B020205Khuddakanikāya(aṭṭhakathā)(《小部》註釋)二
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Theragāthā-aṭṭhakathā
(Paṭhamo bhāgo)
Ganthārambhakathā
Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Yā tā subhūtiādīhi, katakiccehi tādihi;
Therehi bhāsitā gāthā, therīhi ca nirāmisā.
Udānanādavidhinā, gambhīrā nipuṇā subhā;
Suññatāpaṭisaṃyuttā, ariyadhammappakāsikā.
Theragāthāti nāmena, therīgāthāti tādino;
Yā khuddakanikāyamhi, saṅgāyiṃsu mahesayo.
Tāsaṃ gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Yāsaṃ attho duviññeyyo, anupubbikathaṃ vinā;
Tāsaṃ tañca vibhāvento, dīpayanto vinicchayaṃ.
Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;
Sakkaccaṃ theragāthānaṃ, therīgāthānameva ca.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Tadatthaṃ vibhajantassa, nisāmayatha sādhavoti.
Kā panetā theragāthā therīgāthā ca, kathañca pavattāti, kāmañcāyamattho gāthāsu vuttoyeva pākaṭakaraṇatthaṃ pana punapi vuccate – tattha theragāthā tāva subhūtittherādīhi bhāsitā. Yā hi te attanā yathādhigataṃ maggaphalasukhaṃ paccavekkhitvā kāci udānavasena, kāci attano samāpattivihārapaccavekkhaṇavasena, kāci pucchāvasena, kāci parinibbānasamaye sāsanassa niyyānikabhāvavibhāvanavasena abhāsiṃsu, tā sabbā saṅgītikāle ekajjhaṃ katvā 『『theragāthā』』icceva dhammasaṅgāhakehi saṅgītā. Therīgāthā pana theriyo uddissa desitā.
Tā pana vinayapiṭakaṃ, suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannā. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannā, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ , jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu gāthaṅgasaṅgahaṃ gatā.
『『Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsītisahassāni, ye me dhammā pavattino』』ti.
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ gatā.
Tattha theragāthā tāva nipātato ekanipāto ekuttaravasena yāva cuddasanipātāti cuddasanipāto soḷasanipāto vīsatinipāto tiṃsanipāto cattālīsanipāto paññāsanipāto saṭṭhinipāto sattatinipātoti ekavīsatinipātasaṅgahā. Nipātanaṃ nikkhipananti nipāto. Eko ekeko gāthānaṃ nipāto nikkhepo etthāti ekanipāto. Iminā nayena sesesupi attho veditabbo.
Tattha ekanipāte dvādasa vaggā. Ekekasmiṃ vagge dasa dasa katvā vīsuttarasataṃ therā, tattikā eva gāthā. Vuttañhi –
『『Vīsuttarasataṃ therā, katakiccā anāsavā;
Ekakamhi nipātamhi, susaṅgītā mahesibhī』』ti.
Dukanipāte ekūnapaññāsa therā, aṭṭhanavuti gāthā; tikanipāte soḷasa therā, aṭṭhacattālīsa gāthā; catukkanipāte terasa therā, dvepaññāsa gāthā; pañcakanipāte dvādasa therā, saṭṭhi gāthā; chakkanipāte cuddasa therā, caturāsīti gāthā; sattakanipāte pañca therā, pañcatiṃsa gāthā; aṭṭhakanipāte tayo therā, catuvīsati gāthā; navakanipāte eko thero, nava gāthā; dasanipāte satta therā, sattati gāthā; ekādasanipāte eko thero, ekādasa gāthā; dvādasanipāte dve therā, catuvīsati gāthā; terasanipāte eko thero, terasa gāthā; cuddasanipāte dve therā, aṭṭhavīsati gāthā; pannarasanipāto natthi, soḷasanipāte dve therā, dvattiṃsa gāthā; vīsatinipāte dasa therā, pañcacattālīsādhikāni dve gāthāsatāni; tiṃsanipāte tayo therā, sataṃ pañca ca gāthā; cattālīsanipāte eko thero, dvecattālīsa gāthā; paññāsanipāte eko thero, pañcapaññāsa gāthā; saṭṭhinipāte eko thero, aṭṭhasaṭṭhi gāthā; sattatinipāte eko thero, ekasattati gāthā. Sampiṇḍetvā pana dvesatāni catusaṭṭhi ca therā, sahassaṃ tīṇi satāni saṭṭhi ca gāthāti. Vuttampi cetaṃ –
『『Sahassaṃ honti tā gāthā, tīṇi saṭṭhi satāni ca;
Therā ca dve satā saṭṭhi, cattāro ca pakāsitā』』ti.
Therīgāthā pana ekanipāto ekuttaravasena yāva navanipātāti navanipāto ekādasanipāto, dvādasanipāto, soḷasanipāto, vīsatinipāto, tiṃsanipāto, cattālīsanipāto, mahānipātoti soḷasanipātasaṅgahā. Tattha ekanipāte aṭṭhārasa theriyo, aṭṭhāraseva gāthā; dukanipāte dasa theriyo, vīsati gāthā; tikanipāte aṭṭha theriyo, catuvīsati gāthā; catukkanipāte ekā therī, catasso gāthā; pañcakanipāte dvādasa theriyo saṭṭhi gāthā; chakkanipāte aṭṭha theriyo aṭṭhacattālīsa gāthā; sattanipāte tisso theriyo, ekavīsati gāthā; aṭṭha nipātato paṭṭhāya yāva soḷasanipātā ekekā theriyo taṃtaṃnipātaparimāṇā gāthā; vīsatinipāte pañca theriyo, aṭṭhārasasatagāthā; tiṃsanipāte ekā therī, catuttiṃsa gāthā; cattālīsanipāte ekā therī, aṭṭhacattālīsa gāthā; mahānipātepi ekā therī, pañcasattati gāthā. Evamettha nipātānaṃ gāthāvaggānaṃ gāthānañca parimāṇaṃ veditabbaṃ.
Nidānagāthāvaṇṇanā
Evaṃ paricchinnaparimāṇāsu panetāsu theragāthā ādi. Tatthāpi –
『『Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare;
Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā』』ti.
Ayaṃ paṭhamamahāsaṅgītikāle āyasmatā ānandena tesaṃ therānaṃ thomanatthaṃ bhāsitā gāthā ādi. Tattha sīhānanti sīhasaddo 『『sīho, bhikkhave, migarājā』』tiādīsu (a. ni. 4.33) migarāje āgato. 『『Atha kho sīho senāpati yena bhagavā tenupasaṅkamī』』tiādīsu (a. ni. 5.34) paññattiyaṃ. 『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』tiādīsu (a. ni. 5.99; 10.21) tathāgate. Tattha yathā tathāgate sadisakappanāya āgato, evaṃ idhāpi sadisakappanāvaseneva veditabbo, tasmā sīhānaṃvāti sīhānaṃ iva. Sandhivasena saralopo 『『evaṃsa te』』tiādīsu (ma. ni. 1.22) viya. Tattha ivāti nipātapadaṃ. Suṇāthāti ākhyātapadaṃ. Itarāni nāmapadāni. Sīhānaṃvāti ca sambandhe sāmivacanaṃ. Kāmañcettha sambandhī sarūpato na vutto, atthato pana vuttova hoti. Yathā hi 『『oṭṭhasseva mukhaṃ etassā』』ti vutte oṭṭhassa mukhaṃ viya mukhaṃ etassāti ayamattho vutto eva hoti, evamidhāpi 『『sīhānaṃvā』』ti vutte sīhānaṃ nādo viyāti ayamattho vutto eva hoti. Tattha mukhasaddasannidhānaṃ hotīti ce, idhāpi 『『nadantāna』』nti padasannidhānato, tasmā sīhānaṃvāti nidassanavacanaṃ. Nadantānanti tassa nidassitabbena sambandhadassanaṃ. Dāṭhīnanti tabbisesanaṃ. Girigabbhareti tassa pavattiṭṭhānadassanaṃ. Suṇāthāti savane niyojanaṃ. Bhāvitattānanti sotabbassa pabhavadassanaṃ. Gāthāti sotabbavatthudassanaṃ. Atthupanāyikāti tabbisesanaṃ. Kāmañcettha 『『sīhānaṃ nadantānaṃ dāṭhīna』』nti pulliṅgavasena āgataṃ, liṅgaṃ pana parivattetvā 『『sīhīna』』ntiādinā itthiliṅgavasenāpi attho veditabbo. Ekasesavasena vā sīhā ca sīhiyo ca sīhā, tesaṃ sīhānantiādinā sādhāraṇā hetā tisso nidānagāthā theragāthānaṃ therīgāthānañcāti.
Tattha sahanato hananato ca sīho. Yathā hi sīhassa migarañño balavisesayogato sarabhamigamattavaravāraṇāditopi parissayo nāma natthi, vātātapādiparissayampi so sahatiyeva, gocarāya pakkamantopi tejussadatāya mattagandhahatthivanamahiṃsādike samāgantvā abhīrū achambhī abhibhavati, abhibhavanto ca te aññadatthu hantvā tattha mudumaṃsāni bhakkhayitvā sukheneva viharati, evametepi mahātherā ariyabalavisesayogena sabbesampi parissayānaṃ sahanato, rāgādisaṃkilesabalassa abhibhavitvā hananato pajahanato tejussadabhāvena kutocipi abhīrū achambhī jhānādisukhena viharantīti sahanato hananato ca sīhā viyāti sīhā. Saddatthato pana yathā kantanatthena ādiantavipallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhena sīho veditabbo. Tathā sahanaṭṭhena. Pisodarādipakkhepena niruttinayena pana vuccamāne vattabbameva natthi.
Atha vā yathā migarājā kesarasīho attano tejussadatāya ekacārī viharati, na kañci sahāyaṃ paccāsīsati, evametepi tejussadatāya vivekābhiratiyā ca ekacārinoti ekacariyaṭṭhenapi sīhā viyāti sīhā, tenāha – bhagavā 『『sīhaṃvekacaraṃ nāga』』nti (saṃ. ni. 1.30; su. ni. 168).
Atha vā asantāsanajavaparakkamādivisesayogato sīhā viyāti sīhā, ete mahātherā. Vuttañhetaṃ bhagavatā –
『『Dveme, bhikkhave, asaniyā phalantiyā na santasanti, katameva dve? Bhikkhu ca khīṇāsavo sīho ca migarājā』』ti (a. ni. 2.60).
Javopi sīhassa aññehi asādhāraṇo, tathā parakkamo. Tathā hi so usabhasatampi laṅghitvā vanamahiṃsādīsu nipatati, potakopi samāno pabhinnamadānampi mattavaravāraṇānaṃ paṭimānaṃ bhinditvā dantakaḷīraṃva khādati. Etesaṃ pana ariyamaggajavo iddhijavo ca aññehi asādhāraṇo, sammappadhānaparakkamo ca niratisayo. Tasmā sīhānaṃvāti sīhasadisānaṃ viya. Sīhassa cettha hīnūpamatā daṭṭhabbā, accantavisiṭṭhassa sahanādiatthassa theresveva labbhanato.
Nadantānanti gajjantānaṃ. Gocaraparakkamatuṭṭhivelādīsu hi yathā sīhā attano āsayato nikkhamitvā vijambhitvā sīhanādaṃ abhītanādaṃ nadanti, evaṃ etepi visayajjhattapaccavekkhaṇaudānādikālesu imaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ – 『『sīhānaṃva nadantāna』』nti. Dāṭhīnanti dāṭhāvantānaṃ. Pasaṭṭhadāṭhīnaṃ, atisayadāṭhānanti vā attho. Yathā hi sīhā ativiya daḷhānaṃ tikkhānañca catunnaṃ dāṭhānaṃ balena paṭipakkhaṃ abhibhavitvā attano manorathaṃ matthakaṃ pūrenti, evametepi catunnaṃ ariyamaggadāṭhānaṃ balena anādimati saṃsāre anabhibhūtapubbapaṭipakkhaṃ abhibhavitvā attano manorathaṃ matthakaṃ pāpesuṃ. Idhāpi dāṭhā viyāti dāṭhāti sadisakappanāvaseneva attho veditabbo.
Girigabbhareti pabbataguhāyaṃ, samīpatthe bhummavacanaṃ. 『『Girigavhare』』ti keci paṭhanti. Pabbatesu vanagahane vanasaṇḍeti attho. Idaṃ pana nesaṃ virocanaṭṭhānadassanañceva sīhanādassa yogyabhūmidassanañca. Nadantānaṃ girigabbhareti yojanā. Yathā hi sīhā yebhuyyena girigabbhare aññehi durāsadatāya janavivitte vasantā attano dassanena uppajjanakassa khuddakamigasantāsassa pariharaṇatthaṃ gocaragamane sīhanādaṃ nadanti, evametepi aññehi durāsadagirigabbharasadiseva suññāgārevasantā guṇehi khuddakānaṃ puthujjanānaṃ taṇhādiṭṭhiparittāsaparivajjanatthaṃ vakkhamānagāthāsaṅkhātaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ 『『sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare』』ti.
Suṇāthāti savanāṇattikavacanaṃ, tena vakkhamānānaṃ gāthānaṃ sannipatitāya parisāya sotukāmataṃ uppādento savane ādaraṃ janeti, ussāhaṃ samuṭṭhāpento gāravaṃ bahumānañca upaṭṭhapeti. Atha vā 『『sīhāna』』ntiādīnaṃ padānaṃ sadisakappanāya vinā mukhyavaseneva attho veditabbo. Tasmā daḷhatikkhabhāvena pasaṭṭhātisayadāṭhatāya dāṭhīnaṃ girigabbhare nadantānaṃ sīhagajjitaṃ gajjantānaṃ sīhānaṃ migarājūnaṃ viya tesaṃ abhītanādasadisā gāthā suṇāthāti attho. Idaṃ vuttaṃ hoti – 『『yathā sīhanādaṃ nadantānaṃ sīhānaṃ migarājūnaṃ kutocipi bhayābhāvato so abhītanādo tadaññamigasantāsakaro, evaṃ bhāvitattānaṃ appamattānaṃ therānaṃ sīhanādasadisiyo sabbaso bhayahetūnaṃ suppahīnattā abhītanādabhūtā, pamattajanasantāsakarā gāthā suṇāthā』』ti.
Bhāvitattānanti bhāvitacittānaṃ. Cittañhi 『『attā hi kira duddamo (dha. pa. 159) yo ve ṭhitatto tasaraṃva ujjū』』ti (su. ni. 217) ca 『『attasammāpaṇidhī』』ti (khu. pā. 5.4; su. ni. 263) ca evamādīsu attāti vuccati, tasmā adhicittānuyogena samathavipassanābhivaḍḍhitacittānaṃ samathavipassanābhāvanāmatthakaṃ pāpetvā ṭhitānanti attho. Atha vā bhāvitattānanti bhāvitasabhāvānaṃ, sabhāvabhūtasīlādibhāvitānanti attho. Gīyatīti gāthā, anuṭṭhubhādivasena isīhi pavattitaṃ catuppadaṃ chappadaṃ vā vacanaṃ. Aññesampi taṃsadisatāya tathā vuccanti. Attatthādibhede atthe upanenti tesu vā upaniyyantīti atthūpanāyikā.
Atha vā bhāvitattānanti bhāvitattābhāvānaṃ, attabhāvo hi āhito ahaṃ māno etthāti 『『attā』』ti vuccati, so ca tehi appamādabhāvanāya anavajjabhāvanāya bhāvito sammadeva guṇagandhaṃ gāhāpito. Tena tesaṃ kāyabhāvanā sīlabhāvanā cittabhāvanā paññābhāvanāti catunnampi bhāvanānaṃ paripuṇṇabhāvaṃ dasseti. 『『Bhāvanā』』ti ca sambodhipaṭipadā idhādhippetā. Yāyaṃ saccasambodhi atthi, sā duvidhā abhisamayato tadatthato ca. Sambodhi pana tividhā sammāsambodhi paccekasambodhi sāvakasambodhīti. Tattha sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca sammāsambodhi. Sabbaññutaññāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ 『『sammāsambodhī』』ti vuccati. Tenāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva』』nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161).
Bodhaneyyabodhanattho hi balesu vasībhāvo. Paccekaṃ sayameva bodhīti paccekasambodhi, ananubuddho sayambhūñāṇena saccābhisamayoti attho. Sammāsambuddhānañhi sayambhūñāṇatāya sayameva pavattamānopi saccābhisamayo sānubuddho aparimāṇānaṃ sattānaṃ saccābhisamayassa hetubhāvato. Imesaṃ pana so ekassāpi sattassa saccābhisamayahetu na hoti. Satthu dhammadesanāya savanante jātāti sāvakā. Sāvakānaṃ saccābhisamayo sāvakasambodhi. Tividhāpesā tiṇṇaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ bhāvanāpāripūrīti veditabbā itarābhisamayānaṃ tadavinābhāvato. Na hi sacchikiriyābhisamayena vinā bhāvanābhisamayo sambhavati, sati ca bhāvanābhisamaye pahānābhisamayo pariññābhisamayo ca siddhoyeva hotīti.
Yadā hi mahābodhisatto paripūritabodhisambhāro carimabhave katapubbakicco bodhimaṇḍaṃ āruyha – 『『na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva na me anupādāya āsavehi cittaṃ vimuccissatī』』ti paṭiññaṃ katvā aparājitapallaṅke nisinno asampattāya eva sañjhāvelāya mārabalaṃ vidhamitvā purimayāme pubbenivāsānussatiñāṇena anekākāravokāre pubbe nivutthakkhandhe anussaritvā majjhimayāme dibbacakkhuvisodhanena cutūpapātañāṇaanāgataṃsañāṇāni adhigantvā pacchimayāme 『『kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā』』tiādinā (dī. ni. 2.57) jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ chindituṃ nisadasilāyaṃ pharasuṃ nisento viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākaṃ gatattā sabbaññutaññāṇādhigamāya vipassanaṃ gabbhaṃ gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā yathāvavatthāpite nāmarūpe tilakkhaṇaṃ āropetvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena sammasanavāraṃ vitthāretvā tattha mahāvajirañāṇasaṅkhāte vipassanāñāṇe tikkhe sūre pasanne vuṭṭhānagāminibhāvena pavattamāne yadā taṃ maggena ghaṭeti, tadā maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ khepento aggamaggakkhaṇe sammāsambodhiṃ adhigacchati nāma, aggaphalakkhaṇato paṭṭhāya adhigato nāma. Sammāsambuddhabhāvato dasabalacatuvesārajjādayopi tassa tadā hatthagatāyeva hontīti ayaṃ tāva abhisamayato sammāsambodhipaṭipadā. Tadatthato pana mahābhinīhārato paṭṭhāya yāva tusitabhavane nibbatti, etthantare pavattaṃ bodhisambhārasambharaṇaṃ. Tattha yaṃ vattabbaṃ, taṃ sabbākārasampannaṃ cariyāpiṭakavaṇṇanāyaṃ vitthārato vuttamevāti tattha vuttanayeneva gahetabbaṃ.
Paccekabodhisattāpi paccekabodhiyā katābhinīhārā anupubbena sambhatapaccekasambodhisambhārā tādise kāle carimattabhāve ṭhitā ñāṇassa paripākagatabhāvena upaṭṭhitaṃ saṃveganimittaṃ gahetvā savisesaṃ bhavādīsu ādīnavaṃ disvā sayambhūñāṇena pavatti pavattihetuṃ nivatti nivattihetuñca paricchinditvā 『『so 『idaṃ dukkha』nti yoniso manasi karotī』』tiādinā āgatanayena catusaccakammaṭṭhānaṃ paribrūhentā attano abhinīhārānurūpaṃ saṅkhāre parimaddantā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggamaggaṃ adhigacchantā paccekasambodhiṃ abhisambujjhanti nāma, aggaphalakkhaṇato paṭṭhāya paccekasambuddhā nāma hutvā sadevakassa lokassa aggadakkhiṇeyyā honti.
Sāvakā pana satthu sabrahmacārino vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantare vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭentā vāyamantā vipassanaṃ ussukkāpetvā, yadi vā paṭipadāya vaḍḍhantiyā, saccāni paṭivijjhantā attano abhinīhārānurūpasiddhiaggasāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti nāma. Tato paraṃ sāvakabuddhā nāma honti sadevake loke aggadakkhiṇeyyā. Evaṃ tāva abhisamayato paccekasambodhi sāvakasambodhi ca veditabbā.
Tadatthato pana yathā mahābodhisattānaṃ heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappānaṃ satasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappānaṃ satasahassañca ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi saddhā mandā hoti paññā tikkhā, tato ca upāyakosallassa visadanipuṇabhāvena nacirasseva pāramiyo pāripūriṃ gacchanti. Saddhādhikānaṃ paññā majjhimā hotīti tesaṃ nātisīghaṃ nātisaṇikaṃ pāramiyo pāripūriṃ gacchanti. Vīriyādhikānaṃ pana paññā mandā hotīti tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Na evaṃ paccekabodhisattānaṃ. Tesañhi satipi paññādhikabhāve dve asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ. Saddhādhikavīriyādhikāpi vuttaparicchedato paraṃ katipaye eva kappe atikkamitvā paccekasambodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkhyeyyanti. Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro, tesaṃ ekaṃ asaṅkhyeyyaṃ kappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya, tesaṃ kappānaṃ satasahassameva, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa ca. Tattha yathā –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamohānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –
Evaṃ vutte aṭṭha dhamme samodhānetvā katapaṇidhānānaṃ mahābodhisattānaṃ mahābhinīhārato pabhuti savisesaṃ dānādīsu yuttappayuttānaṃ divase divase vessantaradānasadisaṃ mahādānaṃ dentānaṃ tadanurūpasīlādike sabbapāramidhamme ācinantānampi yathāvuttakālaparicchedaṃ asampatvā antarā eva buddhabhāvappatti nāma natthi. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakāle nipphāditaṃ viya hi sassaṃ buddhañāṇaṃ yathāparicchinnakālavaseneva vuddhiṃ viruḷhiṃ vepullaṃ āpajjantaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchatīti evaṃ –
『『Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
Adhikāro chandatā ete, abhinīhārakāraṇā』』ti. (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā) –
Ime pañca dhamme samodhānetvā katābhinīhārānaṃ paccekabodhisattānaṃ 『『adhikāro chandatā』』ti dvaṅgasamannāgatāya patthanāya vasena katapaṇidhānānaṃ sāvakabodhisattānañca tattha tattha vuttakālaparicchedaṃ asampatvā antarā eva paccekasambodhiyā yathāvuttasāvakasambodhiyā ca adhigamo natthi. Kasmā? Ñāṇassa aparipaccanato. Imesampi hi yathā mahābodhisattānaṃ dānādipāramīhi paribrūhitā paññāpāramī anukkamena gabbhaṃ gaṇhantī paripākaṃ gacchantī buddhañāṇaṃ paripūreti, evaṃ dānādīhi paribrūhitā anupubbena yathārahaṃ gabbhaṃ gaṇhantī paripākaṃ gacchantī paccekabodhiñāṇaṃ sāvakabodhiñāṇañca paripūreti. Dānaparicayena hete tattha tattha bhave alobhajjhāsayatāya sabbattha asaṅgamānasā anapekkhacittā hutvā, sīlaparicayena susaṃvutakāyavācatāya suparisuddhakāyavacīkammantā parisuddhājīvā indriyesu guttadvārā bhojane mattaññuno hutvā jāgariyānuyogena cittaṃ samādahanti, svāyaṃ tesaṃ jāgariyānuyogo gatapaccāgatikavattavasena veditabbo.
Evaṃ pana paṭipajjantānaṃ adhikārasampattiyā appakasireneva aṭṭha samāpattiyo pañcābhiññā chaḷabhiññā adhiṭṭhānabhūtā pubbabhāgavipassanā ca hatthagatāyeva honti. Vīriyādayo pana tadantogadhā eva. Yañhi paccekabodhiyā sāvakabodhiyā vā atthāya dānādipuññasambharaṇe abbhussahanaṃ, idaṃ vīriyaṃ. Yaṃ tadanuparodhassa sahanaṃ, ayaṃ khanti. Yaṃ dānasīlādisamādānāvisaṃvādanaṃ, idaṃ saccaṃ. Sabbatthameva acalasamādhānādhiṭṭhānaṃ, idaṃ adhiṭṭhānaṃ . Yā dānasīlādīnaṃ pavattiṭṭhānabhūtesu sattesu hitesitā, ayaṃ mettā. Yaṃ sattānaṃ katavippakāresu ajjhupekkhanaṃ, ayaṃ upekkhāti. Evaṃ dānasīlabhāvanāsu sīlasamādhipaññāsu ca sijjhamānāsu vīriyādayo siddhā eva honti. Sāyeva paccekabodhiatthāya sāvakabodhiatthāya ca dānādipaṭipadā tesaṃ bodhisattānaṃ santānassa bhāvanato paribhāvanato bhāvanā nāma. Visesato dānasīlādīhi svābhisaṅkhate santāne pavattā samathavipassanāpaṭipadā, yato te bodhisattā pubbayogāvacarasamudāgamasampannā honti. Tenāha bhagavā –
『『Pañcime, ānanda, ānisaṃsā pubbayogāvacare. Katame pañca? Idhānanda, pubbayogāvacaro diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī』』ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā).
Iti pubbabhāgapaṭipadābhūtāya pāramitāparibhāvitāya samathavipassanābhāvanāya nirodhagāminipaṭipadābhūtāya abhisamayasaṅkhātāya maggabhāvanāya ca bhāvitattabhāvā buddhapaccekabuddhabuddhasāvakā bhāvitattā nāma. Tesu idha buddhasāvakā adhippetā.
Ettha ca 『『sīhānaṃvā』』ti iminā therānaṃ sīhasamānavuttitādassanena attano paṭipakkhehi anabhibhavanīyataṃ, te ca abhibhuyya pavattiṃ dasseti. 『『Sīhānaṃva nadantānaṃ…pe… gāthā』』ti iminā theragāthānaṃ sīhanādasadisatādassanena tāsaṃ paravādehi anabhibhavanīyataṃ, te ca abhibhavitvā pavattiṃ dasseti. 『『Bhāvitattāna』』nti iminā tadubhayassa kāraṇaṃ vibhāveti. Bhāvitattabhāvena therā idha sīhasadisā vuttā, tesañca gāthā sīhanādasadisiyo. 『『Atthūpanāyikā』』ti iminā abhibhavane payojanaṃ dasseti. Tattha therānaṃ paṭipakkho nāma saṃkilesadhammo, tadabhibhavo tadaṅgivikkhambhanappahānehi saddhiṃ samucchedappahānaṃ. Tasmiṃ sati paṭipassaddhīppahānaṃ nissaraṇappahānañca siddhameva hoti, yato te bhāvitattāti vuccanti. Maggakkhaṇe hi ariyā appamādabhāvanaṃ bhāventi nāma, aggaphalakkhaṇato paṭṭhāya bhāvitattā nāmāti vuttovāyamattho.
Tesu tadaṅgappahānena nesaṃ sīlasampadā dassitā, vikkhambhanappahānena samādhisampadā, samucchedappahānena paññāsampadā, itarena tāsaṃ phalaṃ dassitaṃ. Sīlena ca tesaṃ paṭipattiyā ādikalyāṇatā dassitā, 『『ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ』』 (saṃ. ni. 5.369), 『『sīle patiṭṭhāya』』 (saṃ. ni. 1.23; visuddhi. 1.1), 『『sabbapāpassa akaraṇa』』nti (dha. pa. 183; dī. ni. 2.90) ca vacanato sīlaṃ paṭipattiyā ādikalyāṇaṃva avippaṭisārādiguṇāvahattā. Samādhinā majjhekalyāṇatā dassitā, 『『cittaṃ bhāvayaṃ』』, 『『kusalassa upasampadā』』ti ca vacanato samādhipaṭipattiyā majjhekalyāṇova, iddhividhādiguṇāvahattā. Paññāya pariyosānakalyāṇatā dassitā, 『『sacittapariyodapanaṃ』』 (dha. pa. 183; dī. ni. 2.90), 『『paññaṃ bhāvaya』』nti (saṃ. ni. 1.23; visuddhi. 1.1) ca vacanato paññā paṭipattiyā pariyosānaṃva, paññuttarato kusalānaṃ dhammānaṃ sāva kalyāṇā iṭṭhāniṭṭhesu tādibhāvāvahattā.
『『Selo yathā ekaghano, vātena na samīrati; (Mahāva. 244);
Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā』』ti. (dha. pa. 81) –
Hi vuttaṃ.
Tathā sīlasampadāya tevijjabhāvo dassito. Sīlasampattiñhi nissāya tisso vijjā pāpuṇanti. Samādhisampadāya chaḷabhiññābhāvo. Samādhisampattiñhi nissāya chaḷabhiññā pāpuṇanti. Paññāsampadāya pabhinnapaṭisambhidābhāvo. Paññāsampadañhi nissāya catasso paṭisambhidā pāpuṇanti. Iminā tesaṃ therānaṃ keci tevijjā, keci chaḷabhiññā, keci paṭisambhidāpattāti ayamattho dassitoti veditabbaṃ.
Tathā sīlasampadāya tesaṃ kāmasukhānuyogasaṅkhātassa antassa parivajjanaṃ dasseti. Samādhisampadāya attakilamathānuyogasaṅkhātassa, paññāsampadāya majjhimāya paṭipadāya sevanaṃ dasseti. Tathā sīlasampadāya tesaṃ vītikkamappahānaṃ kilesānaṃ dasseti. Samādhisampadāya pariyuṭṭhānappahānaṃ , paññāsampadāya anusayappahānaṃ dasseti. Sīlasampadāya vā duccaritasaṃkilesavisodhanaṃ, samādhisampadāya taṇhāsaṃkilesavisodhanaṃ, paññāsampadāya diṭṭhisaṃkilesavisodhanaṃ dasseti. Tadaṅgappahānena vā nesaṃ apāyasamatikkamo dassito. Vikkhambhanappahānena kāmadhātusamatikkamo, samucchedappahānena sabbabhavasamatikkamo dassitoti veditabbaṃ.
『『Bhāvitattāna』』nti vā ettha sīlabhāvanā, cittabhāvanā paññābhāvanāti tisso bhāvanā veditabbā kāyabhāvanāya tadantogadhattā. Sīlabhāvanā ca paṭipattiyā ādīti sabbaṃ purimasadisaṃ . Yathā pana sīhanādaṃ pare migagaṇā na sahanti, kuto abhibhave, aññadatthu sīhanādova te abhibhavati evameva aññatitthiyavādā therānaṃ vāde na sahanti, kuto abhibhave, aññadatthu theravādāva te abhibhavanti. Taṃ kissa hetu? 『『Sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā』』ti (dha. pa. 277-279) 『『nibbānadhātū』』ti ca pavattanato. Na hi dhammato sakkā kenaci aññathā kātuṃ appaṭivattanīyato. Yaṃ panettha vattabbaṃ, taṃ parato āvibhavissati. Evamettha saṅkhepeneva paṭhamagāthāya atthavibhāvanā veditabbā.
Dutiyagāthāyaṃ pana ayaṃ sambandhadassanamukhena atthavibhāvanā. Tattha yesaṃ therānaṃ gāthā sāvetukāmo, te sādhāraṇavasena nāmato gottato guṇato ca kittetuṃ 『『yathānāmā』』tiādi vuttaṃ. Asādhāraṇato pana tattha tattha gāthāsveva āvibhavissati. Tattha yathānāmāti yaṃyaṃnāmā, subhūti mahākoṭṭhikotiādinā nayena nāmadheyyena paññātāti attho. Yathāgottāti yaṃyaṃgottā, gotamo kassapotiādinā nayena kulapadesena yāya yāya jātiyā paññātāti attho. Yathādhammavihārinoti yādisadhammavihārino, pariyattiparamatāyaṃ aṭṭhatvā yathānurūpaṃ samāpattivihārino hutvā vihariṃsūti attho. Atha vā yathādhammavihārinoti yathādhammā vihārino ca, yādisasīlādidhammā dibbavihārādīsu abhiṇhaso viharamānā yādisavihārā cāti attho. Yathādhimuttāti yādisaadhimuttikā saddhādhimuttipaññādhimuttīsu yaṃyaṃadhimuttikā suññatamukhādīsu vā yathā yathā nibbānaṃ adhimuttāti yathādhimuttā. 『『Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā』』ti (dha. pa. 226) hi vuttaṃ. Ubhayañcetaṃ pubbabhāgavasena veditabbaṃ. Arahattappattito pubbeyeva hi yathāvuttamadhimuccanaṃ, na parato. Tenāha bhagavā –
『『Assaddho akataññū ca, sandhicchedo ca yo naro』』tiādi. (dha. pa. 97).
『『Yathāvimuttā』』ti vā pāṭho, paññāvimuttiubhatobhāgavimuttīsu yaṃyaṃvimuttikāti attho. Sappaññāti tihetukapaṭisandhipaññāya pārihārikapaññāya bhāvanāpaññāya cāti tividhāyapi paññāya paññavanto. Vihariṃsūti tāya eva sappaññatāya yathāladdhena phāsuvihāreneva vasiṃsu. Atanditāti analasā, attahitapaṭipattiyaṃ yathābalaṃ parahitapaṭipattiyañca uṭṭhānavantoti attho.
Ettha ca pana nāmagottaggahaṇena tesaṃ therānaṃ pakāsapaññātabhāvaṃ dasseti. Dhammavihāraggahaṇena sīlasampadaṃ samādhisampadañca dasseti. 『『Yathādhimuttā sappaññā』』ti iminā paññāsampadaṃ . 『『Atanditā』』ti iminā sīlasampadādīnaṃ kāraṇabhūtaṃ vīriyasampadaṃ dasseti. 『『Yathānāmā』』ti iminā tesaṃ pakāsananāmataṃ dasseti. 『『Yathāgottā』』ti iminā saddhānusārīdhammānusārīgottasampattisamudāgamaṃ, 『『yathādhammavihārino』』tiādinā sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ sampattisamudāgamaṃ, 『『atanditā』』ti iminā evaṃ attahitasampattiyaṃ ṭhitānaṃ parahitapaṭipattiṃ dasseti.
Atha vā 『『yathānāmā』』ti idaṃ tesaṃ therānaṃ garūhi gahitanāmadheyyadassanaṃ samaññāmattakittanato. 『『Yathāgottā』』ti idaṃ kulaputtabhāvadassanaṃ kulāpadesa kittanato. Tena nesaṃ saddhāpabbajitabhāvaṃ dasseti . 『『Yathādhammavihārino』』ti idaṃ caraṇasampattidassanaṃ sīlasaṃvarādīhi samaṅgībhāvadīpanato . 『『Yathādhimuttā sappaññā』』ti idaṃ nesaṃ vijjāsampattidassanaṃ āsavakkhayapariyosānāya ñāṇasampattiyā adhigamaparidīpanato. 『『Atanditā』』ti idaṃ vijjācaraṇasampattīnaṃ adhigamūpāyadassanaṃ. 『『Yathānāmā』』ti vā iminā tesaṃ pakāsananāmataṃyeva dasseti. 『『Yathāgottā』』ti pana iminā pacchimacakkadvayasampattiṃ dasseti. Na hi sammāappaṇihitattano pubbe ca akatapuññassa saddhānusārīdhammānusārino gottasampattisamudāgamo sambhavati. 『『Yathādhammavihārino』』ti iminā tesaṃ purimacakkadvayasampattiṃ dasseti. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa ca tādisā guṇavisesā sambhavanti. 『『Yathādhimuttā』』ti iminā saddhammasavanasampadāsamāyogaṃ dasseti. Na hi paratoghosena vinā sāvakānaṃ saccasampaṭivedho sambhavati. 『『Sappaññā atanditā』』ti iminā yathāvuttassa guṇavisesassa abyabhicārihetuṃ dasseti ñāyārambhadassanato.
Aparo nayo – 『『yathāgottā』』ti ettha gottakittanena tesaṃ therānaṃ yonisomanasikārasampadaṃ dasseti yathāvuttagottasampannassa yonisomanasikārasambhavato. 『『Yathādhammavihārino』』ti ettha dhammavihāraggahaṇena saddhammasavanasampadaṃ dasseti saddhammasavanena vinā tadabhāvato. 『『Yathādhimuttā』』ti iminā matthakappattaṃ dhammānudhammapaṭipadaṃ dasseti. 『『Sappaññā』』ti iminā sabbattha sampajānakāritaṃ. 『『Atanditā』』ti iminā vuttanayena attahitasampattiṃ paripūretvā ṭhitānaṃ paresaṃ hitasukhāvahāya paṭipattiyaṃ akilāsubhāvaṃ dasseti. Tathā 『『yathāgottā』』ti iminā nesaṃ saraṇagamanasampadā dassitā saddhānusārīgottakittanato. 『『Yathādhammavihārino』』ti iminā sīlakkhandhapubbaṅgamo samādhikkhandho dassito. 『『Yathādhimuttā sappaññā』』ti iminā paññakkhandhādayo. Saraṇagamanañca sāvakaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti ādimajjhapariyosānadassanena sabbepi sāvakaguṇā dassitā honti.
Īdisī pana guṇavibhūti yāya sammāpaṭipattiyā tehi adhigatā, taṃ dassetuṃ 『『tattha tattha vipassitvā』』tiādi vuttaṃ. Tattha tatthāti tesu tesu araññarukkhamūlapabbatādīsu vivittasenāsanesu. Tattha tatthāti vā tasmiṃ tasmiṃ udānādikāle. Vipassitvāti sampassitvā. Nāmarūpavavatthāpanapaccayapariggahehi diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo sampādetvā kalāpasammasanādikkamena pañcamaṃ visuddhiṃ adhigantvā paṭipadāñāṇadassanavisuddhiyā matthakaṃ pāpanavasena vipassanaṃ ussukkāpetvā phusitvāti patvā sacchikatvā. Accutaṃ padanti nibbānaṃ. Tañhi sayaṃ acavanadhammattā adhigatānaṃ accutihetubhāvato ca natthi ettha cutīti 『『accutaṃ』』. Saṅkhatadhammehi asammissabhāvatāya tadatthikehi paṭipajjitabbatāya ca 『『pada』』nti ca vuccati. Katantanti katassa antaṃ. Yo hi tehi adhigato ariyamaggo, so attano paccayehi uppāditattā kato nāma. Tassa pana pariyosānabhūtaṃ phalaṃ katantoti adhippetaṃ. Taṃ katantaṃ aggaphalaṃ. Atha vā paccayehi katattā nipphāditattā katā nāma saṅkhatadhammā, tannissaraṇabhāvato katanto nibbānaṃ. Taṃ katantaṃ. Paccavekkhantāti 『『adhigataṃ vata mayā ariyamaggādhigamena idaṃ ariyaphalaṃ, adhigatā asaṅkhatā dhātū』』ti ariyaphalanibbānāni vimuttiñāṇadassanena paṭipattiṃ avekkhamānā. Atha vā saccasampaṭivedhavasena yaṃ ariyena karaṇīyaṃ pariññādisoḷasavidhaṃ kiccaṃ aggaphale ṭhitena nipphāditattā pariyosāpitattā kataṃ nāma, evaṃ kataṃ taṃ paccavekkhantā. Etena pahīnakilesapaccavekkhaṇaṃ dassitaṃ. Purimanayena pana itarapaccavekkhaṇānīti ekūnavīsati paccavekkhaṇāni dassitāni honti.
Imamatthanti ettha imanti sakalo theratherīgāthānaṃ attho attano itaresañca tattha sannipatitānaṃ dhammasaṅgāhakamahātherānaṃ buddhiyaṃ viparivattamānatāya āsanno paccakkhoti ca katvā vuttaṃ. Atthanti 『『channā me kuṭikā』』tiādīhi gāthāhi vuccamānaṃ attūpanāyikaṃ parūpanāyikaṃ lokiyalokuttarapaṭisaṃyuttaṃ atthaṃ. Abhāsisunti gāthābandhavasena kathesuṃ, taṃdīpaniyo idāni mayā vuccamānā tesaṃ bhāvitattānaṃ gāthā attūpanāyikā suṇāthāti yojanā. Te ca mahātherā evaṃ kathentā attano sammāpaṭipattipakāsanīhi gāthāhi sāsanassa ekantaniyyānikavibhāvanena parepi tattha sammāpaṭipattiyaṃ niyojentīti etamatthaṃ dīpeti āyasmā dhammabhaṇḍāgāriko, tathā dīpento ca imāhi gāthāhi tesaṃ thomanaṃ tāsañca tesaṃ vacanassa nidānabhāvena ṭhapanaṃ ṭhānagatamevāti dassetīti daṭṭhabbaṃ.
Nidānagāthāvaṇṇanā niṭṭhitā.
-
Ekakanipāto
-
Paṭhamavaggo
-
Subhūtittheragāthāvaṇṇanā
Idāni channāme kuṭikātiādinayappavattānaṃ theragāthānaṃ atthavaṇṇanā hoti. Sā panāyaṃ atthavaṇṇanā yasmā tāsaṃ tāsaṃ gāthānaṃ aṭṭhuppattiṃ pakāsetvā vuccamānā pākaṭā hoti suviññeyyā ca. Tasmā tattha tattha aṭṭhuppattiṃ pakāsetvā atthavaṇṇanaṃ karissāmāti.
Tattha channā me kuṭikātigāthāya kā uppatti? Vuccate – ito kira kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnāmake nagare aññatarassa brāhmaṇamahāsālassa eko putto uppajji. Tassa 『『nandamāṇavo』』ti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattālīsāya māṇavakasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi na cireneva jhānalābhino ahesuṃ.
Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu 『『buddhabhāvaṃ me jānātū』』ti passantasseva nandatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā 『『imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchado sabbaññū buddho hoti. Ayaṃ purisājānīyo nissaṃsayaṃ buddhoti ñatvā paccuggamanaṃ katvā, pañcapatiṭṭhitena vanditvā, āsanaṃ paññāpetvā, adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Tasmiṃ samaye catucattālīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ olokentā āhaṃsu – 『『ācariya, mayaṃ 『imasmiṃ loke tumhehi mahantataro natthī』ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe』』ti. Nandatāpaso, 『『tātā, kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhisatasahassayojanubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā』』ti āha. Atha te tāpasā 『『sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ purisājānīyo』』ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha – 『『tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ ānītaṃ, taṃ taṃ āharathā』』ti vatvā āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā 『『bhikkhusaṅgho āgacchatū』』ti cintesi. Bhikkhū satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Nandatāpaso antevāsike āmantesi – 『『tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṅghassa ca sakkāraṃ kātuṃ vaṭṭati , pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā』』ti. Acinteyyattā iddhivisayassa muhutteneva vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, 『『bhante, mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā』』ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso mahantaṃ pupphachattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā 『『tāpasānaṃ ayaṃ sakkāro mahapphalo hotū』』ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpajjiṃsu. Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Nandatāpaso pana bhikkhācārampi agantvā pupphachattaṃ dhārento sattāhaṃ pītisukheneva vītināmeti.
Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ 『『isigaṇassa pupphāsanānumodanaṃ karohī』』ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanaṃ akāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Desanāpariyosāne sabbe catucattālīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu antaradhāyi. Aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ saṭṭhivassattherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya visesaṃ nādhigacchi. Tassa kira araṇavihārittherassa santike dhammaṃ sotuṃ āraddhakālato paṭṭhāya 『『aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena laddhadhuraṃ labheyya』』nti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – 『『bhante, yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane』』ti. 『『Araṇavihāriaṅge dakkhiṇeyyaaṅge ca etadaggaṃ patto eso bhikkhū』』ti. 『『Bhante, yvāyaṃ mayā sattāhaṃ pupphachattaṃ dhārentena sakkāro kato, tena adhikārena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyya』』nti patthanamakāsi.
Satthā 『『samijjhissati nu, kho imassa tāpasassa patthanā』』ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā nandatāpasaṃ āha – 『『na te ayaṃ patthanā moghā bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī』』ti vatvā dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathasamatikkamā satthāraṃ bhikkhusaṅghañca uddissa añjaliṃ paggayha aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇi. Aparihīnajjhānova kālaṅkatvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññako ahosi. Kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi. Gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṅkatvā kāmāvacaradevaloke tāvatiṃsabhavane nibbatti. Vuttañhetaṃ apadāne (apa. thera 1.3.151) –
『『Himavantassāvidūre , nisabho nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
『『Kosiyo nāma nāmena, jaṭilo uggatāpano;
Ekākiyo adutiyo, vasāmi nisabhe tadā.
『『Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;
Pavattaṃva supātāhaṃ, upajīvāmi tāvade.
『『Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;
Ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.
『『Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;
Sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.
『『Rajjase rajjanīye ca, dussanīye ca dussase;
Muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.
『『Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;
Mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.
『『Agāriko bhavitvāna, yadā puttaṃ labhissasi;
Ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.
『『Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;
Neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.
『『Chavālātūpamo tvaṃ si, na gihī nāpi saññato;
Ubhato muttako ajja, nikkhamassu vanā tuvaṃ.
『『Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;
Saddhādhuraṃ vahisi me, kosajjabahulāya ca.
『『Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;
Ākaḍḍhitvāna isayo, codayissanti taṃ sadā.
『『Taṃ viññū pavadissanti, samatikkantasāsanaṃ;
Saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi tuvaṃ.
『『Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;
Balī nāgo upagantvā, yūthā nīharate gajaṃ.
『『Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;
Dukkhito vimano hoti, pajjhāyanto pavedhati.
『『Tatheva jaṭilā tampi, nīharissanti dummatiṃ;
Tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.
『『Divā vā yadi vā rattiṃ, sokasallasamappito;
Dayhati pariḷāhena, gajo yūthāva nissaṭo.
『『Jātarūpaṃ yathā kūṭaṃ, neva jhāyati katthaci;
Tathā sīlavīhino tvaṃ, na jhāyissasi katthaci.
『『Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;
Mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.
『『Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;
Evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.
『『Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;
Nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ.
『『Evaṃ me viharantassa, appamādavihārino;
Tiṃsavassasahassāni, vipine me atikkamuṃ.
『『Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;
Padumuttarasambuddho, āgacchi mama santikaṃ.
『『Timbarūsakavaṇṇābho, appameyyo anūpamo;
Rūpenāsadiso buddho, ākāse caṅkamī tadā.
『『Suphullo sālarājāva, vijjūvabbhaghanantare;
Ñāṇenāsadiso buddho, ākāse caṅkamī tadā.
『『Sīharājāvasambhīto, gajarājāva dappito;
Lāsīto byaggharājāva, ākāse caṅkamī tadā.
『『Siṅghīnikkhasavaṇṇābho, khadiraṅgārasannibho;
Maṇi yathā jotiraso, ākāse caṅkamī tadā.
『『Visuddhakelāsanibho, puṇṇamāyeva candimā;
Majjhanhikeva sūriyo, ākāse caṅkamī tadā.
『『Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;
Devo nu kho ayaṃ satto, udāhu manujo ayaṃ.
『『Na me suto vā diṭṭho vā, mahiyā ediso naro;
Api mantapadaṃ atthi, ayaṃ satthā bhavissati.
『『Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
Nānāpupphañca gandhañca, sannipātesahaṃ tadā.
『『Pupphāsanaṃ paññāpetvā, sādhucittaṃ manoramaṃ;
Narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.
『『Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;
Hāsayanto mamaṃ cittaṃ, nisīda kusumāsane.
『『Nisīdi tattha bhagavā, asambhītova kesarī;
Sattarattindivaṃ buddho, pavare kusumāsane.
『『Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;
Vuṭṭhahitvā samādhimhā, satthā loke anuttaro;
Mama kammaṃ pakittento, idaṃ vacanamabravi.
『『Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;
Imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.
『『Tiṃsakappasahassāni , devaloke ramissasi;
Asītikkhattuṃ devindo, devarajjaṃ karissasi;
Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.
『『Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;
Bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
Gotamassa bhagavato, sāsane pabbajissasi.
『『Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
Subhūti nāma nāmena, hessasi satthu sāvako.
『『Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;
Tathāraṇavihāre ca, dvīsu agge ṭhapessasi.
『『Idaṃ vatvāna sambuddho, jalajuttamanāmako;
Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
『『Sāsito lokanāthena, namassitvā tathāgataṃ;
Sadā bhāvemi mudito, buddhānussatimuttamaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
『『Asītikkhattuṃ devindo, devarajjamakārayiṃ;
Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Anubhomi susampattiṃ, buddhānussatiyā phalaṃ.
『『Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.
『『Satasahassito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti. –
Itthaṃ sudaṃ āyasmā subhūtitthero imā gāthāyo abhāsitthāti.
Evaṃ pana so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā ca padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā atha amhākaṃ bhagavato kāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti 『『subhūtī』』tissa nāmaṃ ahosi.
Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane viharati. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gharaṃ gato buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ rājamānena aṭṭhakarīsappamāṇaṃ jetassa rājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihārapariggahaṇadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji . So upasampajjitvā dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānapādakaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā dhammaṃ deseti. Tasmā araṇavihārīnaṃ aggo nāma jāto. Piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti 『『evaṃ dāyakānaṃ mahapphalaṃ bhavissatī』』ti. Tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tenāha bhagavā – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī』』ti (a. ni. 1.198, 201). Evamayaṃ mahāthero arahatte patiṭṭhāya attanā pūritapāramīnaṃ phalassa matthakaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.
Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā 『『idheva, bhante, vasathā』』ti vatvā 『『nivāsanaṭṭhānaṃ karissāmī』』ti pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassa ānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhimakaṃsu. Rājā 『『kena nu kho kāraṇena devo na vassatī』』ti vīmaṃsanto 『『therassa abbhokāsavāsena maññe na vassatī』』ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā 『『imissā, bhante, paṇṇakuṭiyā vasathā』』ti vatvā vanditvā pakkāmi. Thero kuṭikaṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā pana devo thokaṃ thokaṃ phusāyati, na sammā dhāraṃ anuppavecchati. Atha thero lokassa avuṭṭhikabhayaṃ visamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento –
1.
『『Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ;
Cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā』』ti. –
Gāthamāha.
Tattha channa-saddo tāva 『『channā sā kumārikā imassa kumārakassa』』 (pārā. 296) 『『nacchannaṃ nappatirūpa』』ntiādīsu (pārā. 383) patirūpe āgato. 『『Channaṃ tveva, phagguṇa, phassāyatanāna』』ntiādīsu vacanavisiṭṭhe saṅkhyāvisese. 『『Channamativassati, vivaṭaṃ nātivassatī』』tiādīsu (udā. 45; cūḷava. 385) gahaṇe. 『『Kyāhaṃ te nacchannopi karissāmī』』tiādīsu nivāsanapārupane 『『āyasmā channo anācāraṃ ācaratī』』tiādīsu (pārā. 424) paññattiyaṃ. 『『Sabbacchannaṃ sabbaparicchannaṃ (pāci. 52, 54), channā kuṭi āhito ginī』』ti (su. ni. 18) ca ādīsu tiṇādīhi chādane. Idhāpi tiṇādīhi chādaneyeva daṭṭhabbo, tasmā tiṇena vā paṇṇena vā channā yathā na vassati vassodakapatanaṃ na hoti na ovassati, evaṃ sammadeva chāditāti attho.
Me-saddo 『『kicchena me adhigataṃ, halaṃ dāni pakāsitu』』ntiādīsu (mahāva. 8; dī. ni. 2.65; ma. ni. 1.281; 2.337; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. 『『Tassa me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. 『『Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato』』ādīsu (ma. ni. 1.206; saṃ. ni. 4.14) sāmiatthe āgato. Idhāpi sāmiatthe eva daṭṭhabbo, mamāti attho. Kiñcāpi khīṇāsavānaṃ mamāyitabbaṃ nāma kiñci natthi lokadhammehi anupalittabhāvato, lokasamaññāvasena pana tesampi 『『ahaṃ mamā』』ti vohāramattaṃ hoti. Tenāha bhagavā – 『『kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』ti (ma. ni. 1.29).
Kuṭikāti pana mātukucchipi karajakāyopi tiṇādicchadano patissayopi vuccati. Tathā hi –
『『Mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ;
Putte santānake brūsi, taṇhā me brūsi bandhana』』nti. (saṃ. ni. 1.19) –
Ādīsu mātukucchi 『『kuṭikā』』ti vuttā.
『『Aṭṭhikaṅkalakuṭike , maṃsanhārupasibbite;
Dhiratthu pūre duggandhe, paragatte mamāyasī』』ti. (theragā. 1153) –
Ādīsu kesādisamūhabhūto karajakāyo. 『『Kassapassa bhagavato bhagini kuṭi ovassati』』 (ma. ni. 2.291) 『『kuṭi nāma ullittā vā hoti avalittā vā』』tiādīsu (pārā. 349) tiṇachadanapatissayo. Idhāpi so eva veditabbo paṇṇasālāya adhippetattā. Kuṭi eva hi kuṭikā, apākaṭakuṭi 『『kuṭikā』』ti vuttā.
Sukha-saddo pana 『『vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassa』』ntiādīsu (su. ni. 67) sukhavedanāyaṃ āgato. 『『Sukho buddhānamuppādo, sukhā saddhammadesanā』』tiādīsu (dha. pa. 194) sukhamūle. 『『Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññānī』』tiādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. 『『Yasmā ca, kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe, 『『diṭṭhadhammasukhavihārā ete, cunda, ariyassa vinaye』』tiādīsu (ma. ni. 1.82) abyāpajje. 『『Nibbānaṃ paramaṃ sukha』』ntiādīsu (ma. ni. 2.215; dha. pa. 203-204) nibbāne. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā』』tiādīsu (ma. ni. 3.225) sukhappaccayaṭṭhāne. 『『Sovaggikaṃ sukhavipākaṃ saggasaṃvattanika』』ntiādīsu (dī. ni. 1.163; saṃ. ni. 1.130) iṭṭhe, piyamanāpeti attho. Idhāpi iṭṭhe sukhappaccaye vā daṭṭhabbo. Sā hi kuṭi anto bahi ca manāpabhāvena sampāditā nivāsanaphāsutāya 『『sukhā』』ti vuttā. Tathā nātisītanātiuṇhatāya utusukhasampattiyogena kāyikacetasikasukhassa paccayabhāvato.
Nivātāti avātā, phusitaggaḷapihitavātapānattā vātaparissayarahitāti attho. Idaṃ tassā kuṭikā sukhabhāvavibhāvanaṃ. Savāte hi senāsane utusappāyo na labbhati, nivāte so labbhatīti. Vassāti pavassa sammā dhāraṃ anuppaveccha. Devāti ayaṃ deva-saddo 『『imāni te, deva, caturāsīti nagarasahassāni kusavatīrājadhānippamukhāni, ettha , deva, chandaṃ janehi jīvite apekkha』』ntiādīsu (dī. ni. 2.266) sammutideve khattiye āgato. 『『Cātumahārājikā devā vaṇṇavanto sukhabahulā』』tiādīsu (dī. ni. 3.337) upapattidevesu. 『『Tassa devātidevassa, sāsanaṃ sabbadassino』』tiādīsu visuddhidevesu . Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hoti. 『『Viddhe vigatavalāhake deve』』tiādīsu (ma. ni. 1.486; saṃ. ni. 1.110; itivu. 27) ākāse. 『『Devo ca kālena kālaṃ na sammā dhāraṃ anuppavecchatī』』tiādīsu (a. ni. 4.70) meghe pajjunne vā. Idhāpi meghe pajjunne vā daṭṭhabbo. Vassāti hi te āṇāpento thero ālapati. Yathāsukhanti yathāruciṃ. Tava vassanena mayhaṃ bāhiro parissayo natthi, tasmā yathākāmaṃ vassāti vassūpajīvisatte anuggaṇhanto vadati.
Idāni abbhantare parissayābhāvaṃ dassento 『『citta』』ntiādimāha. Tattha cittaṃ me susamāhitanti mama cittaṃ suṭṭhu ativiya sammā sammadeva ekaggabhāvena ārammaṇe ṭhapitaṃ. Tañca kho na nīvaraṇādivikkhambhanamattena; api ca kho vimuttaṃ orambhāgiyauddhaṃbhāgiyasaṅgahehi sabbasaṃyojanehi sabbakilesadhammato ca visesena vimuttaṃ, samucchedappahānavasena paṭipassaddhippahānavasena te pajahitvā ṭhitanti attho. Ātāpīti vīriyavā. Phalasamāpattiatthaṃ vipassanārambhavasena diṭṭhadhammasukhavihāratthañca āraddhavīriyo hutvā viharāmi, dibbavihārādīhi attabhāvaṃ pavattemi, na pana kilesappahānatthaṃ, pahātabbasseva abhāvatoti adhippāyo. 『『Yathā pana bāhiraparissayābhāvena, deva, mayā tvaṃ vassane niyojito, evaṃ abbhantaraparissayābhāvenapī』』ti dassento punapi 『『vassa, devā』』ti āha.
Aparo nayo channāti chāditā pihitā. Kuṭikāti attabhāvo. So hi 『『anekāvayavassa samudāyassa avijjānīvaraṇassa, bhikkhave, puggalassa taṇhāsaṃyuttassa ayañceva kāyo samudāgato, bahiddhā ca nāmarūpa』』ntiādīsu (saṃ. ni. 2.19) kāyoti āgato. 『『Siñca, bhikkhu, imaṃ nāvaṃ , sittā te lahumessatī』』tiādīsu (dha. pa. 66) nāvāti āgato. 『『Gahakāraka diṭṭhosi, gahakūṭaṃ visaṅkhata』』nti (dha. pa. 154) ca ādīsu gahanti āgato. 『『Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho』』tiādīsu (su. ni. 778) guhāti āgato. 『『Nelaṅgo setapacchādo, ekāro vattatī ratho』』tiādīsu (udā. 65) rathoti āgato. 『『Puna gehaṃ na kāhasī』』tiādīsu (dha. pa. 154) gehanti āgato. 『『Vivaṭā kuṭi nibbuto ginī』』tiādīsu (su. ni. 19) kuṭīti āgato. Tasmā idhāpi so 『『kuṭikā』』ti vutto. Attabhāvo hi kaṭṭhādīni paṭicca labbhamānā gehanāmikā kuṭikā viya aṭṭhiādisaññite pathavīdhātuādike phassādike ca paṭicca labbhamāno 『『kuṭikā』』ti vutto, cittamakkaṭassa nivāsabhāvato ca. Yathāha –
『『Aṭṭhikaṅkalakuṭivesā, makkaṭāvasatho iti;
Makkaṭo pañcadvārāya, kuṭikāya pasakkiya;
Dvārenānupariyāti, ghaṭṭayanto punappuna』』nti ca.
Sā panesā attabhāvakuṭikā therassa tiṇṇaṃ channaṃ aṭṭhannañca asaṃvaradvārānaṃ vasena samati vijjhanakassa rāgādiavassutassa paññāya saṃvutattā sammadeva pihitattā 『『channā』』ti vuttā. Tenāha bhagavā – 『『sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti (su. ni. 1041). Vuttanayena channattā eva kilesadukkhābhāvato nirāmisasukhasamaṅgitāya ca sukhā sukhappattā, tato eva ca nivātā nihatamānamadathambhasārambhatāya nivātavuttikā. Ayañca nayo 『『mayhaṃ na saṃkilesadhammānaṃ saṃvaraṇamattena siddho, atha kho aggamaggasamādhinā suṭṭhu samāhitacittatāya ceva aggamaggapaññāya sabbasaṃyojanehi vippamuttacittatāya cā』』ti dassento āha 『『cittaṃ me susamāhitaṃ vimutta』』nti. Evaṃbhūto ca 『『idānāhaṃ katakaraṇīyo』』ti na appossukko homi, atha kho ātāpī viharāmi, sadevakassa lokassa hitasukhūpasaṃhāre ussāhajāto bhikkhācārakālepi anugharaṃ brahmavihāreneva viharāmi. Tasmā tvampi, deva, pajjunna mayhaṃ piyaṃ kātukāmatāyapi vassūpajīvīnaṃ sattānaṃ anukampāyapi vassa sammā dhāraṃ anuppavecchāti evamettha attho daṭṭhabbo.
Ettha ca thero 『『channā me kuṭikā sukhā nivātā』』ti iminā lokiyalokuttarabhedaṃ attano adhisīlasikkhaṃ dasseti. 『『Cittaṃ me susamāhita』』nti iminā adhicittasikkhaṃ. 『『Vimutta』』nti iminā adhipaññāsikkhaṃ. 『『Ātāpī viharāmī』』ti iminā diṭṭhadhammasukhavihāraṃ. Atha vā 『『channā me kuṭikā sukhā nivātā』』ti iminā animittavihāraṃ dasseti kilesavassapidhānamukhena niccādinimittugghāṭanadīpanato. 『『Cittaṃ me susamāhita』』nti iminā appaṇihitavihāraṃ. 『『Vimutta』』nti iminā suññatavihāraṃ. 『『Ātāpī viharāmī』』ti iminā tesaṃ tiṇṇaṃ vihārānaṃ adhigamūpāyaṃ. Paṭhamena vā dosappahānaṃ, dutiyena rāgappahānaṃ, tatiyena mohappahānaṃ. Tathā dutiyena paṭhamadutiyehi vā dhammavihārasampattiyo dasseti. Tatiyena vimuttisampattiyo. 『『Ātāpī viharāmī』』ti iminā parahitapaṭipattiyaṃ atanditabhāvaṃ dassetīti daṭṭhabbaṃ.
Evaṃ 『『yathānāmā』』ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā tattha adassitesu nāmagottesu nāmaṃ dassetuṃ 『『itthaṃ suda』』ntiādi vuttaṃ. Ye hi therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena, ye ubhayathā pākaṭā, te ubhayenapi dassissa』』nti. Ayaṃ pana thero nāmena abhilakkhito, na tathā gottenāti 『『itthaṃ sudaṃ āyasmā subhūtī』』ti vuttaṃ. Tattha itthanti idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti su idaṃ, sandhivasena ikāralopo. Sūti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissavacanametaṃ. Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko, guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca samannāgatattā subhūtīti paññāyittha sīlasārādithiraguṇayogato thero. Abhāsitthāti kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? Iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsayavasena 『『dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado』』tiādinā attano guṇe pakāseti, evamayaṃ therassa aññābyākaraṇagāthā hotīti.
Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
Subhūtittheragāthāvaṇṇanā niṭṭhitā.
- Mahākoṭṭhikattheragāthāvaṇṇanā
Upasantoti āyasmato mahākoṭṭhikattherassa gāthā. Tassa kā uppatti? Ayampi thero padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsike gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā mahājanena saddhiṃ upagato satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『ayaṃ kira imasmiṃ sāsane paṭisambhidāpattānaṃ aggo, aho vatāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāpattānaṃ aggo bhaveyya』』nti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, 『『bhante, sve mayhaṃ bhikkhaṃ gaṇhathā』』ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sake nivesane bhikkhusatasahassaparivāraṃ bhagavantaṃ vividhayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ bhojetvā bhattakiccapariyosāne cintesi – 『『mahantaṃ, kho, ahaṃ ṭhānantaraṃ patthemi na kho pana mayhaṃ yuttaṃ ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā satta divase dānaṃ datvā patthessāmī』』ti . So teneva niyāmena satta divase mahādānāni datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, 『『bhante, yo so bhikkhu tumhehi ito sattamadivasamatthake etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭisambhidāpattānaṃ aggo bhaveyya』』nti vatvā satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa patthanāya samijjhanabhāvaṃ disvā 『『anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī』』ti byākāsi. Vuttampi cetaṃ apadāne (apa. thera 2.54.221-250) –
『『Padumuttaro nāma jino, sabbalokavidū muni;
Ito satasahassamhi, kappe uppajji cakkhumā.
『『Ovādako viññāpako, tārako sabbapāṇinaṃ;
Desanākusalo buddho, tāresi janataṃ bahuṃ.
『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
『『Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
Vicittaṃ arahantehi, vasībhūtehi tādibhi.
『『Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
『『Vassasatasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
『『Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;
Upecca sabbalokaggaṃ, assosiṃ dhammadesanaṃ.
『『Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;
Atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.
『『Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;
Sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.
『『Dussehacchādayitvāna, sasissaṃ buddhisāgaraṃ;
Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.
『『Tato avoca lokaggo, passathetaṃ dijuttamaṃ;
Vinataṃ pādamūle me, kamalodarasappabhaṃ.
『『Buddhaseṭṭhassa bhikkhussa, ṭhānaṃ patthayate ayaṃ;
Tāya saddhāya cāgena, saddhammassavanena ca.
『『Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;
Anāgatamhi addhāne, lacchasetaṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Koṭṭhiko nāma nāmena, hessati satthu sāvako.
『『Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacitto paricariṃ, sato paññā samāhito.
『『Tena kammavipākena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
『『Duve bhave saṃsarāmi, devatte atha mānuse;
Aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.
『『Duve kule pajāyāmi, khattiye atha brāhmaṇe;
Nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.
『『Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
Sāvatthiyaṃ vippakule, paccājāto mahaddhane.
『『Mātā candavatī nāma, pitā me assalāyano;
Yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.
『『Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;
Moggallāno ācariyo, upajjhā sārisambhavo.
『『Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;
Nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.
『『Atthadhammaniruttīsu, paṭibhāne ca me mati;
Pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.
『『Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;
Paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Evaṃ so tattha tattha bhave puññañāṇasambhāraṃ sambharanto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti. Koṭṭhikotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ gato ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhiññāte abhiññāte mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā pañhaṃ pucchantopi paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya ciṇṇavasībhāvena ca paṭisambhidāpattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ (ma. ni. 1.449 ādayo) aṭṭhuppattiṃ katvā paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhiko』』ti (a. ni. 1.209, 218). So aparena samayena vimuttisukhaṃ paṭisaṃvedento udānavasena –
2.
『『Upasanto uparato, mantabhāṇī anuddhato;
Dhunāti pāpake dhamme, dumapattaṃva māluto』』ti. –
Itthaṃ sudaṃ āyasmā mahākoṭṭhikatthero gāthaṃ abhāsi.
Tattha upasantoti manacchaṭṭhānaṃ indriyānaṃ upasamanena nibbisevanabhāvakaraṇena upasanto. Uparatoti sabbasmā pāpakaraṇato orato virato. Mantabhāṇīti mantā vuccati paññā, tāya pana upaparikkhitvā bhaṇatīti mantabhāṇī, kālavādīādibhāvaṃ avissajjentoyeva bhaṇatīti attho. Mantabhaṇanavasena vā bhaṇatīti mantabhāṇī, dubbhāsitato vinā attano bhāsanavasena caturaṅgasamannāgataṃ subhāsitaṃyeva bhaṇatīti attho. Jātiādivasena attano anukkaṃsanato na uddhatoti anuddhato atha vā tiṇṇaṃ kāyaduccaritānaṃ vūpasamanena tato paṭiviratiyā upasanto, tiṇṇaṃ manoduccaritānaṃ uparamaṇena pajahanena uparato, catunnaṃ vacīduccaritānaṃ appavattiyā parimitabhāṇitāya mantabhāṇī, tividhaduccaritanimittauppajjanakassa uddhaccassa abhāvato anuddhato. Evaṃ pana tividhaduccaritappahānena suddhe sīle patiṭṭhito, uddhaccappahānena samāhito, tameva samādhiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā dhunāti pāpake dhamme lāmakaṭṭhena pāpake sabbepi saṃkilesadhamme niddhunāti, samucchedavasena pajahati . Yathā kiṃ? Dumapattaṃva māluto, yathā nāma dumassa rukkhassa pattaṃ paṇḍupalāsaṃ māluto vāto dhunāti, bandhanato viyojento nīharati, evaṃ yathāvuttapaṭipattiyaṃ ṭhito pāpadhamme attano santānato nīharati, evamayaṃ therassa aññāpadesena aññābyākaraṇagāthāpi hotīti veditabbā.
Ettha ca kāyavacīduccaritappahānavacanena payogasuddhiṃ dasseti, manoduccaritappahānavacanena āsayasuddhiṃ. Evaṃ payogāsayasuddhassa 『『anuddhato』』ti iminā uddhaccābhāvavacanena tadekaṭṭhatāya nīvaraṇappahānaṃ dasseti. Tesu payogasuddhiyā sīlasampatti vibhāvitā, āsayasuddhiyā samathabhāvanāya upakārakadhammapariggaho, nīvaraṇappahānena samādhibhāvanā, 『『dhunāti pāpake dhamme』』ti iminā paññābhāvanā vibhāvitā hoti. Evaṃ adhisīlasikkhādayo tisso sikkhā, tividhakalyāṇaṃ sāsanaṃ, tadaṅgappahānādīni tīṇi pahānāni, antadvayaparivajjanena saddhiṃ majjhimāya paṭipattiyā paṭipajjanaṃ, apāyabhavādīnaṃ samatikkamanūpāyo ca yathārahaṃ niddhāretvā yojetabbā. Iminā nayena sesagāthāsupi yathārahaṃ atthayojanā veditabbā. Atthamattameva pana tattha tattha apubbaṃ vaṇṇayissāma. 『『Itthaṃ sudaṃ āyasmā mahākoṭṭhiko』』ti idaṃ pūjāvacanaṃ, yathā taṃ mahāmoggallānoti.
Mahākoṭṭhikattheragāthāvaṇṇanā niṭṭhitā.
- Kaṅkhārevatattheragāthāvaṇṇanā
Paññaṃ imaṃ passāti āyasmato kaṅkhārevatassa gāthā. Kā uppatti? Ayampi thero padumuttarabhagavato kāle haṃsavatīnagare brāhmaṇamahāsālakule nibbatto. Ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti cintetvā desanāvasāne satthāraṃ nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ āha – 『『bhante, ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, yathā pana so bhikkhu tumhehi ito sattamadivasamatthake jhāyīnaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane jhāyīnaṃ aggo bhaveyya』』nti patthanamakāsi. Satthā anāgataṃ oloketvā nipphajjanabhāvaṃ disvā 『『anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ jhāyīnaṃ aggo bhavissasī』』ti byākaritvā pakkāmi.
So yāvajīvaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle sāvatthinagare mahābhogakule nibbatto pacchābhattaṃ dhammassavanatthaṃ gacchantena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dasabalassa dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadaṃ labhitvā kammaṭṭhānaṃ kathāpetvā jhānaparikammaṃ karonto jhānalābhī hutvā jhānaṃ pādakaṃ katvā arahattaṃ pāpuṇi. So yebhuyyena dasabalena samāpajjitabbasamāpattiṃ samāpajjanto ahorattaṃ jhānesu ciṇṇavasī ahosi. Atha naṃ satthā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato』』ti (a. ni. 1.198, 204) jhāyīnaṃ aggaṭṭhāne ṭhapesi. Vuttampi cetaṃ apadāne (apa. thera 2.55.34-53) –
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Ito satasahassamhi, kappe uppajji nāyako.
『『Sīhahanu brahmagiro, haṃsadundubhinissano;
Nāgavikkantagamano, candasūrādhikappabho.
『『Mahāmati mahāvīro, mahājhāyī mahābalo;
Mahākāruṇiko nātho, mahātamapanūdano.
『『Sa kadāci tilokaggo, veneyyaṃ vinayaṃ bahuṃ;
Dhammaṃ desesi sambuddho, sattāsayavidū muni.
『『Jhāyiṃ jhānarataṃ vīraṃ, upasantaṃ anāvilaṃ;
Vaṇṇayanto parisatiṃ, tosesi janataṃ jino.
『『Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;
Dhammaṃ sutvāna mudito, taṃ ṭhānamabhipatthayiṃ.
『『Tadā jino viyākāsi, saṅghamajjhe vināyako;
Mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Revato nāma nāmena, hessati satthu sāvako.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jātohaṃ koliye pure;
Khattiye kulasampanne, iddhe phīte mahaddhane.
『『Yadā kapilavatthusmiṃ, buddho dhammamadesayi;
Tadā pasanno sugate, pabbajiṃ anagāriyaṃ.
『『Kaṅkhā me bahulā āsi, kappākappe tahiṃ tahiṃ;
Sabbaṃ taṃ vinayī buddho, desetvā dhammamuttamaṃ.
『『Tatohaṃ tiṇṇasaṃsāro, tadā jhānasukhe rato;
Viharāmi tadā buddho, maṃ disvā etadabravi.
『『Yā kāci kaṅkhā idha vā huraṃ vā, savediyā vā paravediyā vā;
Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantā.
『『Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
Sumutto saravegova, kilese jhāpayiṃ mama.
『『Tato jhānarattaṃ disvā, buddho lokantagū muni;
Jhāyīnaṃ bhikkhūnaṃ aggo, paññāpesi mahāmati.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Tathā katakicco panāyaṃ mahāthero pubbe dīgharattaṃ attano kaṅkhāpakatacittataṃ idāni sabbaso vigatakaṅkhatañca paccavekkhitvā 『『aho nūna mayhaṃ satthuno desanānubhāvo, tenetarahi evaṃ vigatakaṅkho ajjhattaṃ vūpasantacitto jāto』』ti sañjātabahumāno bhagavato paññaṃ pasaṃsanto 『『paññaṃ imaṃ passā』』ti imaṃ gāthamāha.
- Tattha paññanti pakāre jānāti, pakārehi ñāpetīti ca paññā. Veneyyānaṃ āsayānusayacariyādhimuttiādippakāre dhammānaṃ kusalādike khandhādike ca desetabbappakāre jānāti, yathāsabhāvato paṭivijjhati, tehi ca pakārehi ñāpetīti attho. Satthu desanāñāṇañhi idhādhippetaṃ, tenāha 『『ima』』nti. Tañhi attani siddhena desanābalena nayaggāhato paccakkhaṃ viya upaṭṭhitaṃ gahetvā 『『ima』』nti vuttaṃ. Yadaggena vā satthu desanāñāṇaṃ sāvakehi nayato gayhati, tadaggena attano visaye paṭivedhañāṇampi nayato gayhateva. Tenāha āyasmā dhammasenāpati – 『『apica me, bhante, dhammanvayo vidito』』ti (dī. ni. 2.146; 3.143). Passāti vimhayappatto aniyamato ālapati attanoyeva vā cittaṃ, yathāha bhagavā udānento – 『『lokamimaṃ passa; puthū avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimutta』』nti (udā. 30). Tathāgatānanti tathā āgamanādiatthena tathāgatānaṃ. Tathā āgatoti hi tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti evaṃ aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathalakkhaṇaṃ gatoti tathāgato, tathāni āgatoti tathāgato, tathāvidhoti tathāgato, tathā pavattitoti tathāgato, tathehi āgatoti tathāgato , tathā gatabhāvena tathāgatoti evampi aṭṭhahi kāraṇehi bhagavā tathāgatoti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyā udānaṭṭhakathāya (udā. aṭṭha. 18) itivuttakaṭṭhakathāya (itivu. aṭṭha. 38) ca vuttanayeneva veditabbo.
Idāni tassā paññāya asādhāraṇavisesaṃ dassetuṃ 『『aggi yathā』』tiādi vuttaṃ. Yathā aggīti upamāvacanaṃ. Yathāti tassa upamābhāvadassanaṃ. Pajjalitoti upameyyena sambandhadassanaṃ. Nisītheti kiccakaraṇakāladassanaṃ. Ayañhettha attho – yathā nāma nisīthe rattiyaṃ caturaṅgasamannāgate andhakāre vattamāne unnate ṭhāne pajjalito aggi tasmiṃ padese tayagataṃ vidhamantaṃ tiṭṭhati, evameva tathāgatānaṃ imaṃ desanāñāṇasaṅkhātaṃ sabbaso veneyyānaṃ saṃsayatamaṃ vidhamantaṃ paññaṃ passāti. Yato desanāvilāsena sattānaṃ ñāṇamayaṃ ālokaṃ dentīti ālokadā. Paññāmayameva cakkhuṃ dadantīti cakkhudadā. Tadubhayampi kaṅkhāvinayapadaṭṭhānameva katvā dassento 『『ye āgatānaṃ vinayanti kaṅkha』』nti āha, ye tathāgatā attano santikaṃ āgatānaṃ upagatānaṃ veneyyānaṃ 『『ahosiṃ nu kho ahamatītamaddhāna』』ntiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukaṃ, 『『buddhe kaṅkhati dhamme kaṅkhatī』』tiādinayappavattaṃ (dha. sa. 1008) aṭṭhavatthukañca kaṅkhaṃ vicikicchaṃ vinayanti desanānubhāvena anavasesato vidhamanti viddhaṃsenti. Vinayakukkuccasaṅkhātā pana kaṅkhā tabbinayeneva vinītā hontīti.
Aparo nayo – yathā aggi nisīthe rattibhāge pajjalito paṭutarajālo samujjalaṃ uccāsane ṭhitānaṃ obhāsadānamattena andhakāraṃ vidhamitvā samavisamaṃ vibhāvento ālokadado hoti. Accāsanne pana ṭhitānaṃ taṃ supākaṭaṃ karonto cakkhukiccakaraṇato cakkhudado nāma hoti, evameva tathāgato attano dhammakāyassa dūre ṭhitānaṃ akatādhikārānaṃ paññāpajjotena mohandhakāraṃ vidhamitvā kāyavisamādisamavisamaṃ vibhāvento ālokadā bhavanti, āsanne ṭhitānaṃ pana katādhikārānaṃ dhammacakkhuṃ uppādento cakkhudadā bhavanti. Ye evaṃbhūtā attano vacīgocaraṃ āgatānaṃ mādisānampi kaṅkhābahulānaṃ kaṅkhaṃ vinayanti ariyamaggasamuppādanena vidhamanti, tesaṃ tathāgatānaṃ paññaṃ ñāṇātisayaṃ passāti yojanā. Evamayaṃ therassa attano kaṅkhāvitaraṇappakāsanena aññābyākaraṇagāthāpi hoti. Ayañhi thero puthujjanakāle kappiyepi kukkuccako hutvā kaṅkhābahulatāya 『『kaṅkhārevato』』ti paññāto, pacchā khīṇāsavakālepi tatheva voharayittha. Tenāha – 『『itthaṃ sudaṃ āyasmā kaṅkhārevato gāthaṃ abhāsitthā』』ti. Taṃ vuttatthameva.
Kaṅkhārevatattheragāthāvaṇṇanā niṭṭhitā.
- Puṇṇattheragāthāvaṇṇanā
Sabbhirevasamāsethāti āyasmato puṇṇattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa dasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbatto anukkamena viññutaṃ patto satthari loke uppajjante ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti cintetvā desanāvasāne vuṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayeneva mahāsakkāraṃ katvā bhagavantaṃ evamāha – 『『bhante, ahaṃ iminā adhikārakammena nāññaṃ sampattiṃ patthemi. Yathā pana so bhikkhu ito sattamadivasamatthake dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ bhikkhūnaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā 『『anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ pabbajitvā dhammakathikānaṃ aggo bhavissasī』』ti byākāsi.
So tattha yāvajīvaṃ kalyāṇadhammaṃ katvā tato cuto kappasatasahassaṃ puññañāṇasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa bhāgineyyo hutvā nibbatti. Tassa nāmaggahaṇadivase 『『puṇṇo』』ti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattavaradhammacakke anupubbena rājagahaṃ gantvā taṃ upanissāya viharante aññāsikoṇḍaññattherassa santike pabbajitvā laddhūpasampado sabbaṃ pubbakiccaṃ katvā padhānamanuyuñjanto pabbajitakiccaṃ matthakaṃ pāpetvāva 『『dasabalassa santikaṃ gamissāmī』』ti mātulattherena saddhiṃ satthu santikaṃ agantvā kapilavatthusāmantāyeva ohīyitvā yonisomanasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Vuttampi cetaṃ apadāne (apa. thera 1.1.434-440) –
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittesi, saṃkhittena mahāmuni.
『『Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;
Añjaliṃ paggahetvāna, pakkamiṃ dakkhiṇāmukho.
『『Saṃkhittena suṇitvāna, vitthārena abhāsayiṃ;
Sabbe sissā attamanā, sutvāna mama bhāsato.
『『Sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ;
Saṃkhittenapi desemi, vitthārena tathevahaṃ.
『『Abhidhammanayaññūhaṃ, kathāvatthuvisuddhiyā;
Sabbesaṃ viññāpetvāna, viharāmi anāsavo.
『『Ito pañcasate kappe, caturo suppakāsakā;
Sattaratanasampannā, catudīpamhi issarā.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadi. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā. Te attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – 『『bhante, amhākaṃ kiccaṃ matthakappattaṃ, dasannañcamha kathāvatthūnaṃ lābhino, samayo, dāni no dasabalaṃ passitu』』nti. Thero tesaṃ vacanaṃ sutvā cintesi – 『『mama dasakathāvatthulābhitaṃ satthā jānāti ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcitvāva desemi, mayi gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū』』ti te bhikkhū āha – 『『āvuso, tumhe purato gantvā tathāgataṃ passatha, mama vacanena cassa pāde vandatha, ahampi tumhākaṃ gatamaggenāgamissāmī』』ti. Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano upajjhāyassa ovādaṃ sampaṭicchitvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu.
Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ – 『『kacci, bhikkhave, khamanīya』』ntiādinā nayena madhurapaṭisanthāraṃ katvā 『『kuto ca tumhe, bhikkhave, āgacchathā』』ti pucchi . Atha tehi 『『jātibhūmito』』ti vutte 『『ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito 『attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā』』』ti (ma. ni. 1.252) dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi 『『puṇṇo nāma, bhante, āyasmā mantāṇiputto』』ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi . Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā – 『『satthāraṃ passissāmī』』ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññataramhi rukkhamūle divāvihāraṃ nisīdi.
Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā taṃ rukkhamūle nisinnaṃ upasaṅkamitvā therena saddhiṃ sammoditvā, taṃ sattavisuddhikkamaṃ pucchi. Theropissa pucchitapucchitaṃ byākaronto rathavinītūpamāya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṅghamajjhe nisinno theraṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo』』ti (a. ni. 1.188, 196) dhammakathikānaṃ aggaṭṭhāne ṭhapesi. So ekadivasaṃ attano vimuttisampattiṃ paccavekkhitvā 『『satthāraṃ nissāya ahañceva aññe ca bahū sattā saṃsāradukkhato vippamuttā, bahūpakārā vata sappurisasaṃsevā』』ti pītisomanassajāto udānavasena pītivegavissaṭṭhaṃ 『『sabbhireva samāsethā』』ti gāthaṃ abhāsi.
- Tattha sabbhirevāti sappurisehi eva. Santoti panettha buddhādayo ariyā adhippetā. Te hi anavasesato asataṃ dhammaṃ pahāya saddhamme ukkaṃsagatattā sātisayaṃ pasaṃsiyattā ca visesato 『『santo sappurisā』』ti ca vuccanti. Samāsethāti samaṃ āsetha saha vaseyya. Te payirupāsanto tesaṃ sussūsanto diṭṭhānugatiñca āpajjanto samānavāso bhaveyyāti attho. Paṇḍitehatthadassibhīti tesaṃ thomanā. Paṇḍā vuccati paññā, sā imesaṃ sañjātāti paṇḍitā. Tato eva attatthādibhedaṃ atthaṃ aviparītato passantīti atthadassino. Tehi paṇḍitehi atthadassībhi samāsetha. Kasmāti ce? Yasmā te santo paṇḍitā, te vā sammā sevantā ekantahitabhāvato maggañāṇādīheva araṇīyato atthaṃ, mahāguṇatāya santatāya ca mahantaṃ, agādhabhāvato gambhīrañāṇagocarato ca gambhīraṃ, hīnacchandādīhi daṭṭhuṃ asakkuṇeyyattā itarehi ca kicchena daṭṭhabbattā duddasaṃ, duddasattā saṇhanipuṇasabhāvattā nipuṇañāṇagocarato ca nipuṇaṃ, nipuṇattā evaṃ sukhumasabhāvatāya aṇuṃ nibbānaṃ, aviparītaṭṭhena vā paramatthasabhāvattā atthaṃ, ariyabhāvakarattā mahattanimittatāya mahantaṃ, anuttānasabhāvatāya gambhīraṃ, dukkhena daṭṭhabbaṃ na sukhena daṭṭhuṃ sakkāti duddasaṃ, gambhīrattā duddasaṃ, duddasattā gambhīranti catusaccaṃ, visesato nipuṇaṃ aṇuṃ, nirodhasaccanti evametaṃ catusaccaṃ dhīrā samadhigacchanti dhitisampannatāya dhīrā catusaccakammaṭṭhānabhāvanaṃ ussukkāpetvā sammadeva adhigacchanti. Appamattāti sabbattha satiavippavāsena appamādapaṭipattiṃ pūrentā. Vicakkhaṇāti vipassanābhāvanāya chekā kusalā. Tasmā sabbhireva samāsethāti yojanā. Paṇḍitehatthadassibhīti vā etaṃ nissakkavacanaṃ. Yasmā paṇḍitehi atthadassībhi samudāyabhūtehi dhīrā appamattā vicakkhaṇā mahantādivisesavantaṃ atthaṃ samadhigacchanti, tasmā tādisehi sabbhireva samāsethāti sambandho. Evamesā therassa paṭivedhadīpanena aññābyākaraṇagāthāpi ahosīti.
Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
- Dabbattheragāthāvaṇṇanā
Yo duddamiyoti āyasmato dabbattherassa gāthā. Kā uppatti? Ayampi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbattitvā vayappatto heṭṭhā vuttanayeneva dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapadasabalassa sāsanosakkanakāle pabbaji. Tadā tena saddhiṃ apare cha janāti satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā – 『『idha kiṃ karoma ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā』』ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ āruhitvā, 『『attano cittabalaṃ jānantā nisseṇiṃ nipātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā』』ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā – 『『appamattā hotha, āvuso』』ti aññamaññaṃ ovaditvā cittarucikesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.
Tatreko thero pañcame divase arahattaṃ patvā, 『『mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmi』』ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā, 『『āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā』』ti āha. 『『Kiṃ nu kho mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avocumha – 『yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī』』』ti. 『『Natthi, āvuso』』ti. Tumhe attano pubbahetunā labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato . Aparo thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto. Itare therā tato cutā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilānagare rājagehe nibbatto, eko majjhantikaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto, eko bhikkhunupassaye jāto.
Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññā kālamakāsi, matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Tassā aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati. Taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvitattā 『『dabbo』』tissa nāmaṃ akāsi. Tassa ca sattavassikakāle satthā bhikkhusaṅghaparivāro mallaraṭṭhe cārikaṃ caramāno anupiyambavane viharati. Dabbakumāro satthāraṃ disvā dassaneneva pasīditvā pabbajitukāmo hutvā 『『ahaṃ dasabalassa santike pabbajissāmī』』ti ayyikaṃ āpucchi. Sā 『『sādhu, tātā』』ti dabbakumāraṃ ādāya satthu santikaṃ gantvā, 『『bhante, imaṃ kumāraṃ pabbājethā』』ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi – 『『bhikkhu imaṃ dārakaṃ pabbājehī』』ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro satto paṭhamakesavaṭṭiyā voropanakkhaṇe sotāpattiphale patiṭṭhahi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Satthā mallaraṭṭhe yathābhirantaṃ viharitvā rājagahaṃ gantvā veḷuvane vāsaṃ kappesi.
Tatrāyasmā dabbo mallaputto rahogato attano kiccanipphattiṃ oloketvā saṅghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesi – 『『yaṃnūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyya』』nti. So satthu santikaṃ gantvā attano parivitakkaṃ ārocesi. Satthā tassa sādhukāraṃ datvā senāsanapaññāpakattañca bhattuddesakattañca sampaṭicchi. Atha naṃ 『『ayaṃ dabbo daharova samāno mahante ṭhāne ṭhito』』ti sattavassikakāleyeva upasampādesi. Thero upasampannakālato paṭṭhāya rājagahaṃ upanissāya viharantānaṃ sabbabhikkhūnaṃ senāsanāni ca paññāpeti, bhikkhañca uddisati. Tassa senāsanapaññāpakabhāvo sabbadisāsu pākaṭo ahosi – 『『dabbo kira mallaputto sabhāgasabhāgānaṃ bhikkhūnaṃ ekaṭṭhāne senāsanāni paññāpeti, āsannepi dūrepi senāsanaṃ paññāpeti, gantuṃ asakkonte iddhiyā netī』』ti.
Atha naṃ bhikkhū kālepi vikālepi – 『『amhākaṃ, āvuso, jīvakambavane senāsanaṃ paññāpehi, amhākaṃ maddakucchismiṃ migadāye』』ti evaṃ senāsanaṃ uddisāpetvā tassa iddhiṃ passantā gacchanti. Sopi iddhiyā manomaye kāye abhisaṅkharitvā ekekassa therassa ekekaṃ attanā sadisaṃ bhikkhuṃ datvā aṅguliyā jalamānāya purato gantvā 『『ayaṃ mañco idaṃ pīṭha』』ntiādīni vatvā senāsanaṃ paññāpetvā puna attano vasanaṭṭhānameva āgacchati . Ayamettha saṅkhepo, vitthārato panidaṃ vatthu pāḷiyaṃ āgatameva. Satthā idameva kāraṇaṃ aṭṭhuppattiṃ katvā aparabhāge ariyagaṇamajjhe nisinno theraṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto』』ti (a. ni. 1.209; 214). Vuttampi cetaṃ apadāne (apa. thera 2.54, 108-149) –
『『Padumuttaro nāma jino, sabbalokavidū muni;
Ito satasahassamhi, kappe uppajji cakkhumā.
『『Ovādako viññāpako, tārako sabbapāṇinaṃ;
Desanākusalo buddho, tāresi janataṃ bahuṃ.
『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
『『Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
Vicittaṃ arahantehi, vasībhūtehi tādibhi.
『『Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
『『Vassasatasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
『『Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahāyaso;
Upetvā lokapajjotaṃ, assosiṃ dhammadesanaṃ.
『『Senāsanāni bhikkhūnaṃ, paññāpentaṃ sasāvakaṃ;
Kittayantassa vacanaṃ, suṇitvā mudito ahaṃ.
『『Adhikāraṃ sasaṅghassa, katvā tassa mahesino;
Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.
『『Tadāha sa mahāvīro, mama kammaṃ pakittayaṃ;
Yo sasaṅghamabhojesi, sattāhaṃ lokanāyakaṃ.
『『Soyaṃ kamalapattakkho, sīhaṃso kanakattaco;
Mama pādamūle nipati, patthayaṃ ṭhānamuttamaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Sāvako tassa buddhassa, dabbo nāmena vissuto;
Senāsanapaññāpako, aggo hessatiyaṃ tadā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
『『Ekanavutito kappe, vipassī nāma nāyako;
Uppajji cārudassano, sabbadhammavipassako.
『『Duṭṭhacitto upavadiṃ, sāvakaṃ tassa tādino;
Sabbāsavaparikkhīṇaṃ, suddhoti ca vijāniya.
『『Tasseva naravīrassa, sāvakānaṃ mahesinaṃ;
Salākañca gahetvāna, khīrodanamadāsahaṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Sāsanaṃ jotayitvāna, abhibhuyya kutitthiye;
Vineyye vinayitvāva, nibbuto so sasāvako.
『『Sasisse nibbute nāthe, atthamentamhi sāsane;
Devā kandiṃsu saṃviggā, muttakesā rudammukhā.
『『Nibbāyissati dhammakkho, na passisāma subbate;
Na suṇissāma saddhammaṃ, aho no appapuññatā.
『『Tadāyaṃ pathavī sabbā, acalā sā calācalā;
Sāgaro ca sasokova, vinadī karuṇaṃ giraṃ.
『『Catuddisā dundubhiyo, nādayiṃsu amānusā;
Samantato asaniyo, phaliṃsu ca bhayāvahā.
『『Ukkā patiṃsu nabhasā, dhūmaketu ca dissati;
Sadhūmā jālavaṭṭā ca, raviṃsu karuṇaṃ migā.
『『Uppāde dāruṇe disvā, sāsanatthaṅgasūcake;
Saṃviggā bhikkhavo satta, cintayimha mayaṃ tadā.
『『Sāsanena vināmhākaṃ, jīvitena alaṃ mayaṃ;
Pavisitvā mahāraññaṃ, yuñjāma jinasāsane.
『『Addasamha tadāraññe, ubbiddhaṃ selamuttamaṃ;
Nisseṇiyā tamāruyha, nisseṇiṃ pātayimhase.
『『Tadā ovadi no thero, buddhuppādo sudullabho;
Saddhātidullabhā laddhā, thokaṃ sesañca sāsanaṃ.
『『Nipatanti khaṇātītā, anante dukkhasāgare;
Tasmā payogo kattabbo, yāva ṭhāti mune mataṃ.
『『Arahā āsi so thero, anāgāmī tadānugo;
Susīlā itare yuttā, devalokaṃ agamhase.
『『Nibbuto tiṇṇasaṃsāro, suddhāvāse ca ekako;
Ahañca pakkusāti ca, sabhiyo bāhiyo tathā.
『『Kumārakassapo, ceva, tattha tatthūpagā mayaṃ;
Saṃsārabandhanā muttā, gotamenānukampitā.
『『Mallesu kusinārāyaṃ, gabbhe jātassa me sato;
Mātā matā citāruḷhā, tato nippatito ahaṃ.
『『Patito dabbapuñjamhi, tato dabboti vissuto;
Brahmacārībalenāhaṃ, vimutto sattavassiko.
『『Khīrodanabalenāhaṃ , pañcahaṅgehupāgato;
Khīṇāsavopavādena, pāpehi bahu codito.
『『Ubho puññañca pāpañca, vītivattomhi dānihaṃ;
Patvāna paramaṃ santiṃ, viharāmi anāsavo.
『『Senāsanaṃ paññāpayiṃ, hāsayitvāna subbate;
Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso…pe…kataṃ buddhassa sāsana』』nti.
Evaṃbhūtaṃ pana taṃ yena pubbe ekassa khīṇāsavattherassa anuddhaṃsanavasena katena pāpakammena bahūni vassasatasahassāni niraye pacci, tāya eva kammapilotikāya codiyamānā mettiyabhūmajakā bhikkhū 『『iminā mayaṃ kalyāṇabhattikassa gahapatino antare paribheditā』』ti duggahitagāhino amūlakena pārājikena dhammena anuddhaṃsesuṃ. Tasmiñca adhikaraṇe saṅghena sativinayena vūpasamite ayaṃ thero lokānukampāya attano guṇe vibhāvento 『『yo duddamiyo』』ti imaṃ gāthaṃ abhāsi.
- Tattha yoti aniyamitaniddeso, tassa 『『so』』ti iminā niyamattaṃ daṭṭhabbaṃ. Ubhayenapi aññaṃ viya katvā attānameva vadati. Duddamiyoti duddamo, dametuṃ asakkuṇeyyo. Idañca attano puthujjanakāle diṭṭhigatānaṃ visūkāyikānaṃ kilesānaṃ madālepacittassa vipphanditaṃ indriyānaṃ avūpasamanañca cintetvā vadati. Damenāti uttamena aggamaggadamena, tena hi danto puna dametabbatābhāvato 『『danto』』ti vattabbataṃ arahati, na aññena. Atha vā damenāti damakena purisadammasārathinā damito . Dabboti drabyo, bhabboti attho. Tenāha bhagavā imameva theraṃ sandhāya – 『『na kho, dabba, dabbā evaṃ nibbeṭhentī』』ti (pārā. 384; cūḷava. 193) . Santusitoti yathāladdhapaccayasantosena jhānasamāpattisantosena maggaphalasantosena ca santuṭṭho. Vitiṇṇakaṅkhoti soḷasavatthukāya aṭṭhavatthukāya ca kaṅkhāya paṭhamamaggeneva samugghāṭitattā vigatakaṅkho. Vijitāvīti purisājānīyena vijetabbassa sabbassapi saṃkilesapakkhassa vijitattā vidhamitattā vijitāvī. Apetabheravoti pañcavīsatiyā bhayānaṃ sabbaso apetattā apagatabheravo abhayūparato . Puna dabboti nāmakittanaṃ. Parinibbutoti dve parinibbānāni kilesaparinibbānañca, yā saupādisesanibbānadhātu, khandhaparinibbānañca, yā anupādisesanibbānadhātu. Tesu idha kilesaparinibbānaṃ adhippetaṃ, tasmā pahātabbadhammānaṃ maggena sabbaso pahīnattā kilesaparinibbānena parinibbutoti attho. Ṭhitattoti ṭhitasabhāvo acalo iṭṭhādīsu tādibhāvappattiyā lokadhammehi akampanīyo. Hīti ca hetuatthe nipāto, tena yo pubbe duddamo hutvā ṭhito yasmā dabbattā satthārā uttamena damena damito santusito vitiṇṇakaṅkho vijitāvī apetabheravo, tasmā so dabbo parinibbuto tatoyeva ca ṭhitatto, evaṃbhūte ca tasmiṃ cittapasādova kātabbo, na pasādaññathattanti paraneyyabuddhike satte anukampanto thero aññaṃ byākāsi.
