B0102051701pārāyanavaggo(經品)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cūḷaniddesapāḷi

Pārāyanavaggo

Vatthugāthā

1.

Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;

Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.

2.

So assakassa visaye, maḷakassa [aḷakassa (su. ni. 983) muḷakassa (syā.), mūḷhakassa (ka.)] samāsane [samāsanne (ka.)];

Vasi godhāvarīkūle, uñchena ca phalena ca.

3.

Tasseva [taṃyeva (ka.) aṭṭhakathā oloketabbā] upanissāya, gāmo ca vipulo ahu;

Tato jātena āyena, mahāyaññamakappayi.

4.

Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;

Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.

5.

Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;

So ca naṃ upasaṅkamma, satāni pañca yācati.

6.

Tamenaṃ bāvarī disvā, āsanena nimantayi;

Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi [vacanamabruvi (sī.)].

7.

『『Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;

Anujānāhi me brahme, natthi pañcasatāni me』』.

8.

『『Sace me yācamānassa, bhavaṃ nānupadassati [padessati (ka.)];

Sattame divase tuyhaṃ, muddhā phalatu sattadhā』』.

9.

Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;

Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.

10.

Ussussati anāhāro, sokasallasamappito;

Athopi evaṃ cittassa, jhāne na ramatī mano.

11.

Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;

Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.

12.

『『Na so muddhaṃ pajānāti, kuhako so dhanatthiko;

Muddhani muddhapāte [muddhanimmuddhapāte (ka.)] vā, ñāṇaṃ tassa na vijjati』』.

13.

『『Bhotī [bhoti (ka.)] carahi jānāti, taṃ me akkhāhi pucchitā;

Muddhaṃ muddhādhipātañca [muddhātipātañca (ka.)], taṃ suṇoma vaco tava』』.

14.

『『Ahampetaṃ na jānāmi, ñāṇaṃ mettha na vijjati;

Muddhani muddhādhipāte ca, jinānañhettha [janānañhettha (ka.)] dassanaṃ』』.

15.

『『Atha ko carahi [yo carati (ka.)] jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī.)];

Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate』』.

16.

『『Purā kapilavatthumhā, nikkhanto lokanāyako;

Apacco okkākarājassa, sakyaputto pabhaṅkaro.

17.

『『So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;

Sabbābhiññābalappatto [phalappatto (ka.)], sabbadhammesu cakkhumā;

Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.

18.

『『Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;

Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati』』.

19.

Sambuddhoti vaco sutvā, udaggo bāvarī ahu;

Sokassa tanuko āsi, pītiñca vipulaṃ labhi.

20.

So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;

『『Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;

Yattha gantvāna passemu, sambuddhaṃ dvipaduttamaṃ』』.

21.

『『Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;

So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho』』.

22.

Tato āmantayī sisse, brāhmaṇe mantapāragū [pārage (syā.)];

『『Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.

23.

『『Yasseso dullabho loke, pātubhāvo abhiṇhaso;

Svājja lokamhi uppanno, sambuddho iti vissuto;

Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ』』.

禮敬世尊、阿羅漢、正等正覺者 小部 小義釋 彼岸品 緣起偈 1. 從可愛的憍薩羅(今印度北方邦東部)城, 婆羅門精通咒語,為求無所有,向南方前行。 2. 他在阿薩卡地區,靠近馬拉卡, 住在瞿曇婆梨河岸,以拾穗與果實為生。 3. 依止他而居,形成一大村落; 以此所得收入,舉辦大祭祀。 4. 大祭祀完畢后,又回到精舍; 當他剛回到時,另一婆羅門來訪。 5. 足疲倦渴,牙齒沾泥塵滿頭, 他上前來乞求五百(錢)。 6. 婆婆利見他,請其就座; 問安並致意,說出這番話: 7. "我所有可施之物,都已施捨; 請原諒我婆羅門,我沒有五百(錢)。" 8. "如果對我的乞求,你不予施與, 七日之內,你的頭將裂為七片。" 9. 那欺詐者設計后,說出恐嚇語; 婆婆利聽聞此言,陷入憂苦。 10. 不進飲食日漸消瘦,為憂箭所中; 如此心境下,心不樂禪定。 11. 見他恐懼痛苦,一位善意天神, 來到婆婆利前,說出這番話: 12. "他不知頭為何物,是貪財的欺詐者; 對於頭與頭破,他毫無智慧。" 13. "尊者既然知曉,請告訴我所問; 何為頭與頭破,讓我聽你所說。" 14. "我也不知此事,我於此無智慧; 關於頭與頭破,唯勝者能見知。" 15. "那麼究竟誰知曉,在這大地之上; 何為頭與頭破,請天神告訴我。" 16. "從迦毘羅衛城(今尼泊爾藍毗尼附近),出世間導師, 甘蔗王的後裔,釋迦子光明者。 17. 他是正等覺者,通達一切法; 具足一切神通力,于諸法具眼; 滅盡一切業,解脫諸執著。 18. 他是世間覺者,具眼說正法; 你去問他吧,他會為你解答。" 19. 聽聞"正覺者"之語,婆婆利歡喜; 憂愁漸消退,獲得廣大喜。 20. 婆婆利心滿意歡喜,因喜生智問天神: "在哪個村鎮或城邑,在哪片土地有世間導師; 我們該往何處去見,二足尊中最勝者?" 21. "勝者住舍衛城(今印度北方邦斯拉瓦斯提)憍薩羅國, 具廣大智慧最勝覺悟; 他是釋迦子無漏離塵,知曉頭破人中牛王。" 22. 於是他召集弟子,通曉咒語的婆羅門: "來吧年輕人我說,聽我所言。 23. "世間難得見其,時時出現; 今天他出現於世,名聲遠播為正覺; 速往舍衛城,見二足尊中最勝者。"

