六章 大黑天本生經 470. 憍尸耶本生經(七) 73. 我不買也不賣, 我這裡也無積蓄; 這份粥食實在微薄難得, 一碗飯不夠兩人食用。 74. 從少中應施少, 從中等應施中等, 從多中應施多, 不施捨是不應該的。 75. 憍尸耶啊,我對你說, 應當佈施也要享用。 攀登聖道, 獨食者得不到快樂。 76. 他的供養是空虛的, 他的努力也是空虛的, 當客人已經入座, 卻獨自享用食物的人。 77. 憍尸耶啊,我對你說, 應當佈施也要享用。 攀登聖道, 獨食者得不到快樂。 78. 他的供養是真實的, 他的努力也是真實的, 當客人已經入座, 不獨自享用食物的人。 79. 憍尸耶啊,我對你說, 應當佈施也要享用。 攀登聖道, 獨食者得不到快樂。 80. 人們在湖泊獻供, 在伽耶的眾多地方, 在多納與帝姆巴루渡口, 在湍急的大河流處。 81. 在此他的供養, 在此他的努力, 當客人已經入座, 不獨自享用食物的人。 82. 憍尸耶啊,我對你說, 應當佈施也要享用。 攀登聖道, 獨食者得不到快樂。 83. 他吞下了魚鉤, 帶著長線與繩索, 當客人已經入座, 卻獨自享用食物的人。 84. 憍尸耶啊,我對你說, 應當佈施也要享用。 攀登聖道, 獨食者得不到快樂。 85. 這些婆羅門容貌殊勝, 為何你們有這隻狗; 它展現各種不同的色相, 請告訴我們,婆羅門們你們是誰? 86. 月神與日神雙雙來此, 這位是天界車伕摩多利; 我是三十三天之王帝釋, 那位被稱為五頂。 87. 手鼓、小鼓, 還有大鼓與銅鼓; 以音樂喚醒他, 醒來后他就歡喜。 88. 所有吝嗇且卑鄙, 辱罵沙門婆羅門的人; 捨棄此身軀, 身壞命終將墮地獄。 89. 所有希求善趣, 安住於法、節制與分享的人; 捨棄此身軀, 身壞命終將往善趣。 90. 你是我們前世的親人, 那時吝嗇、易怒、行為邪惡; 我們爲了你的利益而來此, 愿你不要因邪惡行為墮入地獄。
91.
Addhā hi maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;
Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.
92.
Esāhamajjeva upāramāmi, na cāpihaṃ [na cāpahaṃ (sī. pī.)] kiñci kareyya pāpaṃ;
Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi [udakampahaṃ pibe (sī.)].
93.
Evañca me dadato sabbakālaṃ [kāle (ka.)], bhogā ime vāsava khīyissanti;
Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānīti.
Kosiyajātakaṃ sattamaṃ.
- Meṇḍakapañhajātakaṃ (8)
94.
Yesaṃ na kadāci bhūtapubbaṃ, sakhyaṃ [sakkhiṃ (sī. pī.), sakhi (syā.)] sattapadampimasmi loke;
Jātā amittā duve sahāyā, paṭisandhāya caranti kissa hetu.
95.
Yadi me ajja pātarāsakāle, pañhaṃ na sakkuṇeyyātha vattumetaṃ;
Raṭṭhā pabbājayissāmi vo sabbe, na hi mattho duppaññajātikehi.
96.
Mahājanasamāgamamhi ghore, janakolāhalasaṅgamamhi jāte;
Vikkhittamanā anekacittā, pañhaṃ na sakkuṇoma vattumetaṃ.
97.
Ekaggacittāva ekamekā, rahasi gatā atthaṃ nicintayitvā [atthāni cintayitvā (syā. ka.)];
Paviveke sammasitvāna dhīrā, atha vakkhanti janinda etamatthaṃ.
98.
