B0102051701pārāyanavaggo(經品)
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Cūḷaniddesapāḷi
Pārāyanavaggo
Vatthugāthā
1.
Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.
2.
So assakassa visaye, maḷakassa [aḷakassa (su. ni. 983) muḷakassa (syā.), mūḷhakassa (ka.)] samāsane [samāsanne (ka.)];
Vasi godhāvarīkūle, uñchena ca phalena ca.
3.
Tasseva [taṃyeva (ka.) aṭṭhakathā oloketabbā] upanissāya, gāmo ca vipulo ahu;
Tato jātena āyena, mahāyaññamakappayi.
4.
Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.
5.
Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;
So ca naṃ upasaṅkamma, satāni pañca yācati.
6.
Tamenaṃ bāvarī disvā, āsanena nimantayi;
Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi [vacanamabruvi (sī.)].
7.
『『Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme, natthi pañcasatāni me』』.
8.
『『Sace me yācamānassa, bhavaṃ nānupadassati [padessati (ka.)];
Sattame divase tuyhaṃ, muddhā phalatu sattadhā』』.
9.
Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.
10.
Ussussati anāhāro, sokasallasamappito;
Athopi evaṃ cittassa, jhāne na ramatī mano.
11.
Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.
12.
『『Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
Muddhani muddhapāte [muddhanimmuddhapāte (ka.)] vā, ñāṇaṃ tassa na vijjati』』.
13.
『『Bhotī [bhoti (ka.)] carahi jānāti, taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca [muddhātipātañca (ka.)], taṃ suṇoma vaco tava』』.
14.
『『Ahampetaṃ na jānāmi, ñāṇaṃ mettha na vijjati;
Muddhani muddhādhipāte ca, jinānañhettha [janānañhettha (ka.)] dassanaṃ』』.
15.
『『Atha ko carahi [yo carati (ka.)] jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī.)];
Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate』』.
16.
『『Purā kapilavatthumhā, nikkhanto lokanāyako;
Apacco okkākarājassa, sakyaputto pabhaṅkaro.
17.
『『So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;
Sabbābhiññābalappatto [phalappatto (ka.)], sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.
18.
『『Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati』』.
19.
Sambuddhoti vaco sutvā, udaggo bāvarī ahu;
Sokassa tanuko āsi, pītiñca vipulaṃ labhi.
20.
So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
『『Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
Yattha gantvāna passemu, sambuddhaṃ dvipaduttamaṃ』』.
21.
『『Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho』』.
22.
Tato āmantayī sisse, brāhmaṇe mantapāragū [pārage (syā.)];
『『Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.
23.
『『Yasseso dullabho loke, pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno, sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ』』.
禮敬世尊、阿羅漢、正等正覺者 小部 小義釋 彼岸品 緣起偈 1. 從可愛的憍薩羅(今印度北方邦東部)城, 婆羅門精通咒語,為求無所有,向南方前行。 2. 他在阿薩卡地區,靠近馬拉卡, 住在瞿曇婆梨河岸,以拾穗與果實為生。 3. 依止他而居,形成一大村落; 以此所得收入,舉辦大祭祀。 4. 大祭祀完畢后,又回到精舍; 當他剛回到時,另一婆羅門來訪。 5. 足疲倦渴,牙齒沾泥塵滿頭, 他上前來乞求五百(錢)。 6. 婆婆利見他,請其就座; 問安並致意,說出這番話: 7. "我所有可施之物,都已施捨; 請原諒我婆羅門,我沒有五百(錢)。" 8. "如果對我的乞求,你不予施與, 七日之內,你的頭將裂為七片。" 9. 那欺詐者設計后,說出恐嚇語; 婆婆利聽聞此言,陷入憂苦。 10. 不進飲食日漸消瘦,為憂箭所中; 如此心境下,心不樂禪定。 11. 見他恐懼痛苦,一位善意天神, 來到婆婆利前,說出這番話: 12. "他不知頭為何物,是貪財的欺詐者; 對於頭與頭破,他毫無智慧。" 13. "尊者既然知曉,請告訴我所問; 何為頭與頭破,讓我聽你所說。" 14. "我也不知此事,我於此無智慧; 關於頭與頭破,唯勝者能見知。" 15. "那麼究竟誰知曉,在這大地之上; 何為頭與頭破,請天神告訴我。" 16. "從迦毘羅衛城(今尼泊爾藍毗尼附近),出世間導師, 甘蔗王的後裔,釋迦子光明者。 17. 他是正等覺者,通達一切法; 具足一切神通力,于諸法具眼; 滅盡一切業,解脫諸執著。 18. 他是世間覺者,具眼說正法; 你去問他吧,他會為你解答。" 19. 聽聞"正覺者"之語,婆婆利歡喜; 憂愁漸消退,獲得廣大喜。 20. 婆婆利心滿意歡喜,因喜生智問天神: "在哪個村鎮或城邑,在哪片土地有世間導師; 我們該往何處去見,二足尊中最勝者?" 21. "勝者住舍衛城(今印度北方邦斯拉瓦斯提)憍薩羅國, 具廣大智慧最勝覺悟; 他是釋迦子無漏離塵,知曉頭破人中牛王。" 22. 於是他召集弟子,通曉咒語的婆羅門: "來吧年輕人我說,聽我所言。 23. "世間難得見其,時時出現; 今天他出現於世,名聲遠播為正覺; 速往舍衛城,見二足尊中最勝者。"
24.