Dabbattheragāthāvaṇṇanā niṭṭhitā.
- Sītavaniyattheragāthāvaṇṇanā
Yo sītavananti āyasmato sambhūtattherassa gāthā. Kā uppatti? Ito kira aṭṭhārasādhikassa kappasatassa matthake atthadassī nāma sambuddho loke uppajjitvā sadevakaṃ lokaṃ saṃsāramahoghato tārento ekadivasaṃ mahatā bhikkhusaṅghena saddhiṃ gaṅgātīraṃ upagacchi. Tasmiṃ kāle ayaṃ gahapatikule nibbatto tattha bhagavantaṃ passitvā pasannamānaso upasaṅkamitvā vanditvā 『『kiṃ, bhante, pāraṃ gantukāmatthā』』ti pucchi. Bhagavā 『『gamissāmā』』ti avoca. So tāvadeva nāvāsaṅghāṭaṃ yojetvā upanesi. Satthā taṃ anukampanto saha bhikkhusaṅghena nāvaṃ abhiruhi. So sayampi abhiruyha sukheneva paratīraṃ sampāpetvā bhagavantaṃ bhikkhusaṅghañca dutiyadivase mahādānaṃ pavattetvā anugantvā pasannacitto vanditvā nivatti. So tena puññakammena devamanussesu saṃsaritvā ito terasādhikakappasatassa matthake khattiyakule nibbattitvā rājā ahosi cakkavattī dhammiko dhammarājā. So satte sugatimagge patiṭṭhāpetvā tato cuto ekanavutikappe vipassissa bhagavato sāsane pabbajitvā dhutadhamme samādāya susāne vasanto samaṇadhammaṃ akāsi. Puna kassapassa bhagavato kālepi tassa sāsane tīhi sahāyehi saddhiṃ pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa 『『sambhūto』』ti nāmaṃ akaṃsu. So vayappatto brāhmaṇasippesu nipphattiṃ gato. Bhūmijo jeyyaseno abhirādhanoti tīhi sahāyehi saddhiṃ bhagavato santikaṃ gato dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji. Ye sandhāya vuttaṃ –
『『Bhūmijo jeyyaseno ca, sambhūto abhirādhano;
Ete dhammaṃ abhiññāsuṃ, sāsane varatādino』』ti.
Atha sambhūto bhagavato santike kāyagatāsatikammaṭṭhānaṃ gahetvā nibaddhaṃ sītavane vasati. Tenevāyasmā 『『sītavaniyo』』ti paññāyittha. Tena ca samayena vessavaṇo mahārājā kenacideva karaṇīyena jambudīpe dakkhiṇadisābhāgaṃ uddissa ākāsena gacchanto theraṃ abbhokāse nisīditvā kammaṭṭhānaṃ manasikarontaṃ disvā vimānato oruyha theraṃ vanditvā, 『『yadā thero samādhito vuṭṭhahissati, tadā mama āgamanaṃ ārocetha, ārakkhañcassa karothā』』ti dve yakkhe āṇāpetvā pakkāmi. Te therassa samīpe ṭhatvā manasikāraṃ paṭisaṃharitvā nisinnakāle ārocesuṃ. Taṃ sutvā thero 『『tumhe mama vacanena vessavaṇamahārājassa kathetha, bhagavatā attano sāsane ṭhitānaṃ satiārakkhā nāma ṭhapitā atthi, sāyeva mādise rakkhati, tvaṃ tattha appossukko hohi, bhagavato ovāde ṭhitānaṃ edisāya ārakkhāya karaṇīyaṃ natthī』』ti te vissajjetvā tāvadeva vipassanaṃ vaḍḍhetvā vijjāttayaṃ sacchākāsi. Tato vessavaṇo nivattamāno therassa samīpaṃ patvā mukhākārasallakkhaṇenevassa katakiccabhāvaṃ ñatvā sāvatthiṃ gantvā bhagavato ārocetvā satthu sammukhā theraṃ abhitthavanto –
『『Satiārakkhasampanno, dhitimā vīriyasamāhito;
Anujāto satthu sambhūto, tevijjo maccupāragū』』ti. –
Imāya gāthāya therassa guṇe vaṇṇesi. Tena vuttaṃ apadāne (apa. thera 1.21.15-20) –
『『Atthadassī tu bhagavā, dvipadindo narāsabho;
Purakkhato sāvakehi, gaṅgātīramupāgami.
『『Samatitti kākapeyyā, gaṅgā āsi duruttarā;
Uttārayiṃ bhikkhusaṅghaṃ, buddhañca dvipaduttamaṃ.
『『Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
『『Teraseto kappasate, pañca sabbobhavā ahuṃ;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Pacchime ca bhave asmiṃ, jātohaṃ brāhmaṇe kule;
Saddhiṃ tīhi sahāyehi, pabbajiṃ satthu sāsane.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Athāyasmā sambhūto bhagavantaṃ dassanāya gacchante bhikkhū disvā 『『āvuso, mama vacanena bhagavato pāde sirasā vandatha, evañca vadethā』』ti vatvā dhammādhikaraṇaṃ attano satthu aviheṭhitabhāvaṃ pakāsento 『『yo sītavana』』nti gāthamāha. Te bhikkhū bhagavantaṃ upasaṅkamitvā vanditvā sambhūtattherassa sāsanaṃ sampavedentā, 『『āyasmā, bhante, sambhūto bhagavato pāde sirasā vandati, evañca vadatī』』ti vatvā taṃ gāthaṃ ārocesuṃ, taṃ sutvā bhagavā 『『paṇḍito, bhikkhave, sambhūto bhikkhu paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭheti. Vessavaṇena tassattho mayhaṃ ārocitā』』ti āha.
- Yaṃ pana te bhikkhū sambhūtattherena vuttaṃ 『『yo sītavana』』nti gāthaṃ satthu nivedesuṃ. Tattha sītavananti evaṃnāmakaṃ rājagahasamīpe mahantaṃ bheravasusānavanaṃ. Upagāti nivāsanavasena upagacchi. Etena bhagavatā anuññātaṃ pabbajitānurūpaṃ nivāsanaṭṭhānaṃ dasseti. Bhikkhūti saṃsārabhayassa ikkhanato bhinnakilesatāya ca bhikkhu. Ekoti adutiyo, etena kāyavivekaṃ dasseti. Santusitoti santuṭṭho. Etena catupaccayasantosalakkhaṇaṃ ariyavaṃsaṃ dasseti. Samāhitattoti upacārappanābhedena samādhinā samāhitacitto, etena cittavivekabhāvanāmukhena bhāvanārāmaṃ ariyavaṃsaṃ dasseti. Vijitāvīti sāsane sammāpaṭipajjantena vijetabbaṃ kilesagaṇaṃ vijitvā ṭhito, etena upadhivivekaṃ dasseti. Bhayahetūnaṃ kilesānaṃ apagatattā apetalomahaṃso, etena sammāpaṭipattiyā phalaṃ dasseti. Rakkhanti rakkhanto. Kāyagatāsatinti kāyārammaṇaṃ satiṃ, kāyagatāsatikammaṭṭhānaṃ paribrūhanavasena avissajjento. Dhitimāti dhīro, samāhitattaṃ vijitāvibhāvataṃ vā upādāya paṭipattidassanametaṃ. Ayañhettha saṅkhepattho – so bhikkhu vivekasukhānupekkhāya eko sītavanaṃ upāgami, upāgato ca lolabhāvābhāvato santuṭṭho dhitimā kāyagatāsatikammaṭṭhānaṃ bhāvento tathādhigataṃ jhānaṃ pādakaṃ katvā āraddhavipassanaṃ ussukkāpetvā adhigatena aggamaggena samāhito vijitāvī ca hutvā katakiccatāya bhayahetūnaṃ sabbaso apagatattā apetalomahaṃso jātoti.
Sītavaniyattheragāthāvaṇṇanā niṭṭhitā.
- Bhalliyattheragāthāvaṇṇanā
Yopānudīti āyasmato bhalliyattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekatiṃse kappe anuppanne buddhe sumanassa nāma paccekabuddhassa pasannacitto phalāphalaṃ datvā sugatīsu eva saṃsaranto sikhissa sammāsambuddhassa kāle aruṇavatīnagare brāhmaṇakule nibbatto 『『sikhissa bhagavato paṭhamābhisambuddhassa ujita, ojitā nāma dve satthavāhaputtā paṭhamāhāraṃ adaṃsū』』ti sutvā attano sahāyakena saddhiṃ bhagavantaṃ upasaṅkamitvā vanditvā svātanāya nimantetvā mahādānaṃ pavattetvā patthanaṃ akaṃsu – 『『ubhopi mayaṃ, bhante, anāgate tumhādisassa buddhassa paṭhamāhāradāyakā bhaveyyāmā』』ti. Te tattha tattha bhave puññakammaṃ katvā devamanussesu saṃsarantā kassapassa bhagavato kāle gopālakaseṭṭhissa puttā bhātaro hutvā nibbattā. Bahūni vassāni bhikkhusaṅghaṃ khīrabhojanena upaṭṭhahiṃsu. Amhākaṃ pana bhagavato kāle pokkharavatīnagare satthavāhassa puttā bhātaro hutvā nibbattā. Tesu jeṭṭho taphusso nāma, kaniṭṭho bhalliyo nāma, te pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā vāṇijjāya gacchantā bhagavati paṭhamābhisambuddhe sattasattāhaṃ vimuttisukhadhammapaccavekkhaṇāhi vītināmetvā aṭṭhame sattāhe rājāyatanamūle viharante rājāyatanassa avidūre mahāmaggena atikkamanti, tesaṃ tasmiṃ samaye samepi bhūmibhāge akaddamodake sakaṭāni nappavattiṃsu, 『『kiṃ nu, kho, kāraṇa』』nti ca cintentānaṃ porāṇasālohitā devatā rukkhaviṭapantare attānaṃ dassentī āha – 『『mādisā, ayaṃ bhagavā acirābhisambuddho sattasattāhaṃ anāhāro vimuttisukhāpaṭisaṃvedī idāni rājāyatanamūle nisinno, taṃ āhārena paṭimānetha, yadassa tumhākaṃ dīgharattaṃ hitāya sukhāyā』』ti. Taṃ sutvā te uḷāraṃ pītisomanassaṃ paṭisaṃvedentā, 『『āhārasampādanaṃ papañca』』nti maññamānā manthañca madhupiṇḍikañca bhagavato datvā dvevācikasaraṇaṃ gantvā kesadhātuyo labhitvā agamaṃsu. Te hi paṭhamaṃ upāsakā ahesuṃ. Atha bhagavati bārāṇasiṃ gantvā dhammacakkaṃ pavattetvā anupubbena rājagahe viharante taphussabhalliyā rājagahaṃ upagatā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tesu taphusso sotāpattiphale patiṭṭhāya upāsakova ahosi. Bhalliyo pana pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70) –
『『Sumano nāma sambuddho, takkarāyaṃ vasī tadā;
Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Athekadivasaṃ māro bhalliyattherassa bhiṃsāpanatthaṃ bhayānakaṃ rūpaṃ dassesi. So attano sabbabhayātikkamaṃ pakāsento 『『yopānudī』』ti gāthamabhāsi.
- Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti maccu nāma maraṇaṃ khandhānaṃ bhedo, so eva ca sattānaṃ attano vase anuvattāpanato issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādiṃ, sā hissa vasavattane aṅgabhāvato senā nāma, tena hesa mahatā nānāvidhena vipulena 『『mahāseno』』ti vuccati. Yathāha – 『『na hi no saṅgaraṃ tena, mahāsenena maccunā』』ti (ma. ni. 1.272; jā. 2.22.121; netti. 103). Atha vā guṇamāraṇaṭṭhena 『『maccū』』ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato kāmādayo senā. Tathā cāha –
『『Kāmā te paṭhamā senā, dutiyā arati vuccati;
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
『『Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te, māno makkho ca aṭṭhamī』』ti. (su. ni. 438-439; mahāni. 28;cūḷani. nandamāṇavapucchāniddesa 47);
Naḷasetuṃvasudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abalabhāvato suṭṭhu dubbalaṃ saṃkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato mahoghasadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto ṭhitattoti yojanā. Taṃ sutvā māro 『『jānāti maṃ samaṇo』』ti tatthevantaradhāyīti.
Bhalliyattheragāthāvaṇṇanā niṭṭhitā.
- Vīrattheragāthāvaṇṇanā
Yoduddamiyoti āyasmato vīrattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekanavute kappe vipassissa bhagavato vasanaāvāsaṃ paṭijaggi. Ekadivasañca sindhuvārapupphasadisāni nigguṇṭhipupphāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto ito pañcatiṃse kappe khattiyakule nibbattitvā mahāpatāpo nāma rājā ahosi cakkavattī. So dhammena samena rajjaṃ kārento satte saggamagge patiṭṭhāpesi. Puna imasmiṃ kappe kassapassa bhagavato kāle mahāvibhavo seṭṭhi hutvā kapaṇaddhikādīnaṃ dānaṃ dento saṅghassa khīrabhattaṃ adāsi. Evaṃ tattha tattha dānamayaṃ puññasambhāraṃ karonto itarañca nibbānatthaṃ sambharanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthinagare rañño pasenadissa amaccakule nibbatti, 『『vīro』』tissa nāmaṃ akaṃsu. So vayappatto nāmānugatehi pattabalajavādiguṇehi samannāgato saṅgāmasūro hutvā mātāpitūhi nibandhavasena kārite dārapariggahe ekaṃyeva puttaṃ labhitvā pubbahetunā codiyamāno kāmesu saṃsāre ca ādīnavaṃ disvā saṃvegajāto pabbajitvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.21.21-24) –
『『Vipassissa bhagavato, āsimārāmiko ahaṃ;
Nigguṇṭhipupphaṃ paggayha, buddhassa abhiropayiṃ.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Pañcavīse ito kappe, eko āsiṃ janādhipo;
Mahāpatāpanāmena, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī ekadivasaṃ divāvihāraṭṭhānaṃ gantvā itthikuttādīni dassetuṃ ārabhi. Athāyasmā vīro 『『maṃ palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ itthī』』ti tassā kiriyāya niratthakabhāvaṃ dīpento 『『yo duddamiyo』』ti gāthaṃ abhāsi.
- Tattha yo duddamiyotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva. Idaṃ panettha yojanāmattaṃ yo pubbe adanta kilesatāya paccatthikehi vā saṅgamasīse dametuṃ jetuṃ asakkuṇeyyatāyaduddamiyo, idāni pana uttamena damena danto catubbidhasammappamadhānavīriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇakaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena parinibbuto, tato eva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti. Taṃ sutvā sā itthī – 『『mayhaṃ sāmike evaṃ paṭipanne ko mayhaṃ gharāvāsena attho』』ti saṃvegajātā bhikkhunīsu pabbajitvā nacirasseva tevijjā ahosīti.
Vīrattheragāthāvaṇṇanā niṭṭhitā.
- Pilindavacchattheragāthāvaṇṇanā
Svāgatanti āyasmato pilindavacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayeneva satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle manussaloke nibbattitvā bhagavati parinibbute satthu thūpassa pūjaṃ katvā saṅghe ca mahādānaṃ pavattetvā tato cuto devamanussesu eva saṃsaranto anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyaṇaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbatti. 『『Pilindo』』tissa nāmaṃ akaṃsu. Vacchoti pana gottaṃ . Tena so aparabhāge 『『pilindavaccho』』ti paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati.
Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi – 『『sutaṃ kho pana metaṃ ācariyapācariyānaṃ bhāsamānānaṃ 『yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī』ti, samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yaṃnūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyya』』nti. So bhagavantaṃ upasaṅkamitvā etadavoca – 『『ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī』』ti. Bhagavā 『『tena hi pabbajā』』ti āha. So 『『vijjāya parikammaṃ pabbajjā』』ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, taṃ kataññutaṃ nissāya sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā thero devatānaṃ piyamanāpatāya aggataṃ patto. Tena vuttaṃ apadāne (apa. thera 1.2.55-67) –
『『Nibbute lokanāthamhi, sumedhe aggapuggale;
Pasannacitto sumano, thūpapūjaṃ akāsahaṃ.
『『Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;
Tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.
『『Sumedhassa bhagavato, upaṭṭhāko tadā ahu;
Sumedho nāma nāmena, anumodittha so tadā.
『『Tena cittappasādena, vimānaṃ upapajjahaṃ;
Chaḷāsītisahassāni, accharāyo ramiṃsu me.
『『Mameva anuvattanti, sabbakāmehi tā sadā;
Aññe deve abhibhomi, puññakammassidaṃ phalaṃ.
『『Pañcavīsamhi kappamhi, varuṇo nāma khattiyo;
Visuddhabhojano āsiṃ, cakkavattī ahaṃ tadā.
『『Na te bījaṃ pavappanti, napi nīyanti naṅgalā;
Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.
『『Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;
Tadāpi edisā mayhaṃ, nibbattā bhogasampadā.
『『Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;
Sabbesampi piyo homi, puññakammassidaṃ phalaṃ.
『『Tiṃsakappasahassamhi , yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.
『『Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;
Mahānubhāvo rājāhaṃ, cakkavattī mahabbalo.
『『Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;
Pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Tathā devatāhi ativiya piyāyitabbabhāvato imaṃ theraṃ bhagavā devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho』』ti (a. ni. 1.209, 215) so ekadivasaṃ bhikkhusaṅghamajjhe nisinno attano guṇe paccavekkhitvā tesaṃ kāraṇabhūtaṃ vijjānimittaṃ bhagavato santike āgamanaṃ pasaṃsanto 『『svāgataṃ nāpagata』』nti gāthaṃ abhāsi.
- Tattha svāgatanti sundaraṃ āgamanaṃ, idaṃ mamāti sambandho. Atha vā svāgatanti suṭṭhu āgataṃ, mayāti vibhatti vipariṇāmetabbā. Nāpagatanti na apagataṃ hitābhivuddhito na apetaṃ. Nayidaṃ dumantitaṃ mamāti idaṃ mama duṭṭhu kathitaṃ, duṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti – yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ 『『bhagavato santike dhammaṃ sutvā pabbajissāmī』』ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ idampi na dummantinti. Idāni tattha kāraṇaṃ dassento 『『saṃvibhattesū』』tiādimāha. Saṃvibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu samathadhammesu vā, nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā bodhakaṃ sāsanadhammaṃ upāgamiṃ, 『『ayaṃ dhammo ayaṃ vinayo』』ti upagacchiṃ. Sammāsambuddhehi eva vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ tattha seṭṭhaṃ uttamaṃ pavaraṃ, taṃ maggaphalanibbānadhammaṃ upāgamiṃ, attapaccakkhato upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na dummantitanti yojanā.
Pilindavacchattheragāthāvaṇṇanā niṭṭhitā.
- Puṇṇamāsattheragāthāvaṇṇanā
Vihariapekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? So kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ disvā pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto ito sattarase kappe aṭṭhakkhattuṃ cakkavattī rājā ahosi. Imasmiṃ pana kappe kassapassa bhagavato sāsane osakkamāne kuṭumbiyakule nibbattitvā pabbajitvā samaṇadhammaṃ katvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagare samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase tasmiṃ gehe sabbā rittakumbhiyo suvaṇṇamāsānaṃ puṇṇā ahesuṃ. Tenassa puṇṇamāsoti nāmaṃ akaṃsu. So vayappatto brāhmaṇavijjāsu nipphattiṃ patvā vivāhakammaṃ katvā ekaṃ puttaṃ labhitvā upanissayasampannatāya gharāvāsaṃ jigucchanto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado pubbakiccasampanno catusaccakammaṭṭhāne yuttappayutto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.13-19) –
『『Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;
Suddhasevālabhakkhohaṃ, pāpesu ca susaññato.
『『Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;
Tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.
『『Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Tena cittappasādena, duggatiṃ so na gacchati.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Vihaṅgamena santena, subījaṃ ropitaṃ mayā.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Sucārudassanā nāma, aṭṭhete ekanāmakā;
Kappe sattarase āsuṃ, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Athassa purāṇadutiyikā taṃ palobhetukāmā alaṅkatapaṭiyattā puttena saddhiṃ upagantvā piyālāpabhāvādikehi bhāvavivaraṇakammaṃ nāma kātuṃ ārabhi. Thero tassā kāraṇaṃ disvā attano katthacipi alaggabhāvaṃ pakāsento 『『vihari apekkha』』nti gāthaṃ abhāsi.
- Tattha viharīti visesato hari apahari apanesi. Apekkhanti taṇhaṃ. Idhāti imasmiṃ loke attabhāve vā. Huranti aparasmiṃ anāgate attabhāve vā. Idhāti vā ajjhattikesu āyatanesu. Huranti bāhiresu . Vā-saddo samuccayattho 『『apadā vā dvipadā vā』』tiādīsu (itivu. 90; a. ni. 4.34; 5.32) viya. Yoti attānameva paraṃ viya dasseti. Vedagūti vedena gato maggañāṇena nibbānaṃ gato adhigato, cattāri vā saccāni pariññāpahānasacchikiriyābhāvanābhisamayavasena abhisamecca ṭhito. Yatattoti maggasaṃvarena saṃyatasabhāvo, sammāvāyāmena vā saṃyatasabhāvo. Sabbesu dhammesu anūpalittoti sabbesu ārammaṇesu dhammesu taṇhādiṭṭhilepavasena na upalitto, tena lābhādilokadhamme samatikkamaṃ dasseti. Lokassāti upādānakkhandhapañcakassa. Tañhi lujjanapalujjanaṭṭhena loko. Jaññāti jānitvā. Udayabbayañcāti uppādañceva vayañca, etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti. Ayaṃ panettha attho – yo sakalassa khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci anupalitto, so sabbattha apekkhaṃ vineyya santusito tādisānaṃ vippakārānaṃ na kiñci maññati, tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti. Atha sā itthī 『『ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetu』』nti pakkāmi.
Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Cūḷavacchattheragāthāvaṇṇanā
Pāmojjabahuloti āyasmato cūḷavacchattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle daliddakule nibbattitvā paresaṃ bhatiyā jīvikaṃ kappento bhagavato sāvakaṃ sujātaṃ nāma theraṃ paṃsukūlaṃ pariyesantaṃ disvā pasannamānaso upasaṅkamitvā vatthaṃ datvā pañcapatiṭṭhitena vandi. So tena puññakammena tettiṃsakkhattuṃ devarajjaṃ kāresi. Sattasattatikkhattuṃ cakkavattī rājā ahosi. Anekavāraṃ padesarājā. Evaṃ devamanussesu saṃsaranto kassapassa bhagavato sāsane osakkamāne pabbajitvā samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussagatīsu aparāparaṃ parivattanto amhākaṃ bhagavato kāle kosambiyaṃ brāhmaṇakule nibbatti. Cūḷavacchotissa nāmaṃ ahosi. So vayappatto brāhmaṇasippesu nipphattiṃ gato buddhaguṇe sutvā pasannamānaso bhagavantaṃ upasaṅkami, tassa bhagavā dhammaṃ kathesi. So paṭiladdhasaddho pabbajitvā laddhūpasampado katapubbakicco caritānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvento vihari. Tena ca samayena kosambikā bhikkhū bhaṇḍanajātā ahesuṃ. Tadā cūḷavacchatthero ubhayesaṃ bhikkhūnaṃ laddhiṃ anādāya bhagavatā dinnovāde ṭhatvā vipassanaṃ brūhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40) –
『『Padumuttarabhagavato, sujāto nāma sāvako;
Paṃsukūlaṃ gavesanto, saṅkāre caratī tadā.
『『Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;
Upaḍḍhudussaṃ datvāna, sirasā abhivādayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
Sattasattatikkhattuñca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Upaḍḍhadussadānena, modāmi akutobhayo.
『『Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
Khomadussehi chādeyyaṃ, aḍḍhudussassidaṃ phalaṃ.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, aḍḍhudussassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha cūḷavacchatthero arahattaṃ patvā tesaṃ bhikkhūnaṃ kalahābhiratiyā sakatthavināsaṃ disvā dhammasaṃvegappatto, attano ca pattavisesaṃ paccavekkhitvā pītisomanassavasena 『『pāmojjabahulo』』ti gāthaṃ abhāsi.
- Tattha pāmojjabahuloti suparisuddhasīlatāya vippaṭisārābhāvato adhikusalesu dhammesu abhirativasena pamodabahulo. Tenevāha 『『dhamme buddhappavedite』』ti. Tattha dhammeti. Sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme. So hi sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma. Tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva. Padaṃ santanti nibbānaṃ sandhāya vadati. Evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva. Parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmojjabahulo saddhamme yuttappayutto vimuttipariyosānā sabbasampattiyo pāpuṇāti. Yathāha – 『『avippaṭisāratthāni kho , ānanda, kusalāni sīlāni, avippaṭisāro pāmojjatthāyā』』tiādi (a. ni. 10.1). Atha vā pāmojjabahuloti sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti ratanattayaṃ sandhāya pamodabahulo. Tattha pana so pamodabahulo kiṃ vā karotīti āha 『『dhamme buddhappavedite』』tiādi. Saddhāsampannassa hi sappurisasaṃsevanasaddhammassavanayonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatā eva honti, yathāha – 『『saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī』』tiādi (ma. ni. 2.183).
Cūḷavacchattheragāthāvaṇṇanā niṭṭhitā.
- Mahāvacchattheragāthāvaṇṇanā
Paññābalīti āyasmato mahāvacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato bhikkhusaṅghassa ca pānīyadānamadāsi. Puna sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ akāsi, so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nāḷakagāme samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa mahāvacchoti nāmaṃ ahosi. So vayappatto āyasmato sāriputtassa bhagavato sāvakabhāvaṃ sutvā 『『sopi nāma mahāpañño. Yassa sāvakattaṃ upāgato, so eva maññe imasmiṃ loke aggapuggalo』』ti bhagavati saddhaṃ uppādetvā satthu santike pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.51-56) –
『『Padumuttarabuddhassa, bhikkhusaṅghe anuttare;
Pasannacitto sumano, pānīyaghaṭamapūrayiṃ.
『『Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;
Yadā pānīyamicchāmi, khippaṃ nibbattate mama.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… bhavā sabbe samūhatā;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Evaṃ pana arahattaṃ patvā vimuttisukhaṃ anubhavanto sāsanassa niyyānikabhāvavibhāvanena sabrahmacārīnaṃ ussāhajananatthaṃ 『『paññābalī』』ti gāthaṃ abhāsi.
- Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena, dhutadhammasaṅkhātehi vatehi ca upapanno samannāgato. Samāhitoti upacārappanābhedena samādhinā samāhito. Jhānaratoti tato eva ārammaṇūpanijjhāne lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā. Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye paribhuñjantassa paribhuñjanaṃ atthiyaṃ hoti, tathā bhojanaṃ bhuñjamāno. Sāmiparibhogena hi taṃ atthiyaṃ hoti dāyajjaparibhogena vā, na aññathā bhojananti ca nidassanamattaṃ daṭṭhabbaṃ. Bhuñjiyati paribhuñjiyatīti vā bhojanaṃ, cattāro paccayā. 『『Yadatthika』』nti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā, tadatthaṃ kāyassa ṭhitiādiatthaṃ, tañca anupādisesanibbānatthaṃ. Tasmā anupādāparinibbānatthaṃ bhojanapaccaye bhuñjamāno tato eva kaṅkhetha kālaṃ attano anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane vītarāgo. Bāhirakassa pana kāmesu vītarāgassa idaṃ natthīti adhippāyo.
Mahāvacchattheragāthāvaṇṇanā niṭṭhitā.
- Vanavacchattheragāthāvaṇṇanā
Nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Kā uppatti? So kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ bhagavantaṃ nadiyā tīre ṭhitaṃ disvā, 『『pāraṃ gantukāmo maññe bhagavā』』ti attano piṭṭhiyaṃ āropetvā netukāmo pādamūle nipajji. Bhagavā tassa ajjhāsayaṃ ñatvā taṃ anukampanto āruhi. So pītisomanassajāto sotaṃ chindanto jiyāya vegena khittasaro viya tāvadeva paratīraṃ pāpesi. Bhagavā tassa puññassa phalaṃ etarahi nibbattanakasampattiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto anekasatakkhattuṃ tāpasapabbajjaṃ pabbajitvā araññavāsīyeva ahosi. Puna kassapabuddhakāle kapotayoniyaṃ nibbattitvā araññe viharantaṃ mettāvihāriṃ ekaṃ bhikkhuṃ disvā cittaṃ pasādesi.
Tato pana cuto bārāṇasiyaṃ kulagehe nibbattitvā vayappatto saṃvegajāto pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ upacini. Evaṃ tattha tattha devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare vacchagottassa nāma brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassa mātā paripakkagabbhā araññaṃ dassanatthāya sañjātadohaḷā araññaṃ pavisitvā vicarati, tāvadevassā kammajavātā caliṃsu, tirokaraṇiṃ parikkhipitvā adaṃsu. Sā dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. So bodhisattena saha paṃsukīḷikasahāyo ahosi. 『『Vaccho』』tissa nāmañca ahosi. Vanābhiratiyā vasena vanavacchoti paññāyittha. Aparabhāge mahāsatte mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahante, 『『ahampi siddhatthakumārena saha araññe viharissāmī』』ti nikkhamitvā tāpasapabbajjaṃ pabbajitvā himavante vasanto abhisambuddhabhāvaṃ sutvā bhagavato santikaṃ upagantvā pabbajitvā kammaṭṭhānaṃ gahetvā araññe vasamāno nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.49-148-163) –
『『Atthadassī tu bhagavā, sayambhū lokanāyako;
Vinatānadiyā tīraṃ, upagacchi tathāgato.
『『Udakā abhinikkhamma, kacchapo vārigocaro;
Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.
『『Abhirūhatu maṃ buddho, atthadassī mahāmuni;
Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.
『『Mama saṅkappamaññāya, atthadassī mahāyaso;
Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.
『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.
『『Uttaritvāna sambuddho, atthadassī mahāyaso;
Naditīramhi ṭhatvāna, imā gāthā abhāsatha.
『『Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;
Ayañca kacchapo rājā, tāresi mama paññavā.
『『Iminā buddhataraṇena, mettacittavatāya ca;
Aṭṭhārase kappasate, devaloke ramissati.
『『Devalokā idhāgantvā, sukkamūlena codito;
Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.
『『Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammādhāre pavecchante, phalaṃ toseti kassakaṃ.
『『Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;
Sammādhāre pavecchante, phalaṃ maṃ tosayissati.
『『Padhānapahitattomhi, upasanto nirūpadhi;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Evaṃ pana arahattaṃ patvā bhagavati kapilavatthusmiṃ viharante tattha gantvā satthāraṃ vanditvā bhikkhūhi samāgato paṭisanthāravasena 『『kiṃ, āvuso, araññe phāsuvihāro laddho』』ti puṭṭho 『『ramaṇīyā, āvuso, araññe pabbatā』』ti attanā vuṭṭhapabbate vaṇṇento 『『nīlabbhavaṇṇā』』ti gāthaṃ abhāsi.
- Tattha nīlabbhavaṇṇāti nīlavalāhakanibhā nīlavalāhakasaṇṭhānā ca. Rucirāti ruciyā sakiraṇā pabhassarā ca. Sītavārīti sītalasalilā. Sucindharāti sucisuddhabhūmibhāgatāya suddhacittānaṃ vā ariyānaṃ nivāsanaṭṭhānatāya sucindharā. Gāthāsukhatthañhi sānunāsikaṃ katvā niddeso. 『『Sītavārisucindharā』』tipi pāṭho, sītasucivāridharā sītalavimalasalilāsayavantoti attho. Indagopakasañchannāti indagopakanāmakehi pavāḷavaṇṇehi rattakimīhi sañchāditā pāvussakālavasena evamāha. Keci pana 『『indagopakanāmāni rattatiṇānī』』ti vadanti. Apare 『『kaṇikārarukkhā』』ti. Selāti silāmayā pabbatā, na paṃsupabbatāti attho. Tenāha – 『『yathāpi pabbato selo』』ti (udā. 24). Ramayanti manti maṃ ramāpenti, mayhaṃ vivekābhirattiṃ paribrūhenti. Evaṃ thero attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti. Tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti.
Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
- Sivakasāmaṇeragāthāvaṇṇanā
Upajjhāyoti sivakassa sāmaṇerassa gāthā. Kā uppatti? So kira ito ekatiṃse kappe vessabhussa bhagavato kāle kulagehe nibbatto ekadivasaṃ kenacideva karaṇīyena araññaṃ paviṭṭho tattha pabbatantare nisinnaṃ vessabhuṃ bhagavantaṃ disvā pasannacitto upasaṅkamitvā vanditvā añjaliṃ paggayha aṭṭhāsi. Puna tattha manoharāni kāsumārikaphalāni disvā tāni gahetvā bhagavato upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato sāsane mātule pabbajante tena saddhiṃ pabbajitvā bahuṃ vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vanavacchattherassa bhāgineyyo hutvā nibbatto, sivakotissa nāmaṃ ahosi. Tassa mātā attano jeṭṭhabhātike vanavacche sāsane pabbajitvā pabbajitakiccaṃ matthakaṃ pāpetvā araññe viharante taṃ pavattiṃ sutvā puttaṃ āha – 『『tāta sivaka, therassa santike pabbajitvā theraṃ upaṭṭhaha, mahallako dāni thero』』ti. So mātu ekavacaneneva ca pubbe katādhikāratāya ca mātulattherassa santikaṃ gantvā pabbajitvā taṃ upaṭṭhahanto araññe vasati.
Tassa ekadivasaṃ kenacideva karaṇīyena gāmantaṃ gatassa kharo ābādho uppajji. Manussesu bhesajjaṃ karontesupi na paṭippassambhi. Tasmiṃ cirāyante thero 『『sāmaṇero cirāyati, kiṃ nu kho kāraṇa』』nti tattha gantvā taṃ gilānaṃ disvā tassa taṃ taṃ kattabbayuttakaṃ karonto divasabhāgaṃ vītināmetvā rattibhāge balavapaccūsavelāyaṃ āha – 『『sivaka, na mayā pabbajitakālato paṭṭhāya gāme vasitapubbaṃ, ito araññameva gacchāmā』』ti. Taṃ sutvā sivako 『『yadipi me, bhante, idāni kāyo gāmante ṭhito, cittaṃ pana araññe, tasmā sayānopi araññameva gamissāmī』』ti, taṃ sutvā thero taṃ bāhāyaṃ gahetvā araññameva netvā ovādaṃ adāsi. So therassa ovāde ṭhatvā vipassitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.38.53-58) –
『『Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
『『Pasannacitto sumano, kire katvāna añjaliṃ;
Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So arahattaṃ patvā upajjhāyena attanā ca vuttamatthaṃ saṃsanditvā attano vivekābhiratikataṃ katakiccatañca pavedento 『『upajjhāyo maṃ avacā』』ti gāthaṃ abhāsi.
- Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti abhāsi. Ito gacchāma sīvakāti vuttākāradassanaṃ, sivaka, ito gāmantato araññaṭṭhānameva ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā araññameva gantukāmataṃ pavedento –
『『Gāme me vasati kāyo, araññaṃ me gataṃ mano;
Semānakopi gacchāmi, natthi saṅgo vijānata』』nti. –āha;
Tassattho – yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjāgamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya sarīsapanto, etha, bhante, araññameva gacchāma, kasmā? Natthi saṅgo vijānatanti, yasmā dhammasabhāvā kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato jānantassa na katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, tadapadesena aññaṃ byākāsi.
Sivakasāmaṇeragāthāvaṇṇanā niṭṭhitā.
- Kuṇḍadhānattheragāthāvaṇṇanā
Pañcachinde pañca jaheti āyasmato kuṇḍadhānattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe uppanno vayappatto heṭṭhā vuttanayeneva bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ upanesi, taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ devesu devarajjaṃ kāresi. Catuvīsativāre rājā ahosi cakkavattī. Evaṃ so punappunaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. Tathā hi vipassissa bhagavato chabbassantare chabbassantare uposatho ahosi. Kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi. Tassa pātimokkhassa osāraṇakāle disāvāsikā dve sahāyakā bhikkhū 『『uposathaṃ karissāmā』』ti gacchanti.
Ayaṃ bhummadevatā cintesi – 『『imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kiṃ nu kho, bhedake sati bhijjeyya, na bhijjeyyā』』ti, sā tesaṃ okāsaṃ olokayamānā tesaṃ avidūreneva gacchati. Atheko thero ekassa hatthe pattacīvaraṃ datvā sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato nikkhamati bhummadevatā tassa therassa pacchato uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya sambandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto 『『naṭṭho dāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃvidhabhāvaṃ jāneyyaṃ, ettakaṃ addhānaṃ iminā saddhiṃ vissāsaṃ na kareyya』』nti cintetvā āgacchantassevassa, 『『handāvuso, tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggaṃ nāgacchāmī』』ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha – 『『āvuso, kiṃ nāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi. Tvaṃ pana maṃ ajja 『pāpo』ti vadasi, kiṃ te diṭṭha』』nti. 『『Kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto』』ti. 『『Natthetaṃ, āvuso, mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī』』ti. Tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato.
Tato bhikkhusaṅghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge sañjānitvā, 『『imasmiṃ uposathagge evarūpo nāma pāpabhikkhu atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī』』ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā 『『bhāriyaṃ mayā kammaṃ kata』』nti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā 『『kasmā, bhante, ayyo imasmiṃ ṭhāne ṭhito』』ti āha. 『『Upāsaka, imaṃ uposathaggaṃ eko pāpabhikkhu paviṭṭho, 『nāhaṃ tena saddhiṃ uposathaṃ karomī』ti bahi ṭhitomhī』』ti. 『『Bhante, mā evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu. Tumhehi diṭṭhamātugāmo nāma ahaṃ, mayā tumhākaṃ vīmaṃsanatthāya 『daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā』ti bhijjanābhijjanabhāvaṃ olokentena taṃ kammaṃ kata』』nti. 『『Ko pana, tvaṃ sappurisā』』ti? 『『Ahaṃ ekā bhummadevatā, bhante』』ti devaputto kathento dibbānubhāvena ṭhatvā therassa pādesu nipatitvā 『『mayhaṃ, bhante, khamatha, etaṃ dosaṃ thero na jānāti, uposathaṃ karothā』』ti theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi, mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne ahosīti. Imassa therassa kammaṃ na kathīyati, cuditakatthero pana aparāparaṃ vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.
Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyabhayato na muccittha. Sace pana kismiñci kāle manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti. 『『Dhānamāṇavo』』tissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji, tassa upasampannadivasato paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva gāmaṃ pavisati, nikkhamante nikkhamati. Vihāraṃ pavisantepi saddhiṃ pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero taṃ na passati. Tassa puna purimakammanissandena sā aññesaṃ upaṭṭhāti. Gāme yāguṃ bhikkhañca dadamānā itthiyo 『『bhante, ayaṃ eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā』』ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharā bhikkhū ca parivāretvā 『『dhāno koṇḍo jāto』』ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kariyamānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā 『『tumhe koṇḍā, tumhākaṃ upajjhāyo koṇḍo, ācariyo koṇḍo』』ti vadati. Atha naṃ satthu ārocesuṃ 『『kuṇḍadhāno, bhante, daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, dhāna, sāmaṇerehi saddhiṃ pharusavācaṃ vadasī』』ti vatvā tena 『『saccaṃ bhagavā』』ti vutte 『『kasmā evaṃ vadesī』』ti āha. 『『Bhante, nibaddhaṃ vihesaṃ asahanto evaṃ kathemī』』ti. 『『Tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ na sakkosi, puna evarūpaṃ pharusaṃ māvadī bhikkhū』』ti vatvā āha –
『『Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;
Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.
『『Sace neresi attānaṃ, kaṃso upahato yathā;
Esa pattosi nibbānaṃ, sārambho te na vijjatī』』ti. (dha. pa. 133-134);
Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā 『『gacchatha, bhaṇe, vīmaṃsathā』』ti pesetvā sayampi mandeneva parivārena therassa vasanaṭṭhānaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti, sāpi itthī avidūre ṭhāne ṭhitā viya paññāyati. Rājā disvā 『『atthidaṃ kāraṇa』』nti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃ tameva paṇṇasālaṃ pavisitvā sabbattha olokento adisvā 『『nāyaṃ mātugāmo, therassa eko kammavipāko』』ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā āgamma theraṃ vanditvā ekamantaṃ nisinno 『『kacci, bhante, piṇḍakena na kilamathā』』ti pucchi. Thero 『『vaṭṭati, mahārājā』』ti āha. 『『Jānāmahaṃ, bhante, ayyassa kathaṃ, evarūpena parikkilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo katthaci gamanakiccaṃ natthi, ahaṃ catūhi paccayehi tumhe upaṭṭhahissāmi, tumhe yoniso manasikāre mā pamajjitthā』』ti nibaddhabhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi.
Tadā mahāsubhaddā ugganagare micchādiṭṭhikakule vasamānā 『『satthā maṃ anukampatū』』ti uposathaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā 『『imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū』』ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha – 『『ānanda, mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī』』ti. Thero bhikkhūnaṃ ārocesi – 『『āvuso, satthā ajja dūraṃ bhikkhācāraṃ gamissati, puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū』』ti. Kuṇḍadhānatthero 『『āhara, āvuso salāka』』nti paṭhamaṃyeva hatthaṃ pasāresi. Ānando 『『satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī』』ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā 『『āharāpentassa salākaṃ dehī』』ti āha. Thero cintesi – 『『sace kuṇḍadhānassa salākā dātuṃ na yuttā, atha satthā paṭibāheyya, bhavissati ettha kāraṇa』』nti 『『kuṇḍadhānassa salākaṃ dassāmī』』ti gamanaṃ abhinīhari. Kuṇḍadhāno tassa pure āgamanā eva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā 『『āharāvuso, ānanda, satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā nivāretī』』ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhakaṃ labhitvā sappāyāhāralābhena samāhitacitto vipassanāya kammaṃ karonto upanissayasampannatāya chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.4.1-16) –
『『Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ;
Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.
『『Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ;
Mahantiṃ kadalīkaṇṇiṃ, gahetvā upagacchahaṃ.
『『Paṭiggahetvā bhagavā, sabbaññū lokanāyako;
Mama cittaṃ pasādento, paribhuñji mahāmuni.
『『Paribhuñjitvā sambuddho, satthavāho anuttaro;
Sakāsane nisīditvā, imā gāthā abhāsatha.
『『Ye ca santi samitāro, yakkhā imamhi pabbate;
Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.
『『Yo so buddhaṃ upaṭṭhāsi, migarājaṃva kesariṃ;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Ekādasañcakkhattuṃ so, devarājā bhavissati;
Catuvīsatikkhattuñca, cakkavattī bhavissati.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Akkositvāna samaṇe, sīlavante anāsave;
Pāpakammavipākena, nāmadheyyaṃ labhissati.
『『Tassa dhamme sudāyādo, oraso dhammanimmito;
Kuṇḍadhānoti nāmena, sāvako so bhavissati.
『『Pavivekamanuyutto, jhāyī jhānarato ahaṃ;
Tosayitvāna satthāraṃ, viharāmi anāsavo.
『『Sāvakehi parivuto, bhikkhusaṅghapurakkhato;
Bhikkhusaṅghe nisīditvā, salākaṃ gāhayī jino.
『『Ekaṃsaṃ cīvaraṃ katvā, vanditvā lokanāyakaṃ;
Vadataṃ varassa purato, paṭhamaṃ aggahesahaṃ.
『『Tena kammena bhagavā, dasasahassikampako;
Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Evaṃbhūtassapi imassa therassa guṇe ajānantā ye puthujjanā bhikkhū tadā paṭhamaṃ salākaggahaṇe 『『kiṃ nu kho eta』』nti samacintesuṃ. Tesaṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ byākaronto 『『pañca chinde』』ti gāthaṃ abhāsi.
- Tattha pañca chindeti apāyūpapattinibbattanakāni pañcorambhāgiyāni saṃyojanāni pāde bandhanarajjukaṃ viya puriso satthena heṭṭhimamaggattayena chindeyya pajaheyya. Pañca jaheti uparidevalokūpapattihetubhūtāni pañcuddhambhāgiyasaṃyojanāni puriso gīvāya bandhanarajjukaṃ viya arahattamaggena jaheyya, chindeyya vāti attho. Pañca cuttari bhāvayeti tesaṃyeva uddhambhāgiyasaṃyojanānaṃ pahānāya saddhādīni pañcindriyāni uttari anāgāmimaggādhigamato upari bhāveyya aggamaggādhigamavasena vaḍḍheyya. Pañcasaṅgātigoti evaṃbhūto pana pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pahānena pañcasaṅgātigo hutvā. Bhikkhuoghatiṇṇoti vuccatīti sabbathā bhinnakilesatāya bhikkhūti, kāmabhavadiṭṭhiavijjoghe taritvā tesaṃ pārabhūte nibbāne ṭhitoti ca vuccatīti attho.
Kuṇḍadhānattheragāthāvaṇṇanā niṭṭhitā.
- Belaṭṭhasīsattheragāthāvaṇṇanā
Yathāpibhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbatto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto upanissayasampattiyā abhāvena visesaṃ nibbattetuṃ nāsakkhi. Vivaṭṭūpanissayaṃ pana bahuṃ kusalaṃ upacinitvā devamanussesu saṃsaranto ito ekatiṃse kappe vessabhuṃ bhagavantaṃ passitvā pasannacitto mātuluṅgaphalaṃ adāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatto bhagavato abhisambodhiyā puretarameva uruvelakassapassa santike tāpasapabbajjaṃ pabbajitvā aggiṃ paricaranto uruvelakassapadamane ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) purāṇajaṭilasahassena saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-73) –
『『Kaṇikāraṃva jotantaṃ, puṇṇamāyeva candimaṃ;
Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
『『Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;
Dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Evaṃ adhigatārahatto āyasmato dhammabhaṇḍāgārikassa upajjhāyo ayaṃ thero ekadivasaṃ phalasamāpattito uṭṭhāya taṃ santaṃ paṇītaṃ nirāmisaṃ sukhaṃ attano pubbayogañca paccavekkhitvā pītivegavasena 『『yathāpi bhaddo ājañño』』ti gāthaṃ abhāsi.
- Tattha yathāpīti opammapaṭipādanatthe nipāto. Bhaddoti sundaro thāmabalasamatthajavaparakkamādisampanno. Ājaññoti ājānīyo jātimā kāraṇākāraṇānaṃ ājānanako. So tividho usabhājañño assājañño hatthājaññoti. Tesu usabhājañño idhādhippeto. So ca kho chekakasanakicce niyutto, tenāha 『『naṅgalāvattanī』』ti. Naṅgalassa phālassa āvattanako, naṅgalaṃ ito cito ca āvattetvā khette kasanakoti attho. Naṅgalaṃ vā āvattayati etthāti naṅgalāvattaṃ , khette naṅgalapatho, tasmiṃ naṅgalāvattani. Gāthāsukhatthañhettha 『『vattanī』』ti dīghaṃ katvā vuttaṃ. Sikhīti matthake avaṭṭhānato sikhāsadisatāya sikhā, siṅgaṃ. Tadassa atthīti sikhī. Apare pana 『『kakudhaṃ idha 『sikhā』ti adhippeta』』nti vadanti, ubhayathāpi padhānaṅgakittanametaṃ 『『sikhī』』ti. Appakasirenāti appakilamathena. Rattindivāti rattiyo divā ca, evaṃ mamaṃ appakasirena gacchantīti yojanā. Idaṃ vuttaṃ hoti – yathā 『『bhaddo usabhājānīyo kasane niyutto ghanatiṇamūlādikepi naṅgalapathe taṃ agaṇento appakasirena ito cito ca parivattento gacchati, yāva kasanatiṇānaṃ parissamaṃ dasseti, evaṃ mamaṃ rattindivāpi appakasireneva gacchanti atikkamantī』』ti. Tattha kāraṇamāha 『『sukhe laddhe nirāmise』』ti. Yasmā kāmāmisalokāmisavaṭṭāmisehi asammissaṃ santaṃ paṇītaṃ phalasamāpattisukhaṃ laddhaṃ, tasmāti attho. Paccatte cetaṃ bhummavacanaṃ yathā 『『vanappagumbe』』 (khu. pā. 6.13; su. ni. 236) 『『tena vata re vattabbe』』ti (kathā. 1) ca. Atha vā tato pabhuti rattindivā appakasirena gacchantīti vicāraṇāya āha – 『『sukhe laddhe nirāmise』』ti, nirāmise sukhe laddhe sati tassa laddhakālato paṭṭhāyāti attho.
Belaṭṭhasīsattheragāthāvaṇṇanā niṭṭhitā.
- Dāsakattheragāthāvaṇṇanā
Middhīyadāti āyasmato dāsakattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe anuppanne tathāgate ajitassa nāma paccekabuddhassa gandhamādanato manussapathaṃ otaritvā aññatarasmiṃ gāme piṇḍāya carantassa manoramāni ambaphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle sāsane pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññaṃ akāsi. Evaṃ kusalakammappasuto hutvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatti. Dāsakotissa nāmaṃ ahosi. So anāthapiṇḍikena gahapatinā vihārapaṭijagganakamme ṭhapito sakkaccaṃ vihāraṃ paṭijagganto abhiṇhaṃ buddhadassanena dhammassavanena ca paṭiladdhasaddho pabbaji. Keci pana bhaṇanti – 『『ayaṃ kassapassa bhagavato kāle kulagehe nibbattitvā vayappatto aññataraṃ khīṇāsavattheraṃ upaṭṭhahanto kiñci kammaṃ kārāpetukāmo theraṃ āṇāpesi. So tena kammena amhākaṃ bhagavato kāle sāvatthiyaṃ anāthapiṇḍikassa dāsiyā kucchimhi nibbatto vayappatto seṭṭhinā vihārapaṭijaggane ṭhapito vuttanayeneva paṭiladdhasaddho ahosi. Mahāseṭṭhi tassa sīlācāraṃ ajjhāsayañca ñatvā bhujissaṃ katvā 『yathāsukhaṃ pabbajā』ti āha. Taṃ bhikkhū pabbājesu』』nti. So pabbajitakālato paṭṭhāya kusīto hīnavīriyo hutvā na kiñci vattapaṭivattaṃ karoti, kuto samaṇadhammaṃ, kevalaṃ yāvadatthaṃ bhuñjitvā niddābahulo viharati. Dhammassavanakālepi ekaṃ koṇaṃ pavisitvā parisapariyante nisinno ghurughurupassāsī niddāyateva. Athassa bhagavā pubbūpanissayaṃ oloketvā saṃvegajananatthaṃ 『『middhī yadā hoti mahagghaso cā』』ti gāthaṃ abhāsi.
- Tattha middhīti thinamiddhābhibhūto, yañhi middhaṃ abhibhavati, taṃ thinampi abhibhavateva. Yadāti yasmiṃ kāle. Mahagghasoti mahābhojano, āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti samparivattakaṃ samparivattakaṃ nipajjitvā ubhayenapi seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttoti dasseti. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho bharito. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattetvā samparivattetvā sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so 『『aniccaṃ dukkhaṃ anattā』』ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhaṃ upeti, gabbhāvāsato na parimuccatevāti. Taṃ sutvā dāsakatthero saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.51.74, 80-84) –
『『Ajito nāma sambuddho, himavante vasī tadā;
Caraṇena ca sampanno, samādhikusalo muni.
『『Suvaṇṇavaṇṇe sambuddhe, āhutīnaṃ paṭiggahe;
Rathiyaṃ paṭipajjante, ambaphalamadāsahaṃ.
『『Ekanavute ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero imāya gāthāya maṃ bhagavā ovadi, 『『ayaṃ gāthā mayhaṃ aṅkusabhūtā』』ti tameva gāthaṃ paccudāhāsi. Tayidaṃ therassa parivattāhāranayena aññābyākaraṇaṃ jātaṃ.
Dāsakattheragāthāvaṇṇanā niṭṭhitā.
- Siṅgālapituttheragāthāvaṇṇanā
Ahu buddhassa dāyādoti siṅgālakapituttherassa gāthā. Kā uppatti? So kira ito catunavute kappe sataraṃsiṃ nāma paccekasambuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā attano hatthagataṃ tālaphalaṃ adāsi. Tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato kāle manussayoniyaṃ nibbatto sāsane paṭiladdhasaddho hutvā pabbajitvā aṭṭhikasaññaṃ bhāvesi. Puna imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā tassa 『『siṅgālako』』ti nāmaṃ akāsi. Tena naṃ siṅgālakapitāti voharanti. So aparabhāge gharabandhanaṃ pahāya sāsane pabbaji. Tassa bhagavā ajjhāsayaṃ olokento aṭṭhikasaññākammaṭṭhānaṃ adāsi. So taṃ gahetvā bhaggesu viharati susumāragire bhesakaḷāvane, athassa tasmiṃ vane adhivatthā devatā ussāhajananatthaṃ 『『bhāvanāphalaṃ nacirasseva hatthagataṃ karissatī』』ti imamatthaṃ aññāpadesena vibhāventī 『『ahu buddhassa dāyādo』』ti gāthaṃ abhāsi.
- Tattha ahūti hoti, vattamānatthe hi idaṃ atītakālavacanaṃ. Buddhassāti sabbaññubuddhassa. Dāyādoti dhammadāyādo navavidhassa lokuttaradhammadāyassa attano sammāpaṭipattiyā ādāyako gaṇhanako. Atha vā ahūti ahosi. Evaṃnāmassa buddhassa dāyādabhāve koci vibandho idāneva bhavissatīti adhippāyo. Tenāha 『『maññehaṃ kāmarāgaṃ so, khippameva vahissatī』』ti. Bhesakaḷāvaneti bhesakena nāma yakkhena labhitattā pariggahitattā, bhesakaḷānaṃ vā kaṭṭhādīnaṃ bahulatāya 『『bhesakaḷāvana』』nti laddhanāme araññe. Tassa bhikkhuno buddhassa dāyādabhāve kāraṇaṃ vadanto 『『kevalaṃ aṭṭhisaññāya, apharī pathaviṃ ima』』nti āha. Tattha kevalanti sakalaṃ anavasesaṃ. Aṭṭhisaññāyāti aṭṭhikabhāvanāya. Apharīti 『『aṭṭhī』』ti adhimuccanavasena patthari. Pathavinti attabhāvapathaviṃ. Attabhāvo hi idha 『『pathavī』』ti vutto 『『ko imaṃ pathaviṃ viccessatī』』tiādīsu viya. Maññehanti maññe ahaṃ. 『『Maññāha』』ntipi pāṭho. Soti so bhikkhu. Khippameva nacirasseva kāmarāgaṃ pahissati pajahissatīti maññe. Kasmā? Aṭṭhikasaññāya kāmarāgassa ujupaṭipakkhabhāvato. Idaṃ vuttaṃ hoti – yo ekasmiṃ padese laddhāya atthikasaññāya sakalaṃ attano sabbesaṃ vā attabhāvaṃ 『『aṭṭhī』』tveva pharitvā ṭhito, so bhikkhu taṃ aṭṭhikajhānaṃ pādakaṃ katvā vipassanto nacireneva anāgāmimaggena kāmarāgaṃ , sabbaṃ vā kāmanaṭṭhena 『『kāmo』』, rañjanaṭṭhena 『『rāgo』』ti ca laddhanāmaṃ taṇhaṃ aggamaggena pajahissatīti. Imaṃ gāthaṃ sutvā so thero 『『ayaṃ devatā mayhaṃ ussāhajananatthaṃ evamāhā』』ti appaṭivānavīriyaṃ adhiṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90) –
『『Sataraṃsī nāma bhagavā, sayambhū aparājito;
Vivekā uṭṭhahitvāna, gocarāyābhinikkhami.
『『Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
Pasannacitto sumano, tālaphalamadāsahaṃ.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā tāya devatāya vuttavacanaṃ patimānento tameva gāthaṃ udānavasena abhāsi. Tadevassa therassa aññābyākaraṇaṃ ahosīti.
Siṅgālapituttheragāthāvaṇṇanā niṭṭhitā.
- Kulattheragāthāvaṇṇanā
Udakañhi nayantīti āyasmato kulattherassa gāthā. Kā uppatti? Ayaṃ kira thero pubbepi vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā adhikārasampanno vipassiṃ bhagavantaṃ ākāse gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo aṭṭhāsi. Satthā tassa cittaṃ ñatvā otaritvā paṭiggaṇhi. So ativiya pasannacitto hutvā teneva saddhāpaṭilābhena satthāraṃ upasaṅkamitvā pabbajjaṃ yāci, satthā aññataraṃ bhikkhuṃ āṇāpesi – 『『imaṃ purisaṃ pabbājehī』』ti. So pabbajitvā laddhūpasampado samaṇadhammaṃ katvā tato cuto chapi buddhantarāni devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Kulotissa nāmaṃ ahosi. So vayappatto sāsane laddhappasādo bhagavato santike pabbajitvā vikkhepabahulatāya visesaṃ nibbattetuṃ nāsakkhi. Athekadivasaṃ gāmaṃ piṇḍāya pavisanto antarāmagge bhūmiṃ khaṇitvā udakavāhakaṃ katvā icchiticchitaṭṭhāne udakaṃ nente purise disvā taṃ sallakkhetvā gāmaṃ paviṭṭho aññataraṃ usukāraṃ usudaṇḍakaṃ usuyante pakkhipitvā akkhikoṭiyā oloketvā ujuṃ karontaṃ disvā tampi sallakkhetvā gacchanto purato gantvā araneminābhiādike rathacakkāvayave tacchante tacchake disvā tampi sallakkhetvā vihāraṃ pavisitvā katabhattakicco pattacīvaraṃ paṭisāmetvā divāvihāre nisinno attanā diṭṭhanimittāni upamābhāvena gahetvā attano cittadamane upanento 『『acetanaṃ udakampi manussā icchikicchitaṭṭhānaṃ nayanti tathā acetanaṃ vaṅkampi saradaṇḍaṃ upāyena namento ujuṃ karonti , tathā acetanaṃ kaṭṭhakaḷiṅgarādiṃ tacchakā nemiādivasena vaṅkaṃ ujuñca karonti. Atha kasmā ahaṃ sakacittaṃ ujuṃ na karissāmī』』ti cintetvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99) –
『『Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
『『Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.
『『Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna, vippasannena cetasā.
『『Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Evaṃ yāni nimittāni aṅkuse katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, tehi saddhiṃ attano cittadamanaṃ saṃsanditvā aññaṃ byākaronto 『『udakañhi nayanti nettikā』』ti gāthaṃ abhāsi.
- Tattha udakaṃ hīti hi-saddo nipātamattaṃ. Nayantīti pathaviyā taṃ taṃ thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti. Tathā te nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti ujuṃ karonti. Namanavasena tacchakā nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena sīlādinā sundaravatā dhīrā sotāpattimaggādīnaṃ uppādentā attānaṃ damenti, arahattaṃ pana pattesu ekantadantā nāma hontīti.
Kulattheragāthāvaṇṇanā niṭṭhitā.
- Ajitattheragāthāvaṇṇanā
Maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti? So kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe anuppanne eva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiñca samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā godhāvarītīre kapitthārāme vasati. Atha ajito tassa santike pabbajito atthakāmāya devatāya coditena bāvarinā satthu santikaṃ pesito tissametteyyādīhi saddhiṃ bhagavantaṃ upasaṅkamitvā manasāva pañhe pucchitvā tesu vissajjitesu pasannacitto satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ dadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patto sīhanādaṃ nadanto 『『maraṇe me bhayaṃ natthī』』ti gāthaṃ abhāsi.
- Tattha maraṇeti maraṇanimittaṃ maraṇahetu. Meti mayhaṃ, bhayaṃ natthi ucchinnabhavamūlatāya parikkhīṇajātikattā . Anucchinnabhavamūlānañhi 『『kīdisī nu kho mayhaṃ āyatiṃ uppattī』』ti maraṇato bhayaṃ bhaveyya. Nikantīti apekkhā taṇhā, sā natthi jīvite suparimadditasaṅkhāratāya upādānakkhandhānaṃ dukkhāsārakādibhāvena suṭṭhu upaṭṭhahanato. Evaṃbhūto cāhaṃ sandehaṃ sarīraṃ, sakaṃ vā dehaṃ dehasaṅkhātaṃ dukkhabhāraṃ nikkhipissāmi chaḍḍessāmi, nikkhipanto ca 『『『iminā sarīrakena sādhetabbaṃ sādhitaṃ, idāni taṃ ekaṃsena chaḍḍanīyamevā』ti paññāvepullappattiyā sampajāno sativepullappattiyā paṭissato nikkhipissāmī』』ti. Imaṃ pana gāthaṃ vatvā thero jhānaṃ samāpajjitvā tadanantaraṃ parinibbāyīti.
Ajitattheragāthāvaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Nigrodhattheragāthāvaṇṇanā
Nāhaṃbhayassa bhāyāmīti āyasmato nigrodhattherassa gāthā. Kā uppatti? Ayaṃ kira ito aṭṭhārase kappasate brāhmaṇamahāsālakule nibbattitvā vayappatto kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharabandhanaṃ pahāya araññāyatanaṃ pavisitvā aññatarasmiṃ sālavane paṇṇasālaṃ katvā tāpasapabbajaṃ pabbajitvā vanamūlaphalāhāro vasati. Tena samayena piyadassī nāma sammāsambuddho loke uppajjitvā sadevakassa lokassa dhammāmatavassena kilesasantāpaṃ nibbāpento ekadivasaṃ tāpase anukampāya taṃ sālavanaṃ pavisitvā nirodhasamāpattiṃ samāpanno. Tāpaso vanamūlaphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso pupphitasāladaṇḍasākhāyo gahetvā sālamaṇḍapaṃ katvā taṃ sabbatthakameva sālapupphehi sañchādetvā bhagavantaṃ vanditvā pītisomanassavaseneva āhāratthāyapi agantvā namassamāno aṭṭhāsi. Satthā nirodhato vuṭṭhāya tassa anukampāya 『『bhikkhusaṅgho āgacchatū』』ti cintesi, 『『bhikkhusaṅghepi cittaṃ pasādessatī』』ti. Tāvadeva bhikkhusaṅgho āgato. So bhikkhusaṅghampi disvā pasannamānaso vanditvā añjaliṃ paggayha aṭṭhāsi. Satthā sitassa pātukaraṇāpadesena tassa bhāviniṃ sampattiṃ pakāsento dhammaṃ kathetvā pakkāmi saddhiṃ bhikkhusaṅghena. So tena puññakammena devamanussesuyeva saṃsaranto vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, nigrodhotissa nāmaṃ ahosi. So jetavanapaṭiggahaṇadivase buddhānubhāvadassanena sañjātappasādo pabbajitvā vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.190-220) –
『『Ajjhogāhetvā sālavanaṃ, sukato assamo mama;
Sālapupphehi sañchanno, vasāmi vipine tadā.
『『Piyadassī ca bhagavā, sayambhū aggapuggalo;
Vivekakāmo sambuddho, sālavanamupāgami.
『『Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;
Mūlaphalaṃ gavesanto, āhindāmi vane tadā.
『『Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;
Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.
『『Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;
Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.
『『Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;
Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.
『『Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;
Yugamattaṃ pekkhamāno, nisīdi purisuttamo.
『『Sāvako varuṇo nāma, piyadassissa satthuno;
Vasīsatasahassehi, upagacchi vināyakaṃ.
『『Piyadassī ca bhagavā, lokajeṭṭho narāsabho;
Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.
『『Anuruddho upaṭṭhāko, piyadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.
『『Ko nu kho bhagavā hetu, sitakammassa satthuno;
Kāraṇe vijjamānamhi, satthā pātukare sitaṃ.
『『Sattāhaṃ sālacchadanaṃ, yo me dhāresi māṇavo;
Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.
『『Anokāsaṃ na passāmi, yattha puññaṃ vipaccati;
Devaloke manusse vā, okāsova na sammati.
『『Devaloke vasantassa, puññakammasamaṅgino;
Yāvatā parisā tassa, sālacchannā bhavissati.
『『Tattha dibbehi naccehi, gītehi vāditehi ca;
Ramissati sadā santo, puññakammasamāhito.
『『Yāvatā parisā tassa, gandhagandhī bhavissati;
Sālassa pupphavasso ca, pavassissati tāvade.
『『Tato cutoyaṃ manujo, mānusaṃ āgamissati;
Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati.
『『Idha naccañca gītañca, sammatāḷasamāhitaṃ;
Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
『『Uggacchante ca sūriye, sālavassaṃ pavassate;
Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.
『『Aṭṭhārase kappasate, okkākakulasambhavo;
Gotamo nāma nāmena, satthā loke bhavissati.
『『Tassa dhamme sudāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;
Citake jhāyamānassa, chadanaṃ tattha hessati.
『『Vipākaṃ kittayitvāna, piyadassī mahāmuni;
Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.
『『Tiṃsakappāni devesu, devarajjamakārayiṃ;
Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.
『『Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;
Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.
『『Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.
『『Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
『『Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Evaṃ pana chaḷabhiñño hutvā phalasukhena vītināmento sāsanassa niyyānikabhāvavibhāvanatthaṃ aññābyākaraṇavasena 『『nāhaṃ bhayassa bhāyāmī』』ti gāthaṃ abhāsi.
- Tattha bhāyanti etasmāti bhayaṃ, jātijarādi. Bhayassāti nissakke sāmivacanaṃ, bhayato bhāyitabbanimittaṃ jātijarāmaraṇādinā hetunā nāhaṃ bhāyāmīti attho. Tattha kāraṇamāha 『『satthā no amatassa kovido』』ti. Amhākaṃ satthā amate kusalo veneyyānaṃ amatadāne cheko. Yattha bhayaṃ nāvatiṭṭhatīti yasmiṃ nibbāne yathāvuttaṃ bhayaṃ na tiṭṭhati okāsaṃ na labhati. Tenāti tato nibbānato. Vajantīti abhayaṭṭhānameva gacchanti. Nibbānañhi abhayaṭṭhānaṃ nāma. Kena pana vajantīti āha 『『maggena vajanti bhikkhavo』』ti, aṭṭhaṅgikena ariyamaggena satthu ovādakaraṇā bhikkhū saṃsāre bhayassa ikkhanakāti attho. Yatthāti vā yaṃ nimittaṃ yassa ariyamaggassa adhigamahetu attānuvādādikaṃ pañcavīsatividhampi bhayaṃ nāvatiṭṭhati patiṭṭhaṃ na labhati, tena ariyena maggena vajanti abhayaṭṭhānaṃ satthu sāsane bhikkhū, tena maggena ahampi gato, tasmā nāhaṃ bhayassa bhāyāmīti thero aññaṃ byākāsi.
Nigrodhattheragāthāvaṇṇanā niṭṭhitā.
- Cittakattheragāthāvaṇṇanā
Nīlāsugīvāti āyasmato cittakattherassa gāthā. Kā uppatti? So kira padumuttarabuddhakālato paṭṭhāya vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe manussayoniyaṃ nibbattitvā viññuttaṃ patto vipassiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ katvā vanditvā 『『santadhammena nāma ettha bhavitabba』』nti satthari nibbāne ca adhimucci. So tena puññakammena tato cuto tāvatiṃsabhavane nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti cittako nāma nāmena. So bhagavati rājagahaṃ gantvā veḷuvane viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññāyatanaṃ pavisitvā bhāvanānuyutto jhānaṃ nibbattetvā jhānapādakaṃ vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.1-7) –
『『Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.
『『Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;
Sambuddhaṃ abhipūjetvā, gacchāmi dakkhiṇāmukho.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
『『Ekanavute ito kappe, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthāraṃ vandituṃ rājagahaṃ upagato tattha bhikkhūhi 『『kiṃ, āvuso, araññe appamatto vihāsī』』ti puṭṭho attano appamādavihāranivedanena aññaṃ byākaronto 『『nīlāsugīvā』』ti gāthaṃ abhāsi.
- Tattha nīlāsugīvāti nīlasugīvā, gāthāsukhatthañhettha dīgho kato, rājivantatāya sundarāya gīvāya samannāgatoti attho. Te yebhuyyena ca nīlavaṇṇatāya nīlā. Sobhanakaṇṭhatāya sugīvā. Sikhinoti matthake jātāya sikhāya sassirikabhāvena sikhino. Morāti mayūrā. Kārambhiyanti kārambarukkhe. Kārambhiyanti vā tassa vanassa nāmaṃ. Tasmā kārambhiyanti kārambhanāmake vaneti attho. Abhinadantīti pāvussakāle meghagajjitaṃ sutvā kekāsaddaṃ karontā utusampadāsiddhena sarena haṃsādike abhibhavantā viya nadanti. Teti te morā. Sītavātakīḷitāti sītena meghavātena sañjātakīḷitā madhuravassitaṃ vassantā. Suttanti bhattasammadavinodanatthaṃ sayitaṃ, kāyakilamathapaṭipassambhanāya vā anuññātavelāyaṃ supantaṃ. Jhāyanti samathavipassanājhānehi jhāyanasīlaṃ bhāvanānuyuttaṃ. Nibodhentīti pabodhenti. 『『Imepi nāma niddaṃ anupagantvā jāgarantā attanā kattabbaṃ karonti, kimaṅgaṃ panāha』』nti evaṃ sampajaññuppādanena sayanato vuṭṭhāpentīti adhippāyo.
Cittakattheragāthāvaṇṇanā niṭṭhitā.
- Gosālattheragāthāvaṇṇanā
Ahaṃ kho veḷugumbasminti āyasmato gosālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe aññatarasmiṃ pabbate rukkhasākhāyaṃ olambamānaṃ paccekabuddhassa paṃsukūlacīvaraṃ disvā 『『arahaddhajo vatāya』』nti pasannacitto pupphehi pūjehi. So tena puññakammena tāvatiṃsabhavane nibbatto . Tato paṭṭhāya devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe ibbhakule nibbatto gosālo nāma nāmena. Soṇena pana koṭikaṇṇena kataparicayattā tassa pabbajitabhāvaṃ sutvā 『『sopi nāma mahāvibhavo pabbajissati , kimaṅgaṃ panāha』』nti sañjātasaṃvego bhagavato santike pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā sappāyaṃ vasanaṭṭhānaṃ gavesanto attano jātagāmassa avidūre ekasmiṃ sānupabbate vihāsi. Tassa mātā divase divase bhikkhaṃ deti. Athekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa mātā madhusakkharābhisaṅkhataṃ pāyāsaṃ adāsi. So taṃ gahetvā tassa pabbatassa chāyāyaṃ aññatarassa veḷugumbassa mūle nisīditvā paribhuñjitvā dhovitapattapāṇī vipassanaṃ ārabhi. Bhojanasappāyalābhena kāyacittānaṃ kallatāya samāhito udayabbayañāṇādike tikkhe sūre vahante appakasireneva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā bhāvanaṃ matthakaṃ pāpento saha paṭisambhidāhi arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14) –
『『Himavantassa avidūre, udaṅgaṇo nāma pabbato;
Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.
『『Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;
Heṭṭhā pahaṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
『『Ekanavute ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo attano paṭipattiṃ pavedento 『『ahaṃ kho veḷugumbasmi』』nti gāthaṃ abhāsi.
- Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna madhupāyasanti madhupasittapāyāsaṃ bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena, satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃudayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni katakicco, phalasamāpattiṃ pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo. Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi. Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato, ayameva ca imassa therassa aññābyākaraṇagāthā ahosi.
Gosālattheragāthāvaṇṇanā niṭṭhitā.
- Sugandhattheragāthāvaṇṇanā
Anuvassiko pabbajitoti āyasmato sugandhattherassa gāthā. Kā uppatti? So kira ito dvānavute kappe tissassa nāma sammāsambuddhassa kāle manussayoniyaṃ nibbattitvā viññutaṃ patto migabyadhanena araññe vicarati. Satthā tassa anukampāya padavaḷañjaṃ dassetvā gato. So satthu padacetiyāni disvā purimabuddhesu katādhikāratāya 『『sadevake loke aggapuggalassa imāni padānī』』ti pītisomanassajāto koraṇḍakapupphāni gahetvā pūjaṃ katvā cittaṃ pasādesi. So tena puññakammena devaloke nibbattitvā tato cuto aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kuṭumbiko hutvā satthu bhikkhusaṅghassa ca mahādānaṃ pavattetvā gandhakuṭiṃ mahagghagositacandanaṃ pisitvā tena paribhaṇḍaṃ katvā patthanaṃ paṭṭhapesi – 『『nibbattanibbattaṭṭhāne mayhaṃ sarīraṃ evaṃsugandhaṃ hotū』』ti. Evaṃ aññānipi tattha tattha bhave bahūni puññakammāni katvā sugatīsu eva parivattamāno imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa gehe nibbatti. Nibbattassa ca tassa mātukucchigatakālato paṭṭhāya mātu sarīraṃ sakalampi gehaṃ surabhigandhaṃ vāyati. Jātadivase pana visesato paramasugandhaṃ sāmantagehesupi vāyateva. Tassa mātāpitaro 『『amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato』』ti sugandhotveva nāmaṃ akaṃsu. So anupubbena vayappatto mahāselattheraṃ disvā tassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karonto sattāhabbhantare eva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24) –
『『Vanakammiko pure āsiṃ, pitumātumatenahaṃ;
Pasumārena jīvāmi, kusalaṃ me na vijjati.
『『Mama āsayasāmantā, tisso lokagganāyako;
Padāni tīṇi dassesi, anukampāya cakkhumā.
『『Akkante ca pade disvā, tissanāmassa satthuno;
Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
『『Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ gahetvāna, padaseṭṭhaṃ apūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Koraṇḍakachavī homi, suppabhāso bhavāmahaṃ.
『『Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto 『『anuvassiko pabbajito』』ti imaṃ gāthaṃ abhāsi.
- Tattha anuvassikoti anugato upagato vassaṃ anuvasso, anuvassova anuvassiko. Pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto ekavassikoti attho. Atha vā anugataṃ pacchāgataṃ apagataṃ vassaṃ anuvassaṃ, taṃ assa atthīti anuvassiko. Yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so evaṃ vutto, tasmā avassikoti vuttaṃ hoti. Passa dhammasudhammatanti tava satthu dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, yattha anuvassiko tuvaṃ pabbajito. Pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti tisso vijjā tayā anuppattā sacchikatā, tato eva kataṃ buddhassa sāsanaṃ sammāsambuddhassa sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto thero attānaṃ paraṃ viya katvā vadatīti.
Sugandhattheragāthāvaṇṇanā niṭṭhitā.
- Nandiyattheragāthāvaṇṇanā
Obhāsajātanti āyasmato nandiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle satthari parinibbute cetiye candanasārena vedikaṃ kāretvā uḷāraṃ pūjāsakkāraṃ pavattesi. Tato paṭṭhāya ajjhāsayasampanno hutvā tattha tattha vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ ācinitvā devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti. Tassa mātāpitaro nandiṃ janento jātoti nandiyoti nāmaṃ akaṃsu. So vayappatto anuruddhādīsu satthu santike pabbajantesu sayampi pabbajitvā vipassanāya kammaṃ karonto katādhikāratāya nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20) –
『『Padumuttaro nāma jino, lokajeṭṭho narāsabho;
Jalitvā aggikhandhova, sambuddho parinibbuto.
『『Nibbute ca mahāvīre, thūpo vitthāriko ahu;
Dūratova upaṭṭhenti, dhātugehavaruttame.
『『Pasannacitto sumano, akaṃ candanavedikaṃ;
Dissati thūpakhandho ca, thūpānucchaviko tadā.
『『Bhave nibbattamānamhi, devatte atha mānuse.
Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.
『『Pañcadasakappasate, ito aṭṭha janā ahuṃ;
Sabbe samattanāmā te cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā anuruddhattherādīhi saddhiṃ pācīnavaṃsamigadāye viharante imasmiṃ there ekadivasaṃ māro pāpimā bhiṃsāpetukāmo tassa bheravarūpaṃ dasseti. Thero taṃ 『『māro aya』』nti ñatvā 『『pāpima, ye māradheyyaṃ vītivattā, tesaṃ tava kiriyā kiṃ karissati, tatonidānaṃ pana tvaṃ eva vighātaṃ anatthaṃ pāpuṇissasī』』ti dassento 『『obhāsajātaṃ phalaga』』nti gāthaṃ abhāsi.
- Tattha obhāsajātanti ñāṇobhāsena jātobhāsaṃ aggamaggañāṇassa adhigatattā. Tena anavasesato kilesandhakārassa vihataviddhaṃsitabhāvato ativiya pabhassaranti attho. Phalaganti phalaṃ gataṃ upagataṃ, aggaphalañāṇasahitanti adhippāyo. Cittanti khīṇāsavassa cittaṃ sāmaññena vadati. Tenāha 『『abhiṇhaso』』ti. Tañhi nirodhaninnatāya khīṇāsavānaṃ niccakappaṃ arahattaphalasamāpattisamāpajjanato 『『phalena sahita』』nti vattabbataṃ arahati. Tādisanti tathārūpaṃ, arahantanti attho. Āsajjāti visodhetvā paribhuyya. Kaṇhāti māraṃ ālapati, so hi kaṇhakammattā kaṇhābhijātitāya ca 『『kaṇho』』ti vuccati. Dukkhaṃ nigacchasīti idha kucchianuppavesādinā niratthakaṃ kāyaparissamaṃ dukkhaṃ, samparāye ca appatikāraṃ apāyadukkhaṃ upagamissasi pāpuṇissasi. Taṃ sutvā māro 『『jānāti maṃ samaṇo』』ti tatthevantaradhāyīti.
Nandiyattheragāthāvaṇṇanā niṭṭhitā.
- Abhayattheragāthāvaṇṇanā
Sutvāsubhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi. Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā hi vuttaṃ –
『『Abhitthavitvā padumuttaraṃ jinaṃ, pasannacitto abhayo sayambhuṃ;
Na gacchi kappāni apāyabhūmiṃ, satasahassāni uḷārasaddho』』ti. (apa. thera 2.55.221)
Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷārabhāvena so aparimeyyo puññābhisando kusalābhisando tādiso ahosi. 『『Acintiye pasannānaṃ, vipāko hoti acintiyo』』ti (apa. thera 1.1.82) hi vuttaṃ. Tattha tattha hi bhave upacitaṃ puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsu eva saṃsaranto imasmiṃ buddhuppāde rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa uppatti parato āvi bhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhāpetvā 『『imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī』』ti vissajjito bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22) –
『『Vinatānadiyā tīre, vihāsi purisuttamo;
Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
『『Madhugandhassa pupphena, ketakassa ahaṃ tadā;
Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.
『『Ekanavute ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto 『『sutvā subhāsitaṃ vāca』』nti gāthaṃ abhāsi.
- Tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā. Subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ catusaccavibhāvanīyadhammakathaṃ. Na hi saccavinimuttā bhagavato dhammadesanā atthi. Buddhassāti sabbaññubuddhassa. Ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu etassāti ādiccabandhu, bhagavā. Tassa ādiccabandhuno. Ādiccassa vā bandhūti ādiccabandhu, bhagavā. Tassa bhagavato orasaputtabhāvato. Tenāha bhagavā –
『『Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya』』nti. (saṃ. ni. 1.91);
Paccabyadhinti paṭivijjhiṃ. Hī-ti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ, nirodhasaccaṃ, catusaccameva vā. Hī-ti vā hetuatthe nipāto. Yasmā paccabyadhiṃ nipuṇaṃ catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti āha 『『vālaggaṃ usunā yathā』』ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ ariyasaccanti yojanā.
Abhayattheragāthāvaṇṇanā niṭṭhitā.
- Lomasakaṅgiyattheragāthāvaṇṇanā
Dabbaṃkusanti āyasmato lomasakaṅgiyattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso nānāpupphehi pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi. Asampāyanto 『『ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyya』』nti paṇidhānaṃ akāsi, itaro 『『puccheyya』』nti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro 『『na jānāmī』』ti. Puna devaputto 『『atha kasmā tayā 『bhaddekarattaṃ katheyya』nti saṅgaro kato, idāni pana nāmamattampi na jānāsī』』ti codesi. Itaro tena saddhiṃ bhagavantaṃ upasaṅkamitvā, 『『mayā kira, bhante, pubbe 『imassa bhaddekarattaṃ kathessāmī』ti saṅgaro kato』』ti pucchi. Bhagavā 『『āma, kulaputta, kassapassa bhagavato kāle tayā evaṃ kata』』nti āha. Svāyamattho uparipaṇṇāsake āgatanayena vitthārato veditabbo. Atha lomasakaṅgiyo 『『tena hi, bhante, pabbājetha ma』』nti āha. Bhagavā 『『na, kho, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī』』ti paṭikkhipi. So mātu santikaṃ gantvā 『『anujānāhi maṃ, amma, pabbajituṃ, pabbajissāmaha』』nti vatvā, mātarā 『『tāta, sukhumālo tvaṃ kathaṃ pabbajissasī』』ti vutte, 『『attano parissayasahanabhāvaṃ pakāsento 『『dabbaṃ kusaṃ poṭakila』』nti gāthaṃ abhāsi.
- Tattha dabbanti dabbatiṇamāha, yaṃ 『『saddulo』』tipi vuccati. Kusanti kusatiṇaṃ, yo 『『kāso』』ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni ca panāhaṃ urasā panudissāmi urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi. Ko pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikañhi pahāya kāyavivekaṃ anubrūhayantasseva aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikāratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ 『『vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto』』ti. Evaṃ pana puttena vutte mātā 『『tena hi, tāta, pabbajā』』ti anujāni. So bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu – 『『āvuso, tvaṃ sukhumālo kiṃ sakkhissasi araññe vasitu』』nti. So tesampi tameva gāthaṃ vatvā araññaṃ pavisitvā bhāvanaṃ anuyuñjanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.23-27) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, nānāpupphehi pūjayiṃ.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti.
Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā.
- Jambugāmiyaputtattheragāthāvaṇṇanā
Kaccino vatthapasutoti āyasmato jambugāmiyaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekatiṃse kappe vessabhussa bhagavato kāle ekadivasaṃ kiṃsukāni pupphāni disvā tāni pupphāni gahetvā buddhaguṇe anussaranto bhagavantaṃ uddissa ākāse khipanto pūjesi. So tena puññakammena tāvatiṃsesu nibbatto. Tato paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ jambugāmiyassa nāma upāsakassa putto hutvā nibbatti. Tena puññakammena tāvatiṃsesu nibbatto. Tato paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ jambugāmiyassa nāma upāsakassa putvā nibbatti. Tenassa jambugāmiyaputtotveva samaññā ahosi. So vayappatto bhagavato santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā sākete añjanavane vasati. Athassa pitā 『『kiṃ nu kho mama putto sāsane abhirato viharati, udāhu no』』ti vīmaṃsanatthaṃ 『『kacci no vatthapasuto』』ti gāthaṃ likhitvā pesesi. So taṃ vācetvā, 『『pitā me pamādavihāraṃ āsaṅkati, ahañca ajjāpi puthujjanabhūmiṃ nātivatto』』ti saṃvegajāto ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30) –
『『Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā ñātīnaṃ vasananagaraṃ gantvā sāsanassa niyyānikabhāvaṃ pakāsento iddhipāṭihāriyaṃ dassesi. Taṃ disvā ñātakā pasannamānasā bahū saṅghārāme kāresuṃ. Theropi sakapitarā pesitaṃ gāthaṃ aṅkusaṃ katvā ghaṭento vāyamanto arahattaṃ sacchākāsi. Aññaṃ byākarontopi pitupūjanatthaṃ 『『kacci no vatthapasuto』』ti tameva gāthaṃ abhāsi.
- Tattha kaccīti pucchāyaṃ nipāto. Noti paṭisedhe. Vatthapasutoti vatthe pasuto vatthapasuto, cīvaramaṇḍanābhirato. Nidassanamattañcetaṃ pattamaṇḍanādicāpallapaṭikkhepassāpi adhippetattā. 『『Kacci na vatthapasuto』』tipi pāṭho, so evattho. Bhūsanāratoti attabhāvavibhūsanāya rato abhirato, yathekacce pabbajitvāpi capalā kāyadaḷhibahulā cīvarādiparikkhārassa attano sarīrassa ca maṇḍanavibhūsanaṭṭhānāya yuttā honti. Kimeva parikkhārapasuto bhūsanārato ca nāhosīti ayamettha padadvayassāpi attho. Sīlamayaṃ gandhanti akhaṇḍādibhāvāpādanena suparisuddhassa catubbidhassapi sīlassa vasena yvāyaṃ 『『yo ca sīlavataṃ pajāti na itarā dussīlapajā, dussīlattāyeva dussilyamayaṃ duggandhaṃ vāyati, evaṃ tvaṃ duggandhaṃ avāyitvā kacci sīlamayaṃ gandhaṃ vāyasīti attho. Atha vā netarā pajāti na itarā dussīlapajā, taṃ kacci na hoti, yato sīlamayaṃ gandhaṃ vāyasīti byatirekena sīlagandhavāyanameva vibhāveti.
Jambugāmiyaputtattheragāthāvaṇṇanā niṭṭhitā.
- Hāritattheragāthāvaṇṇanā
Samunnamayamattānanti āyasmato hāritattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ puññasambhāraṃ upacinanto ito ekatiṃse kappe sudassanaṃ nāma paccekasambuddhaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ katvā tena puññakammena sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthinagare brāhmaṇamahāsālakule nibbatti. Hāritotissa nāmaṃ ahosi. Tassa vayappattassa mātāpitaro kularūpādīhi anucchavikaṃ kumārikaṃ brāhmaṇadhītaraṃ ānesuṃ. So tāya saddhiṃ bhogasukhaṃ anubhavanto ekadivasaṃ attano tassā ca rūpasampattiṃ oloketvā dhammatāya codiyamāno 『『īdisaṃ nāma rūpaṃ nacirasseva jarāya maccunā ca abhippamaddīyatī』』ti saṃvegaṃ paṭilabhi. Katipayadivasātikkameneva cassa bhariyaṃ kaṇhasappo ḍaṃsitvā māresi. So tena bhiyyosomattāya sañjātasaṃvego satthu santikaṃ gantvā dhammaṃ sutvā gharabandhane chinditvā pabbaji. Tassa ca cariyānukūlaṃ kammaṭṭhānaṃ gahetvā viharantassa kammaṭṭhānaṃ na sampajjati, cittaṃ ujugataṃ na hoti. So gāmaṃ piṇḍāya paviṭṭho aññataraṃ usukāraṃ usudaṇḍaṃ yante pakkhipitvā ujuṃ karontaṃ disvā 『『ime acetanampi nāma ujuṃ karonti, kasmā ahaṃ cittaṃ ujuṃ na karissāmī』』ti cintetvā tatova paṭinivattitvā divāṭṭhāne nisinno vipassanaṃ ārabhi. Athassa bhagavā upari ākāse nisīditvā ovādaṃ dento 『『samunnamayamattāna』』nti gāthaṃ abhāsi. Ayameva thero attānaṃ paraṃ viya ovadanto abhāsīti ca vadanti.
- Tattha samunnamayanti sammā unnamento, samāpattivasena kosajjapakkhe patituṃ adatvā tato uddharanto vīriyasamataṃ yojentoti attho. Attānanti cittaṃ, atha vā samunnamayāti kosajjapakkhato samunnamehi. Ma-kāro padasandhikaro. Hīnavīriyatāya tava cittaṃ kammaṭṭhānavīthiṃ nappaṭipajjati ce, taṃ vīriyārambhavasena sammā unnamehi, anonataṃ anapanataṃ karohīti adhippāyo. Evaṃ pana karonto usukārova tejanaṃ. Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritāti. Yathā nāma usukāro kaṇḍaṃ īsakampi onataṃ apanatañca vijjhanto lakkhaṃ bhindanatthaṃ ujuṃ karoti, evaṃ kosajjapātato arakkhaṇena onataṃ uddhaccapātato arakkhaṇena apanataṃ vijjhanto appanāpattiyā cittaṃ ujuṃ karitvāna samāhitacitto vipassanaṃ ussukkāpetvā sīghaṃ aggamaggañāṇena avijjaṃ bhinda padālehīti. Taṃ sutvā thero vipassanaṃ vaḍḍhetvā nacireneva arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.35.39-43) –
『『Himavantassāvidūre, vasalo nāma pabbato;
Buddho sudassano nāma, vasate pabbatantare.
『『Pupphaṃ hemavantaṃ gayha, vehāsaṃ agamāsahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
『『Pupphaṃ kuṭajamādāya, sīse katvānahaṃ tadā;
Buddhassa abhiropesiṃ, sayambhussa mahesino.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākarontopi tameva gāthaṃ abhāsi.
Hāritattheragāthāvaṇṇanā niṭṭhitā.
- Uttiyattheragāthāvaṇṇanā
Ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā mahārūpo susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ oloketvā 『『ayaṃ ito cuto devaloke nibbattitvā tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī』』ti byākaritvā pakkāmi.
So tathā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto 『『amataṃ pariyesissāmī』』ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte disvā satthāraṃ upasaṅkamitvā saṅkhepeneva ovādaṃ yāci. Satthāpi tassa 『『tasmātiha tvaṃ, uttiya, ādimeva visodhehī』』tiādinā (saṃ. ni. 5.369) saṅkhepeneva ovādaṃ adāsi. So tassa ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji. Uppanne pana ābādhe sañjātasaṃvego vīriyārambhavatthuṃ katvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.3.169-179) –
『『Candabhāgānadītīre, susumāro ahaṃ tadā;
Sagocarapasutohaṃ, nadititthaṃ agacchahaṃ.
『『Siddhattho tamhi samaye, sayambhū aggapuggalo;
Nadiṃ taritukāmo so, nadititthaṃ upāgami.
『『Upagate ca sambuddhe, ahampi tatthupāgamiṃ;
Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.
『『Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;
Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni.
『『Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;
Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.
『『Nadiyā pārime tīre, siddhattho lokanāyako;
Assāsesi mamaṃ tattha, amataṃ pāpuṇissati.
『『Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;
Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.
『『Sattakkhattuñca devindo, devarajjamakāsahaṃ;
Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.
『『Vivekamanuyuttohaṃ , nipako ca susaṃvuto;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;
Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena aññaṃ byākaronto 『『ābādhe me samuppanne』』ti gāthaṃ abhāsi.
- Tattha ābādhe me samuppanneti sarīrassa ābādhanato 『『ābādho』』ti laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte. Sati me udapajjathāti 『『uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya. Yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ vīriyaṃ ārabhāmi 『appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』』』ti vīriyārambhavatthubhūtā sati tasseva ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi. Tenāha 『『ābodho me samuppanno, kālo me nappamajjitu』』nti. Evaṃ uppannañhi satiṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti.
Uttiyattheragāthāvaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Catutthavaggo
-
Gahvaratīriyattheragāthāvaṇṇanā
Phuṭṭhoḍaṃsehīti āyasmato gahvaratīriyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso 『『dhammo esa vuccatī』』ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā 『『aggidatto』』ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahvaratīre nāma araññaṭṭhāne vasati. Tenassa gahvaratīrayoti samaññā ahosi. So vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –
『『Migaluddo pure āsi, araññe vipine ahaṃ;
Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.
『『Catusaccaṃ pakāsentaṃ, desentaṃ, amataṃ padaṃ;
Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.
『『Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;
Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.
『『Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiyaṃ agamāsi. Tassa āgatabhāvaṃ sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva gantukāmo ahosi. Taṃ ñātakā, 『『bhante, araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ, idheva vasathā』』ti āhaṃsu. Taṃ sutvā thero 『『araññavāsoyeva mayhaṃ ruccatī』』ti vivekābhiratikittanamukhena aññaṃ byākaronto 『『phuṭṭho ḍaṃsehī』』ti gāthaṃ abhāsi.
- Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya 『『ḍaṃsā』』ti laddhanāmāhi andhakamakkhikāhi, makasanaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho. Araññasminti 『『pañcadhanusatikaṃ pacchima』』nti (pārā. 654) vuttaaraññalakkhaṇayogato araññe. Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti saṅgāmāvacaro hatthināgo viya saṅgāmamuddhani parasenāsampahāraṃ. 『『Araññavāso nāma buddhādīhi vaṇṇito thomito』』ti ussāhajāto sato satimā hutvā tatra tasmiṃ araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya, 『『ḍaṃsādayo maṃ ābādhentī』』ti araññavāsaṃ na jaheyyāti attho.
Gahvaratīriyattheragāthāvaṇṇanā niṭṭhitā.
- Suppiyattheragāthāvaṇṇanā
Ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ adāsi, tathā bhikkhusaṅghassa. So tena puññakammena devamanussesu saṃsaranto kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi. Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā sammāpaṭipattiṃ pūretvā 『『ajaraṃ jīramānenā』』ti gāthaṃ abhāsi.
- Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Tañhi ajātattā natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti santappamānena, rāgādīhi ekādasahi aggīhi dayhamānena. Nibbutinti yathāvuttasantāpābhāvato nibbutasabhāvaṃ nibbānaṃ. Nimiyanti parivatteyyaṃ cetāpeyyaṃ. Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ. Ayañhettha saṅkhepattho – khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā rāgaggiādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi anupasantasabhāvena saupaddavena, tappaṭipakkhabhāvato ajaraṃ paramupasamabhūtaṃ kenaci anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ parivatteyyaṃ 『『mahā vata me lābho mahā udayo hatthagato』』ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye ca jīvite ca nirapekkhataṃ, nibbānaṃ paṭipesitattañca pakāsento 『『nimiyaṃ paramaṃ santiṃ, yogakkhemaṃ anuttara』』nti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.51-77) –
『『Varuṇo nāma nāmena, brāhmaṇo mantapāragū;
Chaḍḍetvā dasa puttāni, vanamajjhogahiṃ tadā.
『『Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;
Paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so, āgacchi mama assamaṃ.
『『Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;
Buddhassa ānubhāvena, pajjalī vipinaṃ tadā.
『『Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;
Pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.
『『Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;
Anukampāya me buddho, idaṃ vacanamabravi.
『『Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;
Paribhutte ca saṅghamhi, puññaṃ tava bhavissati.
『『Puṭakaṃ taṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;
Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.
『『Tattha dibbehi naccehi, gītehi vāditehi ca;
Puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.
『『Yāvatā caturo dīpā, sasamuddā sapabbatā;
Phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.
『『Yāvatā ye pakkhigaṇā, ākāse uppatanti ce;
Tepi me vasamanventi, phaladānassidaṃ phalaṃ.
『『Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;
Kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.
『『Kummā soṇā madhukārā, ḍaṃsā ca makasā ubho;
Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
『『Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;
Tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
『『Yepi dīghāyukā nāgā, iddhimanto mahāyasā;
Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
『『Sīhā byagghā ca dīpī ca, acchakokataracchakā;
Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
『『Osadhī tiṇavāsī ca, ye ca ākāsavāsino;
Sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
『『Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;
Phassayitvā viharāmi, phaladānassidaṃ phalaṃ.
『『Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;
Ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.
『『Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;
Ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.
『『Abhiññāpāramiṃ gantvā, sukkamūlena codito;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Tevijjā iddhipattā ca, buddhaputtā mahāyasā;
Dibbasotaṃ samāpannā, tesaṃ aññataro ahaṃ.
『『Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi.
Suppiyattheragāthāvaṇṇanā niṭṭhitā.
