B01030517navamavaggo(第九部)

  1. Navamavaggo

(84) 1. Ānisaṃsadassāvīkathā

  1. Ānisaṃsadassāvissa saṃyojanānaṃ pahānanti? Āmantā. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre aniccato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – 『『ānisaṃsadassāvissa saṃyojanānaṃ pahāna』』nti.

Nanu saṅkhāre dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato…pe… vipariṇāmadhammato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre vipariṇāmadhammato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – 『『ānisaṃsadassāvissa saṃyojanānaṃ pahāna』』nti.

Saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca dukkhato…pe… vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā . Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『ānisaṃsadassāvissa saṃyojanānaṃ pahāna』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī, satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno』』ti [a. ni. 7.19]! Attheva suttantoti? Āmantā. Tena hi ānisaṃsadassāvissa saṃyojanānaṃ pahānanti.

Ānisaṃsadassāvīkathā niṭṭhitā.

  1. Navamavaggo

(85) 2. Amatārammaṇakathā

我來為您翻譯這段文字: 第九品\ (84) 1. 見功德論 [問]見功德者能斷諸結嗎?[答]是的。[反詰]當觀察諸行無常時,諸結不是就斷除了嗎?[答]是的。[難]如果觀察諸行無常時諸結就斷除了,那就不應該說"見功德者能斷諸結"了。 [反詰]當觀察諸行是苦的...是病、是瘡、是箭、是災、是疾、是他者、是毀壞、是禍患、是障礙、是怖畏、是災難、是動搖、是破碎、是不穩固、是無庇護、是無洞穴、是無歸依、是無歸依性、是空虛、是虛無、是空、是無我、是過患...是變易法時,諸結不是就斷除了嗎?[答]是的。[難]如果觀察諸行是變易法時諸結就斷除了,那就不應該說"見功德者能斷諸結"了。 [問]既觀察諸行無常,又見涅槃功德,這樣可以嗎?[答]不能這樣說...[問]既觀察諸行無常,又見涅槃功德,這樣可以嗎?[答]是的。[反詰]是否有兩種觸...兩種心的和合呢?[答]不能這樣說...[問]既觀察諸行是苦的...是變易法,又見涅槃功德,這樣可以嗎?[答]不能這樣說...[問]既觀察諸行是變易法,又見涅槃功德,這樣可以嗎?[答]是的。[反詰]是否有兩種觸...兩種心的和合呢?[答]不能這樣說... [問]不應該說"見功德者能斷諸結"嗎?[答]是的。[反詰]世尊不是說過:"比丘們,在此,比丘住于觀涅槃樂,有樂想,感受樂,心常恒不斷地確信,以慧深入"嗎?[答]確實有這樣的經文。[結論]因此,見功德者能斷諸結。 見功德論終。 第九品\ (85) 2. 不死所緣論

  1. Amatārammaṇaṃ saṃyojananti? Āmantā. Amataṃ saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesiyanti? Na hevaṃ vattabbe…pe… nanu amataṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Āmantā. Hañci amataṃ asaṃyojaniyaṃ…pe… asaṃkilesiyaṃ, no ca vata re vattabbe – 『『amatārammaṇaṃ saṃyojana』』nti.

Amataṃ ārabbha rāgo uppajjatīti? Āmantā. Amataṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā. Hañci amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyaṃ, no ca vata re vattabbe – 『『amataṃ ārabbha rāgo uppajjatī』』ti.

Amataṃ ārabbha doso uppajjatīti? Āmantā. Amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Hañci amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyaṃ, no ca vata re vattabbe – 『『amataṃ ārabbha doso uppajjatī』』ti.

Amataṃ ārabbha moho uppajjatīti? Āmantā. Amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ acakkhukaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ na acakkhukaraṇaṃ paññābuddhiyaṃ avighātapakkhiyaṃ nibbānasaṃvattaniyanti? Āmantā. Hañci amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyaṃ, no ca vata re vattabbe – 『『amataṃ ārabbha moho uppajjatī』』ti.

[問]不死是結的所緣嗎?[答]是的。[反詰]不死是可結縛的、可繫縛的、可淹沒的、可軛的、可障礙的、可執取的、可取著的、可污染的嗎?[答]不能這樣說...[反詰]不死不是不可結縛的、不可繫縛的...不可污染的嗎?[答]是的。[難]如果不死是不可結縛的...不可污染的,那就不應該說"不死是結的所緣"了。 [問]緣不死而生貪嗎?[答]是的。[反詰]不死是貪的立足處、可染著的、可愛樂的、可醉迷的、可束縛的、可迷戀的嗎?[答]不能這樣說...[反詰]不死不是非貪的立足處、不可染著的、不可愛樂的、不可醉迷的、不可束縛的、不可迷戀的嗎?[答]是的。[難]如果不死是非貪的立足處、不可染著的、不可愛樂的、不可醉迷的、不可束縛的、不可迷戀的,那就不應該說"緣不死而生貪"了。 [問]緣不死而生嗔嗎?[答]是的。[反詰]不死是嗔的立足處、忿怒的立足處、瞋恚的立足處嗎?[答]不能這樣說...[反詰]不死不是非嗔的立足處、非忿怒的立足處、非瞋恚的立足處嗎?[答]是的。[難]如果不死是非嗔的立足處、非忿怒的立足處、非瞋恚的立足處,那就不應該說"緣不死而生嗔"了。 [問]緣不死而生癡嗎?[答]是的。[反詰]不死是癡的立足處、無知的因、無眼的因、慧滅的因、苦惱的因、不導向涅槃的嗎?[答]不能這樣說...[反詰]不死不是非癡的立足處、非無知的因、非無眼的因、慧生的因、無苦惱的因、導向涅槃的嗎?[答]是的。[難]如果不死是非癡的立足處、非無知的因...導向涅槃的,那就不應該說"緣不死而生癡"了。