『『Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ』』.
25.
『『Āgatāni hi mantesu, mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā, samattā anupubbaso.
26.
『『Yassete honti gattesu, mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo, tatiyā hi na vijjati.
27.
『『Sace agāraṃ āvasati, vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena, dhammena anusāsati.
28.
『『Sace ca so pabbajati, agārā anagāriyaṃ;
Vivaṭṭacchado [vivattacchaddo (sī.)] sambuddho, arahā bhavati anuttaro.
29.
『『Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;
Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.
30.
『『Anāvaraṇadassāvī, yadi buddho bhavissati;
Manasā pucchite pañhe, vācāya visajjissati』』 [vissajissati (ka.)].
31.
Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
Ajito tissametteyyo, puṇṇako atha mettagū.
32.
Dhotako upasīvo ca, nando ca atha hemako;
Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito.
33.
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
34.
Paccekagaṇino sabbe, sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.
35.
Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.
36.
Maḷakassa patiṭṭhānaṃ, puramāhissatiṃ [puramāhiyati (ka.)] tadā [sadā (ka.)];
Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.
37.
Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.
38.
Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.
39.
Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.
40.
Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.
41.
Ajito addasa buddhaṃ, pītaraṃsiṃva [jitaraṃsiṃ sītaraṃsiṃ (ka.), vītaraṃsiṃ (sī. syā.)] bhāṇumaṃ;
Candaṃ yathā pannarase, paripūraṃ [pāripūriṃ (sī. syā.)] upāgataṃ.
42.
Athassa gatte disvāna, paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.
43.
『『Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo』』.
44.
『『Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.
45.
『『Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti, sadhamme pāramiṃ gato』』.
46.
『『Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;
Taṇhacchida [kaṅkhacchida (ka.)] pakāsehi, mā no kaṅkhāyitaṃ ahu』』.
47.
『『Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava』』.
48.
Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;
Vicinteti jano sabbo, vedajāto katañjalī.
49.
『『Ko nu devo vā brahmā vā, indo vāpi sujampati;
Manasā pucchite pañhe, kametaṃ paṭibhāsati.
50.
『『Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise』』.
51.
『『Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṃyutā』』.
24. "婆羅門啊,我們如何知曉見到是佛陀; 請為我們不知者說明,如何能知是他。" 25. "在聖典中已說明,大人相之特徵; 完整詳述三十二,依次而無遺漏。 26. 若人身上具足此,大人相之特徵; 唯有二種歸宿,絕無第三可能。 27. 若居家生活時,必能統領大地; 不用刑杖兵器,以正法來治理。 28. 若他舍俗出家,離開居家生活; 揭開遮蔽成正覺,成為無上阿羅漢。 29. 種姓族氏與相貌,咒語弟子及其他; 頭與頭破等問題,且用意念來詢問。 30. 若他是佛無障見,能知一切諸事物; 以意所問的問題,必會用語來解答。" 31. 聽聞婆婆利之言,十六婆羅門弟子; 阿耆多帝須彌勒,富樓那與彌多求。 32. 陀多迦與優波私婆,難陀以及醯摩迦; 都提耶與雙迦葉,聰慧者阇都羯尼。 33. 跋陀羅浮陀與優陀夜,還有婆羅門布娑羅; 以及智者摩伽羅阇,大仙人賓耆耶。 34. 各自率眾皆知名,舉世聞名無不曉; 禪修樂於深禪定,宿世熏習具智慧。 35. 向婆婆利致敬禮,右繞禮敬而後行; 身披鹿皮結螺髻,向北方而啟程。 36. 經過馬拉卡城,當時至阿希沙提; 又過郁阇尼瞿那達,毗地沙與林名城。 37. 又過憍賞彌與娑雞多,最勝城舍衛(今印度北方邦斯拉瓦斯提); 設多毗耶迦毘羅衛(今尼泊爾藍毗尼附近),拘尸那揭羅宮。 38. 波婆與財富之城,毗舍離與摩揭陀(今印度比哈爾邦); 又至石柱精舍處,風景優美令人欣。 