24.

『『Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;

Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ』』.

25.

『『Āgatāni hi mantesu, mahāpurisalakkhaṇā;

Dvattiṃsāni ca byākkhātā, samattā anupubbaso.

26.

『『Yassete honti gattesu, mahāpurisalakkhaṇā;

Dveyeva tassa gatiyo, tatiyā hi na vijjati.

27.

『『Sace agāraṃ āvasati, vijeyya pathaviṃ imaṃ;

Adaṇḍena asatthena, dhammena anusāsati.

28.

『『Sace ca so pabbajati, agārā anagāriyaṃ;

Vivaṭṭacchado [vivattacchaddo (sī.)] sambuddho, arahā bhavati anuttaro.

29.

『『Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;

Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.

30.

『『Anāvaraṇadassāvī, yadi buddho bhavissati;

Manasā pucchite pañhe, vācāya visajjissati』』 [vissajissati (ka.)].

31.

Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;

Ajito tissametteyyo, puṇṇako atha mettagū.

32.

Dhotako upasīvo ca, nando ca atha hemako;

Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito.

33.

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

34.

Paccekagaṇino sabbe, sabbalokassa vissutā;

Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.

35.

Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;

Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.

36.

Maḷakassa patiṭṭhānaṃ, puramāhissatiṃ [puramāhiyati (ka.)] tadā [sadā (ka.)];

Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.

37.

Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;

Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.

38.

Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;

Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.

39.

Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;

Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.

40.

Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.

41.

Ajito addasa buddhaṃ, pītaraṃsiṃva [jitaraṃsiṃ sītaraṃsiṃ (ka.), vītaraṃsiṃ (sī. syā.)] bhāṇumaṃ;

Candaṃ yathā pannarase, paripūraṃ [pāripūriṃ (sī. syā.)] upāgataṃ.

42.

Athassa gatte disvāna, paripūrañca byañjanaṃ;

Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.

43.

『『Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ;

Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo』』.

44.

『『Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;

Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.

45.

『『Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

Pañcasatāni vāceti, sadhamme pāramiṃ gato』』.

46.

『『Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;

Taṇhacchida [kaṅkhacchida (ka.)] pakāsehi, mā no kaṅkhāyitaṃ ahu』』.

47.

『『Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;

Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava』』.

48.

Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;

Vicinteti jano sabbo, vedajāto katañjalī.

49.

『『Ko nu devo vā brahmā vā, indo vāpi sujampati;

Manasā pucchite pañhe, kametaṃ paṭibhāsati.

50.

『『Muddhaṃ muddhādhipātañca, bāvarī paripucchati;

Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise』』.

51.

『『Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;

Saddhāsatisamādhīhi, chandavīriyena saṃyutā』』.

