B0102010208sakkapañhasuttaṃ(天神問經)c3.5s
-
Sakkapañhasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya. Atha kho sakkassa devānamindassa etadahosi – 『『kahaṃ nu kho bhagavā etarahi viharati arahaṃ sammāsambuddho』』ti? Addasā kho sakko devānamindo bhagavantaṃ magadhesu viharantaṃ pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Disvāna deve tāvatiṃse āmantesi – 『『ayaṃ, mārisā, bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana, mārisā, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha』』nti? 『『Evaṃ bhaddantavā』』ti kho devā tāvatiṃsā sakkassa devānamindassa paccassosuṃ.
-
Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ [gandhabbaputtaṃ (syā.)] āmantesi – 『『ayaṃ, tāta pañcasikha, bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ. Yadi pana , tāta pañcasikha, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha』』nti? 『『Evaṃ bhaddantavā』』ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya sakkassa devānamindassa anucariyaṃ upāgami.
-
Atha kho sakko devānamindo devehi tāvatiṃsehi parivuto pañcasikhena gandhabbadevaputtena purakkhato seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi. Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo yathā taṃ devānaṃ devānubhāvena. Apissudaṃ parito gāmesu manussā evamāhaṃsu – 『『ādittassu nāmajja vediyako pabbato jhāyatisu [jhāyatassu (syā.), pajjhāyitassu (sī. pī.)] nāmajja vediyako pabbato jalatisu [jalatassu (syā.), jalitassu (sī. pī.)] nāmajja vediyako pabbato kiṃsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo』』ti saṃviggā lomahaṭṭhajātā ahesuṃ.
-
Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – 『『durupasaṅkamā kho, tāta pañcasikha, tathāgatā mādisena, jhāyī jhānaratā, tadantaraṃ [tadanantaraṃ (sī. syā. pī. ka.)] paṭisallīnā. Yadi pana tvaṃ, tāta pañcasikha, bhagavantaṃ paṭhamaṃ pasādeyyāsi, tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha』』nti. 『『Evaṃ bhaddantavā』』ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā 『『ettāvatā me bhagavā neva atidūre bhavissati nāccāsanne, saddañca me sossatī』』ti ekamantaṃ aṭṭhāsi.
Pañcasikhagītagāthā
這是我聽到的。有一次,世尊住在摩揭陀國(現在的比哈爾邦南部),在王舍城(現在的拉杰吉爾)東邊的芒果林婆羅門村,在那裡以北的毗提耶山因陀羅娑羅石窟中。那時,天帝釋生起了想要見世尊的強烈願望。於是天帝釋想:"現在阿羅漢、正等正覺者世尊住在哪裡呢?"天帝釋看到世尊住在摩揭陀國,在王舍城東邊的芒果林婆羅門村,在那裡以北的毗提耶山因陀羅娑羅石窟中。看到后,他對三十三天的天神們說:"諸位,世尊現在住在摩揭陀國,在王舍城東邊的芒果林婆羅門村,在那裡以北的毗提耶山因陀羅娑羅石窟中。諸位,如果我們去拜見那位阿羅漢、正等正覺者世尊該多好啊。"三十三天的天神們回答天帝釋說:"好的,尊者。" 然後天帝釋對乾闥婆天子五髻說:"親愛的五髻,世尊現在住在摩揭陀國,在王舍城東邊的芒果林婆羅門村,在那裡以北的毗提耶山因陀羅娑羅石窟中。親愛的五髻,如果我們去拜見那位阿羅漢、正等正覺者世尊該多好啊。"乾闥婆天子五髻回答天帝釋說:"好的,尊者。"說完后,他拿起木瓜色的琵琶,跟隨在天帝釋身後。 然後天帝釋在三十三天的天神們的陪同下,在乾闥婆天子五髻的帶領下,就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂那樣迅速,從三十三天消失,出現在摩揭陀國王舍城東邊的芒果林婆羅門村,在那裡以北的毗提耶山上。那時,毗提耶山非常明亮,芒果林婆羅門村也是如此,這是由於天神們的威力。周圍村莊的人們驚恐地說:"今天毗提耶山著火了!今天毗提耶山燃燒了!今天毗提耶山發光了!為什麼今天毗提耶山和芒果林婆羅門村如此明亮呢?"他們驚慌失措,毛骨悚然。 然後天帝釋對乾闥婆天子五髻說:"親愛的五髻,像我這樣的人很難接近如來,他們在禪修中,喜歡禪修,此時正在獨處。親愛的五髻,如果你能先取悅世尊,那麼在你取悅他之後,我們就可以去拜見那位阿羅漢、正等正覺者世尊。"乾闥婆天子五髻回答天帝釋說:"好的,尊者。"說完后,他拿著木瓜色的琵琶走向因陀羅娑羅石窟;走近后,他想:"我離世尊不會太遠也不會太近,他會聽到我的聲音。"於是他站在一旁。 五髻的歌頌偈
- Ekamantaṃ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ [veḷuvapaṇḍuvīṇaṃ ādāya (syā.)] assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –
『『Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama.
『『Vātova sedataṃ kanto, pānīyaṃva pipāsato;
Aṅgīrasi piyāmesi, dhammo arahatāmiva.
『『Āturasseva bhesajjaṃ, bhojanaṃva jighacchato;
Parinibbāpaya maṃ bhadde, jalantamiva vārinā.
『『Sītodakaṃ pokkharaṇiṃ, yuttaṃ kiñjakkhareṇunā;
Nāgo ghammābhitattova, ogāhe te thanūdaraṃ.
『『Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;
Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā.
『『Tayi gedhitacittosmi, cittaṃ vipariṇāmitaṃ;
Paṭigantuṃ na sakkomi, vaṅkaghastova ambujo.
『『Vāmūru saja maṃ bhadde, saja maṃ mandalocane;
Palissaja maṃ kalyāṇi, etaṃ me abhipatthitaṃ.
『『Appako vata me santo, kāmo vellitakesiyā;
Anekabhāvo samuppādi, arahanteva dakkhiṇā.
『『Yaṃ me atthi kataṃ puññaṃ, arahantesu tādisu;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.
『『Yaṃ me atthi kataṃ puññaṃ, asmiṃ pathavimaṇḍale;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.
『『Sakyaputtova jhānena, ekodi nipako sato;
Amataṃ muni jigīsāno [jigiṃsāno (sī. syā. pī.)], tamahaṃ sūriyavacchase.
『『Yathāpi muni nandeyya, patvā sambodhimuttamaṃ;
Evaṃ nandeyyaṃ kalyāṇi, missībhāvaṃ gato tayā.
『『Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
Tāhaṃ bhadde vareyyāhe, evaṃ kāmo daḷho mama.
『『Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā』』ti.
- Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca – 『『saṃsandati kho te, pañcasikha, tantissaro gītassarena, gītassaro ca tantissarena; na ca pana [neva pana (syā.)] te pañcasikha, tantissaro gītassaraṃ ativattati, gītassaro ca tantissaraṃ. Kadā saṃyūḷhā pana te, pañcasikha, imā gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā』』ti? 『『Ekamidaṃ, bhante, samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . Tena kho panāhaṃ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi. Sā kho pana, bhante, bhaginī parakāminī hoti; sikhaṇḍī nāma mātalissa saṅgāhakassa putto, tamabhikaṅkhati. Yato kho ahaṃ, bhante, taṃ bhaginiṃ nālatthaṃ kenaci pariyāyena. Athāhaṃ beluvapaṇḍuvīṇaṃ ādāya yena timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ; upasaṅkamitvā beluvapaṇḍuvīṇaṃ assāvesiṃ, imā ca gāthā abhāsiṃ buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –
『『Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama. …pe…
Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā』』ti.
『『Evaṃ vutte, bhante, bhaddā sūriyavacchasā maṃ etadavoca – 『na kho me, mārisa, so bhagavā sammukhā diṭṭho api ca sutoyeva me so bhagavā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ upanaccantiyā. Yato kho tvaṃ, mārisa, taṃ bhagavantaṃ kittesi, hotu no ajja samāgamo』ti. Soyeva no, bhante, tassā bhaginiyā saddhiṃ samāgamo ahosi. Na ca dāni tato pacchā』』ti.
Sakkūpasaṅkama
站在一旁的乾闥婆天子五髻彈奏木瓜色的琵琶,唱出這些與佛陀、法、僧伽、阿羅漢和愛慾有關的偈頌: "美麗的太陽之女啊,我向你父親帝摩盧致敬, 他生下了你這位可愛的人,你是我快樂的源泉。 就像風對出汗的人可愛,就像水對口渴的人可愛, 你對我來說就像法對阿羅漢那樣可愛。 就像藥物對病人,就像食物對飢餓的人, 美人啊,請用水熄滅我燃燒的慾火。 就像大象被熱浪襲擊, 我要潛入你的胸腹間,如同潛入冷水蓮池。 就像大象不受鉤控制,我已不受鞭策, 我不知所措,被你美麗的大腿迷住了。 我的心已被你迷住,心已改變, 我無法回頭,如同魚已吞下鉤餌。 美麗的人啊,請用你的左腿擁抱我,大眼睛的人啊,請擁抱我, 美人啊,請緊緊地擁抱我,這是我的願望。 我對你捲曲秀髮的慾望本來很小, 但現在卻像對阿羅漢的供養一樣多。 我對那些阿羅漢所做的功德, 愿與你一起成熟,全身美麗的人啊。 我在這大地上所做的功德, 愿與你一起成熟,全身美麗的人啊。 就像釋迦子專注禪修,謹慎而正念, 追求不死,太陽之女啊,我也如此追求你。 就像牟尼獲得無上菩提而歡喜, 美人啊,如果能與你結合我也會如此歡喜。 如果三十三天之主帝釋給我一個願望, 美人啊,我會選擇你,我對你的愛如此堅定。 智慧的人啊,我向你父親致敬,如同向剛開花的沙羅樹致敬, 我禮拜他,因為他生下了你這樣的女兒。" 世尊聽后對乾闥婆天子五髻說:"五髻啊,你的琴聲和歌聲和諧,歌聲和琴聲也和諧;你的琴聲不壓過歌聲,歌聲也不壓過琴聲。五髻啊,你是什麼時候作出這些與佛陀、法、僧伽、阿羅漢和愛慾有關的偈頌的呢?" "世尊,那是在世尊剛剛成道,住在優樓頻螺(現在的菩提伽耶)尼連禪河岸邊的阿阇波羅尼拘律樹下的時候。那時,世尊,我愛慕著名叫跋陀的太陽之女,她是乾闥婆王帝摩盧的女兒。但是,世尊,那位姐姐愛著別人,她愛慕著名叫式乾地的摩多梨之子。世尊,因為我無法以任何方式得到那位姐姐,於是我拿著木瓜色的琵琶來到乾闥婆王帝摩盧的住處。到了那裡,我彈奏木瓜色的琵琶,唱出這些與佛陀、法、僧伽、阿羅漢和愛慾有關的偈頌: '美麗的太陽之女啊,我向你父親帝摩盧致敬, 他生下了你這位可愛的人,你是我快樂的源泉。 ... 智慧的人啊,我向你父親致敬,如同向剛開花的沙羅樹致敬, 我禮拜他,因為他生下了你這樣的女兒。' "世尊,我唱完后,跋陀太陽之女對我說:'先生,我沒有親眼見過那位世尊,但我在為三十三天的天神們在善法堂跳舞時聽說過他。先生,因為你讚美那位世尊,讓我們今天見個面吧。'世尊,就這樣我和那位姐姐見了面。但從那以後就再也沒有了。" 天帝釋的到來
-
Atha kho sakkassa devānamindassa etadahosi – 『『paṭisammodati pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā』』ti. Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – 『『abhivādehi me tvaṃ, tāta pañcasikha, bhagavantaṃ – 『sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī』ti』』. 『『Evaṃ bhaddantavā』』ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṃ abhivādeti – 『『sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī』』ti. 『『Evaṃ sukhī hotu, pañcasikha, sakko devānamindo sāmacco saparijano; sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā』』ti.
-
Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti. Abhivadito sakko devānamindo bhagavato indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Devāpi tāvatiṃsā indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Pañcasikhopi gandhabbadevaputto indasālaguhaṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundā [uruddā (ka.)] samapādi, andhakāro guhāyaṃ antaradhāyi, āloko udapādi yathā taṃ devānaṃ devānubhāvena.
- Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca – 『『acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana』』nti. 『『Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo; api ca devānaṃ tāvatiṃsānaṃ kehici kehici [kehici (syā.)] kiccakaraṇīyehi byāvaṭo; evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Ekamidaṃ, bhante, samayaṃ bhagavā sāvatthiyaṃ viharati salaḷāgārake. Atha khvāhaṃ, bhante, sāvatthiṃ agamāsiṃ bhagavantaṃ dassanāya. Tena kho pana, bhante, samayena bhagavā aññatarena samādhinā nisinno hoti, bhūjati [bhuñjatī ca (sī. pī.), bhujagī (syā.)] ca nāma vessavaṇassa mahārājassa paricārikā bhagavantaṃ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati. Atha khvāhaṃ, bhante, bhūjatiṃ etadavocaṃ – 『abhivādehi me tvaṃ, bhagini, bhagavantaṃ – 『『sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī』』ti. Evaṃ vutte, bhante, sā bhūjati maṃ etadavoca – 『akālo kho, mārisa, bhagavantaṃ dassanāya; paṭisallīno bhagavā』ti. 『Tena hī, bhagini, yadā bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena bhagavantaṃ abhivādehi – 『『sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī』』ti. Kacci me sā, bhante, bhaginī bhagavantaṃ abhivādesi? Sarati bhagavā tassā bhaginiyā vacana』』nti? 『『Abhivādesi maṃ sā, devānaminda, bhaginī, sarāmahaṃ tassā bhaginiyā vacanaṃ. Api cāhaṃ āyasmato nemisaddena [cakkanemisaddena (syā.)] tamhā samādhimhā vuṭṭhito』』ti. 『『Ye te, bhante, devā amhehi paṭhamataraṃ tāvatiṃsakāyaṃ upapannā, tesaṃ me sammukhā sutaṃ sammukhā paṭiggahitaṃ – 『yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti, hāyanti asurakāyā』ti. Taṃ me idaṃ, bhante, sakkhidiṭṭhaṃ yato tathāgato loke uppanno arahaṃ sammāsambuddho, dibbā kāyā paripūrenti, hāyanti asurakāyāti.