Uggaputta-rājaputtiyānaṃ, urabbhassa maṃsaṃ piyaṃ manāpaṃ;
Na sunakhassa te adenti maṃsaṃ, atha meṇḍassa suṇena sakhyamassa.
99.
Cammaṃ vihananti eḷakassa, assapiṭṭhattharassukhassa [assapiṭṭhattharaṇasukhassa (sī.)] hetu;
Na ca te sunakhassa attharanti, atha meṇḍassa suṇena sakhyamassa.
100.
Āvellitasiṅgiko hi meṇḍo, na ca sunakhassa visāṇakāni atthi;
Tiṇabhakkho maṃsabhojano ca, atha meṇḍassa suṇena sakhyamassa.
101.
Tiṇamāsi palāsamāsi meṇḍo, na ca sunakho tiṇamāsi no palāsaṃ;
Gaṇheyya suṇo sasaṃ biḷāraṃ, atha meṇḍassa suṇena sakhyamassa.
102.
Aṭṭhaḍḍhapado catuppadassa, meṇḍo aṭṭhanakho adissamāno;
Chādiyamāharatī ayaṃ imassa, maṃsaṃ āharatī ayaṃ amussa.
103.
Pāsādavaragato videhaseṭṭho, vitihāraṃ aññamaññabhojanānaṃ;
Addakkhi [addasa (syā. ka.)] kira sakkhikaṃ janindo, bubhukkassa puṇṇaṃ mukhassa [bhobhukkhassa ca puṇṇamukhassa (sī.)] cetaṃ.
104.
Lābhā vata me anapparūpā, yassa medisā paṇḍitā kulamhi;
Pañhassa gambhīragataṃ nipuṇamatthaṃ, paṭivijjhanti subhāsitena dhīrā.
105.
Assatarirathañca ekamekaṃ, phītaṃ gāmavarañca ekamekaṃ;
Sabbesaṃ vo dammi paṇḍitānaṃ, paramappatītamano subhāsitenāti.
Meṇḍakapañhajātakaṃ aṭṭhamaṃ.
- Mahāpadumajātakaṃ (9)
106.
Nādaṭṭhā [nādiṭṭhā (ka. sī. syā. ka.)] parato dosaṃ, aṇuṃ thūlāni sabbaso;
Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.
107.
Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;
Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.
108.
Adaṇḍiyaṃ daṇḍayati [daṇḍiyati (syā. pī.)], daṇḍiyañca adaṇḍiyaṃ [adaṇḍiya (niyya), na daṇḍaye (?)];
Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.
109.
Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;
Sudiṭṭhamanusāseyya, sa ve voharitu [vohātu (pī.)] marahati.
110.
Nekantamudunā sakkā, ekantatikhiṇena vā;
Attaṃ mahante [mahatte (syā. ka.)] ṭhapetuṃ [ṭhāpetuṃ (sī. syā. pī.)], tasmā ubhayamācare.
111.
Paribhūto mudu hoti, atitikkho ca veravā;
Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.