24. "婆羅門啊,我們如何知曉見到是佛陀; 請為我們不知者說明,如何能知是他。" 25. "在聖典中已說明,大人相之特徵; 完整詳述三十二,依次而無遺漏。 26. 若人身上具足此,大人相之特徵; 唯有二種歸宿,絕無第三可能。 27. 若居家生活時,必能統領大地; 不用刑杖兵器,以正法來治理。 28. 若他舍俗出家,離開居家生活; 揭開遮蔽成正覺,成為無上阿羅漢。 29. 種姓族氏與相貌,咒語弟子及其他; 頭與頭破等問題,且用意念來詢問。 30. 若他是佛無障見,能知一切諸事物; 以意所問的問題,必會用語來解答。" 31. 聽聞婆婆利之言,十六婆羅門弟子; 阿耆多帝須彌勒,富樓那與彌多求。 32. 陀多迦與優波私婆,難陀以及醯摩迦; 都提耶與雙迦葉,聰慧者阇都羯尼。 33. 跋陀羅浮陀與優陀夜,還有婆羅門布娑羅; 以及智者摩伽羅阇,大仙人賓耆耶。 34. 各自率眾皆知名,舉世聞名無不曉; 禪修樂於深禪定,宿世熏習具智慧。 35. 向婆婆利致敬禮,右繞禮敬而後行; 身披鹿皮結螺髻,向北方而啟程。 36. 經過馬拉卡城,當時至阿希沙提; 又過郁阇尼瞿那達,毗地沙與林名城。 37. 又過憍賞彌與娑雞多,最勝城舍衛(今印度北方邦斯拉瓦斯提); 設多毗耶迦毘羅衛(今尼泊爾藍毗尼附近),拘尸那揭羅宮。 38. 波婆與財富之城,毗舍離與摩揭陀(今印度比哈爾邦); 又至石柱精舍處,風景優美令人欣。 39. 如渴者求清涼水,如商人求大利潤; 如暑熱求清涼蔭,他們急速登山行。 40. 那時世尊正在此,比丘眾前為上首; 為諸比丘說妙法,如獅子在林中吼。 41. 阿耆多見佛陀,如放金光的太陽; 又如十五月圓夜,圓滿月亮當空照。 42. 見到他身相莊嚴,具足一切諸相好; 喜悅站立一旁處,意念發問如下言: 43. "請說他的年歲數,說其種姓與相貌; 說他咒語通達處,教授弟子有幾人?" 44. "年歲一百二十歲,種姓名為婆婆利; 身上具三種相好,通達三部吠陀經。 45. 相經與史傳典籍,詞解與儀軌皆通; 教授五百弟子眾,於己法中達彼岸。" 46. "人中最勝請宣說,婆婆利身相詳情; 請為斷除我們疑,勿使我等存疑惑。" 47. "舌能遮覆整個面,眉間長有白毫相; 陰處隱密如馬藏,如是知之年輕人。" 48. 雖未聽聞有人問,卻聞問題即解答; 眾人驚歎生凈信,合掌恭敬而思維: 49. "是天或是梵天耶,抑或帝釋天主耶; 以意所問的問題,究竟是誰在回答?" 50. "婆婆利詳細詢問,頭與頭破的意義; 請世尊為我等說,除疑解惑仙人尊。" 51. "當知無明即是頭,智慧能使頭破碎; 以信念定相應時,精進欲

52.

Tato vedena mahatā, santhambhetvāna māṇavo;

Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.

53.

『『Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;

Udaggacitto sumano, pāde vandati cakkhuma』』.

54.

『『Sukhito bāvarī hotu, saha sissehi brāhmaṇo;

Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.

55.

『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchatha』』.

56.

Sambuddhena katokāso, nisīditvāna pañjalī;

Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.

Vatthugāthā niṭṭhitā.

  1. Ajitamāṇavapucchā

57.

『『Kenassu nivuto loko, [iccāyasmā ajito]

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayaṃ』』.

58.

『『Avijjāya nivuto loko, [ajitāti bhagavā]

Vevicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ』』.

59.

『『Savanti sabbadhi sotā, [iccāyasmā ajito]

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare』』.

60.

『『Yāni sotāni lokasmiṃ, [ajitāti bhagavā]

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare』』.

61.

『『Paññā ceva sati cāpi [satī ceva (sī.)], [iccāyasmā ajito]

Nāmarūpañca mārisa;

Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati』』.

62.

『『Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Viññāṇassa nirodhena, etthetaṃ uparujjhati』』.

63.

『『Ye ca saṅkhātadhammāse, ye ca sekhā [sekkhā (ka.)] puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa』』.

64.

『『Kāmesu nābhigijjheyya, manasānāvilo siyā;

Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje』』ti.

Ajitamāṇavapucchā paṭhamā.

  1. Tissametteyyamāṇavapucchā

65.

『『Kodha santusito loke, [iccāyasmā tissametteyyo]

Kassa no santi iñjitā;

Ko ubhantamabhiññāya, majjhe mantā na lippati [na pimpati (bahūsu)];

Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā』』ti [sibbanimaccagā (sī. syā.)].

66.

『『Kāmesu brahmacariyavā, [metteyyāti bhagavā]

Vītataṇho sadā sato;

Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.

67.

『『So ubhantamabhiññāya, majjhe mantā na lippati;

Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā』』ti.

Tissametteyyamāṇavapucchā dutiyā.

  1. Puṇṇakamāṇavapucchā

68.

『『Anejaṃ mūladassāviṃ, [iccāyasmā puṇṇako]

Atthi pañhena āgamaṃ;

Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi metaṃ』』.

69.

『『Ye kecime isayo manujā, [puṇṇakāti bhagavā]

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ;

Jaraṃ sitā yaññamakappayiṃsu』』.

70.

『『Ye kecime isayo manujā, [iccāyasmā puṇṇako]

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, kaccisu te bhagavā yaññapathe appamattā;

Atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ』』.

71.

『『Āsīsanti thomayanti, abhijappanti juhanti; [Puṇṇakāti bhagavā]

Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;

Nātariṃsu jātijaranti brūmi』』.