- Sopākattheragāthāvaṇṇanā
Yathāpi ekaputtasminti āyasmato sopākattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā nibbatto ekadivasaṃ satthāraṃ disvā pasannacitto bījapūraphalāni satthu upanesi. Paṭiggahesi bhagavā anukampaṃ upādāya . So bhikkhusaṅghe ca abhippasanno salākabhattaṃ paṭṭhapetvā saṅghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi puññakammehi aparāparaṃ devamanussesu sampattiṃ anubhavanto ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi. Evaṃ tattha tattha puññāni katvā sugatīsu eva paribbhamanto imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātā dasa māse kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Taṃ ñātakā 『『matā』』ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhāvikattā devatānubhāvena mātukucchito arogo nikkhami. Mātā pana kālamakāsi. Devatā taṃ gahetvā manussarūpena susānagopakassa gehe ṭhapetvā katipayakālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako ca naṃ attano puttaṃ katvā vaḍḍheti. So tathā vaḍḍhento tassa puttena supiyena nāma dārakena saddhiṃ kīḷanto vicarati. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi.
Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāya ñāṇajālaṃ pattharitvā veneyyabandhave oloketvā ñāṇajalantogadhaṃ disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā 『『pitarā anuññātosī』』ti vutto pitaraṃ satthu santikaṃ nesi. Tassa pitā satthāraṃ upasaṅkamitvā vanditvā 『『bhante, imaṃ dārakaṃ pabbājethā』』ti anujāni. Satthā taṃ pabbājetvā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto ca cirasseva mettājhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.45.1-7) –
『『Kakusandho mahāvīro, sabbadhammāna pāragū;
Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.
『『Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;
Bhagavā tamhi samaye, jhāyate pabbatantare.
『『Disvānahaṃ devadevaṃ, vippasannena cetasā;
Dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.
『『Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā hutvā pana aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ dassento 『『yathāpi ekaputtasmi』』nti gāthaṃ abhāsi.
- Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca kulavaṃsaṃ tāyati cāti putto, atrajādibhedo putto. Eko putto ekaputto, tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo. Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu sabbesu vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti – yathā ekaputtake piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu, kāmabhavādibhedesu sabbesu bhavesu daharādibhedāsu sabbāsu avatthāsu ca ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, 『『mitto udāsīno pañcatthiko』』ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti. Imaṃ pana gāthaṃ vatvā 『『sace tumhe āyasmanto evaṃ mettābhāvanaṃ anuyuñjeyyātha, ye te bhagavatā 『sukhaṃ supatī』tiādinā (a. ni. 11.15) ekādasa mettānisaṃsā vuttā, ekaṃsena tesaṃ bhāgino bhavathā』』ti ovādamadāsi.
Sopākattheragāthāvaṇṇanā niṭṭhitā.
- Posiyattheragāthāvaṇṇanā
Anāsannavarāti āyasmato posiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā sugatīsu eva saṃsaranto ito dvenavute kappe tissassa bhagavato kāle migaluddo hutvā araññe vicarati. Atha bhagavā tassa anuggahaṃ kātuṃ araññaṃ gantvā tassa cakkhupathe attānaṃ dassesi. So bhagavantaṃ disvā pasannacitto āvudhaṃ nikkhipitvā upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Bhagavā nisīditukāmataṃ dassesi. So tāvadeva tiṇamuṭṭhiyo gahetvā same bhūmibhāge sakkaccaṃ santharitvā adāsi. Nisīdi tattha bhagavā anukampaṃ upādāya. Nisinne pana bhagavati anappakaṃ pītisomanassaṃ paṭisaṃvedento bhagavantaṃ vanditvā sayampi ekamantaṃ nisīdi. Atha bhagavā 『『ettakaṃ vaṭṭati imassa kusalabīja』』nti uṭṭhāyāsanā pakkāmi. Acirapakkante bhagavati taṃ sīho migarājā ghātesi. So kālaṅkato devaloke nibbatti. 『『So kira bhagavati anupagacchante sīhena ghātito niraye nibbattissatī』』ti taṃ disvā bhagavā sugatiyaṃ nibbattanatthaṃ kusalabījaropanatthañca upasaṅkami.
So tattha yāvatāyukaṃ ṭhatvā tato devalokato cavitvā sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto saṅgāmajitattherassa kaniṭṭhabhātā hutvā nibbatti. Posiyotissa nāmaṃ ahosi. So vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā antimabhavikatāya dhammatāya codiyamāno jātiādiṃ paṭicca uppannasaṃvego pabbajitvā araññaṃ pavisitvā vūpakaṭṭho hutvā catusaccakammaṭṭhānabhāvanaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.53.1-12) –
『『Himavantassāvidūre, lambako nāma pabbato;
Tattheva tisso sambuddho, abbhokāsamhi caṅkami.
『『Migaluddo tadā āsiṃ, araññe kānane ahaṃ;
Disvāna taṃ devadevaṃ, tiṇamuṭṭhimadāsahaṃ.
『『Nisīdanatthaṃ buddhassa, datvā cittaṃ pasādayiṃ;
Sambuddhaṃ abhivādetvā, pakkāmiṃ uttarāmukho.
『『Aciraṃ gatamattassa, migarājā apothayi;
Sohena pothito, santo tattha kālaṅkato ahaṃ.
『『Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;
Sumutto saravegova, devalokamagacchahaṃ.
『『Yūpo tattha subho āsi, puññakammābhinimmito;
Sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.
『『Pabhā niddhāvate tassa, sataraṃsīva uggato;
Ākiṇṇo devakaññāhi, āmodiṃ kāmakāmihaṃ.
『『Devalokā cavitvāna, sukkamūlena codito;
Āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.
『『Catunnavutito kappe, nisīdanamadāsahaṃ;
Duggatiṃ nābhijānāmi, tiṇamuṭṭhe idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā bhagavantaṃ vandituṃ sāvatthiṃ āgato ñātiṃ anukampāya ñātigehaṃ agamāsi. Tattha naṃ purāṇadutiyikā vanditvā āsanadānādinā paṭhamaṃ upāsikā viya vattaṃ dassetvā therassa ajjhāsayaṃ ajānantī pacchā itthikuttādīhi palobhetukāmā ahosi . Thero 『『aho andhabālā mādisepi nāma evaṃ paṭipajjatī』』ti cintetvā kiñci avatvā uṭṭhāyāsanā araññameva gato. Taṃ āraññakā bhikkhū 『『kiṃ, āvuso, atilahuṃ, nivattosi, ñātakehi na diṭṭhosī』』ti pucchiṃsu. Thero tattha pavattiṃ ācikkhanto 『『anāsannavarā etā』』ti gāthaṃ abhāsi.
- Tattha anāsannavarāti etā itthiyo na āsannā anupagatā, dūre eva vā ṭhitā hutvā varā purisassa seṭṭhā hitāvahā, tañca kho niccameva sabbakālameva, na rattimeva, na divāpi, na rahovelāyapi. Vijānatāti vijānantena. 『『Anāsannaparā』』tipi pāḷi, so evattho. Ayañhettha adhippāyo – caṇḍahatthiassamahiṃsasīhabyagghayakkharakkhasapisācāpi manussānaṃ anupasaṅkamanto varā seṭṭhā, na anatthāvahā, te pana upasaṅkamantā diṭṭhadhammikaṃyeva anatthaṃ kareyyuṃ. Itthiyo pana upasaṅkamitvā diṭṭhadhammikaṃ samparāyikaṃ vimokkhanissitampi atthaṃ vināsetvā mahantaṃ anatthaṃ āpādenti, tasmā anāsannavarā etā niccameva vijānatāti. Idāni tamatthaṃ attūpanāyikaṃ katvā dassento 『『gāmā』』tiādimāha. Tattha gāmāti gāmaṃ. Upayogatthe hi etaṃ nissakkavacanaṃ. Araññamāgammāti araññato āgantvā. Ma-kāro padasandhikaro, nissakke cetaṃ upayogavacanaṃ. Tatoti mañcakato. Anāmantetvāti anālapitvā purāṇadutiyikaṃ 『『appamattā hohī』』ti ettakampi avatvā. Posiyoti attānameva paraṃ viya vadati. Ye pana 『『pakkāmi』』nti paṭhanti, tesaṃ ahaṃ posiyo pakkāminti yojanā. Ye pana 『『sā itthī theraṃ gharaṃ upagataṃ bhojetvā palobhetukāmā jātā, taṃ disvā thero tāvadeva gehato nikkhamitvā vihāraṃ gantvā attano vasanaṭṭhāne mañcake nisīdi. Sāpi kho itthī pacchābhattaṃ alaṅkatapaṭiyattā vihāre therassa vasanaṭṭhānaṃ upasaṅkami. Taṃ disvā thero kiñci avatvā uṭṭhāya divāṭṭhānameva gato』』ti vadanti, tesaṃ 『『gāmā araññamāgammā』』ti gāthāpadassa attho yathārutavaseneva niyyati. Vihāro hi idha 『『arañña』』nti adhippeto.
Posiyattheragāthāvaṇṇanā niṭṭhitā.
- Sāmaññakānittheragāthāvaṇṇanā
Sukhaṃsukhatthoti āyasmato sāmaññakānittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha bhave kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle manussayoniyaṃ nibbatto vipassiṃ bhagavantaṃ disvā pasannamānaso ekaṃ mañcaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa paribbājakassa putto hutvā nibbatti. Sāmaññakānītissa nāmaṃ ahosi. So viññutaṃ patto satthu yamakapāṭihāriyaṃ disvā pasannamānaso sāsane pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā jhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –
『『Vipassino bhagavato, lokajeṭṭhassa tādino;
Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
『『Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
Tena mañcaka dānena, pattomhi āsavakkhayaṃ.
『『Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Therassa pana gihisahāyako kātiyāno nāma paribbājako buddhuppādato paṭṭhāya titthiyānaṃ hatalābhasakkāratāya ghāsacchādanamattampi alabhanto ājīvakāpakato theraṃ upasaṅkamitvā 『『tumhe sākiyaputtiyā nāma mahālābhaggayasaggappattā sukhena jīvatha, mayaṃ pana dukkhitā kicchajīvikā, kathaṃ nu kho paṭipajjamānassa diṭṭhadhammikañceva samparāyikañca sukhaṃ sampajjatī』』ti pucchi. Athassa thero 『『nippariyāyato sukhaṃ nāma lokuttarasukhameva, tañca tadanurūpaṃ paṭipattiṃ paṭipajjantassevā』』ti attanā tassa adhigatabhāvaṃ pariyāyena vibhāvento 『『sukhaṃ sukhattho labhate tadācara』』nti gāthaṃ abhāsi.
- Tattha sukhanti nirāmisaṃ sukhaṃ idhādhippetaṃ. Tañca phalasamāpatti ceva nibbānañca. Tathā hi 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』 (dī. ni. 3.355; a. ni. 5.27; vibha. 804) 『『nibbānaṃ paramaṃ sukha』』nti (dha. pa. 203-204) ca vuttaṃ. Sukhatthoti sukhappayojano, yathāvuttena sukhena atthiko. Labhateti pāpuṇāti, atthikassevedaṃ sukhaṃ, na itarassa. Ko pana atthikoti āha 『『tadācara』』nti tadatthaṃ ācaranto, yāya paṭipattiyā taṃ paṭipattiṃ paṭipajjantoti attho. Na kevalaṃ tadācaraṃ sukhameva labhate, atha kho kittiñca pappoti 『『itipi sīlavā suparisuddhakāyavacīkammanto suparisuddhājīvo jhāyī jhānayutto』』tiādinā kittiṃ parammukhā patthaṭayasataṃ pāpuṇāti. Yasassa vaḍḍhatīti sammukhe guṇābhitthavasaṅkhāto parivārasampadāsaṅkhāto ca yaso assa paribrūhati. Idāni 『『tadācara』』nti sāmaññato vuttamatthaṃ sarūpato dassento – 『『yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā』』ti āha. Tassattho yo puggalo kilesehi ārakattā parisuddhaṭṭhena paṭipajjantānaṃ ariyabhāvakaraṇaṭṭhena ariyaṃ, sammādiṭṭhiādiaṭṭhaṅgasamudāyatāya aṭṭhaṅgikaṃ, antadvayarahitamajjhimapaṭipattibhāvato akuṭilaṭṭhena añjasaṃ, kāyavaṅkādippahānato ujuṃ, nibbānatthikehi magganiyaṭṭhena kilese mārento gamanaṭṭhena ca 『『magga』』nti laddhanāmaṃ dukkhanirodhagāminipaṭipadaṃ amatassa asaṅkhatāya dhātuyā pattiyā adhigamāya bhāveti attano santāne uppādeti vaḍḍheti ca, so nippariyāyena 『『sukhattho tadācara』』nti vuccati, tasmā yathāvuttaṃ sukhaṃ labhati. Taṃ sutvā paribbājako pasannamānaso pabbajitvā sammā paṭipajjanto nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Idameva therassa aññābyākaraṇaṃ ahosi.
Sāmaññakānittheragāthāvaṇṇanā niṭṭhitā.
- Kumāputtattheragāthāvaṇṇanā
Sādhusutanti āyasmato kumāputtattherassa gāthā. Kā uppati? So kira purimabuddhesu katādhikāro ito ekanavute kappe ajinacammavasano tāpaso hutvā bandhumatīnagare rājuyyāne vasanto vipassiṃ bhagavantaṃ passitvā pasannamānaso pādabbhañjanatelaṃ adāsi. So tena puññakammena devaloke nibbatto. Tato paṭṭhāya sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe veḷukaṇṭakanagare gahapatikule nibbatto. 『『Nando』』tissa nāmaṃ akaṃsu. Mātā panassa kumā nāma, tena kumāputtoti paññāyittha. So āyasmato sāriputtassa santike dhammaṃ sutvā laddhappasādo pabbajitvā katapubbakicco pariyantapabbatapasse samaṇadhammaṃ karonto visesaṃ nibbattetuṃ asakkonto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā kammaṭṭhānaṃ sodhetvā sappāyaṭṭhāne vasanto vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.53.24-30) –
『『Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;
Cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.
『『Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;
Padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ.
『『Sabbakāmasamiddhañca, oghatiṇṇamanāsavaṃ;
Disvā pasannasumano, abbhañjanamadāsahaṃ.
『『Ekanavutito kappe, abbhañjanamadāsahaṃ;
Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā araññe kāyadaḷhibahule bhikkhū, disvā te ovadanto sāsanassa niyyānikabhāvaṃ pakāsento 『『sādhu sutaṃ sādhu caritaka』』nti gāthaṃ abhāsi.
- Tattha sādhūti sundaraṃ. Sutanti savanaṃ. Tañca kho vivaṭṭūpanissitaṃ visesato appicchatādipaṭisaṃyuttaṃ dasakathāvatthusavanaṃ idhādhippetaṃ. Sādhu caritakanti tadeva appicchatādicaritaṃ ciṇṇaṃ, sādhucaritameva hi 『『caritaka』』nti vuttaṃ. Padadvayenāpi bāhusaccaṃ tadanurūpaṃ paṭipattiñca 『『sundara』』nti dasseti. Sadāti sabbakāle navakamajjhimatherakāle, sabbesu vā iriyāpathakkhaṇesu. Aniketavihāroti kilesānaṃ nivāsanaṭṭhānaṭṭhena pañcakāmaguṇā niketā nāma, lokiyā vā chaḷārammaṇadhammā. Yathāha – 『『rūpanimittaniketavisāravinibandhā kho, gahapati, 『niketasārī』ti vuccatī』』tiādi (saṃ. ni. 3.3). Tesaṃ niketānaṃ pahānatthāya paṭipadā aniketavihāro. Atthapucchananti taṃ ājānitukāmassa kalyāṇamittaṃ upasaṅkamitvā diṭṭhadhammikasamparāyikaparamatthapabhedassa pucchanaṃ, kusalādibhedassa vā atthassa sabhāvadhammassa 『『kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajja』』ntiādinā (ma. ni. 3.296) pucchanaṃ atthapucchanaṃ. Padakkhiṇakammanti taṃ pana pucchitvā padakkhiṇaggāhibhāvena tassa ovāde adhiṭṭhānaṃ sammāpaṭipatti. Idhāpi 『『sādhū』』ti padaṃ ānetvā yojetabbaṃ. Etaṃ sāmaññanti 『『sādhu suta』』ntiādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro , yañca atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo. Yasmā imāya eva paṭipadāya samaṇabhāvo, na aññathā, tasmā 『『sāmañña』』nti nippariyāyato maggaphalassa adhivacanaṃ. Tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavāti, taṃ dassetuṃ 『『akiñcanassā』』ti vuttaṃ. Apariggāhakassa, khettavatthuhiraññasuvaṇṇadāsidāsādipariggahapaṭiggahaṇarahitassāti attho.
Kumāputtattheragāthāvaṇṇanā niṭṭhitā.
- Kumāputtasahāyattheragāthāvaṇṇanā
Nānājanapadaṃyantīti āyasmato kumāputtasahāyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto araññaṃ pavisitvā bahuṃ rukkhadaṇḍaṃ chinditvā kattarayaṭṭhiṃ katvā saṅghassa adāsi. Aññañca yathāvibhavaṃ puññaṃ katvā devesu nibbattitvā tato paṭṭhāya sugatīsuyeva parivattento imasmiṃ buddhuppāde veḷukaṇṭakanagare iddhe kule nibbatti. Sudantotissa nāmaṃ ahosi. 『『Vāsulo』』ti keci vadanti. So kumāputtassa piyasahāyo hutvā vicaranto 『『kumāputto pabbajito』』ti sutvā 『『na hi nūna so orako dhammavinayo, yattha kumāputto pabbajito』』ti tadanubandhena sayampi pabbajitukāmo hutvā satthu santikaṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So bhiyyosomattāya pabbajjāya sañjātachando pabbajitvā kumāputteneva saddhiṃ pariyantapabbate bhāvanānuyutto viharati. Tena ca samayena sambahulā bhikkhū nānājanapadesu janapadacārikaṃ carantāpi gacchantāpi āgacchantāpi taṃ ṭhānaṃ upagacchanti. Tena tattha kolāhalaṃ hoti. Taṃ disvā sudantatthero 『『ime bhikkhū niyyānikasāsane pabbajitvā janapadavitakkaṃ anuvattentā cittasamādhiṃ virādhentī』』ti saṃvegajāto tameva saṃvegaṃ attano cittadamanassa aṅkusaṃ karonto 『『nānājanapadaṃ yantī』』ti gāthaṃ abhāsi.
- Tattha nānājanapadanti visuṃ visuṃ nānāvidhaṃ janapadaṃ, kāsikosalādianekaraṭṭhanti attho. Yantīti gacchanti. Vicarantāti 『『asuko janapado subhikkho sulabhapiṇḍo, asuko khemo arogo』』tiādivitakkavasena janapadacārikaṃ carantā. Asaññatāti tasseva janapadavitakkassa appahīnatāya cittena asaṃyatā. Samādhiñca virādhentīti sabbassapi uttarimanussadhammassa mūlabhūtaṃ upacārappanābhedaṃ samādhiñca nāma virādhenti . Ca-saddo sambhāvane. Desantaracaraṇena jhāyituṃ okāsābhāvena anadhigataṃ samādhiṃ nādhigacchantā, adhigatañca vasībhāvānāpādanena jīrantā vīrādhenti nāma. Kiṃsu raṭṭhacariyā karissatīti sūti nipātamattaṃ. 『『Evaṃbhūtānaṃ raṭṭhacariyā janapadacārikā kiṃ karissati, kiṃ nāma atthaṃ sādhessati, niratthakāvā』』ti garahanto vadati. Tasmāti yasmā īdisī desantaracariyā bhikkhussa na atthāvahā, api ca kho anatthāvahā sampattīnaṃ virādhanato, tasmā. Vineyya sārambhanti vasanapadese arativasena uppannaṃ sārambhaṃ cittasaṃkilesaṃ tadanurūpena paṭisaṅkhānena vinetvā vūpasametvā. Jhāyeyyāti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyeyya. Apurakkhatoti micchāvitakkehi taṇhādīhi vā na purakkhatoti tesaṃ vasaṃ anupagacchanto kammaṭṭhānameva manasi kareyyāti attho. Evaṃ pana vatvā thero tameva saṃvegaṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.53.36-41) –
『『Kānanaṃ vanamoggayha, veḷuṃ chetvānahaṃ tadā;
Ālambanaṃ karitvāna, saṅghassa adadiṃ bahuṃ.
『『Tena cittappasādena, subbate abhivādiya;
Ālambadaṇḍaṃ datvāna, pakkāmiṃ uttarāmukho.
『『Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;
Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Yaṃ panatthaṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ patto, tamevatthaṃ hadaye ṭhapetvā arahattaṃ pattopi 『『nānājanapadaṃ yanti』』ti idameva gāthaṃ abhāsi. Tasmā tadevassa aññābyākaraṇaṃ ahosīti.
Kumāputtasahāyattheragāthāvaṇṇanā niṭṭhitā.
- Gavampatittheragāthāvaṇṇanā
Yoiddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke uppanno aparāparaṃ puññāni karonto koṇāgamanassa bhagavato cetiye chattañca vedikañca kāresi. Kassapassa pana bhagavato kāle aññatarasmiṃ kulagehe nibbatto. Tasmiñca kule bahuṃ gomaṇḍalaṃ ahosi. Taṃ gopālakā rakkhanti. Ayaṃ tattha antarantarā yuttappayuttaṃ vicārento vicarati. So ekaṃ khīṇāsavattheraṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ karontaṃ disvā 『『ayyo sūriyātapena kilamissatī』』ti cintetvā cattāro sirīsadaṇḍe ussāpetvā tesaṃ upari sirīsasākhāyo ṭhapetvā sākhāmaṇḍapaṃ katvā adāsi. 『『Maṇḍapassa samīpe sirīsarukkhaṃ ropesī』』ti ca vadanti. Tassa anukampāya devasikaṃ thero tattha nisīdi. So tena puññakammena tato cavitvā cātumahārājikesu nibbatti. Tassa purimakammasaṃsūcakaṃ vimānadvāre mahantaṃ sirīsavanaṃ nibbatti vaṇṇagandhasampannehi aññehi pupphehi sabbakāle upasobhayamānaṃ, tena taṃ vimānaṃ 『『serīsaka』』nti paññāyittha. So devaputto ekaṃ buddhantaraṃ devesu ca manussesu ca saṃsaritvā imasmiṃ buddhuppāde yasattherassa catūsu gihisahāyesu gavampati nāma hutvā āyasmato yasassa pabbajitabhāvaṃ sutvā attano sahāyehi saddhiṃ bhagavato santikaṃ agamāsi . Satthā tassa dhammaṃ desesi. So desanāvasāne sahāyehi saddhiṃ arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.42-47) –
『『Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;
Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
『『Tasmiṃ mahākāruṇike, sabbasattahite rate;
Pasannacitto sumano, nelapupphaṃ apūjayiṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero vimuttisukhaṃ paṭisaṃvedento sākete viharati añjanavane. Tena ca samayena bhagavā mahatā bhikkhusaṅghena saddhiṃ sāketaṃ gantvā añjanavane vihāsi. Senāsanaṃ nappahosi. Sambahulā bhikkhū vihārasāmantā sarabhuyā nadiyā vālikāpuḷine sayiṃsu. Atha aḍḍharattasamaye nadiyā udakoghe āgacchante sāmaṇerādayo uccāsaddamahāsaddā ahesuṃ. Bhagavā taṃ ñatvā āyasmantaṃ gavampatiṃ āṇāpesi – 『『gaccha, gavampati, jaloghaṃ vikkhambhetvā bhikkhūnaṃ phāsuvihāraṃ karohī』』ti. Thero 『『sādhu, bhante』』ti iddhibalena nadīsotaṃ vikkhambhi, taṃ dūratova pabbatakūṭaṃ viya aṭṭhāsi. Tato paṭṭhāya therassa ānubhāvo loke pākaṭo ahosi. Athekadivasaṃ satthā mahatiyā devaparisāya majjhe nisīditvā dhammaṃ desentaṃ theraṃ disvā lokānukampāya tassa guṇānaṃ vibhāvanatthaṃ taṃ pasaṃsanto 『『yo iddhiyā sarabhu』』nti gāthaṃ abhāsi.
- Tattha iddhiyāti adhiṭṭhāniddhiyā. Sarabhunti evaṃnāmikaṃ nadiṃ, yaṃ loke 『『sarabhu』』nti vadanti. Aṭṭhapesīti sandituṃ adento sotaṃ nivattetvā pabbatakūṭaṃ viya mahantaṃ jalarāsiṃ katvā ṭhapesi. Asitoti nasito, taṇhādiṭṭhinissayarahito, bandhanasaṅkhātānaṃ vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho, tato eva ejānaṃ kilesānaṃ abhāvato anejo so, gavampati, taṃ sabbasaṅgātigataṃ tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ, asekkhamunibhāvato mahāmuniṃ, tato eva kāmakammabhavādibhedassa sakalassapi bhavassa pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ. Devā namassantīti devāpi imassanti, pageva itarā pajāti.
Gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi. Thero aññaṃ byākaronto 『『satthāraṃ pūjessāmī』』ti imameva gāthaṃ abhāsīti.
Gavampatittheragāthāvaṇṇanā niṭṭhitā.
- Tissattheragāthāvaṇṇanā
Sattiyā viya omaṭṭhoti āyasmato tissattherassa gāthā. Kā uppati? Ayampi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa bhagavato bodhiyā mūle purāṇapaṇṇāni nīharitvā sodhesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare bhagavato pitucchāputto hutvā nibbatti tisso nāma nāmena. So bhagavantaṃ anupabbajitvā upasampanno hutvā araññāyatane viharanto jātiṃ paṭicca mānaṃ karonto kodhūpāyāsabahulo ca ujjhānabahulo ca hutvā vicarati, samaṇadhamme ussukkaṃ na karoti. Atha naṃ satthā ekadivasaṃ divāṭṭhāne vivaṭamukhaṃ niddāyantaṃ dibbacakkhunā olokento sāvatthito ākāsena gantvā tassa upari ākāseyeva ṭhatvā obhāsaṃ pharitvā tenobhāsena paṭibuddhassa satiṃ uppādetvā ovādaṃ dento 『『sattiyā viya omaṭṭho』』ti gāthaṃ abhāsi.
- Tattha sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma, heṭṭhā ṭhatvā uddhammukhaṃ dinnapahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇanti. Ḍayhamāneti agginā jhāyamāne. Matthaketi sīse. Idaṃ vuttaṃ hoti – yathā sattiyā omaṭṭho puriso sallubbāhanavaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati tādisaṃ payogaṃ karoti parakkamati, yathā ca ḍayhamāne matthake ādittasīso puriso tassa nibbāpanatthaṃ vīriyaṃ ārabhati tādisaṃ payogaṃ karoti, evamevaṃ, bhikkhu, kāmarāgappahānāya sato appamatto ativiya ussāhajāto hutvā vihareyyāti.
Evaṃ bhagavā tassa therassa kodhūpāyāsavūpasamāya ovādaṃ dento tadekaṭṭhatāya kāmarāgappahānasīsena desanaṃ niṭṭhāpesi. Thero imaṃ gāthaṃ sutvā saṃviggahadayo vipassanāya yuttappayutto vihāsi. Tassa ajjhāsayaṃ ñatvā satthā saṃyuttake tissattherasuttaṃ (saṃ. ni. 3.84) desesi. So desanāpariyosāne arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.66-73) –
『『Devaloke manusse ce, anubhotvā ubho yase;
Avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.
『『Sambuddhaṃ uddisitvāna, bodhiṃ vā tassa satthuno;
Yo puññaṃ pasavī poso, tassa kiṃ nāma dullabhaṃ.
『『Magge phale āgame ca, jhānābhiññāguṇesu ca;
Aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.
『『Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;
Imehi vīsataṅgehi, samaṅgī homi sabbathā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero aññaṃ byākaronto satthāraṃ pūjetuṃ tameva gāthaṃ abhāsi.
Tissattheragāthāvaṇṇanā niṭṭhitā.
- Vaḍḍhamānattheragāthāvaṇṇanā
Sattiyāviya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā uppatti? Ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So vayappatto saddho pasanno dāyako dānarato kārako saṅghupaṭṭhāko hutvā tathārūpe aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṅghaṃ khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana thinamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento 『『sattiyā viya omaṭṭho』』ti gāthaṃ abhāsi.
- Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiyasaṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiyasaṃyojanassa pahānamāha. Therassa eva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva.
Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Pañcamavaggo
-
Sirivaḍḍhattheragāthāvaṇṇanā
Vivaramanupatantivijjutāti āyasmato sirivaḍḍhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ passitvā kiṅkaṇipupphehi pūjaṃ katvā tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa gehe nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame satthari saddhamme ca uppannappasādo hetusampannatāya pabbaji. Pabbajitvā ca katapubbakicco vebhārapaṇḍavapabbatānaṃ avidūre aññatarasmiṃ araññāyatane pabbataguhāyaṃ kammaṭṭhānamanuyutto viharati. Tasmiñca samaye mahā akālamegho uṭṭhahi. Vijjullatā pabbatavivaraṃ pavisantiyo viya vicaranti. Therassa ghammapariḷāhābhibhūtassa sāragabbhehi meghavātehi ghammapariḷāho vūpasami. Utusappāyalābhena cittaṃ ekaggaṃ ahosi. Samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.10-14) –
『『Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;
Odakaṃ dahamoggayha, sināyi aggapuggalo.
『『Paggayha kiṅkaṇiṃ pupphaṃ, vipassissābhiropayiṃ;
Udaggacitto sumano, dvipadindassa tādino.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Sattavīsatikappamhi, rājā bhīmaratho ahu;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññāpadesena attasannissayaṃ udānaṃ udānento 『『vivaramanupatanti vijjutā』』ti gāthaṃ abhāsi.
- Tattha vivaranti antarā vemajjhaṃ. Anupatantīti anulakkhaṇe patanti pavattanti, vijjotantīti attho. Vijjotanameva hi vijjullatānaṃ pavatti nāma. Anu-saddayogena cettha upayogavacanaṃ, yathā 『『rukkhamanuvijjotantī』』ti. Vijjutāti sateratā. Vebhārassa ca paṇḍavassa cāti vebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti yojanā. Nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, samathavipassanaṃ ussukkāpento bhāveti. Putto appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa bhagavato orasaputto. Puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā byākatāti veditabbaṃ.
Sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
- Khadiravaniyattheragāthāvaṇṇanā
Cāle upacāleti āyasmato khadiravaniyarevatattherassa gāthā. Kā uppati? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvākammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā tadatthaṃ patthanaṃ paṭṭhapetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattesi. Bhagavā ca tassa patthanāya avajjhabhāvaṃ byākāsi. So tato paṭṭhāya tattha tattha vivaṭṭūpanissayaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā kucchismiṃ nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā jātā. So sāriputtattherassa pabbajitabhāvaṃ sutvā 『『mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ pacchā gilissāmī』』ti jātasaṃvego pāsaṃ anupagacchanakamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā, 『『arahattaṃ patvā bhagavantaṃ dhammasenāpatiñca passissāmī』』ti ghaṭento vāyamanto ñāṇassa paripākagatattā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.628-643) –
『『Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;
Kutitthe nāviko āsiṃ, orime ca tariṃ ahaṃ.
『『Padumuttaro nāyako, sambuddho dvipaduttamo;
Vasīsatasahassehi, gaṅgātīramupāgato.
『『Bahū nāvā samānetvā, vaḍḍhakīhi susaṅkhataṃ;
Nāvāya chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.
『『Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;
Vārimajjhe ṭhito satthā, imā gāthā abhāsatha.
『『Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;
Tena cittappasādena, devaloke ramissati.
『『Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;
Ākāse pupphachadanaṃ, dhārayissati sabbadā.
『『Aṭṭhapaññāsakappamhi, tārako nāma khattiyo;
Cāturanto vijitāvī, cakkavattī bhavissati.
『『Sattapaññāsakappamhi , cammako nāma khattiyo;
Uggacchantova sūriyo, jotissati mahabbalo.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tidasā so cavitvāna, manussattaṃ gamissati;
Revato nāma nāmena, brahmabandhu bhavissati.
『『Agārā nikkhamitvāna, sukkamūlena codito;
Gotamassa bhagavato, sāsane pabbajissati.
『『So pacchā pabbajitvāna, yuttayogo vipassako;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
Sumutto saravegova, kilese jhāpayī mama.
『『Tato maṃ vananirataṃ, disvā lokantagū muni;
Vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā thero satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi . Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo』』ti (a. ni. 1.198, 203). So aparabhāge attano jātagāmaṃ gantvā 『『cālā, upacālā, sīsūpacālā』』ti tissannaṃ bhaginīnaṃ putte 『『cālā, upacālā, sīsūpacālā』』ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā viharanti. Tasmiñca samaye therassa kocideva ābādho uppanno. Taṃ sutvā sāriputtatthero revataṃ 『『gilānapucchanaṃ adhigamapucchanañca karissāmī』』ti upagacchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādanavasena ovadanto 『『cāle upacāle』』ti gāthaṃ abhāsi.
- Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. 『『Cālā, upacālā, sīsūpacālā』』ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā voharīyanti. 『『『Cālī, upacālī, sīsūpacālī』ti tesaṃ nāma』』nti ca vadanti. Yadatthaṃ 『『cālā』』tiādinā āmantanaṃ kataṃ, taṃ dassento 『『patissatā nu kho viharathā』』ti vatvā tattha kāraṇamāha 『『āgato vo vālaṃ viya vedhī』』ti. Patissatāti patissatikā. Khoti avadhāraṇe. Āgatoti āgacchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhī viya, ayañhettha saṅkhepattho – tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, 『『yathādhigate vihāre appamattā bhavathā』』ti.
Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami, te tathākālaparicchedassa katattā there upasaṅkamante eva uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero 『『katarakataravihārena viharathā』』ti pucchitvā tehi 『『imāya imāyā』』ti vutte 『『dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata dhammassa anudhamma』』nti theraṃ pasaṃsanto pakkāmi.
Khadiravaniyattheragāthāvaṇṇanā niṭṭhitā.
- Sumaṅgalattheragāthāvaṇṇanā
Sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhāyitvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto hutvā apphoṭesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti. Tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvati. So ekadivasaṃ raññā pasenadikosalena bhagavato bhikkhusaṅghassa ca mahādāne pavattiyamāne dānopakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā 『『ime samaṇā sakyaputtiyā sukhumavatthasunivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yaṃnūnāhampi pabbajeyya』』nti cintetvā, aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekavihāre nibbinno ukkaṇṭhito hutvā, vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena phussante kassake disvā, 『『mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhontī』』ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākaṃ gatattā yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.11-19) –
『『Atthadassī jinavaro, lokajeṭṭho narāsabho;
Vihārā abhinikkhamma, taḷākaṃ upasaṅkami.
『『Nhātvā pitvā ca sambuddho, uttaritvekacīvaro;
Aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.
『『Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;
Haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.
『『Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ;
Naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi, vipulo hoti me yaso.
『『Namo te purisājañña, namo te purisuttama;
Attānaṃ tosayitvāna, pare tosesi tvaṃ muni.
『『Pariggahe nisīditvā, hāsaṃ katvāna subbate;
Upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.
『『Soḷaseto kappasate, dvinavaekacintitā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sampattiṃ attano dukkhavimuttiñca kittanavasena udānaṃ udānento 『『sumuttiko』』tiādimāha.
- Tattha sumuttikoti sundarā accantikatāya apunabbhavikā mutti etassāti sumuttiko. Tassa pana vimuttiyā pāsaṃsiyatāya acchariyatāya ca apphoṭento āha 『『sumuttiko』』ti. Puna tattha vimuttiyaṃ attano pasādassa daḷhabhāvaṃ dassento 『『sāhu sumuttikomhī』』ti āha. 『『Sādhu suṭṭhu muttiko vatamhī』』ti attho. 『『Kuto panāyaṃ sumuttikatā』』ti? Kāmañcāyaṃ thero sabbasmāpi vaṭṭadukkhato suvimutto, attano pana tāva upaṭṭhitaṃ ativiya aniṭṭhabhūtaṃ dukkhaṃ dassento 『『tīhi khujjakehī』』tiādimāha. Tattha khujjakehīti khujjasabhāvehi, khujjākārehi vā. Nissakkavacanañcetaṃ muttasaddāpekkhāya. Kassako hi akhujjopi samāno tīsu ṭhānesu attānaṃ khujjaṃ katvā dasseti lāyane kasane kuddālakamme ca. Yo hi pana kassako lāyanādīni karoti , tānipi asitādīni kuṭilākārato khujjakānīti vuttaṃ 『『tīhi khujjakehī』』ti.
Idāni tāni sarūpato dassento 『『asitāsu mayā, naṅgalāsu mayā, khuddakuddālāsu mayā』』ti āha. Tattha asitāsu mayāti lavittehi mayā muttanti attho. Nissakke cetaṃ bhummavacanaṃ. Sesesupi eseva nayo. Apare pana 『『asitāsu mayāti lavittehi karaṇabhūtehi mayā khujjita』』nti vadanti. Tesaṃ matena karaṇatthe hetumhi vā bhummavacanaṃ. 『『Naṅgalāsū』』ti liṅgavipallāsaṃ katvā vuttaṃ, naṅgalehi kasirehīti attho. Attanā vaḷañjitakuddālassa sabhāvato vaḷañjanena vā appakatāya vuttaṃ 『『khuddakuddālāsū』』ti 『『kuṇṭhakuddālāsū』』tipi pāḷi. Vaḷañjaneneva atikhiṇakhaṇittesūti attho. Idhamevāti ma-kāro padasandhikaro. Atha vāpīti vā-saddo nipātamattaṃ. Gāmake ṭhitattā tāni asitādīni kiñcāpi idheva mama samīpeyeva, tathāpi alameva hotīti attho. Turitavasena cetaṃ āmeḍitavacanaṃ. Jhāyāti phalasamāpattijjhānavasena diṭṭhadhammasukhavihāratthaṃ dibbavihārādivasena ca jhāya. Sumaṅgalāti attānaṃ ālapati. Jhāne pana ādaradassanatthaṃ āmeḍitaṃ kataṃ. Appamatto viharāti satipaññāvepullappattiyā sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ vihara, sumaṅgala. Keci pana 『『arahattaṃ appatvā eva vipassanāya vīthipaṭipannāya sāsane sañjātābhiratiyā yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī』』ti vadanti. Tesaṃ matena 『『jhāya appamatto viharā』』ti padānaṃ attho vipassanāmaggavasenapi yujjati eva.
Sumaṅgalattheragāthāvaṇṇanā niṭṭhitā.
- Sānuttheragāthāvaṇṇanā
Mataṃvā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi. So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So tampi ñatvā mukhodakaṃ upanesi. Satthā mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya tena karīyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gabbhagateyeva pitā pavāsaṃ gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi, 『『evamayaṃ anantarāyo vaḍḍhitvā accantasukhabhāgī bhavissatī』』ti. 『『So sānusāmaṇero』』ti paññāto paññavā vattasampanno bahussuto dhammakathiko sattesu mettajjhāsayo hutvā devamanussānaṃ piyo ahosi manāpoti sabbaṃ sānusutte āgatanayena veditabbaṃ.
Tassa atītajātiyaṃ mātā yakkhayoniyaṃ nibbatti. Taṃ yakkhā 『『sānuttherassa ayaṃ mātā』』ti garucittikārabahulā hutvā mānenti. Evaṃ gacchante kāle puthujjanabhāvassa ādīnavaṃ vibhāventaṃ viya ekadivasaṃ sānussa yoniso manasikārābhāvā ayoniso ummujjantassa vibbhamitukāmatācittaṃ uppajji. Taṃ tassa yakkhinimātā ñatvā manussamātuyā ārocesi – 『『tava putto, sānu, 『vibbhamissāmī』ti cittaṃ uppādesi, tasmā tvaṃ –
『『Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;
Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.
『『Sace tvaṃ pāpakaṃ kammaṃ, karissasi karosi vā;
Na te dukkhā pamutyatthi, uppaccāpi palāyato』』ti. (saṃ. ni. 1.239; dha. pa. aṭṭha. 2.325 sānusāmaṇeravatthu) –
Evaṃ bhaṇāhī』』ti. Evañca pana vatvā yakkhinimātā tatthevantaradhāyi. Manussamātā pana taṃ sutvā paridevasokasamāpannā cetodukkhasamappitā ahosi. Atha sānusāmaṇero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mātu santikaṃ upagato mātaraṃ rodamānaṃ disvā 『『amma, kiṃ nissāya rodasī』』ti vatvā 『『taṃ nissāyā』』ti ca vutto mātu 『『mataṃ vā, amma, rodanti, yo vā jīvaṃ na dissatī』』ti gāthaṃ abhāsi.
- Tassattho – 『『amma, rodantā nāma ñātakā mittā vā attano ñātakaṃ mittaṃ vā mataṃ uddissa rodanti paralokaṃ gatattā, yo vā ñātako mitto vā jīvaṃ jīvanto desantaraṃ pakkantatāya ca na dissati, taṃ vā uddissa rodanti, ubhayampetaṃ mayi na vijjati, evaṃ sante jīvantaṃ dharamānaṃ maṃ purato ṭhitaṃ passantī; kasmā, amma, rodasi?Maṃ uddissa tava rodanassa kāraṇameva natthī』』ti.
Taṃ sutvā tassa mātā 『『maraṇañhetaṃ, bhikkhave, yo sikkhaṃ paccakkhāya hīnāyāvattatī』』ti (ma. ni. 3.63) suttapadānusārena uppabbajanaṃ ariyassa vinaye maraṇanti dassentī –
『『Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;
Yo ca kāme cajitvāna, punarāgacchate idha.
『『Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so;
Kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasī』』ti. (saṃ. ni. 1.239; dha. pa. aṭṭha. 2.sānusāmaṇeravatthu) –
Gāthādvayaṃ abhāsi.
Tattha kāme cajitvānāti nekkhammajjhāsayena vatthukāme pahāya, tañca kilesakāmassa tadaṅgappahānavasena veditabbaṃ. Pabbajjā hettha kāmapariccāgo adhippeto. Punarāgacchate idhāti idha gehe punadeva āgacchati, hīnāyāvattanaṃ sandhāya vadati. Taṃ vāpīti yo pabbajitvā vibbhamati , taṃ vāpi puggalaṃ mataṃ viyamādisiyo rodanti. Kasmāti ce? Puna jīvaṃ mato hi soti vibbhamanato pacchā yo jīvanto, so guṇamaraṇena atthato matoyeva. Idānissa savisesasaṃvegaṃ janetuṃ 『『kukkuḷā』』tiādi vuttaṃ. Tassattho – 『『ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato, tāta sānu, kukkuḷaṃ patituṃ icchasi patitukāmosī』』ti.
Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.25-29) –
『『Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;
Ghaṭenodakamādāya, siddhatthassa adāsahaṃ.
『『Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;
Bhave nibbattamānassa, phalaṃ nibbattate subhaṃ.
『『Catunnavutito kappe, udakaṃ yamadāsahaṃ;
Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
『『Ekasaṭṭhimhito kappe, ekova vimalo ahu;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero imissā gāthāya vasena 『『mayhaṃ vipassanārambho arahattappatti ca jātā』』ti udānavasena tameva gāthaṃ paccudāhāsi.
Sānuttheragāthāvaṇṇanā niṭṭhitā.
- Ramaṇīyavihārittheragāthāvaṇṇanā
Yathāpibhaddo ājaññoti āyasmato ramaṇīyavihārittherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha puññāni upacinanto ito ekanavute kappe vipassiṃ bhagavantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā koraṇḍapupphehi pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa seṭṭhissa putto hutvā nibbatto yobbanamadena kāmesu mucchaṃ āpanno viharati. So ekadivasaṃ aññataraṃ pāradārikaṃ rājapurisehi vividhā kammakāraṇā karīyamānaṃ disvā saṃvegajāto satthu santike dhammaṃ sutvā pabbaji. Pabbajito ca rāgacaritatāya niccakālaṃ susammaṭṭhaṃ pariveṇaṃ sūpaṭṭhitaṃ pānīyaparibhojanīyaṃ supaññataṃ mañcapīṭhaṃ katvā viharati. Tena so ramaṇīyavihārītveva paññāyittha.
So rāgussannatāya ayoniso manasi karitvā sañcetanikaṃ sukkavissaṭṭhiāpattiṃ āpajjitvā, 『『dhiratthu, maṃ evaṃbhūto saddhādeyyaṃ bhuñjeyya』』nti vippaṭisārī hutvā 『『vibbhamissāmī』』ti gacchanto antarāmagge rukkhamūle nisīdi, tena ca maggena sakaṭesu gacchantesu eko sakaṭayutto goṇo parissamanto visamaṭṭhāne khalitvā pati, taṃ sākaṭikā yugato muñcitvā tiṇodakaṃ datvā parissamaṃ vinodetvā punapi dhure yojetvā agamaṃsu. Thero taṃ disvā – 『『yathāyaṃ goṇo sakiṃ khalitvāpi uṭṭhāya sakiṃ dhuraṃ vahati, evaṃ mayāpi kilesavasena sakiṃ khalitenāpi vuṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī』』ti yoniso ummujjanto nivattitvā upālittherassa attano pavattiṃ ācikkhitvā tena vuttavidhinā āpattito vuṭṭhahitvā sīlaṃ pākatikaṃ katvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.35-39) –
『『Akkantañca padaṃ disvā, cakkālaṅkārabhūsitaṃ;
Padenānupadaṃ yanto, vipassissa mahesino.
『『Koraṇḍaṃ pupphitaṃ disvā, samūlaṃ pūjitaṃ mayā;
Haṭṭho haṭṭhena cittena, avandiṃ padamuttamaṃ.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Sattapaññāsakappamhi, eko vītamalo ahuṃ;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto attano pubbabhāgapaṭipattiyā saddhiṃ ariyadhammādhigamanadīpaniṃ 『『yathāpi bhaddo ājañño, khalitvā patitiṭṭhatī』』ti gāthaṃ abhāsi.
- Tattha khalitvāti pakkhalitvā. Patitiṭṭhatīti patiṭṭhahati, punadeva yathāṭhāne tiṭṭhati. Evanti yathā bhaddo usabhājānīyo bhāraṃ vahanto parissamappatto visamaṭṭhānaṃ āgamma ekavāraṃ pakkhalitvā patito na tattakena dhuraṃ chaḍḍeti, thāmajavaparakkamasampannatāya pana khalitvāpi patitiṭṭhati, attano sabhāveneva ṭhatvā bhāraṃ vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmavīriyasampattitāya paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tato eva sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure vāyāmajanitābhijātitāya orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ dhāretha upadhārethāti attho.
Ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā.
- Samiddhittheragāthāvaṇṇanā
Saddhāyāhaṃpabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu kattādhikāro tattha tattha puññāni upacinanto ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe kulagehe nibbatti. Tassa jātakālato paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi, attabhāvo cassa abhirūpo dassanīyo guṇavā iti vibhavasamiddhiyā ca guṇasamiddhiyā ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante ekadivasaṃ evaṃ cintesi – 『『lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā』』ti. Tassevaṃ cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa avidūre mahantaṃ bheravasaddamakāsi, pathaviyā undriyanakālo viya ahosi. Thero bhagavato tamatthaṃ ārocesi. Bhagavā 『『māro tuyhaṃ vicakkhukammāya ceteti, gaccha, bhikkhu tattha acintetvā viharāhī』』ti āha. Thero tattha gantvā viharanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.30-34) –
『『Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
Obhāsentaṃ disā sabbā, siddhatthaṃ narasārathiṃ.
『『Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhahaṃ tadā;
Pupphaṃ savaṇṭaṃ chetvāna, buddhassa abhiropayiṃ.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekapaññāsito kappe, eko āsiṃ jutindharo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā tattheva viharantassa therassa khīṇāsavabhāvaṃ ajānanto purimanayeneva māro mahantaṃ bheravasaddaṃ akāsi. Taṃ sutvā thero abhīto acchambhī 『『tādisānaṃ mārānaṃ satampi sahassampi mayhaṃ lomampi na kampetī』』ti aññaṃ byākaronto 『『saddhāyāhaṃ pabbajito』』ti gāthaṃ abhāsi.
- Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. Pabbajitoti upagato. Agārasmāti gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃkiñci kasivāṇijjādikammaṃ 『agārassa hita』nti agāriyaṃ nāma, tadabhāvato 『『anagāriyā』』ti vuccati. Sati paññā ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā vipassanākkhaṇato paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā, na dāni vaḍḍhetabbā atthi satipaññā vepullappattāti dasseti. Cittañca susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena ca cittaṃ me suṭṭhu samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti. Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ na sakkhissasi, kuto cittaññathattaṃ? Tasmā tava kiriyā appaṭicchitapahenakaṃ viya na kiñci atthaṃ sodheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi. Taṃ sutvā māro 『『jānāti maṃ samaṇo』』ti tatthevantaradhāyi.
Samiddhittheragāthāvaṇṇanā niṭṭhitā.
- Ujjayattheragāthāvaṇṇanā
Namote buddha vīratthūti āyasmato ujjayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito dvānavute kappe tissaṃ bhagavantaṃ passitvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa sottiyabrāhmaṇassa putto hutvā nibbatti, ujjayotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā tattha sāraṃ apassanto upanissayasampattiyā codiyamāno veḷuvanaṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharanto vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.1-4) –
『『Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
Tissassa abhiropesiṃ, oghatiṇṇassa tādino.
『『Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Pañcatiṃse ito kappe, aruṇapāṇīti vissuto;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīditvā bhagavato thomanākārena aññaṃ byākaronto 『『namo te buddha vīratthū』』ti gāthaṃ abhāsi.
- Tattha namoti paṇāmakittanaṃ. Teti paṇāmakiriyāya sampadānakittanaṃ, tuyhanti attho. Buddha vīrāti ca bhagavato ālapanaṃ. Bhagavā hi yathā abhiññeyyādibhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā 『『buddho』』ti vuccati. Evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā vīriyena samannāgatattā 『『vīro』』ti vuccati. Atthūti hotu, tassa 『『namo』』ti iminā sambandho. Vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiñca saṅkhāragate vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha-vīratthūti.
Ujjayattheragāthāvaṇṇanā niṭṭhitā.
- Sañjayattheragāthāvaṇṇanā
Yato ahanti āyasmato sañjayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle mahati pūge saṃkittivasena vatthuṃ saṅgharitvā ratanattayaṃ uddissa puññaṃ karonto sayaṃ daliddo hutvā nesaṃ gaṇādīnaṃ puññakiriyāya byāvaṭo ahosi. Kālena kālaṃ bhagavantaṃ upasaṅkamitvā vanditvā pasannamānaso bhikkhūnañca taṃ taṃ veyyāvaccaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti sañjayo nāma nāmena, so vayappatto brahmāyupokkharasātiādike abhiññāte brāhmaṇe sāsane abhippasanne disvā sañjātappasādo satthāraṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā sotāpanno ahosi. Aparabhāge pabbaji. Pabbajanto ca khuraggeyeva chaḷabhiñño ahosī. Tena vuttaṃ apadāne (apa. thera 1.10.51-55) –
『『Vipassissa bhagavato, mahāpūgagaṇo ahu;
Veyyāvaccakaro āsiṃ, sabbakiccesu vāvaṭo.
『『Deyyadhammo ca me natthi, sugatassa mahesino;
Avandiṃ satthuno pāde, vippasannena cetasā.
『『Ekanavutito kappe, veyyāvaccaṃ akāsahaṃ;
Duggatiṃ nābhijānāmi, veyyāvaccassidaṃ phalaṃ.
『『Ito ca aṭṭhame kappe, rājā āsiṃ sucintito;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā aññaṃ byākaronto 『『yato ahaṃ pabbajito』』ti gāthaṃ abhāsi.
- Tattha yato ahaṃ pabbajitoti yato pabhuti yato paṭṭhāya ahaṃ pabbajito. Pabbajitakālato paṭṭhāya nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitanti rāgādidosasaṃhitaṃ tato eva anariyaṃ nihīnaṃ, ariyehi vā anaraṇīyatāya anariyehi araṇīyatāya ca anariyaṃ pāpakaṃ ārammaṇe abhūtaguṇādisaṅkappanato 『『saṅkappo』』ti laddhanāmaṃ kāmavitakkādimicchāvitakkaṃ uppāditaṃ nābhijānāmīti, 『『khuraggeyeva mayā arahattaṃ patta』』nti aññaṃ byākāsi.
Sañjayattheragāthāvaṇṇanā niṭṭhitā.
- Rāmaṇeyyakattheragāthāvaṇṇanā
Cihacihābhinaditeti āyasmato rāmaṇeyyakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ disvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsu eva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbattitvā vayappatto jetavanapaṭiggahaṇe sañjātappasādo pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharati. Tassa attano sampattiyā pabbajitasāruppāya ca paṭipattiyā pāsādikabhāvato rāmaṇeyyakotveva samaññā ahosi . Athekadivasaṃ māro theraṃ bhiṃsāpetukāmo bheravasaddaṃ akāsi. Taṃ sutvā thero thirapakatitāya tena asantasanto 『『māro aya』』nti ñatvā tattha anādaraṃ dassento 『『cihacihābhinadite』』ti gāthaṃ abhāsi.
- Tattha cihacihābhinaditeti cihacihāti abhiṇhaṃ pavattasaddatāya 『『cihacihā』』ti laddhanāmānaṃ vaṭṭakānaṃ abhinādanimittaṃ, viravahetūti attho. Sippikābhirutehi cāti sippikā vuccanti devakā paranāmakā gelaññena chātakisadārakākārā sākhāmigā. 『『Mahākalandakā』』ti keci, sippikānaṃ abhirutehi mahāviravehi, hetumhi cetaṃ karaṇavacanaṃ, taṃ hetūti attho. Na me taṃ phandati cittanti mama cittaṃ na phandati na cavati. Idaṃ vuttaṃ hoti – imasmiṃ araññe viravahetu sippikābhirutahetu viya, pāpima, tava vissarakaraṇahetu mama cittaṃ kammaṭṭhānato na paripatatīti. Tattha kāraṇamāha 『『ekattaniratañhi me』』ti. Hi-saddo hetu attho, yasmā mama cittaṃ gaṇasaṅgaṇikaṃ pahāya ekatte ekībhāve, bahiddhā vā vikkhepaṃ pahāya ekatte ekaggatāya, ekatte ekasabhāve vā nibbāne nirataṃ abhirataṃ, tasmā kammaṭṭhānato na phandati na cavatīti, imaṃ kira gāthaṃ vadanto eva thero vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.5-9) –
『『Suvaṇṇavaṇṇo bhagavā, sataraṃsī patāpavā;
Caṅkamanaṃ samārūḷho, mettacitto sikhīsabho.
『『Pasannacitto sumano, vanditvā ñāṇamuttamaṃ;
Minelapupphaṃ paggayha, buddhassa abhiropayiṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekūnatiṃsakappamhi, sumeghaghananāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ayameva ca therassa aññābyākaraṇagāthā ahosi.
Rāmaṇeyyakattheragāthāvaṇṇanā niṭṭhitā.
- Vimalattheragāthāvaṇṇanā
Dharaṇīca siñcati vāti āyasmato vimalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle saṅkhadhamanakule nibbattitvā viññutaṃ patto tasmiṃ sippe nipphattiṃ gato ekadivasaṃ vipassiṃ bhagavantaṃ passitvā pasannamānaso saṅkhadhamanena pūjaṃ katvā tato paṭṭhāya kālena kālaṃ satthu upaṭṭhānaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle 『『anāgate me vimalo visuddho kāyo hotū』』ti bodhirukkhaṃ gandhodakehi nhāpesi, cetiyaṅgaṇabodhiyaṅgaṇesu āsanāni dhovāpesi, bhikkhūnampi kiliṭṭhe samaṇaparikkhāre dhovāpesi.
So tato cavitvā devesu ca manussesu ca parivattento imasmiṃ buddhuppāde rājagahe ibbhakule nibbatti. Tassa mātukucchiyaṃ vasantassa nikkhamantassa ca kāyo pittasemhādīhi asaṃkiliṭṭho padumapalāse udakabindu viya alaggo pacchimabhavikabodhisattassa viya suvisuddho ahosi, tenassa vimalotveva nāmaṃ akaṃsu. So vayappatto rājagahappavesane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe pabbataguhāyaṃ viharati. Athekadivasaṃ cātuddīpikamahāmegho sakalaṃ cakkavāḷagabbhaṃ pattharitvā pāvassi. Vivaṭṭaṭṭhāyimhi buddhānaṃ cakkavattīnañca dharamānakāle eva kira evaṃ vassati. Ghammapariḷāhavūpasamato utusappāyalābhena therassa cittaṃ samāhitaṃ ahosi ekaggaṃ. So samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.56-60) –
『『Vipassissa bhagavato, ahosiṃ saṅkhadhammako;
Niccupaṭṭhānayuttomhi, sugatassa mahesino.
『『Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;
Saṭṭhi tūriyasahassāni, parivārenti maṃ sadā.
『『Ekanavutito kappe, upaṭṭhahiṃ mahāisiṃ;
Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
『『Catuvīse ito kappe, mahānigghosanāmakā;
Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā katakiccatāya tuṭṭhamānaso udānaṃ udānento 『『dharaṇī ca siñcati vāti māluto』』ti gāthaṃ abhāsi.
- Tattha dharaṇīti pathavī, sā hi sakalaṃ dharādharaṃ dhāretīti 『『dharaṇī』』ti vuccati. Siñcatīti samantato nabhaṃ pūretvā abhippavassato mahāmeghassa vuṭṭhidhārāhi siñcati . Vāti mālutoti udakaphusitasammissatāya sītalo vāto vāyati. Vijjutā carati nabheti tattha tattha gajjatā gaḷagaḷāyatā mahāmeghato niccharantiyo sateratā ākāse ito cito ca vicaranti. Upasamanti vitakkāti utusappāyasiddhena samathavipassanādhigamena pubbabhāge tadaṅgādivasena vūpasantā hutvā kāmavitakkādayo sabbepi nava mahāvitakkā ariyamaggādhigamena upasamanti. Anavasesato samucchijjantīti. Vattamānasamīpatāya ariyamaggakkhaṇaṃ vattamānaṃ katvā vadati. Atītatthe vā etaṃ paccuppannavacanaṃ. Cittaṃ susamāhitaṃ mamāti tato eva lokuttarasamādhinā mama cittaṃ suṭṭhu samāhitaṃ, na dāni tassa samādhāne kiñci kātabbaṃ atthīti thero aññaṃ byākāsi.
Vimalattheragāthāvaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
-
Chaṭṭhavaggo
-
Godhikādicatuttheragāthāvaṇṇanā
Vassatidevotiādikā catasso – godhiko, subāhu, valliyo, uttiyoti imesaṃ catunnaṃ therānaṃ gāthā. Kā uppatti? Imepi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantā ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā aññamaññaṃ sahāyā hutvā vicariṃsu. Tesu eko siddhatthaṃ bhagavantaṃ piṇḍāya carantaṃ disvā kaṭacchubhikkhaṃ adāsi. Dutiyo pasannacitto hutvā pañcapatiṭṭhitena vanditvā añjaliṃ paggaṇhi. Tatiyo pasannacitto ekena pupphahatthena bhagavantaṃ pūjesi. Catuttho sumanapupphehi pūjamakāsi. Evaṃ te satthari cittaṃ pasādetvā pasutena tena puññakammena devaloke nibbattitvā puna aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā sahāyakā hutvā sāsane pabbajitvā samaṇadhammaṃ katvā amhākaṃ bhagavato kāle pāvāyaṃ catunnaṃ mallarājānaṃ puttā hutvā nibbattiṃsu. Tesaṃ godhiko, subāhu, valliyo, uttiyoti nāmāni akaṃsu. Aññamaññaṃ piyasahāyā ahesuṃ. Te kenacideva karaṇīyena kapilavatthuṃ agamaṃsu. Tasmiñca samaye satthā kapilavatthuṃ gantvā nigrodhārāme vasanto yamakapāṭihāriyaṃ dassetvā suddhodanappamukhe sakyarājāno damesi. Tadā tepi cattāro mallarājaputtā pāṭihāriyaṃ disvā laddhappasādā pabbajitvā vipassanākammaṃ karontā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tena vuttaṃ apadāne (apa. thera 1.11.1-23) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Pavarā abhinikkhantaṃ, vanā nibbanamāgataṃ.
『『Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;
Paññāya upasantassa, mahāvīrassa tādino.
『『Padenānupadāyantaṃ, nibbāpente mahājanaṃ;
Uḷārā vitti me jātā, buddhe ādiccabandhune.
『『Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
『『Sattāsītimhito kappe, mahāreṇusanāmakā;
Sattaratanasampannā, sattete cakkavattino.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Godhiko thero.
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisabhājāniyaṃ yathā;
Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃva mahesinaṃ.
『『Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ;
Rathiyaṃ paṭipajjantaṃ, lokajeṭṭhaṃ apassahaṃ.
『『Ñāṇe cittaṃ pasādetvā, paggahetvāna añjaliṃ;
Pasannacitto sumano, siddhatthamabhivādayiṃ.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
『『Tesattatimhito kappe, soḷasāsuṃ naruttamā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Subāhutthero.
『『Tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;
Addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ.
『『Pasannacitto sumano, pupphahatthamadāsahaṃ;
Yattha yatthupapajjāmi, tassa kammassa vāhasā.
『『Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;
Parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
『『Catunnavutupādāya , ṭhapetvā vattamānakaṃ;
Pañcarājasatā tattha, najjasamasanāmakā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Valliyo thero.
『『Siddhatthassa bhagavato, jātipupphamadāsahaṃ;
Pādesu satta pupphāni, hāsenokiritāni me.
『『Tena kammenahaṃ ajja, abhibhomi narāmare;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
『『Samantagandhanāmāsuṃ, terasa cakkavattino;
Ito pañcamake kappe, cāturantā janādhipā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. thera 1.11.1-23);
Uttiyo thero.
Arahattaṃ pana patvā ime cattāropi therā loke pākaṭā paññātā rājarājamahāmattehi sakkatā garukatā hutvā araññe saheva viharanti. Athekadā rājā bimbisāro te cattāro there rājagahaṃ upagate upasaṅkamitvā vanditvā temāsaṃ vassāvāsatthāya nimantetvā tesaṃ pāṭiyekkaṃ kuṭikāyo kāretvā satisammosena na chādesi. Therā acchannāsu kuṭikāsu viharanti. Vassakāle devo na vassati. Rājā 『『kiṃ nu kho kāraṇaṃ devo na vassatī』』ti cintento, taṃ kāraṇaṃ ñatvā, tā kuṭikāyo chādāpetvā, mattikākammaṃ cittakammañca kārāpetvā, kuṭikāmahaṃ karonto mahato bhikkhusaṅghassa dānaṃ adāsi. Therā rañño anukampāya kuṭikāyo pavisitvā mettāsamāpattiyo samāpajjiṃsu. Athuttarapācīnadisato mahāmegho uṭṭhahitvā therānaṃ samāpattito vuṭṭhānakkhaṇeyeva vassituṃ ārabhi. Tesu godhikatthero samāpattito vuṭṭhāya saha meghagajjitena –
51.
『『Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;
Cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā』』ti. –
Imaṃ gāthaṃ abhāsi.
Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā siniddhamadhuragambhīranigghoso vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha 『『channā me kuṭikā sukhā nivātā』』ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāyautusukhassa ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā. Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ pagghara vuṭṭhidhāraṃ paveccha. Devāti meghaṃ ālapati.
Godhikattheragāthāvaṇṇanā niṭṭhitā.
-
Subāhuttheragāthāvaṇṇanā
-
Itarehi vuttagāthāsu tatiyapade eva viseso. Tattha subāhunā vuttagāthāyaṃ cittaṃ susamāhitañca kāyeti mama cittaṃ karajakāye kāyagatāsatibhāvanāvasena suṭṭhu samāhitaṃ sammadeva appitaṃ. Ayañhi thero kāyagatāsatibhāvanāvasena paṭiladdhajhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ sandhāyāha 『『cittaṃ susamāhitañca kāye』』ti.
Subāhuttheragāthāvaṇṇanā niṭṭhitā.
-
Valliyattheragāthāvaṇṇanā
-
Valliyattheragāthāyaṃ tassaṃ viharāmi appamattoti tassaṃ kuṭikāyaṃ appamādapaṭipattiyā matthakaṃ pāpitattā appamatto ariyavihārūpasaṃhitena dibbavihārādisaṃhitena ca iriyāpathavihārena viharāmi, attabhāvaṃ pavattemīti vuttaṃ hoti.
Valliyattheragāthāvaṇṇanā niṭṭhitā
-
Uttiyattheragāthāvaṇṇanā
-
Uttiyattherena vuttagāthāyaṃ adutiyoti asahāyo, kilesasaṅgaṇikāya gaṇasaṅgaṇikāya ca virahitoti attho.
Uttiyattheragāthāvaṇṇanā niṭṭhitā.
Catunnaṃ therānaṃ gāthāvaṇṇanā niṭṭhitā.
- Añjanavaniyattheragāthāvaṇṇanā
Āsandiṃkuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ buddhuppāde vesāliyaṃ vajjirājakule nibbattitvā tassa vayappattakāle vajjiraṭṭhe avuṭṭhibhayaṃ byādhibhayaṃ amanussabhayanti tīṇi bhayāni uppajjiṃsu . Taṃ sabbaṃ ratanasuttavaṇṇanāyaṃ (khu. pā. aṭṭha. ratanasuttavaṇṇanā; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) vuttanayena veditabbaṃ. Bhagavati pana vesāliṃ paviṭṭhe bhayesu ca vūpasantesu satthu dhammadesanāya sambahulānaṃ devamanussānaṃ dhammābhisamaye ca jāte ayaṃ rājakumāro buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. Yathā cāyaṃ evaṃ anantaraṃ vuccamānā cattāropi janā. Tepi hi imassa sahāyabhūtā licchavirājakumārā evaṃ imināva nīhārena pabbajiṃsu. Kassapasambuddhakālepi sahāyā hutvā iminā saheva pabbajitvā samaṇadhammaṃ akaṃsu, padumuttarassapi bhagavato pādamūle kusalabījaropanādiṃ akaṃsūti. Tatthāyaṃ katapubbakicco sākete añjanavane susānaṭṭhāne vasanto upakaṭṭhāya vassūpanāyikāya manussehi chaḍḍitaṃ jiṇṇakaṃ āsandiṃ labhitvā taṃ catūsu pāsāṇesu ṭhapetvā upari tiriyañca tiṇādīhi chādetvā dvāraṃ yojetvā vassaṃ upagato. Paṭhamamāseyeva ghaṭento vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.24-28) –
『『Sudassanoti nāmena, mālākāro ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
『『Jātipupphaṃ gahetvāna, pūjayiṃ padumuttaraṃ;
Visuddhacakkhu sumano, dibbacakkhuṃ samajjhagaṃ.
『『Etissā pupphapūjāya, cittassa paṇidhīhi ca;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
『『Soḷasāsiṃsu rājāno, devuttarasanāmakā;
Chattiṃsamhi ito kappe, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento samāpattito vuṭṭhāya yathāladdhaṃ sampattiṃ paccavekkhitvā pītivegena udānento 『『āsandiṃ kuṭikaṃ katvā』』ti gāthaṃ abhāsi .
- Tattha āsandiṃ kuṭikaṃ katvāti āsandī nāma dīghapādakaṃ caturassapīṭhaṃ, āyataṃ caturassampi atthiyeva, yattha nisīditumeva sakkā, na nipajjituṃ taṃ āsandiṃ kuṭikaṃ katvā vāsatthāya heṭṭhā vuttanayena kuṭikaṃ katvā yathā tattha nisinnassa utuparissayābhāvena sukhena samaṇadhammaṃ kātuṃ sakkā, evaṃ kuṭikaṃ katvā. Etena paramukkaṃsagataṃ senāsane attano appicchataṃ santuṭṭhiñca dasseti. Vuttampi cetaṃ dhammasenāpatinā –
『『Pallaṅkena nisinnassa, jaṇṇukenābhivassati;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 985; mi. pa. 6.1.1);
Apare 『『āsandikuṭika』』nti pāṭhaṃ vatvā 『『āsandippamāṇaṃ kuṭikaṃ katvā』』ti atthaṃ vadanti. Aññe pana 『『āsananisajjādigate manusse uddissa mañcakassa upari katakuṭikā āsandī nāma, taṃ āsandiṃ kuṭikaṃ katvā』』ti atthaṃ vadanti. Oggayhāti ogāhetvā anupavisitvā. Añjanaṃ vananti evaṃnāmakaṃ vanaṃ, añjanavaṇṇapupphabhāvato hi añjanā vuccanti valliyo, tabbahulatāya taṃ vanaṃ 『『añjanavana』』nti nāmaṃ labhi. Apare pana 『『añjanā nāma mahāgacchā』』ti vadanti, taṃ añjanavanaṃ oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa aññābyākaraṇaṃ ahosīti.
Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā.
- Kuṭivihārittheragāthāvaṇṇanā
Kokuṭikāyanti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato ākāsena gacchantassa 『『udakadānaṃ dassāmī』』ti sītalaṃ udakaṃ gahetvā pītisomanassajāto uddhammukho hutvā ukkhipi. Satthā tassa ajjhāsayaṃ ñatvā pasādasaṃvaḍḍhanatthaṃ ākāse ṭhitova sampaṭicchi. So tena anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco vipassanaṃ anuyuñjanto sāyaṃ khettasamīpena gacchanto deve phusāyante khettapālakassa puññaṃ tiṇakuṭiṃ disvā pavisitvā tattha tiṇasanthārake nisīdi . Nisinnamattova utusappāyaṃ labhitvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.29-35) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;
Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.
『『Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;
Sampaṭicchi mahāvīro, buddho kāruṇiko isi.
『『Antalikkhe ṭhito satthā, padumuttaranāmako;
Mama saṅkappamaññāya, imā gāthā abhāsatha.
『『Iminā dakadānena, pītiuppādanena ca;
Kappasatasahassampi, duggatiṃ nupapajjati.
『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
『『Sahassarājanāmena, tayo te cakkavattino;
Pañcasaṭṭhikappasate, cāturantā janādhipā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā there tattha nisinne khettapālako āgantvā 『『ko kuṭikāya』』nti āha. Taṃ sutvā thero 『『bhikkhu kuṭikāya』』ntiādimāha. Tayidaṃ khettapālassa therassa ca vacanaṃ ekajjhaṃ katvā –
56.
『『Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto;
Evaṃ jānāhi āvuso, amoghā te kuṭikā katā』』ti. –
Tathārūpena saṅgītiṃ āropitaṃ.
Tattha ko kuṭikāyanti, 『『imissaṃ kuṭikāyaṃ ko nisinno』』ti khettapālassa pucchāvacanaṃ. Tassa bhikkhu kuṭikāyanti therassa paṭivacanadānaṃ. Atha naṃ attano anuttaradakkhiṇeyyabhāvato taṃ kuṭiparibhogaṃ anumodāpetvā uḷāraṃ tameva puññaṃ patiṭṭhāpetuṃ 『『vītarāgo』』tiādi vuttaṃ. Tassattho – eko bhinnakileso bhikkhu te kuṭikāyaṃ nisinno, tato eva so aggamaggena sabbaso samucchinnarāgatāya vītarāgo anuttarasamādhinā nibbānaṃ ārammaṇaṃ katvā suṭṭhu samāhitacittatāya susamāhitacitto, imañca atthaṃ, āvuso khettapāla, yathāhaṃ vadāmi, evaṃ jānāhi saddaha adhimuccassu. Amoghāte kuṭikā katā tayā katā kuṭikā amoghā avañjhā saphalā saudrayā, yasmā arahatā khīṇāsavena paribhuttā. Sace tvaṃ anumodasi, taṃ te bhavissati dīgharattaṃ hitāya sukhāyāti.
Taṃ sutvā khettapālo 『『lābhā vata me, suladdhaṃ vata me, yassa me kuṭikāyaṃ ediso ayyo pavisitvā nisīdatī』』ti pasannacitto anumodanto aṭṭhāsi. Imaṃ pana tesaṃ kathāsallāpaṃ bhagavā dibbāya sotadhātuyā sutvā anumodanañcassa ñatvā tambhāviniṃ sampattiṃ vibhāvento khettapālaṃ imāhi gāthāhi ajjhabhāsi –
『『Vihāsi kuṭiyaṃ bhikkhu, santacitto anāsavo;
Tena kammavipākena, devindo tvaṃ bhavissasi.
『『Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;
Catuttiṃsakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi;
Ratanakuṭi nāma paccekabuddho, vītarāgo bhavissasī』』ti.
Kuṭikāyaṃ laddhavisesattā pana therassa tato pabhuti kuṭivihārītveva samaññā udapādi. Ayameva ca therassa aññābyākaraṇagāthāpi ahosīti.
Kuṭivihārittheragāthāvaṇṇanā niṭṭhitā.
- Dutiyakuṭivihārittheragāthāvaṇṇanā
Ayamāhupurāṇiyāti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato pasannamānaso pariḷāhakāle naḷavilīvehi viracitaṃ bījaniṃ adāsi. Taṃ satthā anumodanagāthāya sampahaṃsesi. Sesaṃ yadettha vattabbaṃ, taṃ añjanavaniyattheravatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā aññatarāya purāṇakuṭikāya viharanto samaṇadhammaṃ acintetvā, 『『ayaṃ kuṭikā jiṇṇā, aññaṃ kuṭikaṃ kātuṃ vaṭṭatī』』ti navakammavasena cittaṃ uppādesi. Tassa atthakāmā devatā saṃvegajananatthaṃ imaṃ uttānobhāsaṃ gambhīratthaṃ 『『ayamāhu』』ti gāthamāha.
- Tattha ayanti āsannapaccakkhavacanaṃ. Āhūti ahosīti attho. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Purāṇiyāti purātanī addhagatā. Aññaṃ patthayase navaṃ kuṭinti imissā kuṭiyā purāṇabhāvena jiṇṇatāya ito aññaṃ idāni nibbattanīyatāya navaṃ kuṭiṃ patthayase patthesi āsīsasi. Sabbena sabbaṃ pana āsaṃ kuṭiyā virājaya purāṇiyaṃ viya navāyampi kuṭiyaṃ āsaṃ taṇhaṃ apekkhaṃ virājehi, sabbaso tattha virattacitto hohi. Kasmā? Yasmā dukkhā bhikkhu puna navā nāma kuṭi bhikkhu puna idāni nibbattiyamānā dukkhāvahattā dukkhā, tasmā aññaṃ navaṃ dukkhaṃ anuppādento yathānibbattāyaṃ purāṇiyaṃyeva kuṭiyaṃ ṭhatvā attanā katabbaṃ karohīti. Ayañhettha adhippāyo – tvaṃ, bhikkhu, 『『ayaṃ purāṇī tiṇakuṭikā jiṇṇā』』ti aññaṃ navaṃ tiṇakuṭikaṃ kātuṃ icchasi, na samaṇadhammaṃ, evaṃ icchanto pana bhāvanāya ananuyuñjanena punabbhavābhinibbattiyā anativattanato āyatiṃ attabhāvakuṭimpi patthento kātuṃ icchantoyeva nāma hoti. Sā pana navā tiṇakuṭi viya karaṇadukkhena tato bhiyyopi jarāmaraṇasokaparidevādidukkhasaṃsaṭṭhatāya dukkhā, tasmā tiṇakuṭiyaṃ viya attabhāvakuṭiyaṃ āsaṃ apekkhaṃ virājaya sabbaso tattha virattacitto hohi, evaṃ te vaṭṭadukkhaṃ na bhavissatīti. Devatāya ca vacanaṃ sutvā thero saṃvegajāto vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.11.36-46) –
『『Padumuttarabuddhassa , lokajeṭṭhassa tādino;
Tiṇatthare nisinnassa, upasantassa tādino.
『『Naḷamālaṃ gahetvāna, bandhitvā bījaniṃ ahaṃ;
Buddhassa upanāmesiṃ, dvipadindassa tādino.
『『Paṭiggahetvā sabbaññū, bījaniṃ lokanāyako;
Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.
『『Yathā me kāyo nibbāti, pariḷāho na vijjati;
Tatheva tividhaggīhi, cittaṃ tava vimuccatu.
『『Sabbe devā samāgacchuṃ, ye keci vananissitā;
Sossāma buddhavacanaṃ, hāsayantañca dāyakaṃ.
『『Nisinno bhagavā tattha, devasaṅghapurakkhato;
Dāyakaṃ sampahaṃsento, imā gāthā abhāsatha.
『『Iminā bījanidānena, cittassa paṇidhīhi ca;
Subbato nāma nāmena, cakkavattī bhavissati.
『『Tena kammāvasesena, sukkamūlena codito;
Māluto nāma nāmena, cakkavattī bhavissati.
『『Iminā bījanidānena, sammānavipulena ca;
Kappasatasahassampi, duggatiṃ nupapajjati.
『『Tiṃsakappasahassamhi, subbatā aṭṭhatiṃsa te;
Ekūnatiṃsasahasse, aṭṭha mālutanāmakā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhito 『『ayaṃ me arahattappattiyā aṅkusabhūtā』』ti tameva gāthaṃ paccudāhāsi. Sāyeva ca therassa aññābyākaraṇagāthā ahosi. Kuṭiovādena laddhavisesattā cassa kuṭivihārītveva samaññā ahosīti.
Dutiyakuṭivihārittheragāthāvaṇṇanā niṭṭhitā.
- Ramaṇīyakuṭikattheragāthāvaṇṇanā
Ramaṇīyāme kuṭikāti āyasmato ramaṇīyakuṭikattherassa gāthā. Kā uppatti? Sopi kira padumuttarassa bhagavato kāle kusalabījaropanaṃ katvā devamanussesu saṃsaranto ito aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhārahaṃ āsanaṃ bhagavato adāsi. Pupphehi ca bhagavantaṃ pūjetvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco vajjiraṭṭhe aññatarasmiṃ gāmakāvāse kuṭikāyaṃ viharati, sā hoti kuṭikā abhirūpā dassanīyā pāsādikā suparikammakatabhittibhūmikā ārāmapokkharaṇirāmaṇeyyādisampannā muttājālasadisavālikākiṇṇabhūmibhāgā therassa ca vattasampannatāya susammaṭṭhaṅgaṇatādinā bhiyyosomattāya ramaṇīyatarā hutvā tiṭṭhati. So tattha viharanto vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.11.47-52) –
『『Kānanaṃ vanamoggayha, appasaddaṃ nirākulaṃ;
Sīhāsanaṃ mayā dinnaṃ, atthadassissa tādino.
『『Mālāhatthaṃ gahetvāna, katvā ca naṃ padakkhiṇaṃ;
Satthāraṃ payirupāsitvā, pakkāmiṃ uttarāmukho.
『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Sannibbāpemi attānaṃ, bhavā sabbe samūhatā.
『『Aṭṭhārasakappasate, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.
『『Ito sattakappasate, sannibbāpakakhattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā there tattha viharante kuṭikāya ramaṇīyabhāvato vihārapekkhakā manussā tato tato āgantvā kuṭiṃ passanti . Athekadivasaṃ katipayā dhuttajātikā itthiyo tattha gatā kuṭikāya ramaṇīyabhāvaṃ disvā, 『『ettha vasanto ayaṃ samaṇo siyā amhehi ākaḍḍhanīyahadayo』』ti adhippāyena – 『『ramaṇīyaṃ vo, bhante, vasanaṭṭhānaṃ. Mayampi ramaṇīyarūpā paṭhamayobbane ṭhitā』』ti vatvā itthikuttādīni dassetuṃ ārabhiṃsu. Thero attano vītarāgabhāvaṃ pakāsento 『『ramaṇīyā me kuṭikā, saddhādeyyā manoramā』』ti gāthaṃ abhāsi.
- Tattha ramaṇīyā me kuṭikāti 『『ramaṇīyā te, bhante, kuṭikā』』ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca kho saddhādeyyā, 『『evarūpāya manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ hotī』』ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā, na dhanena nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattā eva hi manoramā, saddhādīhi deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho kumārīhīti. Kumāriggahaṇañcettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ kiriyā sobheyyāti dassento āha 『『yesaṃ attho tahiṃ gacchatha nāriyo』』ti. Tattha yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha ca 『『na me attho kumārīhī』』ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ byākatanti daṭṭhabbaṃ.
Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā.
- Kosalavihārittheragāthāvaṇṇanā
Saddhāyāhaṃpabbajitoti āyasmato kosalavihārittherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle kusalabījaṃ ropetvā taṃ taṃ puññaṃ akāsi. Sesaṃ añjanavaniyattheravatthusadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco kosalaraṭṭhe aññatarasmiṃ gāme ekaṃ upāsakakulaṃ nissāya araññe viharati, taṃ so upāsako rukkhamūle vasantaṃ disvā kuṭikaṃ kāretvā adāsi. Thero kuṭikāyaṃ viharanto āvāsasappāyena samādhānaṃ labhitvā vipassanaṃ ussukkāpetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.53-61) –
『『Himavantassāvidūre, vasāmi paṇṇasanthare;
Ghāsesu gedhamāpanno, seyyasīlo cahaṃ tadā.
『『Khaṇantālukalambāni , biḷālitakkalāni ca;
Kolaṃ bhallātakaṃ billaṃ, āhatvā paṭiyāditaṃ.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Mama saṅkappamaññāya, āgacchi mama santikaṃ.
『『Upāgataṃ mahānāgaṃ, devadevaṃ narāsabhaṃ;
Biḷāliṃ paggahetvāna, pattamhi okiriṃ ahaṃ.
『『Paribhuñji mahāvīro, tosayanto mamaṃ tadā;
Paribhuñjitvāna sabbaññū, imaṃ gāthaṃ abhāsatha.
『『Sakaṃ cittaṃ pasādetvā, biḷāliṃ me adā tuvaṃ;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi.
『『Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Catupaññāsito kappe, sumekhaliya savhayo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhappaṭisaṃvedanena uppannapītivegena udānento 『『saddhāyāhaṃ pabbajito』』ti gāthaṃ abhāsi.
- Tattha saddhāyāti bhagavato vesāliṃ upagamane ānubhāvaṃ disvā, 『『ekantaniyyānikaṃ idaṃ sāsanaṃ, tasmā addhā imāya paṭipattiyā jarāmaraṇato muccissāmī』』ti uppannasaddhāvasena pabbajito pabbajjaṃ upagato. Araññe me kuṭikā katāti tassā pabbajjāya anurūpavasena araññe vasato me kuṭikā katā, pabbajjānurūpaṃ āraññako hutvā vūpakaṭṭho viharāmīti dasseti. Tenāha 『『appamatto ca ātāpī, sampajāno patissato』』ti. Araññavāsaladdhena kāyavivekena jāgariyaṃ anuyuñjanto tattha satiyā avippavāsena appamatto, āraddhavīriyatāya ātāpī, pubbabhāgiyasatisampajaññapāripūriyā vipassanaṃ vaḍḍhetvā arahattādhigamena paññāsativepullappattiyā accantameva sampajāno patissato viharāmīti attho. Appamattabhāvādikittane cassa idameva aññābyākaraṇaṃ ahosi kosalaraṭṭhe ciranivāsibhāvena pana kosalavihārīti samaññā jātāti.
Kosalavihārittheragāthāvaṇṇanā niṭṭhitā.
- Sīvalittheragāthāvaṇṇanā
Teme ijjhiṃsu saṅkappāti āyasmato sīvalittherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle heṭṭhā vuttanayena vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti dasabalaṃ nimantetvā sattāhaṃ satthu bhikkhusaṅghassa ca mahādānaṃ datvā 『『bhagavā ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, anāgate pana ekabuddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā – 『『ayaṃ te patthanā anāgate gotamabuddhassa santike samijjhissatī』』ti byākaritvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassībuddhakāle bandhumatīnagarato avidūre ekasmiṃ gāmake paṭisandhiṃ gaṇhi. Tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ dentā 『『kiṃ nu kho amhākaṃ dānamukhe natthī』』ti (a. ni. aṭṭha. 1.1.207) madhuñca guḷadadhiñca na addasaṃsu. Te 『『yato kutoci āharissāmā』』ti janapadato nagarapavisanamagge purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā, 『『kiñcideva āharissāmī』』ti nagaraṃ gacchanto, 『『mukhaṃ dhovitvā dhotahatthapādo pavisissāmī』』ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā 『『puññena me idaṃ uppanna』』nti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā, 『『bho purisa, kassimaṃ āharasī』』ti pucchi. 『『Na kassaci, sāmi, vikkiṇituṃ pana me idaṃ ābhata』』nti. 『『Tena hi, bho, idaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehī』』ti. So cintesi – 『『idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī』』ti. Tato naṃ 『『nāhaṃ ekena kahāpaṇena demī』』ti āha. 『『Yadi evaṃ dve gahetvā dehī』』ti. 『『Dvīhipi na demī』』ti. Etenupāyena vaḍḍhetvā sahassaṃ pāpuṇi.
So cintesi – 『『ativaḍḍhituṃ na vaṭṭati, hotu tāva iminā kattabbakiccaṃ pucchissāmī』』ti. Atha naṃ āha – 『『idaṃ na bahuṃ agghanakaṃ, tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī』』ti. 『『Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassīdasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti, sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati, tasmā sahassaṃ katvā gaṇhāmī』』ti. 『『Kiṃ panetaṃ nāgarānameva vaṭṭati, aññesaṃ dātuṃ na vaṭṭatī』』ti. 『『Yassa kassaci dātuṃ avāritameta』』nti. 『『Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātā』』ti? 『『Natthi, sammā』』ti. 『『Imesaṃ pana dvinnaṃ sahassagghanakabhāvaṃ jānāsī』』ti? 『『Āma, jānāmī』』ti. 『『Tena hi gaccha, nāgarānaṃ ācikkha 『eko puriso imāni dve mūlena na deti sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā』ti, tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa kāyasakkhī hohī』』ti. So paribbayatthaṃ gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjiyaṃ gahetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūraṭṭhāne nisīdi mahājanena āhariyamānassa sakkārassa avidūre attano pattavāraṃ olokayamāno, so okāsaṃ ñatvā satthu santikaṃ gantvā bhagavā ayaṃ uppannaduggatapaṇṇākāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathāti. Satthā tassa anukampaṃ paṭicca catumahārājadattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito āha – 『『diṭṭho me, bhagavā, ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno, ahampi imassa kammassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya』』nti (a. ni. aṭṭha. 1.1.207). Satthā, 『『evaṃ hotu, kulaputtā』』ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītāya kucchimhi paṭisandhiṃ gaṇhi. Paṭisandhiggahaṇato paṭṭhāya sāyaṃ pātañca paṇṇākārasatāni sakaṭenādāya suppavāsāya upanīyanti. Atha naṃ puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpenti. Ekekabījato salākasatampi salākasahassampi niggacchati. Ekekakarīsakhette paṇṇāsampi saṭṭhipi sakaṭappamāṇāni uppajjanti. Koṭṭhe pūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti. Rājadhītāya puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. Paripuṇṇabhattabhājanatopi 『『rājadhītāya puñña』』nti vatvā yassa kassaci dentānaṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati, dārake kucchigateyeva sattavassāni atikkamiṃsu.
Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā, 『『pure maraṇā jīvamānāva dānaṃ dassāmī』』ti satthu santikaṃ pesesi – 『『gaccha, imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadeti, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī』』ti. So gantvā tassā sāsanaṃ bhagavato ārocesi. Satthā, 『『sukhinī hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū』』ti (udā. 18) āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhamakaraṇā udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho tuṭṭhapahaṭṭho mahājano rañño sāsanaṃ ārocetuṃ agamāsi.
Rājā tesaṃ āgamanaṃ disvāva, 『『dasabalena kathitakathā nipphannā bhavissati maññe』』ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā tayā nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa saṅghassa mahādānaṃ pavattayiṃsu. Dārako sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ akaṃsu. So sattavassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi dhammapade gāthaṃ abhāsi –
『『Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 414);
Atha naṃ thero evamāha – 『『kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ na vaṭṭatī』』ti? 『『Labhamāno pabbajeyyaṃ, bhante』』ti. Suppavāsā naṃ dārakaṃ therena saddhiṃ kathentaṃ disvā 『『kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī』』ti theraṃ upasaṅkamitvā pucchi – 『『mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhante』』ti? 『『Attanā anubhūtaṃ gabbhavāsadukkhaṃ kathetvā, 『tumhehi anuññāto pabbajissāmī』ti vadatī』』ti. 『『Sādhu , bhante, pabbājetha na』』nti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento 『『sīvali, na tuyhaṃ aññena ovādena kammaṃ atthi, tayā satta vassāni anubhūtadukkhameva paccavekkhāhī』』ti. 『『Bhante, pabbājanameva tumhākaṃ bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmī』』ti. So pana paṭhamakesavaṭṭiyā ohāraṇakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāraṇakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchā apurimā ahosi. Tassa pabbajitadivasato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yāvaticchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.
Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā, 『『bhante, mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā』』ti āha. 『『Gaṇha sīvalī』』ti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati, tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā sattadivasāni dānaṃ adāsi. Iti so –
『『Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;
Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.
『『Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;
Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata』』nti.
Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā nāma sattasu divasesu ekadivase khīrapiṇḍapātaṃ adāsi, ekadivase sappipiṇḍapātaṃ. Bhikkhusaṅgho āha – 『『imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ , kuto te devarāja idaṃ uppajjatī』』ti. 『『Bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala』』nti devarājā āha. Aparabhāge satthā khadiravaniyarevatassa paccuggamanaṃ aṭṭhuppattiṃ katvā theraṃ attano sāsane lābhaggayasaggappattānaṃ aggaṭṭhāne ṭhapesi.
Evaṃ lābhaggayasaggappattassa pana imassa therassa arahattappattiṃ ekacce ācariyā evaṃ vadanti – 『『heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne yaṃ mayā kātuṃ sakkā, tamahaṃ jānissāmīti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā taṃ divasaṃyeva aññataraṃ vivittaṃ kuṭikaṃ disvā taṃ pavisitvā mātukucchismiṃ satta vassāni attanā anubhūtaṃ dukkhaṃ anussaritvā tadanusārena atītānāgate tassa avekkhantassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā vipassanāvīthiṃ otari, tāvadeva maggappaṭipāṭiyā sabbepi āsave khepento arahattaṃ pāpuṇī』』ti. Ubhayathāpi therassa arahattappattiyeva pakāsitā. Thero pana pabhinnapaṭisambhido chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.12.31-39) –
『『Varuṇo nāma nāmena, devarājā ahaṃ tadā;
Upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.
『『Nibbute lokanāthamhi, atthadassīnaruttame;
Tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.
『『Vāditena ca naccena, sammatāḷasamāhito;
Sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.
『『Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;
Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.
『『Sakakammābhiraddhohaṃ, pasanno bodhimuttame;
Tena cittappasādena, nimmānaṃ upapajjahaṃ.
『『Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;
Manussesu ca devesu, vattamānaṃ bhavābhave.
『『Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Subāhū nāma nāmena, catuttiṃsāsu khattiyā;
Sattaratanasampannā, pañcakappasate ito.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhapaṭisaṃvedanena pītivegena udānento 『『te me ijjhiṃsu saṅkappā』』ti gāthaṃ abhāsi.
- Tattha te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ, vijjāvimuttiṃ paccesanti ye pubbe mayā kāmasaṅkappādīnaṃ samucchedakarā nekkhammasaṅkappādayo abhipatthitāyeva 『『kadā nu khvāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī』』ti, vimuttādhippāyasaññitā vimuttiṃ uddissa saṅkappā manorathā abhiṇhaso appamattā yadattho yaṃpayojano yesaṃ nipphādanatthaṃ kuṭiṃ suññāgāraṃ vipassituṃ pāvisiṃ tisso vijjā phalavimuttiñca paccesanto, gavesanto te me ijjhiṃsu te sabbeva idāni mayhaṃ ijjhiṃsu samijjhiṃsu, nipphannakusalasaṅkappo paripuṇṇamanoratho jātoti attho. Tesaṃ samiddhabhāvaṃ dassetuṃ 『『mānānusayamujjaha』』nti vuttaṃ. Yasmā mānānusayamujjahaṃ pajahiṃ samucchindiṃ, tasmā te me saṅkappā ijjhiṃsūti yojanā. Mānānusaye hi pahīne appahīno nāma anusayo natthi, arahattañca adhigatameva hotīti mānānusayappahānaṃ yathāvuttasaṅkappasamiddhiyā kāraṇaṃ katvā vuttaṃ.
Sīvalittheragāthāvaṇṇanā niṭṭhitā.
Chaṭṭhavaggavaṇṇanā niṭṭhitā.
-
Sattamavaggo
-
Vappattheragāthāvaṇṇanā
Passatipassoti āyasmato vappattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto 『『asuko ca asuko ca thero satthu paṭhamaṃ dhammapaṭiggāhakā ahesu』』nti thomanaṃ sutvā bhagavantaṃ upasaṅkamitvā patthanaṃ paṭṭhapesi – 『『ahampi bhagavā anāgate tādisassa sammāsambuddhassa paṭhamaṃ dhammapaṭiggāhakānaṃ aññataro bhaveyya』』nti, satthu santike saraṇagamanañca pavedesi. So yāvajīvaṃ puññāni katvā tato cuto devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ vāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, vappotissa nāmaṃ ahosi. So asitena isinā 『『siddhatthakumāro sabbaññū bhavissatī』』ti byākato koṇḍaññappamukhehi brāhmaṇaputtehi saddhiṃ gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā 『『tasmiṃ sabbaññutaṃ patte tassa santike dhammaṃ sutvā amataṃ pāpuṇissāmī』』ti uruvelāyaṃ viharantaṃ mahāsattaṃ chabbassāni padhānaṃ padahantaṃ upaṭṭhahitvā oḷārikāhāraparibhogena nibbijjitvā isipatanaṃ gato. Abhisambujjhitvā satthārā sattasattāhāni vītināmetvā isipatanaṃ gantvā dhammacakke pavattite pāṭipadadivase sotāpattiphale patiṭṭhito pañcamiyaṃ pakkhassa aññāsikoṇḍaññādīhi saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.20-30) –
『『Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;
Ahosi samupabyūḷho, mahāghoso avattatha.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.
『『Sabbe devā attamanā, nikkhittakavacāvudhā;
Sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.
『『Mayhaṃ saṅkappamaññāya, vācāsabhimudīrayi;
Anukampako lokavidū, nibbāpesi mahājanaṃ.
『『Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;
Tena cittappadosena, apāyaṃ upapajjati.
『『Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;
Nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.
『『Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu;
Saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.
『『Saññāpetvāna janataṃ, padamuddhari cakkhumā;
Pekkhamānova devehi, pakkāmi uttarāmukho.
『『Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
『『Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;
Tiṃsakappasahassamhi, rājāno cakkavattino.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attanā paṭiladdhasampattiṃ paccavekkhaṇamukhena satthu guṇamahantataṃ paccavekkhitvā 『『īdisaṃ nāma satthāraṃ bāhulikādivādena samudācarimha. Aho puthujjanabhāvo nāma andhakaraṇo acakkhukaraṇo ariyabhāvoyeva cakkhukaraṇo』』ti dassento 『『passati passo』』ti gāthaṃ abhāsi.
- Tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ 『『ayaṃ aviparītadassāvī』』ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti. Na kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ 『『andho vatāyaṃ bhavaṃ acakkhuko』』ti attano paññācakkhunā passati. Apassanto apassantaṃ, passantañca na passatīti apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ 『『ayaṃ evaṃvidho』』ti na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu attano aviparītapaṭipattiṃ dasseti.
Vappattheragāthāvaṇṇanā niṭṭhitā.