  1. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ saṃyojaniyaṃ ganthaniyaṃ…pe… saṃkilesiyanti? Āmantā . Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ saṃyojaniyaṃ…pe… saṃkilesiyanti ? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Āmantā. Amataṃ ārabbha rāgo uppajjati, amataṃ rāgaṭṭhāniyaṃ…pe… mucchaniyanti? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha doso uppajjati, rūpaṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Āmantā. Amataṃ ārabbha doso uppajjati, amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha moho uppajjati, rūpaṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Āmantā. Amataṃ ārabbha moho uppajjati, amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha rāgo uppajjati, amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā . Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ na rāgaṭṭhāniyaṃ…pe… na mucchaniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha doso uppajjati, amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Rūpaṃ ārabbha doso uppajjati, rūpaṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha moho uppajjati, amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Āmantā. Rūpaṃ ārabbha moho uppajjati, rūpaṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『amatārammaṇaṃ saṃyojana』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『nibbānaṃ nibbānato sañjānāti, nibbānaṃ nibbānato sañjānitvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandatī』』ti [ma. ni. 1.6]! Attheva suttantoti? Āmantā. Tena hi amatārammaṇaṃ saṃyojananti.

Amatārammaṇakathā niṭṭhitā.

  1. Navamavaggo

(86) 3. Rūpaṃ sārammaṇantikathā

[問]緣色而生諸結,色是可結縛的、可繫縛的...可污染的嗎?[答]是的。[反詰]緣不死而生諸結,不死是可結縛的...可污染的嗎?[答]不能這樣說... [問]緣色而生貪,色是貪的立足處、可染著的、可愛樂的、可醉迷的、可束縛的、可迷戀的嗎?[答]是的。[反詰]緣不死而生貪,不死是貪的立足處...可迷戀的嗎?[答]不能這樣說... [問]緣色而生嗔,色是嗔的立足處、忿怒的立足處、瞋恚的立足處嗎?[答]是的。[反詰]緣不死而生嗔,不死是嗔的立足處、忿怒的立足處、瞋恚的立足處嗎?[答]不能這樣說... [問]緣色而生癡,色是癡的立足處、無知的因...不導向涅槃的嗎?[答]是的。[反詰]緣不死而生癡,不死是癡的立足處、無知的因...不導向涅槃的嗎?[答]不能這樣說... [問]緣不死而生諸結,不死是不可結縛的、不可繫縛的、不可淹沒的、不可軛的、不可障礙的、不可執取的、不可取著的、不可污染的嗎?[答]是的。[反詰]緣色而生諸結,色是不可結縛的、不可繫縛的...不可污染的嗎?[答]不能這樣說... [問]緣不死而生貪,不死是非貪的立足處、不可染著的、不可愛樂的、不可醉迷的、不可束縛的、不可迷戀的嗎?[答]是的。[反詰]緣色而生貪,色是非貪的立足處...不可迷戀的嗎?[答]不能這樣說... [問]緣不死而生嗔,不死是非嗔的立足處、非忿怒的立足處、非瞋恚的立足處嗎?[答]是的。[反詰]緣色而生嗔,色是非嗔的立足處、非忿怒的立足處、非瞋恚的立足處嗎?[答]不能這樣說... [問]緣不死而生癡,不死是非癡的立足處、非無知的因...導向涅槃的嗎?[答]是的。[反詰]緣色而生癡,色是非癡的立足處、非無知的因...導向涅槃的嗎?[答]不能這樣說... [問]不應該說"不死是結的所緣"嗎?[答]是的。[反詰]世尊不是說過:"他以涅槃想涅槃,想涅槃后,他認為是涅槃,認為在涅槃中,認為從涅槃而來,認為'涅槃是我的',他歡喜涅槃"嗎?[答]確實有這樣的經文。[結論]因此,不死是結的所緣。 不死所緣論終。 第九品\ (86) 3. 色有所緣論

  1. Rūpaṃ sārammaṇanti? Āmantā. Atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Hañci natthi tassa āvaṭṭanā ābhogo…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ sārammaṇa』』nti.

Phasso sārammaṇo, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā . Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Vedanā…pe… saññā cetanā cittaṃ saddhā vīriyaṃ sati samādhi paññā rāgo doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ…pe… anottappaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Phasso sārammaṇo, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Vedanā…pe… anottappaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『rūpaṃ sārammaṇa』』nti? Āmantā. Nanu rūpaṃ sappaccayanti? Āmantā. Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe – 『『rūpaṃ sārammaṇa』』nti.

Rūpaṃ sārammaṇantikathā niṭṭhitā.