39. 如渴者求清涼水,如商人求大利潤; 如暑熱求清涼蔭,他們急速登山行。 40. 那時世尊正在此,比丘眾前為上首; 為諸比丘說妙法,如獅子在林中吼。 41. 阿耆多見佛陀,如放金光的太陽; 又如十五月圓夜,圓滿月亮當空照。 42. 見到他身相莊嚴,具足一切諸相好; 喜悅站立一旁處,意念發問如下言: 43. "請說他的年歲數,說其種姓與相貌; 說他咒語通達處,教授弟子有幾人?" 44. "年歲一百二十歲,種姓名為婆婆利; 身上具三種相好,通達三部吠陀經。 45. 相經與史傳典籍,詞解與儀軌皆通; 教授五百弟子眾,於己法中達彼岸。" 46. "人中最勝請宣說,婆婆利身相詳情; 請為斷除我們疑,勿使我等存疑惑。" 47. "舌能遮覆整個面,眉間長有白毫相; 陰處隱密如馬藏,如是知之年輕人。" 48. 雖未聽聞有人問,卻聞問題即解答; 眾人驚歎生凈信,合掌恭敬而思維: 49. "是天或是梵天耶,抑或帝釋天主耶; 以意所問的問題,究竟是誰在回答?" 50. "婆婆利詳細詢問,頭與頭破的意義; 請世尊為我等說,除疑解惑仙人尊。" 51. "當知無明即是頭,智慧能使頭破碎; 以信念定相應時,精進欲
52.
Tato vedena mahatā, santhambhetvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.
53.
『『Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;
Udaggacitto sumano, pāde vandati cakkhuma』』.
54.
『『Sukhito bāvarī hotu, saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.
55.
『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchatha』』.
56.
Sambuddhena katokāso, nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.
Vatthugāthā niṭṭhitā.
- Ajitamāṇavapucchā
57.
『『Kenassu nivuto loko, [iccāyasmā ajito]
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayaṃ』』.
58.
『『Avijjāya nivuto loko, [ajitāti bhagavā]
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ』』.
59.
『『Savanti sabbadhi sotā, [iccāyasmā ajito]
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare』』.
60.
『『Yāni sotāni lokasmiṃ, [ajitāti bhagavā]
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare』』.
61.
『『Paññā ceva sati cāpi [satī ceva (sī.)], [iccāyasmā ajito]
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati』』.
62.
『『Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;
Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Viññāṇassa nirodhena, etthetaṃ uparujjhati』』.
63.
『『Ye ca saṅkhātadhammāse, ye ca sekhā [sekkhā (ka.)] puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa』』.
64.
『『Kāmesu nābhigijjheyya, manasānāvilo siyā;
Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje』』ti.
Ajitamāṇavapucchā paṭhamā.
- Tissametteyyamāṇavapucchā
65.
『『Kodha santusito loke, [iccāyasmā tissametteyyo]
Kassa no santi iñjitā;
Ko ubhantamabhiññāya, majjhe mantā na lippati [na pimpati (bahūsu)];
Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā』』ti [sibbanimaccagā (sī. syā.)].
66.
『『Kāmesu brahmacariyavā, [metteyyāti bhagavā]
Vītataṇho sadā sato;
Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.
67.
『『So ubhantamabhiññāya, majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā』』ti.
Tissametteyyamāṇavapucchā dutiyā.
- Puṇṇakamāṇavapucchā
68.
『『Anejaṃ mūladassāviṃ, [iccāyasmā puṇṇako]
Atthi pañhena āgamaṃ;
Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi metaṃ』』.
69.
『『Ye kecime isayo manujā, [puṇṇakāti bhagavā]
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ;
Jaraṃ sitā yaññamakappayiṃsu』』.
70.
『『Ye kecime isayo manujā, [iccāyasmā puṇṇako]
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, kaccisu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ』』.
71.
『『Āsīsanti thomayanti, abhijappanti juhanti; [Puṇṇakāti bhagavā]
Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;
Nātariṃsu jātijaranti brūmi』』.