- Vajjiputtattheragāthāvaṇṇanā
Ekakāmayaṃ araññeti āyasmato vajjiputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesarehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde amaccakule nibbatti, vajjiputtotissa nāmaṃ ahosi. So bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā vesāliyā avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena ca samayena vesāliyaṃ ussavo ahosi. Tattha tattha naccagītavāditaṃ pavattati, mahājano haṭṭhatuṭṭho ussavasampattiṃ paccanubhoti, taṃ sutvā so bhikkhu ayoniso ummujjanto vivekaṃ vajjamāno kammaṭṭhānaṃ vissajjetvā attano anabhiratiṃ pakāsento –
『『Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;
Etādisikāya rattiyā, ko su nāma amhehi pāpiyo』』ti. – gāthamāha;
Taṃ sutvā vanasaṇḍe adhivatthā devatā taṃ bhikkhuṃ anukampamānā 『『yadipi, tvaṃ bhikkhu, araññavāsaṃ hīḷento vadasi, vivekakāmā pana viddasuno taṃ bahu maññantiyevā』』ti imamatthaṃ dassentī –
『『Ekako tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;
Tassa te bahukā pihayanti, nerayikā viya saggagāmina』』nti. –
Gāthaṃ vatvā, 『『kathañhi nāma tvaṃ, bhikkhu, niyyānike sammāsambuddhassa sāsane pabbajitvā aniyyānikaṃ vitakkaṃ vitakkessasī』』ti santajjentī saṃvejesi . Evaṃ so bhikkhu tāya devatāya saṃvejito kasābhihato viya bhadro assājānīyo vipassanāvīthiṃ otaritvā nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.62-66) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;
Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.
『『Purakkhataṃ sāvakehi, sāgareheva medaniṃ;
Nāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.
『『Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā 『『ayaṃ me arahattappattiyā aṅkuso jāto』』ti attano devatāya ca vuttanayaṃ saṃkaḍḍhitvā –
62.
『『Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;
Tassa me bahukā pihayanti, nerayikā viya saggagāmina』』nti. –
Gāthaṃ abhāsi.
Tassattho – anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti, 『『aho vatassa mayampi vajjiputtatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā』』ti. Yathā kiṃ? Nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye nibbattasattā saggagāmīnaṃ saggūpagāmīnaṃ pihayanti – 『『aho vata mayampi nirayadukkhaṃ pahāya saggasukhaṃ paccanubhaveyyāmā』』ti evaṃsampadamidanti attho. Ettha ca attani garubahuvacanappayogassa icchitabbattā 『『ekakā mayaṃ viharāmā』』ti puna tassa atthassa ekattaṃ sandhāya 『『tassa me』』ti ekavacanappayogo kato. 『『Tassa me』』, 『『saggagāmina』』nti ca ubhayampi 『pihayantī』ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo. Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma hontīti katvā vuttaṃ. Tassa meti vā tassa mama santike guṇeti adhippāyo.
Vajjiputtattheragāthāvaṇṇanā niṭṭhitā.
- Pakkhattheragāthāvaṇṇanā
Cutāpatantīti āyasmato pakkhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekanavute kappe yakkhasenāpati hutvā vipassiṃ bhagavantaṃ disvā pasannamānaso dibbavatthena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakkesu devadahanigame sākiyarājakule nibbatti, 『『sammodakumāro』』tissa nāmaṃ ahosi. Athassa daharakāle vātarogena pādā na vahiṃsu. So katipayaṃ kālaṃ pīṭhasappī viya vicari. Tenassa pakkhoti samaññā jātā. Pacchā arogakālepi tatheva naṃ sañjānanti, so bhagavato ñātisamāgame pāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā araññe viharati. Athekadivasaṃ gāmaṃ piṇḍāya pavisituṃ gacchanto antarāmagge aññatarasmiṃ rukkhamūle nisīdi. Tasmiñca samaye aññataro kulalo maṃsapesiṃ ādāya ākāsena gacchati, taṃ bahū kulalā anupatitvā pātesuṃ. Pātitaṃ maṃsapesiṃ eko kulalo aggahesi. Taṃ añño acchinditvā gaṇhi, taṃ disvā thero 『『yathāyaṃ maṃsapesi, evaṃ kāmā nāma bahusādhāraṇā bahudukkhā bahupāyāsā』』ti – kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ paccavekkhitvā vipassanaṃ paṭṭhapetvā 『『anicca』』ntiādinā manasikaronto piṇḍāya caritvā katabhattakicco divāṭṭhāne nisīditvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.1-10) –
『『Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.
『『Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;
Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
『『Cullāsītisahassāni, yakkhā mayhaṃ upantike;
Upaṭṭhahanti sakkaccaṃ, indaṃva tidasā gaṇā.
『『Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;
Sirasā abhivādesiṃ, tañcādāsiṃ mahesino.
『『Aho buddho aho dhammo, aho no satthu sampadā;
Buddhassa ānubhāvena, vasudhāyaṃ pakampatha.
『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādemi, dvipadindamhi tādine.
『『Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;
Saraṇañca upāgacchiṃ, sāmacco saparijjano.
『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ito pannarase kappe, soḷasāsuṃ suvāhanā;
Sattaratanasampanno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā yadeva saṃvegavatthuṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā aññā adhigatā, tassa saṃkittanamukhena aññaṃ byākaronto 『『cutā patantī』』ti gāthaṃ abhāsi.
- Tattha cutāti bhaṭṭhā. Patantīti anupatanti. Patitāti cavanavasena bhūmiyaṃ patitā, ākāse vā sampatanavasena patitā. Giddhāti gedhaṃ āpannā . Punarāgatāti punadeva upagatā. Ca-saddo sabbattha yojetabbo. Idaṃ vuttaṃ hoti – patanti anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā. Yathā cime kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave rūpārūpabhavesu ca bhavanikantivasena giddhā ca punarāgatā bhavato aparimuttattā tena tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatā eva, evaṃbhūtā ime sattā. Mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni taṃ kātabbaṃ atthi. Rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ abhirataṃ rammaṃ. Tena ca sukhenanvāgataṃ sukhaṃ phalasamāpattisukhena anuāgataṃ upagataṃ accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo.
Pakkhattheragāthāvaṇṇanā niṭṭhitā.
- Vimalakoṇḍaññattheragāthāvaṇṇanā
Dumavhayāya uppannoti vimalakoṇḍaññattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Bhagavā tassa pasādasaṃvaḍḍhanatthaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā suvaṇṇābhā sakalaṃ taṃ padesaṃ ottharati. Taṃ disvā bhiyyosomattāya pasannamānaso hutvā bhagavantaṃ vanditvā taṃ nimittaṃ gahetvā attano gehaṃ gantvā buddhārammaṇaṃ pītiṃ avijahanto kenaci rogena kālaṃ katvā tusitesu upapanno aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājānaṃ bimbisāraṃ paṭicca ambapāliyā kucchimhi paṭisandhiṃ gaṇhi. Rājā hi bimbisāro taruṇakāle ambapāliyā rūpasampattiṃ sutvā sañjātābhilāso katipayamanussaparivāro aññātakavesena vesāliṃ gantvā ekarattiṃ tāya saṃvāsaṃ kappesi. Tadā ayaṃ tassā kucchimhi paṭisandhiṃ aggahesi. Sā ca gabbhassa patiṭṭhitabhāvaṃ tassa ārocesi. Rājāpi attānaṃ jānāpetvā dātabbayuttakaṃ datvā pakkāmi. Sā gabbhassa paripākamanvāya puttaṃ vijāyi, 『『vimalo』』tissa nāmaṃ ahosi, pacchā vimalakoṇḍaññoti paññāyittha. So vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā pasannamānaso pabbajitvā katapubbakicco vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.40-48) –
『『Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
Nisinno janakāyassa, desesi amataṃ padaṃ.
『『Tassāhaṃ dhammaṃ sutvāna, dvipadinnassa tādino;
Soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.
『『Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;
Buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.
『『Udaggacitto sumano, vedajāto katañjalī;
Vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.
『『Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;
Pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.
『『Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;
Tena cittappasādena, tusitaṃ upapajjahaṃ.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Soḷasāsiṃsu rājāno, nemisammatanāmakā;
Tetālīse ito kappe, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññāpadesena aññaṃ byākaronto 『『dumavhayāyā』』ti gāthaṃ abhāsi.
- Tattha dumavhayāyāti dumena ambena avhātabbāya, ambapāliyāti attho. Ādhāre cetaṃ bhummavacanaṃ. Uppannoti tassā kucchiyaṃ uppanno uppajjamāno ca. Jāto paṇḍaraketunāti dhavalavatthadhajattā 『『paṇḍaraketū』』ti paññātena bimbisāraraññā hetubhūtena jāto, taṃ paṭicca nibbattoti attho. Uppannoti vā paṭhamābhinibbattidassanaṃ. Tato hi jātoti abhijātidassanaṃ. Vijāyanakālato paṭṭhāya hi loke jātavohāro. Ettha ca 『『dumavhayāya uppanno』』ti iminā attukkaṃsanabhāvaṃ apaneti, anekapatiputtānampi visesādhigamasambhavañca dīpeti. 『『Jāto paṇḍaraketunā』』ti iminā viññātapitikadassanena paravambhanaṃ apaneti. Ketuhāti mānappahāyī. Māno hi uṇṇatilakkhaṇattā ketu viyāti ketu. Tathā hi so 『『ketukamyatāpaccupaṭṭhāno』』ti vuccati. Ketunāyevāti paññāya eva. Paññā hi anavajjadhammesu accuggataṭṭhena mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma. Tenāha 『『dhammo hi isinaṃ dhajo』』ti (saṃ. ni. 2.241; a. ni. 4.48; jā. 2.21.494). Mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu māro pāpimā. Taṃ balavidhamanavisayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti. 『『Mahāketuṃ padhaṃsayī』』ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi.
Vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
- Ukkhepakatavacchattheragāthāvaṇṇanā
Ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ uddissa māḷaṃ karontassa pūgassa ekatthambhaṃ alabhantassa thambhaṃ datvā sahāyakiccaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, vacchotissa gottato āgatanāmaṃ. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kosalaraṭṭhe gāmakāvāse vasanto āgatāgatānaṃ bhikkhūnaṃ santike dhammaṃ pariyāpuṇāti. 『『Ayaṃ vinayo idaṃ suttantaṃ ayaṃ abhidhammo』』ti pana paricchedaṃ na jānāti. Athekadivasaṃ āyasmantaṃ dhammasenāpatiṃ pucchitvā yathāparicchedaṃ sabbaṃ sallakkhesi. Dhammasaṅgītiyā pubbepi piṭakādisamaññā pariyattisaddhamme vavatthitā eva, yato bhikkhūnaṃ vinayadharādivohāro. So tepiṭakaṃ buddhavacanaṃ uggaṇhanto paripucchanto tattha vutte rūpārūpadhamme sallakkhetvā vipassanaṃ paṭṭhapetvā sammasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.13-26) –
『『Siddhatthassa bhagavato, mahāpūgagaṇo ahu;
Saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.
『『Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;
Ekatthambhaṃ alabhantā, vicinanti brahāvane.
『『Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;
Añjaliṃ paggahetvāna, paṭipucchiṃ gaṇaṃ ahaṃ.
『『Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;
Māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.
『『Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;
Āharissāmahaṃ thambhaṃ, appossukkā bhavantu te.
『『Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;
Tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.
『『Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;
Haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.
『『Tena cittappasādena, vimānaṃ upapajjahaṃ;
Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
『『Vajjamānāsu bherīsu, paricāremahaṃ sadā;
Pañcapaññāsakappamhi, rājā āsiṃ yasodharo.
『『Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;
Kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.
『『Ekavīsatikappamhi , udeno nāma khattiyo;
Tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Anubhomi sukhaṃ sabbaṃ, ekatthambhassidaṃ phalaṃ.
『『Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;
Duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā katakiccattā akilāsubhāve ṭhito attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ anukampaṃ upādāya tepiṭakaṃ buddhavacanaṃ vīmaṃsitvā dhammaṃ desesi. Desento ca ekadivasaṃ attānaṃ paraṃ viya katvā dassento –
65.
『『Ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi;
Taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo』』ti. – gāthaṃ abhāsi;
Tattha ukkhepakatavacchassāti kataukkhepavacchassa, bhikkhuno santike visuṃ visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ vinayasuttābhidhammānaṃyeva upari khipitvā sajjhāyanavasena tattha tattheva pakkhipitvā ṭhitavacchenāti attho karaṇatthe hi idaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. 『『Saṅkhalita』』ntipi pāṭho, saṅkhalitaṃ viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ pariyattidhammaṃ bhāsati katheti. Gahaṭṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ apaccāsīsanto kevalaṃ vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha 『『uḷārapāmojjo』』ti phalasamāpattisukhavasena dhammadesanāvaseneva ca uppannauḷārapāmojjoti. Vuttañhetaṃ –
『『Yathā yathāvuso bhikkhu, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojja』』ntiādi (dī. ni. 3.355).
Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā.
- Meghiyattheragāthāvaṇṇanā
Anusāsimahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ pāpuṇi. Tasmiñca samaye vipassī bhagavā buddhakiccassa pariyosānamāgamma āyusaṅkhāraṃ ossajji. Tena pathavīkampādīsu uppannesu mahājano bhītatasito ahosi. Atha naṃ vessavaṇo mahārājā tamatthaṃ vibhāvetvā samassāsesi. Taṃ sutvā mahājano saṃvegappatto ahosi. Tatthāyaṃ kulaputto buddhānubhāvaṃ sutvā satthari sañjātagāravabahumāno uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbatti, tassa meghiyoti nāmaṃ ahosi. So vayappatto satthu santike pabbajitvā bhagavantaṃ upaṭṭhahanto bhagavati jālikāyaṃ viharante kimikālāya nadiyā tīre ramaṇīyaṃ ambavanaṃ disvā tattha viharitukāmo dve vāre bhagavatā vāretvā tatiyavāraṃ vissajjito tattha gantvā micchāvitakkamakkhikāhi khajjamāno cittasamādhiṃ alabhitvā satthu santikaṃ gantvā tamatthaṃ ārocesi. Athassa bhagavā 『『aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī』』tiādinā (udā. 31) ovādaṃ adāsi. So tasmiṃ ovāde ṭhatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.57-65) –
『『Yadā vipassī lokaggo, āyusaṅkhāramossaji;
Pathavī sampakampittha, medanī jalamekhalā.
『『Otataṃ vitataṃ mayhaṃ, suvicittavaṭaṃsakaṃ;
Bhavanampi pakampittha, buddhassa āyusaṅkhaye.
『『Tāso mayhaṃ samuppanno, bhavane sampakampite;
Uppādo nu kimatthāya, āloko vipulo ahu.
『『Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;
Pāṇabhūte bhayaṃ natthi, ekaggā hotha saṃvutā.
『『Aho buddho aho dhammo, aho no satthu sampadā;
Yasmiṃ uppajjamānamhi, pathavī sampakampati.
『『Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;
Avasesesu kappesu, kusalaṃ caritaṃ mayā.
『『Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
『『Ito cuddasakappamhi, rājā āsiṃ patāpavā;
Samito nāma nāmena, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthu sammukhā ovādaṃ labhitvā 『『mayā arahattaṃ adhigata』』nti aññaṃ byākaronto –
66.
『『Anusāsi mahāvīro, sabbadhammāna pāragū;
Tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. – gāthaṃ abhāsi;
Tattha anusāsīti 『『aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī』』tiādinā ovadi anusiṭṭhiṃ adāsi. Mahāvīroti mahāvikkanto, vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca mahāvīriyoti attho. Sabbadhammāna pāragūti sabbesañca ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho. Sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ sayambhūñāṇena gato adhigatoti sabbadhammāna pāragū. Tassāhaṃ dhammaṃ sutvānāti tassa buddhassa bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane micchāvitakkehi upadduto cālikā vihāraṃ gantvā satthu samīpeyeva vihāsiṃ. Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā 『『anusāsī』』ti ettha 『『ma』』nti evaṃ 『『vijjā anuppattā, kataṃ buddhassa sāsana』』nti ettha 『『mayā』』ti pariṇāmetabbaṃ. 『『Kataṃ buddhassa sāsana』』nti ca iminā yathāvuttaṃ vijjāttayānuppattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlakkhandhādiparipūraṇameva hi satthu sāsanakāritā.
Meghiyattheragāthāvaṇṇanā niṭṭhitā.
- Ekadhammasavanīyattheragāthāvaṇṇanā
Kilesājhāpitā mayhanti āyasmato ekadhammasavanīyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye bhikkhū maggamūḷhe mahāraññe vicarante disvā anukampamāno attano bhavanato otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddhakicce parinibbute tasmiṃ kāle bārāṇasirājā kikī nāma ahosi. Tasmiṃ kālaṅkate tassa puthuvindarājā nāma putto āsi. Tassa putto susāmo nāma. Tassa putto kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ alabhanto, 『『yo dhammaṃ deseti, tassa sahassaṃ dammī』』ti ghosāpetvā ekampi dhammakathikaṃ alabhanto, 『『mayhaṃ pitupitāmahādīnaṃ kāle dhammo saṃvattati, dhammakathikā sulabhā ahesuṃ. Idāni pana catuppadikagāthāmattampi kathento dullabho. Yāva dhammasaññā na vinassati, tāvadeva pabbajissāmī』』ti rajjaṃ pahāya himavantaṃ uddissa gacchantaṃ sakko devarājā āgantvā, 『『aniccā vata saṅkhārā』』ti gāthāya dhammaṃ kathetvā nivattesi. So nivattitvā bahuṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare seṭṭhikule nibbattitvā vayappatto bhagavati setabyanagare siṃsapāvane viharante satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassa satthā ajjhāsayaṃ oloketvā, 『『aniccā vata saṅkhārā』』ti imāya gāthāya dhammaṃ desesi. Tassa tattha katādhikāratāya so aniccasaññāya pākaṭataraṃ hutvā upaṭṭhitāya paṭiladdhasaṃvego pabbajitvā dhammasammasanaṃ paṭṭhapetvā dukkhasaññaṃ anattasaññañca manasikaronto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.66-71) –
『『Padumuttarabuddhassa, sāvakā vanacārino;
Vippanaṭṭhā brahāraññe, andhāva anusuyyare.
『『Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;
Tassa te munino puttā, vippanaṭṭhā mahāvane.
『『Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;
Tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.
『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
『『Sacakkhū nāma nāmena, dvādasa cakkavattino;
Sattaratanasampannā, pañcakappasate ito.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Tassa ekeneva dhammassavanena nipphannakiccattā ekadhammasavanīyotveva samaññā ahosi. So arahā hutvā aññaṃ byākaronto –
67.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. – gāthaṃ abhāsi;
Tattha kilesāti yasmiṃ santāne uppannā, taṃ kilesenti vibādhenti upatāpenti vāti kilesā, rāgādayo. Jhāpitāti indagginā viya rukkhagacchādayo ariyamaggañāṇagginā samūlaṃ daḍḍhā. Mayhanti mayā, mama santāne vā. Bhavā sabbe samūhatāti kāmakammabhavādayo sabbe bhavā samugghāṭitā kilesānaṃ jhāpitattā. Sati hi kilesavaṭṭe kammavaṭṭena bhavitabbaṃ. Kammabhavānaṃ samūhatattā eva ca upapattibhavāpi samūhatā eva anuppattidhammatāya āpāditattā. Vikkhīṇo jātisaṃsāroti jātiādiko –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. –
Vuttalakkhaṇo saṃsāro visesato khīṇo, tasmā natthi dāni punabbhavo. Yasmā āyatiṃ punabbhavo natthi, tasmā vikkhīṇo jātisaṃsāro. Tasmā ca punabbhavo natthi, yasmā bhavā sabbe samūhatāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi dāni punabbhavoti yojetabbaṃ.
Ekadhammasavanīyattheragāthāvaṇṇanā niṭṭhitā.
- Ekudāniyattheragāthāvaṇṇanā
Adhicetasoappamajjatoti āyasmato ekudāniyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto atthadassissa bhagavato kāle yakkhasenāpati hutvā nibbatto satthari parinibbute, 『『alābhā vata me, dulladdhaṃ vata me, yohaṃ satthudharamānakāle dānādipuññaṃ kātuṃ nālattha』』nti paridevasokamāpanno ahosi. Atha naṃ sāgaro nāma satthu sāvako sokaṃ vinodetvā satthu thūpapūjāyaṃ niyojesi. So pañca vassāni thūpaṃ pūjetvā tato cuto tena puññena devamanussesu eva saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kālena kālaṃ satthu santikaṃ upasaṅkami. Tasmiñca samaye satthā 『『adhicetaso』』ti gāthāya sāvake abhiṇhaṃ ovadi. So taṃ sutvā saddhājāto pabbaji. Pabbajitvā ca pana tameva gāthaṃ punappunaṃ parivatteti. So tattha vīsativassasahassāni samaṇadhammaṃ karonto ñāṇassa aparipakkattā visesaṃ nibbattetu nāsakkhi. Tato pana cuto devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa putto hutvā nibbatto viññutaṃ patvā jetavanapaṭiggahaṇasamaye buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco araññe viharanto satthu santikaṃ agamāsi. Tasmiñca samaye satthā āyasmantaṃ sāriputtaṃ attano avidūre adhicittamanuyuttaṃ disvā 『『adhicetaso』』ti imaṃ udānaṃ udānesi. Taṃ sutvā ayaṃ cirakālaṃ bhāvanāya araññe viharantopi kālena kālaṃ tameva gāthaṃ udāneti, tenassa ekudāniyoti samaññā udapādi. So athekadivasaṃ cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.72-81) –
『『Atthadassimhi sugate, nibbute samanantarā;
Yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.
『『Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;
Yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.
『『Mama saṅkappamaññāya, sāgaro nāma sāvako;
Mamuddharitukāmo so, āgacchi mama santikaṃ.
『『Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;
Anuppadinnā buddhena, sabbesaṃ bījasampadā.
『『Yo ce pūreyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;
Dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.
『『Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;
Tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.
『『Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;
Pañcavasse paricariṃ, munino thūpamuttamaṃ.
『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.
『『Bhūripaññā ca cattāro, sattakappasate ito;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhena viharanto ekadivasaṃ āyasmatā dhammabhaṇḍāgārikena paṭibhānaṃ vīmaṃsituṃ, 『『āvuso, mayhaṃ dhammaṃ bhaṇāhī』』ti ajjhiṭṭho cirakālaparicitattā –
68.
『『Adhicetaso appamajjato, munino monapathesu sikkhato;
Sokā na bhavanti tādino, upasantassa sadā satīmato』』ti. (udā. 37) –
Imameva gāthaṃ abhāsi.
Tattha adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti 『『yo munāti ubho loke, muni tena pavuccatī』』ti (dha. pa. 269; mahāni. 149; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena arahattaphalapaññāsaṅkhātena monena samannāgatatāya vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu upāyamaggesu sattatiṃsabodhipakkhiyadhammesu, tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā cetadevaṃ tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhipaṭipattiyaṃ appamādavasena appamajjato, aggamaggañāṇasamannāgamena muninoti evametesaṃ padānaṃ attho yujjatiyeva. Atha vā 『『appamajjato sikkhato』』 padhānahetū akkhātāti daṭṭhabbā. Tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho.
Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādilakkhaṇappattassa asekkhamunino sokā na bhavantīti. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.
Ettha ca 『『adhicetaso』』ti iminā adhicittasikkhā, 『『appamajjato』』ti iminā adhisīlasikkhā, 『『munino monapathesu sikkhato』』ti etehi adhipaññāsikkhā. 『『Munino』』ti vā etena adhipaññāsikkhā, 『『monapathesu sikkhato』』ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, 『『sokā na bhavantī』』tiādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ ayameva ca therassa aññābyākaraṇagāthā ahosi.
Ekudāniyattheragāthāvaṇṇanā niṭṭhitā.
- Channattheragāthāvaṇṇanā
Sutvānadhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā kucchimhi nibbatti, channotissa nāmaṃ ahosi, bodhisattena sahajāto. So satthu ñātisamāgame paṭiladdhasaddho pabbajitvā bhagavati pemena, 『『amhākaṃ buddho, amhākaṃ dhammo』』ti mamattaṃ uppādetvā sinehaṃ chindituṃ asakkonto samaṇadhammaṃ akatvā satthari parinibbute satthārā āṇattavidhinā katena brahmadaṇḍena santajjito saṃvegappatto hutvā sinehaṃ chinditvā vipassanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.45-50) –
『『Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;
Samantā upahārañca, kusumaṃ okiriṃ ahaṃ.
『『Pāsādevaṃ guṇaṃ rammaṃ, anubhomi mahārahaṃ;
Mahagghāni ca pupphāni, sayanebhisavanti me.
『『Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;
Pupphavuṭṭhi ca sayane, abhivassati tāvade.
『『Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;
Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.
『『Tiṇasantharakā nāma, sattete cakkavattino;
Ito te pañcame kappe, uppajjiṃsu janādhipā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhasantappito pītivegavissaṭṭhaṃ udānaṃ udānento –
69.
『『Sutvāna dhammaṃ mahato mahārasaṃ,
Sabbaññutaññāṇavarena desitaṃ;
Maggaṃ papajjiṃ amatassa pattiyā,
So yogakkhemassa pathassa kovido』』ti. – gāthaṃ abhāsi;
Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya ca 『『mahā』』ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ 『『mahato dhammaṃ sutvānā』』ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ. Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ etassāti sabbaññutaññāṇavaro, bhagavā. Tena sabbaññutaññāṇasaṅkhātaaggañāṇena vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāyabhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo. Ayañhettha attho – bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ paṭipajjanamaggaṃ mayā kataṃ, so eva pana bhagavā sabbathā yogakkhemassa pathassa kovido, parasantāne vā paramanesu kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
Channattheragāthāvaṇṇanā niṭṭhitā.
- Puṇṇattheragāthāvaṇṇanā
Sīlamevāti āyasmato puṇṇattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese paṇṇakuṭiṃ katvā vāsaṃ kappesi. Tassa vasanaṭṭhānassa avidūre ekasmiṃ pabbhāre paccekabuddho ābādhiko hutvā parinibbāyi, tassa parinibbānasamaye mahā āloko ahosi. Taṃ disvā so, 『『kathaṃ nu kho ayaṃ āloko uppanno』』ti vīmaṃsanavasena ito cito ca āhiṇḍanto pabbhāre paccekasambuddhaṃ parinibbutaṃ disvā gandhadārūni saṃkaḍḍhitvā sarīraṃ jhāpetvā gandhodakena upasiñci. Tattheko devaputto antalikkhe ṭhatvā evamāha – 『『sādhu, sādhu, sappurisa, bahuṃ tayā puññaṃ pasavantena pūritaṃ sugatisaṃvattaniyaṃ kammaṃ tena tvaṃ sugatīsuyeva uppajjissasi, 『puṇṇo』ti ca te nāmaṃ bhavissatī』』ti. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade suppārakapaṭṭane gahapatikule nibbatti, puṇṇotissa nāmaṃ ahosi. So vayappatto vāṇijjavasena mahatā satthena saddhiṃ sāvatthiṃ gato. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Atha so sāvatthivāsīhi upāsakehi saddhiṃ vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattapaṭivattehi ācariyupajjhāye ārādhento vihāsi. So ekadivasaṃ satthāraṃ upasaṅkamitvā, 『『sādhu maṃ, bhante bhagavā, saṃkhittena ovādena ovadatu, yamahaṃ sutvā sunāparantajanapade vihareyya』』nti āha. Tassa bhagavā, 『『santi kho, puṇṇa, cakkhuviññeyyā rūpā』』tiādinā (ma. ni. 3.395; saṃ. ni. 4.88) ovādaṃ datvā sīhanādaṃ nadāpetvā vissajjesi. So bhagavantaṃ vanditvā sunāparantajanapadaṃ gantvā suppārakapaṭṭane viharanto samathavipassanaṃ ussukkāpetvā tisso vijjā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.41.29-44) –
『『Pabbhārakūṭaṃ nissāya, sayambhū aparājito;
Ābādhiko ca so buddho, vasati pabbatantare.
『『Mama assamasāmantā, panādo āsi tāvade;
Buddhe nibbāyamānamhi, āloko udapajjatha.
『『Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;
Vāḷā ca kesarī sabbe, abhigajjiṃsu tāvade.
『『Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.
『『Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;
Vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.
『『Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;
Citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.
『『Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;
Antalikkhe ṭhito yakkho, nāmamaggahi tāvade.
『『Yaṃ pūritaṃ tayā kiccaṃ, sayambhussa mahesino;
Puṇṇako nāma nāmena, sadā hohi tuvaṃ mune.
『『Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;
Tattha dibbamayo gandho, antalikkhā pavassati.
『『Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;
Devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.
『『Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
Idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.
『『Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero bahū manusse sāsane abhippasādesi. Yato pañcasatamattā purisā upāsakattaṃ pañcasatamattā ca itthiyo upāsikābhāvaṃ paṭivedesuṃ. So tattha rattacandanena candanamāḷaṃ nāma gandhakuṭiṃ kārāpetvā, 『『satthā pañcahi bhikkhusatehi saddhiṃ māḷaṃ paṭicchatū』』ti bhagavantaṃ pupphadūtena nimantesi . Bhagavā ca iddhānubhāvena tattakehi bhikkhūhi saddhiṃ tattha gantvā candanamāḷaṃ paṭiggahetvā aruṇe anuṭṭhiteyeva paccāgamāsi. Thero aparabhāge parinibbānasamaye aññaṃ byākaronto –
70.
『『Sīlameva idha aggaṃ, paññavā pana uttamo;
Manussesu ca devesu, sīlapaññāṇato jaya』』nti. – gāthaṃ abhāsi;
Tattha sīlanti sīlanaṭṭhena sīlaṃ, patiṭṭhānaṭṭhena samādhānaṭṭhena cāti attho. Sīlañhi sabbaguṇānaṃ patiṭṭhā, tenāha – 『『sīle patiṭṭhāya naro sapañño』』ti (saṃ. ni. 1.23; peṭako. 22; visuddhi. 1.1). Samādahati ca taṃ kāyavācāavippakiṇṇaṃ karotīti attho. Tayidaṃ sīlameva aggaṃ sabbaguṇānaṃ mūlabhāvato pamukhabhāvato ca. Yathāha – 『『tasmātiha, tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddha』』nti (saṃ. ni. 5.369), 『『pātimokkhanti mukhametaṃ pamukhameta』』nti (mahāva. 135) ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ kāraṇato dasseti 『『manussesu ca devesu, sīlapaññāṇato jaya』』nti ca. Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho.
Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
Sattamavaggavaṇṇanā niṭṭhitā.
-
Aṭṭhamavaggo
-
Vacchapālattheragāthāvaṇṇanā
Susukhumanipuṇatthadassināti āyasmato vacchapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni ācinanto devamanussesu saṃsaranto ito ekanavute kappe brāhmaṇakule nibbattitvā brāhmaṇasippesu nipphattiṃ gantvā aggiṃ paricaranto ekadivasaṃ mahatiyā kaṃsapātiyā pāyāsaṃ ādāya dakkhiṇeyyaṃ pariyesanto vipassiṃ bhagavantaṃ ākāse caṅkamantaṃ disvā acchariyabbhutacittajāto bhagavantaṃ abhivādetvā dātukāmataṃ dassesi. Paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, vacchapālotissa nāmaṃ ahosi. So bimbisārasamāgame uruvelakassapattherena iddhipāṭihāriyaṃ dassetvā satthu paramanipaccakāre kate taṃ disvā paṭiladdhasaddho pabbajitvā sattāhapabbajito eva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.13.26-34) –
『『Suvaṇṇavaṇṇo sambuddho, bāttiṃsavaralakkhaṇo;
Pavanā abhinikkhanto, bhikkhusaṅghapurakkhato.
『『Mahaccā kaṃsapātiyā, vaḍḍhetvā pāyasaṃ ahaṃ;
Āhutiṃ yiṭṭhukāmo so, upanesiṃ baliṃ ahaṃ.
『『Bhagavā tamhi samaye, lokajeṭṭho narāsabho;
Caṅkamaṃ susamārūḷho, ambare anilāyane.
『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Ṭhapayitvā kaṃsapātiṃ, vipassiṃ abhivādayiṃ.
『『Tuvaṃ devosi sabbaññū, sadeve sahamānuse;
Anukampaṃ upādāya, paṭiggaṇha mahāmuni.
『『Paṭiggahesi bhagavā, sabbaññū lokanāyako;
Mama saṅkappamaññāya, satthā loke mahāmuni.
『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pāyāsassa idaṃ phalaṃ.
『『Ekatālīsito kappe, buddho nāmāsi khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sukheneva attanā nibbānassa adhigatabhāvaṃ vibhāvento –
71.
『『Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;
Saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabha』』nti. –
Imaṃ gāthaṃ abhāsi.
Tattha susukhumanipuṇatthadassināti ativiya duddasaṭṭhena sukhume, saṇhaṭṭhena nipuṇe saccapaṭiccasamuppādādiatthe aniccatādiṃ oropetvā passatīti susukhumanipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, 『『evaṃ pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī』』ti dhammavicayasambojjhaṅgapaññāya uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, vuḍḍhesu navesu ca yathānurūpapaṭipattinā. Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Atha vā saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena . Hītisaddo hetuattho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca ovāde ṭhito sayaṃ matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ karonto nacirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā ahosīti.
Vacchapālattheragāthāvaṇṇanā niṭṭhitā.
- Ātumattheragāthāvaṇṇanā
Yathākaḷīro susu vaḍḍhitaggoti āyasmato ātumattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ ācinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā pasannamānaso gandhodakena gandhacuṇṇena ca pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi, ñāṇassa pana aparipakkattā visesaṃ nibbattetuṃ nāsakkhi. Atha imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhiputto hutvā nibbatti, ātumotissa nāmaṃ ahosi. Tassa vayappattassa mātā 『『puttassa me bhariyaṃ ānessāmā』』ti ñātakehi sammantesi. So taṃ upadhāretvā hetusampattiyā codiyamāno 『『kiṃ mayhaṃ gharāvāsena, idāneva pabbajissāmī』』ti bhikkhūnaṃ santikaṃ gantvā pabbaji. Pabbajitampi naṃ mātā uppabbājetukāmā nānānayehi palobheti. So tassā avasaraṃ adatvā attano ajjhāsayaṃ pakāsento –
72.
『『Yathā kaḷīro susu vaḍḍhitaggo, dunnikkhamo hoti pasākhajāto;
Evaṃ ahaṃ bhariyāyānītāya, anumañña maṃ pabbajitomhi dānī』』ti. –
Gāthaṃ abhāsi.
Tattha kaḷīroti aṅkuro, idha pana vaṃsaṅkuro adhippeto. Susūti taruṇo. Vaḍḍhitaggoti pavaḍḍhitasākho. Susuvaḍḍhitaggoti vā suṭṭhu vaḍḍhitasākho sañjātapattasākho. Dunnikkhamoti veḷugumbato nikkhāmetuṃ nīharituṃ asakkuṇeyyo. Pasākhajātoti jātapasākho, sākhānampi pabbe pabbe uppannaanusākho. Evaṃ ahaṃ bhariyāyānītāyāti yathā vaṃso vaḍḍhitaggo vaṃsantaresu saṃsaṭṭha sākhāpasākho veḷugumbato dunnīharaṇīyo hoti, evaṃ ahampi bhariyāya mayhaṃ ānītāya puttadhītādivasena vaḍḍhitaggo āsattivasena gharāvāsato dunnīharaṇīyo bhaveyyaṃ. Yathā pana vaṃsakaḷīro asañjātasākhabandho veḷugumbato sunīharaṇīyova hoti, evaṃ ahampi asañjātaputtadārādibandho sunīharaṇīyo homi, tasmā anānītāya eva bhariyāya anumañña maṃ attanāva maṃ anujānāpetvā. Pabbajitomhi dānīti, 『『idāni pana pabbajito amhi, sādhu suṭṭhū』』ti attano nekkhammābhiratiṃ pakāsesi, atha vā 『『anumañña maṃ pabbajitomhi dānī』』ti mātu katheti. Ayañhettha attho – yadipi tāya pubbe nānumataṃ, idāni pana pabbajito amhi, tasmā anumañña anujānāhi maṃ samaṇabhāveyeva ṭhātuṃ, nāhaṃ tayā nivattanīyoti . Evaṃ pana kathento yathāṭhitova vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā kilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.13.35-40) –
『『Nisajja pāsādavare, vipassiṃ addasaṃ jinaṃ;
Kakudhaṃ vilasantaṃva, sabbaññuṃ tamanāsakaṃ.
『『Pāsādassāvidūre ca, gacchati lokanāyako;
Pabhā niddhāvate tassa, yathā ca sataraṃsino.
『『Gandhodakañca paggayha, buddhaseṭṭhaṃ samokiriṃ;
Tena cittappasādena, tattha kālaṅkato ahaṃ.
『『Ekanavutito kappe, yaṃ gandhodakamākiriṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekatiṃse ito kappe, sugandho nāma khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā mātaraṃ āpucchitvā tassā pekkhantiyāyeva ākāsena pakkāmi. So arahattappattiyā uttarikālampi antarantarā tameva gāthaṃ paccudāhāsi.
Tattha 『『pabbajitomhī』』ti imināpadesena ayampi therassa aññābyākaraṇagāthā ahosi attano santāne rāgādimalassa pabbājitabhāvadīpanato. Tenāha bhagavā – 『『pabbājayamattano malaṃ, tasmā 『pabbajito』ti vuccatī』』ti (dha. pa. 388).
Ātumattheragāthāvaṇṇanā niṭṭhitā.
- Māṇavattheragāthāvaṇṇanā
Jiṇṇañca disvā dukhitañca byādhitanti āyasmato māṇavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe brāhmaṇakule nibbattitvā lakkhaṇadharo hutvā vipassissa bhagavato abhijātiyā lakkhaṇāni pariggahetvā pubbanimittāni sāvetvā, 『『ekaṃsena ayaṃ buddho bhavissatī』』ti byākaritvā nānānayehi thometvā abhivādetvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa gehe nibbattitvā yāva sattavassāni, tāva antoghareyeva vaḍḍhitvā sattame saṃvacchare upanayanatthaṃ uyyānaṃ nīto antarāmagge jiṇṇāturamate disvā tesaṃ adiṭṭhapubbattā te parijane pucchitvā jarārogamaraṇasabhāvaṃ sutvā sañjātasaṃvego tato anivattanto vihāraṃ gantvā satthu santike dhammaṃ sutvā mātāpitaro anujānāpetvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.41-64) –
『『Jāyamāne vipassimhi, nimittaṃ byākariṃ ahaṃ;
Nibbāpayiñca janataṃ, buddho loke bhavissati.
『『Yasmiñca jāyamānasmiṃ, dasasahassi kampati;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, āloko vipulo ahu;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, saritāyo na sandayuṃ;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, avīcaggi na pajjali;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, pakkhisaṅgho na sañcari;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, vātakkhandho na vāyati;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, sabbaratanāni jotayuṃ;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Yasmiñca jāyamānasmiṃ, sattāsuṃ padavikkamā;
So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
『『Jātamatto ca sambuddho, disā sabbā vilokayi;
Vācāsabhimudīresi, esā buddhāna dhammatā.
『『Saṃvejayitvā janataṃ, thavitvā lokanāyakaṃ;
Sambuddhaṃ abhivādetvā, pakkāmiṃ pācināmukho.
『『Ekanavutito kappe, yaṃ buddhamabhithomayiṃ;
Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.
『『Ito navutikappamhi, sammukhāthavikavhayo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Pathavīdundubhi nāma, ekūnanavutimhito;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Aṭṭhāsītimhito kappe, obhāso nāma khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Sattāsītimhito kappe, saritacchedanavhayo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Agginibbāpano nāma, kappānaṃ chaḷasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Gatipacchedano nāma, kappānaṃ pañcasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Rājā vātasamo nāma, kappānaṃ cullasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Ratanapajjalo nāma, kappānaṃ teasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Padavikkamano nāma, kappānaṃ dveasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Rājā vilokano nāma, kappānaṃ ekasītiyā;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Girasāroti nāmena, kappesītimhi khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Adhigatārahatto pana bhikkhūhi, 『『kena, tvaṃ āvuso, saṃvegena atidaharova samāno pabbajito』』ti pucchito attano pabbajjānimittakittanāpadesena aññaṃ byākaronto –
73.
『『Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;
Tato ahaṃ nikkhamitūna pabbajiṃ, pahāya kāmāni manoramānī』』ti. –
Gāthaṃ abhāsi.
Tattha jiṇṇanti jarāya abhibhūtaṃ, khaṇḍiccapāliccavalittacatādīhi samaṅgībhūtaṃ. Dukhitanti dukkhappattaṃ. Byādhitanti gilānaṃ. Ettha ca 『『byādhita』』nti vuttepi dukkhappattabhāvo siddho, 『『dukhita』』nti vacanaṃ tassa bāḷhagilānabhāvaparidīpanatthaṃ. Matanti kālaṅkataṃ, yasmā kālaṅkato āyuno khayaṃ vayaṃ bhedaṃ gato nāma hoti, tasmā vuttaṃ 『『gatamāyusaṅkhaya』』nti. Tasmā jiṇṇabyādhimatānaṃ diṭṭhattā, 『『ime jarādayo nāma na imesaṃyeva, atha kho sabbasādhāraṇā, tasmā ahampi jarādike anativatto』』ti saṃviggattā. Nikkhamitūnāti nikkhamitvā, ayameva vā pāṭho. Pabbajjādhippāyena gharato niggantvā. Pabbajinti satthu sāsane pabbajaṃ upagato. Pahāya kāmāni manoramānīti iṭṭhakantādibhāvato avītarāgānaṃ mano ramentīti manorame vatthukāme pajahitvā, tappaṭibaddhassa chandarāgassa ariyamaggena samucchindanena nirapekkhabhāvena chaḍḍetvāti attho. Kāmānaṃ pahānakittanamukhena cetaṃ therassa aññābyākaraṇaṃ ahosi. Māṇavakāle pabbajitattā imassa therassa māṇavotveva samaññā jātāti.
Māṇavattheragāthāvaṇṇanā niṭṭhitā.
- Suyāmanattheragāthāvaṇṇanā
Kāmacchando ca byāpādoti āyasmato suyāmanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle dhaññavatīnagare brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ patvā brāhmaṇamante vāceti. Tena ca samayena vipassī bhagavā mahatā bhikkhusaṅghena saddhiṃ dhaññavatīnagaraṃ piṇḍāya paviṭṭho hoti. Taṃ disvā brāhmaṇo pasannacitto attano gehaṃ netvā āsanaṃ paññāpetvā tassūpari pupphasanthāraṃ santharitvā adāsi, satthari tattha nisinne paṇītena āhārena santappesi, bhuttāviñca pupphagandhena pūjesi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, suyāmanotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū paramanissamayutto hutvā gehavāsīnaṃ kāmūpabhogaṃ jigucchitvā jhānaninno bhagavato vesāligamane paṭiladdhasaddho pabbajitvā khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.65-74) –
『『Nagare dhaññavatiyā, ahosiṃ brāhmaṇo tadā;
Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.
『『Padako veyyākaraṇo, nimittakovido ahaṃ;
Mante ca sisse vācesiṃ, tiṇṇaṃ vedāna pāragū.
『『Pañca uppalahatthāni, piṭṭhiyaṃ ṭhapitāni me;
Āhutiṃ yiṭṭhukāmohaṃ, pitumātusamāgame.
『『Tadā vipassī bhagavā, bhikkhusaṅghapurakkhato;
Obhāsento disā sabbā, āgacchati narāsabho.
『『Āsanaṃ paññapetvāna, nimantetvā mahāmuniṃ;
Santharitvāna taṃ pupphaṃ, abhinesiṃ sakaṃ gharaṃ.
『『Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;
Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
『『Bhuttāviṃ kālamaññāya pupphahatthamadāsahaṃ;
Anumoditvāna sabbaññū, pakkāmi uttarāmukho.
『『Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
『『Anantaraṃ ito kappe, rājāhuṃ varadassano;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā nīvaraṇappahānakittanamukhena aññaṃ byākaronto –
74.
『『Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;
Uddhaccaṃ vicikicchā ca, sabbasova na vijjatī』』ti. – gāthaṃ abhāsi;
Tattha kāmacchandoti kāmesu chando, kāmo ca so chando cātipi kāmacchando, kāmarāgo. Idha pana sabbopi rāgo kāmacchando aggamaggavajjhassāpi adhippetattā, tenāha 『『sabbasova na vijjatī』』ti. Sabbepi hi tebhūmakadhammā kāmanīyaṭṭhena kāmā, tattha pavatto rāgo kāmacchando, tenāha bhagavā – 『『āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī』』ti (paṭṭhā. 3.8.8) byāpajjati cittaṃ pūtibhāvaṃ gacchati etenāti byāpādo, 『『anatthaṃ me acarī』』tiādinayappavatto (dha. sa. 1066; vibha. 909) āghāto. Thinaṃ cittassa akalyatā anussāhasaṃhananaṃ, middhaṃ kāyassa akalyatā asattivighāto, tadubhayampi thinañca middhañca thinamiddhaṃ, kiccāhārapaṭipakkhānaṃ ekatāya ekaṃ katvā vuttaṃ. Uddhatabhāvo uddhaccaṃ, yena dhammena cittaṃ uddhataṃ hoti avūpasantaṃ, so cetaso vikkhepo uddhaccaṃ. Uddhaccaggahaṇeneva cettha kiccāhārapaṭipakkhānaṃ samānatāya kukkuccampi gahitamevāti daṭṭhabbaṃ. Taṃ pacchānutāpalakkhaṇaṃ. Yo hi katākatakusalākusalūpanissayo vippaṭisāro, taṃ kukkuccaṃ. Vicikicchāti, 『『evaṃ nu kho na nu kho』』ti saṃsayaṃ āpajjati, dhammasabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā, buddhādivatthuko saṃsayo. Sabbasoti anavasesato. Na vijjatīti natthi, maggena samucchinnattā na upalabbhati. Idañca padadvayaṃ paccekaṃ yojetabbaṃ ayañhettha yojanā – yassa bhikkhuno tena tena ariyamaggena samucchinnattā kāmacchando ca byāpādo ca thinamiddhañca uddhaccakukkuccañca vicikicchā ca sabbasova na vijjati, tassa na kiñci karaṇīyaṃ, katassa vā paticayoti aññāpadesena aññaṃ byākaroti. Pañcasu hi nīvaraṇesu maggena samucchinnesu tadekaṭṭhatāya sabbepi kilesā samucchinnāyeva honti. Tenāha – 『『sabbete bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese』』ti (dī. ni. 2.146).
Suyāmanattheragāthāvaṇṇanā niṭṭhitā.
- Susāradattheragāthāvaṇṇanā
Sādhusuvihitāna dassananti āyasmato susāradattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā vijjāpadesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese araññāyatane assamaṃ kāretvā vihāsi. Atha naṃ anuggaṇhanto padumuttaro bhagavā bhikkhācāravelāyaṃ upasaṅkami. So dūratova disvā pasannamānaso paccuggantvā pattaṃ gahetvā madhurāni phalāni pakkhipitvā adāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde dhammasenāpatino ñātibrāhmaṇakule nibbattitvā mandapaññattā susāradoti gahitanāmo aparabhāge dhammasenāpatissa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.75-83) –
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Himavantassāvidūre, vasāmi assame ahaṃ.
『『Aggihuttañca me atthi, puṇḍarīkaphalāni ca;
Puṭake nikkhipitvāna, dumagge laggitaṃ mayā.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so, bhikkhanto mamupāgami.
『『Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;
Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.
『『Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
『『Iminā phaladānena, cetanāpaṇidhīhi ca;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi.
『『Teneva sukkamūlena, anubhotvāna sampadā;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
『『Ito sattasate kappe, rājā āsiṃ sumaṅgalo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sappurisūpanissayānisaṃsakittanāpadesena aññaṃ byākaronto –
75.
『『Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati;
Bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo』』ti. –
Gāthaṃ abhāsi.
Tattha sādhūti sundaraṃ, bhaddakanti attho. Suvihitāna dassananti suvihitānaṃ dassanaṃ. Gāthāsukhatthaṃ anusvāralopo kato. Sīlādiguṇehi susaṃvihitattabhāvānaṃ parānuddayāya suṭṭhu vihitadhammadesanānaṃ ariyānaṃ dassanaṃ sādhūti yojanā. 『『Dassana』』nti nidassanamattaṃ daṭṭhabbaṃ savanādīnampi bahukārattā. Vuttañhetaṃ bhagavatā –
『『Ye te bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa, dassanampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, savanaṃ…pe… upasaṅkamanaṃ…pe… payirupāsanaṃ…pe… anussaraṇaṃ…pe… anupabbajjampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī』』ti (itivu. 104).
Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatītiādi tattha kāraṇavacanaṃ. Tādisānañhi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo kulaputto te upasaṅkamati payirupāsati 『『kiṃ, bhante, kusalaṃ, kiṃ akusala』』ntiādinā (ma. ni. 3.296) pañhaṃ pucchati. Te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena vuttaṃ 『『kaṅkhā chijjatī』』ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiñca uppādenti, tasmā tesaṃ buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti, tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ vaḍḍheti, bālampi karonti paṇḍitanti. Tasmātiādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi samodhānaṃ sammā vaḍḍhananti attho.
Susāradattheragāthāvaṇṇanā niṭṭhitā.
- Piyañjahattheragāthāvaṇṇanā
Uppatantesu nipateti āyasmato piyañjahattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle himavante rukkhadevatā hutvā pabbatantare vasanto devatāsamāgamesu appānubhāvatāya parisapariyante ṭhatvā dhammaṃ sutvā satthari paṭiladdhasaddho ekadivasaṃ suvisuddhaṃ ramaṇīyaṃ gaṅgāyaṃ pulinappadesaṃ disvā satthu guṇe anussari – 『『itopi suvisuddhā satthu guṇā anantā aparimeyyā cā』』ti, evaṃ so satthu guṇe ārabbha cittaṃ pasādetvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vayappatto yuddhasoṇḍo aparājitasaṅgāmo amittānaṃ piyahānikaraṇena piyañjahoti paññāyittha. So satthu vesāligamane paṭiladdhasaddho pabbajitvā araññe vasamāno vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.84-90) –
『『Pabbate himavantamhi, vasāmi pabbatantare;
Pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
『『Ñāṇe upanidhā natthi, saṅkhāraṃ natthi satthuno;
Sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.
『『Namo te purisājañña, namo te purisuttama;
Ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.
『『Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;
Avasesesu kappesu, kusalaṃ caritaṃ mayā.
『『Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
『『Ito sattatikappamhi, eko pulinapupphiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā 『『andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ paṭipattī』』ti imassa atthassa dassanavasena aññaṃ byākaronto –
76.
『『Uppatantesu nipate, nipatantesu uppate;
Vase avasamānesu, ramamānesu no rame』』ti. – gāthaṃ abhāsi;
Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya vīriyārambhena ca guṇato ussukkeyya. Atha vā uppatantesūti uṭṭhahantesu, kilesesu pariyuṭṭhānavasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena yathā te na uppajjanti, tathā anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti paripatantesu, ayonisomanasikāresu vīriyapayogamandatāya vā yathāraddhesu samathavipassanādhammesu hāya mānesu . Uppateti yonisomanasikārena vīriyārambhasampadāya ca te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vaseavasamānesūti sattesu maggabrahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti, ariyesu vā kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti, sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu sayaṃ tathā no rame naṃ rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho.
Piyañjahattheragāthāvaṇṇanā niṭṭhitā.
- Hatthārohaputtattheragāthāvaṇṇanā
Idaṃ pure cittamacāri cārikanti āyasmato hatthārohaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ bhikkhusaṅghaparivutaṃ vihārato nikkhantaṃ disvā pasannacitto pupphehi pūjaṃ katvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ hatthārohakule nibbattitvā viññutaṃ patto hatthisippe nipphattiṃ agamāsi. So ekadivasaṃ hatthiṃ sikkhāpento nadītīraṃ gantvā hetusampattiyā codiyamāno 『『kiṃ mayhaṃ iminā hatthidamanena, attānaṃ damanameva vara』』nti cintetvā bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvāva cariyānukūlaṃ kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto ciraparicayena kammaṭṭhānato bahiddhā vidhāvantaṃ cittaṃ cheko hatthācariyo viya aṅkusena caṇḍamattavaravāraṇaṃ paṭisaṅkhānaaṅkusena niggaṇhanto 『『idaṃ pure cittamacāri cārika』』nti gāthaṃ abhāsi.
- Tattha idanti vuccamānassa cittassa attapaccakkhatāya vuttaṃ. Pureti niggahakālato pubbe. Acārīti vicari, anavaṭṭhitatāya nānārammaṇesu paribbhami . Cārikanti yathākāmacariyaṃ. Tenāha 『『yenicchakaṃ yatthakāmaṃ yathāsukha』』nti. Tanti taṃ cittaṃ. Ajjāti etarahi. Niggahessāmīti niggaṇhissāmi, nibbisevanaṃ karissāmi. Yonisoti upāyena. Yathā kiṃ? Hatthippabhinnaṃ viya aṅkusaggaho. Idaṃ vuttaṃ hoti – idaṃ mama cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu yena yena ramituṃ icchati, tassa tassa vasena yenicchakaṃ, yattha yattha cassa kāmo, tassa tassa vasena yatthakāmaṃ, yathā yathā vicarantassa sukhaṃ hoti, tatheva caraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ acari, taṃ ajjapāhaṃ bhinnamadamattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti. Evaṃ vadanto eva ca thero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.13.91-96) –
『『Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;
Purakkhato sāvakehi, ārāmā abhinikkhami.
『『Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;
Pasannacitto sumano, gaṇṭhipupphaṃ apūjayiṃ.
『『Tena cittappasādena, dvipadindassa tādino;
Haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekatālīsito kappe, caraṇo nāma khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
Hatthārohaputtattheragāthāvaṇṇanā niṭṭhitā.
- Meṇḍasirattheragāthāvaṇṇanā
Anekajātisaṃsāranti āyasmato meṇḍasirattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekanavute kappe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena saddhiṃ himavante vasanto satthāraṃ disvā pasannamānaso isigaṇena padumāni āharāpetvā satthu pupphapūjaṃ katvā sāvake appamādapaṭipattiyaṃ ovaditvā kālaṃ katvā devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde sākete gahapatikule nibbatti, tassa meṇḍasarikkhasīsatāya meṇḍasirotveva samaññā ahosi. So bhagavati sākete añjanavane viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā samathavipassanāsu kammaṃ karonto chaḷabhiñño ahosi. Teva vuttaṃ apadāne (apa. thera 1.13.97-105) –
『『Himavantassāvidūre, gotamo nāma pabbato;
Nānārukkhehi sañchanno, mahābhūtagaṇālayo.
『『Vemajjhamhi ca tassāsi, assamo abhinimmito;
Purakkhato sasissehi, vasāmi assame ahaṃ.
『『Āyantu me sissagaṇā, padumaṃ āharantu me;
Buddhapūjaṃ karissāmi, dvipadindassa tādino.
『『Evanti te paṭissutvā, padumaṃ āhariṃsu me;
Tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.
『『Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;
Mā kho tumhe pamajjittha, appamādo sukhāvaho.
『『Evaṃ samanusāsitvā, te sisse vacanakkhame;
Appamādaguṇe yutto, tadā kālaṅkato ahaṃ.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekapaññāsakappamhi , rājā āsiṃ jaluttamo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So attano pubbenivāsaṃ anussaranto –
78.
『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
Tassa me dukkhajātassa, dukkhakkhandho aparaddho』』ti. – gāthaṃ abhāsi;
Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjanavasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti evaṃ saṃsarantassa me. Dukkhajātassāti jātiādivasena uppannadukkhassa, tissannaṃ vā dukkhatānaṃ vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na abhinibbattissati. 『『Aparaṭṭho』』ti vā pāṭho, apagatasamiddhito samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.
Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā.
- Rakkhitattheragāthāvaṇṇanā
Sabborāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ akāsi. Satthā tassa cittappasādaṃ oloketvā 『『ayaṃ ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī』』ti byākāsi . So taṃ sutvā bhiyyosomattāya pasannamānaso aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti, rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātakadesanāya (jā. 2.21.kuṇālajātaka) itthīnaṃ dosavibhāvanena kāmesu ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā, tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.1-9) –
『『Padumuttaro nāma jino, lokajeṭṭho narāsabho;
Mahato janakāyassa, deseti amataṃ padaṃ.
『『Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ;
Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.
『『Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;
Tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.
『『Dhammavidhiṃ ṭhapetvāna, buddho kāruṇiko isi;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;
Kappānaṃ satasahassaṃ, duggatiṃ na gamissati.
『『Kilese jhāpayitvāna, ekaggo susamāhito;
Sobhito nāma nāmena, hessati satthu sāvako.
『『Paññāse kappasahasse, sattevāsuṃ yasuggatā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano pahīnakilese paccavekkhanto 『『sabbo rāgo』』ti gāthaṃ abhāsi.
- Tattha 『『sabbo rāgo』』ti kāmarāgādippabhedo sabbopi rāgo. Pahīnoti ariyamaggabhāvanāya samucchedappahānavasena pahīno. Sabbo dosoti āghātavatthukādibhāvena anekabhedabhinno sabbopi byāpādo. Samūhatoti maggena samugghāṭito. Sabbo me vigato mohoti 『『dukkhe aññāṇa』』ntiādinā (dha. sa. 1067; vibha. 909) vatthubhedena aṭṭhabhedo, saṃkilesavatthuvibhāgena anekavibhāgo sabbopi moho maggena viddhaṃsitattā mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya saṃkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ patto, tato eva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti aññaṃ byākāsi.
Rakkhitattheragāthāvaṇṇanā niṭṭhitā.
- Uggattheragāthāvaṇṇanā
Yaṃ mayā pakataṃ kammanti āyasmato uggattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ugganigame seṭṭhiputto hutvā nibbatti, uggotvevassa nāmaṃ ahosi. So viññutaṃ patto bhagavati tasmiṃ nigame bhaddārāme viharante vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.10-16) –
『『Vinatānadiyā tīre, pilakkhu phalito ahu;
Tāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.
『『Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;
Buddhassa abhiropesiṃ, sikhino lokabandhuno.
『『Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;
Taṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.
『『Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;
Paṭiladdhomhi taṃ paññaṃ, ñāṇapūjāyidaṃ phalaṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
『『Ito terasakappamhi, dvādasāsuṃ phaluggatā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano vaṭṭūpacchedadīpanena aññaṃ byākaronto –
80.
『『Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;
Sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo』』ti. – gāthaṃ abhāsi;
Tattha yaṃ mayā pakataṃ kammanti yaṃ kammaṃ tīhi kammadvārehi, chahi uppattidvārehi, aṭṭhahi asaṃvaradvārehi , aṭṭhahi ca saṃvaradvārehi pāpādivasena dānādivasena cāti anekehi pakārehi anādimati saṃsāre yaṃ mayā kataṃ upacitaṃ abhinibbattitaṃ vipākakammaṃ. Appaṃ vā yadi vābahunti tañca vatthucetanāpayogakilesādīnaṃ dubbalabhāvena appaṃ vā, tesaṃ balavabhāvena abhiṇhapavattiyā ca bahuṃ vā. Sabbametaṃ parikkhīṇanti sabbameva cetaṃ kammaṃ kammakkhayakarassa aggamaggassa adhigatattā parikkhayaṃ gataṃ, kilesavaṭṭappahānena hi kammavaṭṭaṃ pahīnameva hoti vipākavaṭṭassa anuppādanato. Tenāha 『『natthi dāni punabbhavo』』ti. Āyatiṃ punabbhavābhinibbatti mayhaṃ natthīti attho. 『『Sabbampeta』』ntipi pāṭho, sabbampi etanti padavibhāgo.
Uggattheragāthāvaṇṇanā niṭṭhitā.
Aṭṭhamavaggavaṇṇanā niṭṭhitā.
-
Navamavaggo
-
Samitiguttattheragāthāvaṇṇanā
Yaṃmayā pakataṃ pāpanti āyasmato samitiguttattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ passitvā pasannacitto jātisumanapupphehi pūjaṃ akāsi. So tena puññakammena yattha yattha bhave nibbatti, tattha tattha kularūpaparivārasampadāya aññe satte abhibhavitvā aṭṭhāsi. Ekasmiṃ pana attabhāve aññataraṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā 『『ayaṃ muṇḍako kuṭṭhī maññe, tenāyaṃ paṭicchādetvā vicaratī』』ti niṭṭhubhitvā pakkāmi. So tena kammena bahuṃ kālaṃ niraye paccitvā kassapassa bhagavato kāle manussaloke nibbatto paribbājakapabbajjaṃ upagato ekaṃ sīlācārasampannaṃ upāsakaṃ disvā dosantaro hutvā, 『『kuṭṭharogī bhaveyyāsī』』ti akkosi, nhānatitthe ca manussehi ṭhapitāni nhānacuṇṇāni dūsesi. So tena kammena puna niraye nibbattitvā bahūni vassāni dukkhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, samitiguttotissa nāmaṃ ahosi. So vayappatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā suvisuddhasīlo hutvā viharati. Tassa purimakammanissandena kuṭṭharogo uppajji, tena tassa sarīrāvayavā yebhuyyena chinnabhinnā hutvā paggharanti. So gilānasālāyaṃ vasati. Athekadivasaṃ dhammasenāpati gilānapucchaṃ gantvā tattha tattha gilāne bhikkhū pucchanto taṃ bhikkhuṃ disvā 『『āvuso, yāvatā khandhappavatti nāma, sabbaṃ dukkhameva vedanā. Khandhesu pana asantesuyeva natthi dukkha』』nti vedanānupassanākammaṭṭhānaṃ kathetvā agamāsi. So therassa ovāde ṭhatvā vipassanaṃ vaḍḍhetvā chaḷabhiññā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.12.82-90) –
『『Jāyantassa vipassissa, āloko vipulo ahu;
Pathavī ca pakampittha, sasāgarā sapabbatā.
『『Nemittā ca viyākaṃsu, buddho loke bhavissati;
Aggo ca sabbasattānaṃ, janataṃ uddharissati.
『『Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;
Edisā pūjanā natthi, yādisā jātipūjanā.
『『Saṅkharitvāna kusalaṃ, sakaṃ cittaṃ pasādayiṃ;
Jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.
『『Dhātiyo maṃ upaṭṭhenti, mama cittavasānugā;
Na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.
『『Ekanavutito kappe, yaṃ pūjamakariṃ tadā;
Duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.
『『Supāricariyā nāma, catuttiṃsa janādhipā;
Ito tatiyakappamhi, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā pahīnakilesapaccavekkhaṇena etarahi anubhuyyamānarogavasena purimajātīsu attanā kataṃ pāpakammaṃ anussaritvā tassa idāni sabbaso pahīnabhāvaṃ vibhāvento –
81.
『『Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;
Idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī』』ti. – gāthaṃ abhāsi;
Tattha pāpanti akusalaṃ kammaṃ. Tañhi lāmakaṭṭhena pāpanti vuccati. Pubbeti purā. Aññāsu jātisūti ito aññāsu jātīsu, aññesu attabhāvesu. Ayañhettha attho – yadipi mayā imasmiṃ attabhāve na tādisaṃ pāpaṃ kataṃ atthi, idāni pana tassa sambhavoyeva natthi. Yaṃ pana ito aññāsu jātīsu kataṃ atthi, idheva taṃ vedanīyaṃ, tañhi idheva imasmiṃyeva attabhāve vedayitabbaṃ anubhavitabbaṃ phalaṃ, kasmā? Vatthu aññaṃ na vijjatīti tassa kammassa vipaccanokāso añño khandhappabandho natthi, ime pana khandhā sabbaso upādānānaṃ pahīnattā anupādāno viya jātavedo carimakacittanirodhena appaṭisandhikā nirujjhantīti aññaṃ byākāsi.
Samitiguttattheragāthāvaṇṇanā niṭṭhitā.
- Kassapattheragāthāvaṇṇanā
Yena yena subhikkhānīti āyasmato kassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā tīsu vedesu aññesu ca brāhmaṇasippesu nipphattiṃ gato, so ekadivasaṃ bhagavantaṃ disvā pasannamānaso sumanapupphehi pūjaṃ akāsi. Karonto ca satthu samantato upari ca pupphamuṭṭhiyo khipi. Buddhānubhāvena pupphāni pupphāsanākārena sattāhaṃ aṭṭhaṃsu. So taṃ acchariyaṃ disvā bhiyyosomattāya pasannamānaso ahosi. Aparāparaṃ puññāni karonto kappasatasahassaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa udiccabrāhmaṇassa putto hutvā nibbatti, kassapotissa nāmaṃ ahosi. Tassa daharakāleyeva pitā kālamakāsi. Mātā taṃ paṭijaggati. So ekadivasaṃ jetavanaṃ gato bhagavato dhammadesanaṃ sutvā hetusampannatāya tasmiṃyeva āsane sotāpanno hutvā mātu santikaṃ gantvā anujānāpetvā pabbajito satthari vuṭṭhavasse pavāretvā janapadacārikaṃ pakkante sayampi satthārā saddhiṃ gantukāmo āpucchituṃ mātu santikaṃ agamāsi. Mātā vissajjentī ovādavasena –
82.
『『Yena yena subhikkhāni, sivāni abhayāni ca;
Tena puttaka gacchassu, mā sokāpahato bhavā』』ti. – gāthaṃ abhāsi;
Tattha yena yenāti yattha yattha. Bhummatthe hi etaṃ karaṇavacanaṃ, yasmiṃ yasmiṃ disābhāgeti attho. Subhikkhānīti sulabhapiṇḍāni, raṭṭhānīti adhippāyo. Sivānīti khemāni arogāni. Abhayānīti corabhayādīhi nibbhayāni, rogadubbhikkhabhayāni pana 『『subhikkhāni, sivānī』』ti padadvayeneva gahitāni. Tenāti tattha, tasmiṃ tasmiṃ disābhāgeti attho. Puttakāti anukampantī taṃ ālapati. Māti paṭisedhatthe nipāto sokāpahatoti vuttaguṇarahitāni raṭṭhāni gantvā dubbhikkhabhayādijanitena sokena upahato mā bhava māhosīti attho. Taṃ sutvā thero, 『『mama mātā mayhaṃ sokarahitaṭṭhānagamanaṃ āsīsati, handa mayaṃ sabbaso accantameva sokarahitaṃ ṭhānaṃ pattuṃ yutta』』nti ussāhajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.1-9) –
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.
『『Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;
Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.
『『Sereyakaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;
Buddhassa ānubhāvena, parivārenti sabbaso.
『『Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;
Samantā pupphacchadanā, okiriṃsu narāsabhaṃ.
『『Tato sā pupphakañcukā, antovaṇṭā bahimukhā;
Sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.
『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādesiṃ, sugate lokanāyake.
『『Tena cittappasādena, sukkamūlena codito;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
『『Pannarasasahassamhi, kappānaṃ pañcavīsati;
Vītamalāsanāmā ca, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā 『『idameva mātu vacanaṃ arahattappattiyā aṅkusaṃ jāta』』nti tameva gāthaṃ paccudāhāsi.
Kassapattheragāthāvaṇṇanā niṭṭhitā.
- Sīhattheragāthāvaṇṇanā
Sīhappamatto viharāti āyasmato sīhattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattitvā pupphabhakkho pupphanivasano hutvā viharanto ākāsena gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannacitto pūjetukāmo añjaliṃ paggayha aṭṭhāsi. Bhagavā tassa ajjhāsayaṃ ñatvā ākāsato oruyha aññatarasmiṃ rukkhamūle pallaṅkena nisīdi. Kinnaro candanasāraṃ ghaṃsitvā candanagandhena pupphehi ca pūjaṃ katvā vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallarājakule nibbatti, tassa sīhoti nāmaṃ ahosi. So bhagavantaṃ disvā pasannamānaso vanditvā ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharati. Tassa cittaṃ nānārammaṇe vidhāvati, ekaggaṃ na hoti, sakatthaṃ nipphādetuṃ na sakkoti. Satthā taṃ disvā ākāse ṭhatvā –
83.
『『Sīhappamatto vihara, rattindivamatandito;
Bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussaya』』nti. –
Gāthāya ovadi. So gāthāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.17-25) –
『『Candabhāgānadītīre, ahosiṃ kinnaro tadā;
Pupphabhakkho cahaṃ āsiṃ, pupphanivasano tathā.
『『Atthadassī tu bhagavā, lokajeṭṭho narāsabho;
Vipinaggena niyyāsi, haṃsarājāva ambare.
『『Namo te purisājañña, cittaṃ te suvisodhitaṃ;
Pasannamukhavaṇṇosi, vippasannamukhindriyo.
『『Orohitvāna ākāsā, bhūripañño sumedhaso;
Saṅghāṭiṃ pattharitvāna, pallaṅkena upāvisi.
『『Vilīnaṃ candanādāya, agamāsiṃ jinantikaṃ;
Pasannacitto sumano, buddhassa abhiropayiṃ.
『『Abhivādetvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
Pāmojjaṃ janayitvāna, pakkāmiṃ uttarāmukho.
『『Aṭṭhārase kappasate, candanaṃ yaṃ apūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Catuddase kappasate, ito āsiṃsu te tayo;
Rohaṇī nāma nāmena, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Yā pana bhagavatā ovādavasena vuttā 『『sīhappamatto』』ti gāthā, tattha sīhāti tassa therassa ālapanaṃ. Appamatto viharāti satiyā avippavāsena pamādavirahito sabbiriyāpathesu satisampajaññayutto hutvā viharāhi. Idāni taṃ appamādavihāraṃ saha phalena saṅkhepato dassetuṃ 『『rattindiva』』ntiādi vuttaṃ. Tassattho – rattibhāgaṃ divasabhāgañca 『『caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī』』ti (saṃ. ni. 4.239; a. ni. 3.16; vibha. 519) vuttanayena catusammappadhānavasena atandito akusīto āraddhavīriyo kusalaṃ samathavipassanādhammañca lokuttaradhammañca bhāvehi uppādehi vaḍḍhehi ca, evaṃ bhāvetvā ca jaha sīghaṃ samussayanti tava samussayaṃ attabhāvaṃ paṭhamaṃ tāva tappaṭibaddhachandarāgappahānena sīghaṃ nacirasseva pajaha, evaṃbhūto ca pacchā carimakacittanirodhena anavasesato ca pajahissatīti. Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsīti.
Sīhattheragāthāvaṇṇanā niṭṭhitā.
- Nītattheragāthāvaṇṇanā
Sabbarattiṃsupitvānāti āyasmato nītattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalañca nagaraṃ pupphapaṭavitānikaṃ viya chāditaṃ ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ patto 『『ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā』』ti sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo tiracchānakathāya vītināmeti, rattibhāgepi thinamiddhābhibhūto sabbarattiṃ supati. Satthā tassa hetuparipākaṃ oloketvā ovādaṃ dento –
84.
『『Sabbarattiṃ supitvāna, divā saṅgaṇike rato;
Kudāssu nāma dummedho, dukkhassantaṃ karissatī』』ti. – gāthaṃ abhāsi;
Tattha sabbarattinti sakalaṃ rattiṃ. Supitvānāti niddāyitvā, 『『rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī』』tiādinā vuttaṃ jāgariyaṃ ananuyuñjitvā kevalaṃ rattiyā tīsupi yāmesu niddaṃ okkamitvāti attho. Divāti divasaṃ, sakalaṃ divasabhāganti attho. Saṅgaṇiketi tiracchānakathikehi kāyadaḷhibahulapuggalehi sannisajjā saṅgaṇiko, tasmiṃ rato abhirato tattha avigatacchando 『『saṅgaṇike rato』』ti vutto 『『saṅgaṇikārato』』tipi pāḷi. Kudāssu nāmāti kudā nāma. Assūti nipātamattaṃ, kasmiṃ nāma kāleti attho. Dummedhoti nippañño. Dukkhassāti vaṭṭadukkhassa. Antanti pariyosānaṃ. Accantameva anuppādaṃ kadā nāma karissati, edisassa dukkhassantakaraṇaṃ natthīti attho. 『『Dummedha dukkhassantaṃ karissasī』』tipi pāḷi.
Evaṃ pana satthārā gāthāya kathitāya thero saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.26-33) –
『『Sunando nāma nāmena, brāhmaṇo mantapāragū;
Ajjhāyako yācayogo, vājapeyyaṃ ayājayi.
『『Padumuttaro lokavidū, aggo kāruṇiko isi;
Janataṃ anukampanto, ambare caṅkamī tadā.
『『Caṅkamitvāna sambuddho, sabbaññū lokanāyako;
Mettāya aphari satte, appamāṇe nirūpadhi.
『『Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;
Sabbe sisse samānetvā, ākāse ukkhipāpayi.
『『Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;
Buddhassa ānubhāvena, sattāhaṃ na vigacchatha.
『『Teneva sukkamūlena, anubhotvāna sampadā;
Sabbāsave pariññāya, tiṇṇo loke visattikaṃ.
『『Ekārase kappasate, pañcatiṃsāsu khattiyā;
Ambaraṃsasanāmā te, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.
Nītattheragāthāvaṇṇanā niṭṭhitā.
- Sunāgattheragāthāvaṇṇanā
Cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi brāhmaṇasahassāni mante vācesi. Athekadivasaṃ tassa satthāraṃ disvā lakkhaṇāni upadhāretvā lakkhaṇamante parivattentassa, 『『īdisehi lakkhaṇehi samannāgato anantajino anantañāṇo buddho bhavissatī』』ti buddhañāṇaṃ ārabbha uḷāro pasādo uppajji. So tena cittappasādena devaloke nibbatto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme aññatarassa brāhmaṇassa putto hutvā nibbatti, sunāgotissa nāmaṃ ahosi. So dhammasenāpatissa gihisahāyo therassa santikaṃ gantvā dhammaṃ sutvā dassanabhūmiyaṃ patiṭṭhito pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.34-40) –
『『Himavantassāvidūre, vasabho nāma pabbato;
Tasmiṃ pabbatapādamhi, assamo āsi māpito.
『『Tīṇi sissasahassāni, vācesiṃ brāhmaṇo tadā;
Saṃharitvāna te sisse, ekamantaṃ upāvisiṃ.
『『Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;
Buddhavedaṃ gavesanto, ñāṇe cittaṃ pasādayiṃ.
『『Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;
Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.
『『Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
『『Sattavīsati kappamhi, rājā siridharo ahu;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā bhikkhūnaṃ dhammadesanāpadesena aññaṃ byākaronto –
85.
『『Cittanimittassa kovido, pavivekarasaṃ vijāniya;
Jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisa』』nti. –
Gāthaṃ abhāsi.
Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, 『『imasmiṃ samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabba』』nti evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāyavivekasaṃvaḍḍhitassa cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti attho. 『『Pavivekarasaṃ pitvā』』ti (dha. pa. 205) hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva jhāyanto kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya samupagaccheyyāti attho.
Sunāgattheragāthāvaṇṇanā niṭṭhitā.
- Nāgitattheragāthāvaṇṇanā
Itobahiddhā puthuaññavādinanti āyasmato nāgitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle nārado nāma brāhmaṇo hutvā ekadivasaṃ māḷake nisinno bhagavantaṃ bhikkhusaṅghena purakkhataṃ gacchantaṃ disvā pasannamānaso tīhi gāthāhi abhitthavi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sakyarājakule nibbatti, nāgitotissa nāmaṃ ahosi. So bhagavati kapilavatthusmiṃ viharante madhupiṇḍikasuttaṃ (ma. ni. 1.199 ādayo) sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.47-54) –
『『Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;
Khīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.
『『Satasahassā tevijjā, chaḷabhiññā mahiddhikā;
Parivārenti sambuddhaṃ, ko disvā nappasīdati.
『『Ñāṇe upanidhā yassa, na vijjati sadevake;
Anantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.
『『Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;
Vikappetuṃ na sakkonti, ko disvā nappasīdati.
『『Imāhi tīhi gāthāhi, nāradovhayavacchalo;
Padumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.
『『Tena cittappasādena, buddhasanthavanena ca;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
『『Ito tiṃsakappasate, sumitto nāma khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthu avitathadesanataṃ dhammassa ca niyyānikataṃ nissāya sañjātapītisomanasso pītivegappavissaṭṭhaṃ udānaṃ udānento –
86.
『『Ito bahiddhā puthuaññavādinaṃ, maggo na nibbānagamo yathā ayaṃ;
Itissu saṅghaṃ bhagavānusāsati, satthā sayaṃ pāṇitaleva dassaya』』nti. –
Gāthaṃ abhāsi.
Tattha ito bahiddhāti imasmā buddhasāsanā bāhirake samaye, tenāha 『『puthuaññavādina』』nti, nānātitthiyānanti attho. Maggo na nibbānagamo yathā ayanti yathā ayaṃ ariyo aṭṭhaṅgiko maggo ekaṃsena nibbānaṃ gacchatīti nibbānagamo, nibbānagāmī, evaṃ nibbānagamo maggo titthiyasamaye natthi asammāsambuddhappaveditattā aññatitthiyavādassa. Tenāha bhagavā –
『『Idheva , bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī』』ti (dī. ni. 2.214; ma. ni. 1.139; a. ni. 4.241).
Itīti evaṃ. Assūti nipātamattaṃ. Saṅghanti bhikkhusaṅghaṃ, ukkaṭṭhaniddesoyaṃ yathā 『『satthā devamanussāna』』nti. Saṅghanti vā samūhaṃ, veneyyajananti adhippāyo. Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā, ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ vuttanayena veditabbo. Satthāti diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sayanti sayameva. Ayañhettha attho – 『『sīlādikkhandhattayasaṅgaho sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko nibbānagāmī ariyamaggo yathā mama sāsane atthi, evaṃ bāhirakasamaye maggo nāma natthī』』ti sīhanādaṃ nadanto amhākaṃ satthā bhagavā sayameva sayambhūñāṇena ñātaṃ, sayameva vā mahākaruṇāsañcodito hutvā attano desanāvilāsasampattiyā hatthatale āmalakaṃ viya dassento bhikkhusaṅghaṃ veneyyajanataṃ anusāsati ovadatīti.
Nāgitattheragāthāvaṇṇanā niṭṭhitā.
- Paviṭṭhattheragāthāvaṇṇanā
Khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājakapabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ buddhasāsane pabbajitabhāvaṃ sutvā 『『tepi nāma mahāpaññā tattha pabbajitā, tadeva maññe seyyo』』ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji. Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.14.55-59) –
『『Nārado iti me nāmaṃ, kesavo iti maṃ vidū;
Kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.
『『Mettacitto kāruṇiko, atthadassī mahāmuni;
Assāsayanto satte so, dhammaṃ deseti cakkhumā.
『『Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;
Satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.
『『Sattarase kappasate, rājā āsi mahīpati;
Amittatāpano nāma, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto –
87.
『『Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. – gāthaṃ abhāsi;
Tattha khandhāti pañcupādānakkhandhā, te hi vipassanupalakkhaṇato sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā yathābhūtanti vipassanāpaññāsahitāya maggapaññāya 『『idaṃ dukkha』』ntiādinā aviparītato diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi kammopapattibhavā padālitā nāma honti. Tenāha 『『vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. Tassattho heṭṭhā vuttoyeva.
Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā.
- Ajjunattheragāthāvaṇṇanā
Asakkhiṃ vata attānanti āyasmato ajjunattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle sīhayoniyaṃ nibbatto ekadivasaṃ araññe aññatarasmiṃ rukkhamūle nisinnaṃ satthāraṃ disvā 『『ayaṃ kho imasmiṃ kāle sabbaseṭṭho purisasīho』』ti pasannamānaso supupphitasālasākhaṃ bhañjitvā satthāraṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti. Ajjunotissa nāmaṃ ahosi. So viññutaṃ patto nigaṇṭhehi kataparicayo hutvā 『『evāhaṃ amataṃ adhigamissāmī』』ti vivaṭṭajjhāsayatāya daharakāleyeva nigaṇṭhesu pabbajitvā tattha sāraṃ alabhanto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho sāsane pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.14.60-65) –
『『Migarājā tadā āsiṃ, abhijāto sukesarī;
Giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.
『『Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;
Yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.
『『Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;
Upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
『『Ito ca navame kappe, virocanasanāmakā;
Tayo āsiṃsu rājāno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā anuttarasukhādhigamasambhūtena pītivegena udānaṃ udānento –
88.
『『Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;
Vuyhamāno mahogheva, saccāni paṭivijjhaha』』nti. – gāthaṃ abhāsi;
Tattha asakkhinti sakkosiṃ. Vatāti vimhaye nipāto. Ativimhayanīyañhetaṃ yadidaṃ saccapaṭivedho. Tenāha –
『『Taṃ kiṃmaññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yaṃ sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā』』tiādi (saṃ. ni. 5.1115)?
Attānanti niyakajjhattaṃ sandhāya vadati. Yo hi paro na hoti so attāti. Uddhātunti uddharituṃ, 『『uddhaṭa』』ntipi pāṭho. Udakāti saṃsāramahoghasaṅkhātā udakā. Thalanti nibbānathalaṃ. Vuyhamāno mahoghevāti mahaṇṇave vuyhamāno viya. Idaṃ vuttaṃ hoti – yathā nāma gambhīravitthate appatiṭṭhe mahati udakoghe vegasā vuyhamāno puriso kenaci atthakāmena upanītaṃ phiyārittasampannaṃ daḷhanāvaṃ labhitvā sukheneva tato attānaṃ uddharituṃ sakkuṇeyya pāraṃ pāpuṇeyya, evamevāhaṃ saṃsāramahoghe kilesābhisaṅkhāravegena vuyhamāno satthārā upanītaṃ samathavipassanupetaṃ ariyamagganāvaṃ labhitvā tato attānaṃ uddharituṃ nibbānathalaṃ pattuṃ aho asakkhinti. Yathā pana asakkhi, taṃ dassetuṃ 『『saccāni paṭivijjhaha』』nti āha. Yasmā ahaṃ dukkhādīni cattāri ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā.
Ajjunattheragāthāvaṇṇanā niṭṭhitā.
- (Paṭhama) devasabhattheragāthāvaṇṇanā
Uttiṇṇā paṅkapalipāti āyasmato devasabhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sikhissa bhagavato kāle pārāvatayoniyaṃ nibbatto ekadivasaṃ satthāraṃ disvā pasannamānaso piyālaphalaṃ upanesi. Satthā tassa pasādasaṃvaḍḍhanatthaṃ taṃ paribhuñji. So tena ativiya pasannacitto hutvā kālena kālaṃ upasaṅkamitvā vanditvā cittaṃ pasādeti . So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatto taruṇakāleyeva rajje patiṭṭhito rajjasukhamanubhavanto vuddho satthāraṃ upasaṅkami, tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho saṃvegajāto rajjaṃ pahāya pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.66-72) –
『『Pārāvato tadā āsiṃ, paraṃ anuparodhako;
Pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.
『『Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;
Deyyadhammo ca me natthi, dvipadindassa tādino.
『『Piyālaphalamādāya , agamaṃ buddhasantikaṃ;
Paṭiggahesi bhagavā, lokajeṭṭho narāsabho.
『『Tato paraṃ upādāya, paricāriṃ vināyakaṃ;
Tena cittappasādena, tattha kālaṅkato ahaṃ.
『『Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Ito pannarase kappe, tayo āsuṃ piyālino;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā pahīnakilesapaccavekkhaṇavasena uppannasomanasso udānaṃ udānento –
89.
『『Uttiṇṇā paṅkapalipā, pātālā parivajjitā;
Mutto oghā ca ganthā ca, sabbe mānā visaṃhatā』』ti. – gāthaṃ abhāsi;
Tattha uttiṇṇāti uttaritā atikkantā. Paṅkapalipāti paṅkā ca palipā ca. Paṅko vuccati pakatikaddamo. 『『Palipo』』ti gambhīraputhulo mahākaddamo. Idha pana paṅko viyāti paṅko, kāmarāgo asucibhāvāpādanena cittassa makkhanato. Palipo viyāti palipo, puttadārādivisayo bahalo chandarāgo vuttanayena sammakkhanato duruttaraṇato ca. Te mayā anāgāmimaggena sabbaso atikkantāti āha 『『uttiṇṇā paṅkapalipā』』ti. Pātālāti pātāyālanti pātālā, mahāsamudde ninnatarapadesā. Keci pana nāgabhavanaṃ 『『pātāla』』nti vadanti. Idha pana agāhaduravaggāhaduruttaraṇaṭṭhena pātālā viyāti pātālā, diṭṭhiyo. Te ca mayā paṭhamamaggādhigameneva sabbathā vajjitā samucchinnāti āha 『『pātālā parivajjitā』』ti mutto oghā ca ganthā cāti kāmoghādioghato abhijjhākāyaganthādiganthato ca tena tena maggena mutto parimutto, puna anabhikiraṇaaganthanavasena atikkantoti attho. Sabbe mānā visaṃhatāti navavidhāpi mānā aggamaggādhigamena visesato saṅghātaṃ vināsaṃ āpāditā samucchinnā 『『mānavidhā hatā』』ti keci paṭhanti, mānakoṭṭhāsāti attho. 『『Mānavisā』』ti apare, tesaṃ pana mānavisassa dukkhassa phalato mānavisāti attho daṭṭhabbo.
(Paṭhama) devasabhattheragāthāvaṇṇanā niṭṭhitā.
- Sāmidattattheragāthāvaṇṇanā
Pañcakkhandhāpariññātāti āyasmato sāmidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato satthāraṃ dhammaṃ desentaṃ disvā pasannamānaso ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā tathā dhammaṃ desesi, yathā saddhaṃ paṭilabhi saṃsāre ca saṃvegaṃ. So paṭiladdhasaddho saṃvegajāto pabbajitvā ñāṇassa aparipakkattā katipayakālaṃ alasabahulī vihāsi. Puna satthārā dhammadesanāya samuttejito vipassanāya kammaṭṭhānaṃ gahetvā tattha yuttappayutto viharanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.1-4) –
『『Parinibbute bhagavati, atthadassīnaruttame;
Chattātichattaṃ kāretvā, thūpamhi abhiropayiṃ.
『『Kālena kālamāgantvā, namassiṃ lokanāyakaṃ;
Pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.
『『Sattarase kappasate, devarajjamakārayiṃ;
Manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti.
So aparabhāge bhikkhūhi 『『kiṃ tayā, āvuso, uttarimanussadhammo adhigato』』ti puṭṭho sāsanassa niyyānikabhāvaṃ attano ca dhammānudhammappaṭipattiṃ tesaṃ pavedento aññābyākaraṇavasena –
90.
『『Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. – gāthaṃ abhāsi;
Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā 『『idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo』』ti tīhi pariññāhi paricchinditvā ñātā viditā paṭividdhā. Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodho tiṭṭhanti chinnamūlakā, carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha – 『『vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. Tassattho heṭṭhā vuttoyeva.
Sāmidattattheragāthāvaṇṇanā niṭṭhitā.
Navamavaggavaṇṇanā niṭṭhitā.
-
Dasamavaggo
-
Paripuṇṇakattheragāthāvaṇṇanā
Natathā mataṃ satarasanti āyasmato paripuṇṇakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro dhammadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute satthu cetiye pupphādīhi uḷāraṃ pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patto paripuṇṇavibhavatāya paripuṇṇakoti paññāyittha. So vibhavasampannatāya sabbakālaṃ satarasaṃ nāma āhāraṃ paribhuñjanto satthu missakāhāraparibhogaṃ sutvā 『『tāva sukhumālopi bhagavā nibbānasukhaṃ apekkhitvā yathā tathā yāpeti, kasmā mayaṃ āhāragiddhā hutvā āhārasuddhikā bhavissāma, nibbānasukhameva pana amhehi pariyesitabba』』nti saṃsāre jātasaṃvego gharāvāsaṃ pahāya satthu santike pabbajitvā bhagavatā kāyagatāsatikammaṭṭhāne niyojito tattha patiṭṭhāya paṭiladdhajhānaṃ pādakaṃ katvā vipassanāya kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.5-9) –
『『Nibbute lokanāthamhi, dhammadassīnarāsabhe;
Āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.
『『Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;
Jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.
『『Aho buddho aho dhammo, aho no satthu sampadā;
Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.
『『Catunnavutito kappe, thūpasīkhasanāmakā;
Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā dhamme gāravabahumānena pītivegavissaṭṭhaṃ udānaṃ udānento 『『na tathā mataṃ satarasa』』nti gāthaṃ abhāsi.
- Tattha na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttanti tathāti tena pakārena. Matanti abhimataṃ. Satarasanti satarasabhojanaṃ 『『satarasabhojanaṃ nāma satapākasappiādīhi abhisaṅkhataṃ bhojana』』nti vadanti. Atha vā anekattho satasaddo 『『sataso sahassaso』』tiādīsu viya. Tasmā yaṃ bhojanaṃ anekasūpaṃ anekabyañjanaṃ, taṃ anekarasatāya 『『satarasa』』nti vuccati, nānārasabhojananti attho. Sudhā eva annaṃ sudhābhojanaṃ devānaṃ āhāro. Yaṃ mayajja paribhuttanti yaṃ mayā ajja anubhuttaṃ. 『『Yaṃ mayā paribhutta』』nti ca idaṃ 『『satarasaṃ sudhanna』』nti etthāpi yojetabbaṃ. Idaṃ vuttaṃ hoti – yaṃ mayā ajja etarahi nirodhasamāpattisamāpajjanavasena phalasamāpattisamāpajjanavasena ca accantameva santaṃ paṇītaṃ nibbānasukhaṃ paribhuñjiyamānaṃ, taṃ yathā mataṃ abhimataṃ sambhāvitaṃ tathā rājakāle mayā paribhuttaṃ satarasabhojanaṃ devattabhāve paribhuttaṃ sudhannañca na mataṃ nābhimataṃ. Kasmā? Idañhi ariyanisevitaṃ nirāmisaṃ kilesānaṃ avatthubhūtaṃ, taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi kalabhāgampi na upetīti. Idāni 『『yaṃ mayajja paribhutta』』nti vuttadhammaṃ desento aparimitadassinā gotamena, buddhena sudesito dhammo』』ti āha. Tassattho – aparimitaṃ aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammāsambuddhena 『『khayaṃ virāgaṃ amataṃ paṇīta』』nti (khu. pā. 6.4; su. ni. 227) ca 『『madanimmadano pipāsavinayo』』 (a. ni. 4.34; itivu. 90) 『『sabbasaṅkhārasamatho』』ti (a. ni. 5.140; 10.6) ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja paribhuttanti yojanā.
Paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā.
- Vijayattheragāthāvaṇṇanā
Yassāsavāparikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate attabhāve maṇiobhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.10-14) –
『『Nibbute lokanāthamhi, piyadassīnaruttame;
Pasannacitto sumano, muttāvedimakāsahaṃ.
『『Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;
Vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.
『『Soḷasito kappasate, maṇippabhāsanāmakā;
Chattiṃsāsiṃsu rājāno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto 『『yassāsavā parikkhīṇā』』ti gāthaṃ abhāsi.
- Tattha yassāsavā parikkhīṇāti yassa uttamapuggalassa kāmāsavādayo cattāro āsavā sabbaso khīṇā ariyamaggena khepitā. Āhāre ca anissitoti yo ca āhāre taṇhādiṭṭhinissayehi anissito agadhito anajjhāpanno, nidassanamattaṃ, āhārasīsenettha cattāropi paccayā gahitāti daṭṭhabbaṃ. Paccayapariyāyo vā idha āhāra-saddo veditabbo. 『『Suññato animitto cā』』ti ettha appaṇihitavimokkhopi gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgādīnaṃ abhāvena suññaṃ, tehi vimuttañcāti suññatavimokkho, tathā rāgādinimittābhāvena saṅkhāranimittābhāvena ca animittaṃ , tehi vimuttañcāti animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi vimuttañcāti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantassa ayampi tividho vimokkho yassa gocaro, ākāseva sakuntānaṃ, padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ 『『imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī』』ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno 『『nirayapadādīsu iminā nāma padena gato』』ti ñāpetuñca na sakkāti.
Vijayattheragāthāvaṇṇanā niṭṭhitā.
- Erakattheragāthāvaṇṇanā
Dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto 『『handāhaṃ kāyasāraṃ puññaṃ karissāmī』』ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathākataṃ maggaṃ paṭipajji . So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha pasannacitto yāva dassanupacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ sambhāvanīyassa kuṭumbiyassa putto hutvā nibbatti, erakotissa nāmaṃ ahosi abhirūpo dassanīyo pāsādiko itikattabbatāsu paramena veyyattiyena samannāgato. Tassa mātāpitaro kulena rūpena ācārena vayena kosallena ca anucchavikaṃ dārikaṃ ānetvā vivāhakammaṃ akaṃsu . So tāya saddhiṃ saṃvāsena gehe vasanto pacchimabhavikattā kenacideva saṃvegavatthunā saṃsāre saṃviggamānaso satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji, tassa satthā kammaṭṭhānaṃ adāsi. So kammaṭṭhānaṃ gahetvā katipayadivasātikkamena ukkaṇṭhābhibhūto vihāsi. Atha satthā tassa cittappavattiṃ ñatvā ovādavasena 『『dukkhā kāmā erakā』』ti gāthaṃ abhāsi. So taṃ sutvā 『『ayuttaṃ mayā kataṃ, yohaṃ evarūpassa satthu santike kammaṭṭhānaṃ gahetvā taṃ vissajjento micchāvitakkabahulo vihāsi』』nti saṃvegajāto vipassanāya yuttappayutto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.32-36) –
『『Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;
Tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.
『『Kudālapiṭakamādāya , samaṃ katvāna taṃ pathaṃ;
Satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.
『『Sattapaññāsakappamhi, eko āsiṃ janādhipo;
Nāmena suppabuddhoti, nāyako so narissaro.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā aññaṃ byākaronto –
93.
『『Dukkhā kāmā eraka, na sukhā kāmā eraka;
Yo kāme kāmayati, dukkhaṃ so kāmayati eraka;
Yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā』』ti. –
Tameva bhagavatā vuttagāthaṃ paccudāhāsi.
Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāmadukkhasaṃsāradukkhasabhāvato ca, dukkhā dukkhamā dukkhanibbattikā. Vuttañhetaṃ – 『『appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』』tiādi (pāci. 417; ma. ni. 1.234). Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi. Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa pana sukhato upaṭṭhahanti. Yathāha – 『『yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato』』tiādi (saṃ. ni. 4.253; itivu. 53; theragā. 986). Yo kāme kāmayati, dukkhaṃ so kāmayatīti yo satto kilesakāmena vatthukāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya , āyatiṃ apāyadukkhahetutāya ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena tamevatthaṃ ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo.
Erakattheragāthāvaṇṇanā niṭṭhitā.
- Mettajittheragāthāvaṇṇanā
Namohi tassa bhagavatoti āyasmato mettajittherassa gāthā. Kā uppatti? So kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bodhirukkhassa iṭṭhakāhi vedikaṃ cinitvā sudhāparikammaṃ kāresi. Satthā tassa anumodanaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe aññatarassa brāhmaṇassa putto hutvā nibbatti, mettajītissa nāmaṃ ahosi. So vayappatto kāmesu ādīnavaṃ disvā tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā pubbahetunā codiyamāno satthu santikaṃ gantvā pavattinivattiyo ārabbha pañhaṃ pucchitvā satthārā pañhe vissajjite paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.26-31) –
『『Anomadassīmunino, bodhivedimakāsahaṃ;
Sudhāya piṇḍaṃ datvāna, pāṇikammaṃ akāsahaṃ.
『『Disvā taṃ sukataṃ kammaṃ, anomadassī naruttamo;
Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
『『Iminā sudhakammena, cetanāpaṇidhīhi ca;
Sampattiṃ anubhotvāna, dukkhassantaṃ karissati.
『『Pasannamukhavaṇṇomhi, ekaggo susamāhito;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Ito kappasate āsiṃ, paripuṇṇe anūnake;
Rājā sabbaghano nāma, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthāraṃ thomento –
94.