  1. Navamavaggo

(87) 4. Anusayā anārammaṇakathā

  1. Anusayā anārammaṇāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo anārammaṇoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ anārammaṇanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ sārammaṇanti? Āmantā. Kāmarāgānusayo sārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo anārammaṇoti? Āmantā. Katamakkhandhapariyāpannoti ? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno anārammaṇoti? Āmantā. Kāmarāgo saṅkhārakkhandhapariyāpanno anārammaṇoti? Na hevaṃ vattabbe…pe… kāmarāgo saṅkhārakkhandhapariyāpanno sārammaṇoti? Āmantā. Kāmarāgānusayo saṅkhārakkhandhapariyāpanno sārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno anārammaṇo, kāmarāgo saṅkhārakkhandhapariyāpanno sārammaṇoti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

[問]色是所緣嗎?[答]是的。是否存在它的輪轉、光輝、相應、心念、意志、志向?[答]不能這樣說...[反詰]是否不存在它的輪轉、光輝...、志向?[答]是的。[難]如果不存在它的輪轉、光輝...、志向,那就不應該說"色是所緣"了。 [問]接觸是所緣,是否存在它的輪轉、光輝...、志向?[答]是的。[問]色是所緣,是否存在它的輪轉、光輝...、志向?[答]不能這樣說... [問]感覺...、識、心、信、精進、正念、定、智慧、貪、嗔、癡、我慢、見、疑、昏沉、掉舉、無慚...是所緣,是否存在它的輪轉、光輝...、志向?[答]是的。[問]色是所緣,是否存在它的輪轉、光輝...、志向?[答]不能這樣說... [問]色是所緣,是否不存在它的輪轉、光輝...、志向?[答]是的。[問]接觸是所緣,是否不存在它的輪轉、光輝...、志向?[答]不能這樣說... [問]色是所緣,是否不存在它的輪轉、光輝...、志向?[答]是的。[問]感覺...、無慚是所緣,是否不存在它的輪轉、光輝...、志向?[答]不能這樣說... [問]不應該說"色是所緣"嗎?[答]是的。[反詰]色不是有條件的嗎?[答]是的。[難]如果色是有條件的,那麼就應該說"色是所緣"了。 色所緣論終。 第九品\ (87) 4. 潛藏的所緣論 潛藏的所緣是什麼?[答]色、涅槃、眼根...、可觸之所嗎?[答]不能這樣說... [問]欲貪的潛藏是所緣嗎?[答]是的。[問]欲貪是欲貪的圍繞、欲貪的結縛、欲貪的淹沒、欲貪的結合、欲貪的障礙嗎?[答]不能這樣說...[反詰]欲貪是欲貪的圍繞、欲貪的結縛、欲貪的淹沒、欲貪的結合、欲貪的障礙是所緣嗎?[答]是的。[難]欲貪的潛藏是所緣嗎?[答]不能這樣說... [問]欲貪的潛藏是所緣嗎?[答]是的。[問]它是哪個法的範圍?[答]是行法的範圍。[問]行法是所緣嗎?[答]不能這樣說...[問]行法是所緣嗎?[答]是的。[問]感覺法、識法、心法是所緣嗎?[答]不能這樣說... [問]欲貪的潛藏是行法的範圍嗎?[答]是的。[問]欲貪是行法的範圍嗎?[答]不能這樣說...[反詰]欲貪是行法的範圍嗎?[答]是的。[問]欲貪的潛藏是行法的範圍嗎?[答]不能這樣說... [問]欲貪的潛藏是行法的範圍,欲貪是行法的範圍嗎?[答]是的。[問]行法的部分是所緣,部分是非所緣嗎?[答]不能這樣說...[反詰]行法的部分是所緣,部分是非所緣嗎?[答]是的。[問]感覺法、識法、心法的部分是所緣,部分是非所緣嗎?[答]不能這樣說...

  1. Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo anārammaṇoti? Āmantā. Avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ anārammaṇanti? Na hevaṃ vattabbe…pe… avijjā avijjogho…pe… avijjānīvaraṇaṃ sārammaṇanti? Āmantā. Avijjānusayo sārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo anārammaṇoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno anārammaṇoti? Āmantā. Avijjā saṅkhārakkhandhapariyāpannā anārammaṇāti? Na hevaṃ vattabbe…pe… avijjā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Avijjānusayo saṅkhārakkhandhapariyāpanno sārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno anārammaṇo, avijjā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『anusayā anārammaṇā』』ti? Āmantā. Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti? Āmantā. Atthi tesaṃ anusayānaṃ ārammaṇanti? Na hevaṃ vattabbe…pe… tena hi anusayā anārammaṇāti. Puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti? Āmantā. Atthi tassa rāgassa ārammaṇanti? Na hevaṃ vattabbe…pe…. Tena hi rāgo anārammaṇoti.

Anusayā anārammaṇātikathā niṭṭhitā.