Gopakavatthu
然後天帝釋想:"乾闥婆天子五髻與世尊相互問候,世尊也與五髻相互問候。"於是天帝釋對乾闥婆天子五髻說:"親愛的五髻,請你替我向世尊問候:'世尊,天帝釋和他的大臣及隨從以頭頂禮世尊的雙足。'"乾闥婆天子五髻回答天帝釋說:"好的,尊者。"然後他向世尊問候說:"世尊,天帝釋和他的大臣及隨從以頭頂禮世尊的雙足。"世尊說:"五髻啊,愿天帝釋和他的大臣及隨從幸福安樂。因為天神、人類、阿修羅、龍、乾闥婆和其他眾生都希望得到幸福。" 如來就是這樣向這樣的大威力夜叉問候。被問候后,天帝釋進入因陀羅娑羅石窟,向世尊問候後站在一旁。三十三天的天神們也進入因陀羅娑羅石窟,向世尊問候後站在一旁。乾闥婆天子五髻也進入因陀羅娑羅石窟,向世尊問候後站在一旁。 那時,原本不平的因陀羅娑羅石窟變得平坦,原本狹窄的變得寬敞,洞內的黑暗消失,光明出現,這是由於天神們的威力。 然後世尊對天帝釋說:"尊者俱尸迦,這真是稀有罕見啊,你如此繁忙,有這麼多事情要做,卻還能來到這裡。"天帝釋說:"世尊,我長久以來就想來拜見世尊,但因為被三十三天的一些事務纏身,所以一直無法來拜見世尊。世尊,有一次世尊住在舍衛城(現在的薩赫特-馬赫特)的沙羅樹小屋裡。那時我去舍衛城想拜見世尊。但那時世尊正在某種禪定中,毗沙門大王的侍女名叫布加提正在侍奉世尊,雙手合十恭敬地站立著。世尊,我對布加提說:'姐妹,請你替我向世尊問候:"世尊,天帝釋和他的大臣及隨從以頭頂禮世尊的雙足。"'世尊,布加提對我說:'先生,現在不是拜見世尊的時候,世尊正在獨處。'我說:'那麼,姐妹,當世尊從那禪定中出來時,請你替我向世尊問候:"世尊,天帝釋和他的大臣及隨從以頭頂禮世尊的雙足。"'世尊,那位姐妹是否替我向世尊問候了?世尊是否記得那位姐妹的話?"世尊說:"天帝,那位姐妹確實替你向我問候了,我也記得她的話。事實上,是你車輪的聲音讓我從那禪定中出來的。""世尊,我從比我們先前生到三十三天的那些天神那裡聽說過:'當如來、阿羅漢、正等正覺者出現在世間時,天界的人口會增加,阿修羅的人口會減少。'世尊,我親眼看到,自從如來、阿羅漢、正等正覺者出現在世間以來,天界的人口確實增加了,阿修羅的人口確實減少了。 牧牛人的故事
- 『『Idheva, bhante, kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī. Sā itthittaṃ [itthicittaṃ (syā.)] virājetvā purisattaṃ [purisacittaṃ (syā.)] bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Devānaṃ tāvatiṃsānaṃ sahabyataṃ amhākaṃ puttattaṃ ajjhupagatā. Tatrapi naṃ evaṃ jānanti – 『gopako devaputto, gopako devaputto』ti. Aññepi, bhante, tayo bhikkhū bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṃ upaṭṭhānaṃ āgacchanti amhākaṃ pāricariyaṃ. Te amhākaṃ upaṭṭhānaṃ āgate amhākaṃ pāricariyaṃ gopako devaputto paṭicodesi – 『kutomukhā nāma tumhe , mārisā, tassa bhagavato dhammaṃ assuttha [āyuhittha (syā.)] – ahañhi nāma itthikā samānā buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā, devānaṃ tāvatiṃsānaṃ sahabyataṃ sakkassa devānamindassa puttattaṃ ajjhupagatā. Idhāpi maṃ evaṃ jānanti 『『gopako devaputto gopako devaputto』ti. Tumhe pana, mārisā, bhagavati brahmacariyaṃ caritvā hīnaṃ gandhabbakāyaṃ upapannā. Duddiṭṭharūpaṃ vata, bho, addasāma, ye mayaṃ addasāma sahadhammike hīnaṃ gandhabbakāyaṃ upapanne』ti. Tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitaṃ, eko pana devo kāme ajjhāvasi.
"世尊,就在這裡的迦毗羅衛(現在的蒂勞拉科特),有一位名叫牧女的釋迦族女子,她對佛陀有信心,對法有信心,對僧伽有信心,完全遵守戒律。她摒棄了女性特質,培養了男性特質,身體壞滅死亡后,投生到善趣天界,成為三十三天的一員,成為我們的兒子。在那裡,大家都稱他為'牧牛天子,牧牛天子'。世尊,還有三位比丘在世尊座下修行梵行,卻投生到低階的乾闥婆界。他們沉溺於五種欲樂,享受著,來到我們這裡服侍我們。當他們來服侍我們時,牧牛天子責備他們說:'諸位先生,你們是怎麼聽聞世尊的法的?我作為一個女人,對佛陀有信心,對法有信心,對僧伽有信心,完全遵守戒律,摒棄了女性特質,培養了男性特質,身體壞滅死亡后,投生到善趣天界,成為三十三天的一員,成為天帝釋的兒子。在這裡,大家都稱我為"牧牛天子,牧牛天子"。而你們,諸位先生,在世尊座下修行梵行,卻投生到低階的乾闥婆界。我們看到了令人不快的景象,看到同修的人投生到低階的乾闥婆界。'世尊,被牧牛天子這樣責備后,兩位天神當即恢復了正念,投生到梵輔天,而另一位天神則繼續沉溺於欲樂中。
354.『『『Upāsikā cakkhumato ahosiṃ,
Nāmampi mayhaṃ ahu 『gopikā』ti;
Buddhe ca dhamme ca abhippasannā,
Saṅghañcupaṭṭhāsiṃ pasannacittā.