『『Namo hi tassa bhagavato, sakyaputtassa sirīmato;
Tenāyaṃ aggappattena, aggadhammo sudesito』』ti. – gāthaṃ abhāsi;
Tattha namoti namakkāro. Hīti nipātamattaṃ. Tassāti yo so bhagavā samattiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sakyarājassa puttoti sakyaputto. Anaññasādhāraṇāya puññasampattiyā ca sambhāvito uttamāya rūpakāyasiriyā dhammakāyasiriyā ca samannāgatattā sirīmā, tassa bhagavato sakyaputtassa sirīmato namo atthu, taṃ namāmīti attho. Tenāti tena bhagavatā. Ayanti tassa dhammassa attano paccakkhatāya vadati. Aggappattenāti aggaṃ sabbaññutaṃ, sabbehi vā guṇehi aggabhāvaṃ seṭṭhabhāvaṃ pattena. Aggadhammoti aggo uttamo navavidhalokuttaro dhammo suṭṭhu aviparītaṃ desito paveditoti.
Mettajittheragāthāvaṇṇanā niṭṭhitā.
- Cakkhupālattheragāthāvaṇṇanā
Andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavati parinibbute thūpamahe kayiramāne umāpupphaṃ gahetvā thūpaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ mahāsuvaṇṇassa nāma kuṭumbikassa putto hutvā nibbatti, tassa pāloti nāmamakaṃsu. Mātā tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññaṃ puttaṃ labhi. Tassa mātāpitaro cūḷapāloti nāmaṃ katvā itaraṃ mahāpāloti vohariṃsu. Atha te vayappatte gharabandhanena bandhiṃsu. Tasmiṃ samaye satthā sāvatthiyaṃ viharati jetavane. Tattha mahāpālo jetavanaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho kuṭumbabhāraṃ kaniṭṭhabhātikasseva bhāraṃ katvā sayaṃ pabbajitvā laddhūpasampado ācariyupajjhāyānaṃ santike pañcavassāni vasitvā vuṭṭhavasso pavāretvā satthu santike kammaṭṭhānaṃ gahetvā saṭṭhimatte sahāyabhikkhū labhitvā tehi saddhiṃ bhāvanānukūlaṃ vasanaṭṭhānaṃ pariyesanto aññataraṃ paccantagāmaṃ nissāya gāmavāsikehi upāsakehi kāretvā dinnāya araññāyatane paṇṇasālāya vasanto samaṇadhammaṃ karoti. Tassa akkhirogo uppanno. Vejjo bhesajjaṃ sampādetvā adāsi. So vejjena vuttavidhānaṃ na paṭipajji. Tenassa rogo vaḍḍhi. So 『『akkhirogavūpasamanato kilesarogavūpasamanameva mayhaṃ vara』』nti akkhirogaṃ ajjhupekkhitvā vipassanāyayeva yuttappayutto ahosi. Tassa bhāvanaṃ ussukkāpentassa apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.21-25) –
『『Nibbute lokamahite, āhutīnaṃ paṭiggahe;
Siddhatthamhi bhagavati, mahāthūpamaho ahu.
『『Mahe pavattamānamhi, siddhatthassa mahesino;
Umāpupphaṃ gahetvāna, thūpamhi abhiropayiṃ.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.
『『Ito ca navame kappe, somadevasanāmakā;
Pañcāsītisu rājāno, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha there akkhirogena vihāre ohīne gāmaṃ piṇḍāya gate bhikkhū disvā upāsakā 『『kasmā thero nāgato』』ti pucchitvā tamatthaṃ sutvā sokābhibhūtā piṇḍapātaṃ upanetvā, 『『bhante, kiñci mā cintayittha, idāni mayameva piṇḍapātaṃ ānetvā upaṭṭhahissāmā』』ti tathā karonti. Bhikkhū therassa ovāde ṭhatvā nacirasseva arahattaṃ patvā vuṭṭhavassā pavāretvā, 『『satthāraṃ vandituṃ sāvatthiṃ gamissāma, bhante』』ti āhaṃsu. Thero, 『『ahaṃ dubbalo acakkhuko, maggo ca saupaddavo, mayā saddhiṃ gacchantānaṃ tumhākaṃ parissayo bhavissati, tumhe paṭhamaṃ gacchatha, gantvā satthāraṃ mahāthere ca mama vandanāya vandatha, cūḷapālassa mama pavattiṃ kathetvā kañci purisaṃ peseyyāthā』』ti āha. Te punapi yācitvā gamanaṃ alabhantā 『『sādhū』』ti paṭissuṇitvā senāsanaṃ saṃsāmetvā upāsake āpucchitvā anukkamena jetavanaṃ gantvā satthāraṃ mahāthere ca tassa vandanāya vanditvā dutiyadivase sāvatthiyaṃ piṇḍāya caritvā cūḷapālassa taṃ pavattiṃ vatvā tena 『『ayaṃ, bhante, mayhaṃ bhāgineyyo pālito nāma, imaṃ pesissāmī』』ti vutte, 『『maggo saparissayo, na sakkā ekena gahaṭṭhena gantuṃ, tasmā pabbājetabbo』』ti taṃ pabbājetvā pesesuṃ. So anukkamena therassa santikaṃ gantvā attānaṃ tassa orocetvā taṃ gahetvā āgacchanto antarāmagge aññatarassa gāmassa sāmantā araññaṭṭhāne ekissā kaṭṭhahāriyā gāyantiyā saddaṃ sutvā paṭibaddhacitto hutvā yaṭṭhikoṭiṃ vissajjetvā 『『tiṭṭhatha, bhante, muhuttaṃ yāvāhaṃ āgacchāmī』』ti vatvā tassā santikaṃ gantvā tattha sīlavipattiṃ pāpuṇi. Thero idānimeva itthiyā gītasaddo suto, sāmaṇero ca cirāyati, nūna sīlavipattiṃ patto bhavissatī』』ti cintesi. Sopi āgantvā 『『gacchāma, bhante』』ti āha. Thero 『『kiṃ pāpo jātosī』』ti pucchi. Sāmaṇero tuṇhī hutvā puna pucchitopi na kathesi. Thero 『『tādisena pāpena mayhaṃ yaṭṭhigahaṇakiccaṃ natthi, gaccha tva』』nti vatvā puna tena 『『bahuparissayo maggo, tumhe ca andhā, kathaṃ gamissathā』』ti vutte 『『bāla idheva me nipajjitvā marantassāpi aparāparaṃ parivattentassāpi tādisena gamanaṃ nāma natthī』』ti imamatthaṃ dassento –
95.
『『Andhohaṃ hatanettosmi, kantāraddhānapakkhando;
Sayamānopi gacchissaṃ, na sahāyena pāpenā』』ti. – gāthaṃ abhāsittha;
Tattha andhoti cakkhuvikalo. Hatanettoti vinaṭṭhacakkhuko, tena 『『payogavipattivasenāhaṃ upahatanettatāya andho, na jaccandhabhāvenā』』ti yathāvuttaṃ andhabhāvaṃ viseseti. Atha vā 『『andho』』ti idaṃ 『『andhe jiṇṇe mātāpitaro posetī』』tiādīsu (ma. ni. 2.288) viya maṃsacakkhuvekalladīpanaṃ, 『『sabbepime paribbājakā andhā acakkhukā』』 (udā. 54) 『『andho ekacakkhu dvicakkhū』』tiādīsu (a. ni. 3.29) viya na paññācakkhuvekalladīpananti dassetuṃ 『『hatanettosmī』』ti vuttaṃ, tena mukhyameva andhabhāvaṃ dasseti. Kantāraddhānapakkhandoti kantāre vivane dīghamaggaṃ anupaviṭṭho, na jātikantārādigahanaṃ saṃsāraddhānaṃ paṭipannoti adhippāyo. Tādisañhi kantāraddhānaṃ ayaṃ thero samatikkamitvā ṭhito, sayamānopīti sayantopi, pādesu avahantesu urena jaṇṇukāhi ca bhūmiyaṃ saṃsaranto parivattentopi gaccheyyaṃ. Na sahāyena pāpenāti tādisena pāpapuggalena sahāyabhūtena saddhiṃ na gacchissanti yojanā. Taṃ sutvā itaro saṃvegajāto 『『bhāriyaṃ vata mayā sāhasikakammaṃ kata』』nti bāhā paggayha kandanto vanasaṇḍaṃ pakkhando ca ahosi. Atha therassa sīlatejena paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tena sakko taṃ kāraṇaṃ ñatvā therassa santikaṃ gantvā sāvatthigāmipurisaṃ viya attānaṃ ñāpetvā yaṭṭhikoṭiṃ gaṇhanto maggaṃ saṅkhipitvā tadaheva sāyanhe sāvatthiyaṃ theraṃ netvā tattha jetavane cūḷapālitena kāritāya paṇṇasālāya phalake nisīdāpetvā tassa sahāyavaṇṇena therassa āgatabhāvaṃ jānāpetvā pakkāmi; cūḷapālitopi taṃ yāvajīvaṃ sakkaccaṃ upaṭṭhāsīti.
Cakkhupālattheragāthāvaṇṇanā niṭṭhitā.
- Khaṇḍasumanattheragāthāvaṇṇanā
Ekapupphaṃcajitvānāti āyasmato khaṇḍasumanattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa samantato candanavedikāya parikkhipitvā mahantaṃ pūjaṃ akāsi. So tena puññakammena devamanussesu uḷāraṃ sampattiṃ anubhavanto kassapassa bhagavato kāle kuṭumbikakule nibbatto satthari parinibbute kanakathūpaṃ uddissa raññā pupphapūjāya kayiramānāya pupphāni alabhanto ekaṃ khaṇḍasumanapupphaṃ disvā mahatā mūlena taṃ kiṇitvā gaṇhanto cetiye pūjaṃ karonto uḷāraṃ pītisomanassaṃ uppādesi. So tena puññakammena devaloke nibbattitvā asīti vassakoṭiyo saggasukhaṃ anubhavitvā imasmiṃ buddhuppāde pāvāyaṃ mallarājakule nibbatti. Tassa jātakāle gehe khaṇḍasakkharā sumanapupphāni ca uppannāni ahesuṃ. Tenassa khaṇḍasumanoti nāmamakaṃsu. So viññutaṃ patto bhagavati pāvāyaṃ cundassa ambavane viharante upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20) –
『『Padumuttaro nāma jino, lokajeṭṭho narāsabho;
Jalitvā aggikkhandhova, sambuddho parinibbuto.
『『Nibbute ca mahāvīre, thūpo vitthāriko ahu;
Dūratova upaṭṭhenti, dhātugehavaruttame.
『『Pasannacitto, sumano, akaṃ candanavedikaṃ;
Dissati thūpakhandho ca, thūpānucchaviko tadā.
『『Bhave nibbattamānamhi, devatte atha mānuse;
Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.
『『Pañcadasakappasate, ito aṭṭha janā ahuṃ;
Sabbe samattanāmā te cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano purimajātiṃ anussaranto tattha attano sumanapupphapariccāgassa saggasampattinimittakaṃ nibbānūpanissayatañca disvā udānavasena tamatthaṃ pakāsento –
96.
『『Ekapupphaṃ cajitvāna, asīti vassakoṭiyo;
Saggesu paricāretvā, sesakenamhi nibbuto』』ti. – gāthaṃ abhāsi;
Tattha ekapupphanti ekaṃ kusumaṃ, taṃ pana idha sumanapupphaṃ adhippetaṃ. Cajitvānāti satthu thūpapūjākaraṇavasena pariccajitvā pariccāgahetu. Asīti vassakoṭiyoti manussagaṇanāya vassānaṃ asīti koṭiyo, accantasaṃyoge cetaṃ upayogavacanaṃ, idañca chasu kāmasaggesu dutiye aparāparuppattivasena vuttanti veditabbaṃ. Tasmā saggesūti tāvatiṃsasaṅkhāte saggaloke, punappunaṃ uppajjanavasena hettha bahuvacanaṃ. Paricāretvāti rūpādīsu ārammaṇesu indriyāni paricāretvā sukhaṃ anubhavitvā, devaccharāhi vā attānaṃ paricāretvā upaṭṭhāpetvā. Sesakenamhi nibbutoti pupphapūjāya vasena pavattakusalacetanāsu bhavasampatti dāyakakammato sesena yaṃ tattha vivaṭṭūpanissayabhūtaṃ, taṃ sandhāya vadati. Bahū hi tattha pubbāparavasena pavattā cetanā. Sesakenāti vā tasseva kammassa vipākāvasesena aparikkhīṇeyeva tasmiṃ kammavipāke nibbuto amhi, kilesaparinibbānena parinibbutosmi. Etena yasmiṃ attabhāve ṭhatvā attanā arahattaṃ sacchikataṃ, sopi carimattabhāvo tassa kammavipākoti dasseti. Yādisaṃ sandhāya aññatthāpi 『『tasseva kammassa vipākāvasesenā』』ti (pārā. 228; saṃ. ni. 1.131) vuttaṃ.
Khaṇḍasumanattheragāthāvaṇṇanā niṭṭhitā.
- Tissattheragāthāvaṇṇanā
Hitvā satapalaṃ kaṃsanti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro vipassissa bhagavato kāle yānakārakule nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso candanakhaṇḍena phalakaṃ katvā bhagavato upanāmesi, tañca bhagavā paribhuñji. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde roruvanagare rājakule nibbatti. So vayappatto pitari kālaṅkate rajje patiṭṭhito bimbisārarañño adiṭṭhasahāyo hutvā tassa maṇimuttāvatthādīni paṇṇākārāni pesesi. Tassa rājā bimbisāro puññavantataṃ sutvā paṭipābhataṃ pesento cittapaṭe buddhacaritaṃ suvaṇṇapaṭṭe ca paṭiccasamuppādaṃ likhāpetvā pesesi. So taṃ disvā purimabuddhesu katādhikāratāya pacchimabhavikatāya ca cittapaṭe dassentaṃ buddhacaritaṃ suvaṇṇapaṭṭake likhitaṃ paṭiccasamuppādakkamañca oloketvā pavattinivattiyo sallakkhetvā sāsanakkamaṃ hadaye ṭhapetvā sañjātasaṃvego 『『diṭṭho mayā bhagavato veso, sāsanakkamo ca ekapadesena ñāto, bahudukkhā kāmā bahupāyāsā, kiṃ dāni mayhaṃ gharāvāsenā』』ti rajjaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādento bhagavantaṃ uddissa pabbajitvā mattikāpattaṃ gahetvā rājā pukkusāti viya mahājanassa paridevantasseva nagarato nikkhamitvā anukkamena rājagahaṃ gantvā tattha sappasoṇḍikapabbhāre viharantaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā dhammaṃ desesi. So dhammadesanaṃ sutvā vipassanāya kammaṭṭhānaṃ gahetvā yuttappayutto viharanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.37-42) –
『『Yānakāro pure āsiṃ, dārukamme susikkhito;
Candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.
『『Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;
Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.
『『Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;
Akkhubbhaṃ ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.
『『Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;
Duggati nābhijānāmi, phalakassa idaṃ phalaṃ.
『『Sattapaññāsakappamhi, caturo nimmitāvhayā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento –
97.
『『Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;
Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecana』』nti. – gāthaṃ abhāsi;
Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ satapalaparimāṇaṃ. Kaṃsanti thālaṃ. Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya ca anekarūparājicittatāya ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto 『『idānāhaṃ taṃ chaḍḍetvā mattikāmayapattaṃ aggahesiṃ , aho, sādhu, mayā kataṃ ariyavataṃ anuṭhita』』nti bhājanakittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha 『『idaṃ dutiyābhisecana』』nti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṃkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ anatthasañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo.
Tissattheragāthāvaṇṇanā niṭṭhitā.
- Abhayattheragāthāvaṇṇanā
Rūpaṃ disvā sati muṭṭhāti āyasmato abhayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumedhaṃ bhagavantaṃ disvā pasannacitto saḷalapupphehi pūjamakāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā abhayoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno ekadivasaṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto viharati. Athassa ekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa alaṅkatapaṭiyattaṃ mātugāmaṃ disvā ayonisomanasikāravasena tassa rūpaṃ ārabbha chandarāgo uppajji, so vihāraṃ pavisitvā 『『satiṃ vissajjitvā olokentassa rūpārammaṇe mayhaṃ kileso uppanno, ayuttaṃ mayā kata』』nti attano cittaṃ niggaṇhanto tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.43-47) –
『『Sumedho nāma nāmena, sayambhū aparājito;
Vivekamanubrūhanto, ajjhogahi mahāvanaṃ.
『『Saḷalaṃ pupphitaṃ disvā, ganthitvāna vaṭaṃsakaṃ;
Buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.
『『Tiṃsakappasahassamhi, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ūnavīse kappasate, soḷasāsuṃ sunimmitā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano kilesuppattinidassanena 『『kilese anuvattentassa vaṭṭadukkhato nattheva sīsukkhipanaṃ. Ahaṃ pana te nānuvatti』』nti dassento –
98.
『『Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;
Tassa vaḍḍhanti āsavā, bhavamūlopagāmino』』ti. – gāthaṃ abhāsi;
Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena taṃ gahetvā, tassa tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye 『『asubha』』ntveva pavattanasati naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento āha 『『piyaṃ nimittaṃ manasikaroto』』ti. Yathāupaṭṭhitaṃ ārammaṇaṃ 『『subhaṃ sukha』』ntiādinā piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tathā bhūtova sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati abhinandati, abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti āsavā bhavamūlopagāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ pana paṭisaṅkhāne ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo.
Abhayattheragāthāvaṇṇanā niṭṭhitā.
- Uttiyattheragāthāvaṇṇanā
Saddaṃsutvā sati muṭṭhāti āyasmato uttiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto gonakādiatthataṃ sauttaracchadaṃ buddhārahaṃ pallaṅkaṃ gandhakuṭiyaṃ paññāpetvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa uttiyoti nāmaṃ ahosi. So vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ekadivasaṃ nāmaṃ piṇḍāya paviṭṭho antarāmagge mātugāmassa gītasaddaṃ sutvā ayonisomanasikāravasena tattha chandarāge uppanne paṭisaṅkhānabalena taṃ vikkhambhetvā vihāraṃ pavisitvā sañjātasaṃvego divāṭṭhāne nisīditvā tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.48-52) –
『『Sumedhassa bhagavato, lokajeṭṭhassa tādino;
Pallaṅko hi mayā dinno, sauttarasapacchado.
『『Sattaratanasampanno, pallaṅko āsi so tadā;
Mama saṅkappamaññāya, nibbattati sadā mama.
『『Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.
『『Vīsakappasahassamhi, suvaṇṇābhā tayo janā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano kilesuppattinidassanena 『『kilese ajigucchantassa natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā』』ti dassento –
99.
『『Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;
Tassa vaḍḍhanti āsavā, saṃsāra upagāmino』』ti. – gāthaṃ abhāsi;
Tattha saddanti rajjanīyaṃ saddārammaṇaṃ, saṃsāraupagāminoti –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. –
Evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāraupagāmino, 『『saṃsārūpagāmino』』ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva.
Uttiyattheragāthāvaṇṇanā niṭṭhitā.
- (Dutiya) devasabhattheragāthāvaṇṇanā
Sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ disvā pasannamānaso bandhujīvakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa devasabhoti nāmaṃ ahosi. So vayappatto cumbaṭakalahavūpasamanatthaṃ satthari āgate buddhānubhāvaṃ disvā pasannamānaso saraṇesu patiṭṭhito puna nigrodhārāme satthari viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.1-6) –
『『Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.
『『Nibbāpayantaṃ janataṃ, tiṇṇaṃ tārayataṃ varaṃ;
Muniṃ vanamhi jhāyantaṃ, ekaggaṃ susamāhitaṃ.
『『Bandhujīvakapupphāni, lagetvā suttakenahaṃ;
Buddhassa abhiropayiṃ, sikhino lokabandhuno.
『『Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ito sattamake kappe, manujindo mahāyaso;
Samantacakkhunāmāsi, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attanā adhigataṃ vimuttisukhaṃ nissāya uppannapītisomanasso udānavasena –
100.
『『Sammappadhānasampanno , satipaṭṭhānagocaro;
Vimuttikusumasañchanno, parinibbissatyanāsavo』』ti. – gāthaṃ abhāsi;
Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabbakiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno. Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu nacirasseva anāsavo hutvā parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.
(Dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā.
Dasamavaggavaṇṇanā niṭṭhitā.
-
Ekādasamavaggo
-
Belaṭṭhānikattheragāthāvaṇṇanā
Hitvāgihittaṃ anavositattotiādikā āyasmato belaṭṭhānikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro ito ekatiṃse kappe vessabhussa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā isīhi parivuto vicaranto ekadivasaṃ vessabhuṃ bhagavantaṃ disvā pītisomanassajāto satthu ñāṇasampattiṃ nissāya pasannamānaso ñāṇaṃ uddissa pupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā belaṭṭhānikoti laddhanāmo viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe araññe viharanto alaso kāyadaḷhibahulo pharusavāco ahosi, samaṇadhamme cittaṃ na uppādesi. Atha naṃ bhagavā ñāṇaparipākaṃ oloketvā –
101.
『『Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto;
Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando』』ti. –
Imāya obhāsagāthāya saṃvejesi. So satthāraṃ purato nisinnaṃ viya disvā tañca gāthaṃ sutvā saṃvegajāto ñāṇassa paripākaṃ gatattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.41-46) –
『『Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
Obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ.
『『Tayo māṇavakā āsuṃ, sake sippe susikkhitā;
Khāribhāraṃ gahetvāna, anventi mama pacchato.
『『Puṭake satta pupphāni, nikkhittāni tapassinā;
Gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
『『Ekūnatiṃsakappamhi, vipulābhasanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthu ovādaṃ paṭipūjento byatirekamukhena ca aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.
Tattha hitvā gihittanti gahaṭṭhabhāvaṃ pariccajitvā pabbajitvāti attho. Anavositattoti anurūpaṃ avositatto, yadatthaṃ sāsane pabbajantassa anurūpapariññādīnaṃ atīritattā apariyositabhāvo akatakaraṇīyoti attho. Atha vā anavositattoti anuavositasabhāvo, visuddhīnaṃ maggānañca anupaṭipāṭiyā vasitabbavāsassa akatāvī, dasasu ariyavāsesu avusitavāti attho. Mukhasaṅkhātaṃ naṅgalaṃ imassa atthīti mukhanaṅgalī. Naṅgalena viya pathaviṃ paresu pharusavācappayogena attānaṃ khanantoti attho. Odarikoti udare pasuto udaraposanatapparo. Kusītoti alaso, bhāvanaṃ ananuyuñjanto. Evaṃbhūtassa nipphattiṃ dassento āha 『『mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando』』ti. Tassattho heṭṭhā vuttoyeva. Ettha ca yathā pabbajitvā anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito. Tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti.
Belaṭṭhānikattheragāthāvaṇṇanā niṭṭhitā.
- Setucchattheragāthāvaṇṇanā
Mānenavañcitāseti āyasmato setucchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa sammāsambuddhassa kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ tissaṃ bhagavantaṃ disvā pasannamānaso sumadhuraṃ panasaphalaṃ abhisaṅkhataṃ nāḷikerasāḷavaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatti, setucchotissa nāmaṃ ahosi. So pitari mate rajje patiṭṭhito ussāhasattīnaṃ abhāvena rājakiccāni virādhento rajjaṃ parahatthagataṃ katvā dukkhappattiyā saṃvegajāto janapadacārikaṃ carantaṃ bhagavantaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā parikammaṃ karonto tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.13-17) –
『『Tissassa kho bhagavato, pubbe phalamadāsahaṃ;
Nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.
『『Buddhassa tamahaṃ datvā, tissassa tu mahesino;
Modāmahaṃ kāmakāmī, upapajjiṃ yamicchakaṃ.
『『Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Ito terasakappamhi, rājā indasamo ahu;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā kilese garahanto –
102.
『『Mānena vañcitāse, saṅkhāresu saṃkilissamānāse;
Lābhālābhena mathitā, samādhiṃ nādhigacchantī』』ti. – gāthaṃ abhāsi;
Tattha mānena vañcitāseti 『『seyyohamasmī』』tiādinayappavattena mānena attukkaṃsanaparavambhanādivasena kusalabhaṇḍacchedanena vippaladdhā. Saṅkhāresu saṃkilissamānāseti ajjhattikabāhiresu cakkhādīsu ceva rūpādīsu ca saṅkhatadhammesu saṃkilissamānā, 『『etaṃ mama, esohamasmi, eso me attā』』ti taṃnimittaṃ taṇhāgāhādivasena saṃkilesaṃ āpajjamānā. Lābhālābhena mathitāti pattacīvarādīnañceva vatthādīnañca lābhena tesaṃyeva ca alābhena taṃnimittaṃ uppannehi anunayapaṭighehi mathitā madditā abhibhūtā. Nidassanamattañcetaṃ avasiṭṭhalokadhammānampettha saṅgaho daṭṭhabbo. Samādhiṃ nādhigacchantīti te evarūpā puggalā samādhiṃ samathavipassanāvasena cittekaggataṃ kadācipi na vindanti na paṭilabhanti na pāpuṇanti samādhisaṃvattanikānaṃ dhammānaṃ abhāvato, itaresañca bhāvato. Idhāpi yathā mānādīhi abhibhūtā aviddasuno samādhiṃ nādhigacchanti, na evaṃ viddasuno. Te pana mādisā tehi anabhibhūtā samādhiṃ adhigacchantevāti byatirekamukhena aññābyākaraṇanti veditabbaṃ.
Setucchattheragāthāvaṇṇanā niṭṭhitā.
- Bandhurattheragāthāvaṇṇanā
Nāhaṃ etena atthikoti āyasmato bandhurattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle aññatarassa rañño antepure gopako hutvā ekadivasaṃ bhagavantaṃ saparisaṃ rājaṅgaṇena gacchantaṃ disvā pasannacitto kaṇaverapupphāni gahetvā sasaṅghaṃ lokanāyakaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sīlavatīnagare seṭṭhiputto hutvā nibbatti, bandhurotissa nāmaṃ ahosi. So viññutaṃ patto kenacideva karaṇīyena sāvatthiyaṃ gato upāsakehi saddhiṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā ñāṇassa paripākattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.7-12) –
『『Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;
Purakkhato sāvakehi, nagaraṃ paṭipajjatha.
『『Rañño antepure āsiṃ, gopako abhisammato;
Pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.
『『Kaṇaveraṃ gahetvāna, bhikkhusaṅghe samokiriṃ;
Buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.
『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Sattāsītimhito kappe, caturāsuṃ mahiddhikā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā kataññubhāve ṭhatvā attano upakārassa rañño paccupakāraṃ kātuṃ sīlavatīnagaraṃ gantvā rañño dhammaṃ desento saccāni pakāsesi. Rājā saccapariyosāne sotāpanno hutvā attano nagare sudassanaṃ nāma mahantaṃ vihāraṃ kāretvā therassa niyyātesi. Mahālābhasakkāro ahosi. Thero vihāraṃ sabbañca lābhasakkāraṃ saṅghassa niyyātetvā sayaṃ purimaniyāmeneva piṇḍāya caritvā yāpento katipāhaṃ tattha vasitvā sāvatthiṃ gantukāmo ahosi. Bhikkhū, 『『bhante, tumhe idheva vasatha, sace paccayehi vekallaṃ, mayaṃ taṃ paripūressāmā』』ti āhaṃsu. Thero, 『『na mayhaṃ, āvuso, uḷārehi paccayehi attho atthi, itarītarehi paccayehi yāpemi, dhammarasenevamhi titto』』ti dassento –
103.
『『Nāhaṃ etena atthiko, sukhito dhammarasena tappito;
Pitvā rasaggamuttamaṃ, na ca kāhāmi visena santhava』』nti. –
Gāthaṃ abhāsi.
Tattha nāhaṃ etena atthikoti yena maṃ tumhe tappetukāmā 『『paripūressāmā』』ti vadatha, etena āmisalābhena paccayāmisarasena nāhaṃ atthiko, mayhaṃ etena attho natthi, santuṭṭhi paramaṃ sukhanti itarītareheva paccayehi yāpemīti attho. Idāni tena anatthikabhāve padhānakāraṇaṃ dassento āha 『『sukhito dhammarasena tappito』』ti. Sattatiṃsabodhipakkhiyadhammarasena ceva navavidhalokuttaradhammarasena ca tappito pīṇito sukhito uttamena sukhena suhitoti attho. Pitvā rasaggamuttamanti sabbarasesu aggaṃ seṭṭhaṃ tatoyeva uttamaṃ yathāvuttaṃ dhammarasaṃ pivitvā ṭhito, tenāha – 『『sabbarasaṃ dhammaraso jinātī』』ti (dha. pa. 354). Na ca kāhāmi visena santhavanti evarūpaṃ rasuttamaṃ dhammarasaṃ pivitvā ṭhito visena visasadisena visarasena santhavaṃ saṃsaggaṃ na karissāmi, tathākaraṇassa kāraṇaṃ natthīti attho.
Bandhurattheragāthāvaṇṇanā niṭṭhitā.
- Khitakattheragāthāvaṇṇanā
Lahukovata me kāyoti āyasmato khitakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle yakkhasenāpati hutvā nibbatto ekadivasaṃ yakkhasamāgame nisinno satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā uḷāraṃ pītisomanassaṃ pavedento apphoṭento uṭṭhahitvā satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, khitakotissa nāmaṃ ahosi. So viññutaṃ patto mahāmoggallānattherassa mahiddhikabhāvaṃ sutvā 『『iddhimā bhavissāmī』』ti pubbahetunā codiyamāno pabbajitvā bhagavato santike kammaṭṭhānaṃ gahetvā samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.17.1-6) –
『『Padumo nāma nāmena, dvipadindo narāsabho;
Pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.
『『Yakkhānaṃ samayo āsi, avidūre mahesino;
Yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.
『『Buddhassa giramaññāya, amatassa ca desanaṃ;
Pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.
『『Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;
Tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.
『『Ūnatiṃse kappasate, samalaṅkatanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā savisesaṃ iddhīsu vasībhāvena anekavihitaṃ iddhividhaṃ paccanubhonto iddhipāṭihāriyena anusāsanīpāṭihāriyena ca sattānaṃ anuggahaṃ karonto viharati. So bhikkhūhi, 『『kathaṃ tvaṃ, āvuso, iddhi vaḷañjesī』』ti puṭṭho tamatthaṃ ācikkhanto –
104.
『『Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena;
Tūlamiva eritaṃ mālutena, pilavatīva me kāyo』』ti. –
Gāthaṃ abhāsi. 『『Udānavasenā』』tipi vadantiyeva.
Tattha lahuko vata me kāyoti nīvaraṇādivikkhambhanena cuddasavidhena cittaparidamanena caturiddhipādakabhāvanāya suṭṭhu ciṇṇavasībhāvena ca me rūpakāyo sallahuko vata, yena dandhaṃ mahābhūtapaccayampi nāma imaṃ karajakāyaṃ cittavasena pariṇāmemīti adhippāyo. Phuṭṭho ca pītisukhenavipulenāti sabbatthakameva pharantena mahatā uḷārena pītisahitena sukhena phuṭṭho ca me kāyoti yojanā. Idañca yathā kāyo lahuko ahosi, taṃ dassanatthaṃ vuttaṃ. Sukhasaññokkamanena hi saddhiṃyeva lahusaññokkamanaṃ hoti. Sukhassa pharaṇañcettha taṃsamuṭṭhānarūpavasena daṭṭhabbaṃ kathaṃ pana catutthajjhānasamaṅgino pītisukhapharaṇaṃ, samatikkantapītisukhañhi tanti ce? Saccametaṃ, idaṃ pana na catutthajjhānalakkhaṇavasena vuttaṃ, atha kho pubbabhāgavasena. 『『Pītisukhenā』』ti pana pītisahitasadisena sukhena, upekkhā hi idha santasabhāvatāya ñāṇavisesayogato ca sukhanti adhippetaṃ. Tathā hi vuttaṃ 『『sukhasaññañca lahusaññañca okkamatī』』ti (paṭi. ma. 1.101). Pādakajjhānārammaṇena rūpakāyārammaṇena vā iddhicittena sahajātaṃ sukhasaññañca lahusaññañca okkamati pavisati phusati sampāpuṇātīti ayampi tattha attho. Tathā cāha aṭṭhakathāyaṃ (paṭi. ma. aṭṭha. 2.3.12) – 『『sukhasaññā nāma upekkhāsampayuttā saññā. Upekkhā hi santaṃ sukhanti vuttaṃ sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicuno viya sallahukena dissamānena kāyena brahmalokaṃ gacchatī』』ti. Tenāha 『『tūlamiva eritaṃ mālutena, pilavatīva me kāyo』』ti. Tassattho – yadāhaṃ brahmalokaṃ aññaṃ vā iddhiyā gantukāmo homi, tadā mālutena vāyunā eritaṃ cittaṃ tūlapicu viya ākāsaṃ laṅghantoyeva me kāyo hotīti.
Khitakattheragāthāvaṇṇanā niṭṭhitā.
- Malitavambhattheragāthāvaṇṇanā
Ukkaṇṭhitoti āyasmato malitavambhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle himavantato avidūre aññatarasmiṃ jātassare sakuṇo hutvā nibbatti, padumuttaro bhagavā taṃ anuggaṇhanto tattha gantvā jātassaratīre caṅkamati. Sakuṇo bhagavantaṃ disvā pasannamānaso sare kumudāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kurukacchanagare aññatarassa brāhmaṇassa putto hutvā nibbatti, malitavambhotissa nāmaṃ ahosi. So viññutaṃ patto pacchābhūmahātheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto viharati. Tassa ca ayaṃ sabhāvo, yattha bhojanasappāyo dullabho, itare sulabhā, tato na pakkamati. Yattha pana bhojanasappāyo sulabho, itare dullabhā, tattha na vasati pakkamateva. Evaṃ viharanto ca hetusampannatāya mahāpurisajātikatāya ca nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.51-57) –
『『Himavantassāvidūre , mahājātassaro ahu;
Padumuppalasañchanno, puṇḍarīkasamotthaṭo.
『『Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;
Sīlavā buddhisampanno, puññāpuññesu kovido.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Jātassarassāvidūre, sañcarittha mahāmuni.
『『Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;
Mama saṅkappamaññāya, paṭiggahi mahāmuni.
『『Tañca dānaṃ daditvāna, sukkamūlena codito;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
『『Soḷaseto kappasate, āsuṃ varuṇanāmakā;
Aṭṭha ete janādhipā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānento –
105.
『『Ukkaṇṭhitopi na vase, ramamānopi pakkame;
Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo』』ti. – gāthaṃ abhāsi;
Tattha ukkaṇṭhitopi na vaseti yasmiṃ āvāse vasantassa me bhojanasappāyālābhena adhikusalesu dhammesu ukkaṇṭhā anabhirati uppajjati, tattha ukkaṇṭhitopi vasāmiyeva itarasappāyalābhena na pakkame na pakkamāmi. Na vaseti ettha na-kārenapi pakkametipadaṃ sambandhitabbaṃ. Ramamānopi pakkameti yasmiṃ pana āvāse vasantassa me paccayavekallābhāvena natthi ukkaṇṭhā, aññadatthu abhiramāmi, evaṃ abhiramamānopi avasesasappāyālābhena tato pakkame, na vaseyyaṃ. Evaṃ paṭipajjantovāhaṃ nacirasseva sakatthaṃ paccupādinti. Ayañcettha attapaṭipattipaccavekkhaṇāyaṃ yojanā. Parassa ovādadāne pana vaseyya na pakkameyyāti vidhānavasena yojetabbaṃ. Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇoti yasmiṃ āvāse paccayā sulabhā , samaṇadhammo na pāripūriṃ gacchati, yasmiñca āvāse paccayā dullabhā, samaṇadhammopi pāripūriṃ na gacchati, evarūpo āvāso idha anatthasaṃhito nāma avaḍḍhisahitoti katvā. Evarūpaṃ vāsaṃ vicakkhaṇo viññujātiko sakatthaṃ paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati, sattapi sappāyā labbhanti, tattheva vaseyyāti attho.
Malitavambhattheragāthāvaṇṇanā niṭṭhitā.
- Suhemantattheragāthāvaṇṇanā
Sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi. So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.46-50) –
『『Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;
Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
『『Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;
Thūpaṃ karitvā puline, buddhassa abhiropayiṃ.
『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ekamhi navute kappe, eko āsiṃ tamonudo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā evaṃ cintesi – 『『mayā kho yaṃ sāvakena pattabbaṃ, taṃ anuppattaṃ, yaṃnūnāhaṃ idāni bhikkhūnaṃ anuggahaṃ kareyya』』nti. Evaṃ cintetvā pabhinnapaṭisambhidatāya akilāsutāya ca attano santikaṃ upagate bhikkhū yathārahaṃ ovadanto anusāsanto kaṅkhaṃ chindanto dhammaṃ kathento kammaṭṭhānaṃ niggumbaṃ nijjaṭaṃ katvā ācikkhanto viharati. Athekadivasaṃ attano santikaṃ upagatānaṃ bhikkhūnaṃ viññūnañca puggalānaṃ visesaṃ ācikkhanto –
106.
『『Sataliṅgassa atthassa, satalakkhaṇadhārino;
Ekaṅgadassī dummedho, satadassī ca paṇḍito』』ti. – gāthaṃ abhāsi;
Tattha sataliṅgassāti līnamatthaṃ gamentīti liṅgāni, atthesu saddassa pavattinimittāni, tāni pana sataṃ anekāni liṅgāni etassāti sataliṅgo. Anekattho hi idha satasaddo, 『『sataṃ sahassa』』ntiādīsu viya na saṅkhyāvisesattho tassa sataliṅgassa. Atthassāti ñeyyassa, ñeyyañhi ñāṇena araṇīyato 『『attho』』ti vuccati. So ca ekopi anekaliṅgo, yathā 『『sakko purindado maghavā』』ti, 『『paññā vijjā medhā ñāṇa』』nti ca. Yena liṅgena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhimhi paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ 『『sataliṅgassa atthassā』』ti.
Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino atthassa attano phalaṃ paṭicca paccayabhāvo, tena hi so ayaṃ imassa kāraṇanti lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati , tenāha 『『satalakkhaṇadhārino』』ti. Atha vā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo pakāravisesā te pana atthato avatthāvisesā veditabbā. Te ca pana tesaṃ aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti 『『liṅgānī』』ti ca vuccanti. Tassime ākārā, yasmā ekassāpi atthassa aneke upalabbhanti. Tena vuttaṃ 『『sataliṅgassa atthassa, satalakkhaṇadhārino』』ti. Tenāha āyasmā dhammasenāpati – 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5).
Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattañca disvā attanā diṭṭhameva 『『idameva sacca』』nti abhinivissa 『『moghamañña』』nti itaraṃ paṭikkhipati, hatthidassanakaandho viya ekaṅgagāhī dummedho duppañño tattha vijjamānānaṃyeva pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī ca paṇḍitoti paṇḍito pana tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi.
Suhemantattheragāthāvaṇṇanā niṭṭhitā.
- Dhammasavattheragāthāvaṇṇanā
Pabbajiṃtulayitvānāti āyasmato dhammasavattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle suvaccho nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū gharāvāse dosaṃ disvā tāpasapabbajjaṃ pabbajitvā araññāyatane pabbatantare assamaṃ kāretvā bahūhi tāpasehi saddhiṃ vasi. Athassa kusalabījaṃ ropetukāmo padumuttaro bhagavā assamasamīpe ākāse ṭhatvā iddhipāṭihāriyaṃ dassesi. So taṃ disvā pasannamānaso pūjetukāmo nāgapupphāni ocināpesi. Satthā, 『『alaṃ imassa tāpasassa ettakaṃ kusalabīja』』nti pakkāmi. So pupphāni gahetvā satthu gamanamaggaṃ okiritvā cittaṃ pasādento añjaliṃ paggayha aṭṭhāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā dhammasavoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca disvā dakkhiṇāgirismiṃ viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.39-45) –
『『Suvaccho nāma nāmena, brāhmaṇo mantapāragū;
Purakkhato sasissehi, vasate pabbatantare.
『『Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so, āgacchi mama santikaṃ.
『『Vehāsamhi caṅkamati, dhūpāyati jalate tathā;
Hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.
『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.
『『Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;
Tena cittappasādena, duggatiṃ nupapajjahaṃ.
『『Ekatiṃse kappasate, rājā āsi mahāraho;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udānavasena –
107.
『『Pabbajiṃ tulayitvāna, agārasmānagāriyaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. – gāthaṃ abhāsi;
Tattha pabbajiṃ tulayitvānāti 『『sambādho gharāvāso rajāpatho』』tiādinā (dī. ni. 1.191; ma. ni. 2.10; saṃ. ni. 2.154) gharāvāse, 『『appassādā kāmā bahudukkhā bahupāyāsā』』tiādinā (pāci. 417; ma. ni. 1.177) kāmesu ādīnavaṃ tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti.
Dhammasavattheragāthāvaṇṇanā niṭṭhitā.
- Dhammasavapituttheragāthāvaṇṇanā
Sa vīsavassasatikoti āyasmato dhammasavapituttherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto bhūtagaṇe nāma pabbate viharantaṃ paccekasambuddhaṃ disvā pasannamānaso tiṇasūlapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā viññutaṃ patto dārapariggahaṃ katvā dhammasavaṃ nāma puttaṃ labhitvā tasmiṃ pabbajite sayampi vīsavassasatiko hutvā, 『『mama putto tāva taruṇo pabbaji , atha kasmā nāhaṃ pabbajissāmī』』ti sañjātasaṃvego satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.16.35-38) –
『『Himavantassāvidūre, bhūtagaṇo nāma pabbato;
Vasateko jino tattha, sayambhū lokanissaṭo.
『『Tiṇasūlaṃ gahetvāna, buddhassa abhiropayiṃ;
Ekūnasatasahassaṃ, kappaṃ na vinipātiko.
『『Ito ekādase kappe, ekosiṃ dharaṇīruho;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānento –
108.
『『Sa vīsavassasatiko, pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. – gāthaṃ abhāsi;
Tattha sa vīsavassasatikoti so vīsaṃvassasatiko, so ahaṃ jātiyā vīsādhikavassasatiko samāno. Pabbajinti pabbajjaṃ upagacchiṃ. Sesaṃ vuttanayameva. Idameva ca imassa therassa aññābyākaraṇaṃ ahosi.
Dhammasavapituttheragāthāvaṇṇanā niṭṭhitā.
- Saṅgharakkhitattheragāthāvaṇṇanā
Na nūnāyaṃ paramahitānukampinoti āyasmato saṅgharakkhitattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde vasante satta paccekasambuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbatti, tassa saṅgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā thero, 『『aho vatāyaṃ loko taṇhābandhanabaddho mahādukkhaṃ anubhavati, na taṃ chindituṃ sakkotī』』ti saṃvegajāto tameva aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.30-34) –
『『Himavantassāvidūre, kukkuṭo nāma pabbato;
Tamhi pabbatapādamhi, satta buddhā vasanti te.
『『Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;
Ubho hatthehi paggayha, satta buddhe samokiriṃ.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Dvenavute ito kappe, sattāsuṃ pupphanāmakā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano dutiyakaṃ bhikkhuṃ micchāvitakkabahulaṃ viharantaṃ ñatvā tameva migiṃ upamaṃ karitvā taṃ ovadanto –
109.
『『Na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ;
Tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane』』ti. –
Gāthaṃ abhāsi.
Tattha na nūnāyanti na-iti paṭisedhe nipāto. Nūnāti parivitakke. Nūna ayanti padacchedo. Paramahitānukampinoti paramaṃ ativiya, paramena vā anuttarena hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato kāyavivekayuttoti attho. Anuvigaṇetīti ettha 『『na nūnā』』ti padadvayaṃ ānetvā sambandhitabbaṃ 『『nānuvigaṇeti nūnā』』ti, na cintesi maññe, 『『nānuyuñjatī』』ti takkemīti attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti adhippāyo . Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanato eva. Ayanti ayaṃ bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato sabhāvabhūtaindriyo , asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento 『『migī yathā taruṇajātikā vane』』ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. 『『Taruṇavijātikā』』ti vā pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.
Saṅgharakkhitattheragāthāvaṇṇanā niṭṭhitā.
- Usabhattheragāthāvaṇṇanā
Nagā nagaggesu susaṃvirūḷhāti āyasmato usabhattherassa gāthā. Kā uppati? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekatiṃse kappe sikhissa bhagavato kāle devaputto hutvā nibbatto ekadivasaṃ satthāraṃ disvā pasannamānaso dibbapupphehi pūjaṃ akāsi. Sā pupphapūjā sattāhaṃ pupphamaṇḍapākārena aṭṭhāsi. Devamanussānaṃ mahāsamāgamo ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatti, tassa usabhoti nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe satthari laddhappasādo pabbajitvā katapubbakicco araññe pabbatapāde viharati. Tena ca samayena pāvusakālameghe abhippavuṭṭhe pabbatasikharesu rukkhagacchalatāya ghanapaṇṇasaṇḍino honti . Athekadivasaṃ thero leṇato nikkhamitvā taṃ vanarāmaṇeyyakaṃ pabbatarāmaṇeyyakañca disvā yonisomanasikāravasena 『『imepi nāma rukkhādayo acetanā utusampattiyā vaḍḍhiṃ pāpuṇanti, atha kasmā nāhaṃ utusappāyaṃ labhitvā guṇehi vaḍḍhiṃ pāpuṇissāmī』』ti cintento –
110.
『『Nagā nagaggesu susaṃvirūḷhā, udaggameghena navena sittā;
Vivekakāmassa araññasaññino, janeti bhiyyo usabhassa kalyata』』nti. –
Gāthaṃ abhāsi.
Tattha nagāti rukkhā, 『『nāgā』』ti keci vadanti, nāgarukkhāti attho. Nagaggesūti pabbatasikharesu. Susaṃvirūḷhāti suṭṭhu samantato virūḷhamūlā hutvā parito upari ca sammadeva sañjātasākhaggapallavappasākhāti attho. Udaggameghena navena sittāti paṭhamuppannena uḷārena mahatā pāvusameghena abhippavuṭṭhā. Vivekakāmassāti kilesavivittaṃ cittavivekaṃ icchantassa, araññavāsena tāva kāyaviveko laddho, idāni upadhivivekādhigamassa nissayabhūto cittaviveko laddhabboti taṃ patthayamānassa, jāgariyaṃ anuyuñjantassāti attho, tenāha 『『araññasaññino』』ti. Araññavāso nāma satthārā vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti attho. Janetīti uppādenti, puthutte hi idaṃ ekavacanaṃ. Keci pana 『『janentī』』ti paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva paraṃ viya vadati. Kalyatanti kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho heṭṭhā vuttoyeva. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.25-29) –
『『Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;
Mandāravena pupphena, buddhassa abhiropayiṃ.
『『Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;
Sabbe janā samāgantvā, namassiṃsu tathāgataṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ito ca dasame kappe, rājāhosiṃ jutindharo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
Usabhattheragāthāvaṇṇanā niṭṭhitā.
Ekādasamavaggavaṇṇanā niṭṭhitā.
-
Dvādasamavaggo
-
Jentattheragāthāvaṇṇanā
Duppabbajjaṃve duradhivāsā gehāti āyasmato jentattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle devaputto hutvā nibbatti. So ekadivasaṃ satthāraṃ disvā pasannacitto kiṃkirātapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe jentagāme ekassa maṇḍalikarājassa putto hutvā nibbatti, jentotissa nāmaṃ ahosi. So viññutaṃ patto daharakāleyeva hetusampattiyā codiyamāno pabbajjāninnamānaso hutvā puna cintesi – 『『pabbajjā nāma dukkarā, gharāpi durāvāsā, dhammo ca gambhīro, bhogā ca duradhigamā, kiṃ nu kho kattabba』』nti evaṃ pana cintābahulo hutvā vicaranto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇi. Sutakālato paṭṭhāya pabbajjābhirato hutvā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā sukhāya paṭipadāya khippābhiññāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.16.21-24) –
『『Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;
Kakkārupupphaṃ paggayha, buddhassa abhiropayiṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Ito ca navame kappe, rājā sattuttamo ahuṃ;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhanto, 『『asakkhiṃ vatāhaṃ ādito mayhaṃ uppannavitakkaṃ chinditu』』nti somanassajāto vitakkassa uppannākāraṃ tassa ca sammadeva chinnataṃ dassento –
111.
『『Duppabbajjaṃ ve duradhivāsā gehā, dhammo gambhīro duradhigamā bhogā;
Kicchā vutti no itarītareneva, yuttaṃ cintetuṃ satatamaniccata』』nti. –
Gāthaṃ abhāsi.
Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajanassa dukkarattā dukkhaṃ pabbajanaṃ, dukkarā pabbajjāti duppabbajjaṃ. Veti nipātamattaṃ, daḷhattho vā 『『pabbajjā dukkhā』』ti . Gehañce āvaseyyaṃ, duradhivāsā gehā, yasmā gehaṃ adhivasantena raññā rājakiccaṃ, issarena issarakiccaṃ, gahapatinā gahapatikiccaṃ kattabbaṃ hoti, parijano ceva samaṇabrāhmaṇā ca saṅgahetabbā, tasmiṃ tasmiñca kattabbe kariyamānepi gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro, tasmā gehā nāmete adhivasituṃ āvasituṃ dukkhā dukkarāti katvā duradhivāsā durāvāsāti. Pabbajjañce anutiṭṭheyyaṃ dhammo gambhīro, yadatthā pabbajjā, so pabbajitena adhigantabbo paṭivedhasaddhammo gambhīro, gambhīrañāṇagocarattā duddaso, duppaṭivijjho dhammassa gambhīrabhāvena duppaṭivijjhattā. Gehañce āvaseyyaṃ, duradhigamā bhogā yehi vinā na sakkā gehaṃ āvasituṃ, te bhogā dukkhena kasirena adhigantabbatāya duradhigamā. Evaṃ sante gharāvāsaṃ pahāya pabbajjaṃyeva anutiṭṭheyyaṃ, evampi kicchā vutti no itarītarena idha imasmiṃ buddhasāsane itarītarena yathāladdhena paccayena amhākaṃ vutti jīvikā kicchā dukkhā, gharāvāsānaṃ duradhivāsatāya bhogānañca duradhigamatāya gehe itarītarena paccayena yāpetabbatāya kicchā kasirā vutti amhākaṃ, tattha kiṃ kātuṃ vaṭṭatīti? Yuttaṃ cintetuṃ satatamaniccataṃ sakalaṃ divasaṃ pubbarattāpararattañca tebhūmakadhammajātaṃ aniccatanti, tato uppādavayavantato ādiantavantato tāvakālikato ca na niccanti 『『anicca』』nti cintetuṃ vipassituṃ yuttaṃ. Aniccānupassanāya siddhāya itarānupassanā sukheneva sijjhantīti aniccānupassanāva ettha vuttā, aniccassa dukkhānattatānaṃ abyabhicaraṇato sāsanikassa sukhaggahaṇato ca. Tenāha – 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15), 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammaṃ』』 (mahāva. 16; dī. ni. 2.371; saṃ. ni. 5.1081), 『『vayadhammā saṅkhārā』』ti (dī. ni. 2.218) ca tadaminā evaṃ aññamaññaṃ paṭipakkhavasena aparāparaṃ uppanne vitakke niggahetvā aniccatāmukhena vipassanaṃ ārabhitvā idāni katakicco jātoti dasseti. Tena vuttaṃ 『『attano paṭipatti』』ntiādi. Idameva therassa aññābyākaraṇaṃ ahosi.
Jentattheragāthāvaṇṇanā niṭṭhitā.
- Vacchagottattheragāthāvaṇṇanā
Tevijjohaṃmahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ raññā nāgarehi ca saddhiṃ buddhapūjaṃ katvā tato paraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, tassa vacchagottatāya vacchagottotveva samaññā ahosi. So viññutaṃ patvā brāhmaṇavijjāsu nipphattiṃ gato vimuttiṃ gavesanto tattha sāraṃ adisvā paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā pañhaṃ pucchitvā tasmiṃ vissajjite pasannamānaso satthu santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.15-20) –
『『Udentaṃ sataraṃsiṃva, pītaraṃsiṃva bhāṇumaṃ;
Pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.
『『Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;
Parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.
『『Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;
Ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.
『『Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
『『Ito catutthake kappe, rājāhosiṃ mahabbalo;
Sabbākārena sampanno, sudhajo iti vissuto.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena –
112.
『『Tevijjohaṃ mahājhāyī, cetosamathakovido;
Sadattho me anuppatto, kataṃ buddhassa sāsana』』nti. – gāthaṃ abhāsi;
Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā 『『brāhmaṇo tevijjo』』ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṃkilesadhammānaṃ vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa kāraṇamāha. Samādhikosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho ka-kārassāyaṃ da-kāro kato 『『anuppattasadattho』』tiādīsu (ma. ni. 1.9; a. ni. 3.38) viya. 『『Sadattho』』ti ca arahattaṃ veditabbaṃ. Tañhi attapaṭibandhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena attano atthattā 『『sakattho』』ti vuccati. Svāyaṃ sadattho me mayā anuppatto adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vuttanayameva.
Vacchagottattheragāthāvaṇṇanā niṭṭhitā.
- Vanavacchattheragāthāvaṇṇanā
Acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parassa kammaṃ katvā jīvanto kassaci aparādhaṃ katvā maraṇabhayena tajjito palāyanto antarāmagge bodhirukkhaṃ disvā pasannamānaso tassa mūlaṃ sammajjitvā piṇḍibandhehi asokapupphehi pūjaṃ katvā vanditvā bodhiṃ abhimukho namassamāno pallaṅkena nisinno māretuṃ āgate paccatthike disvā tesu cittaṃ akopetvā bodhiṃ eva āvajjento sataporise papāte papati. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, 『『vaccho』』tissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.7-14) –
『『Parakammāyane yutto, aparādhaṃ akāsahaṃ;
Vanantaṃ abhidhāvissaṃ, bhayaverasamappito.
『『Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;
Tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.
『『Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;
Pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.
『『Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;
Te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.
『『Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;
Anekatāle papatiṃ, giridugge bhayānake.
『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.
『『Ito ca tatiye kappe, rājā susaññato ahaṃ;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vivekābhiratiyā vaneyeva vasi, tena vanavacchoti samaññā udapādi. Atha kadāci thero ñātijanānuggahatthaṃ rājagahaṃ gato tattha ñātakehi upaṭṭhiyamāno katipāhaṃ vasitvā gamanākāraṃ sandasseti. Taṃ ñātakā, 『『bhante, amhākaṃ anuggahatthaṃ dhuravihāre vasatha, mayaṃ upaṭṭhahissāmā』』ti yāciṃsu. Thero tesaṃ pabbatarāmaṇeyyakittanāpadesena vivekābhiratiṃ nivedento –
113.
『『Acchodikā puthusilā, gonaṅgulamigāyutā;
Ambusevālasañchannā, te selā ramayanti ma』』nti. – gāthaṃ abhāsi;
Tattha acchodikāti acchaṃ abahalaṃ sukhumaṃ udakaṃ etesūti 『『acchodakā』』ti vattabbe liṅgavipallāsena acchodikā』』ti vuttaṃ. Etena tesaṃ udakasampattiṃ dasseti. Puthusilāti puthulā vitthatā mudusukhasamphassā silā etesūti puthusilā. Etena nisajjanaṭṭhānasampattiṃ dasseti. Gunnaṃ viya naṅgulaṃ naṅguṭṭhaṃ etesanti gonaṅgulā, kāḷamakkaṭā, 『『pakatimakkaṭā』』tipi vadantiyeva . Gonaṅgulehi ca pasadādikehi migehi ca tahaṃ tahaṃ vicarantehi āyutā missitāti gonaṅgulamigāyutā. Etena tesaṃ amanussūpacāritāya araññalakkhaṇūpetataṃ dasseti. Ambusevālasañchannāti pasavanato satataṃ paggharamānasalilatāya tahaṃ tahaṃ udakasevālasañchāditā. Te selā ramayanti manti yatthāhaṃ vasāmi; te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi.
Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
- Adhimuttattheragāthāvaṇṇanā
Kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ upagantvā satthāraṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha ṭhitaṃ bhagavantaṃ kāḷānusārena gandhena pūjetvā 『『samuddharasimaṃ loka』』ntiādikāhi dasahi gāthāhi abhitthavi. Taṃ satthā 『『anāgate ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī』』ti byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo, tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.304-332) –
『『Kaṇikāraṃva jalitaṃ, dīparukkhaṃva ujjalaṃ;
Osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.
『『Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;
Ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.
『『Uddharantaṃ imaṃ lokaṃ, chindantaṃ sabbasaṃsayaṃ;
Gajjantaṃ migarājaṃva, addasaṃ lokanāyakaṃ.
『『Jaṭājinadharo āsiṃ, brahā uju patāpavā;
Vākacīraṃ gahetvāna, pādamūle apatthariṃ.
『『Kāḷānusāriyaṃ gayhaṃ, anulimpiṃ tathāgataṃ;
Sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.
『『Samuddharasimaṃ lokaṃ, oghatiṇṇa mahāmuni;
Ñāṇālokena jotesi, nāvaṭaṃ ñāṇamuttamaṃ.
『『Dhammacakkaṃ pavattesi, maddase paratitthiye;
Usabho jitasaṅgāmo, sampakampesi medaniṃ.
『『Mahāsamudde ūmiyo, velantamhi pabhijjare;
Tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.
『『Sukhumacchikajālena, saramhi sampatānite;
Antojālīkatā pāṇā, pīḷitā honti tāvade.
『『Tatheva titthiyā loke, puthupāsaṇḍanissitā;
Antoñāṇavare tuyhaṃ, parivattanti mārisa.
『『Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;
Bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.
『『Ekavīro asadiso, mettākaruṇasañcayo;
Asamo susamo santo, vasī tādī jitañjayo.
『『Dhīro vigatasammoho, anejo akathaṃkathī;
Tusito vantadososi, nimmalo saṃyato suci.
『『Saṅgātigo hatamado, tevijjo tibhavantago;
Sīmātigo dhammagaru, gatattho hitavabbhuto.
『『Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;
Asambhīto yathā sīho, gajarājāva dappito.
『『Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;
Vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
『『Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Saṭṭhi kappasahassāni, devaloke ramissati;
Aññe devebhibhavitvā, issaraṃ kārayissati.
『『So pacchā pabbajitvāna, sukkamūlena codito;
Gotamassa bhagavato, sāsane pabbajissati.
『『Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Yathāpi megho thanayaṃ, tappeti medaniṃ imaṃ;
Tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.
『『Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;
Pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.
『『Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;
Aññātañca vijāneyyuṃ, phuseyyuṃ amataṃ padaṃ.
『『Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Satasahassito kappe, yaṃ buddhamabhithomayiṃ;
Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attanā saha vasante kāyadaḷhibahule bhikkhū ovadanto –
114.
『『Kāyaduṭṭhullagaruno, hiyyamānamhi jīvite;
Sarīrasukhagiddhassa, kuto samaṇasādhutā』』ti. – gāthaṃ abhāsi;
Tattha kāyaduṭṭhullagarunoti duṭṭhullaṃ asubhayogyatā, kāyassa duṭṭhullaṃ kāyaduṭṭhullaṃ, kāyaduṭṭhullaṃ garu sambhāvitaṃ yassa so kāyaduṭṭhullagaru, anissaraṇappañño hutvā kāyaposanappasuto kāyadaḷhibahuloti attho, tassa kāyaduṭṭhullagaruno. Hiyyamānamhi jīviteti kunnadīnaṃ udakaṃ viya jīvitasaṅkhāre lahuso khīyamāne. Sarīrasukhagiddhassāti paṇītāhārādīhi attano kāyassa sukhena gedhaṃ āpannassa . Kuto samaṇasādhutāti evarūpassa puggalassa samaṇabhāvena sādhutā susamaṇatā kuto kena kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena santuṭṭhassa āraddhavīriyasseva samaṇasādhutāti adhippāyo.
Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
- Mahānāmattheragāthāvaṇṇanā
Esāvahiyyasepabbatenāti āyasmato mahānāmattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa asamapadaṃ upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi . Nisinne bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttattheravatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto 『『kiṃ me iminā saṃkiliṭṭhacittassa jīvitenā』』ti attabhāvaṃ nibbindanto uccaṃ pabbatasikharaṃ abhiruhitvā 『『ito pātetvā taṃ māressāmī』』ti attānaṃ paraṃ viya niddisanto –
115.
『『Esāvahiyyase pabbatena, bahukuṭajasallakikena;
Nesādakena girinā, yasassinā paricchadenā』』ti. – gāthaṃ abhāsi;
Tattha esāvahiyyaseti eso tvaṃ mahānāma avahiyyase parihāyasi. Pabbatenāti nivāsaṭṭhānabhūtena iminā pabbatena. Bahukuṭajasallakikenāti bahūhi kuṭajehi indasālarukkhehi sallakīhi indasālarukkhehi vā samannāgatena. Nesādakenāti evaṃnāmakena. Girināti selena. Selo hi sandhisaṅkhātehi pabbehi ṭhitattā 『『pabbato』』ti, pasavanādivasena jalassa, sārabhūtānaṃ bhesajjādivatthūnañca giraṇato 『『girī』』ti vuccati. Tadubhayatthasambhavato panettha 『『pabbatenā』』ti vatvā 『『girinā』』ti ca vuttaṃ. Yasassināti sabbaguṇehi vissutena pakāsena. Paricchadenāti nānāvidharukkhagacchalatāhi samantato channena, vasanaṭṭhānatāya vā tuyhaṃ paricchadabhūtena. Ayañhettha adhippāyo – mahānāma, yadi kammaṭṭhānaṃ vissajjetvā vitakkabahulo hosi, evaṃ tvaṃ iminā chāyūdakasampannena sappāyena nivāsanaṭṭhānabhūtena nesādakagirinā parihāyasi, idānihaṃ taṃ ito pātetvā māressāmi, tasmā na labbhā vitakkavasikena bhavitunti. Evaṃ thero attānaṃ santajjentoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.333-352) –
『『Sindhuyā nadiyā tīre, sukato assamo mama;
Tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.
『『Dhammakāmā vinītā te, sotukāmā susāsanaṃ;
Chaḷaṅge pāramippattā, sindhukūle vasanti te.
『『Uppātagamane ceva, lakkhaṇesu ca kovidā;
Uttamatthaṃ gavesantā, vasanti vipine tadā.
『『Sumedho nāma sambuddho, loke uppajji tāvade;
Amhākaṃ anukampanto, upāgacchi vināyako.
『『Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;
Tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.
『『Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;
Sambuddho paribhuñjitvā, idaṃ vacanamabravi.
『『Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Iminā madhudānena, tiṇasanthārakena ca;
Tiṃsa kappasahassāni, devaloke ramissati.
『『Tiṃsakappasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Devalokā idhāgantvā, mātukucchiṃ upāgate;
Madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ.
『『Mayi nikkhantamattamhi, kucchiyā ca suduttarā;
Tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.
『『Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
Lābhī annassa pānassa, madhudānassidaṃ phalaṃ.
『『Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;
Teneva madhudānena, pattomhi āsavakkhayaṃ.
『『Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite dharaṇīruhe sañchanne;
Suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.
『『Majjhe mahante hīne ca, bhave sabbe atikkamiṃ;
Ajja me āsavā khīṇā, natthi dāni punabbhavo.
『『Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
Mahānāmattheragāthāvaṇṇanā niṭṭhitā.
- Pārāpariyattheragāthāvaṇṇanā
Chaphassāyatanehitvāti āyasmato pārāpariyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto piyadassissa bhagavato kāle nesādayoniyaṃ nibbattitvā tassa viññutaṃ pattassa vicaraṇaṭṭhāne aññatarasmiṃ vanasaṇḍe piyadassī bhagavā taṃ anuggaṇhituṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. So ca mige pariyesanto taṃ ṭhānaṃ gato satthāraṃ disvā pasannamānaso bhagavantaṃ anto katvā kataṃ sākhāmaṇḍapaṃ padumapupphehi kūṭāgārākārena sañchādetvā uḷāraṃ pītisomanassaṃ paṭisaṃvedento sattāhaṃ namassamāno aṭṭhāsi. Divase divase ca milātamilātāni apanetvā abhinavehi chādesi. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṅghaṃ anussari. Tāvadeva asītisahassamattā bhikkhū satthāraṃ parivāresuṃ. 『『Madhuradhammakathaṃ suṇissāmā』』ti devatā sannipatiṃsu, mahā samāgamo ahosi. Satthā anumodanaṃ karonto tassa devamanussesu bhāviniṃ sampattiṃ imasmiṃ buddhuppāde sāvakabodhiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū hutvā parāparagottatāya pārāpariyoti laddhasamañño bahū brāhmaṇe mante vācento satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.353-385) –
『『Piyadassī nāma bhagavā, sayambhū lokanāyako;
Vivekakāmo sambuddho, samādhikusalo muni.
『『Vanasaṇḍaṃ samoggayha, piyadassī mahāmuni;
Paṃsukūlaṃ pattharitvā, nisīdi purisuttamo.
『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;
Pasadaṃ migamesanto, āhiṇḍāmi ahaṃ tadā.
『『Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ;
Pupphitaṃ sālarājaṃva, sataraṃsiṃva uggataṃ.
『『Disvānahaṃ devadevaṃ, piyadassiṃ mahāyasaṃ;
Jātassaraṃ samoggayha, padumaṃ āhariṃ tadā.
『『Āharitvāna padumaṃ, satapattaṃ manoramaṃ;
Kūṭāgāraṃ karitvāna, chādayiṃ padumenahaṃ.
『『Anukampako kāruṇiko, piyadassī mahāmuni;
Sattarattindivaṃ buddho, kūṭāgāre vasī jino.
『『Purāṇaṃ chaḍḍayitvāna, navena chādayiṃ ahaṃ;
Añjaliṃ paggahetvāna, aṭṭhāsiṃ tāvade ahaṃ.
『『Vuṭṭhahitvā samādhimhā, piyadassī mahāmuni;
Disaṃ anuvilokento, nisīdi lokanāyako.
『『Tadā sudassano nāma, upaṭṭhāko mahiddhiko;
Cittamaññāya buddhassa, piyadassissa satthuno.
『『Asītiyā sahassehi, bhikkhūhi parivārito;
Vanante sukhamāsīnaṃ, upesi lokanāyakaṃ.
『『Yāvatā vanasaṇḍamhi, adhivatthā ca devatā;
Buddhassa cittamaññāya, sabbe sannipatuṃ tadā.
『『Samāgatesu yakkhesu, kumbhaṇḍe saharakkhase;
Bhikkhusaṅghe ca sampatte, gāthā pabyāharī jino.
『『Thomaṃ sattāhaṃ pūjesi, āvāsañca akāsi me;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;
Ñāṇena kittayissāmi, suṇātha mama bhāsato.
『『Catuddasāni kappāni, devarajjaṃ karissati;
Kūṭāgāraṃ mahantassa, padmapupphehi chāditaṃ.
『『Ākāse dhārayissati, pupphakammassidaṃ phalaṃ;
Catubbīse kappasate, vokiṇṇaṃ saṃsarissati.
『『Tattha pupphamayaṃ byamhaṃ, ākāse dhārayissati;
Yathā padumapattamhi, toyaṃ na upalimpati.
『『Tathevīmassa ñāṇamhi, kilesā nopalimpare;
Manasā vinivaṭṭetvā, pañca nīvaraṇe ayaṃ.
『『Cittaṃ janetvā nekkhamme, agārā pabbajissati;
Tato pupphamaye byamhe, dhārente nikkhamissati.
『『Rukkhamūle vasantassa, nipakassa satīmato;
Tattha pupphamayaṃ byamhaṃ, matthake dhārayissati.
『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Datvāna bhikkhusaṅghassa, nibbāyissatināsavo.
『『Kūṭāgārena caratā, pabbajjaṃ abhinikkhamiṃ;
Rukkhamūle vasantampi, kūṭāgāraṃ dharīyati.
『『Cīvare piṇḍapāte ca, cetanā me na vijjati;
Puññakammena saṃyutto, labhāmi pariniṭṭhitaṃ.
『『Gaṇanāto asaṅkheyyā, kappakoṭī bahū mama;
Rittakā te atikkantā, pamuttā lokanāyakā.
『『Aṭṭhārase kappasate, piyadassī vināyako;
Tamahaṃ payirupāsitvā, imaṃ yoniṃ upāgato.
『『Idha passāmi sambuddhaṃ, anomaṃ nāma cakkhumaṃ;
Tamahaṃ upagantvāna, pabbajiṃ anagāriyaṃ.
『『Dukkhassantakaro buddho, maggaṃ me desayī jino;
Tassa dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.
『『Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena –
116.
『『Chaphassāyatane hitvā, guttadvāro susaṃvuto;
Aghamūlaṃ vamitvāna, patto me āsavakkhayo』』ti. – gāthaṃ abhāsi;
Tattha chaphassāyatane hitvāti cakkhusamphassādīnaṃ channaṃ samphassānaṃ uppattiṭṭhānatāya 『『phassāyatanānī』』ti laddhanāmāni cakkhādīni cha ajjhattikāyatanāni tappaṭibaddhasaṃkilesappahānavasena pahāya. Guttadvāro susaṃvutoti tato eva cakkhudvārādīnaṃ guttattā, tattha pavattanakānaṃ abhijjhādīnaṃ pāpadhammānaṃ pavesananivāraṇena satikavāṭena suṭṭu pihitattā guttadvāro susaṃvuto. Atha vā manacchaṭṭhānaṃ channaṃ dvārānaṃ vuttanayena rakkhitattā guttadvāro, kāyādīhi suṭṭhu saññatattā susaṃvutoti evamettha attho veditabbo. Aghamūlaṃ vamitvānāti aghassa vaṭṭadukkhassa mūlabhūtaṃ avijjābhavataṇhāsaṅkhātaṃ dosaṃ, sabbaṃ vā kilesadosaṃ ariyamaggasaṅkhātavamanayogapānena uggiritvā santānato bahi katvā, bahikaraṇahetu vā. Patto me āsavakkhayoti kāmāsavādayo āsavā ettha khīyanti, tesaṃ vā khayena pattabboti āsavakkhayo, nibbānaṃ arahattañca. So āsavakkhayo patto adhigatoti udānavasena aññaṃ byākāsi.
Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
- Yasattheragāthāvaṇṇanā
Suvilittosuvasanoti āyasmato yasattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṅghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi. Bhagavantaṃ mahagghena ticīvarena acchādesi, ekamekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena samaṇaparikkhārena acchādesi. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ sugatīsuyeva saṃsaranto imasmiṃ amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā nibbatti, yaso nāma nāmena paramasukhumālo. 『『Tassa tayo pāsādā』』ti sabbaṃ khandhake (mahāva. 25) āgatanayena veditabbaṃ.
So pubbahetunā codiyamāno rattibhāge niddābhibhūtassa parijanassa vippakāraṃ disvā sañjātasaṃvego suvaṇṇapādukārūḷhova gehato niggato devatāvivaṭena nagaradvārena nikkhamitvā isipatanasamīpaṃ gato 『『upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho』』ti āha. Tena samayena bhagavatā isipatane viharantena tasseva anuggaṇhanatthaṃ abbhokāse caṅkamantena 『『ehi, yasa, idaṃ anupaddutaṃ, idaṃ anupassaṭṭha』』nti vutto, 『『anupaddutaṃ anupassaṭṭhaṃ kira atthī』』ti somanassajāto suvaṇṇapādukā oruyha bhagavantaṃ upasaṅkamitvā ekamantaṃ nisinno satthārā anupubbikathaṃ kathetvā saccadesanāya katāya saccapariyosāne sotāpanno hutvā gavesanatthaṃ āgatassa pitu bhagavatā saccadesanāya kariyamānāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.40.456-483) –
『『Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;
Sunimmitā pokkharaṇī, cakkavākapakūjitā.
『『Mandālakehi sañchannā, padumuppalakehi ca;
Nadī ca sandate tattha, supatitthā manoramā.
『『Macchakacchapasañchannā, nānādijasamotthatā;
Mayūrakoñcābhirudā, kokilādīhi vagguhi.
『『Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;
Dindibhā sāḷikā cettha, pammakā jīvajīvakā.
『『Haṃsā koñcāpi naditā, kosiyā piṅgalā bahū;
Sattaratanasampannā, maṇimuttikavālukā.
『『Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;
Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.
『『Saṭṭhitūriyasahassāni, sāyaṃ pāto pavajjare;
Soḷasitthisahassāni, parivārenti maṃ sadā.
『『Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;
Pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.
『『Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;
Adhivāsesi so dhīro, sumedho lokanāyako.
『『Mama dhammakathaṃ katvā, uyyojesi mahāmuni;
Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.
『『Āmantayiṃ parijanaṃ, sabbe sannipatātha vo;
Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.
『『Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;
Mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.
『『Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;
Vasīsatasahassehi, upesi lokanāyako.
『『Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;
Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.
『『Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;
Bījaniyo pavāyanti, bhikkhusaṅghassa antare.
『『Pahūtenannapānena, bhikkhusaṅghamatappayiṃ;
Paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.
『『Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yo me annena pānena, sabbe ime ca tappayiṃ;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Aṭṭhārase kappasate, devaloke ramissati;
Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
『『Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
Sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.
『『Tiṃsakappasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;
Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.
『『Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;
Maṇḍape rukkhamūle vā, santāpo me na vijjati.
『『Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā 『『ehi bhikkhū』』ti āha. Vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero viya ahosi. So attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito purimāvatthavasena –
117.
『『Suvilitto suvasano, sabbābharaṇabhūsito;
Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana』』nti. – gāthaṃ abhāsi;
Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva.
Yasattheragāthāvaṇṇanā niṭṭhitā.
- Kimilattheragāthāvaṇṇanā
Abhisattova nipatatīti āyasmato kimilattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa saḷalamālāhi maṇḍapākārena pūjaṃ akāsi. So tena puññakammena tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, kimilotissa nāmaṃ ahosi. So vayappatto bhogasampattiyā sampanno viharati. Tassa ñāṇaparipākaṃ disvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ dassanīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamena yathā jarārogavipattīhi abhibhūtā dissati, tathā akāsi. Taṃ disvā kimilakumāro ativiya saṃvegaṃ pakāsento –
118.
『『Abhisattova nipatati vayo, rūpaṃ aññamiva tatheva santaṃ;
Tasseva sato avippavasato, aññasseva sarāmi attāna』』nti. –
Gāthaṃ abhāsi.
Tattha abhisattovāti 『『tvaṃ sīghaṃ gaccha mā tiṭṭhā』』ti devehi anusiṭṭho āṇatto viya. 『『Abhisaṭṭho vā』』tipi pāṭho, 『『tvaṃ lahuṃ gacchā』』ti kenaci abhilāsāpito viyāti attho. Nipatatīti atipatati abhidhāvati na tiṭṭhati, khaṇe khaṇe khayavayaṃ pāpuṇātīti attho. Vayoti bālyayobbanādiko sarīrassa avatthāviseso. Idha panassa yobbaññaṃ adhippetaṃ, taṃ hissa abhipatantaṃ khīyantaṃ hutvā upaṭṭhitaṃ. Rūpanti rūpasampadāti vadati. Rūpanti pana sarīraṃ 『『aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī』』tiādīsu (ma. ni. 1.306) viya. Aññamiva tatheva santanti idaṃ rūpaṃ yādisaṃ, sayaṃ tatheva tenevākārena santaṃ vijjamānaṃ aññaṃ viya mayhaṃ upaṭṭhātīti adhippāyo. 『『Tadeva santa』』nti ca keci paṭhanti. Tasseva satoti tasseva me anaññassa sato samānassa. Avippavasatoti na vippavasantassa, ciravippavāsena hi sato anaññampi aññaṃ viya upaṭṭhāti idampi idha natthīti adhippāyo. Aññasseva sarāmi attānanti imaṃ mama attabhāvaṃ aññassa sattassa viya sarāmi upadhāremi sañjānāmīti attho. Tassevaṃ aniccataṃ manasi karontassa daḷhataro saṃvego udapādi, so saṃvegajāto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.42-48) –
『『Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;
Gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.
『『Tāvatiṃsaṃ gato santo, labhimha byamhamuttamaṃ;
Aññe devetirocāmi, puññakammassidaṃ phalaṃ.
『『Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;
Channo saḷalapupphehi, puññakammassidaṃ phalaṃ.
『『Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento tameva gāthaṃ paccudāhāsi. Tenetaṃ imassa therassa aññābyākaraṇampi ahosi.
Kimilattheragāthāvaṇṇanā niṭṭhitā.
- Vajjiputtattheragāthāvaṇṇanā
Rukkhamūlagahanaṃpasakkiyāti āyasmato vajjiputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe ekaṃ paccekasambuddhaṃ bhikkhāya gacchantaṃ disvā pasannamānaso kadaliphalāni adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājaputto hutvā nibbatti, vajjirājaputtattā vajjiputtotveva cassa samaññā ahosi. So daharo hutvā hatthisikkhādisikkhanakālepi hetusampannatāya nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanākāle vihāraṃ gantvā parisapariyante nisinno dhammaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62) –
『『Sahassaraṃsī bhagavā, sayambhū aparājito;
Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.
『『Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggādhigamāya ussāhaṃ janento –
119.
『『Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī』』ti. –
Gāthaṃ abhāsi.
Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ, rukkhamūlañca atthi, na gahanaṃ, tesu rukkhamūlaggahaṇena ṭhānassa chāyāsampannatāya vātātapaparissayābhāvaṃ dasseti. Gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā. Nibbānaṃ hadayasmiṃ opiyāti 『『evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabba』』nti nibbutiṃ hadaye ṭhapetvā citte karitvā. Jhāyāti lakkhaṇūpanijjhānena jhāya, vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottena ālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni yādiso therassa pamādo, taṃ paṭikkhepavasena dassento 『『kiṃ te biḷibiḷikā karissatī』』ti āha. Tattha biḷibiḷikāti viḷiviḷikiriyā, biḷibiḷīti saddapavatti yathā niratthakā, evaṃ biḷibiḷikāsadisā janapaññatti kiṃ te karissati kīdisaṃ atthaṃ tuyhaṃ sādheti, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.
Taṃ sutvā aññehi vuttavisagandhavāyanavacanena saṃvegajāto bahudeva rattiṃ caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake nipannamattova arahattaṃ pāpuṇi.
Vajjiputtattheragāthāvaṇṇanā niṭṭhitā.
- Isidattattheragāthāvaṇṇanā
Pañcakkhandhāpariññātāti āyasmato isidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe vaḍḍhagāme aññatarassa satthavāhassa putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ paṭilabhitvā sāsane sañjātappasādo therassa mahākaccānassa santike pabbajitvā vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā 『『buddhupaṭṭhānaṃ gamissāmī』』ti theraṃ āpucchitvā anukkamena majjhimadesaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno , 『『kacci, bhikkhu, khamanīyaṃ, kacci yāpanīya』』ntiādinā satthārā katapaṭisanthāro paṭivacanamukhena, 『『bhagavā tumhākaṃ sāsanaṃ upagatakālato paṭṭhāya mayhaṃ sabbadukkhaṃ apagataṃ, sabbo parissayo vūpasanto』』ti pavedanavasena aññaṃ byākaronto –
120.
『『Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
Dukkhakkhayo anuppatto, patto me āsavakkhayo』』ti. – gāthaṃ abhāsi;
Tattha pañcakkhandhā pariññātāti pañcapi me upādānakkhandhā vipassanāpaññāsahitāya maggapaññāya 『『idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo』』ti sabbaso paricchijja ñātā, na tesu kiñcipi pariññātabbaṃ atthīti adhippāyo. Tiṭṭhanti chinnamūlakāti sabbaso pariññātattā eva tesaṃ avijjātaṇhādikassa mūlassa samucchinnattā ariyamaggena pahīnattā yāvacarimacittanirodhā te tiṭṭhanti. Dukkhakkhayo anuppattoti chinnamūlakattāyeva ca nesaṃ vaṭṭadukkhassa khayo parikkhayo anuppatto, nibbānaṃ adhigataṃ. Patto me āsavakkhayoti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayante abhigantabbatāya 『『āsavakkhayo』』ti laddhanāmaṃ arahattaṃ pattaṃ paṭiladdhanti attho. Keci pana antimāyaṃ samussayo』』ti paṭhanti. Nibbānassa adhigatattāyeva ayaṃ mama samussayo attabhāvo antimo sabbapacchimako, natthi dāni punabbhavoti attho. Yaṃ pana tattha tattha avuttaṃ, taṃ heṭṭhā vuttanayattā uttānaṃyevāti.
Isidattattheragāthāvaṇṇanā niṭṭhitā.
Dvādasamavaggavaṇṇanā niṭṭhitā.
Niṭṭhitā ca paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ
Vīsādhikasatattheragāthāpaṭimaṇḍitassa ekakanipātassa
Atthavaṇṇanā.
-
Dukanipāto
-
Paṭhamavaggo
-
Uttarattheragāthāvaṇṇanā
Dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tassa anuggaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannacitto ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyosomattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃse nibbattitvā uḷāraṃ dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālaputto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto. Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.
Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇero pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā, 『『ayaṃ coro, iminā coriyaṃ kata』』nti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So 『『pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī』』ti ca baddhāghātattā kammaṃ asodhetvāva jīvantameva taṃ sūle uttāsesi.
Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakhamaṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā, 『『uttara, idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā』』ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.55-92) –
『『Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;
Vivekakāmo bhagavā, himavantamupāgami.
『『Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;
Pallaṅkaṃ ābhujitvāna, nisīdi parisuttamo.
『『Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;
Tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.
『『Pabbatagge yathā aggi, puṇṇamāyeva candimā;
Vanaṃ obhāsate buddho, sālarājāva phullito.
『『Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;
Naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.
『『Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;
Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.
『『Buddhassa ānubhāvena, tīṇi pupphāni me tadā;
Uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;
Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
『『Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;
Satasahassaniyyūhā, byamhe pātubhaviṃsu me.
『『Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;
Phalikāpi ca pallaṅkā, yenicchakā yadicchakā.
『『Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;
Uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.
『『Bhavanā nikkhamitvāna, caranto devacārikaṃ;
Yathā icchāmi gamanaṃ, devasaṅghapurakkhato.
『『Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;
Samantā yojanasataṃ, kaṇikārehi chāditaṃ.
『『Saṭṭhitūriyasahassāni, sāyaṃ pātaṃ upaṭṭhahuṃ;
Parivārenti maṃ niccaṃ, rattindivamatanditā.
『『Tattha naccehi gītehi, tāḷehi vāditehi ca;
Ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.
『『Tattha bhutvā pivitvā ca, modāmi tidase tadā;
Nārīgaṇehi sahito, modāmi byamhamuttame.
『『Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;
Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.
『『Duve bhave saṃsarāmi, devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
『『Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;
Nīce kule na jānāmi, buddhapūjāyidaṃ phalaṃ.
『『Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
『『Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;
Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
『『Koseyyakambaliyāni , khomakappāsikāni ca;
Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
『『Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;
Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
『『Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;
Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
『『Sabbattha pūjito homi, yaso accuggato mama;
Mahāpakkho sadā homi, abhejjapariso sadā;
Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.
『『Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;
Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.
『『Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;
Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
『『Devalokā cavitvāna, sukkamūlena codito;
Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.
『『Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
『『Upasampādayī buddho, guṇamaññāya cakkhumā;
Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.
『『Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.
『『Paṭisambhidā anuppatto, iddhipādesu kovido;
Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.
『『Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño puna hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhutacittajāto ahosi. Tāvadevassa vaṇo saṃrūḷhi, so bhikkhūhi, 『『āvuso, tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī』』ti puṭṭho, 『『pageva me, āvuso, saṃsāre ādīnavo, saṅkhārānañca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantu』』nti dassento –
121.
『『Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;
Uppajjanti ca te khandhā, cavanti aparāparaṃ.
122.
『『Etamādīnavaṃ ñatvā, bhavenamhi anatthiko;
Nissaṭo sabbakāmehi, patto me āsavakkhayo』』ti. –
Imaṃ gāthādvayaṃ abhāsi.
Tattha natthi koci bhavo niccoti kammabhavo upapattibhavo kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti evaṃbhedo, tatthāpi hīno majjhimo ukkaṭṭho dīghāyuko sukhabahulo vomissasukhadukkhoti evaṃvibhāgo yokoci nicco dhuvo thiro apalokiyadhammo natthi taṃ taṃ kāraṇaṃ paṭicca samuppannattā. Yasmā ca etadevaṃ, tasmā saṅkhārā vāpi sassatā natthīti yojanā. Paccayehi saṅkhatattā 『『saṅkhārā』』ti laddhanāme hi pañcakkhandhe upādāya bhavasamaññāya saṅkhārāva hutvā sambhūtā jarāmaraṇena ca vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te 『『saṅkhārā』』ti vuccanti. Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena saṅkhārapariyāyena ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti, uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena 『『bhavo, saṅkhārā』』ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā – 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15).
Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya agāraṃ sappaṭibhayā upaṭṭhahanti, tasmā āha 『『bhavenamhi anatthiko』』ti. Evaṃ pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya lesopi na sambhavatiyeva, tenāha 『『nissaṭo sabbakāmehī』』ti, amhīti yojanā. Mānusehi viya dibbehipi kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso tasmā sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti. Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ ovādamadāsi.
Uttarattheragāthāvaṇṇanā niṭṭhitā.
- Piṇḍolabhāradvājattheragāthāvaṇṇanā
Nayidaṃanayenātiādikā āyasmato piṇḍolabhāradvājattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbataguhāyaṃ viharati. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhādvāre bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhatthāya araññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivasaṃ, evaṃ sattāhaṃ pūjesi. Bhagavā sattāhaccayena nirodhā vuṭṭhahitvā 『『vattissati imassa ettako upanissayo』』ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato. Sīho pālileyyakahatthī viya buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gato dhammadesanaṃ sutvā sattāhaṃ mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño utenassa purohitaputto hutvā nibbatti bhāradvājo nāma nāmena. So vayappatto tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccajjanto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā vicaranto satthārā upāyena mattaññutāya patiṭṭhāpito vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.50.104-109) –
『『Migaluddo pure āsiṃ, vipine vicaraṃ tadā;
Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
『『Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa vīrassa, pasanno sehi pāṇibhi.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā 『『bhagavato sammukhā yaṃ sāvakehi pattabbaṃ, taṃ mayā patta』』nti, bhikkhusaṅghe ca 『『yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū』』ti sīhanādaṃ nadi. Tena taṃ bhagavā, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo』』ti (a. ni. 1.188, 195) etadagge ṭhapesi. So ekadivasaṃ attano santikaṃ upagataṃ gihikāle sahāyabhūtaṃ macchariṃ micchādiṭṭhibrāhmaṇaṃ anukampamāno tassa dānakathaṃ kathetvā tena ca 『『ayaṃ mama dhanaṃ vināsetukāmo』』ti bhakuṭiṃ katvāpi 『『tuyhaṃ ekabhattaṃ demī』』ti vutte, 『『taṃ saṅghassa dehi mā mayha』』nti saṅghassa pariṇāmesi. Puna brāhmaṇena 『『ayaṃ maṃ bahūnaṃ dāpetukāmo』』ti appaccaye pakāsite dutiyadivasaṃ dhammasenāpatinā saṅghagatāya dakkhiṇāya mahapphalabhāvappakāsanena taṃ pasādetvā, 『『ayaṃ brāhmaṇo 『āhāragedhena maṃ dāne nīyojesī』ti maññati, āhārassa pana mayā sabbaso pariññātabhāvaṃ na jānāti, handa naṃ jānāpemī』』ti –
123.
『『Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;
Āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.
124.
『『Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho』』ti. –
Gāthādvayaṃ abhāsi.
Tattha nayidaṃ anayena jīvitanti idaṃ mama jīvitaṃ anayena añāyena veḷudānapupphadānādianesanāya na hoti jīvitanikantiyā abhāvato. Nāhāro hadayassa santikoti āhāro ca āhariyamāno maggaphalañāṇaṃ viya hadayassa cittassa santikaro na hoti, kevalaṃ pana sajjukaṃ khudāpaṭighātamattaṃ karotīti adhippāyo. Atha vā nāhāro hadayassa santikoti āhāro rasataṇhāvatthu me hadayassa santiko āsatto na hoti rasataṇhāya eva abhāvato. 『『Santike』』tipi paṭhanti. Yo hi āhāragiddho lābhasakkārappasuto vicarati, tassa āhāro hadayassa santike nāma abhiṇhaṃ manasikātabbato. Yo pana pariññātāhāro, so tattha pahīnacchandarāgo, na tassāhāro hadayassa santike nāma – 『『kathaṃ nu kho labheyya』』ntiādimanasikaraṇasseva abhāvato. Yadi hi jīvitanikanti āhārarasataṇhā ca natthi, atha kasmā piṇḍāya carasīti anuyogaṃ manasi katvā āha 『『āhāraṭṭhitiko samussayo, iti disvāna carāmi esana』』nti. Āhāro bhojanaṃ ṭhiti ṭhānaṃ paccayo etassāti āhāraṭṭhitiko. 『『Āhārapaṭibaddhavuttiko samussayo kāyo』』iti disvāna evaṃ ñatvā imamatthaṃ buddhiyaṃ ṭhapetvā carāmi esanaṃ, bhikkhāpariyesanaṃ karomīti attho.
Paccayanimittaṃ kulāni upasaṅkamanto tattha vandanapūjanāhi lābhasakkārehi ca bajjhatīti evaṃ mādisesu na cintetabbanti dassento 『『paṅko』』tigāthaṃ abhāsi. Tassattho – yā ayaṃ paccayanimittaṃ upagatānaṃ pabbajitānaṃ kulesu gehavāsīsu pavattissati guṇasambhāvanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malīnabhāvakaraṇena ca paṅko kaddamoti buddhādayo avedayuṃ abbhaññāsuṃ pavedesuṃ vā, tasmā sā sappurisānaṃ bandhāya na hoti sakkārāsāya pageva pahīnattā. Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tato eva tena sakkāro kāpurisena dujjaho durubbaheyyo tassa pahānapaṭipattiyā appaṭipajjanato, sakkārāsāpahānena pahīno hotīti. Taṃ sutvā brāhmaṇo there abhippasanno ahosi.
Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
- Valliyattheragāthāvaṇṇanā
Makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.93-103) –
『『Himavantassāvidūre, hārito nāma pabbato;
Sayambhū nārado nāma, rukkhamūle vasī tadā.
『『Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;
Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;
Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
『『Catuddasesu kappesu, devaloke ramiṃ ahaṃ;
Ekasattatikkhattuñca, devarajjamakārayiṃ.
『『Catuttiṃsatikkhattuñca, cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Dhammapāsādamāruyha, sabbākāravarūpamaṃ;
Yadicchakāhaṃ vihare, sakyaputtassa sāsane.
『『Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā puthujjanakāle attano cittassa rūpādiārammaṇesu yathākāmappavattiyā, idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ byākaronto –
125.
『『Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;
Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.
126.
『『Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;
Niggahītosi paññāya, neva dūraṃ gamissasī』』ti. – gāthādvayaṃ abhāsi;
Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo viya tena tena cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa samādānavasena niccalaṃ ṭhātuṃ appadānena abhikkhaṇaṃ ghaṭṭayanto cālento tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha, makkaṭa, mā dhāvi tvaṃ, cittamakkaṭa, idāni tiṭṭha mā dhāvi, ito paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi te taṃ yathā pūre yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvārabhāvato, kiñca niggahītosi paññāya sayañca idāni maggapaññāya kilesābhisaṅkhārasaṅkhātānaṃ pādānaṃ chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ eva te gamananti dasseti. 『『Neto dūra』』ntipi pāṭho, so evattho.
Valliyattheragāthāvaṇṇanā niṭṭhitā.
- Gaṅgātīriyattheragāthāvaṇṇanā
Tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bhikkhusaṅghassa pānīyamadāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa gahapatissa putto hutvā nibbatti, 『『datto』』tissa nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti samaññā ahosi. So 『『arahattaṃ appatvā na kenaci sallapissāmī』』ti cittaṃ adhiṭṭhāya paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme aññatarāya itthiyā 『『mūgo nu kho no』』ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā hatthavihāre katepi okirite, 『『alaṃ, bhaginī』』ti vācaṃ nicchari. Tatiye pana saṃvacchare antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi, tena vuttaṃ apadāne (apa. thera 2.50.51-56) –
『『Padumuttarabuddhassa , bhikkhusaṅghe anuttare;
Pasannacitto sumano, pānīghaṭamapūrayiṃ.
『『Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;
Yadā pānīyamicchāmi, khippaṃ nibbattate mama.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto –
127.
『『Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;
Chavasittova me patto, paṃsukūlañca cīvaraṃ.
128.
『『Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;
Tatiye antaravassamhi, tamokhandho padālito』』ti. – gāthādvayaṃ abhāsi;
Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato pahitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ gaṅgāya nadiyā tīre kuṭikā katā. Tena attano senāsanasantosaṃ dasseti. Vuttañhi dhammasenāpatinā –
『『Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 985; mi. pa. 6.1.1);
『『Tālapattīna』』ntipi pāṭho, so evattho. Chavasittova me pattoti mayhaṃ patto chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti attho . Paṃsukūlañca cīvaranti cīvarañca me antaramaggasusānādīsu chaḍḍitanantakehi kataṃ paṃsukūlaṃ. Padadvayena parikkhārasantosaṃ dasseti.
Dvinnaṃantaravassānanti dvīsu antaravassesu pabbajitato arahattamappattasaṃvaccharesu. Ekā vācā me bhāsitāti ekā, 『『alaṃ, bhaginī』』ti khīrapaṭikkhepavācā eva mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti. Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva. Tamokhandho padālitoti aggamaggena tamokhandho bhinno, avijjānusayo samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.
Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.
- Ajinattheragāthāvaṇṇanā
Api ce hoti tevijjotiādikā āyasmato ajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ disvā upasaṅkamitvā vanditvā bhesajjatthāya pasannamānaso ghatamaṇḍaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.43.78-87) –
『『Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.
『『Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;
Katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.
『『Mahāsamuddā cattāro, ghataṃ sampajjare mama;
Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.
『『Mama saṅkappamaññāya, bhavate madhusakkarā;
Cātuddīpā ime rukkhā, pādapā dharaṇīruhā.
『『Mama saṅkappamaññāya, kapparukkhā bhavanti te;
Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.
『『Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvāpi purimakammanissandena appalābhī appaññātova ahosi. Uddesabhattasalākabhattānipi lāmakāneva pāpuṇanti. Kammaphaleneva ca naṃ puthujjanā bhikkhū sāmaṇerā ca 『『appaññāto』』ti avamaññanti. Thero te bhikkhū saṃvejento –
129.
『『Api ce hoti tevijjo, maccuhāyī anāsavo;
Appaññātoti naṃ bālā, avajānanti ajānatā.
130.
『『Yo ca kho annapānassa, lābhī hotīdha puggalo;
Pāpadhammopi ce hoti, so nesaṃ hoti sakkato』』ti. –
Gāthādvayaṃ abhāsi.
Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena anāsavo. Idaṃ vuttaṃ hoti – dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tato eva sabbaso kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi naṃ uttamaṃ purisaṃ 『『dhutavādo bahussuto dhammakathiko』』ti uppannalābhassa abhāvato 『『na paññāto na pākaṭo』』ti bālā dummedhapuggalā avajānanti, kasmā? Ajānatā ajānanakāraṇā guṇānaṃ ajānanameva tattha kāraṇanti dasseti.
Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti, evaṃ guṇānaṃ ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Ca-saddo byatireke, tena yathāvuttapuggalato imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha attho – yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ, so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ lābhagarutāya sakkato garukato hotīti.
Ajinattheragāthāvaṇṇanā niṭṭhitā.
- Meḷajinattheragāthāvaṇṇanā
Yadāhaṃdhammamassosintiādikā āyasmato meḷajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62) –
『『Sahassaraṃsī bhagavā, sayambhū aparājito;
Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.
『『Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aparabhāge bhikkhūhi, 『『āvuso, kiṃ tayā uttarimanussadhammo adhigato』』ti puṭṭho sīhanādaṃ nadanto –
131.