  1. Navamavaggo

(88) 5. Ñāṇaṃ anārammaṇantikathā

  1. Ñāṇaṃ anārammaṇanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ anārammaṇanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo anārammaṇoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo sārammaṇoti? Āmantā. Ñāṇaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ anārammaṇanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti ? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ anārammaṇanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā anārammaṇāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ anārammaṇaṃ, paññā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

[問]瞋恚的潛藏、我慢的潛藏、見的潛藏、疑的潛藏、有貪的潛藏、無明的潛藏是無所緣嗎?[答]是的。[反詰]無明、無明的淹沒、無明的結合、無明的潛藏、無明的圍繞、無明的結縛、無明的障礙是無所緣嗎?[答]不能這樣說...[反詰]無明、無明的淹沒...無明的障礙是有所緣嗎?[答]是的。[難]無明的潛藏是有所緣嗎?[答]不能這樣說... [問]無明的潛藏是無所緣嗎?[答]是的。[問]它是哪個法的範圍?[答]是行法的範圍。[問]行法是無所緣嗎?[答]不能這樣說...[問]行法是無所緣嗎?[答]是的。[問]受法、想法、識法是無所緣嗎?[答]不能這樣說... [問]無明的潛藏是行法的範圍且無所緣嗎?[答]是的。[問]無明是行法的範圍且無所緣嗎?[答]不能這樣說...[反詰]無明是行法的範圍且有所緣嗎?[答]是的。[難]無明的潛藏是行法的範圍且有所緣嗎?[答]不能這樣說... [問]無明的潛藏是行法的範圍且無所緣,無明是行法的範圍且有所緣嗎?[答]是的。[問]行法的一部分是有所緣,一部分是無所緣嗎?[答]不能這樣說...[反詰]行法的一部分是有所緣,一部分是無所緣嗎?[答]是的。[問]受法、想法、識法的一部分是有所緣,一部分是無所緣嗎?[答]不能這樣說... [問]不應該說"潛藏是無所緣"嗎?[答]是的。[反詰]凡夫在善無記心生起時應該說是有潛藏的嗎?[答]是的。[問]那些潛藏有所緣嗎?[答]不能這樣說...[結論]因此潛藏是無所緣的。[問]凡夫在善無記心生起時應該說是有貪的嗎?[答]是的。[問]那個貪有所緣嗎?[答]不能這樣說...[結論]因此貪是無所緣的。 潛藏無所緣論終。 第九品\ (88) 5. 智無所緣論 [問]智是無所緣嗎?[答]是的。[反詰]是色、涅槃、眼處...觸處嗎?[答]不能這樣說...[問]智是無所緣嗎?[答]是的。[反詰]慧、慧根、慧力、正見、擇法覺支是無所緣嗎?[答]不能這樣說...[反詰]慧、慧根、慧力、正見、擇法覺支是有所緣嗎?[答]是的。[難]智是有所緣嗎?[答]不能這樣說... [問]智是無所緣嗎?[答]是的。[問]它是哪個法的範圍?[答]是行法的範圍。[問]行法是無所緣嗎?[答]不能這樣說...[問]行法是無所緣嗎?[答]是的。[問]受法、想法、識法是無所緣嗎?[答]不能這樣說...[問]智是行法的範圍且無所緣嗎?[答]是的。[問]慧是行法的範圍且無所緣嗎?[答]不能這樣說...[反詰]慧是行法的範圍且有所緣嗎?[答]是的。[難]智是行法的範圍且有所緣嗎?[答]不能這樣說... [問]智是行法的範圍且無所緣,慧是行法的範圍且有所緣嗎?[答]是的。[問]行法的一部分是有所緣,一部分是無所緣嗎?[答]不能這樣說...[反詰]行法的一部分是有所緣,一部分是無所緣嗎?[答]是的。[問]受法、想法、識法的一部分是有所緣,一部分是無所緣嗎?[答]不能這樣說...

  1. Na vattabbaṃ – 『『ñāṇaṃ anārammaṇa』』nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī ñāṇīti vattabboti? Āmantā. Atthi tassa ñāṇassa ārammaṇanti? Na hevaṃ vattabbe…pe… tena hi ñāṇaṃ anārammaṇanti. Arahā cakkhuviññāṇasamaṅgī paññavāti vattabboti? Āmantā. Atthi tāya paññāya ārammaṇanti? Na hevaṃ vattabbe…pe…. Tena hi paññā anārammaṇāti.

Ñāṇaṃ anārammaṇantikathā niṭṭhitā.

  1. Navamavaggo

(89) 6. Atītānāgatārammaṇakathā

  1. Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītārammaṇanti? Āmantā. Hañci atītārammaṇaṃ, no ca vata re vattabbe – 『『atītārammaṇaṃ cittaṃ anārammaṇa』』nti. Atītārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – 『『atītārammaṇa』』nti. Anārammaṇaṃ atītārammaṇanti micchā.

Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『atītārammaṇaṃ cittaṃ anārammaṇa』』nti.

  1. Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgatārammaṇanti? Āmantā. Hañci anāgatārammaṇaṃ, no ca vata re vattabbe – 『『anāgatārammaṇaṃ cittaṃ anārammaṇa』』nti. Anāgatārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – 『『anāgatārammaṇa』』nti. Anārammaṇaṃ anāgatārammaṇanti micchā.

Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『anāgatārammaṇaṃ cittaṃ anārammaṇa』』nti.

Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe… paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『atītānāgatārammaṇaṃ cittaṃ anārammaṇa』』nti? Āmantā. Nanu atītānāgataṃ natthīti? Āmantā. Hañci atītānāgataṃ natthi, tena vata re vattabbe – 『『atītānāgatārammaṇaṃ cittaṃ anārammaṇa』』nti…pe….