52. 於是青年滿懷敬意,振作起精神勇氣; 偏袒鹿皮於一肩,頭面頂禮佛雙足。 53. "尊者啊,婆婆利婆羅門,與他的弟子們一起; 心懷歡喜意滿足,禮拜具眼者足下。" 54. "愿婆婆利婆羅門,與弟子眾同安樂; 你也同得安樂住,長壽久住年輕人。 55. 婆婆利與你等眾,一切疑惑儘可問; 我已允許你們問,心中所想盡可問。" 56. 蒙正覺者允許后,合掌恭敬而安坐; 阿耆多首先向,如來發問第一問。 緣起偈終 阿耆多學童問 57. "什麼遮蔽了世間?[尊者阿耆多如是問] 為何不得顯明? 說何物為其染著?何為最大恐怖?" 58. "無明遮蔽了世間,[世尊告阿耆多] 因慳吝放逸不顯明; 我說渴愛為染著,苦是最大的恐怖。" 59. "諸流遍處而流注,[尊者阿耆多如是問] 什麼是遮止諸流? 請說防護諸流法,以何止息諸流?" 60. "世間所有諸流注,[世尊告阿耆多] 正念即是其防護; 我說此為防諸流,以慧可止息諸流。" 61. "智慧以及正念力,[尊者阿耆多如是問] 及名色尊者請說; 我今請問請告知,這在何處得滅盡?" 62. "你所問的這問題,阿耆多我為你說; 名與色得滅盡處,無有餘處得消失; 因識之滅盡之故,一切於此得滅盡。" 63. "已達通達法者眾,及諸有學眾多人; 請為我說其行止,智者請為我宣說。" 64. "不應貪著諸欲樂,心意清凈無混濁; 善巧一切諸法中,比丘正念而遊行。" 阿耆多學童問第一 帝須彌勒學童問 [後續內容下行...] 65. "誰在世間得滿足,[尊者帝須彌勒如是問] 誰無有所動搖? 誰知曉兩端后,以慧不著于中間? 誰是你稱大丈夫,誰超越了縫合?" 66. "于欲修梵行者,[世尊告彌勒] 離貪常具正念; 比丘思擇得寂滅,彼無有所動搖。 67. 彼知曉兩端后,以慧不著于中間; 我說彼大丈夫,彼超越了縫合。" 帝須彌勒學童問第二 富樓那學童問 68. "見本無動搖者,[尊者富樓那如是問] 我來請問於你: 仙人凡夫剎帝利,婆羅門向諸天, 世間廣設諸祭祀,請問世尊為我說。" 69. "凡諸仙人凡夫眾,[世尊告富樓那] 剎帝利婆羅門向諸天, 世間廣設諸祭祀,富樓那他們皆, 希求此世得存續,依老而設諸祭祀。" 70. "凡諸仙人凡夫眾,[尊者富樓那如是問] 剎帝利婆羅門向諸天, 世間廣設諸祭祀,世尊他們于祭道, 是否不放逸度生老,尊者請為我解說。" 71. "他們希求又讚歎,[世尊告富樓那] 祈禱供養為得利, 貪著利養著有愛,我說未度生與老。"
72.
『『Te ce nātariṃsu yājayogā, [iccāyasmā puṇṇako]
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi metaṃ』』.
73.
『『Saṅkhāya lokasmi paroparāni, [puṇṇakāti bhagavā]
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī』』ti.
Puṇṇakamāṇavapucchā tatiyā.
- Mettagūmāṇavapucchā
74.
『『Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā mettagū]
Maññāmi taṃ vedaguṃ bhāvitattaṃ;
Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā』』.
75.
『『Dukkhassa ve maṃ pabhavaṃ apucchasi, [mettagūti bhagavā]
Taṃ te pavakkhāmi yathā pajānaṃ;
Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.
76.
『『Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī』』.
77.
『『Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;
『Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca』;
Taṃ me muni sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
78.
『『Kittayissāmi te dhammaṃ, [mettagūti bhagavā]
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
79.
『『Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
80.
『『Yaṃ kiñci sampajānāsi, [mettagūti bhagavā]
Uddhaṃ adho tiriyañcāpi majjhe;
Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.
81.
『『Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;
Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ』』.
82.
『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.
83.
『『Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ muni aṭṭhitaṃ ovadeyya;
Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya』』.
84.
『『Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;
Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
85.
『『Vidvā ca yo vedagū naro idha, bhavābhave saṅgamimaṃ visajja;
So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī』』ti.
Mettagūmāṇavapucchā catutthī.
- Dhotakamāṇavapucchā
86.
『『Pucchāmi taṃ bhagavā brūhi metaṃ, [iccāyasmā dhotako]
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ, sikkhe nibbānamattano』』.
87.
『『Tenahātappaṃ karohi, [dhotakāti bhagavā]
Idheva nipako sato;
Ito sutvāna nigghosaṃ, sikkhe nibbānamattano』』.
88.
『『Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi』』.
89.
『『Nāhaṃ sahissāmi pamocanāya, kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno [ājānamāno (sī. syā. pī.)], evaṃ tuvaṃ oghamimaṃ taresi』』.
90.
『『Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyyaṃ』』.
91.