52. 於是青年滿懷敬意,振作起精神勇氣; 偏袒鹿皮於一肩,頭面頂禮佛雙足。 53. "尊者啊,婆婆利婆羅門,與他的弟子們一起; 心懷歡喜意滿足,禮拜具眼者足下。" 54. "愿婆婆利婆羅門,與弟子眾同安樂; 你也同得安樂住,長壽久住年輕人。 55. 婆婆利與你等眾,一切疑惑儘可問; 我已允許你們問,心中所想盡可問。" 56. 蒙正覺者允許后,合掌恭敬而安坐; 阿耆多首先向,如來發問第一問。 緣起偈終 阿耆多學童問 57. "什麼遮蔽了世間?[尊者阿耆多如是問] 為何不得顯明? 說何物為其染著?何為最大恐怖?" 58. "無明遮蔽了世間,[世尊告阿耆多] 因慳吝放逸不顯明; 我說渴愛為染著,苦是最大的恐怖。" 59. "諸流遍處而流注,[尊者阿耆多如是問] 什麼是遮止諸流? 請說防護諸流法,以何止息諸流?" 60. "世間所有諸流注,[世尊告阿耆多] 正念即是其防護; 我說此為防諸流,以慧可止息諸流。" 61. "智慧以及正念力,[尊者阿耆多如是問] 及名色尊者請說; 我今請問請告知,這在何處得滅盡?" 62. "你所問的這問題,阿耆多我為你說; 名與色得滅盡處,無有餘處得消失; 因識之滅盡之故,一切於此得滅盡。" 63. "已達通達法者眾,及諸有學眾多人; 請為我說其行止,智者請為我宣說。" 64. "不應貪著諸欲樂,心意清凈無混濁; 善巧一切諸法中,比丘正念而遊行。" 阿耆多學童問第一 帝須彌勒學童問 [後續內容下行...] 65. "誰在世間得滿足,[尊者帝須彌勒如是問] 誰無有所動搖? 誰知曉兩端后,以慧不著于中間? 誰是你稱大丈夫,誰超越了縫合?" 66. "于欲修梵行者,[世尊告彌勒] 離貪常具正念; 比丘思擇得寂滅,彼無有所動搖。 67. 彼知曉兩端后,以慧不著于中間; 我說彼大丈夫,彼超越了縫合。" 帝須彌勒學童問第二 富樓那學童問 68. "見本無動搖者,[尊者富樓那如是問] 我來請問於你: 仙人凡夫剎帝利,婆羅門向諸天, 世間廣設諸祭祀,請問世尊為我說。" 69. "凡諸仙人凡夫眾,[世尊告富樓那] 剎帝利婆羅門向諸天, 世間廣設諸祭祀,富樓那他們皆, 希求此世得存續,依老而設諸祭祀。" 70. "凡諸仙人凡夫眾,[尊者富樓那如是問] 剎帝利婆羅門向諸天, 世間廣設諸祭祀,世尊他們于祭道, 是否不放逸度生老,尊者請為我解說。" 71. "他們希求又讚歎,[世尊告富樓那] 祈禱供養為得利, 貪著利養著有愛,我說未度生與老。"

72.

『『Te ce nātariṃsu yājayogā, [iccāyasmā puṇṇako]

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi metaṃ』』.

73.

『『Saṅkhāya lokasmi paroparāni, [puṇṇakāti bhagavā]

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī』』ti.

Puṇṇakamāṇavapucchā tatiyā.

  1. Mettagūmāṇavapucchā

74.

『『Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā mettagū]

Maññāmi taṃ vedaguṃ bhāvitattaṃ;

Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā』』.

75.

『『Dukkhassa ve maṃ pabhavaṃ apucchasi, [mettagūti bhagavā]

Taṃ te pavakkhāmi yathā pajānaṃ;

Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.

76.

『『Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī』』.

77.

『『Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

『Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca』;

Taṃ me muni sādhu viyākarohi, tathā hi te vidito esa dhammo』』.

78.

『『Kittayissāmi te dhammaṃ, [mettagūti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.

79.

『『Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.

80.

『『Yaṃ kiñci sampajānāsi, [mettagūti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.

81.

『『Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;

Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ』』.

82.

『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.

83.

『『Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ muni aṭṭhitaṃ ovadeyya;

Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya』』.

84.

『『Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;

Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

85.

『『Vidvā ca yo vedagū naro idha, bhavābhave saṅgamimaṃ visajja;

So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī』』ti.

Mettagūmāṇavapucchā catutthī.

  1. Dhotakamāṇavapucchā

86.

『『Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā dhotako]

Vācābhikaṅkhāmi mahesi tuyhaṃ;

Tava sutvāna nigghosaṃ, sikkhe nibbānamattano』』.

87.

『『Tenahātappaṃ karohi, [dhotakāti bhagavā]

Idheva nipako sato;

Ito sutvāna nigghosaṃ, sikkhe nibbānamattano』』.

88.

『『Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;

Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi』』.

89.

『『Nāhaṃ sahissāmi pamocanāya, kathaṃkathiṃ dhotaka kañci loke;

Dhammañca seṭṭhaṃ abhijānamāno [ājānamāno (sī. syā. pī.)], evaṃ tuvaṃ oghamimaṃ taresi』』.