Atītānāgatārammaṇakathā niṭṭhitā.

  1. Navamavaggo

(90) 7. Vitakkānupatitakathā

[問]不應該說"智是無所緣"嗎?[答]是的。[反詰]應該說阿羅漢具有眼識時是有智的嗎?[答]是的。[問]那個智有所緣嗎?[答]不能這樣說...[結論]因此智是無所緣的。[問]應該說阿羅漢具有眼識時是有慧的嗎?[答]是的。[問]那個慧有所緣嗎?[答]不能這樣說...[結論]因此慧是無所緣的。 智無所緣論終。 第九品\ (89) 6. 過去未來所緣論 [問]緣過去的心是無所緣嗎?[答]是的。[反詰]不是緣過去嗎?[答]是的。[難]如果是緣過去的,就不應該說"緣過去的心是無所緣"。說"緣過去的心是無所緣"是錯誤的。或者如果是無所緣的,就不應該說"緣過去"。說"無所緣是緣過去"是錯誤的。 [問]緣過去的心是無所緣嗎?[答]是的。[反詰]不是對過去有轉向...志向嗎?[答]是的。[難]如果對過去有轉向...志向,就不應該說"緣過去的心是無所緣"。 [問]緣未來的心是無所緣嗎?[答]是的。[反詰]不是緣未來嗎?[答]是的。[難]如果是緣未來的,就不應該說"緣未來的心是無所緣"。說"緣未來的心是無所緣"是錯誤的。或者如果是無所緣的,就不應該說"緣未來"。說"無所緣是緣未來"是錯誤的。 [問]緣未來的心是無所緣嗎?[答]是的。[反詰]不是對未來有轉向...志向嗎?[答]是的。[難]如果對未來有轉向...志向,就不應該說"緣未來的心是無所緣"。 [問]對現在有轉向...志向,緣現在的心是有所緣嗎?[答]是的。[反詰]對過去有轉向...志向,緣過去的心是有所緣嗎?[答]不能這樣說...[問]對現在有轉向...志向,緣現在的心是有所緣嗎?[答]是的。[反詰]對未來有轉向...志向,緣未來的心是有所緣嗎?[答]不能這樣說... [問]對過去有轉向...志向,緣過去的心是無所緣嗎?[答]是的。[反詰]對現在有轉向...志向,緣現在的心是無所緣嗎?[答]不能這樣說... [問]對未來有轉向...志向,緣未來的心是無所緣嗎?[答]是的。[反詰]對現在有轉向...志向,緣現在的心是無所緣嗎?[答]不能這樣說... [問]不應該說"緣過去未來的心是無所緣"嗎?[答]是的。[反詰]過去未來不是不存在嗎?[答]是的。[難]如果過去未來不存在,那就應該說"緣過去未來的心是無所緣"... 過去未來所緣論終。 第九品\ (90) 7. 尋隨行論

  1. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Sabbaṃ cittaṃ vicārānupatitaṃ pītānupatitaṃ sukhānupatitaṃ dukkhānupatitaṃ somanassānupatitaṃ domanassānupatitaṃ upekkhānupatitaṃ saddhānupatitaṃ vīriyānupatitaṃ satānupatitaṃ samādhānupatitaṃ paññānupatitaṃ rāgānupatitaṃ dosānupatitaṃ…pe… anottappānupatitanti? Na hevaṃ vattabbe…pe….

Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko vicāramatto samādhīti? Āmantā. Hañci atthi avitakko vicāramatto samādhi, no ca vata re vattabbe – 『『sabbaṃ cittaṃ vitakkānupatita』』nti .

Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko avicāro samādhīti? Āmantā. Hañci atthi avitakko avicāro samādhi, no ca vata re vattabbe – 『『sabbaṃ cittaṃ vitakkānupatita』』nti. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti [dī. ni. 3.305, 353]? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no ca vata re vattabbe – 『『sabbaṃ cittaṃ vitakkānupatita』』nti.

Vitakkānupatitakathā niṭṭhitā.

  1. Navamavaggo

(91) 8. Vitakkavipphārasaddakathā

  1. Sabbaso vitakkayato vicārayato vitakkavipphāro saddoti? Āmantā. Sabbaso phusayato phassavipphāro saddo, sabbaso vedayato vedanāvipphāro saddo, sabbaso sañjānato saññāvipphāro saddo, sabbaso cetayato cetanāvipphāro saddo, sabbaso cintayato cittavipphāro saddo, sabbaso sarato sativipphāro saddo, sabbaso pajānato paññāvipphāro saddoti? Na hevaṃ vattabbe…pe….

Sabbaso vitakkayato vicārayato vitakkavipphāro saddoti? Āmantā. Vitakkavipphāro saddo sotaviññeyyo sotasmiṃ paṭihaññati sotassa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe…. Nanu vitakkavipphāro saddo na sotaviññeyyo na sotasmiṃ paṭihaññati na sotassa āpāthaṃ āgacchatīti? Āmantā. Hañci vitakkavipphāro saddo na sotaviññeyyo na sotasmiṃ paṭihaññati na sotassa āpāthaṃ āgacchati, no ca vata re vattabbe – 『『sabbaso vitakkayato vicārayato vitakkavipphāro saddo』』ti.

Vitakkavipphārasaddakathā niṭṭhitā.