『『Kittayissāmi te santiṃ, [dhotakāti bhagavā]
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
72. "若以祭祀供養者,[尊者富樓那如是問] 未能度脫生與老,尊者請說; 那麼世間天與人,究竟誰能度生老,尊者啊; 我問世尊請為說。" 73. "審察世間彼此已,[世尊告富樓那] 任何地方無動搖; 寂靜無煙無憂慮,無求我說度生老。" 富樓那學童問第三 彌多求學童問 74. "請問世尊為我說,[尊者彌多求如是問] 我認為你通達法自修; 這些種種諸苦惱,從何處生於世間?" 75. "你問我苦的根源,[世尊告彌多求] 我如實知而告訴你; 執取為因而生苦,世間種種諸苦惱。 76. 無知之人造執取,愚者再再受諸苦; 是故智者知此已,莫造執取觀苦生。" 77. "我們所問你已答,現再問你請宣說; 智者如何度暴流,生老憂悲等諸苦; 牟尼請為善解說,因你已證知此法。" 78. "我為你說此正法,[世尊告彌多求] 現見非傳聞所得; 若知此法具正念,能度世間之貪著。" 79. "我甚歡喜大仙人,所說最上微妙法; 若知此法具正念,能度世間之貪著。" 80. "凡你所了知之事,[世尊告彌多求] 上下及與四方中; 於此喜樂與住著,須除識不住于有。 81. 如是而住具正念,比丘行時離執著; 生老憂悲等諸苦,智者即此得滅除。" 82. "我喜大仙人此語,善說瞿曇無執法; 世尊確實已除苦,如是你已證此法。 83. 蒙你教誡的人眾,他們必定能除苦; 我禮敬你大龍象,愿世尊教誡於我。" 84. "若知婆羅門通達,無所有不著諸有; 他必已度此暴流,已渡彼岸無荒穢無疑惑。 85. 此人智者達通達,于有中舍離此縛; 彼離渴愛無憂求,我說彼度生與老。" 彌多求學童問第四 陀多迦學童問 86. "我問世尊請為說,[尊者陀多迦如是問] 大仙我渴仰你言; 聽聞你的教誨已,當學自己的涅槃。" 87. "是故當勤精進修,[世尊告陀多迦] 即此具慧有正念; 從此聽聞教誨已,當學自己的涅槃。" 88. "我見天界人世間,無所有婆羅門行; 我禮敬你普眼者,釋迦請解我疑惑。" 89. "陀多迦我不能解,世間任何人疑惑; 當知最上之正法,如是汝度此暴流。" 90. "請教導我大梵天,以慈悲心說離法; 如我猶如虛空般,無礙此處獨行止。" 91. "我為你說寂靜法,[世尊告陀多迦] 現見非傳聞所得; 若知此法具正念,能度世間之貪著。"
92.
『『Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
93.
『『Yaṃ kiñci sampajānāsi, [dhotakāti bhagavā]
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇha』』nti.
Dhotakamāṇavapucchā pañcamī.
- Upasīvamāṇavapucchā
94.
『『Eko ahaṃ sakka mahantamoghaṃ, [iccāyasmā upasīvo]
Anissito no visahāmi tārituṃ;
Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ』』.
95.
『『Ākiñcaññaṃ pekkhamāno satimā, [upasīvāti bhagavā]
Natthīti nissāya tarassu oghaṃ;
Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa』』.
96.
『『Sabbesu kāmesu yo vītarāgo, [iccāyasmā upasīvo]
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe parame vimutto [dhimutto (ka.)], tiṭṭhe nu so tattha anānuyāyī』』 [anānuvāyī (syā. ka.)].
97.
『『Sabbesu kāmesu yo vītarāgo, [upasīvāti bhagavā]
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe parame vimutto, tiṭṭheyya so tattha anānuyāyī』』.
98.
『『Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassānaṃ samantacakkhu;
Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa』』.
99.
『『Acci yathā vātavegena khittā, [upasīvāti bhagavā]
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ』』.
100.
『『Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;
Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
101.
『『Atthaṅgatassa na pamāṇamatthi, [upasīvāti bhagavā]
Yena naṃ vajjuṃ taṃ tassa natthi;
Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe』』ti.
Upasīvamāṇavapucchā chaṭṭhī.
- Nandamāṇavapucchā
102.
『『Santi loke munayo, [iccāyasmā nando]
Janā vadanti tayidaṃ kathaṃsu;
Ñāṇūpapannaṃ muni no vadanti, udāhu ve jīvitenūpapannaṃ』』.
103.
『『Na diṭṭhiyā na sutiyā na ñāṇena, munīdha nanda kusalā vadanti;
Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi』』.
104.
『『Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ;
Kaccissu te bhagavā tattha yatā carantā,
Atāru jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi metaṃ』』.