『『Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;
Na kaṅkhamabhijānāmi, sabbaññū aparājite.
132.
『『Satthavāhe mahāvīre, sārathīnaṃ varuttame;
Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī』』ti. – gāthādvayaṃ abhāsi;
Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ. Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū. Kutocipi parājitā bhāvena aparājite. Veneyyasattānaṃ saṃsārakantārato nibbānaṃ paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti – yato pabhuti ahaṃ satthuno dhammaṃ desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi aparājitattā sadevake loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisadammānaṃ saraṇato accantikena damathena damanato sārathīnaṃ pavarabhūte uttame sammāsambuddhe , 『『buddho nu kho no nu kho』』ti kaṅkhaṃ nābhijānāmi aparappaccayabhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya 『『niyyāniko nu kho na nu kho』』ti kaṅkhā vicikicchā na vijjati natthīti. Ettha ca ariyadhamme saṃsayābhāvakathanena ariyasaṅghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ tattha patiṭṭhitassa anaññathābhāvatoti.
Meḷajinattheragāthāvaṇṇanā niṭṭhitā.
- Rādhattheragāthāvaṇṇanā
Yathā agāraṃ ducchannantiādikā āyasmato rādhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno satthārā ekaṃ bhikkhuṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhurāni ambaphalānī adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito, 『『kiṃ me gharāvāsena, pabbajissāmī』』ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā tehi 『『ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretu』』nti paṭikkhitto satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthu dhammadesanāpaṭibhānassa paccayabhūtānaṃ paṭibhānajānanakānaṃ aggo jāto. Therassa hi diṭṭhisamudācārañca āgamma dasabalassa navanavā dhammadesanā paṭibhāti. Tenāha bhagavā – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho』』ti (a. ni. 1.219, 233). So ekadivasaṃ 『『ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ natthī』』ti bhāvanaṃ thomento 『『yathā agāra』』ntiādinā gāthādvayamāha.
133-4. Tattha agāranti yaṃkiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ. Rāgo samativijjhatīti na kevalaṃ rāgova dosamohamānādayopi sabbakilesā tathārūpaṃ cittaṃ ativijjhantiyeva. Subhāvitanti samathavipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.
Rādhattheragāthāvaṇṇanā niṭṭhitā.
- Surādhattheragāthāvaṇṇanā
Khīṇāhi mayhaṃ jātītiādikā āyasmato surādhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi. So jeṭṭhabhātari rādhe pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-72) –
『『Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;
Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
『『Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;
Dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto 『『khīṇā hī mayha』』ntiādinā gāthādvayamāha.
135-6. Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. Vusitaṃ jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ. Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca 『『jālasaṅkhāto』』ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā. Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. So sabbesaṃ orambhāgiyuddhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho.
Surādhattheragāthāvaṇṇanā niṭṭhitā.
- Gotamattheragāthāvaṇṇanā
Sukhaṃsupantīti āyasmato gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. Tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno ekissā rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahmacārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano brahmacariyanivāsaṃ dhanajāniñca saritvā 『『ayuttaṃ mayā kata』』nti vippaṭisārī ahosi. Satthā tassa hetusampattiṃ cittācārañca ñatvā tassa āsannaṭṭhāne attānaṃ dassesi. So satthāraṃ disvā pasannamānaso upasaṅkami, tassa bhagavā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo upagantvā, 『『āvuso, tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī』』ti pucchi. Taṃ sutvā thero 『『idaṃ nāma kata』』nti anācikkhitvā mātugāme dosaṃ pakāsetvā attano vītarāgabhāvena aññaṃ byākaronto 『『sukhaṃ supantī』』tiādinā gāthādvayamāha.
-
Tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo tapassino saṃyatindriyā sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo. 『『Supantī』』ti hi nidassanamattametaṃ. Sadā verakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu. Itthiyo hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo viya sabbakālaṃ rakkhaṇīyā honti. Bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā cittaññathattato sabbakālaṃ rakkhitabbā. Sarīrasabhāvaṃ vā mālāgandhādīhi paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti. Yāsu saccaṃ sudullabhanti yāsu saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti, satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti. Tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti dasseti.
-
Idāni yassa appahīnattā evarūpāsu itthīsupi bajjhanti, tassa kāmassa attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha. Vadhaṃ carimha te kāmāti ambho kāma, tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, 『『vadhaṃ carimhase』』tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho. Anaṇā dāni te mayanti idāni aggamaggapattito paṭṭhāya iṇabhāvakarāya pahīnattā kāma te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase vattanato tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena samannāgato. Anaṇattā eva gacchāma dāni nibbānaṃ, yattha gantvā na socati yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesanibbānameva idāni gacchāma anupāpuṇāmāti attho.
Gotamattheragāthāvaṇṇanā niṭṭhitā.
- Vasabhattheragāthāvaṇṇanā
Pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma pabbate assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānusāsaniyo dento ekadivasaṃ evaṃ cintesi – 『『ahaṃ kho dāni imehi tāpasehi sakkato garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke yadidaṃ agaruvāso』』ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā 『『yaṃnūnāhaṃ purimabuddhe uddissa pulinacetiyaṃ katvā pūjaṃ kareyya』』nti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ suvaṇṇamayaṃ māpetvā suvaṇṇamayādīhi tisahassamattehi pupphehi devasikaṃ pūjaṃ karonto yāvatāyukaṃ puññāni katvā aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto. Tatthapi yāvatāyukaṃ ṭhatvā tato cuto tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vasabhoti laddhanāmo vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.57-92) –
『『Himavantassāvidūre, samaggo nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
『『Nārado nāma nāmena, jaṭilo uggatāpano;
Catuddasasahassāni, sissā paricaranti maṃ.
『『Paṭisallīnako santo, evaṃ cintesahaṃ tadā;
Sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.
『『Na me ovādako atthi, vattā koci na vijjati;
Anācariyupajjhāyo, vane vāsaṃ upemahaṃ.
『『Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;
So me ācariyo natthi, vanavāso niratthako.
『『Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;
Sāvassayo vasissāmi, na koci garahissati.
『『Uttānakūlā nadikā, supatitthā manoramā;
Saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.
『『Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;
Saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.
『『Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;
Tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.
『『Karitvā pulinaṃ thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;
Soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.
『『Sāyapātaṃ namassāmi, vedajāto katañjalī;
Sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.
『『Yadā kilesā jāyanti, vitakkā gehanissitā;
Sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.
『『Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;
Kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.
『『Saha āvajjite thūpe, gāravaṃ hoti me tadā;
Kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.
『『Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;
Tattha kālaṅkato santo, brahmalokamagacchahaṃ.
『『Yāvatāyuṃ vasitvāna, tidive upapajjahaṃ;
Asītikkhattuṃ devindo, devarajjamakārayiṃ.
『『Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;
Dhātīsatasahassāni, parivārenti maṃ bhave.
『『Thūpassa pariciṇṇattā, rajojallaṃ na limpati;
Gatte sedā na muccanti, suppabhāso bhavāmahaṃ.
『『Aho me sukato thūpo, sudiṭṭhāmarikā nadī;
Thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.
『『Kusalaṃ kattukāmena, jantunā sāragāhinā;
Natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā.
『『Yathāpi balavā poso, aṇṇavaṃtaritussahe;
Parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.
『『Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;
Ussāhena vīriyena, tareyya udadhiṃ naro.
『『Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;
Taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.
『『Pacchime bhave sampatte, sukkamūlena codito;
Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.
『『Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;
Ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.
『『Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;
Sāyapātaṃ namassanti, sakyaputtassa sammukhā.
『『Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;
Buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.
『『Saha disvānahaṃ thūpaṃ, sariṃ pulinacetiyaṃ;
Ekāsane nisīditvā, arahattamapāpuṇiṃ.
『『Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;
Agārā nikkhamitvāna, pabbajiṃ tassa santike.
『『Jātiyā sattavassena, arahattamapāpuṇiṃ;
Upasampādayī buddho, guṇamaññāya cakkhumā.
『『Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;
Kataṃ me karaṇīyajja, sakyaputtassa sāsane.
『『Sabbaverabhayātīto, sabbasaṅgātigo isi;
Sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā dāyakānuggahaṃ karonto tehi upanīte paccaye na paṭikkhipati, yathāladdheyeva paribhuñjati. Taṃ puthujjanā 『『ayaṃ kāyadaḷhibahulo arakkhitacitto』』ti maññamānā avamaññanti. Thero taṃ agaṇentova viharati. Tassa pana avidūre aññataro kuhakabhikkhu pāpiccho samāno appiccho viya santuṭṭho viya attānaṃ dassento lokaṃ vañcento viharati. Mahājano taṃ arahantaṃ viya sambhāveti. Athassa sakko devānamindo taṃ pavattiṃ ñatvā theraṃ upasaṅkamitvā, 『『bhante, kiṃ nāma kuhako karotī』』ti pucchi. Thero pāpicchaṃ garahanto –
139.
『『Pubbe hanati attānaṃ, pacchā hanati so pare;
Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.
140.
『『Na brāhmaṇo bahivaṇṇo, antovaṇṇo hi brāhmaṇo;
Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī』』ti. – gāthādvayamāha;
Tattha pubbe hanati attānanti kuhakapuggalo attano kuhakavuttiyā lokaṃ vañcento pāpicchatādīhi pāpadhammehi paṭhamameva attānaṃ hanati, attano kusalakoṭṭhāsaṃ vināseti. Pacchā hanati so pareti so kuhako paṭhamaṃ tāva vuttanayena attānaṃ hantvā pacchā pare yehi 『『ayaṃ bhikkhu pesalo ariyo』』ti vā sambhāventehi kārā katā, te hanati tesaṃ kārāni attani katāni amahapphalāni katvā paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ katvā hanti vināseti, yathā kiṃ? Vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo, tena. Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā, samparāyaṃ pana duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ sakkoti, evaṃ kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññugarahādīhi, paralokepi duggatiparikkilesehi, na pana te paccayadāyake apāyadukkhaṃ pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto, na nipphalabhāvakaraṇena. Vuttañhetaṃ bhagavatā – 『『dussīlassa manussabhūtassa dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379). Tenāha 『『suhataṃ hanti attāna』』nti.
Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantarasuddhiyā eva pana suddhā hontīti dassento 『『na brāhmaṇo』』ti dutiyaṃ gāthamāha. Tassattho – iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampattiattho hi idha vaṇṇa-saddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti, 『『bāhitapāpo brāhmaṇo』』ti katvā. Tasmā 『『yasmiṃ pāpāni lāmakāni kammāni saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo』』ti sujampati, devānaminda, jānāhi. Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā 『『dhamme vattāhī』』ti ovaditvā sakaṭṭhānameva gato.
Vasabhattheragāthāvaṇṇanā niṭṭhitā.
Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Mahācundattheragāthāvaṇṇanā
Sussūsāti āyasmato mahācundattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kumbhakārakule nibbattitvā viññutaṃ patto kumbhakārakammena jīvanto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mattikāpattaṃ svābhisaṅkhataṃ katvā bhagavato adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā putto sāriputtattherassa kaniṭṭhabhātā hutvā nibbatti, cundotissa nāmaṃ ahosi. So vayappatto dhammasenāpatiṃ anupabbajitvā taṃ nissāya vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.39-50) –
『『Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;
Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.
『『Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;
Pattaṃ datvā bhagavato, ujubhūtassa tādino.
『『Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;
Rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.
『『Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;
Yasānañca dhanānañca, aggabhūto ca homahaṃ.
『『Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
『『Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;
Pītidhāre pavassante, phalaṃ maṃ tosayissati.
『『Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;
Buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.
『『Namo te purisājañña, namo te purisuttama;
Ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.
『『Ekanavutito kappe, yaṃ pattamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā attanā paṭiladdhasampattiyā kāraṇabhūtaṃ garūpanissayaṃ vivekavāsañca kittento –
141.
『『Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;
Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.
142.
『『Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;
Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satīmā』』ti. –
Gāthādvayaṃ abhāsi.
Tattha sussūsāti sotabbayuttassa sabbasutassa sotumicchā, garusannivāsopi. Diṭṭhadhammikādibhedañhi atthaṃ sotumicchantena kalyāṇamitte upasaṅkamitvā vattakaraṇena payirupāsitvā yadā te payirupāsanāya ārādhitacittā kañci upanisīditukāmā honti, atha ne upanisīditvā adhigatāya sotumicchāya ohitasotena sotabbaṃ hotīti garusannivāsopi sussūsāhetutāya 『『sussūsā』』ti vuccati. Sā panāyaṃ sussūsā saccapaṭiccasamuppādādipaṭisaṃyuttaṃ sutaṃ taṃsamaṅgino puggalassa vaḍḍheti brūhetīti sutavaddhanī, bāhusaccakārīti attho. Sutaṃ paññāya vaddhananti yaṃ taṃ 『『sutadharo sutasannicayo』』ti (ma. ni. 1.339; a. ni. 4.22) 『『idhekaccassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇa』』nti (a. ni. 4.6) ca evamādinā nayena vuttaṃ bāhusaccaṃ, taṃ akusalappahānakusalādhigamanahetubhūtaṃ paññaṃ vaddhetīti sutaṃ paññāya vaddhanaṃ, vuttañhetaṃ bhagavatā –
『『Sutāvudho kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī』』ti (a. ni. 7.67).
Paññāya atthaṃ jānātīti bahussuto sutamayañāṇe ṭhito taṃ paṭipattiṃ paṭipajjanto sutānusārena atthūpaparikkhāya dhammanijjhānena bhāvanāya ca lokiyalokuttarabhedaṃ diṭṭhadhammādivibhāgaṃ dukkhādivibhāgañca atthaṃ yathābhūtaṃ pajānāti ca paṭivijjhati ca, tenāha bhagavā –
『『Sutassa yathāpariyattassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hotī』』ti (a. ni. 4.6).
『『Dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī』』ti (ma. ni. 2.432) ca.
Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho ca yāthāvato ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.
Ṭhitāya bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ dassento 『『sevetha…pe…vippamokkha』』nti āha. Tattha sevetha pantāni senāsanānīti kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva vivekavāsoti sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa alābhato abhiratiṃ na labheyya, saṅghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya, evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.
Mahācundattheragāthāvaṇṇanā niṭṭhitā.
- Jotidāsattheragāthāvaṇṇanā
Ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ patvā gharamāvasanto ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.51-56) –
『『Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
『『Pasannacitto sumano, sire katvāna añjaliṃ;
Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā, 『『kiṃ, brāhmaṇa, aññasmiṃ tapanīye aññaṃ tapatī』』ti āha. Taṃ sutvā brāhmaṇo kupito, 『『bho, muṇḍaka, kiṃ aññaṃ tapanīya』』nti āha. Thero tassa –
『『Kopo ca issā paraheṭhanā ca, māno ca sārambhamado pamādo;
Taṇhā avijjā bhavasaṅgatī ca, te tappanīyā na hi rūpakhandho』』ti. –
Gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto –
143.
『『Ye kho te veṭhamissena, nānattena ca kammunā;
Manusse uparundhanti, pharusūpakkamā janā;
Tepi tattheva kīranti, na hi kammaṃ panassati.
144.
『『Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;
Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī』』ti. – gāthādvayaṃ abhāsi;
Tattha yeti aniyamuddeso. Teti aniyamato eva paṭiniddeso. Padadvayassāpi 『『janā』』ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā sīsādīsu veṭhadānena. 『『Vedhamissenā』』tipi pāḷi, so evattho. Nānattena ca kammunāti hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā ca nānāvidhena parūpaghātakammena. Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā. Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi aññe bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ anubhavantīti attho. 『『Tatheva kīrantī』』ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu, tatheva aññehi karīyanti, dukkhaṃ pāpīyantīti attho, kasmā? Na hi kammaṃ panassati kammañhi ekantaṃ upacitaṃ vipākaṃ adatvā na vigacchati, avasesapaccayasamavāye vipaccatevāti adhippāyo.
Idāni 『『na hi kammaṃ panassatī』』ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ kammassakataṃ vibhāvetuṃ 『『yaṃ karotī』』ti gāthaṃ abhāsi. Tassattho yaṃ kammaṃ kalyāṇaṃ kusalaṃ, yadi vā pāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī hotīti attho. Tenāha bhagavā – 『『kammassakā, māṇava, sattā kammadāyādā』』tiādi (ma. ni. 3.289). Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.
Jotidāsattheragāthāvaṇṇanā niṭṭhitā.
- Heraññakānittheragāthāvaṇṇanā
Accayantiahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto paresaṃ bhatako hutvā jīvanto ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa coravosāsakassa putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi. So vayappatto pitu accayena raññā tasmiṃyeva gāmabhojakaṭṭhāne ṭhapito jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho attano kaniṭṭhassa taṃ ṭhānantaraṃ dāpetvā rājānaṃ āpucchitvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40) –
『『Padumuttarabhagavato, sujāto nāma sāvako;
Paṃsukūlaṃ gavesanto, saṅkāre carate tadā.
『『Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;
Upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
Sattasattatikkhattuñca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Upaḍḍhadussadānena, modāmi akutobhayo.
『『Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
Khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano kaniṭṭhabhātaraṃ tato kammato nivattetukāmo tasmiṃyeva kamme abhirataṃ disvā taṃ codento –
145.
『『Accayanti ahorattā, jīvitaṃ uparujjhati;
Āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.
146.
『『Atha pāpāni kammāni, karaṃ bālo na bujjhati;
Pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako』』ti. –
Gāthādvayaṃ abhāsi.
Tattha accayantīti atikkamanti, lahuṃ lahuṃ apagacchantīti attho. Ahorattāti rattindivā. Jīvitaṃ uparujjhatīti jīvitindriyañca khaṇikanirodhavasena nirujjhati. Vuttañhi 『『khaṇe khaṇe, tvaṃ bhikkhu, jāyasi ca jiyyasi ca miyyasi ca cavasi ca upapajjasi cā』』ti. Āyu khīyati maccānanti maritabbasabhāvattā maccāti laddhanāmānaṃ imesaṃ sattānaṃ āyu 『『yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti (dī. ni. 2.91; saṃ. ni. 2.143; a. ni. 7.74) evaṃ paricchinnakālaparamāyu khīyati khayañca sambhedañca gacchati, yathā kiṃ? Kunnadīnaṃva odakaṃ yathā nāma kunnadīnaṃ pabbateyyānaṃ khuddakanadīnaṃ udakaṃ ciraṃ na tiṭṭhati, lahutaraṃ khīyati, āgatamattaṃyeva vigacchati, evaṃ sattānaṃ āyu lahutaraṃ khīyati khayaṃ gacchati. Ettha ca udakameva 『『odaka』』nti vuttaṃ, yathā manoyeva mānasanti.
Athapāpāni kammāni, karaṃ bālo na bujjhatīti evaṃ saṃsāre aniccepi samāne bālo lobhavasena vā kodhavasena vā pāpāni kammāni karoti, karontopi na bujjhati, pāpaṃ karonto ca 『『pāpaṃ karomī』』ti abujjhanako nāma natthi, 『『imassa kammassa evarūpo dukkho vipāko』』ti pana ajānanato 『『na bujjhatī』』ti vuttaṃ. Pacchāssa kaṭukaṃ hotīti yadipi pāpassa kammassa āyūhanakkhaṇe 『『imassa kammassa evarūpo vipāko』』ti na bujjhati, tato pacchā pana nirayādīsu nibbattassa assa bālassa kaṭukaṃ aniṭṭhaṃ dukkhameva hoti. Vipāko hissa pāpako yasmā assa pāpakammassa nāma vipāko pāpako nihīno aniṭṭho evāti. Imaṃ pana ovādaṃ sutvā therassa kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā nacirasseva sadatthaṃ nipphādesi.
Heraññakānittheragāthāvaṇṇanā niṭṭhitā.
- Somamittattheragāthāvaṇṇanā
Parittaṃdārunti āyasmato somamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhappasādo pabbajitvā laddhūpasampado vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ vītināmeti. Somamitto 『『kusītaṃ nāma nissāya ko guṇo』』ti taṃ pahāya mahākassapattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30) –
『『Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento –
147.
『『Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma, sādhujīvīpi sīdati;
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
148.
『『Pavivittehi ariyehi, pahitattehi jhāyibhi;
Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase』』ti. – gāthādvayaṃ abhāsi;
Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ vīriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho.
Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni vīriyārambhe ānisaṃse dassetuṃ 『『pavivittehī』』tiādi vuttaṃ. Tassattho – ye pana kāyavivekasambhavena pavivittā, tato eva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitavīriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati.
Somamittattheragāthāvaṇṇanā niṭṭhitā.
- Sabbamittattheragāthāvaṇṇanā
Jano janamhi sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammāsambuddhesu kataparicayattā cakkaṅkitāni disvā pasannamānaso koraṇḍapupphehi pūjaṃ katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse migapotakaṃ baddhaṃ addasa. Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati migapotako ca bhīto ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero , 『『aho sattānaṃ snehahetukaṃ dukkha』』nti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ gahetvā palālaveṇiyā sarīraṃ veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva –
149.
『『Jano janamhi sambaddho, janamevassito jano;
Jano janena heṭhīyati, heṭheti ca jano janaṃ.
150.
『『Ko hi tassa janenattho, janena janitena vā;
Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jana』』nti. – gāthādvayaṃ abhāsi;
Tattha janoti andhabālajano. Janamhīti aññe jane. Sambaddhoti taṇhābandhanena baddho. 『『Ayaṃ me putto, mātā』』tiādinā paṭibaddho. Ayameva vā pāṭho, 『『ime maṃ posenti, ahaṃ ime nissāya jīvāmī』』ti paṭibaddhacittoti attho. Janamevassito janoti 『『ayaṃ me putto, dhītā』』tiādinā aññameva janaṃ añño jano assito taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano jananti kammassakatāya yathābhūtāvabodhassa ca abhāvato ajjhupekkhanaṃ akatvā lobhavasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati. 『『Tayidaṃ mayhaṃva upari heṭhanaphalavasena paripatissatī』』ti ajānanto heṭheti ca jano janaṃ.
Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā hutvā tena aññena janena janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā paṭipatti, tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so doso eva bahuṃ janaṃ bādhayitvā ṭhito, tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ, tehi anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24) –
『『Vanakammiko pure āsiṃ, pitumātumatenahaṃ;
Pasumārena jīvāmi, kusalaṃ me na vijjati.
『『Mama āsayasāmantā, tisso lokagganāyako;
Padāni tīṇi dassesi, anukampāya cakkhumā.
『『Akkante ca pade disvā, tissanāmassa satthuno;
Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
『『Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Koraṇḍakachavi homi, suppabhāso bhavāmahaṃ.
『『Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā dhammānudhammaṃ paṭipajjiṃsūti.
Sabbamittattheragāthāvaṇṇanā niṭṭhitā.
- Mahākāḷattheragāthāvaṇṇanā
Kāḷīitthīti āyasmato mahākāḷattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha aññatarassa rukkhassa sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā 『『ariyaddhajo olambatī』』ti pasannacitto kiṅkaṇipupphāni gahetvā paṃsukūlaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare satthavāhakule nibbattitvā mahākāḷoti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyanhasamayaṃ gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa kammaṭṭhānatthāya aciramatasarīraṃ ubho satthī bhinditvā ubho ca bāhū bhinditvā sīsañca dadhithālakaṃ viya bhinditvā sabbaṃ aṅgapaccaṅgaṃ sambandhameva katvā therassa oloketuṃ yogyaṭṭhāne ṭhapetvā ekamantaṃ nisīdi. Thero taṃ disvā attānaṃ ovadanto –
151.
『『Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;
Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;
Esā nisinnā abhisandahitvā.
152.
『『Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa』』nti. –
Gāthādvayaṃ abhāsi.
Tattha kāḷīti tassā nāmaṃ, kāḷavaṇṇattā vā evaṃ vuttaṃ. Brahatīti mahāsarīrā ārohapariṇāhavatī. Dhaṅkarūpāti kāḷavaṇṇattā eva kākasadisarūpā. Satthiñca bhetvāti matasarīrassa satthiṃ jaṇṇubhedanena bhañjitvā. Aparañca satthinti itarañca satthiṃ bhañjitvā. Bāhañca bhetvāti bāhaṭṭhiñca aggabāhaṭṭhāneyeva bhañjitvā. Sīsañca bhetvā dadhithālakaṃvāti matasarīrassa sīsaṃ bhinditvā bhinnattā eva leḍḍudaṇḍādīhi paggharantaṃ dadhithālakaṃ viya, paggharantaṃ matthaluṅgaṃ katvāti attho. Esā nisinnā abhisandahitvāti chinnabhinnāvayavaṃ matasarīraṃ te avayave yathāṭhāneyeva ṭhapanena sandahitvā sahitaṃ katvā maṃsāpaṇaṃ pasārentī viya esā nisinnā.
Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti, so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā. Pajānaṃ upadhinti 『『idha yaṃ dukkhaṃ sambhotī』』ti pajānanto yoniso manasikaronto kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? Māhaṃ puna bhinnasiro sayissanti yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā kaṭasivaḍḍhako hutvā bhinnasiro ahaṃ mā sayissanti. Evaṃ vadanto eva thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14) –
『『Himavantassāvidūre , udaṅgaṇo nāma pabbato;
Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.
『『Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;
Haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Mahākāḷattheragāthāvaṇṇanā niṭṭhitā.
- Tissattheragāthāvaṇṇanā
Bahūsapatte labhatīti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto piyadassissa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto sippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane sālavane assamaṃ kāretvā vasati. Bhagavā tassa anuggaṇhanatthaṃ assamassa avidūre sālavane nirodhaṃ samāpajjitvā nisīdi. So assamato nikkhamitvā phalāphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso cattāro daṇḍe ṭhapetvā bhagavato upari pupphitāhi sālasākhāhi sākhāmaṇḍapaṃ katvā sattāhaṃ navanavehi sālapupphehi bhagavantaṃ pūjento aṭṭhāsi buddhārammaṇaṃ pītiṃ avijahanto. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṅghaṃ cintesi. Tāvadeva satasahassamattā khīṇāsavā satthāraṃ parivāresuṃ. Bhagavā tassa bhāviniṃ sampattiṃ vibhāvento anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā tissoti laddhanāmo vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā pañcamattāni māṇavakasatāni mante vācento lābhaggayasaggappatto hutvā satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.190-220) –
『『Ajjhogāhetvā sālavanaṃ, sukato assamo mama;
Sālapupphehi sañchanno, vasāmi vipine tadā.
『『Piyadassī ca bhagavā, sayambhū aggapuggalo;
Vivekakāmo sambuddho, sālavanamupāgami.
『『Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;
Mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.
『『Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;
Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.
『『Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;
Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.
『『Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;
Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.
『『Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;
Yugamattaṃ pekkhamāno, nisīdi purisuttamo.
『『Sāvako varuṇo nāma, piyadassissa satthuno;
Vasīsatasahassehi, upagacchi vināyakaṃ.
『『Piyadassī ca bhagavā, lokajeṭṭho narāsabho;
Bhikkhusaṅghe nisīditvāna, sitaṃ pātukarī jino.
『『Anuruddho upaṭṭhāko, piyadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.
『『Ko nu kho bhagavā hetu, sitakammassa satthuno;
Kāraṇe vijjamānamhi, satthā pātukare sitaṃ.
『『Sattāhaṃ sālacchadanaṃ, yo me dhāresi māṇavo;
Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.
『『Anokāsaṃ na passāmi, yattha puññaṃ vipaccati;
Devaloke manusse vā, okāsova na sammati.
『『Devaloke vasantassa, puññakammasamaṅgino;
Yāvatā parisā tassa, sālacchannā bhavissati.
『『Tattha dibbehi naccehi, gītehi vāditehi ca;
Ramissati sadā santo, puññakammasamāhito.
『『Yāvatā parisā tassa, gandhagandhī bhavissati;
Sālassa pupphavasso ca, pavassissati tāvade.
『『Tato cutoyaṃ manujo, mānusaṃ āgamissati;
Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati.
『『Idha naccañca gītañca, sammatāḷasamāhitaṃ;
Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
『『Uggacchante ca sūriye, sālavassaṃ pavassati;
Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.
『『Aṭṭhārase kappasate, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;
Citake jhāyamānassa, chadanaṃ tattha hessati.
『『Vipākaṃ kittayitvāna, piyadassī mahāmuni;
Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.
『『Tiṃsakappāni devesu, devarajjamakārayiṃ;
Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.
『『Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;
Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.
『『Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.
『『Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
『『Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So arahattaṃ pana patvā visesato lābhaggayasaggappatto ahosi. Tattha keci puthujjanabhikkhū therassa lābhasakkāraṃ disvā bālabhāvena asahanākāraṃ pavedesuṃ. Thero taṃ ñatvā lābhasakkāre ādīnavaṃ tattha attano alaggabhāvañca pakāsento –
153.
『『Bahū sapatte labhati, muṇḍo saṅghāṭipāruto;
Lābhī annassa pānassa, vatthassa sayanassa ca.
154.
『『Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ;
Appalābho anavassuto, sato bhikkhu paribbaje』』ti. –
Gāthādvayaṃ abhāsi.
Tassattho – sikhampi asesetvā muṇḍitakesatāya muṇḍo, chinditvā saṅghāṭitakāsāvadhāritāya saṅghāṭipāruto, evaṃ vevaṇṇiyaṃ ajjhupagato parāyattavuttiko pabbajito sace annapānādīnaṃ lābhī hoti, sopi bahū sapatte labhati, tassa usūyantā bahū sambhavanti. Tasmā etaṃ evarūpaṃ lābhasakkāresumahabbhayaṃ vipulabhayaṃ ādīnavaṃ dosaṃ viditvā appicchataṃ santosañca hadaye ṭhapetvā anavajjuppādassāpi uppannassa lābhassa parivajjanena appalābho, tato eva tattha taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa vasena sato hutvā paribbaje careyya vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ.
Tissattheragāthāvaṇṇanā niṭṭhitā.
- Kimilattheragāthāvaṇṇanā
Pācīnavaṃsadāyamhītiādikā āyasmato kimilattherassa gāthā. Kā uppatti? Tassa pubbayogo saṃveguppatti pabbajjā ca ekakanipāte 『『abhisatto』』ti gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa attano āyasmatā ca anuruddhena āyasmatā ca nandiyena saha samaggavāso dassitoti veditabbaṃ. Samaggavāsaṃ pana vasantā te yathā ca vasiṃsu, taṃ dassento –
155.
『『Pācīnavaṃsadāyamhi, sakyaputtā sahāyakā;
Pahāyānappake bhoge, uñche pattāgate ratā.
156.
『『Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;
Ramanti dhammaratiyā, hitvāna lokiyaṃ rati』』nti. – gāthādvayaṃ abhāsi;
Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane. Tañhi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca 『『pācīnavaṃsadāyo』』ti vutto, vaṃsavanabhāvena vāti. Sakyaputtāti anuruddhattherādayo sakyarājakumārā. Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate ca mahante bhogakkhandhe chaḍḍetvā. 『『Sahāyānappake』』tipi pāḷi. Uñche pattāgate ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate pattapariyāpanne ratā abhiratā, saṅghabhattādiatirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.
Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditavīriyā. Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca nibbānaṃ patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramantīti.
Kimilattheragāthāvaṇṇanā niṭṭhitā.
- Nandattheragāthāvaṇṇanā
Ayoniso manasikārāti āyasmato nandattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṅghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā, 『『ahampi anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyya』』nti paṇidhānaṃ katvā tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle vinatāya nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiyā pāraṃ gantuṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji . Satthā tassa ajjhāsayaṃ oloketvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīrameva pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.
So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa putto hutvā mahāpajāpatiyā gotamiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase ñātisaṅghaṃ nandento jātoti nandotveva nāmaṃ akaṃsu. Tassa vayappattakāle satthā pavattavaradhammacakko lokānuggahaṃ karonto kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā dutiyadivase piṇḍāya paviṭṭho 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā 『『dhammaṃ care sucarita』』nti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiye divase nandakumārassa abhisekanivesanappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ agahetvāva vihāraṃ gato taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathā pabbajitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.148-163) –
『『Atthadassī tu bhagavā, sayambhū lokanāyako;
Vinatānadiyā tīraṃ, upāgacchi tathāgato.
『『Udakā abhinikkhamma, kacchapo vārigocaro;
Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.
『『Abhirūhatu maṃ buddho, atthadassī mahāmuni;
Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.
『『Mama saṅkappamaññāya, atthadassī mahāyaso;
Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.
『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.
『『Uttaritvāna sambuddho, atthadassī mahāyaso;
Naditīramhi ṭhatvāna, imā gāthā abhāsatha.
『『Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;
Ayañca kacchapo rājā, tāresi mama paññavā.
『『Iminā buddhataraṇena, mettacittavatāya ca;
Aṭṭhārase kappasate, devaloke ramissati.
『『Devalokā idhāgantvā, sukkamūlena codito;
Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.
『『Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
『『Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;
Sammādhāraṃ pavecchante, phalaṃ maṃ tosayissati.
『『Padhānapahitattomhi, upasanto nirūpadhi;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto 『『aho satthu upāyakosallaṃ, yenāhaṃ bhavapaṅkato uddharitvā nibbānathale patiṭṭhāpito』』ti attano pahīnasaṃkilesaṃ paṭiladdhañca sukhaṃ paccavekkhitvā sañjātasomanasso udānavasena –
157.
『『Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;
Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.
158.
『『Upāyakusalenāhaṃ, buddhenādiccabandhunā;
Yoniso paṭipajjitvā, bhave cittaṃ udabbahi』』nti. – gāthādvayaṃ abhāsi;
Tattha ayoniso manasikārāti anupāyamanasikārato asubhaṃ kāyaṃ subhato manasi karitvā subhato manasikārahetu, asubhaṃ kāyaṃ subhasaññāyāti attho. Maṇḍananti hatthūpagādiābharaṇehi ceva mālāgandhādīhi ca attabhāvassa alaṅkaraṇaṃ. Anuyuñjisanti anuyuñjiṃ, sarīrassa vibhūsanappasuto ahosinti attho. Uddhatoti jātigottarūpayobbanamadādīhi uddhato avūpasantacitto. Capaloti vanamakkaṭo viya anavaṭṭhitacittatāya lolo, kāyamaṇḍanavatthamaṇḍanādicāpalye yuttatāya vā capalo ca. Āsinti ahosiṃ. Kāmarāgenāti vatthukāmesu chandarāgena aṭṭito pīḷito vibādhito āsinti yojanā.
Upāyakusalenāti vineyyānaṃ damanūpāyacchekena kovidena buddhena bhagavatā hetubhūtena. Hetuatthe hi etaṃ karaṇavacanaṃ. Paluṭṭhamakkaṭīdevaccharādassanena hi upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya 『『yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo upādāya janapadakalyāṇī』』ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako viya, sinehapānena sarīraṃ kiledetvā vamanavirecanehi dosaṃ nīharanto bhisakko viya ca kakuṭapādinidassanena janapadakalyāṇiyaṃ virattacittaṃ kāretvā puna upakkitavādena kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge patiṭṭhāpesi. Tena vuttaṃ 『『yoniso paṭipajjitvā, bhave cittaṃ udabbahi』』nti. Upāyena ñāyena sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale patiṭṭhāpesinti attho.
Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha – 『『yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā』』ti (udā. 22). Bhagavāpi, 『『yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā』』ti (udā. 22) āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando』』ti (a. ni. 1.219, 230) indriyesu guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi 『『yamevāhaṃ indriyānaṃ asaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti.
Nandattheragāthāvaṇṇanā niṭṭhitā.
- Sirimattheragāthāvaṇṇanā
Pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassaparimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame jhānābhiññāyo nibbattetvā vasanto purimabuddhesu katādhikāratāya lakkhaṇamantesu āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā, 『『kaṃ uddissa ayaṃ pūjāsakkāro karīyatī』』ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ uddissa thūpapūjaṃ karontā viharanti.
Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto hoti. Carimabhave dvattiṃsa pubbanimittāni pāturahesuṃ , sabbe ca acchariyabbhūtadhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyosomattāya sammāsambuddhesu tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa pūjāya karīyamānāya dissamānarūpo āgantvā, 『『ahaṃ tumhākaṃ ācariyo brahmaloke nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā hothā』』ti vatvā brahmalokameva gato.
Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa 『『ayaṃ siriṃ vaḍḍhento jāto』』ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanappaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na tāva uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena appalābhī ahosi bahujanāsambhāvito, samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.111-147) –
『『Pabbate himavantamhi, devalo nāma tāpaso;
Tattha me caṅkamo āsi, amanussehi māpito.
『『Jaṭābhārena bharito, kamaṇḍaludharo sadā;
Uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.
『『Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;
Sakakammābhipasutā, vasanti vipine tadā.
『『Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;
Nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.
『『Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;
Sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ.
『『Pulinena kato thūpo, yaṃ tvaṃ deva namassasi;
Mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ.
『『Niddiṭṭhā nu mantapade, cakkhumanto mahāyasā;
Te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase.
『『Kīdisā te mahāvīrā, sabbaññū lokanāyakā;
Kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā.
『『Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;
Nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.
『『Gacchamānā ca te buddhā, yugamattañca pekkhare;
Na tesaṃ jāṇu nadati, sandhisaddo na suyyati.
『『Gacchamānā ca sugatā, uddharantāva gacchare;
Paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.
『『Asambhītā ca te buddhā, migarājāva kesarī;
Nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.
『『Mānāvamānato muttā, samā sabbesu pāṇisu;
Anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.
『『Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;
Chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.
『『Passanti nirayañcete, nibbāti nirayo tadā;
Pavassati mahāmegho, buddhānaṃ esa dhammatā.
『『Īdisā te mahānāgā, atulā ca mahāyasā;
Vaṇṇato anatikkantā, appameyyā tathāgatā.
『『Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;
Tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ.
『『Paṭipūjenti pulinaṃ, sakakammābhilāsino;
Saddahantā mama vākyaṃ, buddhasakkatamānasā.
『『Tadā cavitvā tusitā, devaputto mahāyaso;
Uppajji mātukucchimhi, dasasahassi kampatha.
『『Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;
Sabbe sissā samāgantvā, āgacchuṃ mama santike.
『『Usabhova mahī nadati, migarājāva kūjati;
Susumārova saḷati, kiṃ vipāko bhavissati.
『『Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;
So dāni bhagavā satthā, mātukucchimupāgami.
『『Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;
Uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.
『『Balañca vata me khīṇaṃ, byādhinā paramena taṃ;
Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.
『『Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;
Kaḷevarañca me gayha, citakaṃ abhiropayuṃ.
『『Citakaṃ parivāretvā, sīse katvāna añjaliṃ;
Sokasallaparetā te, vikkandiṃsu samāgatā.
『『Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;
Ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.
『『Sadatthe vāyameyyātha, rattindivamatanditā;
Mā vo pamattā ahuttha, khaṇo vo paṭipādito.
『『Sake sissenusāsitvā, devalokaṃ punāgamiṃ;
Aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.
『『Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;
Anekasatakkhattuñca, devarajjamakārayiṃ.
『『Avasesesu kappesu, vokiṇṇo saṃsariṃ ahaṃ;
Duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ.
『『Yathā komudike māse, bahū pupphanti pādapā;
Tathevāhampi samaye, pupphitomhi mahesinā.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiññañhi samānaṃ āyasmantaṃ sirimattheraṃ 『『ariyo』』ti ajānantā puthujjanā bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena asambhāventā yaṃkiñci kathetvā garahanti. Sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa sakkatagarukatabhāvato sambhāventā pasaṃsanti. Thero 『『avaṇṇārahassa nāma vaṇṇabhaṇanaṃ, vaṇṇārahassa ca avaṇṇabhaṇanaṃ assa puthujjanabhāvassa doso』』ti puthujjanabhāvañca garahanto –
159.
『『Pare ca naṃ pasaṃsanti, attā ce asamāhito;
Moghaṃ pare pasaṃsanti, attā hi asamāhito.
160.
『『Pare ca naṃ garahanti, attā ce susamāhito;
Moghaṃ pare garahanti, attā hi susamāhito』』ti.
– Gāthādvayamabhāsi.
Tattha pareti attato aññe pare nāma, idha pana paṇḍitehi aññe bālā pareti adhippetā. Tesañhi ajānitvā apariyogāhetvā bhāsanato garahā viya pasaṃsāpi appamāṇabhūtā. Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena taṇhāvipannatāya vā, atha vā abhūtaṃyeva puggalaṃ 『『asuko bhikkhu jhānalābhī, ariyo』』ti vā abhūtaguṇaropanena kittenti abhitthavanti. Yo panettha ca-saddo, so attūpanayattho. Tena pare naṃ puggalaṃ pasaṃsanti ca, tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhimatteneva vā na samāhito, samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā vikkhitto vibbhantacitto hoti ceti attho. 『『Asamāhito』』ti ca etena samādhinimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso 『『visamaṃ candimasūriyā parivattantī』』tiādīsu viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti, te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? Attā hi asamāhito yasmā tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho.
Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantarāya vā ariyaṃ jhānalābhiñca samānaṃ 『『asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi kālaṃ kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī』』tiādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti, upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva sadatthaṃ paripūresi, garahakapuggalā ca theraṃ khamāpesuṃ.
Sirimattheragāthāvaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Uttarattheragāthāvaṇṇanā
Khandhāmayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya (a. ni. 4.24) abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.106-110) –
『『Nibbute lokanāthamhi, siddhatthe lokanāyake;
Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.
『『Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;
Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi 『『kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpita』』nti puṭṭho aññaṃ byākaronto –
161.
『『Khandhā mayā pariññātā, taṇhā me susamūhatā;
Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.
162.
『『Sohaṃ khandhe pariññāya, abbahitvāna jāliniṃ;
Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo』』ti. – gāthādvayaṃ abhāsi;
Tattha khandhāti pañcupādānakkhandhā. Pariññātāti 『『idaṃ dukkhaṃ, na ito bhiyyo』』ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya satiādidhammasāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. Satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātā maggapariyāpannā dhammā mayā bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya sabbe maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano saupādisesanibbānasampattiṃ dasseti.
Idāni pana anupādisesanibbānasampattiṃ dassento 『『soha』』ntiādinā dutiyaṃ gāthamāha. Tassattho – sohaṃ evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā parijānanto eva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu saṃsibbanākāraṃ punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tato eva anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo nibbāyissaṃ parinibbāyissāmīti.
Uttarattheragāthāvaṇṇanā niṭṭhitā.
- Bhaddajittheragāthāvaṇṇanā
Panādonāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ vatvā pakkāmi. So tena puññakammena tusite nibbatto tattha yāvatāyukaṃ ṭhatvā tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi.
Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti carimabhave bodhisattassa viya ahosi.
Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgaṇhituṃ mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā 『『katthāyaṃ mahājano gacchatī』』ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.98-116) –
『『Oggayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;
Uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.
『『Bhagavā tamhi samaye, padumuttarasavhayo;
Rattambaradharo buddho, gacchate anilañjase.
『『Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;
Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.
『『Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;
Madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ.
『『Paṭiggaṇhātu me buddho, anukampāya cakkhumā;
Tato kāruṇiko satthā, orohitvā mahāyaso.
『『Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;
Paṭiggahetvā sambuddho, akā me anumodanaṃ.
『『Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;
Iminā bhisadānena, labhassu vipulaṃ sukhaṃ.
『『Idaṃ vatvāna sambuddho, jalajuttamanāmako;
Bhikkhamādāya sambuddho, ākāsenāgamā jino.
『『Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;
Bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.
『『Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;
Ākāso abhinādittha, asanī ca phalī tadā.
『『Tato me asanīpāto, matthake nipatī tadā;
Sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.
『『Puññakammena saññutto, tusitaṃ upapajjahaṃ;
Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.
『『Chaḷasītisahassāni , nāriyo samalaṅkatā;
Sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.
『『Manussayonimāgantvā, sukhito homahaṃ tadā;
Bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.
『『Anukampitako tena, devadevena tādinā;
Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
『『Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi – 『『tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajati, parinibbāyissatī』』ti. Seṭṭhi 『『na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha na』』nti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre. Koṭigāmavāsino buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā 『『gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī』』ti samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi. Puthujjanabhikkhū, 『『ayaṃ adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī』』ti ujjhāyiṃsu. Koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā 『『handassa ānubhāvaṃ pakāsemī』』ti nāvāsaṅghāṭe ṭhatvā, 『『kahaṃ, bhaddajī』』ti pucchi. Bhaddajitthero 『『esohaṃ, bhante』』ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā, 『『ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā』』ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāmajjhaṃ gatakāle, 『『bhaddaji, tayā mahāpanādarājakāle ajjhāvuṭṭharatanapāsādo kaha』』nti āha. 『『Imasmiṃ ṭhāne nimuggo』』ti. 『『Tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā』』ti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ pāsāde uṭṭhahante parivattitvā udake patiṃsu. Satthā te patante disvā 『『ñātakā te, bhaddaji, kilamantī』』ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāne eva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi 『『kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho』』ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40-41) kathetvā mahājanaṃ dhammāmataṃ pāyesi. Thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā –
163.
『『Panādo nāma so rājā, yassa yūpo suvaṇṇayo;
Tiriyaṃ soḷasubbedho, ubbhamāhu sahassadhā.
164.
『『Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;
Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā』』ti. –
Dvīhi gāthāhi vaṇṇento aññaṃ byākāsi.
Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti attabhāvaantarahitatāya attānaṃ paraṃ viya niddisati. So eva hi rajje ṭhitakālato paṭṭhāya sadā ussāhasampattiādinā mahatā rājānubhāvena mahatā ca kittisaddena samannāgatattā 『『rājā mahāpanādo』』ti paññāyittha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātappamāṇo. So pana aḍḍhayojanamatto hoti. Ubbhāmāhu sahassadhāti ubbhaṃ uccaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. So pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ 『『āhū』』ti dīghaṃ kataṃ. Āhu ahosīti atthaṃ vadanti.
Sahassakaṇḍoti sahassabhūmiko. Satageṇḍūti anekasataniyyūhako. Dhajālūti tattha tattha niyyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana 『『haritajātimaṇisarikkhako』』ti vadanti . Gandhabbāti naṭā. Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi, tadā rājā hasīti.
Bhaddajittheragāthāvaṇṇanā niṭṭhitā.
- Sobhitattheragāthāvaṇṇanā
Satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva bhaddavatīnagare satthāraṃ upasaṅkamitvā pasannamānaso 『『tuvaṃ satthā ca ketu cā』』tiādīhi chahi gāthāhi abhitthavi , satthā cassa bhāviniṃ sampattiṃ pakāsesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sobhitotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Pubbenivāsañāṇe ciṇṇavasī ca ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.46-74) –
『『Dakkhiṇe himavantassa, sukato assamo mama;
Uttamatthaṃ gavesanto, vasāmi vipine tadā.
『『Lābhālābhena santuṭṭho, mūlena ca phalena ca;
Anvesanto ācariyaṃ, vasāmi ekako ahaṃ.
『『Sumedho nāma sambuddho, loke uppajji tāvade;
Catusaccaṃ pakāseti, uddharanto mahājanaṃ.
『『Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati;
Aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.
『『Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;
Khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.
『『Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;
Anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.
『『Bhagavā tamhi samaye, sumedho lokanāyako;
Uddharanto bahū satte, deseti amataṃ padaṃ.
『『Janakāyamatikkamma, vanditvā jinasāgaraṃ;
Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.
『『Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.
『『Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;
Natthañño tārako loke, tavuttaritaro mune.
『『Sakkā theve kusaggena, pametuṃ sāgaruttame;
Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
『『Tuladaṇḍe ṭhapetvāna, mahiṃ sakkā dharetave;
Natveva tava paññāya, pamāṇamatthi cakkhuma.
『『Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;
Natveva tava sabbaññu, sīlaṃ sakkā pametave.
『『Mahāsamudde udakaṃ, ākāso ca vasundharā;
Parimeyyāni etāni, appameyyosi cakkhuma.
『『Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;
Añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.
『『Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yo me ñāṇaṃ pakittesi, vippasannena cetasā;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Sattasattati kappāni, devaloke ramissati;
Sahassakkhattuṃ devindo, devarajjaṃ karissati.
『『Anekasatakkhattuñca, cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Devabhūto manusso vā, puññakammasamāhito;
Anūnamanasaṅkappo, tikkhapañño bhavissati.
『『Tiṃsakappasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Agārā abhinikkhamma, pabbajissatikiñcano;
Jātiyā sattavassena, arahattaṃ phusissati.
『『Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;
Etthantare na jānāmi, cetanaṃ amanoramaṃ.
『『Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;
Bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.
『『Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
『『Tiṃsakappasahassamhi, yaṃ ñāṇamathaviṃ ahaṃ;
Duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So arahattaṃ pana patvā attano pubbenivāsaṃ anupaṭipāṭiyā anussaranto yāva asaññabhave acittakapaṭisandhi, tāva addasa. Tato pañca kappasatāni cittappavattiṃ adisvā avasāneva disvā 『『kimeta』』nti āvajjento nayavasena 『『asaññabhavo bhavissatī』』ti niṭṭhaṃ agamāsi. Tenāha bhagavā – 『『atthi, bhikkhave, asaññasattā nāma dīghāyukā devā, tato cuto sobhito idhūpapanno, so etaṃ bhavaṃ jānāti, sobhito anussaratī』』ti (pārā. 232 atthato samānaṃ). Evaṃ nayavasena anussarantassa anussaraṇakosallaṃ disvā satthā theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. Tato eva cāyaṃ āyasmā savisesaṃ attano pubbenivāsānussatiñāṇaṃ tassa ca paccayabhūtaṃ paṭipattiṃ paccavekkhitvā somanassajāto tadatthadīpanaṃ udānaṃ udānento –
165.
『『Satimā paññavā bhikkhu, āraddhabalavīriyo;
Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.
166.
『『Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;
Pañca kappasatānāhaṃ, ekarattiṃ anussari』』nti. – gāthādvayaṃ abhāsi;
Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sativepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānavīriyassa ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnañhettha balaggahaṇena gahaṇaṃ satipi satiādīnaṃ balabhāve, yathā 『『gobalibaddhā puññañāṇasambhārā』』ti. Pañca kappasatānāhaṃ, ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viya-saddo hi idha luttaniddiṭṭho, etena pubbenivāsānussatiñāṇe attano ñāṇavasībhāvaṃ dīpeti.
Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsañāṇañca siddhaṃ, taṃ dassetuṃ 『『cattāro』』tiādinā dutiyaṃ gāthamāha. Tattha cattāro satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni. Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā bhāvanāpāripūriṃ gatā eva honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati – 『『catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā』』tiādīhi (dī. ni. 3.143) sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ gacchante itare agacchantā nāma natthīti. Bhāvayanti bhāvanāhetu. Sesaṃ vuttanayameva.
Sobhitattheragāthāvaṇṇanā niṭṭhitā.
- Valliyattheragāthāvaṇṇanā
Yaṃkiccaṃ daḷhavīriyenātiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anuggaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi . Tattha nisinnaṃ bhagavantaṃ pupphehi ca candanena ca pūjetvā ambaphalāni datvā pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ brāhmaṇakule nibbattitvā 『『kaṇhamitto』』ti laddhanāmo vayappatto satthu vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa santike pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ nissāyeva vasati. Bhikkhū 『『yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī』』ti valliyotveva samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ theraṃ pucchanto –
167.
『『Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;
Karissaṃ nāvarajjhissaṃ, passa vīriyaṃ parakkamaṃ.
168.
『『Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;
Ahaṃ monena monissaṃ, gaṅgāsotova sāgara』』nti. – gāthādvayaṃ abhāsi;
Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena vīriyena thirena parakkamena, daḷhavīriyena vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme vidhinā īraṇato 『『vīriyaṃ』』, paraṃ paraṃ ṭhānaṃ akkamanato 『『parakkamo』』ti ca laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti attano kattukāmataṃ dasseti.
Tvañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho. Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto ekaṃsato ogāhati, evaṃ 『『ahaṃ kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ me ācikkhathā』』ti theraṃ kammaṭṭhānaṃ yāci.
Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.75-105) –
『『Pañca kāmaguṇe hitvā, piyarūpe manorame;
Asīti koṭiyo hitvā, pabbajiṃ anagāriyaṃ.
『『Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;
Vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.
『『Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;
Nāhaṃ jānāmi buddhoti, akāsiṃ paṭisanthāraṃ.
『『Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;
Devatānusi gandhabbo, adu sakko purindado.
『『Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;
Virocesi disā sabbā, udayaṃ sūriyo yathā.
『『Sahassārāni cakkāni, pāde dissanti mārisa;
Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.
『『Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me;
Namhi devā na gandhabbo, namhi sakko purindado.
『『Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ;
Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ.
『『Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ;
Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ.
『『Yadi buddhosi sabbaññū, nisīda tvaṃ mahāmune;
Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ.
『『Pattharitvājinacammaṃ , adāsi satthuno ahaṃ;
Nisīdi tattha bhagavā, sīhova girigabbhare.
『『Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ;
Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ.
『『Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ;
Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ.
『『Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ;
Pasannacitto sumano, vipulāya ca pītiyā.
『『Ajinamhi nisīditvā, sumedho lokanāyako;
Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā.
『『Iminā phaladānena, gandhamālehi cūbhayaṃ;
Pañcavīse kappasate, devaloke ramissati.
『『Anūnamanasaṅkappo, vasavattī bhavissati;
Chabbīsatikappasate, manussattaṃ gamissati.
『『Bhavissati cakkavattī, cāturanto mahiddhiko;
Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ.
『『Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ;
Eteneva upāyena, saṃsarissati so bhave.
『『Sabbattha pūjito hutvā, devatte atha mānuse;
Pacchime bhave sampatte, brahmabandhu bhavissati.
『『Agārā abhinikkhamma, anagārī bhavissati;
Abhiññāpāragū hutvā, nibbāyissatināsavo.
『『Idaṃ vatvāna sambuddho, sumedho lokanāyako;
Mama nijjhāyamānassa, pakkāmi anilañjase.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;
Bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.
『『Mātukucchigate mayi, annapānañca bhojanaṃ;
Mātuyā mama chandena, nibbattati yadicchakaṃ.
『『Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;
Oropitamhi kesamhi, arahattamapāpuṇiṃ.
『『Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;
Tiṃsakappasahassamhi, mama kammamanussariṃ.
『『Namo te purisājañña, namo te purisuttama;
Tava sāsanamāgamma, pattomhi acalaṃ padaṃ.
『『Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti.
Valliyattheragāthāvaṇṇanā niṭṭhitā.
- Vītasokattheragāthāvaṇṇanā
Kese me olikhissantītiādikā āyasmato vītasokattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho 『『udumbarapupphasadisā dullabhadassanā buddhā bhagavanto, idāneva upagantabbā』』ti mahatiyā parisāya saddhiṃ satthāraṃ daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya kālaṅkato devesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti, tassa vītasokoti nāma ahosi. So vayappatto khattiyakumārehi sikkhitabbavijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ gahetvā kāyaṃ olokento valitapalitādīni disvā sañjātasaṃvego vipassanāya cittaṃ otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattattherassa santike pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.9-26) –
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.
『『Nadīsotapaṭibhāgā, sissā āyanti me tadā;
Tesāhaṃ mante vācemi, rattindivamatandito.
『『Siddhattho nāma sambuddho, loke uppajji tāvade;
Tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.
『『Mama aññataro sisso, sissānaṃ so kathesi me;
Sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.
『『Buddho loke samuppanno, sabbaññū lokanāyako;
Tassānuvattati jano, lābho amhaṃ na vijjati.
『『Adhiccuppattikā buddhā, cakkhumanto mahāyasā;
Yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.
『『Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;
Assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.
『『Odumbarikapupphaṃva, candamhi sasakaṃ yathā;
Vāyasānaṃ yathā khīraṃ, dullabho lokanāyako.
『『Buddho lokamhi uppanno, manussattampi dullabhaṃ;
Ubhosu vijjamānesu, savanañca sudullabhaṃ.
『『Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;
Etha sabbe gamissāma, sammāsambuddhasantikaṃ.
『『Kamaṇḍaludharā sabbe, kharājinanivāsino;
Te jaṭābhārabharitā, nikkhamuṃ vipinā tadā.
『『Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;
Āsattidosarahitā, asambhītāva kesarī.
『『Appakiccā aloluppā, nipakā santavuttino;
Uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.
『『Diyaḍḍhayojane sese, byādhi me upapajjatha;
Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.
『『Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto –
169.
『『Kese me olikhissanti, kappako upasaṅkami;
Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.
170.
『『Tuccho kāyo adissittha, andhakāre tamo byagā;
Sabbe coḷā samucchinnā, natthi dāni punabbhavo』』ti. – gāthādvayaṃ abhāsi;
Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye 『『mama kese olikhissaṃ kappemī』』ti kesādīnaṃ chedanādivasena kappanato kappako nhāpito maṃ upagacchi. Tatoti kappakato. Sarīraṃ paccavekkhisanti sabbakāyike ādāse palitavalitamukhanimittādidassanamukhena 『『abhibhūto vata jarāya me kāyo』』ti jarābhibhūtaṃ attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuvasukhasabhāvādīhi ritto hutvā me kāyo adissatha paññāyi. Kasmā? Andhakāre tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādiākāraṃ gaṇhanti, tasmiṃ andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena ñāṇālokena avijjātamo vigato, tato eva sabbe coḷā samucchinnā corā viya kusalabhaṇḍacchedanato, sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā 『『coḷā』』ti laddhanāmā kilesā samucchinnā. Aggamaggena samugghāṭitattā eva ca nesaṃ natthi dāni punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.
Vītasokattheragāthāvaṇṇanā niṭṭhitā.
- Puṇṇamāsattheragāthāvaṇṇanā
Pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbiyakule nibbatti. Tassa kira jātadivase tasmiṃ gehe sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.1-8) –
『『Tisso nāmāsi bhagavā, sayambhū aggapuggalo;
Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.
『『Vinataṃ dhanumādāya, bhakkhatthāya cariṃ ahaṃ;
Maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.
『『Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;
Cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.
『『Pasannacitto sumano, vipulāya ca pītiyā;
Buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.
『『Dvenavute ito kappe, paṃsukūlamavandahaṃ;
Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne vasati, tassa ca acirāgatasseva sato putto kālamakāsi. Dārakamātā therassa āgatabhāvaṃ sutvā, 『『mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyu』』nti taṃ uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā palobhetuṃ ārabhi. Thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano paṭipattikittanamukhena tassā dhammaṃ desento –
171.
『『Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;
Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.
172.
『『Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;
Ajjhattañca bahiddhā ca, tuccho kāyo adissathā』』ti. –
Gāthādvayaṃ abhāsi.
Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṃkilesadhammavibhāvanena tappahānasādhanena ca visesato nāmakāye guṇaṃ ādaṃseti. Tenāha –
『『Dhammādāsaṃ gahetvāna, ñāṇadassanamattano;
Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhira』』nti. –
Imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā 『『anicca』』ntipi 『『dukkha』』ntipi 『『anattā』』tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandhapañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ 『『avijjānivutassa, bhikkhave, bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato』』tiādīsu (saṃ. ni. 2.19) 『『kāyo』』ti vuccati. 『『Adissathā』』ti ca iminā yadeva kāye daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.
Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
- Nandakattheragāthāvaṇṇanā
Yathāpibhaddo ājaññoti āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle paccantadese uppajjitvā viññutaṃ patto vanacāriko hutvā vicaranto ekadivasaṃ satthu caṅkamanaṭṭhānaṃ disvā pasannacitto vālukā okiri. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ gahapatikule nibbatti, tassa nandakoti nāmaṃ akaṃsu. Jeṭṭhakabhātā panassa bharato nāma. Tassa pubbayogo anantaravatthusmiṃ āvibhavissati. Te ubhopi viññutaṃ patvā āyasmantaṃ soṇaṃ koḷivisaṃ pabbajitaṃ sutvā 『『soṇopi nāma tathāsukhumālo pabbaji, kimaṅgaṃ pana maya』』nti pabbajiṃsu. Tesu bharato nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Nandako pana kilesānaṃ balavabhāvena tāva vipassanaṃ ussukkāpetuṃ nāsakkhi, vipassanāya kammaṃ karoti eva. Athassa bharatatthero āsayaṃ ñatvā avassayo bhavitukāmo taṃ pacchāsamaṇaṃ katvā vihārato nikkhamitvā maggasamīpe nisinno vipassanākathaṃ kathesi.
Tena ca samayena sakaṭasatthe gacchante eko sakaṭe yutto goṇo cikkhallaṭṭhāne sakaṭaṃ uddharituṃ asakkonto paripati. Tato naṃ satthavāho sakaṭā mocetvā tiṇañca pānīyañca datvā parissamaṃ apanetvā puna dhure yojesi. Tato goṇo vūpasantaparissamo laddhabalo taṃ sakaṭaṃ cikkhallaṭṭhānato uddharitvā thale patiṭṭhāpesi. Atha bharatatthero nandakassa 『『passasi no tvaṃ, āvuso nandaka, imassa kamma』』nti taṃ nidassetvā tena 『『passāmī』』ti vutte 『『imamatthaṃ suṭṭhu upadhārehī』』ti āha. Itaro 『『yathāyaṃ goṇo vūpasantaparissamo paṅkaṭṭhānato bhāraṃ ubbahati, evaṃ mayāpi saṃsārapaṅkato attā uddharitabbo』』ti tamevārammaṇaṃ katvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.90-95) –
『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;
Vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.
『『Ucchaṅgena pulinaṃ gayha, caṅkame okiriṃ ahaṃ;
Pasannacitto sumano, sugatassa sirīmato.
『『Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;
Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano jeṭṭhabhātikassa bharatattherassa santike aññaṃ byākaronto –
173.
『『Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;
Bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuraṃ.
174.
『『Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;
Ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa』』nti. – gāthādvayaṃ abhāsi;
Tattha bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuranti 『『mayhaṃ jātibalavīriyānaṃ ananucchavikametaṃ yadidaṃ āgatassa bhārassa avahana』』nti saṃvegaṃ labhitvā adīno adīnamānaso alīnacitto. 『『Alīno』』ti vā pāṭho, so eva attho. Bhiyyo punappunaṃ bhiyyosomattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa gāthāvaṇṇanāyaṃ vuttanayameva.
Nandakattheragāthāvaṇṇanā niṭṭhitā.
- Bharatattheragāthāvaṇṇanā
Ehi, nandaka, gacchāmāti āyasmato bharatattherassa gāthā. Kā uppatti? Ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā, 『『abhiruhatu bhagavā upāhanā, yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』ti āha. Abhiruhi bhagavā tassa anuggaṇhanatthaṃ upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campānagare gahapatikule nibbatti, bharatotissa nāmaṃ ahosi. So viññutaṃ patto soṇattherassa pabbajitabhāvaṃ sutvā 『『sopi nāma pabbajī』』ti sañjātasaṃvego pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.71-89) –
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Divāvihārā nikkhamma, pathamāruhi cakkhumā.
『『Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.
『『Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;
Pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.
『『Abhirūha mahāvīra, sugatinda vināyaka;
Ito phalaṃ labhissāmi, so me attho samijjhatu.
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.
『『Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Buddhassa giramaññāya, sabbe devā samāgatā;
Udaggacittā sumanā, vedajātā katañjalī.
『『Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;
Pañcapaññāsakkhattuñca, devarajjaṃ karissati.
『『Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Aparimeyye ito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Devaloke manusse vā, nibbattissati puññavā;
Devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.
『『Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;
Rathā vājaññasaṃyuttā, sadā pātubhavanti me.
『『Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;
Kesesu chijjamānesu, arahattamapāpuṇiṃ.
『『Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;
Datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.
『『Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;
Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā vuttanayena aññābyākaraṇe kate 『『idāni nandakopi arahā jāto, handa mayaṃ ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmāti uppannaṃ parivitakkaṃ nandakattherassa kathento –
175.
『『Ehi nandaka gacchāma, upajjhāyassa santikaṃ;
Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.
176.
『『Yāya no anukampāya, amhe pabbājayī muni;
So no attho anuppatto, sabbasaṃyojanakkhayo』』ti. – gāthādvayaṃ abhāsi;
Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa, sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ yathābhūtavilokanena sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ 『『sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā』』ti āha. Yathābhuccaguṇābhibyāhāratāya abhītanādabhāvato sīhanādaṃ buddhassa sammāsambuddhassa tato eva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā sāvakabuddhādīnaṃ seṭṭhassa sammukhā purato nadissāmāti attho.
Yathā pana sīhanādaṃ naditukāmo, taṃ dassento 『『yāyā』』ti gāthamāha. Tattha yāyāti yadatthaṃ, yāya yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho anuppattoti so attho sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi anuppatto, adhigatoti attho.
Bharatattheragāthāvaṇṇanā niṭṭhitā.
- Bhāradvājattheragāthāvaṇṇanā
Nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ vallikāraphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa 『『kaṇhadinno』』ti nāmaṃ akāsi. Tassa viññutaṃ pattakāle 『『tāta, asukassa nāma ācariyassa santike sippaṃ sikkhitvā ehī』』ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70) –
『『Sumano nāma sambuddho, takkarāyaṃ vasī tadā;
Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā pabbajitvā nacirasseva arahattaṃ sacchākāsi. Atha putto satthāraṃ vandituṃ rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto 『『pitāpi kho me pabbajito, kiṃ nu kho tena pabbajjākiccaṃ matthakaṃ pāpita』』nti vīmaṃsanto khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo, 『『sādhu, kho tumhehi kataṃ pabbajantehi, pabbajjākiccaṃ pana matthakaṃ pāpita』』nti pucchi. Bhāradvājo puttassa adhigamaṃ dīpento –
177.
『『Nadanti evaṃ sappaññā, sīhāva girigabbhare;
Vīrā vijitasaṅgāmā, jetvā māraṃ savāhanaṃ.
178.
『『Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;
Ahañca vitto sumano, puttaṃ disvā anāsava』』nti. – gāthādvayaṃ abhāsi;
Tattha nadantīti yathābhuccaguṇābhibyāhāravasena abhītanādaṃ nadanti gajjanti. Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānavīriyasampannatāya vīrā, tato eva anavasesasaṃkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho.
Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ, 『『satthā ca pariciṇṇo me』』ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena mayā pariciṇṇo upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṅgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgatamaggānuppattiyā sīladiṭṭhisāmaññagamanena ariyasaṅgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho.
Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.
- Kaṇhadinnattheragāthāvaṇṇanā
Upāsitāsappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā kaṇhadinnoti laddhanāmo vayappatto upanissayasampattiyā codiyamāno dhammasenāpatiṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.61-65) –
『『Sobhito nāma sambuddho, cittakūṭe vasī tadā;
Gahetvā giripunnāgaṃ, sayambhuṃ abhipūjayiṃ.
『『Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto –
179.
『『Upāsitā sappurisā, sutā dhammā abhiṇhaso;
Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.
180.
『『Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;
Na cāhu na ca me bhavissati, na ca me etarahi vijjatī』』ti. –
Gāthādvayaṃ abhāsi.
Tattha upāsitāti paricaritā paṭipattipayirupāsanāya payirupāsitā. Sappurisāti santehi sīlādiguṇehi samannāgatā purisā, ariyapuggalā sāriputtattherādayo. Etena purimacakkadvayasampattimattano dasseti. Na hi patirūpadesavāsena vinā sappurisūpanissayo sambhavati. Sutā dhammāti saccapaṭiccasamuppādādipaṭisaṃyuttadhammā sotadvārānusārena upadhāritā. Etena attano bāhusaccaṃ dassento pacchimacakkadvayasampattiṃ dasseti. Abhiṇhasoti bahuso na kālena kālaṃ. Idañca padaṃ 『『upāsitā sappurisā』』ti etthāpi yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vuttarūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ nibbānapatiṭṭhaṃ taṃsampāpakaṃ añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ.
Bhavarāgahatassame satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna me na vijjatīti tato eva puna idāni bhavarāgo me natthi. Na cāhu na me bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi, āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati, pahīnoti attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo vuttoti sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti.
Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Catutthavaggo
-
Migasirattheragāthāvaṇṇanā
Yatoahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto kusaṭṭhakaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā migasiranakkhattena jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijappetvā tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā 『『ayaṃ satto asukaṭṭhāne nibbatto』』ti jānāti.
So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya lokena sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ gantvā attano ānubhāvaṃ pakāsento – 『『ahaṃ, bho gotama, matānaṃ nibbattaṭṭhānaṃ jānāmī』』ti vatvā, 『『kathaṃ pana tvaṃ jānāsī』』ti vutte, 『『chavasīsāni āharāpetvā mantaṃ parijappetvā nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ jānāmī』』ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā, 『『kathehi tāva tassa gatiṃ, yassidaṃ sīsakapāla』』nti āha. So taṃ kapālaṃ mantaṃ parijappetvā nakhena ākoṭetvā neva antaṃ na koṭiṃ passati. Atha satthārā, 『『na sakkosi paribbājakā』』ti vutte , 『『upaparikkhissāmi tāvā』』ti vatvā punappunaṃ parivattentopi na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā 『『kilamasi paribbājakā』』ti āha. So 『『āma, kilamāmi, na imassa gatiṃ jānāmi, tumhe pana jānāthā』』ti. 『『Ahaṃ etaṃ jānāmi, ito uttaritarampi jānāmī』』ti vatvā 『『nibbānaṃ gato so』』ti āha. Paribbājako 『『imaṃ vijjaṃ mayhaṃ dethā』』ti āha. 『『Tena hi pabbajā』』ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānābhiññāsu patiṭṭhitassa vipassanāya kammaṃ upadisi. So vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.56-60) –
『『Kassapassa bhagavato, brāhmaṇassa vusīmato;
Pasannacitto sumano, kusaṭṭhakamadāsahaṃ.
『『Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;
Duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto –
181.
『『Yato ahaṃ pabbajito, sammāsambuddhasāsane;
Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.
182.
『『Brahmuno pekkhamānassa, tato cittaṃ vimucci me;
Akuppā me vimuttīti, sabbasaṃyojanakkhayā』』ti. – gāthādvayaṃ abhāsi;
Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhuti ahaṃ pabbajito buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti saṃkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammasavanena uṭṭhahiṃ. Evaṃ uggacchanto kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ atikkamiṃ.
Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena 『『ayaṃ kulaputto mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī』』ti pekkhantassa tato anāgāmimaggādhigamato pacchā aggamaggādhigamena mama cittaṃ sabbasaṃkilesato accantameva mucci. Akuppāme vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattā eva sabbesaṃ saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.
Migasirattheragāthāvaṇṇanā niṭṭhitā.
- Sivakattheragāthāvaṇṇanā
Aniccānigahakānīti āyasmato sivakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.117-121) –
『『Esanāya carantassa, vipassissa mahesino;
Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.
『『Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;
Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto –
183.
『『Aniccāni gahakāni, tattha tattha punappunaṃ;
Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
184.
『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, thūṇikā ca vidālitā;
Vimariyādikataṃ cittaṃ, idheva vidhamissatī』』ti. – gāthādvayaṃ abhāsi;
Tattha aniccāni gahakāni, tattha tattha punappunanti tasmiṃ tasmiṃ bhave punappunaṃ nibbattamānāni gahakāni attabhāvagehāni na nibbāni anavaṭṭhitāni ittarāni parittakālāni. Gahakāraṃ gavesantoti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ pariyesanto ettakaṃ kālaṃ anuvicarinti adhippāyo. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ . Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto vicarinti attho.
Gahakārakadiṭṭhosīti idāni pana yena so sakkā daṭṭhuṃ, tena ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca vidālitāti idāni tayā kātabbassa attabhāvagehassa avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ āpāditaṃ. Tato eva idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena nirujjhissatīti attho.
Sivakattheragāthāvaṇṇanā niṭṭhitā.
- Upavāṇattheragāthāvaṇṇanā
Arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyosomattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.122-178) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Jalitvā aggikkhandhova, sambuddho parinibbuto.
『『Mahājanā samāgamma, pūjayitvā tathāgataṃ;
Cittaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.
『『Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;
Sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.
『『Paṭhamā kañcanamayā, dutiyā ca maṇimayā;
Tatiyā rūpiyamayā, catutthī phalikāmayā.
『『Tattha pañcamikā ceva, lohitaṅkamayā ahu;
Chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.
『『Jaṅghā maṇimayā āsi, vedikā ratanāmayā;
Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.
『『Devā tattha samāgantvā, ekato mantayuṃ tadā;
Mayampi thūpaṃ kassāma, lokanāthassa tādino.
『『Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;
Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.
『『Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;
Thūpo dviyojanubbedho, timiraṃ byapahanti so.
『『Nāgā tattha samāgantvā, ekato mantayuṃ tadā;
Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.
『『Mā no pamattā assumha, appamattā sadevakā;
Mayampi thūpaṃ kassāma, lokanāthassa tādino.
『『Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;
Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.
『『Sabbaṃ maṇimayaṃ āsi, yāvatā buddhacetiyaṃ;
Tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.
『『Garuḷā ca samāgantvā, ekato mantayuṃ tadā;
Manussā devanāgā ca, buddhapūjaṃ akaṃsu te.
『『Mā no pamattā assumha, appamattā sadevakā;
Mayampi thūpaṃ kassāma, lokanāthassa tādino.
『『Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;
Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.
『『Catuyojanamubbedho, buddhathūpo virocati;
Obhāseti disā sabbā, sataraṃsīva uggato.
『『Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;
Manussā ceva devā ca, nāgā ca garuḷā tathā.
『『Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;
Mā no pamattā assumha, appamattā sadevakā.
『『Mayampi thūpaṃ kassāma, lokanāthassa tādino;
Ratanehi chādessāma, āyataṃ buddhacetiyaṃ.
『『Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
Pañcayojanamubbedho, thūpo obhāsate tadā.
『『Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;
Manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.
『『Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;
Mā no pamattā assumha, appamattā sadevakā.
『『Mayampi thūpaṃ kassāma, lokanāthassa tādino;
Phalikā chādayissāma, āyataṃ buddhacetiyaṃ.
『『Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
Chayojanikamubbedho, thūpo obhāsate tadā.
『『Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;
Manujā devatā nāgā, kumbhaṇḍā garuḷā tathā.
『『Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;
Mayampi thūpaṃ kassāma, lokanāthassa tādino.
『『Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;
Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.
『『Sattayojanamubbedho, thūpo obhāsate tadā;
Rattindivā na ñāyanti, āloko hoti sabbadā.
『『Abhibhonti na tassābhā, candasūrā satārakā;
Samantā yojanasate, padīpopi na pajjali.
『『Tena kālena ye keci, thūpaṃ pūjenti mānusā;
Na te thūpaṃ āruhanti, ambare ukkhipanti te.
『『Devehi ṭhapito yakkho, abhisammatanāmako;
Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.
『『Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;
Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.
『『Viruddhā ye pāvacane, pasannā ye ca sāsane;
Pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.
『『Nagare haṃsavatiyā, ahosiṃ bhatako tadā;
Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.
『『Uḷāro bhagavā neso, yassa dhātughare disaṃ;
Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.
『『Ahampi kāraṃ kassāmi, lokanāthassa tādino;
Tassa dhammesu dāyādo, bhavissāmi anāgate.
『『Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;
Veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.
『『Abhisammatako gayha, ambare hāsi me dhajaṃ;
Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.
『『Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;
Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.
『『So me kathesi ānandī, pītisañjananaṃ mama;
Tassa dhajassa vipākaṃ, anubhossasi sabbadā.
『『Hatthiassarathāpattī, senā ca caturaṅginī;
Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
『『Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;
Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
『『Chaḷasīti sahassāni, nāriyo samalaṅkatā;
Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
『『Aḷārapamhā hasulā, susaññā tanumajjhimā;
Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
『『Tiṃsakappasahassāni, devaloke ramissasi;
Asītikkhattuṃ devindo, devarajjaṃ karissasi.
『『Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Devalokā cavitvāna, sukkamūlena codito;
Puññakammena saññutto, brahmabandhu bhavissasi.
『『Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
Gotamassa bhagavato, sāsane pabbajissasi.
『『Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
Upavāṇoti nāmena, hessasi satthu sāvako.
『『Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
Sumutto saravegova, kilese jhāpayiṃ mama.
『『Cakkavattissa santassa, cātuddīpissarassa me;
Tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.
『『Satasahassito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Athāyasmā upavāṇo bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato vātābādho uppajji. Therassa ca gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavedesi. Athāyasmā upavāṇo nivāsetvā pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo 『『kenaci aññena payojanena thero āgato』』ti ñatvā, 『『vadeyyātha, bhante, kenattho』』ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto –
185.
『『Arahaṃ sugato loke, vātehābādhiko muni;
Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
186.
『『Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;
Apacitopaceyyānaṃ, tassa icchāmi hātave』』ti. – gāthādvayaṃ abhāsi;
Tassattho – yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisārakosalarājādīhi sakkato, apaceyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhanagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace, brāhmaṇa, uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ icchāmīti. Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti.
Upavāṇattheragāthāvaṇṇanā niṭṭhitā.
- Isidinnattheragāthāvaṇṇanā
Diṭṭhāmayāti āyasmato isidinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā bodhiyā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo vayappatto satthu candanamāḷapaṭiggahaṇe pāṭihāriyaṃ disvā pasannamānaso satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa hitānukampinī devatā taṃ codentī –
187.
『『Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;
Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.
188.
『『Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;
Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā』』ti. –
Gāthādvayamabhāsi.
Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattā eva 『『kāmā nāmete aniccā dukkhā vipariṇāmadhammā』』ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhāti sārattā hutvā bahalarāgarattā maṇīsu kuṇḍalesu ca, maṇicitesu vā kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā aññaṃ karontā diṭṭhā mayāti attho.
Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ yāthāvato addhā ekaṃsena na jānanti. Evaṃ bhūtā ca 『『kāmā aniccā』』iti cāpi āhu ahosi, sattapakati vicittasabhāvāti adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako saṃvegajāto pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.46-50) –
『『Vipassino bhagavato, bodhiyā pādaputtame;
Sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.
『『Ekanavutito kappe, abījiṃ bodhimuttamaṃ;
Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākaronto imā eva gāthā abhāsīti.
Isidinnattheragāthāvaṇṇanā niṭṭhitā.
- Sambulakaccānattheragāthāvaṇṇanā
Devocāti āyasmato sambulakaccānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito catunavutikappamatthake kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā 『『sambulo』』ti laddhanāmo kaccānagottatāya sambulakaccānoti paññāyittha.
So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavantasamīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ mahā akālamegho satapaṭalasahassapaṭalo thanento gajjanto vijjullatā nicchārento gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā acchataracchuvanamahiṃsahatthiādayo bhītatasitā bhītaravaṃ viraviṃsu. Thero pana āraddhavipassanattā kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90) –
『『Sataraṃsī nāma bhagavā, sayambhū aparājito;
Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.
『『Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
Pasannacitto sumano, tālaphalaṃ adāsahaṃ.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena aññaṃ byākaronto –
189.
『『Devo ca vassati, devo ca gaḷagaḷāyati,
Ekako cāhaṃ bherave bile viharāmi;
Tassa mayhaṃ ekakassa bherave bile viharato,
Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
190.
『『Dhammatā mamesā yassa me, ekakassa bherave bile;
Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā』』ti. –
Gāthādvayaṃ abhāsi.
Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca, 『『gaḷagaḷā』』ti ca karonto gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ sarīrassa chambhitattaṃ vā lomahaṃsanamattaṃ vā natthi.
Kasmāti tattha kāraṇamāha 『『dhammatā mamesā』』ti. Apariññātavatthukassa hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā mamesā mama dhammasabhāvo esoti aññaṃ byākāsi.
Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.
- Nitakattheragāthāvaṇṇanā
Kassaselūpamaṃ cittanti āyasmato nitakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle bandhumatīnagare ārāmagopako hutvā jīvanto ekadivasaṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo ahosi. Satthā taṃ anuggaṇhanto ākāseyeva ṭhatvā paṭiggaṇhi. So taṃ datvā uḷāraṃ pītisomanassaṃ paṭisaṃvedi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā nitakoti laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto ghaṭento arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99) –
『『Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
『『Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.
『『Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna, vippasannena cetasā.
『『Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā there phalasukhena nibbānasukhena viharante padhānapariggāhako thero taṃ āraññāyatanaṃ gantvā tattha vasantānaṃ bhikkhūnaṃ pariggaṇhanatthaṃ 『『kassa selūpama』』ntiādinā paṭhamaṃ gāthamāha.
-
Tattha kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti imasmiṃ araññāyatane vasantesu kassa bhikkhuno cittaṃ aggaphalādhigamena ekaghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyā ca ṭhitaṃ sabbehipi lokadhammehi nānukampati na vedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ 『『viratta』』ntiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kuppanīyeti paṭighaṭṭhānīye, sabbasmimpi āghātavatthusmiṃ. Na kuppatīti na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa ariyapuggalassa cittaṃ mano evaṃ vuttanayena tādibhāvena bhāvitaṃ, kuto taṃ dukkhamessatīti taṃ puggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
-
Evaṃ aniyamavasena pucchitamatthaṃ nitakatthero attūpanāyikaṃ katvā vissajjento 『『mama selūpamaṃ citta』』ntiādinā dutiyagāthāya aññaṃ byākāsi. Taṃ vuttatthameva.
Nitakattheragāthāvaṇṇanā niṭṭhitā.
- Soṇapoṭiriyaputtattheragāthāvaṇṇanā
Na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ satthuno adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ poṭiriyassa nāma gāmabhojakassa putto hutvā nibbatti, soṇotissa nāmaṃ ahosi. So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā vuttanayena pabbajite, senāpati 『『rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā』』ti pabbaji? Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā anupiyāyaṃ ambavane viharanto attano obhāsaṃ pharāpetvā tenassa satiṃ janetvā imāya gāthāya taṃ ovadanto –
193.
『『Na tāva supituṃ hoti, ratti nakkhattamālinī;
Paṭijaggitumevesā, ratti hoti vijānatā.
194.
『『Hatthikkhandhāvapatitaṃ , kuñjaro ce anukkame;
Saṅgāme me mataṃ seyyo, yañce jīve parājito』』ti. – gāthādvayaṃ abhāsi;
Tattha na tāva supituṃ hoti, ratti nakkhattamālinīti aṭṭhahi akkhaṇehi vajjitaṃ navamaṃ khaṇaṃ labhitvā ṭhitassa viññujātikassa yāva na arahattaṃ hatthagataṃ hoti, tāva ayaṃ nakkhattamālinī ratti supituṃ niddāyituṃ na hoti, supanassa kālo na hoti. Apica kho paṭijaggitumevesā, ratti hoti vijānatāti esā ratti nāma manussānaṃ migapakkhīnañca niddūpagamanena visesato nissaddavelābhūtā paṭipattiṃ attani sañjaggituṃ jāgariyānuyogamanuyuñjitumeva vijānatā viññunā icchitā hotīti.
Taṃ sutvā soṇo saṃviggataramānaso hirottappaṃ paccupaṭṭhapetvā abbhokāsikaṅgaṃ adhiṭṭhāya vipassanāya kammaṃ karonto 『『hatthikkhandhova patita』』nti dutiyaṃ gāthamāha. Tattha avapatitanti avamukhaṃ patitaṃ uddhaṃpādaṃ adhomukhaṃ patitaṃ. Kuñjaro ce anukkameti kuñjaro anukkameyya ce. Idaṃ vuttaṃ hoti – yadāhaṃ hatthimāruhitvā saṅgāmaṃ paviṭṭho hatthikkhandhato patito, tadāhaṃ saṅgāme tena hatthinā maddito mato ahosiṃ ce, taṃ me maraṇaṃ seyyo, yañce idāni kilesehi parājito jīveyyaṃ, taṃ na seyyoti. Imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.1-6) –
『『Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;
Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
『『Kurañjiyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa tādino, pasanno sehi pāṇibhi.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā 『『satthārā vuttaṃ, attanā vutta』』nti ubhayañhi gāthaṃ 『『hatthikkhandhāvapatita』』ntiādinā paccudāhāsi. Tena idameva aññābyākaraṇaṃ ahosīti.
Soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā.
- Nisabhattheragāthāvaṇṇanā
Pañcakāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannacitto kapitthaphalamadāsi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So arahattaṃ pana patvā attano sahāyabhikkhū pamādavihārena kālaṃ vītināmente disvā te ovadanto –
195.
『『Pañca kāmaguṇe hitvā, piyarūpe manorame;
Saddhāya gharā nikkhamma, dukkhassantakaro bhave』』ti. –
Paṭhamaṃ gāthaṃ abhāsi.
Tassattho – bālaputhujjanassa piyāyitabbasabhāvatāya piyarūpe manuññasabhāvatāya manorame rūpādike pañca kāmaguṇe kāmakoṭṭhāse hitvā pahāya pariccajitvā kammaphalasaddhāya ratanattayasaddhāya ca vasena gharā gharabandhanato nikkhamma nikkhamitvā pabbajjaṃ upagato viññujātiko pabbajitakālato paṭṭhāya ghaṭento vāyamanto vaṭṭadukkhassa antakaro bhave bhaveyyāti. Evaṃ te bhikkhū ovaditvā 『『ayaṃ pare eva saññāpento viharati, 『『sayaṃ pana akārako』ti mā cintayitthā』』ti tesaṃ attano paṭipannabhāvaṃ pakāsento –
196.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, sampajāno patissato』』ti. –
Dutiyagāthāya aññaṃ byākāsi. Tattha nābhinandāmi maraṇanti maraṇaṃ na abhikaṅkhāmi. Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ, tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya kilesābhisaṅkhāre ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya attano maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ anabhinandanto maraṇampi anabhinandati nāma kāraṇassa eva suppahīnattā. Tenāha – 『『nābhinandāmi maraṇaṃ, nābhinandāmi jīvita』』nti. Yadi evaṃ khīṇāsavassa parinibbānābhikaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti āha 『『kālañca paṭikaṅkhāmi, sampajāno patissato』』ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva tassa samugghāṭitattāti.
Nisabhattheragāthāvaṇṇanā niṭṭhitā.
- Usabhattheragāthāvaṇṇanā
Ambapallavasaṅkāsanti āyasmato usabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso kosambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbattitvā usabhoti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. So pabbajitakālato paṭṭhāya samaṇadhammaṃ akatvā divā saṅgaṇikārāmo sakalarattiṃ niddāyamāno vītināmeti. So ekadivasaṃ muṭṭhassati asampajāno niddaṃ okkanto supine kesamassuṃ ohāretvā ambapallavavaṇṇaṃ cīvaraṃ pārupitvā hatthigīvāyaṃ nisīditvā nagaraṃ piṇḍāya paviṭṭhaṃ tattheva manusse sampatte disvā lajjāya hatthikkhandhato oruyha attānaṃ disvā paṭibuddho, 『『īdisaṃ nāma supinaṃ muṭṭhassatinā asampajānena niddāyamānena mayā diṭṭha』』nti uppannasaṃvego vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.12-16) –
『『Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
Rathiyaṃ paṭipajjantaṃ, kosambaṃ adadiṃ tadā.
『『Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha thero yathādiṭṭhaṃ supinaṃ aṅkusaṃ katvā arahattassa adhigatattā tasseva supinassa kittanavasena aññaṃ byākaronto –
197.
『『Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;
Nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.
198.
『『Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;
Sohaṃ ditto tadā santo, patto me āsavakkhayo』』ti. – gāthādvayamāha;
Tattha ambapallavasaṅkāsaṃ, aṃse katvāna cīvaranti ambapallavākāraṃ pavāḷavaṇṇaṃ cīvaraṃ khandhe karitvā uttarāsaṅgaṃ karitvā. Gāmanti attano rājadhāniṃ hatthikkhandhe nisinno piṇḍāya pāvisiṃ, paviṭṭhamattova mahājanena olokiyamāno hatthikkhandhato oruyha ṭhito paṭibujjhiṃ, pabuddhova saṃvegaṃ alabhiṃ tadā 『『muṭṭhassati asampajāno hutvā niddāyokkamanena etaṃ jāta』』nti. Apare pana 『『rājāva hutvā rattibhāge evarūpaṃ supinaṃ disvā vibhātāya rattiyā hatthikkhandhaṃ āruyha nagaravīthiyaṃ caranto taṃ supinaṃ saritvā hatthikkhandhato oruyha saṃvegaṃ labhitvā satthu santike pabbajitvā arahattaṃ patvā udānaṃ udānento imā gāthā abhāsī』』ti vadanti. Dittoti tasmiṃ rājakāle jātimadabhogamadādiparidappito samāno saṃvegamalabhinti yojanā.
Usabhattheragāthāvaṇṇanā niṭṭhitā.
- Kappaṭakurattheragāthāvaṇṇanā
Ayamitikappaṭoti āyasmato kappaṭakurattherassa gāthā. Kā uppatti. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ vinatāya nāma nadiyā tīre aññatarasmiṃ rukkhamūle nisinnaṃ disvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā yāva vayappatti, tāva aññaṃ upāyaṃ ajānanto kappaṭakhaṇḍanivāsano sarāvahattho tattha tattha kuraṃ pariyesanto vicari, tena kappaṭakurotveva paññāyittha. So vayappatto tiṇaṃ vikkiṇitvā jīvikaṃ kappento ekadivasaṃ tiṇalāvanatthaṃ araññaṃ gato tattha aññataraṃ khīṇāsavattheraṃ disvā taṃ upasaṅkamitvā vanditvā nisīdi. Tassa thero dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho 『『kiṃ me imāya kicchajīvikāyā』』ti pabbajitvā attano nivatthakappaṭacoḷaṃ ekasmiṃ ṭhāne nikkhipi. Yadā cassa anabhirati uppajjati, tadā taṃ kappaṭaṃ olokentassa anabhirati vigacchati, saṃvegaṃ paṭilabhi. Evaṃ karonto sattakkhattuṃ uppabbaji. Tassa taṃ kāraṇaṃ bhikkhū bhagavato ārocesuṃ. Athekadivasaṃ kappaṭakuro bhikkhu dhammasabhāyaṃ parisapariyante nisinno niddāyati, taṃ bhagavā codento –
199.
『『Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya;
Amataghaṭikāyaṃ dhammakaṭamatto, katapadaṃ jhānāni ocetuṃ.
200.
『『Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ;
Na hi tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamāno』』ti. –
Gāthādvayaṃ abhāsi.
Tattha ayamiti kappaṭo kappaṭakuroti kappaṭakuro bhikkhu 『『ayaṃ mama kappaṭo, imaṃ paridahitvā yathā tathā jīvāmī』』ti evaṃ uppannamicchāvitakko acchāya atibharitāya amataghaṭikāyaṃ mama amataghaṭe tahaṃ tahaṃ vassante 『『amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi』』 (mahāva. 12; ma. ni. 1.286; 2.342). 『『Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhi』』ntiādinā (mahāva. 11; ma. ni. 1.285; 2.341) ghosetvā mayā dhammāmate pavassiyamāne katapadaṃ jhānāni ocetuṃ lokiyalokuttarajjhānāni upacetuṃ bhāvetuṃ katapadaṃ kaṭamaggavihitabhāvanāmaggaṃ idaṃ mama sāsanaṃ, tathāpi dhammakaṭamatto mama sāsanadhammato ukkaṇṭhacitto apagatamānaso kappaṭakuroti taṃ codetvā punapissa sahoḍḍhaṃ coraṃ gaṇhanto viya pamādavihāraṃ dassento 『『mā kho tvaṃ, kappaṭa, pacālesī』』ti gāthamāha.
Tattha mā kho tvaṃ, kappaṭa, pacālesīti tvaṃ, kappaṭakura, 『『mama dhammaṃ suṇissāmī』』ti nisīditvā mā kho pacālesi mā pacalāhi mā niddaṃ upagacchi. Mā tvaṃ upakaṇṇamhi tāḷessanti taṃ niddāyamānaṃ upakaṇṇamhi kaṇṇasamīpe desanāhatthena ahaṃ mā patāḷessaṃ. Yathā ito paraṃ kilesappahānāya ahaṃ taṃ na ovadeyyaṃ, tathā paṭipajjāhīti attho. Na hi tvaṃ, kappaṭa, mattamaññāsīti tvaṃ, kappaṭa, saṅghamajjhamhi pacalāyamāno mattaṃ pamāṇaṃ na vā maññasi, 『『ayamatidullabho khaṇo paṭiladdho, so mā upajjhagā』』ti ettakampi na jānāsi, passa yāva ca te aparaddhanti codesi.
Evaṃ bhagavatā dvīhi gāthāhi gāḷhaṃ taṃ niggayha codanāya katāya aṭṭhivedhaviddho viya caṇḍagajo maggaṃ otaranto viya ca sañjātasaṃvego vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22) –
『『Vinatānadiyā tīre, vihāsi purisuttamo;
Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
『『Madhugandhassa pupphena, ketakassa ahaṃ tadā;
Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthārā vuttagāthādvayameva attano arahattādhigamanassa aṅkusabhūtanti paccudāhāsi. Tenassa tadeva aññābyākaraṇaṃ ahosīti.
Kappaṭakurattheragāthāvaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Pañcamavaggo
-
Kumārakassapattheragāthāvaṇṇanā
Ahobuddhā aho dhammāti āyasmato kumārakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ pāpuṇi. 『『Kulagehe』』ti pana aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.217) vuttaṃ. So satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tadanurūpāni puññāni karonto kassapassa bhagavato kāle samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe seṭṭhidhītāya kucchimhi paṭisandhiṃ gaṇhi. Sā kira kumārikākāleyeva pabbajitukāmā hutvā mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatāpi gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So 『『assamaṇī』』ti āha. Puna dasabalaṃ pucchiṃsu. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya vinicchinanto 『『pure laddho gabbho, pabbajjā arogā』』ti āha. Satthā 『『suvinicchitaṃ adhikaraṇa』』nti therassa sādhukāraṃ adāsi.
Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadikosalo posesi. 『『Kassapo』』ti cassa nāmaṃ akaṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā bhagavatā 『『kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā』』ti vutte 『『katarakassapassā』』ti. 『『Kumārakassapassā』』ti. Evaṃ gahitanāmattā rañño posāvanikaputtattā ca vuḍḍhakālepi kumārakassapotveva paññāyittha.
So pabbajitakālato paṭṭhāya vipassanāya ceva kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbatto mahābrahmā 『『vipassanāya mukhaṃ dassetvā maggaphalappattiyā upāyaṃ karissāmī』』ti pañcadasa pañhe abhisaṅkharitvā andhavane vasantassa therassa 『『ime pañhe satthāraṃ puccheyyāsī』』ti ācikkhitvā gato. So te pañhe bhagavantaṃ pucchi. Bhagavāpissa byākāsi. Thero satthārā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gaṇhāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.54.150-177) –
『『Ito satasahassamhi, kappe uppajji nāyako;
Sabbalokahito vīro, padumuttaranāmako.
『『Tadāhaṃ brāhmaṇo hutvā, vissuto vedapāragū;
Divāvihāraṃ vicaraṃ, addasaṃ lokanāyakaṃ.
『『Catusaccaṃ pakāsentaṃ, bodhayantaṃ sadevakaṃ;
Vicittakathikānaggaṃ, vaṇṇayantaṃ mahājane.
『『Tadā muditacittohaṃ, nimantetvā tathāgataṃ;
Nānārattehi vatthehi, alaṅkaritvāna maṇḍapaṃ.
『『Nānāratanapajjotaṃ, sasaṅghaṃ bhojayiṃ tahiṃ;
Bhojayitvāna sattāhaṃ, nānaggarasabhojanaṃ.
『『Nānācittehi pupphehi, pūjayitvā sasāvakaṃ;
Nipacca pādamūlamhi, taṃ ṭhāna patthayiṃ ahaṃ.
『『Tadā munivaro āha, karuṇekarasāsayo;
Passathetaṃ dijavaraṃ, padumānanalocanaṃ.
『『Pītipāmojjabahulaṃ , samuggatatanūruhaṃ;
Hāsamhitavisālakkhaṃ, mama sāsanalālasaṃ.
『『Patitaṃ pādamūle me, ekāvatthasumānasaṃ;
Esa pattheti taṃ ṭhānaṃ, vicittakathikattanaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Kumārakassapo nāma, hessati satthu sāvako.
『『Vicittapupphadussānaṃ, ratanānañca vāhasā;
Vicittakathikānaṃ so, aggataṃ pāpuṇissati.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Paribbhamaṃ bhavābhave, raṅgamajjhe yathā naṭo;
Sākhamigatrajo hutvā, migiyā kucchimokkamiṃ.