  1. Navamavaggo

(92) 9. Na yathācittassa vācātikathā

[問]所有的心都是隨思維而動的嗎?[答]是的。所有的心都是隨思考而動、隨喜悅而動、隨快樂而動、隨痛苦而動、隨喜樂而動、隨憂惱而動、隨平等心而動、隨信心而動、隨精進而動、隨正念而動、隨定力而動、隨智慧而動、隨貪慾而動、隨嗔恚而動...嗎?[答]不能這樣說... [問]所有的心都是隨思維而動的嗎?[答]是的。[反詰]是否存在無思維的、僅有思考的定呢?[答]是的。[難]如果存在無思維的、僅有思考的定,就不應該說"所有的心都是隨思維而動"。 [問]所有的心都是隨思維而動的嗎?[答]是的。[反詰]是否存在無思維的、無思考的定呢?[答]是的。[難]如果存在無思維的、無思考的定,就不應該說"所有的心都是隨思維而動"。[問]所有的心都是隨思維而動的嗎?[答]是的。[反詰]是否有三種定是佛所說的——有思維、有思考的定、無思維、僅有思考的定、無思維、無思考的定?[答]是的。[難]如果有三種定是佛所說的——有思維、有思考的定、無思維、僅有思考的定、無思維、無思考的定,就不應該說"所有的心都是隨思維而動"。 隨思維而動的論終。 第九品\ (91) 8. 思維的散亂聲論 所有的思維、思考的散亂聲嗎?[答]是的。所有的觸碰、接觸的散亂聲、所有的感覺、感覺的散亂聲、所有的識、識的散亂聲、所有的意圖、意圖的散亂聲、所有的思考、心的散亂聲、所有的正念、正念的散亂聲、所有的智慧、智慧的散亂聲嗎?[答]不能這樣說... [問]所有的思維、思考的散亂聲嗎?[答]是的。[反詰]思維的散亂聲是可聽知的,在耳中是被聽到的,耳的通路是到達的,對嗎?[答]不能這樣說...[反詰]難道思維的散亂聲不是可聽知的,不在耳中被聽到,不在耳的通路上到達的嗎?[答]是的。[難]如果思維的散亂聲不是可聽知的,不在耳中被聽到,不在耳的通路上到達,那就不應該說"所有的思維、思考的散亂聲"。 思維的散亂聲論終。 第九品\ (92) 9. 不如心的言論

  1. Na yathācittassa vācāti? Āmantā. Aphassakassa vācā avedanakassa vācā asaññakassa vācā acetanakassa vācā acittakassa vācāti? Na hevaṃ vattabbe…pe… nanu saphassakassa vācā savedanakassa vācā sasaññakassa vācā sacetanakassa vācā sacittakassa vācāti? Āmantā. Hañci saphassakassa vācā…pe… sacittakassa vācā, no ca vata re vattabbe – 『『na yathācittassa vācā』』ti.

Na yathācittassa vācāti? Āmantā. Anāvaṭṭentassa [anāvaṭṭantassa (pī.), anāvajjantassa (sī. syā. ka.) kathā. 484 passitabbaṃ] vācā…pe… anābhogassa vācā…pe… appaṇidahantassa vācāti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa vācā ābhogassa vācā…pe… paṇidahantassa vācāti? Āmantā. Hañci āvaṭṭentassa vācā ābhogassa vācā paṇidahantassa vācā, no ca vata re vattabbe – 『『na yathācittassa vācā』』ti.

Na yathācittassa vācāti? Āmantā. Nanu vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādāti? Āmantā. Hañci vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādā, no ca vata re vattabbe – 『『na yathācittassa vācā』』ti.

Na yathācittassa vācāti? Āmantā. Na bhaṇitukāmo bhaṇati, na kathetukāmo katheti, na ālapitukāmo ālapati, na voharitukāmo voharatīti? Na hevaṃ vattabbe…pe… nanu bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharatīti? Āmantā. Hañci bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharati, no ca vata re vattabbe – 『『na yathācittassa vācā』』ti.

  1. Na vattabbaṃ – 『『na yathācittassa vācā』』ti? Āmantā. Nanu atthi koci 『『aññaṃ bhaṇissāmī』』ti aññaṃ bhaṇati, 『『aññaṃ kathessāmī』』ti aññaṃ katheti, 『『aññaṃ ālapissāmī』』ti aññaṃ ālapati, 『『aññaṃ voharissāmī』』ti aññaṃ voharatīti? Āmantā. Hañci atthi koci 『『aññaṃ bhaṇissāmī』』ti aññaṃ bhaṇati,…pe… 『『aññaṃ voharissāmī』』ti aññaṃ voharati, tena vata re vattabbe – 『『na yathācittassa vācā』』ti.

Na yathācittassa vācātikathā niṭṭhitā.