105.
『『Ye kecime samaṇabrāhmaṇāse, [nandāti bhagavā]
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
Kiñcāpi te tattha yatā caranti, nātariṃsu jātijaranti brūmi』』.
106.
『『Ye kecime samaṇabrāhmaṇāse, [iccāyasmā nando]
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
Te ce muni brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;
Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi metaṃ』』.
107.
『『Nāhaṃ sabbe samaṇabrāhmaṇāse, [nandāti bhagavā]
Jātijarāya nivutāti brūmi;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
Te ve narā oghatiṇṇāti brūmi』』.
92. "我甚歡喜大仙人,所說最上寂靜法; 若知此法具正念,能度世間之貪著。" 93. "凡你所了知之事,[世尊告陀多迦] 上下及與四方中; 知此為世間執著,莫對
108.
『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
Ahampi te oghatiṇṇāti brūmī』』ti.
Nandamāṇavapucchā sattamā.
- Hemakamāṇavapucchā
109.
『『Ye me pubbe viyākaṃsu, [iccāyasmā hemako]
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.
110.
『『Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
111.
『『Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;
Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.
112.
『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Upasantā ca te sadā, tiṇṇā loke visattika』』nti.
Hemakamāṇavapucchā aṭṭhamā.
- Todeyyamāṇavapucchā
113.
『『Yasmiṃ kāmā na vasanti, [iccāyasmā todeyyo]
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso』』.
114.
『『Yasmiṃ kāmā na vasanti, [todeyyāti bhagavā]
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo』』.
115.
『『Nirāsaso so uda āsasāno [āsayāno (ka.)], paññāṇavā so uda paññakappī;
Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu』』.
116.
『『Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;
Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asatta』』nti.
Todeyyamāṇavapucchā navamā.
- Kappamāṇavapucchā
117.
『『Majjhe sarasmiṃ tiṭṭhataṃ, [iccāyasmā kappo]
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;
Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā』』.
118.
『『Majjhe sarasmiṃ tiṭṭhataṃ, [kappāti bhagavā]
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.
119.
『『Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;
Nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhayaṃ.
120.
『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Na te māravasānugā, na te mārassa paṭṭhagū』』ti [paddhagū (sī.)].
Kappamāṇavapucchā dasamā.
- Jatukaṇṇimāṇavapucchā
121.
『『Sutvānahaṃ vīramakāmakāmiṃ, [iccāyasmā jatukaṇṇi]
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi metaṃ.
122.
『『Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ』』.
123.
『『Kāmesu vinaya gedhaṃ, [jatukaṇṇīti bhagavā]
Nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.
124.
『『Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasi.
125.
『『Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje』』ti.
Jatukaṇṇimāṇavapucchā ekādasamā.
- Bhadrāvudhamāṇavapucchā
126.
『『Okañjahaṃ taṇhacchidaṃ anejaṃ, [iccāyasmā bhadrāvudho]
Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.
127.
『『Nānājanā janapadehi saṅgatā,
Tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
108. "我歡喜大仙人此語,善說瞿曇無執法; 于所見聞覺知及,一切戒禁舍離已; 種種形色悉捨棄,通達渴愛無漏者; 我說他們度暴流。" 難陀學童問第七 醯摩迦學童問 109. "從前為我解說者,[尊者醯摩迦如是問] 在瞿曇教法之前; 說是過去將來事,都是傳聞之所傳; 都是增長尋思想,我于其中不歡喜。 110. 請為我說滅渴法,牟尼請為我宣說; 若知此法
128.
『『Ādānataṇhaṃ vinayetha sabbaṃ, [bhadrāvudhāti bhagavā]
Uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.
129.
『『Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visatta』』nti.
Bhadrāvudhamāṇavapucchā dvādasamā.
- Udayamāṇavapucchā
130.
『『Jhāyiṃ virajamāsīnaṃ, [iccāyasmā udayo]
Katakiccaṃ anāsavaṃ;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ』』.
131.
『『Pahānaṃ kāmacchandānaṃ, [udayāti bhagavā]
Domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
132.
『『Upekkhāsatisaṃsuddhaṃ , dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ』』.
133.
『『Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
Kissassa vippahānena, nibbānaṃ iti vuccati』』.
134.
『『Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccati』』.
135.
『『Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava』』.
136.
『『Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
Evaṃ satassa carato, viññāṇaṃ uparujjhatī』』ti.
Udayamāṇavapucchā terasamā.
- Posālamāṇavapucchā
137.
『『Yo atītaṃ ādisati, [iccāyasmā posālo]
Anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.
138.
『『Vibhūtarūpasaññissa, sabbakāyappahāyino;
Ajjhattañca bahiddhā ca, natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho』』.