『『『Tasseva buddhassa sudhammatāya,
Sakkassa puttomhi mahānubhāvo;
Mahājutīko tidivūpapanno,
Jānanti maṃ idhāpi 『gopako』ti.
『『『Athaddasaṃ bhikkhavo diṭṭhapubbe,
Gandhabbakāyūpagate vasīne;
Imehi te gotamasāvakāse,
Ye ca mayaṃ pubbe manussabhūtā.
『『『Annena pānena upaṭṭhahimhā,
Pādūpasaṅgayha sake nivesane;
Kutomukhā nāma ime bhavanto,
Buddhassa dhammāni paṭiggahesuṃ [buddhassa dhammaṃ na paṭiggahesuṃ (syā.)].
『『『Paccattaṃ veditabbo hi dhammo,
Sudesito cakkhumatānubuddho;
Ahañhi tumheva upāsamāno,
Sutvāna ariyāna subhāsitāni.
『『『Sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanno;
Tumhe pana seṭṭhamupāsamānā,
Anuttaraṃ brahmacariyaṃ caritvā.
『『『Hīnaṃ kāyaṃ upapannā bhavanto,
Anānulomā bhavatūpapatti;
Duddiṭṭharūpaṃ vata addasāma,
Sahadhammike hīnakāyūpapanne.
『『『Gandhabbakāyūpagatā bhavanto,
Devānamāgacchatha pāricariyaṃ;
Agāre vasato mayhaṃ,
Imaṃ passa visesataṃ.
『『『Itthī hutvā svajja pumomhi devo,
Dibbehi kāmehi samaṅgibhūto』;
Te coditā gotamasāvakena,
Saṃvegamāpādu samecca gopakaṃ.
『『『Handa viyāyāma [vigāyāma (syā.), vitāyāma (pī.)] byāyāma [viyāyamāma (sī. pī.)],
Mā no mayaṃ parapessā ahumhā』;
Tesaṃ duve vīriyamārabhiṃsu,
Anussaraṃ gotamasāsanāni.
『『Idheva cittāni virājayitvā,
Kāmesu ādīnavamaddasaṃsu;
Te kāmasaṃyojanabandhanāni,
Pāpimayogāni duraccayāni.
『『Nāgova sannāni guṇāni [sandānaguṇāni (sī. pī.), santāni guṇāni (syā.)] chetvā,
Deve tāvatiṃse atikkamiṃsu;
Saindā devā sapajāpatikā,
Sabbe sudhammāya sabhāyupaviṭṭhā.
『『Tesaṃ nisinnānaṃ abhikkamiṃsu,
Vīrā virāgā virajaṃ karontā;
Te disvā saṃvegamakāsi vāsavo,
Devābhibhū devagaṇassa majjhe.
『『『Imehi te hīnakāyūpapannā,
Deve tāvatiṃse abhikkamanti』;
Saṃvegajātassa vaco nisamma,
So gopako vāsavamajjhabhāsi.
『『『Buddho janindatthi manussaloke,
Kāmābhibhū sakyamunīti ñāyati;
Tasseva te puttā satiyā vihīnā,
Coditā mayā te satimajjhalatthuṃ.
『『『Tiṇṇaṃ tesaṃ āvasinettha [avasīnettha (pī.)] eko,
Gandhabbakāyūpagato vasīno;
Dve ca sambodhipathānusārino,
Devepi hīḷenti samāhitattā.
『『『Etādisī dhammappakāsanettha,
Na tattha kiṃkaṅkhati koci sāvako;
Nitiṇṇaoghaṃ vicikicchachinnaṃ,
Buddhaṃ namassāma jinaṃ janindaṃ』.
『『Yaṃ te dhammaṃ idhaññāya,
Visesaṃ ajjhagaṃsu [ajjhagamaṃsu (syā.)] te;
Kāyaṃ brahmapurohitaṃ,
Duve tesaṃ visesagū.
『『Tassa dhammassa pattiyā,
Āgatamhāsi mārisa;
Katāvakāsā bhagavatā,
Pañhaṃ pucchemu mārisā』』ti.
-
Atha kho bhagavato etadahosi – 『『dīgharattaṃ visuddho kho ayaṃ yakkho [sakko (sī. syā. pī.)], yaṃ kiñci maṃ pañhaṃ pucchissati, sabbaṃ taṃ atthasañhitaṃyeva pucchissati, no anatthasañhitaṃ. Yañcassāhaṃ puṭṭho byākarissāmi, taṃ khippameva ājānissatī』』ti.
-
Atha kho bhagavā sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
『『Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』ti.
Paṭhamabhāṇavāro niṭṭhito.