  1. Navamavaggo

(93) 10. Na yathācittassa kāyakammantikathā

[問]言語不是如心所想的嗎?[答]是的。[反詰]沒有觸的言語、沒有感受的言語、沒有想的言語、沒有思的言語、沒有心的言語嗎?[答]不能這樣說...[反詰]難道不是有觸的言語、有感受的言語、有想的言語、有思的言語、有心的言語嗎?[答]是的。[難]如果是有觸的言語...有心的言語,那就不應該說"言語不是如心所想的"。 [問]言語不是如心所想的嗎?[答]是的。[反詰]不轉向的言語...不注意的言語...不志向的言語嗎?[答]不能這樣說...[反詰]難道不是轉向的言語、注意的言語...志向的言語嗎?[答]是的。[難]如果是轉向的言語、注意的言語、志向的言語,那就不應該說"言語不是如心所想的"。 [問]言語不是如心所想的嗎?[答]是的。[反詰]難道言語不是心所生、與心俱生、與心同時生起的嗎?[答]是的。[難]如果言語是心所生、與心俱生、與心同時生起的,那就不應該說"言語不是如心所想的"。 [問]言語不是如心所想的嗎?[答]是的。[反詰]不想說就不說,不想講就不講,不想談就不談,不想表達就不表達嗎?[答]不能這樣說...[反詰]難道不是想說就說,想講就講,想談就談,想表達就表達嗎?[答]是的。[難]如果是想說就說,想講就講,想談就談,想表達就表達,那就不應該說"言語不是如心所想的"。 [問]不應該說"言語不是如心所想的"嗎?[答]是的。[反詰]難道沒有人"我要說這個"卻說了那個,"我要講這個"卻講了那個,"我要談這個"卻談了那個,"我要表達這個"卻表達了那個嗎?[答]是的。[難]如果有人"我要說這個"卻說了那個..."我要表達這個"卻表達了那個,那就應該說"言語不是如心所想的"。 不如心的言論終。 第九品\ (93) 10. 不如心的身業論

  1. Na yathācittassa kāyakammanti? Āmantā. Aphassakassa kāyakammaṃ…pe… acittakassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammanti? Āmantā. Hañci saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammaṃ, no ca vata re vattabbe – 『『na yathācittassa kāyakamma』』nti.

Na yathācittassa kāyakammanti? Āmantā. Anāvaṭṭentassa kāyakammaṃ…pe… appaṇidahantassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammanti? Āmantā. Hañci āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammaṃ, no ca vata re vattabbe – 『『na yathācittassa kāyakamma』』nti.

Na yathācittassa kāyakammanti? Āmantā. Nanu kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādanti? Āmantā . Hañci kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādaṃ, no ca vata re vattabbe – 『『na yathācittassa kāyakamma』』nti.

Na yathācittassa kāyakammanti? Āmantā. Na abhikkamitukāmo abhikkamati, na paṭikkamitukāmo paṭikkamati, na āloketukāmo āloketi, na viloketukāmo viloketi, na samiñjitukāmo samiñjeti, na pasāretukāmo pasāretīti? Na hevaṃ vattabbe…pe…. Nanu abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, samiñjitukāmo samiñjeti, pasāretukāmo pasāretīti? Āmantā. Hañci abhikkamitukāmo abhikkamati…pe… pasāretukāmo pasāreti, no ca vata re vattabbe – 『『na yathācittassa kāyakamma』』nti.

  1. Na vattabbaṃ – 『『na yathācittassa kāyakamma』』nti? Āmantā. Nanu atthi koci 『『aññatra gacchissāmī』』ti aññatra gacchati…pe… 『『aññaṃ pasāressāmī』』ti aññaṃ pasāretīti? Āmantā. Hañci atthi koci 『『aññatra gacchissāmī』』ti aññatra gacchati…pe… 『『aññaṃ pasāressāmī』』ti aññaṃ pasāreti, tena vata re vattabbe – 『『na yathācittassa kāyakamma』』nti.

Na yathācittassa kāyakammantikathā niṭṭhitā.

  1. Navamavaggo

(94) 11. Atītānāgatasamannāgatakathā

  1. Atītena samannāgatoti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – 『『atītena samannāgato』』ti.

Anāgatena samannāgatoti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – 『『anāgatena samannāgato』』ti.

[問]身業不是如心所想的嗎?[答]是的。[反詰]沒有觸的身業...沒有心的身業嗎?[答]不能這樣說...[反詰]難道不是有觸的身業...有心的身業嗎?[答]是的。[難]如果是有觸的身業...有心的身業,那就不應該說"身業不是如心所想的"。 [問]身業不是如心所想的嗎?[答]是的。[反詰]不轉向的身業...不志向的身業嗎?[答]不能這樣說...[反詰]難道不是轉向的身業...志向的身業嗎?[答]是的。[難]如果是轉向的身業...志向的身業,那就不應該說"身業不是如心所想的"。 [問]身業不是如心所想的嗎?[答]是的。[反詰]難道身業不是心所生、與心俱生、與心同時生起的嗎?[答]是的。[難]如果身業是心所生、與心俱生、與心同時生起的,那就不應該說"身業不是如心所想的"。 [問]身業不是如心所想的嗎?[答]是的。[反詰]不想前進就不前進,不想後退就不後退,不想觀看就不觀看,不想環顧就不環顧,不想屈伸就不屈伸,不想伸展就不伸展嗎?[答]不能這樣說...[反詰]難道不是想前進就前進,想後退就後退,想觀看就觀看,想環顧就環顧,想屈伸就屈伸,想伸展就伸展嗎?[答]是的。[難]如果是想前進就前進...想伸展就伸展,那就不應該說"身業不是如心所想的"。 [問]不應該說"身業不是如心所想的"嗎?[答]是的。[反詰]難道沒有人"我要去那裡"卻去了別處..."我要伸展這個"卻伸展了那個嗎?[答]是的。[難]如果有人"我要去那裡"卻去了別處..."我要伸展這個"卻伸展了那個,那就應該說"身業不是如心所想的"。 不如心的身業論終。 第九品\ (94) 11. 過去未來具足論 [問]具足過去的嗎?[答]是的。[反詰]難道過去不是已滅、已去、已變異、已消失、已消逝的嗎?[答]是的。[難]如果過去是已滅、已去、已變異、已消失、已消逝的,那就不應該說"具足過去的"。 [問]具足未來的嗎?[答]是的。[反詰]難道未來不是未生、未有、未產生、未出現、未顯現的嗎?[答]是的。[難]如果未來是未生、未有、未產生、未出現、未顯現的,那就不應該說"具足未來的"。