139.
『『Viññāṇaṭṭhitiyo sabbā, [posālāti bhagavā]
Abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.
140.
『『Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;
Evametaṃ abhiññāya, tato tattha vipassati;
Etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato』』ti.
Posālamāṇavapucchā cuddasamā.
- Mogharājamāṇavapucchā
141.
『『Dvāhaṃ sakkaṃ apucchissaṃ, [iccāyasmā mogharājā]
Na me byākāsi cakkhumā;
Yāvatatiyañca devīsi, byākarotīti me sutaṃ.
142.
『『Ayaṃ loko paro loko, brahmaloko sadevako;
Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.
143.
『『Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati』』.
144.
『『Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti.
Mogharājamāṇavapucchā pannarasamā.
- Piṅgiyamāṇavapucchā
145.
『『Jiṇṇohamasmi abalo vītavaṇṇo, [iccāyasmā piṅgiyo]
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ』』.
146.
『『Disvāna rūpesu vihaññamāne, [piṅgiyāti bhagavā]
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya』』.
128. "應舍一切取著愛,[世尊告跋陀羅浮陀] 上下四方及中間; 凡世間所執著者,魔正隨逐此眾生。 129. 是故比丘具正智,世間一物勿執取; 觀察眾生著執取,陷於死境難超脫。" 跋陀羅浮陀學童問第十二 優陀耶學童問 130. "坐禪離塵已成就,[尊者優陀耶如是問] 所作已辦無漏者; 通達一切諸法者,我來問你一問題; 請說解脫之智慧,破除無明之方法。" 131. "斷除欲貪與憂鬱,[世尊告優陀耶] 二者都要舍離去; 消除昏沉與睡眠,防止掉舉與惡作。 132. 舍念清凈為前導,依正思維為先行; 我說此是解脫智,能破除于無明。" 133. "什麼束縛著世間,什麼使其流轉轉? 捨棄何物得解脫,稱之為是涅槃呢?" 134. "喜樂束縛著世間,尋思使其流轉轉; 捨棄渴愛得解脫,稱之為是涅槃。" 135. "如何具念而行者,其識能得滅盡呢? 我來請問世尊說,愿聞尊者所宣說。" 136. "不樂內外諸感受,如是具念而行者; 其識必能得滅盡。" 優陀耶學童問第十三 波娑羅學童問 137. "能說過去無動搖,[尊者波娑羅如是問] 斷除疑惑度一切; 我為問題而來此,請為解說。 138. 超越色想一切身,內外觀察皆無物; 釋迦我問如是人,應如何引導教化?" 139. "如來了知一切處,[世尊告波娑羅] 識之所依住之處; 知其安住得解脫,及知趣向何方所。 140. 知無所有處生起,喜為束縛如是知; 如是證知此事已,於此觀察真實性; 此是婆羅門所知,修行圓滿之智慧。" 波娑羅學童問第十四 摩伽羅阇學童問 141. "我曾兩次問釋迦,[尊者摩伽羅阇如是問] 具眼者未為解答; 傳說若問第三次,天仙必為作解答。 142. 此世他世梵天界,以及諸天所居處; 不了知汝之見解,享盛名的瞿曇啊。 143. 如是殊勝具見者,我為問題而來此; 云何觀察此世間,死王不得見此人?" 144. "摩伽羅阇常正念,觀察世間皆是空; 拔除我見之執著,如是得度于死亡; 如是觀察此世間,死王不得見此人。" 摩伽羅阇學童問第十五 賓耆耶學童問 145. "我今衰老無氣力,[尊者賓耆耶如是問] 膚色枯槁目不明; 耳聾難聞聲不暢,莫令我陷入迷惘; 請說能知之正法,斷除生老之方法。" 146. "見諸色相受損害,[世尊告賓耆耶] 放逸人們受色苦; 是故賓耆耶不放逸,舍離色相勿再生。"
147.
『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ』mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kañci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ』』.
148.
『『Taṇhādhipanne manuje pekkhamāno, [piṅgiyāti bhagavā]
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā』』ti.
Piṅgiyamāṇavapucchā soḷasamā.
- Pārāyanatthutigāthā
Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. 『『Pāraṅgamanīyā ime dhammā』』ti – tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.
149.
Ajito tissametteyyo, puṇṇako atha mettagū;
Dhotako upasīvo ca, nando ca atha hemako.
150.
Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
151.
Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.
152.
Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.
153.
Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike.
154.
Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.
155.
Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.
- Pārāyanānugītigāthā
156.
『『Pārāyanamanugāyissaṃ , [iccāyasmā piṅgiyo]
Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;
Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.
157.
『『Pahīnamalamohassa, mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.