90.

『『Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;

Yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyyaṃ』』.

91.

『『Kittayissāmi te santiṃ, [dhotakāti bhagavā]

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.

72. "若以祭祀供養者,[尊者富樓那如是問] 未能度脫生與老,尊者請說; 那麼世間天與人,究竟誰能度生老,尊者啊; 我問世尊請為說。" 73. "審察世間彼此已,[世尊告富樓那] 任何地方無動搖; 寂靜無煙無憂慮,無求我說度生老。" 富樓那學童問第三 彌多求學童問 74. "請問世尊為我說,[尊者彌多求如是問] 我認為你通達法自修; 這些種種諸苦惱,從何處生於世間?" 75. "你問我苦的根源,[世尊告彌多求] 我如實知而告訴你; 執取為因而生苦,世間種種諸苦惱。 76. 無知之人造執取,愚者再再受諸苦; 是故智者知此已,莫造執取觀苦生。" 77. "我們所問你已答,現再問你請宣說; 智者如何度暴流,生老憂悲等諸苦; 牟尼請為善解說,因你已證知此法。" 78. "我為你說此正法,[世尊告彌多求] 現見非傳聞所得; 若知此法具正念,能度世間之貪著。" 79. "我甚歡喜大仙人,所說最上微妙法; 若知此法具正念,能度世間之貪著。" 80. "凡你所了知之事,[世尊告彌多求] 上下及與四方中; 於此喜樂與住著,須除識不住于有。 81. 如是而住具正念,比丘行時離執著; 生老憂悲等諸苦,智者即此得滅除。" 82. "我喜大仙人此語,善說瞿曇無執法; 世尊確實已除苦,如是你已證此法。 83. 蒙你教誡的人眾,他們必定能除苦; 我禮敬你大龍象,愿世尊教誡於我。" 84. "若知婆羅門通達,無所有不著諸有; 他必已度此暴流,已渡彼岸無荒穢無疑惑。 85. 此人智者達通達,于有中舍離此縛; 彼離渴愛無憂求,我說彼度生與老。" 彌多求學童問第四 陀多迦學童問 86. "我問世尊請為說,[尊者陀多迦如是問] 大仙我渴仰你言; 聽聞你的教誨已,當學自己的涅槃。" 87. "是故當勤精進修,[世尊告陀多迦] 即此具慧有正念; 從此聽聞教誨已,當學自己的涅槃。" 88. "我見天界人世間,無所有婆羅門行; 我禮敬你普眼者,釋迦請解我疑惑。" 89. "陀多迦我不能解,世間任何人疑惑; 當知最上之正法,如是汝度此暴流。" 90. "請教導我大梵天,以慈悲心說離法; 如我猶如虛空般,無礙此處獨行止。" 91. "我為你說寂靜法,[世尊告陀多迦] 現見非傳聞所得; 若知此法具正念,能度世間之貪著。"

92.

『『Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.

93.

『『Yaṃ kiñci sampajānāsi, [dhotakāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇha』』nti.

Dhotakamāṇavapucchā pañcamī.

  1. Upasīvamāṇavapucchā

94.

『『Eko ahaṃ sakka mahantamoghaṃ, [iccāyasmā upasīvo]

Anissito no visahāmi tārituṃ;

Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ』』.

95.

『『Ākiñcaññaṃ pekkhamāno satimā, [upasīvāti bhagavā]

Natthīti nissāya tarassu oghaṃ;

Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa』』.

96.

『『Sabbesu kāmesu yo vītarāgo, [iccāyasmā upasīvo]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe parame vimutto [dhimutto (ka.)], tiṭṭhe nu so tattha anānuyāyī』』 [anānuvāyī (syā. ka.)].

97.

『『Sabbesu kāmesu yo vītarāgo, [upasīvāti bhagavā]

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe parame vimutto, tiṭṭheyya so tattha anānuyāyī』』.

98.

『『Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassānaṃ samantacakkhu;

Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa』』.

99.

『『Acci yathā vātavegena khittā, [upasīvāti bhagavā]

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ』』.

100.

『『Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo』』.

101.

『『Atthaṅgatassa na pamāṇamatthi, [upasīvāti bhagavā]

Yena naṃ vajjuṃ taṃ tassa natthi;

Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe』』ti.

Upasīvamāṇavapucchā chaṭṭhī.

  1. Nandamāṇavapucchā

102.

『『Santi loke munayo, [iccāyasmā nando]

Janā vadanti tayidaṃ kathaṃsu;

Ñāṇūpapannaṃ muni no vadanti, udāhu ve jīvitenūpapannaṃ』』.

103.

『『Na diṭṭhiyā na sutiyā na ñāṇena, munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi』』.

104.

『『Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ,

Anekarūpena vadanti suddhiṃ;

Kaccissu te bhagavā tattha yatā carantā,

Atāru jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi metaṃ』』.

105.