我來 完整翻譯這些偈頌: 91. 你們確實是為我好, 才如此教導我; 我會照此去做, 因為這都是善意者所說。 92. 我從今天就停止, 我也不會做任何惡事; 我沒有什麼不可施捨, 我也不會不施而飲水。 93. 帝釋天王啊,若我一直這樣佈施, 這些財富將會耗盡; 那時我將出家, 捨棄所有欲樂。 第七章 憍尸耶本生經 471. 公羊問題本生經(八) 94. 從未在此世間 有過七步之交情, 兩個敵人卻成為朋友, 結伴而行是為何? 95. 如果你們今天早餐時, 不能回答我這個問題; 我將把你們都逐出國境, 因為愚鈍之人無用。 96. 在這可怕的大眾集會中, 在人聲鼎沸喧鬧之時; 我們心神散亂想法紛雜, 無法回答這個問題。 97. 讓我們一心一意各自, 獨處思考其中含義; 智者們靜思默想后, 人中之王啊,就能說出其義。 98. 對於王子和貴族們, 羊肉是可口美味; 他們不給狗肉食, 然而公羊與狗成為朋友。 99. 他們剝羊皮, 爲了鋪在馬背上; 他們不用狗皮, 然而公羊與狗成為朋友。 100. 公羊有彎曲的角, 而狗沒有角; 一個吃草一個吃肉, 然而公羊與狗成為朋友。 101. 公羊吃草和樹葉, 狗不吃草也不吃葉; 狗會捕兔和貓, 然而公羊與狗成為朋友。 102. 四足動物中有八又二分之一的腳, 公羊有八爪卻不可見; 這個為那個遮蔭, 那個為這個取肉。 103. 最勝毗提訶王在殿堂上, 看到他們互相供養食物; 國王親眼目睹這一切, 飢餓者得到滿足。 104. 這對我是極大的收穫, 家中有如此智者; 他們以善說通達, 問題深奧微妙之義。 105. 我給每位智者各一輛, 騾車和一個富庶村莊; 我因你們的善說, 心中充滿最大的歡喜。 第八章 公羊問題本生經 472. 大蓮花本生經(九) 106. 未見他人過錯, 不論大小一切; 君主不應處罰, 未經自己觀察。 107. 若剎帝利不觀察, 就實行懲罰; 如生來盲者吃飯, 連帶刺一起吞下。 108. 懲罰不該罰的, 不罰該罰的; 如盲人走歧路, 不知平坦不平。 109. 若能于這些事, 無論大小一切; 明察后施教, 此人堪為法官。 110. 不能過分柔軟, 也不能太嚴厲; 要建立大業, 應當兼具兩者。 111. 太軟弱受輕視, 太嚴厲招怨恨; 了知這兩方面, 應行於中道。
112.
Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;
Na itthikāraṇā rāja, puttaṃ ghātetumarahasi.
113.
Sabbova [sabbo ca (ka. sī. pī.)] loko ekato [ekanto (sī. pī.)], itthī ca ayamekikā;
Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva [pakkhipetha (syā. aṭṭha.)] taṃ.
114.
Anekatāle narake, gambhīre ca suduttare [gambhīre suduruttare (pī. ka.)];
Pātito giriduggasmiṃ, kena tvaṃ tattha nāmari.
115.
Nāgo jātaphaṇo tattha, thāmavā girisānujo;
Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.
116.
Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;
Rajjaṃ kārehi [kāresi (sī.)] bhaddante, kiṃ araññe karissasi.
117.
Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;
Uddharitvā sukhī assa, evaṃ [sukhaṃ (pī. ka.)] passāmi attanaṃ [attani (pī. ka.), attanā (syā.), evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti (aṭṭha. saṃvaṇṇanā)].
118.
Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;
Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.
119.
Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;
Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiya.
120.
Ciñcāmāṇavikā mātā, devadatto ca me pitā;
Ānando paṇḍito nāgo, sāriputto ca devatā;
Rājaputto ahaṃ āsiṃ [ahaṃ tadā rājaputto (sī. syā. pī.)], evaṃ dhāretha jātakanti.
Mahāpadumajātakaṃ navamaṃ.
- Mittāmittajātakaṃ (10)
121.
Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;
Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.
122.
Na naṃ umhayate disvā, na ca naṃ paṭinandati;
Cakkhūni cassa [cakkhūnissa (syā. ka.)] na dadāti, paṭilomañca vattati.
123.
Amitte tassa bhajati, mitte tassa na sevati;
Vaṇṇakāme nivāreti, akkosante pasaṃsati.
124.
Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;
Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.
125.
Abhave nandati tassa, bhave tassa na nandati;
Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa nuppajjate sati;
Tato naṃ nānukampati, aho sopi [ahāsopi (ka. sī. syā. ka.)] labheyyito.
126.
Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;
Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito.
127.
Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;
Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.
128.
Pavutthaṃ tassa sarati, āgataṃ abhinandati;
Tato kelāyito hoti, vācāya paṭinandati.
129.