158.
『『Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me.
159.
『『Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evampahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.
160.
『『Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;
Iccāsi iti bhavissati;
Sabbaṃ taṃ itihītihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.
161.
『『Eko tamanudāsino, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.
162.
『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci』』.
163.
『『Kiṃ nu tamhā vippavasasi, muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
164.
『『Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci』』.
165.
『『Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
166.
『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.
147. "四方四維及上下,總共十方此世間; 世間所有未見聞,未覺知未了解者; 為我說法使得知,斷除生老之方法。" 148. "見諸人陷於渴愛,[世尊告賓耆耶] 被老折磨受熱惱; 是故賓耆耶不放逸,斷除渴愛勿再生。" 賓耆耶學童問第十六 彼岸道贊偈 這是世尊住在摩揭陀國石窟精舍時所說。應十六位侍者婆羅門之請,一一解答其所問。若能了知每一問題之義及法,依法修行,必能到達老死彼岸。因此法門能令到達彼岸,故名為"到彼岸道"。 149. 阿耆多帝須彌勒,富樓那與彌多求; 陀多迦與優波私婆,難陀以及醯摩迦。 150. 都提耶與雙迦葉,智者阇都羯尼; 跋陀羅浮陀優陀夜,波娑羅婆羅門; 智者摩伽羅阇,及大仙人賓耆耶。 151. 他們來詣佛世尊,具足戒行大仙人; 詢問微妙諸問題,來訪最勝佛世尊。 152. 佛為他們如實答,隨其所問而解說; 以其問題之解答,令婆羅門皆歡喜。 153. 他們歡喜見具眼,日種佛陀令歡喜; 于具勝慧者之前,修習清凈梵行。 154. 若能依照佛所說,一一問題而修行; 必能從此到彼岸,從未到達而得達。 155. 從此岸到彼岸去,修習最上之道路; 此道通往于彼岸,故名為"到彼岸道"。 彼岸道隨誦偈 156. "我今誦唱到彼岸,[尊者賓耆耶如是說] 如所見而為宣說,無垢廣慧大智者; 離欲寂靜如龍象,何故而說虛妄言。 157. 已離垢污與愚癡,已斷我慢與嫉妒; 我今稱頌其言教,具足美妙之詞句。 158. 破暗佛陀普眼者,超越世間度有邊; 無漏斷除一切苦,名實相符我所事。 159. 如鳥離開貧樹林,棲止果實繁茂林; 如是我離少見者,如鵝到達大海洋。 160. 從前為我解說者,在瞿曇教法之前; 說是過去將來事,都是傳聞之所傳; 都是增長尋思想。 161. 唯一除暗發光明,光明之主破黑暗; 瞿曇具廣大智慧,瞿曇具廣大智慧。 162. 為我說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。" 163. "為何須離開片刻,賓耆耶離瞿曇師; 具廣智慧瞿曇師,具廣智慧瞿曇師。 164. 為汝說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。" 165. "我不離開一剎那,婆羅門我常憶念; 具廣智慧瞿曇師,具廣智慧瞿曇師。 166. 為我說法現見證,即時即地離渴愛; 滅盡渴愛無災患,無有可比擬之法。
167.
『『Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto.
Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.
168.
『『Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.
169.
『『Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;
Saṅkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.
170.
『『Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
171.
『『Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ』』 [maccudheyyapāraṃ (sī.)].
172.
『『Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.
173.
『『Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.
167. "我以意念如眼見,日日夜夜婆羅門; 禮敬度過漫長夜,因此我想未離開。 168. 信心歡喜意念住, 不離瞿曇之教法; 廣慧者去任何方,我必隨彼方而拜。 169. 因我衰老力微弱,此身不能往彼處; 常以思念而前往,我心繫于彼處故。 170. 我臥泥中不斷掙,從此岸到彼岸去; 后見正覺度暴流,無漏解脫之世尊。 171. 如跋迦利具信心,跋陀羅浮陀阿拉維瞿曇; 你也應當起信心,賓耆耶你必能度死魔領域到彼岸。" 172. "我更生起深凈信,聽聞牟尼之言教; 揭開遮蔽正覺者,無荒穢具辯才智。 173. 了知天界諸天事,知曉一切高與低; 導師解答諸問題,為諸疑惑者開示。
174.
『『Asaṃhīraṃ asaṃkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta』』nti [ajitamāṇavapucchāya paṭṭhāya yāvapārāyanānugītigātāpariyosānā syā. … potthake natthi].
Pārāyanānugītigāthā niṭṭhitā.
174. "無可動搖不可壞,無有可比擬之法; 必定我將能證得,於此我心無懷疑,如是持我心解脫。" 彼岸道隨誦偈終。;