"'我曾是具眼者的女信徒, 我的名字叫'牧女'; 我對佛陀和法深信不疑, 以虔誠的心侍奉僧伽。 由於那位佛陀的正法, 我成為具大威力的帝釋之子; 我光芒四射,生於三十三天, 在這裡人們也稱我為'牧牛'。 然後我看到以前見過的比丘們, 他們投生到乾闥婆界; 這些人曾是喬達摩的弟子, 我們以前都是人類。 我們曾以飲食供養他們, 在自己家中恭敬他們的雙足; 這些尊者們是從哪裡 接受了佛陀的教法? 法應當親自體驗, 是具眼者所善說、所證悟的; 我親近你們, 聽聞聖者們的善說。 我是具大威力的帝釋之子, 光芒四射,生於三十三天; 而你們親近最勝者, 修行無上梵行, 卻投生到低階的身體, 這種投生不符合(教法); 我們看到了令人不快的景象, 同修的人投生到低階的身體。 你們投生到乾闥婆界, 來服侍天神; 看看我這個在家人, 現在的殊勝狀態。 我曾是女人,如今成為男性天神, 享受著天界的欲樂'; 他們被喬達摩的弟子責備, 見到牧牛後生起惶恐。 '來吧,讓我們努力精進, 不要再受他人支配'; 他們中的兩個開始精進, 憶念喬達摩的教導。 就在這裡凈化自己的心, 看到了欲樂的過患; 他們(斷除了)欲的結縛, 魔羅的束縛,難以超越的(束縛)。 如同大象掙脫繩索, 他們超越了三十三天; 帝釋和他的妻子等諸天, 都坐在善法堂中。 當他們坐下時,這兩位英雄走上前來, 他們已離欲,變得清凈; 看到他們,帝釋感到震驚, 在天眾中間說道: '這些人曾投生低階身體, 現在卻超越了三十三天'; 聽到震驚者的話, 牧牛對帝釋說: '人間有佛陀,人中之尊, 他被稱為超越慾望的釋迦牟尼; 這些是他的弟子,曾失去正念, 被我責備后,他們恢復了正念。 三人中有一個還住在這裡, 投生到乾闥婆界; 另外兩個追隨覺悟之道, 由於心定,他們甚至蔑視天神。 在這裡有如此的法的宣說, 沒有任何弟子對此懷疑; 我們禮敬已渡瀑流、斷疑的佛陀, 他是勝者,人中之尊。' 他們在這裡了知法, 獲得了殊勝; 兩個人超越了(其他人), (投生到)梵輔天。 爲了證得那法, 我們來到這裡,尊者; 如果世尊允許, 我們想問一些問題,尊者。" 然後世尊想:"這個夜叉(指帝釋)長期以來一直保持清凈,他無論問我什麼問題,都只會問有意義的,不會問無意義的。我對他所問的任何問題作答,他都會很快理解。" 於是世尊用偈頌對天帝釋說: "帝釋啊,問我任何你心中想問的問題; 對於你問的每個問題,我都會為你作出解答。" 第一誦品完畢。
- Katāvakāso sakko devānamindo bhagavatā imaṃ bhagavantaṃ [devānamindo bhagavantaṃ imaṃ (sī. pī.)] paṭhamaṃ pañhaṃ apucchi –
『『Kiṃ saṃyojanā nu kho, mārisa, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – 『averā adaṇḍā asapattā abyāpajjā viharemu averino』ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino』』ti? Itthaṃ sakko devānamindo bhagavantaṃ pañhaṃ [imaṃ paṭhamaṃ pañhaṃ (sī. pī.)] apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi –
『『Issāmacchariyasaṃyojanā kho, devānaminda, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te – 『averā adaṇḍā asapattā abyāpajjā viharemu averino』ti iti ca nesaṃ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino』』ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – 『『evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
- Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ [uttariṃ (sī. syā. pī.)] pañhaṃ apucchi –
『『Issāmacchariyaṃ pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati issāmacchariyaṃ hoti; kismiṃ asati issāmacchariyaṃ na hotī』』ti? 『『Issāmacchariyaṃ kho, devānaminda, piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ; piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ na hotī』』ti.
『『Piyāppiyaṃ kho pana, mārisa, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ; kismiṃ sati piyāppiyaṃ hoti; kismiṃ asati piyāppiyaṃ na hotī』』ti? 『『Piyāppiyaṃ kho, devānaminda, chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ; chande sati piyāppiyaṃ hoti; chande asati piyāppiyaṃ na hotī』』ti.
『『Chando kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati chando hoti; kismiṃ asati chando na hotī』』ti? 『『Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo; vitakke sati chando hoti; vitakke asati chando na hotī』』ti.
『『Vitakko kho pana, mārisa, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo; kismiṃ sati vitakko hoti; kismiṃ asati vitakko na hotī』』ti? 『『Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo; papañcasaññāsaṅkhāya sati vitakko hoti; papañcasaññāsaṅkhāya asati vitakko na hotī』』ti.
『『Kathaṃ paṭipanno pana, mārisa, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī』』ti?
Vedanākammaṭṭhānaṃ
-
『『Somanassaṃpāhaṃ [pahaṃ (sī. pī.), cāhaṃ (syā. kaṃ.)], devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
-
『『Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā somanassaṃ 『imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ 『imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te [se (sī. pī.)] paṇītatare. Somanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
得到世尊允許后,天帝釋向世尊問了第一個問題: "尊者,是什麼束縛使得天神、人類、阿修羅、龍、乾闥婆和其他眾生,雖然想著'愿我們沒有敵意,沒有棍杖,沒有對抗,沒有惡意,沒有仇恨地生活',卻仍然帶著敵意,帶著棍杖,帶著對抗,帶著惡意,帶著仇恨地生活?"天帝釋這樣向世尊提問。世尊回答了他的問題: "天帝,是嫉妒和吝嗇的束縛使得天神、人類、阿修羅、龍、乾闥婆和其他眾生,雖然想著'愿我們沒有敵意,沒有棍杖,沒有對抗,沒有惡意,沒有仇恨地生活',卻仍然帶著敵意,帶著棍杖,帶著對抗,帶著惡意,帶著仇恨地生活。"世尊這樣回答了天帝釋的問題。天帝釋對世尊的回答感到滿意,歡喜讚歎:"確實如此,世尊,確實如此,善逝。聽了世尊對問題的解答,我的疑惑已經消除,不確定已經去除。" 天帝釋歡喜讚歎世尊的話后,又向世尊提出進一步的問題: "尊者,嫉妒和吝嗇以什麼為因,以什麼為集,以什麼為生,以什麼為源?有什麼時會有嫉妒和吝嗇?沒有什麼時就沒有嫉妒和吝嗇?" "天帝,嫉妒和吝嗇以喜愛和不喜愛為因,以喜愛和不喜愛為集,以喜愛和不喜愛為生,以喜愛和不喜愛為源。有喜愛和不喜愛時會有嫉妒和吝嗇,沒有喜愛和不喜愛時就沒有嫉妒和吝嗇。" "尊者,喜愛和不喜愛又以什麼為因,以什麼為集,以什麼為生,以什麼為源?有什麼時會有喜愛和不喜愛?沒有什麼時就沒有喜愛和不喜愛?" "天帝,喜愛和不喜愛以慾望為因,以慾望為集,以慾望為生,以慾望為源。有慾望時會有喜愛和不喜愛,沒有慾望時就沒有喜愛和不喜愛。" "尊者,慾望又以什麼為因,以什麼為集,以什麼為生,以什麼為源?有什麼時會有慾望?沒有什麼時就沒有慾望?" "天帝,慾望以尋思為因,以尋思為集,以尋思為生,以尋思為源。有尋思時會有慾望,沒有尋思時就沒有慾望。" "尊者,尋思又以什麼為因,以什麼為集,以什麼為生,以什麼為源?有什麼時會有尋思?沒有什麼時就沒有尋思?" "天帝,尋思以戲論想的形成為因,以戲論想的形成為集,以戲論想的形成為生,以戲論想的形成為源。有戲論想的形成時會有尋思,沒有戲論想的形成時就沒有尋思。" "尊者,比丘如何修行才能走上導向戲論想形成滅盡的正道?" 受的業處 "天帝,我說喜悅有兩種:應該追求的和不應該追求的。我說憂愁有兩種:應該追求的和不應該追求的。我說舍也有兩種:應該追求的和不應該追求的。 "天帝,我說喜悅有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種喜悅時,不善法增長,善法減少',這種喜悅就不應該追求。如果知道'當我追求這種喜悅時,不善法減少,善法增長',這種喜悅就應該追求。其中,有尋有伺的和無尋無伺的,無尋無伺的更殊勝。天帝,我說喜悅有兩種:應該追求的和不應該追求的,就是這個意思。
-
『『Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi , asevitabbampīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā domanassaṃ 『imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpaṃ domanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā domanassaṃ 『imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpaṃ domanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. Domanassaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampī』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
-
『『Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā upekkhaṃ 『imaṃ kho me upekkhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpā upekkhā na sevitabbā. Tattha yaṃ jaññā upekkhaṃ 『imaṃ kho me upekkhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpā upekkhā sevitabbā. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃ ce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. Upekkhaṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
-
『『Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī』』ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – 『『evametaṃ, bhagavā, evametaṃ, sugata, tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
Pātimokkhasaṃvaro
"天帝,我說憂愁有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種憂愁時,不善法增長,善法減少',這種憂愁就不應該追求。如果知道'當我追求這種憂愁時,不善法減少,善法增長',這種憂愁就應該追求。其中,有尋有伺的和無尋無伺的,無尋無伺的更殊勝。天帝,我說憂愁有兩種:應該追求的和不應該追求的,就是這個意思。 "天帝,我說舍有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種舍時,不善法增長,善法減少',這種舍就不應該追求。如果知道'當我追求這種舍時,不善法減少,善法增長',這種舍就應該追求。其中,有尋有伺的和無尋無伺的,無尋無伺的更殊勝。天帝,我說舍有兩種:應該追求的和不應該追求的,就是這個意思。 "天帝,比丘這樣修行就是走上了導向戲論想形成滅盡的正道。"世尊這樣回答了天帝釋的問題。天帝釋對世尊的回答感到滿意,歡喜讚歎:"確實如此,世尊,確實如此,善逝。聽了世尊對問題的解答,我的疑惑已經消除,不確定已經去除。" 波羅提木叉的防護
- Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –
『『Kathaṃ paṭipanno pana, mārisa, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī』』ti? 『『Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabba』』mpi.