『『Tadā mayi kucchigate, vajjhavāro upaṭṭhito;
Sākhena cattā me mātā, nigrodhaṃ saraṇaṃ gatā.
『『Tena sā migarājena, maraṇā parimocitā;
Pariccajitvā sapāṇaṃ, mamevaṃ ovadī tadā.
『『Nigrodhameva seveyya, na sākhamupasaṃvase;
Nigrodhasmiṃ mataṃ seyyo, yañce sākhamhi jīvitaṃ.
『『Tenānusiṭṭhā migayūthapena, ahañca mātā ca tathetare ca;
Āgamma rammaṃ tusitādhivāsaṃ, gatā pavāsaṃ sagharaṃ yatheva.
『『Puno kassapavīrassa, atthamentamhi sāsane;
Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.
『『Idānāhaṃ rājagahe, jāto seṭṭhikule ahuṃ;
Āpannasattā me mātā, pabbaji anagāriyaṃ.
『『Sagabbhaṃ taṃ viditvāna, devadattamupānayuṃ;
So avoca vināsetha, pāpikaṃ bhikkhuniṃ imaṃ.
『『Idānipi munindena, jinena anukampitā;
Sukhinī ajanī mayhaṃ, mātā bhikkhunupassaye.
『『Taṃ viditvā mahīpālo, kosalo maṃ aposayi;
Kumāraparihānena, nāmenāhañca kassapo.
『『Mahākassapamāgamma, ahaṃ kumārakassapo;
Vammikasadisaṃ kāyaṃ, sutvā buddhena desitaṃ.
『『Tato cittaṃ vimucci me, anupādāya sabbaso;
Pāyāsiṃ damayitvāhaṃ, etadaggamapāpuṇiṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā cittakathikabhāvena satthārā etadagge ṭhapito attano paṭipattiṃ paccavekkhitvā ratanattayaguṇavibhāvanamukhena aññaṃ byākaronto –
201.
『『Aho buddhā aho dhammā, aho no satthu sampadā;
Yattha etādisaṃ dhammaṃ, sāvako sacchikāhiti.
202.
『『Asaṅkheyyesu kappesu, sakkāyādhigatā ahū;
Tesamayaṃ pacchimako, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi dāni punabbhavo』』ti. – gāthādvayaṃ abhāsi;
Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ nava lokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo. Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ anavasesakilesakkhayāvahaṃ santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇavisesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampattikittaneneva hi saṅghasuppaṭipatti kittitā hotīti.
Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attupanāyikaṃ katvā dassento 『『asaṅkheyyesū』』ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu mahākappesu. Sakkāyāti pañcupādānakkhandhā. Te hi paramatthato vijjamānadhammasamūhatāya 『『sakkāyā』』ti vuccanti. Ahūti nivattanūpāyassa anadhigatattā anapagatā ahesuṃ. Tesamayaṃ pacchimako carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tato eva carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho.
Kumārakassapattheragāthāvaṇṇanā niṭṭhitā.
- Dhammapālattheragāthāvaṇṇanā
Yo have daharo bhikkhūti āyasmato dhammapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena vanantaṃ upagato satthāraṃ disvā pasannamānaso pilakkhaphalamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde satthari parinibbute avantiraṭṭhe brāhmaṇakule nibbattitvā dhammapāloti laddhanāmo vayappatto takkasilaṃ gantvā sippaṃ uggahetvā paṭinivattento antarāmagge ekasmiṃ vihāre aññataraṃ theraṃ disvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.21-25) –
『『Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;
Pasannacitto sumano, pilakkhassādadiṃ phalaṃ.
『『Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā samāpattisukhena vītināmento ekadivasaṃ tasmiṃ vihāre dve sāmaṇere rukkhagge pupphāni ocinante ārūḷhasākhāya bhaggāya patante disvā thero iddhānubhāvena hatthena gahetvā arogeyeva bhūmiyaṃ ṭhapetvā tesaṃ sāmaṇerānaṃ dhammaṃ desento –
203.
『『Yo have daharo bhikkhu, yuñjati buddhasāsane;
Jāgaro sa hi suttesu, amoghaṃ tassa jīvitaṃ.
204.
『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti. – imā dve gāthā abhāsi;
Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato. Suttesūti supantesu. Idaṃ vuttaṃ hoti yo bhikkhu daharova samāno taruṇo 『『tathāhaṃ pacchā vuḍḍhakāle jānissāmī』』ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu saddhādijāgaradhammasamannāgamena jāgaro, tato eva attahitaparahitapāripūriyā amoghaṃ avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca 『『atthi kammaṃ atthi kammavipāko』』tiādinayappavattaṃ kammaphalasaddhañca, saddhūpanibandhattā sīlassa tadupanissayaṃ catupārisuddhisīlañca, 『『sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṅgho』』ti evaṃ pavattaratanattayappasādañca , vipassanāpaññāsahitāya maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho.
Dhammapālattheragāthāvaṇṇanā niṭṭhitā.
- Brahmālittheragāthāvaṇṇanā
Kassindriyāni samathaṅgatānīti āyasmato brahmālittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā pādaphalaṃ adāsi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā brahmālīti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno saṃsāre sañjātasaṃvego tādisena kalyāṇamittasannissayena buddhasāsane pabbajitvā patirūpakammaṭṭhānaṃ gahetvā araññe viharanto ñāṇassa paripākagatattā nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā maggasukhena phalasukhena vītināmento ekadivasaṃ padhānapariggāhakena therena tasmiṃ araññāyatane bhikkhū uddissa vuttaṃ padhānānuyogaṃ pariggaṇhanto –
205.
『『Kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;
Pahīnamānassa anāsavassa, devāpi kassa pihayanti tādino.
206.
『『Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;
Pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino』』ti. –
Gāthādvayaṃ abhāsi.
Tassattho – imasmiṃ araññāyatane vasantesu bhikkhūsu kassa bhikkhuno therassa vā navassa vā majjhimassa vā chekena sārathinā sudantā assā viya manacchaṭṭhāni indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni. Kassa navavidhampi mānaṃ pahāya ṭhitattā pahīnamānassa catunnampi āsavānaṃ abhāvena anāsavassa iṭṭhādīsu tādilakkhaṇappattiyā tādino devāpi pihayanti manussāpi sammāpaṭipattidassanādinā ca ādarena patthentīti.
Tattha ca gāthāyaṃ purimaḍḍhena anāgāmimaggādhigamo puṭṭho, anāgāminopi hi indriyāni pahīnakāmarāgabyāpādatāya samathaṃ nibbisevanataṃ gatāni honti. Itarena arahattamaggapaṭilābho, arahā hi 『『pahīnamāno anāsavo tādī』』ti ca vuccati.
Athāyasmā brahmāli padhānapariggāhakena vuttaṃ 『『kassindriyānī』』ti gāthaṃ paccanubhāsi. Tadatthaṃ attūpanāyikavasena vissajjento 『『mayhindriyānī』』tiādikāya dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni. Sesaṃ vuttanayameva.
Brahmālittheragāthāvaṇṇanā niṭṭhitā.
- Mogharājattheragāthāvaṇṇanā
Chavipāpakacittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇamāṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā 『『yāvatā rūpino sattā』』tiādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.
So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarībrāhmaṇassa santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ pannarasamo hutvā pañhe pucchitvā pañhavissajjanapariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.4.64-83) –
『『Atthadassī tu bhagavā, sayambhū aparājito;
Bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.
『『Sissehi samparivuto, gharamhā abhinikkhamiṃ;
Nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.
『『Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;
Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.
『『Yāvatā rūpino sattā, arūpī vā asaññino;
Sabbe te tava ñāṇamhi, anto honti samogadhā.
『『Sukhumacchikajālena, udakaṃ yo parikkhipe;
Ye keci udake pāṇā, antojāle bhavanti te.
『『Yesañca cetanā atthi, rūpino ca arūpino;
Sabbe te tava ñāṇamhi, anto honti samogadhā.
『『Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;
Tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.
『『Avijjānivute loke, andhakārena otthaṭe;
Tava ñāṇamhi jotante, andhakārā padhaṃsitā.
『『Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;
Tava dhammaṃ suṇitvāna, nibbāyati bahujjano.
『『Puṭakaṃ pūrayitvāna, madhukhuddamaneḷakaṃ;
Ubho hatthehi paggayha, upanesiṃ mahesino.
『『Paṭiggaṇhi mahāvīro, sahatthena mahā isi;
Bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.
『『Antalikkhe ṭhito satthā, atthadassī narāsabho;
Mama cittaṃ pasādento, imā gāthā abhāsatha.
『『Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;
Tena cittappasādena, duggatiṃ so na gacchati.
『『Catuddasañca khattuṃ so, devarajjaṃ karissati;
Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
『『Pañceva satakkhattuñca, cakkavattī bhavissati;
Padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Gotamassa bhagavato, sāsane pabbajissati.
『『Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;
Mogharājāti nāmena, hessati satthu sāvako.
『『Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;
Gotamo satthavāhaggo, etadagge ṭhapessati.
『『Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi. Aparabhāge purimakammappaccayā parihārassa akaraṇato therassa sarīre daddupīḷakādīni uppajjitvā vaḍḍhiṃsu. So 『『senāsanaṃ dussatī』』ti hemantepi magadhakkhettesu palālasanthārāni attharitvā seti. Taṃ ekadivasaṃ upaṭṭhānaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnaṃ satthā paṭisanthāravasena 『『chavipāpakā』』tiādinā paṭhamagāthāya pucchi.
- Tattha chavipāpakāti daddukacchupīḷakāhi bhinnacchavibhāvato hīnacchavika duṭṭhacchavika . Cittabhaddakāti anavasesakilesappahānena brahmavihārasevanāya ca bhaddacitta sundaracitta. Mogharājāti tassa ālapanaṃ. Satataṃ samāhitoti aggaphalasamādhinā niccakālaṃ abhiṇhaṃ samāhitamānaso. Hemantikasītakālarattiyoti hemantasamaye sītakālarattiyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. 『『Hemantikā sītakālarattiyo』』tipi pāḷi. Tattha hemantikāti hemantogadhā hemantapariyāpannāti attho. Bhikkhu tvaṃ sīti bhikkhu ko tvaṃ asi, evaṃbhūto paresu tava senāsanaṃ katvā adentesu saṅghikañca senāsanaṃ apavisanto. Kathaṃ karissasīti yathāvutte sītakāle kathaṃ attabhāvaṃ pavattesīti satthā pucchi. Evaṃ pana puṭṭho thero satthu tamatthaṃ kathento –
208.
『『Sampannasassā magadhā, kevalā iti me sutaṃ;
Palālacchannako seyyaṃ, yathaññe sukhajīvino』』ti. – gāthamāha;
Tattha sampannasassāti nipphannasassā. Magadhāti magadharaṭṭhaṃ vadati. Magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena 『『magadhā』』tveva bahuvacanena vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukhajīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā sundarehi attharaṇapāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ sayiṃ, seyyaṃ kappesinti attano yathālābhasantosaṃ vibhāveti.
Mogharājattheragāthāvaṇṇanā niṭṭhitā.
- Visākhapañcālaputtattheragāthāvaṇṇanā
Naukkhipe no ca parikkhipe pareti āyasmato visākhassa pañcālaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito cuddase kappe paccantagāme daliddakule nibbattitvā viññutaṃ patto ekadivasaṃ phalapariyesanaṃ carantehi tasmiṃ gāme manussehi saddhiṃ araññaṃ gato tattha ekaṃ paccekabuddhaṃ disvā pasannamānaso valliphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule nibbattitvā visākhoti laddhanāmo pañcālarājadhītuyā puttabhāvato pacchā pañcālaputtoti paññāyittha. So pitari mate rajjaṃ kārento satthari attano gāmasamīpagate satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā satthārā saddhiṃ sāvatthiṃ gato vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.31-36) –
『『Sabbe janā samāgamma, agamiṃsu vanaṃ tadā;
Phalamanvesamānā te, alabhiṃsu phalaṃ tadā.
『『Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;
Pasannacitto sumano, valliphalamadāsahaṃ.
『『Catuddase ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā thero ñātīnaṃ anukampāya jātibhūmiṃ agamāsi. Tattha manussā theraṃ upasaṅkamitvā kālena kālaṃ dhammaṃ suṇantā ekadivasaṃ 『『katihi nu kho, bhante, aṅgehi samannāgato dhammakathiko hotī』』ti dhammakathikalakkhaṇaṃ pucchiṃsu. Thero tesaṃ dhammakathikalakkhaṇaṃ kathento –
209.
『『Na ukkhipe no ca parikkhipe pare, na okkhipe pāragataṃ na eraye;
Na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.
210.
『『Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;
Saṃsevitabuddhasīlinā, nibbānaṃ na hi tena dullabha』』nti. –
Gāthādvayaṃ abhāsi.
Tattha na ukkhipeti attānaṃ na ukkhipeyya, jātiādīhi bāhusaccādīhi ca attukkaṃsanaṃ na kareyya. No ca parikkhipe pareti pare parapuggale teheva jātiādīhi no parikkhipe paricchinditvā na khipeyya guṇaparidhaṃsanavasena vā na khipeyya. Na okkhipe pare iccevaṃ sambandho. Pare ojjhāpanavasena na okkhipe heṭṭhato katvā pare na olokāpeyya, na ojjhāpeyyāti attho. 『『Na ukkhipe』』ti keci paṭhanti, so evattho. Pāragatanti saṃsārapāraṃ viya vijjāya pāraṃ gataṃ khīṇāsavaṃ tevijjaṃ chaḷabhiññaṃ vā na eraye na ghaṭṭaye na āsādeyya. Na cattavaṇṇaṃ parisāsu byāhareti attano vaṇṇaṃ guṇaṃ lābhasakkārasilokaṃ nikāmayamāno khattiyaparisādīsu na bhāseyya. Anuddhatoti uddhaccarahito. Uddhatassa hi vacanaṃ nādiyanti. Sammitabhāṇīti sammadeva mitabhāṇī, kālena sāpadesaṃ pariyantavatiṃ atthasañhitameva vācaṃ bhāsanasīloti attho. Ito aññathā vadantassa vacanaṃ agahaṇīyaṃ hoti. Subbatoti sundaravato sīlasampanno. 『『Siyā』』ti kiriyāpadaṃ ānetvā yojetabbaṃ.
Evaṃ thero saṅkhepeneva dhammakathikalakkhaṇaṃ vatvā tesaṃ guṇānaṃ attani labbhamānataṃ adhimuccitvā bhiyyosomattāya abhippasannaṃ mahājanaṃ ñatvā 『『evaṃvidhassa dhammakathikassa vimuttāyatanasannissitassa na nibbānaṃ dullabhaṃ, atha kho sulabhamevā』』ti dassento 『『susukhumanipuṇatthadassinā』』ti dutiyagāthamāha. Tassattho heṭṭhā vuttoyeva.
Visākhapañcālaputtattheragāthāvaṇṇanā niṭṭhitā.
- Cūḷakattheragāthāvaṇṇanā
Nadanti morā susikhā supekhuṇāti āyasmato cūḷakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso chattapaṇṇiphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā cūḷakoti laddhanāmo vayappatto dhanapāladamane satthari laddhappasādo pabbajitvā samaṇadhammaṃ karonto indasālaguhāyaṃ vasati, so ekadivasaṃ guhādvāre nisinno magadhakkhettaṃ olokesi. Tasmiṃ khaṇe pāvusakālamegho gambhīramadhuranigghoso satapaṭalasahassapaṭalo añjana sikharasannikāso nabhaṃ pūretvā pavassati, mayūrasaṅghā ca meghagajjitaṃ sutvā haṭṭhatuṭṭhā kekāsaddaṃ muñcitvā tattha tattha padese naccantā vicaranti. Therassapi āvāsagabbhe meghavātaphassehi apagatadhammattā passaddhakarajakāye kallataṃ patte utusappāyalābhena cittaṃ ekaggaṃ ahosi, kammaṭṭhānavīthiṃ otari, so taṃ ñatvā kālasampadādikittanamukhena attānaṃ bhāvanāya ussāhento –
211.
『『Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;
Susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.
212.
『『Sukallarūpo sumanassa jhāyataṃ, sunikkamo sādhu subuddhasāsane;
Susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ pada』』nti. –
Dve gāthā abhāsi.
Tattha nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjinoti ete matthake uṭṭhitāhi sundarāhi sikhāhi samannāgatattā susikhā, nānāvaṇṇehi anekehi sobhanehi bhaddakapiñchehi samannāgatattā supekhuṇā, rājīvavaṇṇasaṅkāsāya sundarāya nīlavaṇṇāya gīvāya samannāgatattā sunīlagīvā, sundaramukhatāya sumukhā, manuññavāditāya sugajjino, morā sikhaṇḍino chajjasaṃvādī kekāsaddaṃ muñcantā nadanti ravanti. Susaddalā cāpi mahāmahī ayanti ayañca mahāpathavī susaddalā sundaraharitatiṇā. Subyāpitambūti abhinavavuṭṭhiyā tahaṃ tahaṃ vissandamānasalilatāya suṭṭhu byāpitajalā vitatajalā. 『『Susukkatambū』』tipi pāṭho, suvisuddhajalāti attho. Suvalāhakaṃ nabhanti idañca nabhaṃ ākāsaṃ nīluppaladalasannibhehi samantato pūretvā ṭhitehi sundarehi valāhakehi meghehi suvalāhakaṃ.
Sukallarūposumanassa jhāyatanti idāni utusappāyalābhena suṭṭhu kallarūpo kammaniyasabhāvo tvaṃ, nīvaraṇehi anajjhārūḷhacittatāya sundaramanassa yogāvacarassa yaṃ ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyataṃ. Sunikkamo…pe… accutaṃ padanti evaṃ jhāyanto ca sādhu subuddhassa sammāsambuddhassa sāsane sundaranikkamo hutvā suparisuddhasīlatāya susukkaṃ, visuddhasabhāvatāya sabbassapi saṃkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, paramagambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena sammāpaṭipattiyā sacchikarohīti.
Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.39.37-42) –
『『Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;
Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
『『Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;
Pasannacitto sumano, vanditvāna apakkamiṃ.
『『Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto 『『nadanti morā』』tiādinā tāyeva gāthā paccudāhāsi. Tenassa idameva aññābyākaraṇaṃ ahosīti.
Cūḷakattheragāthāvaṇṇanā niṭṭhitā.
- Anūpamattheragāthāvaṇṇanā
Nandamānāgataṃ cittāti āyasmato anūpamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ padumaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ rathiyaṃ disvā pasannamānaso aṅkolapupphehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā rūpasampattiyā anūpamoti laddhanāmo vayappatto upanissayasampannatāya kāme pahāya pabbajitvā vipassanāya kammaṃ karonto araññe viharati. Tassa cittaṃ bahiddhā rūpādiārammaṇesu vidhāvati. Kammaṭṭhānaṃ parivaṭṭati. Thero vidhāvantaṃ cittaṃ niggaṇhanto –
213.
『『Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;
Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.
214.
『『Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;
Satthā te dullabho laddho, mānatthe maṃ niyojayī』』ti. –
Imāhi dvīhi gāthāhi ovadi.
Tattha nandamānāgataṃ cittāti nandamāna abhinandamāna citta abhinandamānaṃ āgataṃ uppannaṃ . Sūlamāropamānakanti dukkhuppattiṭṭhānatāya sūlasadisattā sūlaṃ taṃ taṃ bhavaṃ kammakilesehi ettakaṃ kālaṃ āropiyamānaṃ. Tena teneva vajasi, yena sūlaṃ kaliṅgaranti yattha yattha sūlasaṅkhātā bhavā kaliṅgarasaṅkhātā adhikuṭṭanakā kāmaguṇā ca tena teneva, pāpacitta, vajasi, taṃ tadeva ṭhānaṃ upagacchasi, attano anatthaṃ na sallakkhesi.
Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano bahūpakārassa santānassa anatthāvahanato cittadubbhiṃ. 『『Cittadubbhagā』』tipi paṭhanti. Cittasaṅkhātaalakkhikaappapuññāti attho. Kinti brūhīti ce? Āha 『『satthā te dullabho laddho, mānatthe maṃ niyojayī』』ti. Kappānaṃ asaṅkhyeyyampi nāma buddhasuñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo dullabhā eva, laddhesu ca tesu satthāpi dullabhoyeva hoti. Evaṃ dullabho satthā idāni tayā laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiñca anatthāvahe dukkhāvahe akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadanto eva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.37.16-19) –
『『Padumo nāma sambuddho, cittakūṭe vasī tadā;
Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
『『Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Anūpamattheragāthāvaṇṇanā niṭṭhitā.
- Vajjitattheragāthāvaṇṇanā
Saṃsaraṃdīghamaddhānanti āyasmato vajjitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcasaṭṭhime kappe ekasmiṃ paccantagāme nibbattitvā viññutaṃ patto vanacarako hutvā vicaranto ekadivasaṃ upasantaṃ nāma paccekabuddhaṃ pabbataguhāyaṃ viharantaṃ addasa. So tassa upasamaṃ disvā pasannamānaso campakapupphena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatto jātadivasato paṭṭhāya mātugāmahatthaṃ gato rodati. Brahmalokato kira cavitvā idhāgato yasmā mātugāmasamphassaṃ na sahati, tasmā mātugāmasamphassavajjanato vajjitotveva nāmaṃ jātaṃ. So vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.37.27-30) –
『『Upasanto ca sambuddho, vasatī pabbatantare;
Ekacampakamādāya, upagacchiṃ naruttamaṃ.
『『Pasannacitto sumano, paccekamunimuttamaṃ;
Ubho hatthehi paggayha, pūjayiṃ aparājitaṃ.
『『Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā attano pubbenivāsaṃ anussaritvā dhammasaṃvegena –
215.
『『Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;
Apassaṃ ariyasaccāni, andhabhūto puthujjano.
216.
『『Tassa me appamattassa, saṃsārā vinaḷīkatā;
Sabbā gatī samucchinnā, natthi dāni punabbhavo』』ti. – dve gāthā abhāsi;
Tattha saṃsaranti saṃsaranto, tasmiṃ tasmiṃ bhave ādānanikkhepavasena aparāparaṃ sandhāvanto. Dīghamaddhānanti cirakālaṃ anādimati saṃsāre aparimāṇakālaṃ. Gatīsūti sukatadukkaṭānaṃ kammānaṃ vasena sugatiduggatīsu. Parivattisanti ghaṭīyantaṃ viya paribbhamanto cavanupapajjanavasena aparāparaṃ parivattiṃ. Tassa pana parivattanassa kāraṇamāha 『『apassaṃ ariyasaccāni, andhabhūto puthujjano』』ti. Dukkhādīni cattāri ariyasaccāni ñāṇacakkhunā apassanto appaṭivijjhanto, tato eva avijjandhatāya andhabhūto puthūnaṃ jananādīhi kāraṇehi puthujjano honto gatīsu parivattisanti yojanā, tenevāha bhagavā –
『『Catunnaṃ , bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā』』ti (mahāva. 287; dī. ni. 2.155; saṃ. ni. 5.1091; netti. 114).
Tassa mayhaṃ vuttanayena pubbe puthujjanasseva sato idāni satthārā dinnanayena appamattassa appamādapaṭipattiyā samathavipassanābhāvanaṃ matthakaṃ pāpetvā ṭhitassa. Saṃsārā vinaḷīkatāti saṃsaranti sattā etehīti 『『saṃsārā』』ti laddhanāmā kammakilesā aggamaggena samucchinnattā vigatanaḷā nimmūlā katā. Sabbā gatī samucchinnāti evaṃ kammakilesavaṭṭānaṃ vinaḷīkatattā nirayādikā sabbāpi gatiyo sammadeva ucchinnā viddhaṃsitā, tato eva natthi dāni āyatiṃ punabbhavoti idameva ca therassa aññābyākaraṇaṃ ahosīti.
Vajjitattheragāthāvaṇṇanā niṭṭhitā.
- Sandhitattheragāthāvaṇṇanā
Assatthe haritobhāseti āyasmato sandhitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle eko gopālako ahosi. So satthari parinibbute aññataraṃ theraṃ upasaṅkamitvā tassa santike buddhaguṇapaṭisaṃyuttaṃ dhammaṃ sutvā pasannamānaso 『『kuhiṃ bhagavā』』ti pucchitvā parinibbutabhāvaṃ sutvā 『『evaṃ mahānubhāvā buddhāpi nāma aniccatāvasaṃ gacchanti, aho saṅkhārā addhuvā』』ti aniccasaññaṃ paṭilabhi. Taṃ thero bodhipūjāya ussāhesi. So kālena kālaṃ bodhirukkhasamīpaṃ gantvā vipassanaṃ paṭṭhapetvā buddhaguṇe anussaranto bodhiṃ vandati. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā sandhitoti laddhanāmo vayappatto aniccatāpaṭisaṃyuttaṃ dhammakathaṃ sutvā saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño ahosi. So attano pubbenivāsaṃ anussaranto sikhissa bhagavato kāle bodhivandanaṃ buddhānussatiṃ aniccasaññāpaṭilābhañca anussaritvā tadupanissayena attano visesādhigamaṃ pakāsento –
217.
『『Assatthe haritobhāse, saṃvirūḷhamhi pādape;
Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissato.
218.
『『Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
Tassā saññāya vāhasā, patto me āsavakkhayo』』ti. –
Dve gāthā abhāsi.
Tattha assattheti assatthaṭṭhānīye, yvāyaṃ etarahi amhākaṃ bhagavato bodhirukkho assattho, etassa ṭhāne tadā sikhissa bhagavato bodhirukkho puṇḍarīko ṭhitoti so assatthaṭṭhānīyatāya 『『assatthe』』ti vuttaṃ. Sattānaṃ assāsajananato vā. Apare pana 『『assattharukkhamūle nisīditvā tadā buddhānussatiyā bhāvitattā thero 『assatthe』ti avocā』』ti vadanti. Haritobhāseti haritehi sāramaṇivaṇṇehi obhāsamāne. Saṃvirūḷhamhīti suṭṭhu virūḷhe suppatiṭṭhite, sughananicitapattapalāsapallavehi virūḷhasañchanneti ca vadanti. Pādapeti rukkhe. Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissatoti buddhārammaṇaṃ ārammaṇassa ekajātiyattā ekaṃ 『『itipi so bhagavā』』tiādinayappavattaṃ buddhānussatisahagataṃ saññaṃ buddhaguṇānaṃ patipatisaraṇato patissato hutvā alabhiṃ.
Kadā pana sā saññā laddhā, kīvatāya siddhāti āha 『『ekatiṃse ito kappe』』tiādi. Ito bhaddakappato uddhaṃ ārohanavasena ekatiṃse kappe. Yaṃ saññanti yaṃ buddhānussatisahagataṃ saññaṃ, yaṃ vā buddhānaṃ aniccataṃ disvā tadanusārena sabbāsaṅkhāresu tadā aniccasaññaṃ alabhiṃ. Tassā saññāya vāhasāti tassā yathāvuttāya saññāya kāraṇabhāvena taṃ upanissayaṃ katvā. Patto me āsavakkhayoti idāni mayā āsavānaṃ khayo nirodho adhigatoti imāyeva ca imassa therassa apadānagāthāpi. Yathāha (apa. thera 1.22.27-30) –
『『Assatthe haritobhāse…pe… patto me āsavakkhayo.
『『Ito terasakappamhi, dhaniṭṭho nāma khattiyo;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Sandhitattheragāthāvaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Niṭṭhitā ca dukanipātavaṇṇanā.
-
Tikanipāto
-
Aṅgaṇikabhāradvājattheragāthāvaṇṇanā
Tikanipāte ayoni suddhimanvesanti āyasmato aṅgaṇikabhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā añjaliṃ paggaṇhi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde himavantasamīpe ukkaṭṭhe nāma nagare vibhavasampannassa brāhmaṇassa gehe nibbattitvā aṅgaṇikabhāradvājoti laddhanāmo vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya paribbājakapabbajjaṃ pabbajitvā amaraṃ tapaṃ caranto tattha tattha vicaranto sammāsambuddhaṃ janapadacārikaṃ carantaṃ disvā pasannamānaso satthu santike dhammaṃ sutvā taṃ micchātapaṃ pahāya sāsane pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.23.48-51) –
『『Usabhaṃ pavaraṃ vīraṃ, vessabhuṃ vijitāvinaṃ;
Pasannacitto sumano, buddhaseṭṭhamavandahaṃ.
『『Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
『『Catuvīsatikappamhi, vikatānandanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā vimuttisukhena viharanto ñātīnaṃ anukampāya attano jātibhūmiṃ gantvā bahū ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā tato nivattitvā kururaṭṭhe kuṇḍiyassa nāma nigamassa avidūre araññe vasanto kenacideva karaṇīyena uggārāmaṃ gato uttarāpathato āgatehi sandiṭṭhehi brāhmaṇehi samāgato tehi, 『『bho bhāradvāja, kiṃ disvā brāhmaṇānaṃ samayaṃ pahāya imaṃ samayaṃ gaṇhī』』ti pucchito tesaṃ ito buddhasāsanato bahiddhā suddhi natthīti dassento –
219.
『『Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane;
Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapa』』nti. – paṭhamaṃ gāthamāha;
Tattha ayonīti ayoniso anupāyena. Suddhinti saṃsārasuddhiṃ bhavanissaraṇaṃ. Anvesanti gavesanto. Aggiṃ paricariṃ vaneti 『『ayaṃ suddhimaggo』』ti adhippāyena araññāyatane aggihutasālāyaṃ agyāgāraṃ katvā āhutiṃ paggaṇhanto aggidevaṃ paricariṃ vede vuttavidhinā pūjesiṃ. Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapanti suddhiyā nibbānassa maggaṃ ajānanto aggiparicaraṇaṃ viya pañcatapatappanādiattakilamathānuyogaṃ 『『suddhimaggo』』ti maññāya akāsiṃ acariṃ paṭipajjiṃ.
Evaṃ thero assamato assamaṃ gacchanto viya vede vuttavidhinā aggiparicaraṇādinā anuṭṭhāya suddhiyā appattabhāvena bahiddhā suddhiyā abhāvaṃ dassetvā idāni imasmiṃyeva sāsane suddhi ca mayā adhigatāti dassento –
220.
『『Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. – dutiyagāthamāha;
Tattha tanti yassatthāya suddhiṃ anvesanto tassa maggaṃ ajānanto aggiṃ paricariṃ amaraṃ tapaṃ acariṃ, taṃ nibbānasukhaṃ sukhena samathavipassanāya sukhāya paṭipadāya attakilamathānuyogaṃ anupagamma mayā laddhaṃ pattaṃ adhigataṃ. Passa dhammasudhammatanti satthu sāsanadhammassa sudhammataṃ aviparītaniyyānikadhammasabhāvaṃ passa jānāhīti dhammālapanavasena vadati, attānaṃ vā ālapati. Tassa laddhabhāvaṃ pana dassento –
『『Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Āha , taṃ vuttatthameva. Evaṃ suddhiyā adhigatattā 『『ito paṭṭhāyāhaṃ paramatthato brāhmaṇo』』ti dassento –
221.
『『Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo;
Tevijjo nhātakocamhi, sottiyo camhi vedagū』』ti. – tatiyaṃ gāthamāha;
Tassattho – ito pubbe jātimattena brāhmaṇabhāvato brāhmaṇānaṃ samaññāya brahmabandhu nāma āsiṃ. Bāhitapāpattā pana idāni kho arahattādhigamena paramatthato brāhmaṇo ca amhi. Ito pubbe bhavasañcayakarānaṃ tissannaṃ vedasaṅkhātānaṃ vijjānaṃ ajjhayanena samaññāmattena tevijjo nāma hutvā idāni bhavakkhayakarāya vijjāya vasena tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ca amhi. Tathā ito pubbe bhavassādagadhitāya nhātakavatanipphattiyā samaññāmattena nhātako nāma hutvā idāni aṭṭhaṅgikamaggajalena suvikkhālitakilesamalatāya paramatthato nhātako camhi. Ito pubbe avimuttabhavassādamantajjhānena vohāramattato sottiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena paramatthato sottiyo camhi. Ito pubbe appaṭinissaṭṭhapāpadhammānaṃ vedānaṃ gatamattena vedagū nāma hutvā idāni vedasaṅkhātena maggañāṇena saṃsāramahoghassa vedassa catusaccassa ca pāraṃ gatattā adhigatattā ñātattā paramatthato vedagū jātoti. Taṃ sutvā brāhmaṇā sāsane uḷāraṃ pasādaṃ pavedesuṃ.
Aṅgaṇikabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
- Paccayattheragāthāvaṇṇanā
Pañcāhāhaṃpabbajitoti āyasmato paccayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ vinatāya nāma nadiyā tīre gacchantaṃ disvā pasannamānaso manuññadassanāni mahantāni udumbaraphalāni ocinitvā upanāmesi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ bhaddakappe kassape bhagavati loke uppajjitvā pavattavaradhammacakke veneyyajanānuggahaṃ karonte tassa sāsane pabbajitvā vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjanto ekadivasaṃ saṃsāradukkhaṃ cintetvā
Ativiya sañjātasaṃvego vihāre nisinno 『『arahattaṃ appatvā ito na nikkhamissāmī』』ti cittaṃ adhiṭṭhāya vāyamanto ñāṇassa aparipakkattā vipassanaṃ ussukkāpetuṃ nāsakkhi. So kālaṅkatvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rohitanagare khattiyakule nibbattitvā paccayoti laddhanāmo vayappatto pitu accayena rajje patiṭṭhito ekadivasaṃ mahārājabaliṃ kātuṃ ārabhi. Tattha mahājano sannipati. Tasmiṃ samāgame tassa pasādañjananatthaṃ satthā mahājanassa pekkhantasseva ākāse vessavaṇena nimmite ratanamayakūṭāgāre ratanamayasīhāsane nisīditvā dhammaṃ desesi. Mahato janakāyassa dhammābhisamayo ahosi. Taṃ dhammaṃ sutvā paccayarājāpi rajjaṃ pahāya purimahetusañcodito pabbaji. So yathā kassapassa bhagavato kāle paṭiññaṃ akāsi, evaṃ paṭiññaṃ katvā vihāraṃ pavisitvā vipassanaṃ vaḍḍhento ñāṇassa paripākaṃ gatattā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.39.15-20) –
『『Vinatānadiyā tīre, vihāsi purisuttamo;
Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
『『Tasmiṃ pasannamānaso, kilesamaladhovane;
Udumbaraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.
『『Ekanavutito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Imamhi bhaddake kappe, saṃviggamānamānaso;
Kassapassa bhagavato, sāsane pabbajiṃ ahaṃ.
『『Tathā pabbajito santo, bhāvanaṃ anuyuñjisaṃ;
Na vihārā nikkhamissaṃ, iti katvāna mānasaṃ.
『『Uttamatthaṃ asampatto, na ca pattomhi tāvade;
Idāni pana ñāṇassa, paripākena nibbuto;
Pattomhi acalaṃ ṭhānaṃ, phusitvā accutaṃ padaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattikittanamukhena aññaṃ byākaronto –
222.
『『Pañcāhāhaṃ pabbajito, sekho appattamānaso;
Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
223.
『『Nāsissaṃ na pivissāmi, vihārato na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
224.
『『Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā tisso gāthā abhāsi.
Tattha pañcāhāhaṃ pabbajitoti pañcāho ahaṃ, pabbajito hutvā pañcāho, pabbajitadivasato pañcamo aho niṭṭhitoti attho. Sekho appattamānasoti adhisīlasikkhādīnaṃ sikkhanato sekho. Anavasesato mānaṃ siyati samucchindatīti mānaso, aggamaggo, taṃnibbattito mānasato āgataṃ mānasaṃ, arahattaṃ, taṃ, so vā appatto etenāti appattamānaso. Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahūti evaṃ sekhassa me vasanakavihāraṃ ovarakaṃ paviṭṭhassa sato evarūpo idāni vuccamānākāro cetopaṇidhi ahosi, evaṃ mayā cittaṃ paṇihitanti attho.
Nāsissantiādinā cittapaṇidhiṃ dasseti. Tattha nāsissanti yaṃkiñci bhojanaṃ na bhuñjissaṃ na bhuñjissāmi taṇhāsalle mama hadayagate anūhate anuddhateti evaṃ sabbapadesu yojetabbaṃ. Na pivissāmīti yaṃkiñci pātabbaṃ na pivissāmi. Vihārato na nikkhameti imasmā idāni mayā nisinnagabbhato na nikkhameyyaṃ. Napi passaṃ nipātessanti mama sarīrassa dvīsu passesu ekampi passaṃ kāyakilamathavinodanatthaṃ na nipātessaṃ, ekapassenapi na nipajjissāmīti attho.
Tassa mevaṃ viharatoti tassa me evaṃ cittaṃ paṇidhāya daḷhavīriyādhiṭṭhānaṃ katvā vipassanānuyogavasena viharato. Passa vīriyaparakkamanti vidhinā īrayitabbato 『『vīriyaṃ』』 paraṃ ṭhānaṃ akkamanato 『『parakkamo』』ti ca laddhanāmaṃ ussoḷhībhūtaṃ vāyāmaṃ passa jānāhi. Yassa panānubhāvena mayā tisso vijjā anuppattā, kataṃ buddhassa sāsananti vuttatthameva.
Paccayattheragāthāvaṇṇanā niṭṭhitā.
- Bākulattheragāthāvaṇṇanā
Yopubbe karaṇīyānīti āyasmato bākulattherassa gāthā. Kā uppatti? Ayampi kira atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto tayo vede uggahetvā tattha sāraṃ apassanto 『『samparāyikatthaṃ gavesissāmī』』ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññāaṭṭhasamāpattilābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito satthu udarābādhe uppanne araññato bhesajjāni āharitvā taṃ vūpasametvā tattha puññaṃ ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbattitvā ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto vipassissa bhagavato nibbattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto purimanayeneva isipabbajjaṃ pabbajitvā jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito bhikkhūnaṃ tiṇapupphakaroge uppanne taṃ vūpasametvā tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā ekanavutikappe devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ āvasathaṃ kāretvā tattha bhikkhusaṅghassa sabbaṃ bhesajjaṃ paṭiyādetvā yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva kosambiyaṃ seṭṭhigehe nibbatti. So arogabhāvāya mahāyamunāya nhāpiyamāno dhātiyā hatthato macchena gilito macche kevaṭṭahatthagate bārāṇasiseṭṭhibhariyāya vikkiṇitvā gahite phāliyamānepi puññabalena arogoyeva hutvā tāya puttoti gahetvā posiyamāno taṃ pavattiṃ sutvā janakehi mātāpitūhi 『『ayaṃ amhākaṃ putto, detha no putta』』nti anuyoge kate raññā 『『ubhayesampi sādhāraṇo hotū』』ti dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bākuloti laddhanāmo vayappatto hutvā mahatiṃ sampattiṃ anubhavanto āsītiko hutvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.386-411) –
『『Himavantassāvidūre , sobhito nāma pabbato;
Assamo sukato mayhaṃ, sakasissehi māpito.
『『Maṇḍapā ca bahū tattha, pupphitā sindhuvārakā;
Kapitthā ca bahū tattha, pupphitā jīvajīvakā.
『『Nigguṇḍiyo bahū tattha, badarāmalakāni ca;
Phārusakā alābū ca, puṇḍarīkā ca pupphitā.
『『Āḷakā beluvā tattha, kadalī mātuluṅgakā;
Mahānāmā bahū tattha, ajjunā ca piyaṅgukā.
『『Kosambā saḷalā nimbā, nigrodhā ca kapitthanā;
Ediso assamo mayhaṃ, sasissohaṃ tahiṃ vasiṃ.
『『Anomadassī bhagavā, sayambhū lokanāyako;
Gavesaṃ paṭisallānaṃ, mamassamamupāgami.
『『Upetamhi mahāvīre, anomadassimahāyase;
Khaṇena lokanāthassa, vātābādho samuṭṭhahi.
『『Vicaranto araññamhi, addasaṃ lokanāyakaṃ;
Upagantvāna sambuddhaṃ, cakkhumantaṃ mahāyasaṃ.
『『Iriyañcāpi disvāna, upalakkhesahaṃ tadā;
Asaṃsayañhi buddhassa, byādhi no udapajjatha.
『『Khippaṃ assamamāgañchiṃ, mama sissāna santike;
Bhesajjaṃ kattukāmohaṃ, sisse āmantayiṃ tadā.
『『Paṭissuṇitvāna me vākyaṃ, sissā sabbe sagāravā;
Ekajjhaṃ sannipatiṃsu, satthugāravatā mama.
『『Khippaṃ pabbatamāruyha, sabbosadhamahāsahaṃ;
Pānīyayogaṃ katvāna, buddhaseṭṭhassadāsahaṃ.
『『Paribhutte mahāvīre, sabbaññulokanāyake;
Khippaṃ vāto vūpasami, sugatassa mahesino.
『『Passaddhaṃ darathaṃ disvā, anomadassī mahāyaso;
Sakāsane nisīditvā, imā gāthā abhāsatha.
『『Yo me pādāsi bhesajjaṃ, byādhiñca samayī mama;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Kappasatasahassāni, devaloke ramissati;
Vādite tūriye tattha, modissati sadā ayaṃ.
『『Manussalokamāgantvā , sukkamūlena codito;
Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
『『Pañcapaññāsakappamhi, anomo nāma khattiyo;
Cāturanto vijitāvī, jambumaṇḍassa issaro.
『『Sattaratanasampanno, cakkavattī mahabbalo;
Tāvatiṃsepi khobhetvā, issaraṃ kārayissati.
『『Devabhūto manusso vā, appābādho bhavissati;
Pariggahaṃ vivajjetvā, byādhiṃ loke tarissati.
『『Aparimeyye ito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Kilese jhāpayitvāna, taṇhāsotaṃ tarissati;
Bākulo nāma nāmena, hessati satthu sāvako.
『『Idaṃ sabbaṃ abhiññāya, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.
『『Anomadassī bhagavā, sayambhū lokanāyako;
Vivekānuvilokento, mamassamamupāgami.
『『Upāgataṃ mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;
Sabbosadhena tappesiṃ, pasanno sehi pāṇibhi.
『『Tassa me sukataṃ kammaṃ, sukhette bījasampadā;
Khepetuṃ neva sakkomi, tadā hi sukataṃ mama.
『『Lābhā mama suladdhaṃ me, yohaṃ addakkhi nāyakaṃ;
Tena kammāvasesena, pattomhi acalaṃ padaṃ.
『『Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
『『Aparimeyye ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā ekadivasaṃ satthārā attano sāvake paṭipāṭiyā ṭhānantare ṭhapentena appābādhānaṃ aggaṭṭhāne ṭhapito so parinibbānasamaye saṅghamajjhe bhikkhūnaṃ ovādamukhena aññaṃ byākaronto –
225.
『『Yo pubbe karaṇīyāni, pacchā so kātumicchati;
Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
226.
『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
227.
『『Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;
Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī』』ti. – gāthāttayamabhāsi;
Tattha yo pubbe karaṇīyāni, pacchā so kātumicchatīti yo puggalo pubbe puretaraṃ jarārogādīhi anabhibhūtakāleyeva kātabbāni attano hitasukhāvahāni kammāni pamādavasena akatvā pacchā so kātabbakālaṃ atikkamitvā kātuṃ icchati. Soti ca nipātamattaṃ. Tadā pana jarārogādīhi abhibhūtattā kātuṃ na sakkoti, asakkonto ca sukhā so dhaṃsate ṭhānā, pacchā ca manutappatīti so puggalo sukhā ṭhānā saggato nibbānato ca tadupāyassa anuppāditattā parihāyanto 『『akataṃ me kalyāṇa』』ntiādinā (ma. ni. 3.248; netti. 120) pacchā ca anutappati vippaṭisāraṃ āpajjati. Ma-kāro padasandhikaro. Ahaṃ pana karaṇīyaṃ katvā eva tumhe evaṃ vadāmīti dassento 『『yañhi kayirā』』ti dutiyaṃ gāthamāha.
Tattha parijānantīti 『『ettako aya』』nti paricchijja jānanti na bahuṃ maññantīti attho. Sammāpaṭipattivasena hi yathāvādī tathākārī eva sobhati, na tato aññathā. Karaṇīyapariyāyena sādhāraṇato vuttamatthaṃ idāni sarūpato dassetuṃ 『『susukhaṃ vatā』』tiādinā tatiyaṃ gāthamāha. Tassattho – sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhena bhagavatā desitaṃ sabbaso sokahetūnaṃ abhāvato asokaṃ vigatarāgādirajattā virajaṃ catūhi yogehi anupaddutattā khemaṃ nibbānaṃ suṭṭhu sukhaṃ vata, kasmā? Yattha yasmiṃ nibbāne sakalaṃ vaṭṭadukkhaṃ nirujjhati accantameva vūpasamatīti.
Bākulattheragāthāvaṇṇanā niṭṭhitā.
- Dhaniyattheragāthāvaṇṇanā
Sukhañcejīvituṃ iccheti āyasmato dhaniyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso naḷamālāya pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe kumbhakārakule nibbattitvā dhaniyoti laddhanāmo vayappatto kumbhakārakammena jīvati. Tena ca samayena satthā dhaniyassa kumbhakārassa sālāyaṃ nisīditvā pukkusātissa kulaputtassa chadhātuvibhaṅgasuttaṃ (ma. ni. 3.342 ādayo) desesi. So taṃ sutvā katakicco ahosi. Dhaniyo tassa parinibbutabhāvaṃ sutvā 『『niyyānikaṃ vata buddhasāsanaṃ, yattha ekarattiparicayenāpi vaṭṭadukkhato muñcituṃ sakkā』』ti paṭiladdhasaddho pabbajitvā kuṭimaṇḍanānuyutto viharanto kuṭikaraṇaṃ paṭicca bhagavatā garahito saṅghike senāsane vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.1-7) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ.
『『Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade;
Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
『『Pasannacitto sumano, naḷamālamapūjayiṃ;
Dakkhiṇeyyaṃ mahāvīraṃ, sabbalokānukampakaṃ.
『『Ekatiṃse ito kappe, yaṃ mālamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā ye bhikkhū dhutaṅgasamādhānena attānaṃ ukkaṃsetvā saṅghabhattādiṃ sādiyante aññe bhikkhū avajānanti, tesaṃ ovādadānamukhena aññaṃ byākaronto –
228.
『『Sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.
229.
Sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.
230.
Sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Itarītarena tusseyya, ekadhammañca bhāvaye』』ti. – tisso gāthā abhāsi;
Tattha sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavāti sāmaññasmiṃ samaṇabhāve apekkhavā sikkhāya tibbagāravo hutvā sukhaṃ jīvituṃ iccheyya ce, anesanaṃ pahāya sāmaññasukhena sace jīvitukāmoti attho . Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojananti saṅghato ābhataṃ cīvaraṃ āhāraṃ na avamaññeyya, saṅghassa uppajjanakalābho nāma parisuddhuppādo hotīti taṃ paribhuñjantassa ājīvapārisuddhisambhavena sāmaññasukhaṃ hatthagatamevāti adhippāyo. Ahi mūsikasobbhaṃvāti ahi viya mūsikāya khatabilaṃ sevetha seveyya senāsanaṃ. Yathā nāma sappo sayamattano āsayaṃ akatvā mūsikāya aññena vā kate āsaye vasitvā yena kāmaṃ pakkamati, evamevaṃ bhikkhu sayaṃ senāsanakaraṇā saṃkilesaṃ anāpajjitvā yattha katthaci vasitvā pakkameyyāti attho.
Idāni vutte avutte ca paccaye yathālābhasantoseneva sāmaññasukhaṃ hoti, na aññathāti dassento āha 『『itarītarena tusseyyā』』ti, yena kenaci hīnena vā paṇītena vā yathāladdhena paccayena santosaṃ āpajjeyyāti attho. Ekadhammanti appamādabhāvaṃ, tañhi anuyuñjantassa anavajjaṃ sabbaṃ lokiyasukhaṃ lokuttarasukhañca hatthagatameva hoti. Tenāha bhagavā – 『『appamatto hi jhāyanto, pappoti vipulaṃ sukha』』nti (ma. ni. 2.352; dha. pa. 27).
Dhaniyattheragāthāvaṇṇanā niṭṭhitā.
- Mātaṅgaputtattheragāthāvaṇṇanā
Atisītanti āyasmato mātaṅgaputtattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle himavantasamīpe mahato jātassarassa heṭṭhā mahati nāgabhavane mahānubhāvo nāgarājā hutvā nibbatto ekadivasaṃ nāgabhavanato nikkhamitvā vicaranto satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso attano sīsamaṇinā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe mātaṅgassa nāma kuṭumbikassa putto hutvā nibbatto mātaṅgaputtotveva paññāyittha. So viññutaṃ patto alasajātiko hutvā kiñci kammaṃ akaronto ñātakehi aññehi ca garahito 『『sukhajīvino ime samaṇā sakyaputtiyā』』ti sukhajīvitaṃ ākaṅkhanto bhikkhūhi kataparicayo hutvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā aññe bhikkhū iddhimante disvā iddhibalaṃ patthetvā satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.8-29) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Vivekakāmo sambuddho, gacchate anilañjase.
『『Avidūre himavantassa, mahājātassaro ahu;
Tattha me bhavanaṃ āsi, puññakammena saṃyutaṃ.
『『Bhavanā abhinikkhamma, addasaṃ lokanāyakaṃ;
Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
『『Vicinaṃ naddasaṃ pupphaṃ, pūjayissanti nāyakaṃ;
Sakaṃ cittaṃ pasādetvā, avandiṃ satthuno ahaṃ.
『『Mama sīse maṇiṃ gayha, pūjayiṃ lokanāyakaṃ;
Imāya maṇipūjāya, vipāko hotu bhaddako.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
『『So te ijjhatu saṅkappo, labhassu vipulaṃ sukhaṃ;
Imāya maṇipūjāya, anubhohi mahāyasaṃ.
『『Idaṃ vatvāna bhagavā, jalajuttamanāmako;
Agamāsi buddhaseṭṭho, yattha cittaṃ paṇīhitaṃ.
『『Saṭṭhikappāni devindo, devarajjamakārayiṃ;
Anekasatakkhattuñca, cakkavattī ahosahaṃ.
『『Pubbakammaṃ sarantassa, devabhūtassa me sato;
Maṇi nibbattate mayhaṃ, ālokakaraṇo mamaṃ.
『『Chaḷasītisahassāni , nāriyo me pariggahā;
Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
『『Aḷārapamhā hasulā, susaññā tanumajjhimā;
Parivārenti maṃ niccaṃ, maṇipūjāyidaṃ phalaṃ.
『『Soṇṇamayā maṇimayā, lohitaṅkamayā tathā;
Bhaṇḍā me sukatā honti, yadicchasi piḷandhanā.
『『Kūṭāgārā gahā rammā, sayanañca mahārahaṃ;
Mama saṅkappamaññāya, nibbattanti yadicchakaṃ.
『『Lābhā tesaṃ suladdhañca, ye labhanti upassutiṃ;
Puññakkhettaṃ manussānaṃ, osadhaṃ sabbapāṇinaṃ.
『『Mayhampi sukataṃ kammaṃ, yohaṃ adakkhi nāyakaṃ;
Vinipātā pamuttomhi, pattomhi acalaṃ padaṃ.
『『Yaṃ yaṃ yonūpapajjāmi, devattaṃ atha mānusaṃ;
Divasañceva rattiñca, āloko hoti me sadā.
『『Tāyeva maṇipūjāya, anubhotvāna sampadā;
Ñāṇāloko mayā diṭṭho, pattomhi acalaṃ padaṃ.
『『Satasahassito kappe, yaṃ maṇiṃ abhipūjayiṃ;
Duggatiṃ nābhijānāmi, maṇipūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā puggalādhiṭṭhānavasena kosajjaṃ garahanto attano ca vīriyārambhaṃ kittento –
231.
『『Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;
Iti vissaṭṭhakammante, khaṇā accenti māṇave.
232.
『『Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni, so sukhā na vihāyati.
233.
『『Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;
Urasā panudissāmi, vivekamanubrūhaya』』nti. – gāthāttayamāha;
Tattha atisītanti himapātavaddalādinā ativiya sītaṃ, idaṃ ahūti ānetvā sambandho. Atiuṇhanti dhammaparitāpādinā ativiya uṇhaṃ, ubhayenapi utuvasena kosajjavatthumāha. Atisāyanti divasassa pariṇatiyā atisāyaṃ, sāyaggahaṇeneva cettha pātopi saṅgayhati , tadubhayena kālavasena kosajjavatthumāha. Itīti iminā pakārena. Etena 『『idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hotī』』tiādinā (a. ni. 8.80; dī. ni. 3.334) vuttaṃ kosajjavatthuṃ saṅgaṇhāti. Vissaṭṭhakammanteti pariccattayogakammante. Khaṇāti buddhuppādādayo brahmacariyavāsassa okāsā. Accentīti atikkamanti. Māṇaveti satte. Tiṇā bhiyyo na maññatīti tiṇato upari na maññati, tiṇaṃ viya maññati, sītuṇhāni abhibhavitvā attanā kattabbaṃ karoti. Karanti karonto. Purisakiccānīti vīrapurisena kattabbāni attahitaparahitāni. Sukhāti sukhato, nibbānasukhatoti adhippāyo. Tatiyagāthāya attho heṭṭhā vuttoyeva.
Mātaṅgaputtattheragāthāvaṇṇanā niṭṭhitā.
- Khujjasobhitattheragāthāvaṇṇanā
Ye cittakathī bahussutāti āyasmato khujjasobhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ mahatā bhikkhusaṅghena saddhiṃ gacchantaṃ disvā pasannamānaso dasahi gāthāhi abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pāṭaliputtanagare brāhmaṇakule nibbatti, 『『sobhito』』tissa nāmaṃ ahosi. Thokaṃ khujjadhātukatāya pana khujjasobhitotveva paññāyittha. So vayappatto satthari parinibbute ānandattherassa santike pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.49-58) –
『『Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
Rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.
『『Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;
Ñāṇālokena jotantaṃ, ko disvā na pasīdati.
『『Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;
Uddharantaṃ bahū satte, ko disvā na pasīdati.
『『Āhanantaṃ dhammabheriṃ, maddantaṃ titthiye gaṇe;
Sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.
『『Yāvatā brahmalokato, āgantvāna sabrahmakā;
Pucchanti nipuṇe pañhe, ko disvā na pasīdati.
『『Yassañjaliṃ karitvāna, āyācanti sadevakā;
Tena puññaṃ anubhonti, ko disvā na pasīdati.
『『Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;
Na vikampati ajjhiṭṭho, ko disvā na pasīdati.
『『Nagaraṃ pavisato yassa, ravanti bheriyo bahū;
Vinadanti gajā mattā, ko disvā na pasīdati.
『『Vīthiyā gacchato yassa, sabbābhā jotate sadā;
Abbhunnatā samā honti, ko disvā na pasīdati.
『『Byāharantassa buddhassa, cakkavāḷampi suyyati;
Sabbe satte viññāpeti, ko disvā na pasīdati.
『『Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā paṭhamamahāsaṅgītikāle rājagahe sattapaṇṇiguhāyaṃ sannipatitena saṅghena 『『āyasmantaṃ ānandaṃ āmantehī』』ti āṇatto pathaviyaṃ nimujjitvā therassa purato uṭṭhahitvā saṅghassa sāsanaṃ ārocetvā sayaṃ puretaraṃ ākāsena gantvā sattapaṇṇiguhādvāraṃ sampāpuṇi. Tena ca samayena mārassa mārakāyikānañca paṭisedhanatthaṃ devasaṅghena pesitā aññatarā devatā sattapaṇṇiguhādvāre ṭhitā hoti, tassā khujjasobhito thero attano āgamanaṃ kathento –
234.
『『Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito』』ti. – paṭhamaṃ gāthamāha;
Tattha cittakathīti vicittadhammakathikā, saṅkhipanaṃ, vitthāraṇaṃ gambhīrakaraṇaṃ uttānīkaraṇaṃ kaṅkhāvinodanaṃ dhammapatiṭṭhāpananti evamādīhi nānānayehi paresaṃ ajjhāsayānurūpaṃ dhammassa kathanasīlāti attho. Bahussutāti pariyattipaṭivedhabāhusaccapāripūriyā bahussutā. Sabbaso samitapāpatāya samaṇā. Pāṭaliputtavāsino, tesaññataroti pāṭaliputtanagaravāsitāya pāṭaliputtavāsino, tesaṃ aññataro, ayaṃ āyuvā dīghāyu āyasmā. Dvāre tiṭṭhatīti sattapaṇṇiguhāya dvāre tiṭṭhati, saṅghassa anumatiyā pavisitunti attho. Taṃ sutvā sā devatā therassa āgamanaṃ saṅghassa nivedentī –
235.
『『Ye cittakathī…pe… dvāre tiṭṭhati māluterito』』ti. – dutiyaṃ gāthamāha;
Tattha māluteritoti iddhicittajanitena vāyunā erito, iddhibalena āgatoti attho.
Evaṃ tāya devatāya niveditena saṅghena katokāso thero saṅghassa santikaṃ gacchanto –
236.
『『Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;
Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī』』ti. –
Imāya tatiyagāthāya aññaṃ byākāsi.
Tattha suyuddhenāti pubbabhāge tadaṅgavikkhambhanappahānavasena kilesehi suṭṭhu yujjhanena. Suyiṭṭhenāti antarantarā kalyāṇamittehi dinnasappāyadhammadānena. Saṅgāmavijayena cāti samucchedappahānavasena sabbaso kilesābhisaṅkhāranimmathanena laddhasaṅgāmavijayena ca. Brahmacariyānuciṇṇenāti anuciṇṇena aggamaggabrahmacariyena. Evāyaṃ sukhamedhatīti evaṃ vuttappakārena ayaṃ khujjasobhito nibbānasukhaṃ phalasamāpattisukhañca edhati, anubhavatīti attho.
Khujjasobhitattheragāthāvaṇṇanā niṭṭhitā.
- Vāraṇattheragāthāvaṇṇanā
Yodha koci manussesūti āyasmato vāraṇattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito dvānavute kappe tissassa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu pāragū hutvā isipabbajjaṃ pabbajitvā catupaṇṇāsasahassānaṃ antevāsikānaṃ mante vācento vasati. Tena ca samayena tissassa bhagavato bodhisattabhūtassa tusitā kāyā cavitvā carimabhave mātukucchiṃ okkamanena mahāpathavikampo ahosi. Taṃ disvā mahājano bhīto saṃviggo naṃ isiṃ upasaṅkamitvā pathavikampanakāraṇaṃ pucchi. So 『『mahābodhisatto mātukucchiṃ okkami, tenāyaṃ pathavikampo, tasmā mā bhāyathā』』ti buddhuppādassa pubbanimittabhāvaṃ kathetvā samassāsesi, buddhārammaṇañca pītiṃ paṭivedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vāraṇoti laddhanāmo vayappatto aññatarassa āraññakassa therassa santike dhammaṃ sutvā laddhappasādo pabbajitvā samaṇadhammaṃ karoti. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto antarāmagge ahinakule aññamaññaṃ kalahaṃ katvā kālaṅkate disvā 『『ime sattā aññamaññavirodhena jīvitakkhayaṃ pattā』』ti saṃviggamānaso hutvā bhagavato santikaṃ gato, tassa bhagavā cittācāraṃ ñatvā tadanurūpameva ovādaṃ dento –
237.
『『Yodha koci manussesu, parapāṇāni hiṃsati;
Asmā lokā paramhā ca, ubhayā dhaṃsate naro.
238.
『『Yo ca mettena cittena, sabbapāṇānukampati;
Bahuñhi so pasavati, puññaṃ tādisako naro.
239.
『『Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
Ekāsanassa ca raho, cittavūpasamassā cā』』ti. – tisso gāthā abhāsi;
Tattha yodha koci manussesūti idha manussesu yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā. Manussaggahaṇañcettha ukkaṭṭhasattanidassananti daṭṭhabbaṃ. Parapāṇāni hiṃsatīti parasatte māreti vibādhati ca. Asmā lokāti idha lokato. Paramhāti paralokato. Ubhayā dhaṃsateti ubhayato dhaṃsati, ubhayalokapariyāpannahitasukhato parihāyatīti attho. Naroti satto.
Evaṃ parapīḷālakkhaṇaṃ pāpadhammaṃ dassetvā idāni parapīḷānivattilakkhaṇaṃ kusalaṃ dhammaṃ dassento 『『yo ca mettenā』』tiādinā dutiyaṃ gāthamāha. Tattha mettena cittenāti mettāsampayuttena cittena appanāpattena itarītarena vā. Sabbapāṇānukampatīti sabbe pāṇe attano orasaputte viya mettāyati. Bahuñhi so pasavati, puññaṃ tādisako naroti so tathārūpo mettāvihārī puggalo bahuṃ mahantaṃ anappakaṃ kusalaṃ pasavati paṭilabhati adhigacchati.
Idāni taṃ sasambhāre samathavipassanādhamme niyojento 『『subhāsitassā』』tiādinā tatiyaṃ gāthamāha. Tattha subhāsitassa sikkhethāti appicchakathādibhedaṃ subhāsitaṃ pariyattidhammaṃ savanadhāraṇaparipucchādivasena sikkheyya. Samaṇūpāsanassa cāti samitapāpānaṃ samaṇānaṃ kalyāṇamittānaṃ upāsakānaṃ kālena kālaṃ upasaṅkamitvā payirupāsanañceva paṭipattiyā tesaṃ samīpacariyañca sikkheyya. Ekāsanassa ca raho cittavūpasamassa cāti ekassa asahāyassa kāyavivekaṃ anubrūhantassa raho kammaṭṭhānānuyogavasena āsanaṃ nisajjaṃ sikkheyya. Evaṃ kammaṭṭhānaṃ anuyuñjanto bhāvanañca matthakaṃ pāpento samucchedavasena kilesānaṃ cittassa vūpasamañca sikkheyya. Yāhi adhisīlasikkhādīhi kilesā accantameva vūpasantā pahīnā honti, tā maggaphalasikkhā sikkhantassa accantameva cittaṃ vūpasantaṃ nāma hotīti. Gāthāpariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.47.59-72) –
『『Ajjhogāhetvā himavaṃ, mante vācemahaṃ tadā;
Catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.
『『Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;
Sakavijjāhupatthaddhā, himavante vasanti te.
『『Cavitvā tusitā kāyā, devaputto mahāyaso;
Uppajji mātukucchismiṃ, sampajāno patissato.
『『Sambuddhe upapajjante, dasasahassi kampatha;
Andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.
『『Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;
Nigghosasaddaṃ sutvāna, ubbijjiṃsu mahājanā.
『『Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;
Vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.
『『Avacāsiṃ tadā tesaṃ, mā bhetha natthi vo bhayaṃ;
Visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko.
『『Aṭṭhahetūhi samphussa, vasudhāyaṃ pakampati;
Tathā nimittā dissanti, obhāso vipulo mahā.
『『Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;
Saññāpetvāna janataṃ, pañcasīle kathesahaṃ.
『『Sutvāna pañcasīlāni, buddhuppādañca dullabhaṃ;
Ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.
『『Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;
Duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Vāraṇattheragāthāvaṇṇanā niṭṭhitā.
- Vassikattheragāthāvaṇṇanā
Ekopisaddho medhāvīti āyasmato vassikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto pilakkhaphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vassikoti laddhanāmo vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ābādhiko ahosi. Atha naṃ ñātakā vejjaparidiṭṭhena bhesajjavidhinā upaṭṭhahitvā arogamakaṃsu. So tamhā ābādhā vuṭṭhito saṃvegajāto bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.40-44) –
『『Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;
Pasannacitto sumano, pilakkhassa phalaṃ adā.
『『Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā ākāsena ñātakānaṃ santike gantvā ākāse ṭhito dhammaṃ desetvā te saraṇesu sīlesu ca patiṭṭhāpesi. Tesu keci kālaṅkatā saraṇesu sīlesu ca patiṭṭhitattā sagge nibbattiṃsu. Atha naṃ satthā buddhupaṭṭhānaṃ upagataṃ 『『kiṃ te, vassika, ñātīnaṃ ārogya』』nti pucchi. So ñātīnaṃ attanā kataṃ upakāraṃ satthu kathento –
240.
『『Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;
Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
241.
『『Niggayha anukampāya, coditā ñātayo mayā;
Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
242.
『『Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;
Bhātaro mayhaṃ mātā ca, modanti kāmakāmino』』ti. –
Tisso gāthā abhāsi.
Tatthāyaṃ paṭhamagāthāya attho – yo kammaphalasaddhāya ca ratanattayasaddhāya ca vasena saddho, tato eva kammassakatañāṇādiyogato medhāvī, satthu ovādadhamme navalokuttaradhamme ca ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ idha imasmiṃ loke 『『amhākaṃ ime』』ti ñātabbaṭṭhena ñātīnaṃ, tathā pemabandhanena bandhanaṭṭhena 『『bandhū』』ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti.
Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ 『『niggayhā』』tiādinā itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi duggatā kusalaṃ akatvā āyatiṃ parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo mayā ovaditā. Ñātibandhavapemena 『『amhākaṃ ayaṃ bandhavo』』ti evaṃ pavattena pemena mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te abbhatītā kālaṅkatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. 『『Ke pana te』』ti āha. 『『Bhātaro mayhaṃ mātā ca, modanti kāmakāmino』』ti. Attanā yathākāmitavatthukāmasamaṅgino hutvā abhiramantīti attho.
Vassikattheragāthāvaṇṇanā niṭṭhitā.
- Yasojattheragāthāvaṇṇanā
Kālapabbaṅgasaṅkāsoti āyasmato yasojattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle ārāmagopakakule nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso labujaphalaṃ adāsi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagaradvāre kevaṭṭagāme pañcakulasatajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa nāmaṃ akaṃsu. So vayappatto attano sahāyehi kevaṭṭaputtehi saddhiṃ macchagahaṇatthaṃ aciravatiyaṃ nadiyaṃ jālaṃ khipi. Tattheko suvaṇṇavaṇṇo mahāmaccho antojālaṃ pāvisi. Taṃ te rañño pasenadissa dassesuṃ . Rājā 『『imassa suvaṇṇavaṇṇassa macchassa vaṇṇakāraṇaṃ bhagavā jānātī』』ti macchaṃ gāhāpetvā bhagavato dassesi. Bhagavā 『『ayaṃ kassapassa sammāsambuddhassa sāsane osakkamāne pabbajitvā micchā paṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto』』ti vatvā tassa bhaginīnañca niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā aṭṭhuppattiyā kapilasuttaṃ desesi.
Satthu desanaṃ sutvā yasojo saṃvegajāto saddhiṃ attano sahāyehi bhagavato santike pabbajitvā patirūpe ṭhāne vasanto ekadivasaṃ sapariso bhagavantaṃ vandituṃ jetavanaṃ agamāsi. Tassa āgamane senāsanapaññāpanādinā vihāre uccāsaddamahāsaddo ahosi. Taṃ sutvā 『『bhagavā saparisaṃ yasojaṃ paṇāmesī』』ti (udā. 23) sabbaṃ udāne āgatanayena veditabbaṃ. Paṇāmito pana āyasmā yasojo kasābhihato bhaddo assājānīyo viya saṃviggamānaso saddhiṃ parisāya vaggumudāya nadiyā tīre vasanto ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.32-39) –
『『Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
『『Labujaṃ phalamādāya, buddhaseṭṭhassadāsahaṃ;
Ākāseva ṭhito santo, paṭiggaṇhi mahāyaso.
『『Vittisañjānano mayhaṃ, diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna, vippasannena cetasā.
『『Adhigañchiṃ tadā pītiṃ, vipulaṃ sukhamuttamaṃ;
Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
『『Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiññaṃ pana samānaṃ saparisaṃ āyasmantaṃ yasojaṃ satthā pakkositvā āneñjasamāpattinā paṭisanthāramakāsi. So sabbepi dhutaṅgadhamme samādāya vattati. Tenassa sarīraṃ kisaṃ ahosi lūkhaṃ dubbaṇṇaṃ, taṃ bhagavā paramappicchatāya pasaṃsanto –
243.
『『Kālapabbaṅgasaṅkāso , kiso dhamanisanthato;
Mattaññū annapānamhi, adīnamānaso naro』』ti. – paṭhamaṃ gāthamāha;
Tattha kālapabbaṅgasaṅkāsoti maṃsūpacayavigamena kisadusaṇṭhitasarīrāvayavatāya dantilatāpabbasadisaṅgo, tenāha 『『kiso dhamanisanthato』』ti. Kisoti moneyyapaṭipadāpūraṇena kisasarīro. Dhamanisanthatoti dhamanīhi santhatagatto appamaṃsalohitatāya pākaṭīhi kaṇḍarasirāhi vitatasarīro. Mattaññūti pariyesanapaṭiggahaṇaparibhogavissajjanesu pamāṇaññū. Adīnamānasoti kosajjādīhi anabhibhūtattā alīnacitto akusītavutti. Naroti puriso, porisassa dhurassa vahanato porisalakkhaṇasampanno purisadhorayhoti adhippāyo.
Evaṃ thero satthārā pasaṭṭho pasaṭṭhabhāvānurūpaṃ attano adhivāsanakhantivīriyārambhavivekābhiratikittanamukhena bhikkhūnaṃ dhammaṃ kathento –
244.
『『Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
245.
『『Yathā brahmā tathā eko, yathā devo tathā duve;
Yathā gāmo tathā tayo, kolāhalaṃ tatuttari』』nti. –
Imā dve gāthā abhāsi.
Tattha nāgo saṅgāmasīsevāti yathā nāma ājāneyyo hatthināgo yuddhamaṇḍale asisattitomarādippahāre adhivāsetvā parasenaṃ viddhaṃseti, evaṃ bhikkhu araññasmiṃ brahāvane araññāniyaṃ ḍaṃsādiparissaye sato sampajāno adhivāseyya, adhivāsetvā ca bhāvanābalena mārabalaṃ vidhameyya.
Yathā brahmāti yathā brahmā ekako cittappakoparahito jhānasukhena niccameva sukhito viharati tathā ekoti bhikkhupi eko adutiyo vivekasukhamanubrūhento sukhaṃ viharati. Ekassa sāmaññasukhaṃ paṇītanti hi vuttaṃ. Etena ekavihārī bhikkhu 『『brahmasamo』』ti ovādaṃ deti. Yathā devo tathā duveti yathā devānaṃ antarantarā cittappakopopi siyā, tathā dvinnaṃ bhikkhūnaṃ sahavāse ghaṭṭanāpi bhaveyyāti sadutiyavāsena bhikkhu 『『devasamo』』ti vutto. Yathā gāmo tathā tayoti asmimeva pāṭhe tiṇṇaṃ bhikkhūnaṃ sahavāso gāmavāsasadiso vivekavāso na hotīti adhippāyo . Kolāhalaṃ tatuttarinti tato tayato upari ca bahūnaṃ saṃvāso kolāhalaṃ uccāsaddamahāsaddamahājanasannipātasadiso, tasmā ekavihārinā bhavitabbanti adhippāyoti.
Yasojattheragāthāvaṇṇanā niṭṭhitā.
- Sāṭimattiyattheragāthāvaṇṇanā
Ahu tuyhaṃ pure saddhāti āyasmato sāṭimattiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso tālavaṇṭaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā sāṭimattiyoti laddhanāmo vayappatto hetusampannatāya āraññakabhikkhūnaṃ santike pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.38.43-47) –
『『Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;
Sumanehi paṭicchannaṃ, dhārayāmi mahārahaṃ.
『『Catunnavutito kappe, tālavaṇṭamadāsahaṃ;
Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā bhikkhū ovadati anusāsati bahū ca satte dhammaṃ kathetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Aññatarañca kulaṃ assaddhaṃ appasannaṃ saddhaṃ pasannaṃ akāsi. Tena tasmiṃ kule manussā there abhippasannā ahesuṃ. Tatthekā dārikā abhirūpā dassanīyā theraṃ piṇḍāya paviṭṭhaṃ sakkaccaṃ bhojanena parivisati. Athekadivasaṃ māro 『『evaṃ imassa ayaso vaḍḍhissati, appatiṭṭho bhavissatī』』ti cintetvā therassa rūpena gantvā taṃ dārikaṃ hatthe aggahesi. Dārikā 『『nāyaṃ manussasamphasso』』ti ca aññāsi, hatthañca muñcāpesi. Taṃ disvā gharajano there appasādaṃ janesi. Punadivase thero taṃ kāraṇaṃ anāvajjento taṃ gharaṃ agamāsi. Tattha manussā anādaraṃ akaṃsu. Thero taṃ kāraṇaṃ āvajjento mārassa kiriyaṃ disvā 『『tassa gīvāyaṃ kukkurakuṇapaṃ paṭimuñcatū』』ti adhiṭṭhahitvā tassa mocanatthaṃ upagatena mārena atītadivase katakiriyaṃ kathāpetvā taṃ tajjetvā vissajjesi. Taṃ disvā gharasāmiko 『『khamatha, bhante, accaya』』nti khamāpetvā 『『ajjatagge ahameva, bhante, tumhe upaṭṭhahāmī』』ti āha. Thero tassa dhammaṃ kathento –
246.
『『Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;
Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
247.
『『Aniccā hi calā saddhā, evaṃ diṭṭhā hi sā mayā;
Rajjantipi virajjanti, tattha kiṃ jiyyate muni.
248.
『『Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā』』ti. –
Tisso gāthā abhāsi.
Tattha ahu tuyhaṃ pure saddhā, sā te ajja na vijjatīti, upāsaka, ito pubbe tava mayi 『『ayyo dhammacārī samacārī』』tiādinā saddhā ahosi, sā saddhā te tava ajja idāni na upalabbhati. Tasmā yaṃ tuyhaṃ tuyhamevetanti catupaccayadānaṃ, tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ nāma dātabbanti adhippāyo. Atha vā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayā eva paccanubhavitabbaṃ, na mayāti attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccaritahetūnaṃ kilesānaṃ samucchinnattā.
Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā na hoti, tato eva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā anavaṭṭhitattā eva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti attho.
『『Sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā』』ti evaṃ mā cintayīti dassento 『『paccatī』』ti gāthamāha. Tassattho munino pabbajitassa bhattaṃ nāma kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate, na ca tuyhaṃ eva gehe. Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi, 『『yathāpi bhamaro puppha』』ntiādinā (dha. pa. 49; netti. 123) satthārā vuttanayena piṇḍāya caritvā yāpessāmīti dasseti.
Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā.
- Upālittheragāthāvaṇṇanā
Saddhāyaabhinikkhammāti āyasmato upālittherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulaghare nibbatto ekadivasaṃ satthu dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe paṭisandhiṃ gaṇhi, upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ pasādako hutvā tathāgate anupiyambavane viharante pabbajanatthāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāḷiyaṃ āgatameva (cūḷava. 330).
So pabbajitvā upasampanno satthu santike kammaṭṭhānaṃ gahetvā 『『mayhaṃ, bhante, araññavāsaṃ anujānāthā』』ti āha. Bhikkhu tava araññe vasantassa ekameva dhuraṃ vaḍḍhissati, amhākaṃ pana santike vasantassa ganthadhurañca vipassanādhurañca paripūressatīti. Thero satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.441-595) –
『『Nagare haṃsavatiyā, sujāto nāma brāhmaṇo;
Asītikoṭinicayo, pahūtadhanadhaññavā.
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.
『『Paribbājā ekasikhā, gotamā buddhasāvakā;
Carakā tāpasā ceva, caranti mahiyā tadā.
『『Tepi maṃ parivārenti, brāhmaṇo vissuto iti;
Bahujjano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.
『『Pūjārahaṃ na passāmi, mānatthaddho ahaṃ tadā;
Buddhoti vacanaṃ natthi, tāva nuppajjate jino.
『『Accayena ahorattaṃ, padumuttaranāmako;
Sabbaṃ tamaṃ vinodetvā, loke uppajji cakkhumā.
『『Vitthārike bāhujaññe, puthubhūte ca sāsane;
Upāgami tadā buddho, nagaraṃ haṃsasavhayaṃ.
『『Pitu atthāya so buddho, dhammaṃ desesi cakkhumā;
Tena kālena parisā, samantā yojanaṃ tadā.
『『Sammato manujānaṃ so, sunando nāma tāpaso;
Yāvatā buddhaparisā, pupphehacchādayī tadā.
『『Catusaccaṃ pakāsente, seṭṭhe ca pupphamaṇḍape;
Koṭisatasahassānaṃ, dhammābhisamayo ahu.
『『Sattarattindivaṃ buddho, vassetvā dhammavuṭṭhiyo;
Aṭṭhame divase patte, sunandaṃ kittayī jino.
『『Devaloke manusse vā, saṃsaranto ayaṃ bhave;
Sabbesaṃ pavaro hutvā, bhavesu saṃsarissati.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Mantāṇiputto puṇṇoti, hessati satthu sāvako.
『『Evaṃ kittayi sambuddho, sunandaṃ tāpasaṃ tadā;
Hāsayanto janaṃ sabbaṃ, dassayanto sakaṃ balaṃ.
『『Katañjalī namassanti, sunandaṃ tāpasaṃ janā;
Buddhe kāraṃ karitvāna, sodhesi gatimattano.
『『Tattha me ahu saṅkappo, sutvāna munino vacaṃ;
Ahampi kāraṃ kassāmi, yathā passāmi gotamaṃ.
『『Evāhaṃ cintayitvāna, kiriyaṃ cintayiṃ mama;
Kyāhaṃ kammaṃ ācarāmi, puññakkhette anuttare.
『『Ayañca pāṭhiko bhikkhu, sabbapāṭhissa sāsane;
Vinaye agganikkhitto, taṃ ṭhānaṃ patthaye ahaṃ.
『『Idaṃ me amitaṃ bhogaṃ, akkhobhaṃ sāgarūpamaṃ;
Tena bhogena buddhassa, ārāmaṃ māpaye ahaṃ.
『『Sobhanaṃ nāma ārāmaṃ, nagarassa puratthato;
Kiṇitvā satasahassena, saṅghārāmaṃ amāpayiṃ.
『『Kūṭāgāre ca pāsāde, maṇḍape hammiye guhā;
Caṅkame sukate katvā, saṅghārāmaṃ amāpayiṃ.
『『Jantāgharaṃ aggisālaṃ, atho udakamāḷakaṃ;
Nhānagharaṃ māpayitvā, bhikkhusaṅghassadāsahaṃ.
『『Āsandiyo pīṭhake ca, paribhoge ca bhājane;
Ārāmikañca bhesajjaṃ, sabbametaṃ adāsahaṃ.
『『Ārakkhaṃ paṭṭhapetvāna, pākāraṃ kārayiṃ daḷhaṃ;
Mā naṃ koci viheṭhesi, santacittāna tādinaṃ.
『『Satasahassenāvāsaṃ, saṅghārāme amāpayiṃ;
Vepullaṃ taṃ māpayitvā, sambuddhaṃ upanāmayiṃ.
『『Niṭṭhāpito mayārāmo, sampaṭiccha tuvaṃ muni;
Niyyādessāmi taṃ vīra, adhivāsehi cakkhuma.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Mama saṅkappamaññāya, adhivāsesi nāyako.
『『Adhivāsanamaññāya, sabbaññussa mahesino;
Bhojanaṃ paṭiyādetvā, kālamārocayiṃ ahaṃ.
『『Ārocitamhi kālamhi, padumuttaranāyako;
Khīṇāsavasahassehi, ārāmaṃ me upāgami.
『『Nisinnaṃ kālamaññāya, annapānena tappayiṃ;
Bhuttāviṃ kālamaññāya, idaṃ vacanamabraviṃ.
『『Kīto satasahassena, tattakeneva kārito;
Sobhano nāma ārāmo, sampaṭiccha tuvaṃ muni.
『『Iminārāmadānena , cetanāpaṇidhīhi ca;
Bhave nibbattamānohaṃ, labhāmi mama patthitaṃ.
『『Paṭiggahetvā sambuddho, saṅghārāmaṃ sumāpitaṃ;
Bhikkhusaṅghe nisīditvā, idaṃ vacanamabravi.
『『Yo so buddhassa pādāsi, saṅghārāmaṃ sumāpitaṃ;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Hatthī assā rathā pattī, senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
『『Saṭṭhi tūrasahassāni, bheriyo samalaṅkatā;
Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
『『Chaḷasītisahassāni, nāriyo samalaṅkatā;
Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
『『Aḷārapamhā hasulā, susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
『『Tiṃsakappasahassāni, devaloke ramissati;
Sahassakkhattuṃ devindo, devarajjaṃ karissati.
『『Devarājena pattabbaṃ, sabbaṃ paṭilabhissati;
Anūnabhogo hutvāna, devarajjaṃ karissati.
『『Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.
Pathabyā rajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Upāli nāma nāmena, hessati satthu sāvako.
『『Vinaye pāramiṃ patvā, ṭhānāṭhāne ca kovido;
Jinasāsanaṃ dhārento, viharissatināsavo.
『『Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.
『『Aparimeyyupādāya, patthemi tava sāsanaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Yathā sūlāvuto poso, rājadaṇḍena tajjito;
Sūle sātaṃ avindanto, parimuttiṃva icchati.
『『Tathevāhaṃ mahāvīra, bhavadaṇḍena tajjito;
Kammasūlāvuto santo, pipāsāvedanaṭṭito.
『『Bhave sātaṃ na vindāmi, ḍayhanto tīhi aggibhi;
Parimuttiṃ gavesāmi, yathāpi rājadaṇḍito.
『『Yathā visādo puriso, visena paripīḷito;
Agadaṃ so gaveseyya, visaghātāyupālanaṃ.
『『Gavesamāno passeyya, agadaṃ visaghātakaṃ;
Taṃ pivitvā sukhī assa, visamhā parimuttiyā.
『『Tathevāhaṃ mahāvīra, yathā visahato naro;
Sampīḷito avijjāya, saddhammāgadamesahaṃ.
『『Dhammāgadaṃ gavesanto, addakkhiṃ sakyasāsanaṃ;
Aggaṃ sabbosadhānaṃ taṃ, sabbasallavinodanaṃ.
『『Dhammosadhaṃ pivitvāna, visaṃ sabbaṃ samūhaniṃ;
Ajarāmaraṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
『『Yathā bhūtaṭṭito poso, bhūtaggāhena pīḷito;
Bhūtavejjaṃ gaveseyya, bhūtasmā parimuttiyā.
『『Gavesamāno passeyya, bhūtavijjāsu kovidaṃ;
Tassa so vihane bhūtaṃ, samūlañca vināsaye.
『『Tathevāhaṃ mahāvīra, tamaggāhena pīḷito;
Ñāṇālokaṃ gavesāmi, tamato parimuttiyā.
『『Athaddasaṃ sakyamuniṃ, kilesatamasodhanaṃ;
So me tamaṃ vinodesi, bhūtavejjova bhūtakaṃ.
『『Saṃsārasotaṃ sañchindiṃ, taṇhāsotaṃ nivārayiṃ;
Bhavaṃ ugghāṭayiṃ sabbaṃ, bhūtavejjova mūlato.
『『Garuḷo yathā opatati, pannagaṃ bhakkhamattano;
Samantā yojanasataṃ, vikkhobheti mahāsaraṃ.
『『Pannagaṃ so gahetvāna, adhosīsaṃ viheṭhayaṃ;
Ādāya so pakkamati, yenakāmaṃ vihaṅgamo.
『『Tathevāhaṃ mahāvīra, yathāpi garuḷo balī;
Asaṅkhataṃ gavesanto, dose vikkhālayiṃ ahaṃ.
『『Diṭṭho ahaṃ dhammavaraṃ, santipadamanuttaraṃ;
Ādāya viharāmetaṃ, garuḷo pannagaṃ yathā.
『『Āsāvatī nāma latā, jātā cittalatāvane;
Tassā vassasahassena, ekaṃ nibbattate phalaṃ.
『『Taṃ devā payirupāsanti, tāvadūraphale sati;
Devānaṃ sā piyā evaṃ, āsāvatī latuttamā.
『『Satasahassupādāya, tāhaṃ paricare muni;
Sāyaṃ pātaṃ namassāmi, devā āsāvatiṃ yathā.
『『Avañjhā pāricariyā, amoghā ca namassanā;
Dūrāgatampi maṃ santaṃ, khaṇoyaṃ na virādhayi.
『『Paṭisandhiṃ na passāmi, vicinanto bhave ahaṃ;
Nirūpadhi vippamutto, upasanto carāmahaṃ.
『『Yathāpi padumaṃ nāma, sūriyaraṃsena pupphati;
Tathevāhaṃ mahāvīra, buddharaṃsena pupphito.
『『Yathā balākayonimhi, na vijjati pumo sadā;
Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā sadā.
『『Cirampi gabbhaṃ dhārenti, yāva megho na gajjati;
Bhārato parimuccanti, yadā megho pavassati.
『『Padumuttarabuddhassa, dhammameghena gajjato;
Saddena dhammameghassa, dhammagabbhaṃ agaṇhahaṃ.
『『Satasahassupādāya, puññagabbhaṃ dharemahaṃ;
Nappamuccāmi bhārato, dhammamegho na gajjati.
『『Yadā tuvaṃ sakyamuni, ramme kapilavatthave;
Gajjasi dhammameghena, bhārato parimuccahaṃ.
『『Suññataṃ animittañca, tathāppaṇihitampi ca;
Caturo ca phale sabbe, dhammevaṃ vijanayiṃ ahaṃ.
『『Aparimeyyupādāya, patthemi tava sāsanaṃ;
So me attho anuppatto, santipadamanuttaraṃ.
『『Vinaye pāramiṃ patto, yathāpi pāṭhiko isi;
Na me samasamo atthi, dhāremi sāsanaṃ ahaṃ.
『『Vinaye khandhake cāpi, tikacchede ca pañcake;
Ettha me vimati natthi, akkhare byañjanepi vā.
『『Niggahe paṭikamme ca, ṭhānāṭhāne ca kovido;
Osāraṇe vuṭṭhāpane, sabbattha pāramiṃ gato.
『『Vinaye khandhake vāpi, nikkhipitvā padaṃ ahaṃ;
Ubhato viniveṭhetvā, rasato osareyyahaṃ.
『『Niruttiyā sukusalo, atthānatthe ca kovido;
Anaññātaṃ mayā natthi, ekaggo satthu sāsane.
『『Rūpadakkho ahaṃ ajja, sakyaputtassa sāsane;
Kaṅkhaṃ sabbaṃ vinodemi, chindāmi sabbasaṃsayaṃ.
『『Padaṃ anupadañcāpi, akkharañcāpi byañjanaṃ;
Nidāne pariyosāne, sabbattha kovido ahaṃ.
『『Yathāpi rājā balavā, niggaṇhitvā parantape;
Vijinitvāna saṅgāmaṃ, nagaraṃ tattha māpaye.
『『Pākāraṃ parikhañcāpi, esikaṃ dvārakoṭṭhakaṃ;
Aṭṭālake ca vividhe, kāraye nagare bahū.
『『Siṅghāṭakaṃ caccarañca, suvibhattantarāpaṇaṃ;
Kārayeyya sabhaṃ tattha, atthānatthavinicchayaṃ.
『『Nigghātatthaṃ amittānaṃ, chiddāchiddañca jānituṃ;
Balakāyassa rakkhāya, senāpaccaṃ ṭhapeti so.
『『Ārakkhatthāya bhaṇḍassa, nidhānakusalaṃ naraṃ;
Mā me bhaṇḍaṃ vinassīti, bhaṇḍarakkhaṃ ṭhapeti so.
『『Mamatto hoti yo rañño, vuddhiṃ yassa ca icchati;
Tassādhikaraṇaṃ deti, mittassa paṭipajjituṃ.
『『Uppātesu nimittesu, lakkhaṇesu ca kovidaṃ;
Ajjhāyakaṃ mantadharaṃ, porohicce ṭhapeti so.
『『Etehaṅgehi sampanno, khattiyoti pavuccati;
Sadā rakkhanti rājānaṃ, cakkavākova dukkhitaṃ.
『『Tatheva tvaṃ mahāvīra, hatāmittova khattiyo;
Sadevakassa lokassa, dhammarājāti vuccati.
『『Titthiye nihanitvāna, mārañcāpi sasenakaṃ;
Tamandhakāraṃ vidhamitvā, dhammanagaraṃ amāpayi.
『『Sīlaṃ pākārakaṃ tattha, ñāṇaṃ te dvārakoṭṭhakaṃ;
Saddhā te esikā vīra, dvārapālo ca saṃvaro.
『『Satipaṭṭhānamaṭṭālaṃ, paññā te caccaraṃ mune;
Iddhipādañca siṅghāṭaṃ, dhammavīthi sumāpitā.
『『Suttantaṃ abhidhammañca, vinayañcāpi kevalaṃ;
Navaṅgaṃ buddhavacanaṃ, esā dhammasabhā tava.
『『Suññataṃ animittañca, vihārañcappaṇīhitaṃ;
Āneñjañca nirodho ca, esā dhammakuṭī tava.
『『Paññāya aggo nikkhitto, paṭibhāne ca kovido;
Sāriputtoti nāmena, dhammasenāpatī tava.
『『Cutūpapātakusalo , iddhiyā pāramiṃ gato;
Kolito nāma nāmena, porohicco tavaṃ mune.
『『Porāṇakavaṃsadharo, uggatejo durāsado;
Dhutavādīguṇenaggo, akkhadasso tavaṃ mune.
『『Bahussuto dhammadharo, sabbapāṭhī ca sāsane;
Ānando nāma nāmena, dhammārakkho tavaṃ mune.
『『Ete sabbe atikkamma, pamesi bhagavā mamaṃ;
Vinicchayaṃ me pādāsi, vinaye viññudesitaṃ.
『『Yo koci vinaye pañhaṃ, pucchati buddhasāvako;
Tattha me cintanā natthi, taññevatthaṃ kathemahaṃ.
『『Yāvatā buddhakhettamhi, ṭhapetvā taṃ mahāmuni;
Vinaye mādiso natthi, kuto bhiyyo bhavissati.
『『Bhikkhusaṅghe nisīditvā, evaṃ gajjati gotamo;
Upālissa samo natthi, vinaye khandhakesu ca.
『『Yāvatā buddhabhaṇitaṃ, navaṅgaṃ satthusāsanaṃ;
Vinayogadhaṃ taṃ sabbaṃ, vinayamūlapassino.
『『Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
『『Satasahassupādāya, imaṃ ṭhānaṃ apatthayiṃ;
So me attho anuppatto, vinaye pāramiṃ gato.
『『Sakyānaṃ nandijanano, kappako āsahaṃ pure;
Vijahitvāna taṃ jātiṃ, putto jāto mahesino.
『『Ito dutiyake kappe, añjaso nāma khattiyo;
Anantatejo amitayaso, bhūmipālo mahaddhano.
『『Tassa rañño ahaṃ putto, candano nāma khattiyo;
Jātimadenupatthaddho, yasabhogamadena ca.
『『Nāgasatasahassāni, sabbālaṅkārabhūsitā;
Tidhāpabhinnā mātaṅgā, parivārenti maṃ sadā.
『『Sabalehi paretohaṃ, uyyānaṃ gantukāmako;
Āruyha sirikaṃ nāgaṃ, nagarā nikkhamiṃ tadā.
『『Caraṇena ca sampanno, guttadvāro susaṃvuto;
Devalo nāma sambuddho, āgacchi purato mama.
『『Pesetvā sirikaṃ nāgaṃ, buddhaṃ āsādayiṃ tadā;
Tato sañjātakopo so, nāgo nuddharate padaṃ.
『『Nāgaṃ ruṇṇamanaṃ disvā, buddhe kodhaṃ akāsahaṃ;
Vihesayitvā sambuddhaṃ, uyyānaṃ agamāsahaṃ.
『『Sātaṃ tattha na vindāmi, siro pajjalito yathā;
Pariḷāhena ḍayhāmi, macchova baḷisādako.
『『Sasāgarantā pathavī, ādittā viya hoti me;
Pitu santikupāgamma, idaṃ vacanamabraviṃ.
『『Āsīvisaṃva kupitaṃ, aggikkhandhaṃva āgataṃ;
Mattaṃva kuñjaraṃ dantiṃ, yaṃ sayambhumasādayiṃ.
『『Āsādito mayā buddho, ghoro uggatapo jino;
Purā sabbe vinassāma, khamāpessāma taṃ muniṃ.
『『No ce taṃ nijjhāpessāma, attadantaṃ samāhitaṃ;
Orena sattadivasā, raṭṭhaṃ me vidhamissati.
『『Sumekhalo kosiyo ca, siggavo cāpi sattako;
Āsādayitvā isayo, duggatā te saraṭṭhakā.
『『Yadā kuppanti isayo, saññatā brahmacārino;
Sadevakaṃ vināsenti, sasāgaraṃ sapabbataṃ.
『『Tiyojanasahassamhi, purise sannipātayiṃ;
Accayaṃ desanatthāya, sayambhuṃ upasaṅkamiṃ.
『『Allavatthā allasirā, sabbeva pañjalīkatā;
Buddhassa pāde nipatitvā, idaṃ vacanamabravuṃ.
『『Khamassu tvaṃ mahāvīra, abhiyācati taṃ jano;
Pariḷāhaṃ vinodehi, mā no raṭṭhaṃ vināsaya.
『『Sadevamānusā sabbe, sadānavā sarakkhasā;
Ayomayena kūṭena, siraṃ bhindeyyu me sadā.
『『Dake aggi na saṇṭhāti, bījaṃ sele na rūhati;
Agade kimi na saṇṭhāti, kopo buddhe na jāyati.
『『Yathā ca bhūmi acalā, appameyyo ca sāgaro;
Anantako ca ākāso, evaṃ buddhā akhobhiyā.
『『Sadā khantā mahāvīrā, khamitā ca tapassino;
Khantānaṃ khamitānañca, gamanaṃ taṃ na vijjati.
『『Idaṃ vatvāna sambuddho, pariḷāhaṃ vinodayaṃ;
Mahājanassa purato, nabhaṃ abbhuggamī tadā.
『『Tena kammenahaṃ vīra, hīnattaṃ ajjhupāgato;
Samatikkamma taṃ jātiṃ, pāvisiṃ abhayaṃ puraṃ.
『『Tadāpi maṃ mahāvīra, ḍayhamānaṃ susaṇṭhitaṃ;
Pariḷāhaṃ vinodesi, sayambhuñca khamāpayiṃ.
『『Ajjāpi maṃ mahāvīra, ḍayhamānaṃ tihaggibhi;
Nibbāpesi tayo aggī, sītibhāvañca pāpayiṃ.
『『Yesaṃ sotāvadhānatthi, suṇātha mama bhāsato;
Atthaṃ tuyhaṃ pavakkhāmi, yathā diṭṭhaṃ padaṃ mama.
『『Sayambhuṃ taṃ vimānetvā, santacittaṃ samāhitaṃ;
Tena kammenahaṃ ajja, jātomhi nīcayoniyaṃ.
『『Mā vo khaṇaṃ virādhetha, khaṇātītā hi socare;
Sadatthe vāyameyyātha, khaṇo vo paṭipādito.
『『Ekaccānañca vamanaṃ, ekaccānaṃ virecanaṃ;
Visaṃ halāhalaṃ eke, ekaccānañca osadhaṃ.
『『Vamanaṃ paṭipannānaṃ, phalaṭṭhānaṃ virecanaṃ;
Osadhaṃ phalalābhīnaṃ, puññakkhettaṃ gavesinaṃ.
『『Sāsanena viruddhānaṃ, visaṃ halāhalaṃ yathā;
Āsīviso diṭṭhaviso, evaṃ jhāpeti taṃ naraṃ.
『『Sakiṃ pītaṃ halāhalaṃ, uparundhati jīvitaṃ;
Sāsanena virujjhitvā, kappakoṭimhi ḍayhati.
『『Khantiyā avihiṃsāya, mettacittavatāya ca;
Sadevakaṃ so tāreti, tasmā te avirādhiyā.