  1. Atītena rūpakkhandhena samannāgato, anāgatena rūpakkhandhena samannāgato, paccuppannena rūpakkhandhena samannāgatoti? Āmantā. Tīhi rūpakkhandhehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi pañcahi khandhehi samannāgato, anāgatehi pañcahi khandhehi samannāgato, paccuppannehi pañcahi khandhehi samannāgatoti? Āmantā. Pannarasahi khandhehi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītena cakkhāyatanena samannāgato, anāgatena cakkhāyatanena samannāgato, paccuppannena cakkhāyatanena samannāgatoti? Āmantā. Tīhi cakkhāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi dvādasahi āyatanehi samannāgato, anāgatehi dvādasahi āyatanehi samannāgato, paccuppannehi dvādasahi āyatanehi samannāgatoti? Āmantā. Chattiṃsāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītāya cakkhudhātuyā samannāgato, anāgatāya cakkhudhātuyā samannāgato, paccuppannāya cakkhudhātuyā samannāgatoti? Āmantā . Tīhi cakkhudhātūhi samannāgatoti? Na hevaṃ vattabbe…pe… atītāhi aṭṭhārasahi dhātūhi samannāgato, anāgatāhi aṭṭhārasahi dhātūhi samannāgato , paccuppannāhi aṭṭhārasahi dhātūhi samannāgatoti? Āmantā. Catupaññāsadhātūhi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītena cakkhundriyena samannāgato, anāgatena cakkhundriyena samannāgato, paccuppannena cakkhundriyena samannāgatoti? Āmantā. Tīhi cakkhundriyehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi bāvīsatindriyehi samannāgato, anāgatehi bāvīsatindriyehi samannāgato, paccuppannehi bāvīsatindriyehi samannāgatoti? Āmantā. Chasaṭṭhindriyehi samannāgatoti? Na hevaṃ vattabbe…pe….

[問]具足過去色蘊、具足未來色蘊、具足現在色蘊嗎?[答]是的。[反詰]具足三種色蘊嗎?[答]不能這樣說...[問]具足過去五蘊、具足未來五蘊、具足現在五蘊嗎?[答]是的。[反詰]具足十五蘊嗎?[答]不能這樣說... [問]具足過去眼處、具足未來眼處、具足現在眼處嗎?[答]是的。[反詰]具足三種眼處嗎?[答]不能這樣說...[問]具足過去十二處、具足未來十二處、具足現在十二處嗎?[答]是的。[反詰]具足三十六處嗎?[答]不能這樣說... [問]具足過去眼界、具足未來眼界、具足現在眼界嗎?[答]是的。[反詰]具足三種眼界嗎?[答]不能這樣說...[問]具足過去十八界、具足未來十八界、具足現在十八界嗎?[答]是的。[反詰]具足五十四界嗎?[答]不能這樣說... [問]具足過去眼根、具足未來眼根、具足現在眼根嗎?[答]是的。[反詰]具足三種眼根嗎?[答]不能這樣說...[問]具足過去二十二根、具足未來二十二根、具足現在二十二根嗎?[答]是的。[反詰]具足六十六根嗎?[答]不能這樣說...

  1. Na vattabbaṃ – 『『atītānāgatehi samannāgato』』ti? Āmantā. Nanu atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhīti? Āmantā. Hañci atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhī, tena vata re vattabbe – 『『atītānāgatehi samannāgato』』ti.

Atītānāgatasamannāgatakathā niṭṭhitā.

Navamavaggo.

Tassuddānaṃ –

Ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ, amatārammaṇaṃ saṃyojanaṃ, rūpaṃ sārammaṇaṃ, anusayā anārammaṇā, evamevaṃ ñāṇaṃ, atītānāgatārammaṇaṃ cittaṃ, sabbaṃ cittaṃ vitakkānupatitaṃ, sabbaso vitakkayato vicārayato vitakkavipphāro saddo, na yathācittassa vācā, tatheva kāyakammaṃ atītānāgatehi samannāgatoti.

[問]不應該說「具足過去未來」嗎?[答]是的。[反詰]難道不存在八解脫禪定、四種禪那、九種漸次住處的獲得嗎?[答]是的。[難]如果存在八解脫禪定、四種禪那、九種漸次住處的獲得,那麼就應該說「具足過去未來」。 具足過去未來的論述已完結。 第九品\ 其摘要為—