『『Kāyasamācāraṃpāhaṃ , devānaminda, duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā kāyasamācāraṃ 『imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaṃ jaññā kāyasamācāraṃ 『imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpo kāyasamācāro sevitabbo. Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
『『Vacīsamācāraṃpāhaṃ , devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī』ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā vacīsamācāraṃ 『imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaṃ jaññā vacīsamācāraṃ 『imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
『『Pariyesanaṃpāhaṃ , devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā pariyesanaṃ 『imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』ti, evarūpā pariyesanā na sevitabbā. Tattha yaṃ jaññā pariyesanaṃ 『imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』ti, evarūpā pariyesanā sevitabbā. Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
『『Evaṃ paṭipanno kho, devānaminda, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī』』ti. Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – 『『evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
Indriyasaṃvaro
天帝釋歡喜讚歎世尊的話后,又向世尊提出進一步的問題: "尊者,比丘如何修行才能防護波羅提木叉?" "天帝,我說身行有兩種:應該追求的和不應該追求的。我說語行有兩種:應該追求的和不應該追求的。我說尋求有兩種:應該追求的和不應該追求的。 "天帝,我說身行有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種身行時,不善法增長,善法減少',這種身行就不應該追求。如果知道'當我追求這種身行時,不善法減少,善法增長',這種身行就應該追求。天帝,我說身行有兩種:應該追求的和不應該追求的,就是這個意思。 "天帝,我說語行有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種語行時,不善法增長,善法減少',這種語行就不應該追求。如果知道'當我追求這種語行時,不善法減少,善法增長',這種語行就應該追求。天帝,我說語行有兩種:應該追求的和不應該追求的,就是這個意思。 "天帝,我說尋求有兩種:應該追求的和不應該追求的,這是為什麼呢?如果知道'當我追求這種尋求時,不善法增長,善法減少',這種尋求就不應該追求。如果知道'當我追求這種尋求時,不善法減少,善法增長',這種尋求就應該追求。天帝,我說尋求有兩種:應該追求的和不應該追求的,就是這個意思。 "天帝,比丘這樣修行就是在防護波羅提木叉。"世尊這樣回答了天帝釋的問題。天帝釋對世尊的回答感到滿意,歡喜讚歎:"確實如此,世尊,確實如此,善逝。聽了世尊對問題的解答,我的疑惑已經消除,不確定已經去除。" 根的防護
- Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –
『『Kathaṃ paṭipanno pana, mārisa, bhikkhu indriyasaṃvarāya paṭipanno hotī』』ti? 『『Cakkhuviññeyyaṃ rūpaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Sotaviññeyyaṃ saddaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Ghānaviññeyyaṃ gandhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Jivhāviññeyyaṃ rasaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Manoviññeyyaṃ dhammaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī』』ti.
Evaṃ vutte, sakko devānamindo bhagavantaṃ etadavoca –
『『Imassa kho ahaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ . Yathārūpañca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. Yathārūpañca kho, bhante, sotaviññeyyaṃ saddaṃ sevato…pe… ghānaviññeyyaṃ gandhaṃ sevato… jivhāviññeyyaṃ rasaṃ sevato… kāyaviññeyyaṃ phoṭṭhabbaṃ sevato… manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo.
『『Imassa kho me, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānato tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
- Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –
『『Sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā』』ti? 『『Na kho, devānaminda, sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā』』ti.
『『Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā』』ti? 『『Anekadhātu nānādhātu kho, devānaminda, loko. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva sattā dhātuṃ abhinivisanti, taṃ tadeva thāmasā parāmāsā abhinivissa voharanti – 『idameva saccaṃ moghamañña』nti. Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā』』ti.
『『Sabbeva nu kho, mārisa, samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā』』ti? 『『Na kho, devānaminda, sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā』』ti.
『『Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā』』ti? 『『Ye kho, devānaminda, bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā』』ti.