『『Ye kecime samaṇabrāhmaṇāse, [nandāti bhagavā]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Kiñcāpi te tattha yatā caranti, nātariṃsu jātijaranti brūmi』』.

106.

『『Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Te ce muni brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ』』.

107.

『『Nāhaṃ sabbe samaṇabrāhmaṇāse, [nandāti bhagavā]

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmi』』.

92. "我甚歡喜大仙人,所說最上寂靜法; 若知此法具正念,能度世間之貪著。" 93. "凡你所了知之事,[世尊告陀多迦] 上下及與四方中; 知此為世間執著,莫對

108.

『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmī』』ti.

Nandamāṇavapucchā sattamā.

  1. Hemakamāṇavapucchā

109.

『『Ye me pubbe viyākaṃsu, [iccāyasmā hemako]

Huraṃ gotamasāsanā;

Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;

Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.

110.

『『Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.

111.

『『Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;

Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.

112.

『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Upasantā ca te sadā, tiṇṇā loke visattika』』nti.

Hemakamāṇavapucchā aṭṭhamā.

  1. Todeyyamāṇavapucchā

113.

『『Yasmiṃ kāmā na vasanti, [iccāyasmā todeyyo]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso』』.

114.

『『Yasmiṃ kāmā na vasanti, [todeyyāti bhagavā]

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo』』.

115.

『『Nirāsaso so uda āsasāno [āsayāno (ka.)], paññāṇavā so uda paññakappī;

Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu』』.

116.

『『Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;

Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asatta』』nti.

Todeyyamāṇavapucchā navamā.

  1. Kappamāṇavapucchā

117.

『『Majjhe sarasmiṃ tiṭṭhataṃ, [iccāyasmā kappo]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;

Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā』』.

118.

『『Majjhe sarasmiṃ tiṭṭhataṃ, [kappāti bhagavā]

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.

119.

『『Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;

Nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhayaṃ.

120.

『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Na te māravasānugā, na te mārassa paṭṭhagū』』ti [paddhagū (sī.)].

Kappamāṇavapucchā dasamā.

  1. Jatukaṇṇimāṇavapucchā

121.

『『Sutvānahaṃ vīramakāmakāmiṃ, [iccāyasmā jatukaṇṇi]

Oghātigaṃ puṭṭhumakāmamāgamaṃ;

Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi metaṃ.

122.

『『Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;

Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ』』.

123.

『『Kāmesu vinaya gedhaṃ, [jatukaṇṇīti bhagavā]

Nekkhammaṃ daṭṭhu khemato;

Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.

124.

『『Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

125.

『『Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;

Āsavāssa na vijjanti, yehi maccuvasaṃ vaje』』ti.

Jatukaṇṇimāṇavapucchā ekādasamā.

  1. Bhadrāvudhamāṇavapucchā

126.

『『Okañjahaṃ taṇhacchidaṃ anejaṃ, [iccāyasmā bhadrāvudho]

Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;

Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.

127.

『『Nānājanā janapadehi saṅgatā,

Tava vīra vākyaṃ abhikaṅkhamānā;

Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo』』.

108. "我歡喜大仙人此語,善說瞿曇無執法; 于所見聞覺知及,一切戒禁舍離已; 種種形色悉捨棄,通達渴愛無漏者; 我說他們度暴流。" 難陀學童問第七 醯摩迦學童問 109. "從前為我解說者,[尊者醯摩迦如是問] 在瞿曇教法之前; 說是過去將來事,都是傳聞之所傳; 都是增長尋思想,我于其中不歡喜。 110. 請為我說滅渴法,牟尼請為我宣說; 若知此法

128.

『『Ādānataṇhaṃ vinayetha sabbaṃ, [bhadrāvudhāti bhagavā]

Uddhaṃ adho tiriyañcāpi majjhe;

Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.

129.

『『Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;

Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visatta』』nti.

Bhadrāvudhamāṇavapucchā dvādasamā.

  1. Udayamāṇavapucchā

130.

『『Jhāyiṃ virajamāsīnaṃ, [iccāyasmā udayo]

Katakiccaṃ anāsavaṃ;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;

Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ』』.

131.

『『Pahānaṃ kāmacchandānaṃ, [udayāti bhagavā]

Domanassāna cūbhayaṃ;

Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.

132.

『『Upekkhāsatisaṃsuddhaṃ , dhammatakkapurejavaṃ;

Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ』』.

133.

『『Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;

Kissassa vippahānena, nibbānaṃ iti vuccati』』.

134.

『『Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;

Taṇhāya vippahānena, nibbānaṃ iti vuccati』』.

135.

『『Kathaṃ satassa carato, viññāṇaṃ uparujjhati;

Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava』』.

136.

『『Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;

Evaṃ satassa carato, viññāṇaṃ uparujjhatī』』ti.

Udayamāṇavapucchā terasamā.

  1. Posālamāṇavapucchā

137.

『『Yo atītaṃ ādisati, [iccāyasmā posālo]

Anejo chinnasaṃsayo;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.

138.