Mitte tasseva bhajati, amitte tassa na sevati;
Akkosante nivāreti, vaṇṇakāme pasaṃsati.
130.
Guyhañca tassa akkhāti, tassa guyhañca gūhati;
Kammañca tassa vaṇṇeti, paññaṃ tassa [paññamassa (syā. ka.)] pasaṃsati.
131.
Bhave ca nandati tassa [bhave nandati tassa ca (ka.)], abhave tassa na nandati;
Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa uppajjate sati;
Tato naṃ anukampati, aho sopi [pahāsopi (ka. sī. syā. ka.)] labheyyito.
我來完整翻譯這些偈頌: 112. 雖愛慾者多言語, 惡人也多言語; 國王啊,爲了女人, 你不該殺害兒子。 113. 全世界在一邊, 這女人在一邊; 因此我將實行, 去把他投入獄。 114. 在多重地獄中, 深邃難以超越; 被推下山崖時, 你為何沒死去? 115. 那裡有一大龍, 展開頸冠力大無窮; 用身軀接住我, 因此我得以不死。 116. 來吧,王子, 我送你回家; 賢者啊去統領國土, 何必住在林中? 117. 如吞下魚鉤后, 能拔出帶著血; 拔出后得安樂, 我見自己如是。 118. 你說什麼是魚鉤, 你說什麼帶著血; 你說什麼被拔出, 被問時請告訴我。 119. 我說慾望是魚鉤, 象馬財富帶著血; 我說放棄是拔出, 剎帝利啊要如是理解。 120. 旃遮摩納為我母, 提婆達多為我父; 阿難是那智慧龍, 舍利弗是那天神; 我曾是那王子, 如是持守本生。 第九章 大蓮花本生經 473. 友與敵本生經(十) 121. 做什麼樣的事, 智者如何努力; 見聞后明智者, 如何知道敵人。 122. 見他不以微笑迎接, 也不表示歡迎; 不與他目光相對, 而是採取對立態度。 123. 親近他的敵人, 不親近他的朋友; 阻止讚美他的人, 稱讚辱罵他的人。 124. 不告訴他秘密, 不保守他的秘密; 不讚賞他的作為, 不稱道他的智慧。 125. 他衰敗時歡喜, 他興盛時不喜; 得到稀有食物, 不記得分給他; 因此不憐憫他, 也不願他得到。 126. 這十六種表現, 存在於敵人身上; 智者從見聞中, 由此可知敵人。 127. 做什麼樣的事, 智者如何努力; 見聞后明智者, 如何知道朋友。 128. 記掛他的離別, 歡迎他的歸來; 對他親切關懷, 言語表示歡喜。 129. 親近他的朋友, 不親近他的敵人; 制止辱罵他的人, 讚賞稱讚他的人。 130. 向他吐露秘密, 為他保守秘密; 讚賞他的作為, 稱道他的智慧。 131. 他興盛時歡喜, 他衰敗時不喜; 得到稀有食物, 記得要分給他; 因此憐憫於他, 愿他也能得到。
132.
Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;
Yehi mittañca jāneyya [mittaṃ sujāneyya (pī. ka.)], disvā sutvā ca paṇḍitoti.
Mittāmittajātakaṃ dasamaṃ.
Dvādasakanipātaṃ niṭṭhitaṃ.
132. 這十六種表現, 確實存在於朋友身上; 智者從見聞中, 由此可知朋友。 第十章 友與敵本生經 十二集終
Tassuddānaṃ –
Lahucitta sasāla kasanti puna, atha kāma dasakhaluṭṭhānavaro;
Atha kaṇha sukosiya meṇḍavaro, padumo puna mittavarena dasāti.
這是摘要: 輕心與娑羅又柯桑, 復有欲十咖盧善生; 黑天憍尸耶公羊勝, 蓮花與善友成十章。 【這是對前面十個本生經的摘要,依次提到了:輕心、娑羅、柯桑、慾望、咖盧、黑天、憍尸耶、公羊、蓮花和善友這十個故事。】