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – 『『evametaṃ, bhagavā, evametaṃ, sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
天帝釋歡喜讚歎世尊的話后,又向世尊提出進一步的問題: "尊者,比丘如何修行才能防護諸根?" "天帝,我說眼識所識別的色有兩種:應該追求的和不應該追求的。我說耳識所識別的聲有兩種:應該追求的和不應該追求的。我說鼻識所識別的香有兩種:應該追求的和不應該追求的。我說舌識所識別的味有兩種:應該追求的和不應該追求的。我說身識所識別的觸有兩種:應該追求的和不應該追求的。我說意識所識別的法有兩種:應該追求的和不應該追求的。" 聽到這裡,天帝釋對世尊說: "世尊,我理解世尊簡略所說的詳細含義。世尊,如果追求某種眼識所識別的色會使不善法增長,善法減少,這種眼識所識別的色就不應該追求。世尊,如果追求某種眼識所識別的色會使不善法減少,善法增長,這種眼識所識別的色就應該追求。世尊,如果追求某種耳識所識別的聲...鼻識所識別的香...舌識所識別的味...身識所識別的觸...意識所識別的法會使不善法增長,善法減少,這種意識所識別的法就不應該追求。世尊,如果追求某種意識所識別的法會使不善法減少,善法增長,這種意識所識別的法就應該追求。 "世尊,我理解世尊簡略所說的詳細含義,聽了世尊對問題的解答,我的疑惑已經消除,不確定已經去除。" 天帝釋歡喜讚歎世尊的話后,又向世尊提出進一步的問題: "尊者,是否所有的沙門婆羅門都持有相同的見解,相同的戒行,相同的願望,相同的追求?" "天帝,並非所有的沙門婆羅門都持有相同的見解,相同的戒行,相同的願望,相同的追求。" "尊者,為什麼並非所有的沙門婆羅門都持有相同的見解,相同的戒行,相同的願望,相同的追求呢?" "天帝,世界是多元的,有多種不同的元素。在這個多元的世界裡,眾生傾向於某種元素,就堅持那種元素,執著那種元素,宣稱'只有這是真實的,其他都是虛妄的'。因此,並非所有的沙門婆羅門都持有相同的見解,相同的戒行,相同的願望,相同的追求。" "尊者,是否所有的沙門婆羅門都達到了究竟的目標,究竟的安穩,究竟的梵行,究竟的終點?" "天帝,並非所有的沙門婆羅門都達到了究竟的目標,究竟的安穩,究竟的梵行,究竟的終點。" "尊者,為什麼並非所有的沙門婆羅門都達到了究竟的目標,究竟的安穩,究竟的梵行,究竟的終點呢?" "天帝,那些通過滅盡渴愛而解脫的比丘,他們達到了究竟的目標,究竟的安穩,究竟的梵行,究竟的終點。因此,並非所有的沙門婆羅門都達到了究竟的目標,究竟的安穩,究竟的梵行,究竟的終點。" 世
- Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ etadavoca –
『『Ejā, bhante, rogo, ejā gaṇḍo, ejā sallaṃ, ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaṃ puriso uccāvacamāpajjati . Yesāhaṃ, bhante, pañhānaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṃ, te me bhagavatā byākatā. Dīgharattānusayitañca pana [dīgharattānupassatā, yañca pana (syā.), dīgharattānusayino, yañca pana (sī. pī.)] me vicikicchākathaṃkathāsallaṃ, tañca bhagavatā abbuḷha』』nti.
『『Abhijānāsi no tvaṃ, devānaminda, ime pañhe aññe samaṇabrāhmaṇe pucchitā』』ti? 『『Abhijānāmahaṃ, bhante, ime pañhe aññe samaṇabrāhmaṇe pucchitā』』ti. 『『Yathā kathaṃ pana te, devānaminda, byākaṃsu? Sace te agaru bhāsassū』』ti. 『『Na kho me, bhante, garu yatthassa bhagavā nisinno bhagavantarūpo vā』』ti. 『『Tena hi, devānaminda, bhāsassū』』ti. 『『Yesvāhaṃ [yesāhaṃ (sī. syā. pī.)], bhante , maññāmi samaṇabrāhmaṇā āraññikā pantasenāsanāti, tyāhaṃ upasaṅkamitvā ime pañhe pucchāmi, te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃyeva paṭipucchanti – 『ko nāmo āyasmā』ti? Tesāhaṃ puṭṭho byākaromi – 『ahaṃ kho, mārisa, sakko devānamindo』ti. Te mamaṃyeva uttari paṭipucchanti – 『kiṃ panāyasmā, devānaminda [devānamindo (sī. pī.)], kammaṃ katvā imaṃ ṭhānaṃ patto』ti? Tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi. Te tāvatakeneva attamanā honti – 『sakko ca no devānamindo diṭṭho, yañca no apucchimhā, tañca no byākāsī』ti. Te aññadatthu mamaṃyeva sāvakā sampajjanti, na cāhaṃ tesaṃ. Ahaṃ kho pana, bhante, bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』』ti .
Somanassapaṭilābhakathā
- 『『Abhijānāsi no tvaṃ, devānaminda, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha』』nti? 『『Abhijānāmahaṃ , bhante, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha』』nti. 『『Yathā kathaṃ pana tvaṃ, devānaminda, abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābha』』nti?
『『Bhūtapubbaṃ, bhante, devāsurasaṅgāmo samupabyūḷho [samūpabbuḷho (sī. pī.)] ahosi. Tasmiṃ kho pana, bhante, saṅgāme devā jiniṃsu, asurā parājayiṃsu [parājiṃsu (sī. pī.)]. Tassa mayhaṃ, bhante, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmassa etadahosi – 『yā ceva dāni dibbā ojā yā ca asurā ojā, ubhayametaṃ [ubhayamettha (syā.)] devā paribhuñjissantī』ti. So kho pana me, bhante, vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo kho pana me ayaṃ, bhante, bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī』』ti.
天帝釋歡喜讚歎世尊的話后,對世尊說: "世尊,渴愛是病,渴愛是瘡,渴愛是箭,渴愛牽引這個人不斷投生。因此這個人經歷高低起伏。世尊,那些我在外面其他沙門婆羅門那裡甚至得不到機會問的問題,世尊都已為我解答了。長期困擾我的疑惑之箭,世尊也已為我拔除了。" "天帝,你記得曾經向其他沙門婆羅門問過這些問題嗎?" "世尊,我記得曾經向其他沙門婆羅門問過這些問題。" "天帝,他們是如何回答的?如果不麻煩的話,請說說看。" "世尊,在世尊或像世尊這樣的人面前,我不覺得麻煩。" "那麼,天帝,請說吧。" "世尊,我以為那些住在森林裡偏僻處所的沙門婆羅門是有修行的,我就去問他們這些問題。他們被我問到后回答不出來,反而問我:'尊者叫什麼名字?'我回答說:'尊者,我是天帝釋。'他們又進一步問我:'天帝釋,你做了什麼業而得到這個地位?'我就按照所聽聞和學習的向他們講說法。他們僅僅因此就感到滿意:'我們見到了天帝釋,我們問他問題,他也回答了我們。'他們反而成了我的弟子,而我不是他們的弟子。世尊,我是世尊的弟子,是預流者,不墮惡趣,必定證悟。" 獲得喜悅的敘述 "天帝,你記得以前曾有過這樣的知識獲得、喜悅獲得嗎?" "世尊,我記得以前曾有過這樣的知識獲得、喜悅獲得。" "天帝,你是如何記得以前曾有過這樣的知識獲得、喜悅獲得的?" "世尊,從前天神和阿修羅發生了戰爭。在那場戰爭中,天神勝利了,阿修羅失敗了。世尊,我贏得那場戰爭后,勝利后想:'現在天神的精華和阿修羅的精華,兩者都將由天神享用。'世尊,那種知識獲得、喜悅獲得伴隨著暴力,伴隨著武器,不能導向厭離、離欲、寂滅、止息、通達、正覺、涅槃。世尊,而我現在聽聞世尊的法而獲得的知識、獲得的喜悅,是不伴隨暴力的,不伴隨武器的,能完全導向厭離、離欲、寂滅、止息、通達、正覺、涅槃。"
- 『『Kiṃ pana tvaṃ, devānaminda, atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedesī』』ti? 『『Cha kho ahaṃ, bhante, atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisa.