『『Vibhūtarūpasaññissa, sabbakāyappahāyino;

Ajjhattañca bahiddhā ca, natthi kiñcīti passato;

Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho』』.

139.

『『Viññāṇaṭṭhitiyo sabbā, [posālāti bhagavā]

Abhijānaṃ tathāgato;

Tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.

140.

『『Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;

Evametaṃ abhiññāya, tato tattha vipassati;

Etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato』』ti.

Posālamāṇavapucchā cuddasamā.

  1. Mogharājamāṇavapucchā

141.

『『Dvāhaṃ sakkaṃ apucchissaṃ, [iccāyasmā mogharājā]

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi, byākarotīti me sutaṃ.

142.

『『Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.

143.

『『Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati』』.

144.

『『Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti.

Mogharājamāṇavapucchā pannarasamā.

  1. Piṅgiyamāṇavapucchā

145.

『『Jiṇṇohamasmi abalo vītavaṇṇo, [iccāyasmā piṅgiyo]

Nettā na suddhā savanaṃ na phāsu;

Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ』』.

146.

『『Disvāna rūpesu vihaññamāne, [piṅgiyāti bhagavā]

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya』』.

128. "應舍一切取著愛,[世尊告跋陀羅浮陀] 上下四方及中間; 凡世間所執著者,魔正隨逐此眾生。 129. 是故比丘具正智,世間一物勿執取; 觀察眾生著執取,陷於死境難超脫。" 跋陀羅浮陀學童問第十二 優陀耶學童問 130. "坐禪離塵已成就,[尊者優陀耶如是問] 所作已辦無漏者; 通達一切諸法者,我來問你一問題; 請說解脫之智慧,破除無明之方法。" 131. "斷除欲貪與憂鬱,[世尊告優陀耶] 二者都要舍離去; 消除昏沉與睡眠,防止掉舉與惡作。 132. 舍念清凈為前導,依正思維為先行; 我說此是解脫智,能破除于無明。" 133. "什麼束縛著世間,什麼使其流轉轉? 捨棄何物得解脫,稱之為是涅槃呢?" 134. "喜樂束縛著世間,尋思使其流轉轉; 捨棄渴愛得解脫,稱之為是涅槃。" 135. "如何具念而行者,其識能得滅盡呢? 我來請問世尊說,愿聞尊者所宣說。" 136. "不樂內外諸感受,如是具念而行者; 其識必能得滅盡。" 優陀耶學童問第十三 波娑羅學童問 137. "能說過去無動搖,[尊者波娑羅如是問] 斷除疑惑度一切; 我為問題而來此,請為解說。 138. 超越色想一切身,內外觀察皆無物; 釋迦我問如是人,應如何引導教化?" 139. "如來了知一切處,[世尊告波娑羅] 識之所依住之處; 知其安住得解脫,及知趣向何方所。 140. 知無所有處生起,喜為束縛如是知; 如是證知此事已,於此觀察真實性; 此是婆羅門所知,修行圓滿之智慧。" 波娑羅學童問第十四 摩伽羅阇學童問 141. "我曾兩次問釋迦,[尊者摩伽羅阇如是問] 具眼者未為解答; 傳說若問第三次,天仙必為作解答。 142. 此世他世梵天界,以及諸天所居處; 不了知汝之見解,享盛名的瞿曇啊。 143. 如是殊勝具見者,我為問題而來此; 云何觀察此世間,死王不得見此人?" 144. "摩伽羅阇常正念,觀察世間皆是空; 拔除我見之執著,如是得度于死亡; 如是觀察此世間,死王不得見此人。" 摩伽羅阇學童問第十五 賓耆耶學童問 145. "我今衰老無氣力,[尊者賓耆耶如是問] 膚色枯槁目不明; 耳聾難聞聲不暢,莫令我陷入迷惘; 請說能知之正法,斷除生老之方法。" 146. "見諸色相受損害,[世尊告賓耆耶] 放逸人們受色苦; 是故賓耆耶不放逸,舍離色相勿再生。"

147.

『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ』mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kañci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;

Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ』』.

148.

『『Taṇhādhipanne manuje pekkhamāno, [piṅgiyāti bhagavā]

Santāpajāte jarasā parete;

Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā』』ti.

Piṅgiyamāṇavapucchā soḷasamā.

  1. Pārāyanatthutigāthā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. 『『Pāraṅgamanīyā ime dhammā』』ti – tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.

149.

Ajito tissametteyyo, puṇṇako atha mettagū;

Dhotako upasīvo ca, nando ca atha hemako.

150.

Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

151.

Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;

Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.

152.

Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;

Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.

153.

Te tositā cakkhumatā, buddhenādiccabandhunā;

Brahmacariyamacariṃsu, varapaññassa santike.

154.

Ekamekassa pañhassa, yathā buddhena desitaṃ;

Tathā yo paṭipajjeyya, gacche pāraṃ apārato.

155.

Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;

Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.

  1. Pārāyanānugītigāthā

156.

『『Pārāyanamanugāyissaṃ , [iccāyasmā piṅgiyo]

Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;

Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.

157.

『『Pahīnamalamohassa, mānamakkhappahāyino;

Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.

158.

『『Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me.

159.

『『Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;

Evampahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.

160.

『『Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;

Iccāsi iti bhavissati;

Sabbaṃ taṃ itihītihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.

161.

『『Eko tamanudāsino, jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.

162.

『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci』』.

163.

『『Kiṃ nu tamhā vippavasasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

164.

『『Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci』』.

165.

『『Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

166.

『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

147. "四方四維及上下,總共十方此世間; 世間所有未見聞,未覺知未了解者; 為我說法使得知,斷除生老之方法。" 148. "見諸人陷於渴愛,[世尊告賓耆耶] 被老折磨受熱惱; 是故賓耆耶不放逸,斷除渴愛勿再生。" 賓耆耶學童問第十六 彼岸道贊偈 這是世尊住在摩揭陀國石窟精舍時所說。應十六位侍者婆羅門之請,一一解答其所問。若能了知每一問題之義及法,依法修行,必能到達老死彼岸。因此法門能令到達彼岸,故名為"到彼岸道"。 149. 阿耆多帝須彌勒,富樓那與彌多求; 陀多迦與優波私婆,難陀以及醯摩迦。 150. 都提耶與雙迦葉,智者阇都羯尼; 跋陀羅浮陀優陀夜,波娑羅婆羅門; 智者摩伽羅阇,及大仙人賓耆耶。 151. 他們來詣佛世尊,具足戒行大仙人; 詢問微妙諸問題,來訪最勝佛世尊。 152. 佛為他們如實答,隨其所問而解說; 以其問題之解答,令婆羅門皆歡喜。 153. 他們歡喜見具眼,日種佛陀令歡喜; 于具勝慧者之前,修習清凈梵行。 154. 若能依照佛所說,一一問題而修行; 必能從此到彼岸,從未到達而得達。 155. 從此岸到彼岸去,修習最上之道路; 此道通往于彼岸,故名為"到彼岸道"。 彼岸道隨誦偈 156. "我今誦唱到彼岸,[尊者賓耆耶如是說] 如所見而為宣說,無垢廣慧大智者; 離欲寂靜如龍象,何故而說虛妄言。 157. 已離垢污與愚癡,已斷我慢與嫉妒; 我今稱頌其言教,具足美妙之詞句。 158. 破暗佛陀普眼者,超越世間度有邊; 無漏斷除一切苦,名實相符我所事。 159. 如鳥離開貧樹林,棲止果實繁茂林; 如是我離少見者,如鵝到達大海洋。 160. 從前為我解說者,在瞿曇教法之前; 說是過去將來事,都是傳聞之所傳; 都是增長尋思想。 161. 唯一除暗發光明,光明之主破黑暗; 瞿曇具廣大智慧,瞿曇具廣大智慧。 162. 為我說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。" 163. "為何須離開片刻,賓耆耶離瞿曇師; 具廣智慧瞿曇師,具廣智慧瞿曇師。 164. 為汝說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。" 165. "我不離開一剎那,婆羅門我常憶念; 具廣智慧瞿曇師,具廣智慧瞿曇師。 166. 為我說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。

167.

『『Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto.

Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.

168.

『『Saddhā ca pīti ca mano sati ca,

Nāpentime gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.

169.

『『Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;

Saṅkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

170.

『『Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;

Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

171.

『『Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavigotamo ca;

Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ』』 [maccudheyyapāraṃ (sī.)].

172.

『『Esa bhiyyo pasīdāmi, sutvāna munino vaco;

Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.

173.

『『Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;

Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

167. "我以意念如眼見,日日夜夜婆羅門; 禮敬度過漫長夜,因此我想未離開。 168. 信心歡喜意念住, 不離瞿曇之教法; 廣慧者去任何方,我必隨彼方而拜。 169. 因我衰老力微弱,此身不能往彼處; 常以思念而前往,我心繫于彼處故。 170. 我臥泥中不斷掙,從此岸到彼岸去; 后見正覺度暴流,無漏解脫之世尊。 171. 如跋迦利具信心,跋陀羅浮陀阿拉維瞿曇; 你也應當起信心,賓耆耶你必能度死魔領域到彼岸。" 172. "我更生起深凈信,聽聞牟尼之言教; 揭開遮蔽正覺者,無荒穢具辯才智。 173. 了知天界諸天事,知曉一切高與低; 導師解答諸問題,為諸疑惑者開示。

174.

『『Asaṃhīraṃ asaṃkuppaṃ, yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta』』nti [ajitamāṇavapucchāya paṭṭhāya yāvapārāyanānugītigātāpariyosānā syā. … potthake natthi].

Pārāyanānugītigāthā niṭṭhitā.

174. "無可動搖不可壞,無有可比擬之法; 必定我將能證得,於此我心無懷疑,如是持我心解脫。" 彼岸道隨誦偈終。;