『『Imaṃ kho ahaṃ, bhante, paṭhamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Cutāhaṃ diviyā kāyā, āyuṃ hitvā amānusaṃ;
Amūḷho gabbhamessāmi, yattha me ramatī mano.
『『Imaṃ kho ahaṃ, bhante, dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Svāhaṃ amūḷhapaññassa [amūḷhapañhassa (?)], viharaṃ sāsane rato;
Ñāyena viharissāmi, sampajāno paṭissato.
『『Imaṃ kho ahaṃ, bhante, tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Ñāyena me carato ca, sambodhi ce bhavissati;
Aññātā viharissāmi, sveva anto bhavissati.
『『Imaṃ kho ahaṃ, bhante, catutthaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Cutāhaṃ mānusā kāyā, āyuṃ hitvāna mānusaṃ;
Puna devo bhavissāmi, devalokamhi uttamo.
『『Imaṃ kho ahaṃ, bhante, pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Te [ye (?)] paṇītatarā devā, akaniṭṭhā yasassino;
Antime vattamānamhi, so nivāso bhavissati.
『『Imaṃ kho ahaṃ, bhante, chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
『『Ime kho ahaṃ, bhante, cha atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
370.『『Apariyositasaṅkappo , vicikiccho kathaṃkathī.
Vicariṃ dīghamaddhānaṃ, anvesanto tathāgataṃ.
『『Yassu maññāmi samaṇe, pavivittavihārino;
Sambuddhā iti maññāno, gacchāmi te upāsituṃ.
『『『Kathaṃ ārādhanā hoti, kathaṃ hoti virādhanā』;
Iti puṭṭhā na sampāyanti [sambhonti (syā.)], magge paṭipadāsu ca.
『『Tyassu yadā maṃ jānanti, sakko devānamāgato;
Tyassu mameva pucchanti, 『kiṃ katvā pāpuṇī idaṃ』.
『『Tesaṃ yathāsutaṃ dhammaṃ, desayāmi jane sutaṃ [janesuta (ka. sī.)];
Tena attamanā honti, 『diṭṭho no vāsavoti ca』.
『『Yadā ca buddhamaddakkhiṃ, vicikicchāvitāraṇaṃ;
Somhi vītabhayo ajja, sambuddhaṃ payirupāsiya [payirupāsayiṃ (syā. ka.)].
『『Taṇhāsallassa hantāraṃ, buddhaṃ appaṭipuggalaṃ;
Ahaṃ vande mahāvīraṃ, buddhamādiccabandhunaṃ.
『『Yaṃ karomasi brahmuno, samaṃ devehi mārisa;
Tadajja tuyhaṃ kassāma [dassāma (syā. ka.)], handa sāmaṃ karoma te.
『『Tvameva asi [tuvamevasi (pī.)] sambuddho, tuvaṃ satthā anuttaro;
Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo』』ti.
"天帝,你看到什麼利益而宣說這樣的知識獲得、喜悅獲得呢?" "世尊,我看到六種利益而宣說這樣的知識獲得、喜悅獲得。 就在此處,我作為天神, 又獲得了壽命,請知道,尊者。 世尊,這是我看到的第一種利益,而宣說這樣的知識獲得、喜悅獲得。 我從天界身體死去,捨棄非人壽命, 不迷惑地進入母胎,我的心樂於其中。 世尊,這是我看到的第二種利益,而宣說這樣的知識獲得、喜悅獲得。 我不迷惑智慧,樂於住在教法中, 將如法而住,正知正念。 世尊,這是我看到的第三種利益,而宣說這樣的知識獲得、喜悅獲得。 如果我如法而行,將獲得正覺, 我將住于已知,那就是終點。 世尊,這是我看到的第四種利益,而宣說這樣的知識獲得、喜悅獲得。 我從人身死去,捨棄人壽命, 將再次成為天神,在天界中最高。 世尊,這是我看到的第五種利益,而宣說這樣的知識獲得、喜悅獲得。 那些更殊勝的天神,色究竟天,有名聲, 在最後生中,那將是我的住處。 世尊,這是我看到的第六種利益,而宣說這樣的知識獲得、喜悅獲得。 世尊,這就是我看到的六種利益,而宣說這樣的知識獲得、喜悅獲得。 心意未滿足,懷疑不決, 長久以來我遊歷,尋找如來。 我以為那些沙門,住在隱居處, 以為他們是正覺者,我去親近他們。 '如何能令人滿意,如何會令人不滿?' 被問到時他們回答不出,關於道和修行。 當他們知道我是天帝釋來到時, 他們反而問我,'做了什麼得到這個?' 我就按所聞法,向他們宣說, 他們因此滿意,'我們見到了帝釋。' 當我見到佛陀,度脫疑惑者, 今天我已無畏,親近了正覺者。 我禮敬消滅渴愛之箭的佛陀,無與倫比者, 我禮敬大雄,佛陀,太陽的親屬。 我們對梵天所做的,與諸天一樣,尊者, 今天我們對你做,來吧,我們親自為你做。 你就是正覺者,你是無上的導師, 在包括天界的世界中,沒有人能與你相比。"
- Atha kho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi – 『『bahūpakāro kho mesi tvaṃ, tāta pañcasikha, yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi. Tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkamimhā arahantaṃ sammāsambuddhaṃ. Pettike vā ṭhāne ṭhapayissāmi , gandhabbarājā bhavissasi, bhaddañca te sūriyavacchasaṃ dammi, sā hi te abhipatthitā』』ti.
Atha kho sakko devānamindo pāṇinā pathaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi – 『『namo tassa bhagavato arahato sammāsambuddhassā』』ti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti. Aññesañca asītiyā devatāsahassānaṃ , iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā , te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañhātveva adhivacananti.
Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
然後天帝釋對乾闥婆子五髻說:"五髻,你對我幫助很大,你首先使世尊歡喜。孩子,你首先使他歡喜,然後我們才去見那位世尊、阿羅漢、正等正覺。我會讓你處於父親的地位,你將成為乾闥婆王,我還把美麗的日光女兒給你,她是你所渴望的。" 然後天帝釋用手觸地,三次發出讚歎:"禮敬世尊、阿羅漢、正等正覺。" 當這個解說被宣說時,天帝釋生起了遠塵離垢的法眼:"凡是有生起的法,都是有滅的法。"其他八萬天神也是如此。這就是天帝釋請求世尊解答的問題,被世尊回答了。因此這個解說被稱為"天帝釋問"。 天帝釋問經完。