『『Lābhālābhe na sajjanti, sammānanavimānane;
Pathavīsadisā buddhā, tasmā te na virādhiyā.
『『Devadatte ca vadhake, core aṅgulimālake;
Rāhule dhanapāle ca, sabbesaṃ samako muni.
『『Etesaṃ paṭigho natthi, rāgomesaṃ na vijjati;
Sabbesaṃ samako buddho, vadhakassorasassa ca.
『『Panthe disvāna kāsāvaṃ, chaḍḍitaṃ mīḷhamakkhitaṃ;
Sirasmiṃ añjaliṃ katvā, vanditabbaṃ isiddhajaṃ.
『『Abbhatītā ca ye buddhā, vattamānā anāgatā;
Dhajenānena sujjhanti, tasmā ete namassiyā.
『『Satthukappaṃ suvinayaṃ, dhāremi hadayenahaṃ;
Namassamāno vinayaṃ, viharissāmi sabbadā.
『『Vinayo āsayo mayhaṃ, vinayo ṭhānacaṅkamaṃ;
Kappemi vinaye vāsaṃ, vinayo mama gocaro.
『『Vinaye pāramippatto, samathe cāpi kovido;
Upāli taṃ mahāvīra, pāde vandati satthuno.
『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Tattha hi naṃ satthā sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchakavatthuṃ (pārā. 78) ajjukavatthuṃ (pārā. 158) kumārakassapavatthunti imāni tīṇi vatthūni vinicchayi. Satthā ekekasmiṃ vinicchite sādhukāraṃ datvā tayopi vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi. So aparabhāge ekasmiṃ uposathadivase pātimokkhuddesasamaye bhikkhū ovadanto –
249.
『『Saddhāya abhinikkhamma, navapabbajito navo;
Mitte bhajeyya kalyāṇe, suddhājīve atandite.
250.
『『Saddhāya abhinikkhamma, navapabbajito navo;
Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.
251.
『『Saddhāya abhinikkhamma, navapabbajito navo;
Kappākappesu kusalo, careyya apurakkhato』』ti. – tisso gāthā abhāsi;
Tattha saddhāyāti saddhānimittaṃ, na jīvikatthanti attho. Saddhāyāti vā kammaphalāni ratanattayaguṇañca saddahitvā. Abhinikkhammāti gharāvāsato nikkhamitvā. Navapabbajitoti navo hutvā pabbajito, paṭhamavaye eva pabbajito. Navoti sāsane sikkhāya abhinavo daharo. Mitte bhajeyya kalyāṇe suddhājīve atanditeti 『『piyo garu bhāvanīyo』』tiādinā (a. ni. 7.37) vuttalakkhaṇe kalyāṇamitte, micchājīvavivajjanena suddhājīve , āraddhavīriyatāya atandite bhajeyya upasaṅkameyya, tesaṃ ovādānusāsanīpaṭiggahaṇavasena seveyya. Saṅghasmiṃ viharanti saṅghe bhikkhusamūhe vattapaṭivattapūraṇavasena viharanto. Sikkhetha vinayaṃ budhoti bodhañāṇatāsukusalo hutvā vinayapariyattiṃ sikkheyya. Vinayo hi sāsanassa āyu, tasmiṃ ṭhite sāsanaṃ ṭhitaṃ hoti. 『『Buddho』』ti ca paṭhanti, so evattho. Kappākappesūti kappiyākappiyesu kusalo suttavasena suttānulomavasena ca nipuṇo cheko. Apurakkhatoti na purakkhato taṇhādīhi kutoci purekkhāraṃ apaccāsīsanto hutvā vihareyya.
Upālittheragāthāvaṇṇanā niṭṭhitā.
- Uttarapālattheragāthāvaṇṇanā
Paṇḍitaṃ vata maṃ santanti āyasmato uttarapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato gamanamagge setuṃ kārāpesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā uttarapāloti laddhanāmo vayappatto yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karoti. Tassa ekadivasaṃ ayonisomanasikāravasena anubhūtārammaṇaṃ anussarantassa kāmarāgo uppajji. So tāvadeva sahoḍḍhaṃ coraṃ gaṇhanto viya attano cittaṃ niggahetvā saṃvegajāto paṭipakkhamanasikārena kilese vikkhambhetvā vipassanāya kammaṃ karonto bhāvanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.47.16-20) –
『『Vipassino bhagavato, caṅkamantassa sammukhā;
Pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.
『『Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;
Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto –
252.
『『Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;
Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
253.
『『Pakkhando māravisaye, daḷhasallasamappito;
Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
254.
『『Sabbe kāmā pahīnā me, bhavā sabbe padālitā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. –
Tisso gāthā abhāsi.
Tattha paṇḍitaṃ vata maṃ santanti sutacintāmayāya paññāya vasena paññāsampannampi nāma maṃ samānaṃ. Alamatthavicintakanti attano ca paresañca atthaṃ hitaṃ vicintetuṃ samatthaṃ, alaṃ vā pariyattaṃ atthassa vicintakaṃ, kilesaviddhaṃsanasamatthaṃ atthadassinaṃ vā, sabbametaṃ attano antimabhavikatāya thero vadati. Pañca kāmaguṇāti rūpādayo pañca kāmakoṭṭhāsā. Loketi tesaṃ pavattiṭṭhānadassanaṃ. Sammohāti sammohanimittaṃ ayonisomanasikārahetu. Sammohāti vā sammohanā sammohakarā. Pātayiṃsūti dhīrabhāvato pātesuṃ, lokato vā uttaritukāmaṃ maṃ loke pātayiṃsūti attho.
Pakkhandoti anupaviṭṭho. Māravisayeti kilesavisaye kilesamārassa pavattiṭṭhāne, tassa vasaṃ gatoti adhippāyo. Devaputtamārassa vā issariyaṭṭhāne taṃ anupavisitvā ṭhito. Daḷhasallasamappitoti daḷhaṃ thiraṃ, daḷhena vā sallena samappito, rāgasallena hadayaṃ āhacca viddho. Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccitunti aggamaggasaṇḍāsena rāgādisallaṃ anavasesato uddharantoyeva rāgabandhanasaṅkhātā maccurājassa pāsā ahaṃ parimuccituṃ asakkhiṃ, tato attānaṃ pamocesiṃ.
Tato eva ca sabbe kāmā pahīnā me, bhavā sabbe padālitāti vatthārammaṇādibhedena anekabhedabhinnā sabbe kilesakāmā ariyamaggena samucchedavasena mayā pahīnā. Kilesakāmesu hi pahīnesu vatthukāmāpi pahīnā eva honti. Tathā kāmabhavakammabhavādayo bhavā sabbe maggañāṇāsinā padālitā viddhaṃsitā. Kammabhavesu hi padālitesu upapattibhavā padālitā eva honti. Evaṃ kammabhavānaṃ padālitattā eva vikkhīṇo jātisaṃsāro, natthi dāni punabbhavoti. Tassattho heṭṭhā vuttoyeva. Idameva ca therassa aññābyākaraṇaṃ ahosi.
Uttarapālattheragāthāvaṇṇanā niṭṭhitā.
- Abhibhūtattheragāthāvaṇṇanā
Suṇāthañātayo sabbeti āyasmato abhibhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tādisena kalyāṇamittasannissayena sāsane abhippasanno ahosi. So satthari parinibbute tassa dhātuṃ gahetuṃ mahājane ussāhaṃ karonte sayaṃ sabbapaṭhamaṃ gandhodakena citakaṃ nibbāpesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde veṭhapuranagare rājakule nibbattitvā abhibhūtoti laddhanāmo pitu accayena rajjaṃ kāreti. Tasmiñca samaye bhagavā janapadacārikaṃ caranto anupubbena taṃ nagaraṃ pāpuṇi. Tato so rājā 『『bhagavā kira mama nagaraṃ anuppatto』』ti sutvā satthu santikaṃ gantvā dhammaṃ sutvā dutiyadivase mahādānaṃ pavattesi. Bhagavā bhuttāvī tassa rañño ajjhāsayānurūpaṃ anumodanaṃ karontoyeva vitthārato dhammaṃ desesi. So dhammaṃ sutvā laddhappasādo rajjaṃ pahāya pabbajitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.47.11-15) –
『『Dayhamāne sarīramhi, vessabhussa mahesino;
Gandhodakaṃ gahetvāna, citaṃ nibbāpayiṃ ahaṃ.
『『Ekatiṃse ito kappe, citaṃ nibbāpayiṃ ahaṃ;
Duggatiṃ nābhijānāmi, gandhodakassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhena viharante tasmiṃ tassa ñātakā amaccā pārisajjā nāgarā jānapadāti sabbe samāgantvā, 『『bhante, kasmā tvaṃ amhe anāthe katvā pabbajito』』ti parideviṃsu. Thero te ñātipamukhe manusse paridevante disvā tesaṃ attano pabbajjakāraṇavibhāvanamukhena dhammaṃ kathento –
255.
『『Suṇātha ñātayo sabbe, yāvantettha samāgatā;
Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.
256.
『『Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
257.
『『Yo imasmiṃ dhammavinaye, appamatto vihassati;
Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī』』ti. – tisso gāthā abhāsi;
Tattha suṇāthāti nisāmetha, idāni mayā vuccamānaṃ ohitasotā sotadvārānusārena upadhārethāti attho. Ñātayoti ñātī pamukhe katvā tesaṃ sabbesaṃ ālapanaṃ, tenāha 『『sabbe yāvantettha samāgatā』』ti, yāvanto yattakā ettha samāgame, etissaṃ vā mama pabbajjāya samāgatāti attho.
Idāni yaṃ sandhāya 『『suṇāthā』』ti savanāṇattikavacanaṃ kataṃ, taṃ 『『dhammaṃ vo desayissāmī』』ti paṭijānitvā 『『dukkhā jāti punappuna』』ntiādinā desetuṃ ārabhi. Tattha dukkhā jāti punappunanti jāti nāmesā gabbhokkantimūlakādibhedassa jarādibhedassa ca anekavihitassa dukkhassa adhiṭṭhānabhāvato dukkhā. Sā punappunaṃ pavattamānā ativiya dukkhā.
Tassā pana jātiyā samatikkamanatthaṃ ussāho karaṇīyoti dassento āha 『『ārambhathā』』tiādi. Tattha ārambhathāti ārambhadhātusaṅkhātaṃ vīriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttariṃ vīriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā satisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtā samathavipassanāsaṅkhāte adhisīlasikkhādisaṅkhāte vā bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma thāmabalūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ dhunātha vidhamatha viddhaṃsethāti attho.
Evaṃ pana buddhasāsane ussāhaṃ karontassa ekaṃsiko jātidukkhassa samatikkamoti dassento 『『yo imasmi』』ntiādinā tatiyaṃ gāthamāha. Taṃ suviññeyyameva.
Abhibhūtattheragāthāvaṇṇanā niṭṭhitā.
- Gotamattheragāthāvaṇṇanā
Saṃsaranti āyasmato gotamattherassa gāthā. Kā uppatti? Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhimhi bhagavati parinibbute tassa citakaṃ devamanussesu pūjentesu aṭṭhahi campakapupphehi citakaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā gotamoti gottavaseneva abhilakkhitanāmo vayappatto satthu ñātisamāgame paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.6-10) –
『『Jhāyamānassa bhagavato, sikhino lokabandhuno;
Aṭṭha campakapupphāni, citakaṃ abhiropayiṃ.
『『Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā vimuttisukhena viharanto ekadivasaṃ ñātakehi 『『kasmā, bhante, amhe pahāya pabbajito』』ti puṭṭho saṃsāre attanā anubhūtadukkhañceva idāni adhigataṃ nibbānasukhañca pakāsento –
258.
『『Saṃsarañhi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ;
Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.
259.
『『Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ;
Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.
260.
『『Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā;
Taṃ viditvā mahamahattasambhavaṃ, santimeva satimā samajjhaga』』nti. –
Tīhi gāthāhi tesaṃ dhammaṃ desesi.
Tattha saṃsaranti anādimati saṃsāre saṃsaranto kammakilesehi pañcasu gatīsu cavanupapātavasena aparāparaṃ saṃsarantoti attho. Hīti nipātamattaṃ. Nirayaṃ agacchissanti sañjīvādikaṃ aṭṭhavidhaṃ mahānirayaṃ, kukkuḷādikaṃ soḷasavidhaṃ ussadanirayañca paṭisandhivasena upagacchiṃ . 『『Punappuna』』nti idaṃ idhāpi ānetabbaṃ . Petalokanti pettivisayaṃ, khuppipāsādibhedaṃ petattabhāvanti attho. Agamanti paṭisandhivasena upagacchiṃ upapajjiṃ. Punappunanti aparāparaṃ. Dukkhamamhipīti aññamaññaṃ tikhiṇakasāpatodābhighātādidukkhehi dussahāyapi. Liṅgavipallāsena hetaṃ vuttaṃ 『『dukkhamamhipī』』ti. Tiracchānayoniyanti migapakkhiādibhedāya tiracchānayoniyaṃ. Nekadhā hīti oṭṭhagoṇagadrabhādivasena ceva kākabalākakulalādivasena ca anekappakāraṃ anekavārañca ciraṃ dīghamaddhānaṃ mayā vusitaṃ niccaṃ utrastamānasatādivasena dukkhaṃ anubhūtaṃ. Tiracchānayoniyaṃ nibbattasatto mahāmūḷhatāya cirataraṃ tattheva aparāparaṃ parivattatīti dassanatthaṃ idha 『『cira』』nti vuttaṃ.
Mānusopi ca bhavobhirādhitoti manussattabhāvopi mayā tādisena kusalakammunā samavāyena abhirādhito sādhito adhigato. Kāṇakacchapopamasuttamettha (ma. ni. 3.252; saṃ. ni. 5.1117) udāharitabbaṃ. Saggakāyamagamaṃ sakiṃ sakinti saggagatisaṅkhātaṃ kāmāvacaradevakāyaṃ sakiṃ sakiṃ kadāci kadāci upapajjanavasena agacchiṃ. Rūpadhātusūti puthujjanabhavaggapariyosānesu rūpabhavesu arūpadhātusūti arūpabhavesu. Nevasaññisu asaññisuṭṭhitanti rūpārūpadhātūsu ca na kevalaṃ saññīsu eva, atha kho nevasaññīnāsaññīsu asaññīsu ca upapajja ṭhitaṃ mayāti ānetvā yojetabbaṃ. Nevasaññiggahaṇena hettha nevasaññīnāsaññībhavo gahito. Yadipime dve bhavā rūpārūpadhātuggahaṇeneva gayhanti, ye pana ito bāhirakā tattha niccasaññino bhavavimokkhasaññino ca, tesaṃ tassā saññāya micchābhāvadassanatthaṃ visuṃ gahitāti daṭṭhabbaṃ.
Evaṃ dvīhi gāthāhi bhavamūlassa anupacchinnattā anādimati saṃsāre attano vaṭṭadukkhānubhavaṃ dassetvā idāni tadupacchedena vivaṭṭasukhānubhavaṃ dassento 『『sambhavā』』tiādinā tatiyaṃ gāthamāha. Tattha sambhavāti bhavā. Kāmabhavādayo eva hi hetupaccayasamavāyena bhavantīti idha sambhavāti vuttā. Suviditāti vipassanāpaññāsahitāya maggapaññāya suṭṭhu viditā. Asārakātiādi tesaṃ viditākāradassanaṃ. Tattha asārakāti niccasārādisārarahitā. Saṅkhatāti samecca sambhuyya paccayehi katā. Pacalitāti saṅkhatattā eva uppādajarādīhi pakārato calitā anavaṭṭhitā. Saderitāti sadā sabbakālaṃ bhaṅgena eritā, ittarā bhaṅgagāmino pabhaṅgunoti attho. Taṃ viditvāmahamattasambhavanti taṃ yathāvuttaṃ saṅkhatasabhāvaṃ attasambhavaṃ attani sambhūtaṃ attāyattaṃ issarādivasena aparāyattaṃ pariññābhisamayavasena ahaṃ viditvā tappaṭipakkhabhūtaṃ santimeva nibbānameva maggapaññāsatiyā satimā hutvā samajjhagaṃ adhigacchiṃ ariyamaggabhāvanāya anuppattoti. Evaṃ thero ñātakānaṃ dhammadesanāmukhena aññaṃ byākāsi.
Gotamattheragāthāvaṇṇanā niṭṭhitā.
- Hāritattheragāthāvaṇṇanā
Yo pubbe karaṇīyānīti āyasmato hāritattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa citakapūjāya kayiramānāya gandhena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā hāritoti laddhanāmo vayappatto jātimānaṃ nissāya aññe vasalavādena samudācarati. So bhikkhūnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitopi ciraparicitattā vasalasamudācāraṃ na vissajji. Athekadivasaṃ satthu santike dhammaṃ sutvā sañjātasaṃvego vipassanaṃ paṭṭhapetvā attano cittappavattiṃ upaparikkhanto mānuddhaccaviggahitataṃ disvā taṃ pahāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.63-67) –
『『Citāsu kurumānāsu, nānāgandhe samāhaṭe;
Pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.
『『Satasahassito kappe, citakaṃ yamapūjayiṃ;
Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā vimuttisukhaṃ anubhavanto 『『yo pubbe karaṇīyānī』』tiādinā tīhi gāthāhi bhikkhūnaṃ ovādadānamukhena aññaṃ byākāsi. Tāsaṃ attho heṭṭhā vuttoyeva.
Hāritattheragāthāvaṇṇanā niṭṭhitā.
- Vimalattheragāthāvaṇṇanā
Pāpamitteti āyasmato vimalattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute sādhukīḷanadivasesu vītivattesu satthu sarīraṃ gahetvā upāsakesu jhāpanaṭṭhānaṃ gacchantesu satthu guṇe āvajjitvā pasannamānaso sumanapupphehi pūjamakāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā vimaloti laddhanāmo vayappatto somamittattheraṃ nissāya sāsane pabbajitvā teneva ussāhito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.58-62) –
『『Nīharante sarīramhi, vajjamānāsu bherisu;
Pasannacitto sumano, paṭṭipupphamapūjayiṃ.
『『Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento –
264.
『『Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;
Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
265.
『『Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma, sādhujīvīpi sīdati;
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
266.
『『Pavivittehi ariyehi, pahitattehi jhāyibhi;
Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase』』ti. –
Tisso gāthā abhāsi.
Tattha pāpamitteti akalyāṇamitte asappurise hīnavīriye. Vivajjetvāti taṃ abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇamittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato 『『acala』』nti vuccati. Sesaṃ vuttatthameva.
Vimalattheragāthāvaṇṇanā niṭṭhitā.
Tikanipātavaṇṇanā niṭṭhitā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Theragāthā-aṭṭhakathā
(Dutiyo bhāgo)
-
Catukkanipāto
-
Nāgasamālattheragāthāvaṇṇanā
Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ disvā, 『『ayaṃ cittakiriyavāyodhātuvipphāravasena karajakāyassa tathā tathā parivatti, aho aniccā saṅkhārā』』ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.37-48) –
『『Aṅgārajātā pathavī, kukkuḷānugatā mahī;
Padumuttaro bhagavā, abbhokāsamhi caṅkami.
『『Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;
Tattha disvāna sambuddhaṃ, vitti me upapajjatha.
『『Marīciyotthaṭā bhūmi, aṅgārāva mahī ayaṃ;
Upahanti mahāvātā, sarīrassāsukhepanā.
『『Sītaṃ uṇhaṃ vihanantaṃ, vātātapanivāraṇaṃ;
Paṭiggaṇha imaṃ chattaṃ, phassayissāmi nibbutiṃ.
『『Anukampako kāruṇiko, padumuttaro mahāyaso;
Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.
『『Tiṃsakappāni devindo, devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
『『Ayaṃ me pacchimā jāti, carimo vattate bhavo;
Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.
『『Satasahassito kappe, yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā –
267.
『『Alaṅkatā suvasanā, mālinī candanussadā;
Majjhe mahāpathe nārī, tūriye naccati naṭṭakī.
268.
『『Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
269.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
270.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.
Tattha alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā sobhanavatthanivatthā. Mālinīti mālādhārinī piḷandhitapupphamālā. Candanussadāti candanānulepalittasarīrā. Majjhe mahāpathe nārī, tūriye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike tūriye vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti.
Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya? Maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti maccupāsasadisī vuttā.
Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti 『『ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno asuciduggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre dassetī』』ti evaṃ yoniso manasikāro uppajji. Ādīnavo pāturahūti evaṃ kāyassa sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ sarasapabhaṅgutañca manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me anekākāraādīnavo doso pāturahosi. Tappaṭipakkhato ca nibbāne ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena tattha udāsīnameva jātanti attho.
Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva.
Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.
- Bhaguttheragāthāvaṇṇanā
Ahaṃ middhenātiādikā āyasmato bhaguttherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimilehi saddhiṃ nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thinamiddhābhibhavaṃ vinodetuṃ vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thinamiddhaṃ vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.49-57) –
『『Parinibbute bhagavati, padumuttare mahāyase;
Pupphavaṭaṃsake katvā, sarīramabhiropayiṃ.
『『Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;
Devalokagato santo, puññakammaṃ sarāmahaṃ.
『『Ambarā pupphavasso me, sabbakālaṃ pavassati;
Saṃsarāmi manusse ce, rājā homi mahāyaso.
『『Tahiṃ kusumavasso me, abhivassati sabbadā;
Tasseva pupphapūjāya, vāhasā sabbadassino.
『『Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Ajjāpi pupphavasso me, abhivassati sabbadā.
『『Satasahassito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā ekavihāraṃ anumodituṃ upagatena – 『『kacci tvaṃ, bhikkhu, appamatto viharasī』』ti puṭṭho attano appamādavihāraṃ nivedento –
271.
『『Ahaṃ middhena pakato, vihārā upanikkhamiṃ;
Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.
272.
『『Gattāni parimajjitvā, punapāruyha caṅkamaṃ;
Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.
273.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
274.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā catasso gāthā abhāsi.
Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. Gattāni parimajjitvāti bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti 『『patito dānāha』』nti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekaggacitto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosi.
Bhaguttheragāthāvaṇṇanā niṭṭhitā.
- Sabhiyattheragāthāvaṇṇanā
Parecātiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ divāvihārāya gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto visesaṃ nibbattetuṃ asakkonto itare āha – 『『mayaṃ piṇḍapātāya gacchanto jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammaṃ adhigantuṃ, puthujjanakālaṅkiriyā ca dukkhā. Handa, mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā』』ti. Te tathā akaṃsu.
Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā uttarakuruto piṇḍapātaṃ upanesi. Itare – 『『tumhe, bhante, katakiccā tumhehi saddhiṃ sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā diṭṭhadhammasukhavihāramanuyuñjathā』』ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne sampaṭicchāpetuṃ asakkonto agamāsi.
Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi, anāgāmī suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu kāmasaggesu anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko bāhiraraṭṭhe, eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi. Itaro aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, naṃ mātāpitaro – 『『amhākaṃ dhītā samayantaraṃ jānātū』』ti ekassa paribbājakassa niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājakā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi. Tenassa sabhiyotveva nāmaṃ akāsi. So vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādappasuto vicaranto attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā khattiyakumārādayo sippaṃ sikkhāpento viharanto attano mātuyā itthibhāvaṃ jigucchitvā jhānaṃ uppādetvā brahmaloke uppannāya abhisaṅkharitvā dinne vīsatipañhe gahetvā te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ byākātuṃ nāsakkhiṃsu. Sabhiyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2. sabhiyasuttavaṇṇanā) pana 『『suddhāvāsabrahmā te pañhe abhisaṅkharitvā adāsī』』ti āgataṃ.
Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi. Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte (su. ni. sabhiyasuttaṃ) āgatanayena veditabbaṃ. Sabhiyo pana bhagavatā tesu pañhesu byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.27-31) –
『『Kakusandhassa munino, brāhmaṇassa vusīmato;
Divāvihāraṃ vajato, akkamanamadāsahaṃ.
『『Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā devadatte saṅghabhedāya parakkamante devadattapakkhikānaṃ bhikkhūnaṃ ovādaṃ dento –
275.
『『Pare ca na vijānanti, mayamettha yamāmase;
Ye ca tattha vijānanti, tato sammanti medhagā.
276.
『『Yadā ca avijānantā, iriyantyamarā viya;
Vijānanti ca ye dhammaṃ, āturesu anāturā.
277.
『『Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
278.
『『Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā』』ti. –
Catūhi gāthāhi dhammaṃ desesi.
Tattha pareti paṇḍite ṭhapetvā tato aññe – 『『adhammaṃ dhammo』』ti 『『dhammaṃ adhammo』』tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha vivādaṃ karontā 『『mayaṃ yamāmase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā』』ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā – 『『mayaṃ maccusamīpaṃ gacchāmā』』ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammanti. Atha vā pare cāti ye satthu ovādānusāsaniyā aggahaṇena sāsanato bāhiratāya pare, te yāva 『『mayaṃ micchāgāhaṃ gahetvā ettha idha loke sāsanassa paṭiniggāhena yamāmase vāyamāmā』』ti na vijānanti, tāva vivādā na vūpasammanti, yadā pana tassa gāhassa vissajjanavasena ye ca tattha tesu vivādappasutesu adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti evampettha attho veditabbo.
Yadāti yasmiṃ kāle. Avijānantāti vivādassa vūpasamūpāyaṃ, dhammādhamme vā yāthāvato ajānantā. Iriyantyamarā viyāti amarā viya jarāmaraṇaṃ atikkantā viya uddhatā unnaḷā capalā mukharā vippakiṇṇavācā hutvā vattanti caranti vicaranti tadā vivādo na vūpasammateva. Vijānanti ca ye dhammaṃ, āturesu anāturāti ye pana satthu sāsanadhammaṃ yathābhūtaṃ jānanti, te kilesarogena āturesu sattesu anāturā nikkilesā anīghā viharanti, tesaṃ vasena vivādo accantameva vūpasammatīti adhippāyo.
Yaṃkiñci sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena kataṃ yaṃ kiñci kusalakammaṃ. Saṃkiliṭṭhanti vesīādike agocare caraṇena, kuhanādimicchājīvena vā saṃkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, vihāre kiñci asāruppaṃ sutvā – 『『nūna asukena kata』』nti parehi asaṅkitabbaṃ, uposathakiccādīsu aññatarakiccavasena sannipatitampi saṅghaṃ disvā, 『『addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitā』』ti evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa puggalassa mahapphalaṃ na hoti. Tassa amahapphalabhāveneva paccayadāyakānampissa na mahapphalaṃ hoti. Tasmā sallekhavuttinā bhavitabbaṃ. Sallekhavuttino ca vivādassa avasaro eva natthīti adhippāyo.
Gāravonūpalabbhatīti anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu sabrahmacārīsu yassa puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā hoti saddhammāti so evarūpo puggalo paṭipattisaddhammatopi paṭivedhasaddhammatopi dūre hoti, na hi taṃ garū sikkhāpenti, asikkhiyamāno anādiyanto na paṭipajjati, appaṭipajjanto kuto saccāni paṭivijjhissatīti. Tenāha – 『『ārakā hoti saddhammā』』ti. Yathā kiṃ? 『『Nabhaṃ puthaviyā yathā』』ti yathā nabhaṃ ākāsaṃ puthaviyā pathavīdhātuyā sabhāvato dūre. Na kadāci sammissabhāvo. Tenevāha –
『『Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;
Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā』』ti.(jā. 2.21.414);
Sabhiyattheragāthāvaṇṇanā niṭṭhitā.
- Nandakattheragāthāvaṇṇanā
Dhiratthūtiādikā āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhi hutvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya devamanussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ kūjanto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.22-26) –
『『Padumuttarabuddhassa bodhiyā pādaputtame;
Pasannacitto sumano, tayo ukke adhārayiṃ.
『『Satasahassito kappe, sohaṃ ukkamadhārayiṃ;
Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde āṇatto ekasmiṃ uposathadivase pañca bhikkhunisatāni ekovādeneva arahattaṃ pāpesi. Tena naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ theraṃ sāvatthiyaṃ piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā hasi. Thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ kathento –
279.
『『Dhiratthu pūre duggandhe, mārapakkhe avassute;
Navasotāni te kāye, yāni sandanti sabbadā.
280.
『『Mā purāṇaṃ amaññittho, māsādesi tathāgate;
Saggepi te na rajjanti, kimaṅgaṃ pana mānuse.
281.
『『Ye ca kho bālā dummedhā, dummantī mohapārutā;
Tādisā tattha rajjanti, mārakhittamhi bandhane.
282.
『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Tādī tattha na rajjanti, chinnasuttā abandhanā』』ti. – gāthā abhāsi;
Tattha dhīti jigucchanatthe nipāto, ratthūti ra-kāro padasandhikaro, dhī atthu taṃ jigucchāmi tava dhikkāro hotūti attho. Pūretiādīni tassā dhikkātabbabhāvadīpanāni āmantanavacanāni. Pūreti ativiya jegucchehi nānākuṇapehi nānāvidhaasucīhi sampuṇṇe. Duggandheti kuṇapapūritattā eva sabhāvaduggandhe. Mārapakkheti yasmā visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya kilesamāraṃ vaḍḍheti, devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. Tasmā mārassa pakkho hoti. Tena vuttaṃ 『『mārapakkhe』』ti. Avassuteti sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute. Idānissā navasotāni te kāye, yāni sandanti sabbadāti 『『akkhimhā akkhigūthako』』tiādinā (su. ni. 199) vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.
Evaṃ pana navachiddaṃ dhuvassavaṃ asucibharitaṃ kāyaṃ yathābhūtaṃ jānantī mā purāṇaṃ amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ mā maññi, 『『idānipi evaṃ paṭipajjissatī』』ti mā cintehi. Māsādesi tathāgateti yathā upanissayasampattiyā purimakā buddhasāvakā āgatā, yathā vā te sammāpaṭipattiyā gatā paṭipannā, yathā ca rūpārūpadhammānaṃ tathalakkhaṇaṃ tathadhamme ca ariyasaccāni āgatā adhigatā avabuddhā, tathā imepīti evaṃ tathā āgamanādiatthena tathāgate ariyasāvake pakatisatte viya avaññāya kilesavasena ca upasaṅkamamānā māsādesi. Anāsādetabbatāya kāraṇamāha. Saggepi te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi akkhānena pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti, saṅkhāresu ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana mīḷharāsisadise mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.
Ye ca khoti ye pana bālyappayogato bālā, dhammojapaññāya abhāvato dummedhā, asubhe subhānupassanena ducintitacintitāya dummantī, mohena aññāṇena sabbaso paṭicchāditacittatāya mohapārutātādisā tathārūpā andhaputhujjanā, tattha tasmiṃ itthisaññite, mārakhittamhi bandhane mārena oḍḍite mārapāse, rajjanti rattā giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.
Virājitāti yesaṃ pana khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo sapatto viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā ca ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena chinnabhavanettisuttā tato eva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā gato.
Nandakattheragāthāvaṇṇanā niṭṭhitā.
- Jambukattheragāthāvaṇṇanā
Pañcapaññāsātiādikā āyasmato jambukattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaṭṭhīyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojetvā sundarāni cīvarāni datvā 『『idheva, bhante, vasathā』』ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ āha – 『『varaṃ te, bhikkhu, iminā pāpupāsakena upaṭṭhīyamānassa evaṃ idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvana』』nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṅkatvā niraye paccitvā puna gūthamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañca jātisatāni nigaṇṭho hutvā gūthabhakkho ahosi.
Puna imasmiṃ buddhuppāde manussayoniyaṃ nibbattamānopi ariyūpavādabalena duggatakūle nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno, taṃ chaḍḍetvā muttameva pivati, odanaṃ bhojiyamāno, taṃ chaḍḍetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhanto vayappattopi tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā pariccajiṃsu. So ñātakehi pariccatto naggapabbajjaṃ pabbajitvā na nhāyati, rajojalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati, nimantanaṃ na sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana 『『allagūthaṃ sappāṇaka』』nti akhāditvā sukkhagūthameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni mahājano 『『mahātapo paramappiccho』』ti maññamāno tanninno tappoṇo ahosi.
Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhāpetvā, ehibhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi. Ayamettha saṅkhepo. Vitthāro pana dhammapade 『『māse māse kusaggenā』』ti gāthāvaṇṇanāya (dha. pa. aṭṭha. 1.jambukattheravatthu) vuttanayena veditabbo. Arahatte pana patiṭṭhito parinibbānakāle 『『ādito micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigata』』nti dassento –
283.
『『Pañcapaññāsavassāni, rajojallamadhārayiṃ;
Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.
284.
『『Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;
Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.
285.
『『Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;
Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
286.
『『Saraṇagamanaṃ passa, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā catasso gāthā abhāsi.
Tattha pañcapaññāsavassāni, rajojallamadhārayinti naggapabbajjūpagamanena nhānapaṭikkhepato pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo, sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto māsikaṃ bhattanti rattiyaṃ gūthaṃ khādanto lokavañcanatthaṃ māsopavāsiko nāma hutvā puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ jivhagge paṭhanavasena bhuñjanto alocayinti tādisacchārikāpakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ.
Ekapādenaaṭṭhāsiṃ, āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ parivajjesiṃ, tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ. Uddesanti nimantanaṃ. Udissakatanti keci. Na sādiyinti na sampaṭicchiṃ paṭikkhipinti attho.
Etādisaṃ karitvāna, bahuṃ duggatigāminanti etādisaṃ evarūpaṃ vipākanibbattanakaṃ duggatigāminaṃ bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā. Vuyhamānomahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ patiākaḍḍhiyamāno, buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ 『『saraṇa』』nti āgamāsiṃ, 『『sammāsambuddho bhagavā』』ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhammasudhammatanti āyatanagataṃ mama saraṇagamanaṃ passa, passa sāsanadhammassa ca sudhammataṃ yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito. 『『Tisso vijjā』』tiādinā taṃ sampattiṃ dasseti tenāha (apa. thera 2.46.17-21) –
『『Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;
Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ.
『『Dvenavute ito kappe, sīhāsanamabījahaṃ;
Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Jambukattheragāthāvaṇṇanā niṭṭhitā.
- Senakattheragāthāvaṇṇanā
Svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa bhaginiyā kucchimhi nibbatti, senakotissa nāmaṃ ahosi. So vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ vasati. Tena ca samayena mahājano saṃvacchare saṃvacchare phaggunamāse uttaraphaggunanakkhatte ussavaṃ anubhavanto gayāyaṃ titthābhisekaṃ karoti. Tena taṃ ussavaṃ 『『gayāphaggū』』ti vadanti. Atha bhagavā tādise ussavadivase veneyyānukampāya gayātitthasamīpe viharati, mahājanopi titthābhisekādhippāyena tato tato taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ taṃ ṭhānaṃ upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.9-16) –
『『Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;
Pasannacitto sumano, morahatthamadāsahaṃ.
『『Iminā morahatthena, cetanāpaṇidhīhi ca;
Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.
『『Aho buddho aho dhammo, aho no satthusampadā;
Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.
『『Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
『『Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena –
287.
『『Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;
Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.
288.
『『Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;
Sadevakassa lokassa, jinaṃ atuladassanaṃ.
289.
『『Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;
Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.
290.
『『Cirasaṅkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ;
Vimocayi so bhagavā, sabbaganthehi senaka』』nti. –
Catasso gāthā abhāsi.
Tattha svāgataṃ vata me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā sundaraṃ vata āgamanaṃ āsi. Gayāyanti gayātitthasamīpe. Gayaphagguyāti 『『gayāphaggū』』ti laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. 『『Ya』』ntiādi svāgatabhāvassa kāraṇadassanaṃ. Tattha yanti yasmā. Addasāsinti addakkhiṃ. Sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ dhammamuttamanti uttamaṃ aggaṃ sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ veneyyajjhāsayānurūpaṃ bhāsantaṃ.
Mahappabhanti mahatiyā sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ. Aggabhūtānaṃ sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ. Devamanussādīnaṃ paramena vinayena vinayanato, sayaṃ nāyakarahitattā ca vināyakaṃ. Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā ṭhitattā, pañcannampi mārānaṃ jitattā ca sadevakassa lokassa jinaṃ sadevake loke aggajinaṃ, bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya dasabalacatuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena lokena aparimeyyadassanatāya asadisadassanatāya ca atuladassanaṃ.
Gatibalaparakkamādisampattiyā mahānāgasadisattā, nāgesupi khīṇāsavesu mahānubhāvatāya ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā ca khīṇāsavāva, sabbaññubuddhā eva pana savāsane āsave khepentīti dassanatthaṃ 『『anāsava』』nti vatvā puna 『『sabbāsavaparikkhīṇa』』nti vuttaṃ. Tena vuttaṃ – 『『sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇa』』nti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ, catuvesārajjavisāradatāya kutocipi bhayābhāvato akutobhayaṃ, evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ, tasmā svāgataṃ vata me āsīti yojanā.
Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha. Tassattho – kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca saṃkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṃkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe sārameyaṃ sakkāyathambhe diṭṭhisandānena, diṭṭhibandhanena bandhitaṃ baddhaṃ, tato vimocento ca abhijjhādīhi sabbaganthe hi maṃ senakaṃ ariyamaggahatthena, vimocayi vata so bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti.
Senakattheragāthāvaṇṇanā niṭṭhitā.
- Sambhūtattheragāthāvaṇṇanā
Yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatto. Ekadivasaṃ aññataraṃ paccekabuddhaṃ disvā pasannamānaso vanditvā katañjalī ajjunapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbattitvā sambhūtoti laddhanāmo vayappatto bhagavato parinibbānassa pacchā dhammabhaṇḍāgārikassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.28-36) –
『『Candabhāgānadītīre, ahosiṃ kinnaro tadā;
Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
『『Pasannacitto sumano, vedajāto katañjalī;
Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Chattisakkhattuṃ devindo, devarajjamakārayiṃ;
Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama.
『『Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati vesālikesu vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena yasattherena ussāhitehi sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ paggaṇhantehi dhammavinayasaṅgahe kate tesaṃ vajjiputtakānaṃ uddhammaubbinayadīpane dhammasaṃvegena thero –
291.
『『Yo dandhakāle tarati, taraṇīye ca dandhaye;
Ayonisaṃvidhānena, bālo dukkhaṃ nigacchati.
292.
『『Tassatthā parihāyanti, kāḷapakkheva candimā;
Āyasakyañca pappoti, mittehi ca virujjhati.
293.
『『Yo dandhakāle dandheti, taraṇīye ca tāraye;
Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.
294.
『『Tassatthā paripūrenti, sukkapakkheva candimā;
Yaso kittiñca pappoti, mittehi na virujjhatī』』ti. –
Imā gāthā bhaṇanto aññaṃ byākāsi.
Tattha yo dandhakāle taratīti kismiñci kattabbavatthusmiṃ – 『『kappati nu kho, na nu kho kappatī』』ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā taṃ kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati madditvā vītikkamaṃ karoti. Taraṇīye ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīlasamādānādike, pabbajitassa vattapaṭivattakaraṇādike samathavipassanānuyoge ca taritabbe sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā – 『『āgamanamāse pakkhe vā karissāmī』』ti dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisaṃvidhānenāti evaṃ dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena upāyasaṃvidhānābhāvena bālo, mandabuddhiko puggalo, sampati āyatiñca dukkhaṃ anatthaṃ pāpuṇāti.
Tassatthā parihāyantīti tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā atthā kāḷapakkhe candimā viya, parihāyanti divase divase parikkhayaṃ pariyādānaṃ gacchanti. 『『Asuko puggalo assaddho appasanno kusīto hīnavīriyo』』tiādinā. Āyasakyaṃ viññūhi garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti 『『evaṃ paṭipajja, mā evaṃ paṭipajjā』』ti ovādadāyakehi kalyāṇamittehi 『『avacanīyā maya』』nti ovādassa anādāneneva viruddho nāma hoti.
Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha – 『『tarati dandhaye』』tipadānaṃ atthabhāvena bhāvanācittassa paggahaniggahe uddharanti. Taṃ pacchimagāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṅghena nikkaḍḍhite vajjiputtake sandhāya therena vuttā. Pacchimā pana attasadise sammā paṭipanne sakatthaṃ nipphādetvā ṭhiteti.
Sambhūtattheragāthāvaṇṇanā niṭṭhitā.
- Rāhulattheragāthāvaṇṇanā
Ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake (mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.68-85) –
『『Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.
『『Khīṇāsavasahassehi, parikiṇṇo mahāmuni;
Upāgami gandhakuṭiṃ, dvipadindo narāsabho.
『『Virocento gandhakuṭiṃ, devadevo narāsabho;
Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
『『Yenāyaṃ jotitā seyyā, ādāsova susanthato;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Soṇṇamayā rūpimayā, atho veḷuriyāmayā;
Nibbattissanti pāsādā, ye keci manaso piyā.
『『Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;
Sahassakkhattuṃ cakkavattī, bhavissati anantarā.
『『Ekavīsatikappamhi, vimalo nāma khattiyo;
Cāturanto vijitāvī, cakkavattī bhavissati.
『『Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;
Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.
『『Sudassano nāma pāsādo, vissakammena māpito;
Kūṭāgāravarūpeto, sattaratanabhūsito.
『『Dasasaddāvivittaṃ taṃ, vijjādharasamākulaṃ;
Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.
『『Pabhā niggacchate tassa, uggacchanteva sūriye;
Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tusitā so cavitvāna, sukkamūlena codito;
Gotamassa bhagavato, atrajo so bhavissati.
『『Sacevaseyya agāraṃ, cakkavattī bhaveyya so;
Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.
『『Nikkhamitvā agāramhā, pabbajissati subbato;
Rāhulo nāma nāmena, arahā so bhavissati.
『『Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;
Nipako sīlasampanno, mamaṃ rakkhi mahāmuni.
『『Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –
295.
『『Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;
Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.
296.
『『Yañca me āsavā khīṇā, yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi, tevijjo amataddaso.
297.
『『Kāmandhā jālapacchannā, taṇhāchadanachāditā;
Pamattabandhunā baddhā, macchāva kumināmukhe.
298.
『『Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;
Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto』』ti. –
Catasso gāthā abhāsi.
Tattha ubhayeneva sampannoti jātisampadā, paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti 『『rāhulabhaddo』』ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena 『『rāhu jāto, bandhanaṃ jāta』』nti vuttavacanaṃ upādāya suddhodanamahārājā 『『rāhulo』』ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha – 『『rāhulabhaddoti maṃ vidū』』ti. Bhaddoti ca pasaṃsāvacanametaṃ.
Idāni taṃ ubhayasampattiṃ dassetuṃ 『『yañcamhī』』tiādi vuttaṃ. Tattha yanti yasmā. Ca-saddo samuccayattho. Amhi putto buddhassāti sammāsambuddhassa orasaputto amhi. Dhammesūti lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti attho. Cakkhumāti maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ.
Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ – 『『yañca me āsavā khīṇā』』ti gāthamāha. Tattha dakkhiṇeyyoti dakkhiṇāraho. Amataddasoti nibbānassa dassāvī. Sesaṃ suviññeyyameva.
Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo kumine bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ 『『kāmandhā』』ti gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā. 『『Chando rāgo』』tiādivibhāgehi (cūḷani. ajitamāṇavapucchāniddesa 8) kilesakāmehi rūpādīsu vatthukāmesu anādīnavadassitāya andhīkatā. Jālapacchannāti sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena pakārato channā paliguṇṭhitā. Taṇhāchadanachāditāti tato eva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāva honti.
Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesamārassa bandhanaṃ chetvā, puna ariyamaggasatthena anavasesato samucchinditvā tato eva avijjāsaṅkhātena mūlena samūlaṃ, kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabbakilesadarathapariḷāhābhāvato, sītibhūto saupādisesāya nibbānadhātuyā nibbuto, ahaṃ asmi homīti attho.
Rāhulattheragāthāvaṇṇanā niṭṭhitā.
- Candanattheragāthāvaṇṇanā
Jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ vandituṃ sāvatthiṃ āgato susāne vasati. Tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati – 『『itthikuttādīhi naṃ palobhetvā uppabbājessāmī』』ti. Thero taṃ āgacchantiṃ dūratova disvā 『『idānissā avisayo bhavissāmī』』ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.37-43) –
『『Himavantassāvidūre , vasalo nāma pabbato;
Buddho sudassano nāma, vasate pabbatantare.
『『Pupphaṃ hemavantaṃ mayha, vehāsaṃ agamāsahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
『『Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ;
Buddhassa abhiropesiṃ, sayambhussa mahesino.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi – 『『vippasannāni kho te, āvuso, indriyāni, kacci tayā saccāni paṭividdhānī』』ti puṭṭho –
299.
『『Jātarūpena sañchannā, dāsīgaṇapurakkhatā;
Aṅkena puttamādāya, bhariyā maṃ upāgami.
300.
『『Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
301.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
302.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.
Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇavasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti attho. Aṅkena puttamādāyāti 『『api nāma puttampi disvā gehassitasāto bhaveyyā』』ti puttaṃ attano aṅkena gahetvā.
Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso udapajjathāti 『『evarūpāpi nāma sampatti jarābyādhimaraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā』』ti evaṃ yonisomanasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.
Candanattheragāthāvaṇṇanā niṭṭhitā.
- Dhammikattheragāthāvaṇṇanā
Dhammo havetiādikā āyasmato dhammikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle migaluddako hutvā ekadivasaṃ araññāyatane devaparisāya satthu dhammaṃ desentassa 『『dhammo eso vuccatī』』ti desanāya nimittaṃ gaṇhi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā dhammikoti laddhanāmo vayappatto jetavanapaṭiggahaṇe laddhappasādo pabbajitvā aññatarasmiṃ gāmakāvāse āvāsiko hutvā viharanto āgantukānaṃ bhikkhūnaṃ vattāvattesu ujjhānabahulo akkhamo ahosi. Tena bhikkhū taṃ vihāraṃ chaḍḍetvā pakkamiṃsu. So ekakova ahosi. Vihārasāmiko upāsako taṃ kāraṇaṃ sutvā bhagavato taṃ pavattiṃ ārocesi. Satthā taṃ bhikkhuṃ pakkosetvā tamatthaṃ pucchitvā tena 『『evaṃ, bhante』』ti vutte – 『『nāyaṃ idāneva akkhamo, pubbepi akkhamo ahosī』』ti vatvā bhikkhūhi yācito rukkhadhammaṃ (jā. 1.1.74) kathetvā upari tassa ovādaṃ dento –
303.
『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
304.
『『Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.
305.
『『Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;
Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.
306.
『『Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;
So khīṇasaṃsāro na catthi kiñcanaṃ,
Cando yathā dosinā puṇṇamāsiya』』nti. – catasso gāthā abhāsi;
Tattha dhammoti lokiyalokuttaro sucaritadhammo. Rakkhatīti apāyadukkhato rakkhati, saṃsāradukkhato ca vivaṭṭūpanissayabhūto rakkhatiyeva. Dhammacārinti taṃ dhammaṃ carantaṃ paṭipajjantaṃ. Suciṇṇoti suṭṭhu ciṇṇo kammaphalāni saddahitvā sakkaccaṃ cittīkatvā upacito. Sukhanti lokiyalokuttarasukhaṃ. Tattha lokiyaṃ tāva kāmāvacarādibhedo dhammo yathāsakaṃ sukhaṃ diṭṭhe vā dhamme upapajje vā apare vā pariyāye āvahati nipphādeti, itaraṃ pana vivaṭṭūpanissaye ṭhatvā ciṇṇo paramparāya āvahatīti vattuṃ vaṭṭati anupanissayassa tadabhāvato. Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārīti dhammacārī puggalo dhamme suciṇṇe taṃnimittaṃ duggatiṃ na gacchatīti eso dhamme suciṇṇe ānisaṃso udrayoti attho.
Yasmā dhammeneva sugatigamanaṃ, adhammeneva ca duggatigamanaṃ, tasmā 『『dhammo adhammo』』ti ime aññamaññaṃ asaṃkiṇṇaphalāti dassetuṃ 『『na hi dhammo』』tiādinā dutiyaṃ gāthamāha. Tattha adhammoti dhammapaṭipakkho duccaritaṃ. Samavipākinoti sadisavipākā samānaphalā.
Tasmāti yasmā dhammādhammānaṃ ayaṃ yathāvutto vipākabhedo, tasmā. Chandanti kattukamyatāchandaṃ. Iti modamāno sugatena tādināti iti evaṃ vuttappakārena ovādadānena sugatena sammaggatena sammāpaṭipannena iṭṭhādīsu tādibhāvappattiyā tādināmavatā hetubhūtena modamāno tuṭṭhiṃ āpajjamāno dhammesu chandaṃ kareyyāti yojanā. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento 『『dhamme ṭhitā』』tiādimāha. Tassattho – yasmā sugatassa varassa sugatesu ca varassa sammāsambuddhassa sāvakā tassa dhamme ṭhitā dhīrā ativiya aggabhūtasaraṇagāmino teneva saraṇagamanasaṅkhāte dhamme ṭhitabhāvena sakalavaṭṭadukkhatopi nīyanti nissaranti, tasmā hi dhammesu kareyya chandanti.
Evaṃ satthārā tīhi gāthāhi dhamme desite desanānusārena yathānisinnova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –
『『Migaluddo pure āsiṃ, araññe vipine ahaṃ;
Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.
『『Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;
Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.
『『Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;
Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.
『『Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Tathā arahatte patiṭṭhito. Arahattaṃ pana patvā attanā adhigataṃ visesaṃ satthu nivedento carimagāthāya aññaṃ byākāsi.
Tattha vipphoṭitoti vidhuto, maggañāṇena paṭinissaṭṭhoti attho. Gaṇḍamūloti avijjā. Sā hi gaṇḍati savati. 『『Gaṇḍoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana』』nti (saṃ. ni. 4.103; a. ni. 6.23; 8.56; 9.15; cūḷani. khaggavisāṇasuttaniddesa 137) evaṃ satthārā vuttassa dukkhamūlayogato, kilesāsucipaggharaṇato, uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca, gaṇḍābhidhānassa upādānakkhandhapañcakassa mūlaṃ kāraṇaṃ taṇhājālo samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito. So khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya parikkhīṇasaṃsāro pahīnabhavamūlattā eva na catthi, na ca upalabbhati rāgādikiñcanaṃ. Cando yathā dosinā puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito puṇṇamāsiyaṃ paripuṇṇakāle evaṃ ahampi arahattādhigamena apetarāgādikiñcano paripuṇṇadhammakoṭṭhāso ahosinti.
Dhammikattheragāthāvaṇṇanā niṭṭhitā.
- Sappakattheragāthāvaṇṇanā
Yadābalākātiādikā āyasmato sappakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa nāma paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre vasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.78-83) –
『『Himavantassāvidūre, romaso nāma pabbato;
Buddhopi sambhavo nāma, abbhokāse vasī tadā.
『『Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.
『『Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
So arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhīyamāno tattha katipāhaṃ vasitvā dhammaṃ desetvā ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi. Taṃ ñātakā 『『idheva, bhante, vasatha, mayaṃ paṭijaggissāmā』』ti yāciṃsu. So gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhānakittanāpadesena vivekābhiratiṃ pakāsento –
307.
『『Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;
Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
308.
『『Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;
Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
309.
『『Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;
Sobhentī āpagākūlaṃ, mama leṇassa pacchato.
310.
『『Tāmatamadasaṅghasuppahīnā , bhekā mandavatī panādayanti;
Nājja girinadīhi vippavāsasamayo,
Khemā ajakaraṇī sivā surammā』』ti. – catasso gāthā abhāsi;
Tattha yadāti yasmiṃ kāle. Balākāti balākāsakuṇikā. Sucipaṇḍaracchadāti sucisuddhadhavalapakkhā. Kāḷassa meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa añjanagirisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā bhiṃsāpitā. Palehitīti gocarabhūmito uppatitvā gamissati. Ālayanti nilayaṃ attano kulāvakaṃ. Ālayesinīti tattha ālayanaṃ nilīyanameva icchantī. Tadā nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī navodakassa pūrā hārahārinī kulaṅkasā maṃ rameti mama cittaṃ ārādhetīti utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi.
Suvisuddhapaṇḍarāti suṭṭhu visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti maggati. Leṇanti vasanaṭṭhānaṃ. Aleṇadassinīti vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī, idāni pāvussakakāle meghagajjitena āhitagabbhā pariyesati leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho.
Kaṃ nu tattha…pe… pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā ubhatotīraṃ tahiṃ tahiṃ ito cito ca sobhentiyo niccakālaṃ phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo tattha tasmiṃ ṭhāne kaṃ nāma sattaṃ na ramenti nu, sabbaṃ ramentiyeva.
Tāmatamadasaṅghasuppahīnāti amataṃ vuccati agadaṃ, tena majjantīti amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho, tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo, mandavatī saravatiyo, panādayanti taṃ ṭhānaṃ madhurena vassitena ninnādayanti. Nājjagirinadīhi vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratalatitthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo.
Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato. Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.
Sappakattheragāthāvaṇṇanā niṭṭhitā.
- Muditattheragāthāvaṇṇanā
Pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā 『『mā bhāyī』』ti samassāsesi. So 『『kittakena nu kho, bhante, kālena idaṃ me bhayaṃ vūpasamessatī』』ti pucchitvā 『『sattaṭṭhamāse atikkamitvā』』ti vutte – 『『ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha ma』』nti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto – 『『arahattaṃ appatvā imasmā vasanagabbhā bahi na nikkhamissāmī』』tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –
『『Vipassino bhagavato, lokajeṭṭhassa tādino;
Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
『『Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
Tena mañcakadānena, pattomhi āsavakkhayaṃ.
『『Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento –
311.
『『Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;
Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
312.
『『Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;
Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
313.
『『Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
314.
『『Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Catasso gāthā abhāsi.
Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. 『『Ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī』』ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ, vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā – 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.
Yathā pana parakkamiṃ, taṃ dassetuṃ 『『kāma』』ntiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. 『『Ma』』ntipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.
Muditattheragāthāvaṇṇanā niṭṭhitā.
Catukkanipātavaṇṇanā niṭṭhitā.
-
Pañcakanipāto
-
Rājadattattheragāthāvaṇṇanā
Pañcakanipāte bhikkhu sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto, ito catuddase kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto, ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato tattha aññataraṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānaso suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatti. Tassa mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro rājadattoti nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vāṇijjavasena rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā abhirūpā dassanīyā paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāhaputto divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappento nacirasseva sabbaṃ dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito ca paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ agamāsi.
Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā dhutaṅgāni samādiyitvā susāne vasati. Tadā aññataropi satthavāhaputto sahassaṃ datvā tāya gaṇikāya saha vasati. Sā ca gaṇikā tassa hatthe mahaggharatanaṃ disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ ratanaṃ gaṇhi. Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā ocarakamanusse pesesuṃ. Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni anupahacceva taṃ māretvā sivathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ gahetuṃ susāne vicaranto tassā gaṇikāya kaḷevaraṃ paṭikkulato manasi kātuṃ upagato katipayavāre yoniso manasi katvā aciramatabhāvato soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso manasikaronto, tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā yoniso manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.55-59) –
『『Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;
Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto –
315.
『『Bhikkhu sivathikaṃ gantvā, addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
316.
『『Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;
Kāmarāgo pāturahu, andhova savatī ahuṃ.
317.
『『Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;
Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.
318.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
319.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā pañca gāthā abhāsi.
Tattha bhikkhu sivathikaṃ gantvāti saṃsāre bhayassa ikkhanato bhikkhu, asubhakammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. 『『Bhikkhū』』ti cetaṃ attānaṃ sandhāya thero sayaṃ vadati. Itthinti thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātugāmo. Evañca sabhāvaniruttivasena 『『itthī』』tipi vuccati. Vañjhādīsu pana taṃsadisatāya taṃsabhāvānativattanato ca tabbohāro. 『『Itthī』』ti itthikaḷevaraṃ vadati. Ujjhitanti pariccattaṃ ujjhaniyattā eva apaviddhaṃ anapekkhabhāvena khittaṃ. Khajjantiṃ kimihī phuṭanti kimīhi pūritaṃ hutvā khajjamānaṃ.
Yañhi eke jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇatāya mataṃ kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā jigucchanti, oloketumpi na icchanti. Kāmarāgo pāturahūti tasmiṃ kuṇape ayonisomanasikārassa balavatāya kāmarāgo mayhaṃ pāturahosi uppajji. Andhova savatī ahunti tasmiṃ kaḷevare navahi dvārehi asuciṃ savati sandante asucibhāvassa adassanena andho viya ahosiṃ. Tenāha –
『『Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ rāgo sahate nara』』nti ca.
『『Kāmacchando kho, brāhmaṇa, andhakaraṇo acakkhukaraṇo』』ti ca ādi. Keci panettha takārāgamaṃ katvā 『『kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī』』ti atthaṃ vadanti. Apare 『『andhova asati ahu』』nti pāḷiṃ vatvā 『『kāmarāgena andho eva hutvā satirahito ahosi』』nti atthaṃ vadanti. Tadubhayaṃ pana pāḷiyaṃ natthi.
Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatintataṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento, tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā apakkamiṃ apasakkiṃ. Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā satipaṭṭhānamanasikāravasena satimā, sammadeva dhammasabhāvajānanena sampajāno ca hutvā ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro, yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.
Rājadattattheragāthāvaṇṇanā niṭṭhitā.
- Subhūtattheragāthāvaṇṇanā
Ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi. So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā, imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto, nissaraṇajjhāsayatāya gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto, satthu santike upatissakolitaselādike bahū samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ anubhavante disvā sāsane paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā kammaṭṭhānaṃ gahetvā vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.55.272-308) –
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;
Byāmappabhāparivuto, raṃsijālasamotthaṭo.
『『Assāsetā yathā cando, sūriyova pabhaṅkaro;
Nibbāpetā yathā megho, sāgarova guṇākaro.
『『Dharaṇīriva sīlena, himavāva samādhinā;
Ākāso viya paññāya, asaṅgo anilo yathā.
『『Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;
Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.
『『Mahatā parivārena, nisinnaṃ lokanāyakaṃ;
Upecca dhammamassosiṃ, amataṃva manoharaṃ.
『『Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;
Anubyañjanasampanno, sālarājāva phullito.
『『Raṃsijālaparikkhitto, dittova kanakācalo;
Byāmappabhāparivuto, sataraṃsī divākaro.
『『Soṇṇānano jinavaro, samaṇīva siluccayo;
Karuṇāpuṇṇahadayo, guṇena viya sāgaro.
『『Lokavissutakitti ca, sinerūva naguttamo;
Yasasā vitthato vīro, ākāsasadiso muni.
『『Asaṅgacitto sabbattha, anilo viya nāyako;
Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.
『『Anupalitto lokena, toyena padumaṃ yathā;
Kuvādagacchadahano, aggikkhandhova sobhati.
『『Agado viya sabbattha, kilesavisanāsako;
Gandhamādanaselova, guṇagandhavibhūsito.
『『Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;
Sindhūva vanarājīnaṃ, kilesamalahārako.
『『Vijayīva mahāyodho, mārasenāvamaddano;
Cakkavattīva so rājā, bojjhaṅgaratanissaro.
『『Mahābhisakkasaṅkāso, dosabyādhitikicchako;
Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.
『『So tadā lokapajjoto, sanarāmarasakkato;
Parisāsu narādicco, dhammaṃ desayate jino.
『『Dānaṃ datvā mahābhogo, sīlena sugatūpago;
Bhāvanāya ca nibbāti, iccevamanusāsatha.
『『Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhanaṃ;
Suṇanti parisā sabbā, amataṃva mahārasaṃ.
『『Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;
Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.
『『Munino gandhakuṭiyā, opuñjesiṃ tadā mahiṃ;
Catujjātena gandhena, māse aṭṭha dinesvahaṃ.
『『Paṇidhāya sugandhattaṃ, sarīravissagandhino;
Tadā jino viyākāsi, sugandhatanulābhitaṃ.
『『Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;
Tena kammavipākena, upapanno tahiṃ tahiṃ.
『『Sugandhadeho sabbattha, bhavissati ayaṃ naro;
Guṇagandhayutto hutvā, nibbāyissatināsavo.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jāto vippakule ahaṃ;
Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.
『『Yadā ca mātukucchimhā, nikkhamāmi tadā purī;
Sāvatthi sabbagandhehi, vāsitā viya vāyatha.
『『Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;
Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.
『『Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;
Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.
『『Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;
Tadā selaṃ saparisaṃ, vinetvā narasārathi.
『『Tehi sabbehi parivuto, sāvatthipuramāgato;
Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.
『『Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;
Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.
『『Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;
Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.
『『Sarīragandho ca sadātiseti me, mahārahaṃ candanacampakuppalaṃ;
Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ tahiṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ dukkhaṃ, sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā attano paṭipattipaccavekkhaṇamukhena aññaṃ byākaronto –
320.
『『Ayoge yuñjamattānaṃ, puriso kiccamicchako;
Caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ.
321.
『『Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;
Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.
322.
『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
323.
『『Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
Evaṃ subhāsitā vācā, aphalā hoti akubbato.
324.
『『Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ;
Evaṃ subhāsitā vācā, saphalā hoti kubbato』』ti. –
Imā pañca gāthā abhāsi.
Tattha ayogeti ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānuyogavasena attho veditabbo. Yuñjanti tasmiṃ attānaṃ yuñjanto yojento tathā paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ kiccaṃ icchanto, tappaṭipakkhato ayoge caraṃ caranto ce bhaveyya. Nādhigaccheyyāti yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti ñāyo. Tasmā yaṃ ahaṃ titthiyamatavañcito ayoge yuñjiṃ, taṃ me dubbhagalakkhaṇaṃ apuññasabhāvo. 『『Purimakammabyāmohito ayoge yuñji』』nti dasseti.
Abbūḷhaṃ aghagataṃ vijitanti vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni eva aghagataṃ, aghagatānaṃ vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. 『『Aghagataṃ vijita』』nti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ abbūḷhāghagataṃ vijitaṃ katvā evaṃbhūto hutvā, kilese asamucchinditvāti attho. Ekañce ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva vā ossajeyya pariccajeyya ce. Kalīva so puggalo kāḷakaṇṇī viya siyā. Sabbānipi ce ossajeyyāti sabbānipi vimuttiyā paripācakāni saddhāvīriyasatisamādhipaññindriyāni ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova siyā samavisamassa adassanato.
Yathāti opammasampaṭipādanatthe nipāto. Ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ. Agandhakanti gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ vaṇṇasaṇṭhānasampannapupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa sarīre gandho na pharati, evaṃ etampi yo sakkaccasavanādīhi ca samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhaṃ paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ 『『evaṃ subhāsitā vācā, aphalā hoti akubbato』』ti.
Sugandhakanti sumanacampakanīluppalapupphādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo sakkaccasavanādīhi tattha kattabbaṃ karoti, assa puggalassa saphalā hoti, sutagandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ paṭipajjeyya, yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.
Subhūtattheragāthāvaṇṇanā niṭṭhitā.
- Girimānandattheragāthāvaṇṇanā
Vassatidevotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā 『『idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī』』ti sampavāretvā gato bahukiccatāya na sari. 『『Thero abbhokāse vasatī』』ti devatā therassa temanabhayena vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.419-448) –
『『Bhariyā me kālaṅkatā, putto sivathikaṃ gato;
Mātā pitā matā bhātā, ekacitamhi ḍayhare.
『『Tena sokena santatto, kiso paṇḍu ahosahaṃ;
Cittakkhepo ca me āsi, tena sokena aṭṭito.
『『Sokasallaparetohaṃ, vanantamupasaṅkamiṃ;
Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.
『『Sumedho nāma sambuddho, dukkhassantakaro jino;
Mamuddharitukāmo so, āgañchi mama santikaṃ.
『『Padasaddaṃ suṇitvāna, sumedhassa mahesino;
Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.
『『Upāgate mahāvīre, pīti me udapajjatha;
Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.
『『Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;
Nisīdi bhagavā tattha, anukampāya cakkhumā.
『『Nisajja tattha bhagavā, sumedho lokanāyako;
Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.
『『Anavhitā tato āguṃ, ananuññātā ito gatā;
Yathāgatā tathā gatā, tattha kā paridevanā.
『『Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;
Sabhaṇḍā upagacchanti, vassassāpatanāya te.
『『Vasse ca te oramite, sampayanti yadicchakaṃ;
Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
『『Āgantukā pāhunakā, caliteritakampitā;
Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
『『Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ;
Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare.
『『Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;
Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.
『『Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ;
Dibbagandhaṃ sampavantaṃ, sumedhaṃ lokanāyakaṃ.
『『Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;
Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.
『『Nittiṇṇosi mahāvīra, sabbaññu lokanāyaka;
Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.
『『Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;
Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.
『『Arahā vasipattā ca, chaḷabhiññā mahiddhikā;
Antalikkhacarā dhīrā, parivārenti tāvade.
『『Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;
Surodayeva padumā, pupphanti tava sāvakā.
『『Mahāsamuddovakkhobho , atulopi duruttaro;
Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.
『『Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;
Puthudisā namassanto, paṭikuṭiko āgañchahaṃ.
『『Devalokā cavitvāna, sampajāno patissato;
Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.
『『Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
Ātāpī nipako jhāyī, paṭisallānagocaro.
『『Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;
Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.
『『Vivekamanuyuttomhi, upasanto nirūpadhi;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ vassane niyojanamukhena aññaṃ byākaronto –
325.
『『Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;
Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.
326.
『『Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;
Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.
327.
『『Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….
328.
『『Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….
329.
『『Vassati devo…pe… tassaṃ viharāmi vītamoho;
Atha ce patthayasī pavassa devā』』ti. – imā pañca gāthā abhāsi;
Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjanto vijjullatā nicchārentopi avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ 『『vassati devo yathāsugīta』』nti. Tenāha – 『『abhitthanaya, pajjunna』』 , (cariyā. 3.89; jā. 1.1.75) 『『gajjitā ceva vassitā cā』』ti (a. ni. 4.101; pu. pa. 157) ca. Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ ariyavihāragabbhena iriyāpathavihārena viharāmi. Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso.
Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto ninnañca thalañca pūrento mahāvassaṃ vassāpesi.
Girimānandattheragāthāvaṇṇanā niṭṭhitā.
- Sumanattheragāthāvaṇṇanā
Yaṃ patthayānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcanavute kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto ekaṃ paccekabuddhaṃ byādhitaṃ disvā harītakaṃ adāsi . So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā sumanoti laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi. Athassa thero vipassanāvidhiṃ ācikkhi. So ca nacireneva vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.60-71) –
『『Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;
Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.
『『Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;
Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.
『『Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;
Khādamattamhi bhesajje, byādhi passambhi tāvade.
『『Pahīnadaratho buddho, anumodamakāsi me;
Bhesajjadāneniminā, byādhivūpasamena ca.
『『Devabhūto manusso vā, jāto vā aññajātiyā;
Sabbattha sukhito hotu, mā ca te byādhimāgamā.
『『Idaṃ vatvāna sambuddho, sayambhū aparājito;
Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
『『Yato harītakaṃ dinnaṃ, sayambhussa mahesino;
Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.
『『Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.
『『Catunnavutito kappe, bhesajjamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ thero adhigamaṃ pucchi, taṃ byākaronto –
330.
『『Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;
Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.
331.
『『Anuppatto sacchikato, sayaṃ dhammo anītiho;
Visuddhañāṇo nikkaṅkho, byākaromi tavantike.
332.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
333.
『『Appamattassa me sikkhā, sussutā tava sāsane;
Sabbe me āsavā khīṇā, natthi dāni punabbhavo.
334.
『『Anusāsi maṃ ariyavatā, anukampi anuggahi;
Amogho tuyhamovādo, antevāsimhi sikkhito』』ti. –
Imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi.
Tattha yaṃ patthayāno dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto upajjhāyo amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ kattabbakaṃ mayāti tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ kiccaṃ kataṃ niṭṭhāpitaṃ mayā.
Tato eva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho attapaccakkho kato, 『『itiha, iti kirā』』ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ samucchindantoyeva ariyamaggo pavattati. Tenāha 『『visuddhañāṇo nikkaṅkho』』tiādi. Tattha visuddhañāṇoti sabbasaṃkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe.
Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyattibāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde anusiṭṭhiyaṃ ṭhitassa.
Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitavā sikkhitaadhisīlādisikkho amhīti.
Sumanattheragāthāvaṇṇanā niṭṭhitā.
- Vaḍḍhattheragāthāvaṇṇanā
Sādhūhītiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko hutvā ganthadhuraṃ vahanto ekadivasaṃ 『『ekako santaruttarova mātaraṃ passissāmī』』ti bhikkhunupassayaṃ agamāsi. Taṃ disvā mātā 『『kasmā tvaṃ ekako santaruttarova idhāgato』』ti codesi. So mātarā codiyamāno 『『ayuttaṃ mayā kata』』nti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto –
335.
『『Sādhū hi kira me mātā, patodaṃ upadaṃsayi;
Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;
Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
336.
『『Arahā dakkhiṇeyyomhi, tevijjo amataddaso;
Jetvā namucino senaṃ, viharāmi anāsavo.
337.
『『Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
Sabbe asesā ucchinnā, na ca uppajjare puna.
338.
『『Visāradā kho bhaginī, evamatthaṃ abhāsayi;
Apihā nūna mayipi, vanatho te na vijjati.
339.
『『Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi dāni punabbhavo』』ti. – imā gāthā abhāsi;
Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ ovādasaṅkhātaṃ patodaṃ dasseti, tena me vīriyaṃ uttejentī uttamaṅge paññāsīse vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayañhettha yojanā – janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhavīriyo pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.
Tato eva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
Idāni 『『anāsavo』』ti vuttamatthaṃ pākaṭataraṃ kātuṃ 『『ajjhattañcā』』 ti gāthamāha. Tassattho – ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti.
Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento 『『visāradā』』ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento mātaraṃ 『『bhaginī』』ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradā eva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā maññe, kiṃ vā etena parikappanena? Vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye niyojesīti adhippāyo.
Idāni 『『tayā niyojitākāreneva mayā paṭipanna』』nti dassento 『『pariyantakata』』nti osānagāthamāha, tassattho suviññeyyova.
Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
- Nadīkassapattheragāthāvaṇṇanā
Atthāyavata metiādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto. Vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato hissa kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. Taṃ sabbaṃ khandhake (mahāva. 36-39) āgatameva. So bhagavato ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.81-87) –
『『Padumuttarabuddhassa, lokajeṭṭhassa tādino;
Piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.
『『Aggaphalaṃ gahetvāna, vippasannena cetasā;
Dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.
『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā diṭṭhisamugghātakittanamukhena aññaṃ byākaronto –
340.
『『Atthāya vata me buddho, nadiṃ nerañjaraṃ agā;
Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.
341.
『『Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;
Esā suddhīti maññanto, andhabhūto puthujjano.
342.
『『Diṭṭhigahanapakkhando, parāmāsena mohito;
Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.
343.
『『Micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā;
Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.
344.
『『Mohā sabbe pahīnā me, bhavataṇhā padālitā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. –
Imā pañca gāthā abhāsi.
Tattha atthāya vata meti mayhaṃ atthāya vata hitāya vata. Buddhoti sabbaññubuddho. Nadiṃ nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo.
Idāni yathāvuttamatthaṃ vivarituṃ 『『yassāha』』ntiādi vuttaṃ. Yassāti yassa buddhassa bhagavato. Dhammaṃ sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārānusārena upalabhitvā. Micchādiṭṭhiṃ vivajjayinti 『『yaññādīhi suddhi hotī』』tiādinayappavattaṃ viparītadassanaṃ pajahiṃ.
Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ vitthāretvā dassetuṃ 『『yaji』』ntiādimāha. Tattha yajiṃ uccāvace yaññeti pākaṭayaññe somayāgavājapeyyādike nānāvidhe yaññe yajiṃ. Aggihuttaṃ juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ paggaṇhanto aggiṃ paricariṃ. Esā suddhīti maññantoti esā yaññakiriyā aggipāricariyā suddhihetubhāvato suddhi 『『evaṃ me saṃsārasuddhi hotī』』ti maññamāno. Andhabhūto puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano hutvā vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ diṭṭhigahanaṃ , taṃ pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando. Parāmāsenāti dhammasabhāvaṃ atikkamitvā 『『idameva sacca』』nti parāmasanato parāmāsasaṅkhātena micchābhinivesena. Mohitoti mūḷhabhāvaṃ pāpito. Asuddhiṃ maññisaṃ suddhinti asuddhiṃ maggaṃ 『『suddhiṃ magga』』nti maññisaṃ maññiṃ. Tattha kāraṇamāha 『『andhabhūto aviddasū』』ti. Yasmā avijjāya andhabhūto, tato eva dhammādhammaṃ yuttāyuttañca avidvā, tasmā tathā maññinti attho.
Micchādiṭṭhi pahīnā meti evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ dhammakathaṃ sutvā yoniso paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi samucchedappahānavasena mayhaṃ pahīnā. Bhavāti kāmabhavādayo sabbepi bhavā ariyamaggasatthena vidālitā viddhaṃsitā. Juhāmi dakkhiṇeyyagginti āhavanīyādike aggī chaḍḍetvā sadevakassa lokassa aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ sammāsambuddhaṃ juhāmi paricarāmi. Tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ dadhinavanītamathitasappiādinirapekkhaṃ satthu namassanamevāti āha 『『namassāmi tathāgata』』nti. Atha vā juhāmi dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi, tathā katvā pariharāmi. Pubbe aggidevaṃ namassāmi, idāni pana namassāmi tathāgatanti.
Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ pahīnā samucchinnā, tato eva 『『bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti tīsu padesu me-saddo ānetvā yojetabbo.
Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.
- Gayākassapattheragāthāvaṇṇanā
Pātomajjhanhikantiādikā āyasmato gayākassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko adutiyo tassa assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa kassapagottatāya ca gayākassapoti samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhūpasampadaṃ datvā ādittapariyāyadesanāya (mahāva. 54) ovadiyamāno arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.45.8-14) –
『『Ajinena nivatthohaṃ, vākacīradharo tadā;
Khāriyā pūrayitvānaṃ, kolaṃhāsiṃ mamassamaṃ.
『『Tamhi kāle sikhī buddho, eko adutiyo ahu;
Mamassamaṃ upagacchi, jānanto sabbakālikaṃ.
『『Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;
Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.
『『Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhito attano paṭipattiṃ paccavekkhitvā pāpapavāhanakittanamukhena aññaṃ byākaronto –
345.
『『Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ;
Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.
346.
『『Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;
Taṃ dānīdha pavāhemi, evaṃdiṭṭhi pure ahuṃ.
347.
『『Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ padaṃ;
Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ.
348.
『『Ninhātasabbapāpomhi, nimmalo payato suci;
Suddho suddhassa dāyādo, putto buddhassa oraso.
349.
『『Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ;
Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana』』nti. –
Imā pañca gāthā abhāsi.
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho – pāto sūriyuggamanavelāyaṃ, majjhanhikaṃ majjhanhavelāyaṃ, sāyaṃ sāyanhavelāyanti divasassa tikkhattuṃ tayo vāre ahaṃ udakaṃ otariṃ ogāhiṃ. Otaranto ca sohaṃ na yattha katthaci yadā vā tadā vā otariṃ, atha kho gayāya mahājanassa 『『pāpapavāhana』』nti abhisammate gayātitthe, gayaphagguyā gayāphaggunāmake phaggunīmāsassa uttaraphaggunīnakkhatte anusaṃvaccharaṃ udakorohanamanuyutto ahosinti.
Idāni tadā yenādhippāyena udakorohanamanuyuttaṃ, taṃ dassetuṃ 『『yaṃ mayā』』ti gāthamāha. Tassattho – 『『yaṃ mayā pubbe ito aññāsu jātīsu pāpakammaṃ upacitaṃ. Taṃ idāni idha gayātitthe imissā ca gayāphagguyā iminā udakorohanena pavāhemi apanemi vikkhālemī』』ti. Pure satthu sāsanupagamanato pubbe evaṃdiṭṭhi evarūpaviparītadassano ahuṃ ahosiṃ.
Dhammatthasahitaṃ padanti vibhattialopena niddeso. Dhammena ca atthena ca sahitakoṭṭhāsaṃ, ādito majjhato pariyosānato ca dhammūpasaṃhitaṃ atthūpasaṃhitaṃ suṭṭhu ekantena niyyānikaṃ katvā bhāsitaṃ vācaṃ sammāsambuddhavacanaṃ sutvā tena pakāsitaṃ paramatthabhāvena tacchabhāvato tathaṃ yathārahaṃ pavattinivattiupāyabhāve byabhicārābhāvato yāthāvakaṃ dukkhādiatthaṃ yoniso upāyena pariññeyyādibhāvena paccavekkhisaṃ 『『dukkhaṃ pariññeyyaṃ, samudayo pahātabbo, nirodho sacchikātabbo , maggo bhāvetabbo』』ti patiavekkhiṃ, ñāṇacakkhunā passiṃ paṭivijjhinti attho.
Ninhātasabbapāpomhīti evaṃ paṭividdhasaccattā eva ariyamaggajalena vikkhālitasabbapāpo amhi. Tato eva rāgamalādīnaṃ abhāvena nimmalattā nimmalo. Tato eva parisuddhakāyasamācāratāya parisuddhavacīsamācāratāya parisuddhamanosamācāratāya payato sucisuddho. Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa bhagavato lokuttaradhammadāyassa ādiyanato dāyādo. Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhijātitāya oraso putto amhīti yojanā.
Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ 『『ogayhā』』ti osānagāthamāha. Tattha ogayhāti ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ sotanti sammādiṭṭhiādīhi aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbapāpaṃ pavāhayinti anavasesaṃ pāpamalaṃ pakkhālesiṃ, ariyamaggajalapavāhanena paramatthanhātako ahosiṃ. Tato eva tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva.
Gayākassapattheragāthāvaṇṇanā niṭṭhitā.
- Vakkalittheragāthāvaṇṇanā
Vātarogābhinītotiādikā āyasmato vakkalittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākari.
Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle sāvatthiyaṃ brāhmaṇakule nibbatti, vakkalītissa nāmaṃ akaṃsu. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato satthāraṃ disvā rūpakāyassa sampattidassanena atitto satthārā saddhiṃyeva vicarati. 『『Agāramajjhe vasanto niccakālaṃ satthāraṃ daṭṭhuṃ na labhissāmī』』ti satthu santike pabbajitvā ṭhapetvā bhojanavelaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passati, maṃ passanto dhammaṃ passatī』』ti (saṃ. ni. 3.87) āha.
Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā 『『nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī』』ti vassūpanāyikadivase 『『apehi, vakkalī』』ti theraṃ paṇāmesi. So satthārā paṇāmito sammukhe ṭhātuṃ asakkonto 『『kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī』』ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ ñatvā 『『ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā』』ti attānaṃ dassetuṃ obhāsaṃ vissajjento –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –
Gāthaṃ vatvā 『『ehi, vakkalī』』ti hatthaṃ pasāresi. Thero 『『dasabalo me diṭṭho, 『ehī』ti avhānampi laddha』』nti balavapītisomanassaṃ uppādetvā 『『kuto āgacchāmī』』ti attano gamanabhāvaṃ ajānitvā satthu sammukhe ākāse pakkhandanto paṭhamapādena pabbate ṭhitoyeva satthārā vuttagāthaṃ āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha. pa. aṭṭha. 2.381) āgataṃ.
Idha pana evaṃ vadanti – 『『kiṃ te, vakkalī』』tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati, bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. Puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva, athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –
350.
『『Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī』』ti. –
Āha. Taṃ sutvā thero –
351.
『『Pītisukhena vipulena, pharamāno samussayaṃ;
Lūkhampi abhisambhonto, viharissāmi kānane.
352.
『『Bhāvento satipaṭṭhāne, indriyāni balāni ca;
Bojjhaṅgāni ca bhāvento, viharissāmi kānane.
353.
『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sahite disvā, viharissāmi kānane.
354.
『『Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;
Atandito rattindivaṃ, viharissāmi kānane』』ti. –
Catasso gāthā abhāsi.
Tattha vātarogābhinītoti vātābādhena aseribhāvaṃ upanīto, vātabyādhinā abhibhūto. Tvanti theraṃ ālapati. Viharanti tena iriyāpathavihārena viharanto. Kānane vaneti kānanabhūte vane, mahāaraññeti attho. Paviddhagocareti vissaṭṭhagocare dullabhapaccaye. Vātarogassa sappāyānaṃ sappiādibhesajjānaṃ abhāvena pharusabhūmibhāgatāya ca lūkhe lūkhaṭṭhāne. Kathaṃ bhikkhu karissasīti bhikkhu tvaṃ kathaṃ viharissasīti bhagavā pucchi.
Taṃ sutvā thero nirāmisapītisomanassādinā attano sukhavihāraṃ pakāsento 『『pītisukhenā』』tiādimāha. Tattha pītisukhenāti ubbegalakkhaṇāya pharaṇalakkhaṇāya ca pītiyā taṃsampayuttasukhena ca. Tenāha 『『vipulenā』』ti uḷārenāti attho. Pharamāno samussayanti yathāvuttapītisukhasamuṭṭhitehi paṇītehi rūpehi sakalaṃ kāyaṃ pharāpento nirantaraṃ phuṭaṃ karonto. Lūkhampi abhisambhontoti araññāvāsajanitaṃ sallekhavuttihetukaṃ dussahampi paccayalūkhaṃ abhibhavanto adhivāsento. Viharissāmi kānaneti jhānasukhena vipassanāsukhena ca araññāyatane viharissāmīti attho. Tenāha – 『『sukhañca kāyena paṭisaṃvedesi』』nti (pārā. 11).
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti ca. (dha. pa. 374);
Bhāvento satipaṭṭhāneti maggapariyāpanne kāyānupassanādike cattāro satipaṭṭhāne uppādento vaḍḍhento ca. Indriyānīti maggapariyāpannāni eva saddhādīni pañcindriyāni. Balānīti tathā saddhādīni pañca balāni. Bojjhaṅgānīti tathā satisambojjhaṅgādīni satta bojjhaṅgāni. Ca-saddena sammappadhānaiddhipādamaggaṅgāni saṅgaṇhāti. Tadavinābhāvato hi taggahaṇeneva tesaṃ gahaṇaṃ hoti. Viharissāmīti yathāvutte bodhipakkhiyadhamme bhāvento maggasukhena tadadhigamasiddhena phalasukhena nibbānasukhena ca viharissāmi.
Āraddhavīriyeti catubbidhasammappadhānavasena paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Niccaṃ daḷhaparakkameti sabbakālaṃ asithilavīriye. Avivādavasena kāyasāmaggidānavasena ca samagge. Diṭṭhisīlasāmaññena sahite sabrahmacārī disvā. Etena kalyāṇamittasampattiṃ dasseti.
Anussaranto sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhaṃ sabbasattuttamatāya, aggaṃ uttamena damathena dantaṃ, anuttarasamādhinā samāhitaṃ atandito analaso hutvā, rattindivaṃ sabbakālaṃ 『『itipi so bhagavā araha』』ntiādinā anussaranto viharissāmi. Etena buddhānussatibhāvanāya yuttākāradassanena sabbattha kammaṭṭhānānuyogamāha, purimena pārihāriyakammaṭṭhānānuyogaṃ.
Evaṃ pana vatvā thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.54.28-65) –
『『Ito satasahassamhi, kappe uppajji nāyako;
Anomanāmo amito, nāmena padumuttaro.
『『Padumākāravadano, padumāmalasucchavī;
Lokenānupalittova, toyena padumaṃ yathā.
『『Vīro padumapattakkho, kanto ca padumaṃ yathā;
Padumuttaragandhova, tasmā so padumuttaro.
『『Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;
Santaveso guṇanidhi, karuṇāmatisāgaro.
『『Sa kadāci mahāvīro, brahmāsurasuraccito;
Sadevamanujākiṇṇe, janamajjhe jinuttamo.
『『Vadanena sugandhena, madhurena rutena ca;
Rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.
『『Saddhādhimutto sumati, mama dassanalālaso;
Natthi etādiso añño, yathāyaṃ bhikkhu vakkali.
『『Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;
Hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.
『『Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;
Sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.
『『Nipacca sirasā tassa, anantaguṇasāgare;
Nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.
『『Yo so tayā santhavito, ito sattamake muni;
Bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune.
『『Evaṃ vutte mahāvīro, anāvaraṇadassano;
Imaṃ vākyaṃ udīresi, parisāya mahāmuni.
『『Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;
Hemayaññopacitaṅgaṃ, jananettamanoharaṃ.
『『Eso anāgataddhāne, gotamassa mahesino;
Aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.
『『Devabhūto manusso vā, sabbasantāpavajjito;
Sabbabhogaparibyūḷho, sukhito saṃsarissati.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Vakkali nāma nāmena, hessati satthu sāvako.
『『Tena kammavisesena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Sabbattha sukhito hutvā, saṃsaranto bhavābhave;
Sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.
『『Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;
Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.
『『Pādamūle mahesissa, sāyesuṃ dīnamānasā;
Imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.
『『Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;
Jālinā cakkaṅkitena, mudukomalapāṇinā.
『『Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;
Sabbaveravinimutto, sukhena parivuddhito.
『『Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;
Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.
『『Sabbapāramisambhūtaṃ , nīlakkhinayanaṃ varaṃ;
Rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ.
『『Buddharūparatiṃ ñatvā, tadā ovadi maṃ jino;
Alaṃ vakkali kiṃ rūpe, ramase bālanandite.
『『Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;
Apassamāno saddhammaṃ, maṃ passampi na passati.
『『Anantādīnavo kāyo, visarukkhasamūpamo;
Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.
『『Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;
Passa upakkilesānaṃ, sukhenantaṃ gamissasi.
『『Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;
Gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.
『『Ṭhito pabbatapādamhi, assāsayi mahāmuni;
Vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.
『『Pakkhandiṃ selapabbhāre, anekasataporise;
Tadā buddhānubhāvena, sukheneva mahiṃ gato.
『『Punopi dhammaṃ deseti, khandhānaṃ udayabbayaṃ;
Tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.
『『Sumahāparisamajjhe, tadā maṃ caraṇantago;
Aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.
『『Satasahassito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi. Atha naṃ satthā bhikkhusaṅghamajjhe nisinno saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
Vakkalittheragāthāvaṇṇanā niṭṭhitā.
- Vijitasenattheragāthāvaṇṇanā
Olaggessāmītiādikā āyasmato vijitasenattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. So bhagavato manoharāni madhurāni phalāni upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe hatthācariyakule nibbattitvā vijitasenoti laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno cāti dve hatthācariyā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā vāsadhuraṃ pūrentā arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā vipassanāya kammaṃ karonto vipassanāvīthiṃ laṅghitvā bahiddhā nānārammaṇe vidhāvantaṃ attano cittaṃ ovadanto –
355.
『『Olaggessāmi te citta, āṇidvāreva hatthinaṃ;
Na taṃ pāpe niyojessaṃ, kāmajālaṃ sarīrajaṃ.
356.
『『Tvaṃ olaggo na gacchasi, dvāravivaraṃ gajova alabhanto;
Na ca cittakali punappunaṃ, pasakka pāparato carissasi.
357.
『『Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;
Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.
358.
『『Yathā varahayadamakusalo, sārathipavaro dameti ājaññaṃ;
Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.
359.
『『Satiyā taṃ nibandhissaṃ, payutto te damessāmi;
Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā』』ti. –
Gāthā abhāsi.
Tattha olaggessāmīti saṃvarissāmi nivāressāmi. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ . Te gamananti vā vacanaseso. Hatthinanti ca hatthinti attho. Cittāti attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento 『『āṇidvāreva hatthina』』nti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa khuddakadvāraṃ, yaṃ ghaṭikāchidde āṇimhi pakkhitte yantena vinā abbhantare ṭhitehipi vivarituṃ na sakkā. Yena manussagavassamahiṃsādayo na niggantuṃ sakkā. Nagarato bahi niggantukāmampi hatthiṃ yato palobhetvā hatthācariyo gamanaṃ nivāresi. Atha vā āṇidvāraṃ nāma palighadvāraṃ. Tattha hi tiriyaṃ palighaṃ ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti. Pāpeti rūpādīsu uppajjanakaabhijjhādipāpadhamme taṃ na niyojessaṃ na niyojissāmi. Kāmajālāti kāmassa jālabhūtaṃ. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ cittaṃ mārassa kāmakārasādhanaṃ. Tena hi so satte anatthesu pāteti. Sarīrajāti sarīresu uppajjanaka. Pañcavokārabhave hi cittaṃ rūpapaṭibaddhavuttitāya 『『sarīraja』』nti vuccati.
Tvaṃ olaggo na gacchasīti tvaṃ, cittakali, mayā satipaññāpatodaaṅkusehi vārito na dāni yathāruciṃ gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ na labhissasi. Yathā kiṃ? Dvāravivaraṃ gajova alabhanto nagarato gajanirodhato vā niggamanāya dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti cittakāḷakaṇṇi. Punappunanti aparāparaṃ. Pasakkāti saraṇasampassāsavasena. Pāparatoti pāpakammanirato pubbe viya idāni na carissasi tathā carituṃ na dassāmīti attho.
Adantanti adamitaṃ hatthisikkhaṃ asikkhitaṃ. Navaggahanti aciragahitaṃ. Aṅkusaggahoti hatthācariyo. Balavāti kāyabalena ñāṇabalena ca balavā. Āvatteti akāmanti anicchantameva nisedhanato nivatteti. Evaṃ āvattayissanti yathā yathāvuttaṃ hatthiṃ hatthācariyo, evaṃ taṃ cittaṃ cittakaliṃ duccaritanisedhanato nivattayissāmi.
Varahayadamakusaloti uttamānaṃ assadammānaṃ damane kusalo. Tato eva sārathipavaro assadammasārathīsu visiṭṭho dameti ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ saṇhapharusehi dameti vineti nibbisevanaṃ karoti. Patiṭṭhito pañcasu balesūti saddhādīsu pañcasu balesu patiṭṭhito hutvā assaddhiyādinisedhanato taṃ damayissaṃ damessāmīti attho.
Satiyātaṃ nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena kammaṭṭhānathambhe, cittakali, taṃ nibandhissāmi niyamessāmi. Payutto te damessāmīti tattha nibandhanto eva yuttappayutto hutvā te damessāmi, saṃkilesamalato taṃ visodhessāmi. Vīriyadhuraniggahitoti yathāvutto chekena susārathinā yuge yojito yuganiggahito yugantaragato taṃ nātikkamati, evaṃ tvampi citta, mama vīriyadhure niggahito sakkaccakāritāya sātaccakāritāya aññathā vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na gamissasi. Bhāvanānuyuttassa hi kammaṭṭhānato aññaṃ āsannampi lakkhaṇato dūramevāti evaṃ thero imāhi gāthāhi attano cittaṃ niggaṇhantova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.22-30) –
『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;
Vipinaggena gacchantaṃ, sālarājaṃva phullitaṃ.
『『Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;
Anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave.
『『Anukampako kāruṇiko, atthadassī mahāyaso;
Mama saṅkappamaññāya, orūhi mama assame.
『『Orohitvāna sambuddho, nisīdi paṇṇasanthare;
Bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
『『Mama nijjhāyamānassa, paribhuñji tadā jino;
Tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.
『『Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi.
Vijitasenattheragāthāvaṇṇanā niṭṭhitā.
- Yasadattattheragāthāvaṇṇanā
Upārambhacittotiādikā āyasmato yasadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacini. Tathā hesa padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe mallarājakule nibbattitvā yasadattoti laddhanāmo, vayappatto takkasilaṃ gantvā sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno, anupubbena sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ otārāpekkho suṇanto nisīdi 『『samaṇassa gotamassa vāde dosaṃ dassāmī』』ti. Athassa bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne (su. ni. sabhiyasutta) ovādaṃ dento –
360.
『『Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Ārakā hoti saddhammā, nabhaso pathavī yathā.
361.
『『Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Parihāyati saddhammā, kāḷapakkheva candimā.
362.
『『Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Parisussati saddhamme, maccho appodake yathā.
363.
『『Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
Na virūhati saddhamme, khette bījaṃva pūtikaṃ.
364.
『『Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;
Khepetvā āsave sabbe, sacchikatvā akuppataṃ;
Pappuyya paramaṃ santiṃ, parinibbātināsavo』』ti. –
Imā pañca gāthā abhāsi.
Tattha upārambhacittoti sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti nippañño. Ārakā hoti saddhammāti so tādiso puggalo nabhaso viya pathavī paṭipattisaddhammatopi dūre hoti, pageva paṭivedhasaddhammato. 『『Na tvaṃ imaṃ dhammavinayaṃ ājānāsī』』tiādinā (dī. ni. 1.18) viggāhikakathaṃ anuyuttassa kuto santanipuṇo paṭipattisaddhammo.
Parihāyati saddhammāti navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi nihīyati. Parisussatīti visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusaladhammassābhāvato. Na virūhatīti virūḷhiṃ vuddhiṃ na pāpuṇāti. Pūtikanti gomayalepadānādiabhāvena pūtibhāvaṃ pattaṃ.
Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo cassa kevalaṃ kālāgamanameva, na kocividhoti taṃ dassetuṃ vuttaṃ 『『parinibbātināsavo』』ti.
Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.35-43) –
『『Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;
Kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.
『『Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;
Ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.
『『Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;
Ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.
『『Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;
Ñāṇe te upamā natthi, yāvatā jagato gati.
『『Tena ñāṇena sabbaññū, iti buddho pavuccati;
Vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ.
『『Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;
Duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi.
Yasadattattheragāthāvaṇṇanā niṭṭhitā.
- Soṇakuṭikaṇṇattheragāthāvaṇṇanā
Upasampadāca me laddhātiādikā āyasmato soṇassa kuṭikaṇṇassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno seṭṭhi hutvā uḷārāya issariyasampattiyā ṭhito ekadivasaṃ satthāraṃ satasahassakhīṇāsavaparivutaṃ mahatiyā buddhalīḷāya mahantena buddhānubhāvena nagaraṃ pavisantaṃ disvā pasannamānaso vanditvā añjaliṃ katvā aṭṭhāsi. So pacchābhattaṃ upāsakehi saddhiṃ vihāraṃ gantvā bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthetvā mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā 『『anāgate gotamassa nāma sammāsambuddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissatī』』ti byākāsi.
So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto vipassissa bhagavato kāle sāsane pabbajitvā vattapaṭivattāni pūrento ekassa bhikkhuno cīvaraṃ sibbitvā adāsi. Puna buddhasuññe loke bārāṇasiyaṃ tunnavāyo hutvā ekassa paccekabuddhassa cīvarakoṭiṃ chinnaṃ ghaṭetvā adāsi. Evaṃ tattha tattha puññāni katvā imasmiṃ buddhuppāde avantiraṭṭhe kuraraghare mahāvibhavassa seṭṭhino putto hutvā nibbatti. Soṇotissa nāmaṃ akaṃsu. Koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena 『『koṭikaṇṇo』』ti vattabbe kuṭikaṇṇoti paññāyittha.
So anukkamena vaḍḍhitvā kuṭumbaṃ saṇṭhapento āyasmante mahākaccāne kulagharaṃ nissāya pavattapabbate viharante tassa santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya taṃ catūhi paccayehi upaṭṭhahi. So aparabhāge saṃsāre sañjātasaṃvego therassa santike pabbajitvā kicchena kasirena dasavaggaṃ saṅghaṃ sannipātetvā upasampajjitvā katipayakālaṃ therassa santike vasitvā, theraṃ āpucchitvā satthāraṃ vandituṃ sāvatthiṃ upagato, satthārā ekagandhakuṭiyaṃ vāsaṃ labhitvā paccūsasamaye ajjhiṭṭho soḷasaaṭṭhakavaggiyānaṃ ussāraṇena sādhukāraṃ datvā bhāsitāya 『『disvā ādīnavaṃ loke』』ti (udā. 46; mahāva. 258) udānagāthāya pariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.26-34) –
『『Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
Vasīsatasahassehi, nagaraṃ pāvisī tadā.
『『Nagaraṃ pavisantassa, upasantassa tādino;
Ratanāni pajjotiṃsu, nigghoso āsi tāvade.
『『Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;
Sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.
『『Buddhaseṭṭhaṃ namassāmi, padumuttaramahāmuniṃ;
Pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.
『『Aho buddho aho dhammo, aho no satthu sampadā;
Acetanāpi tūriyā, sayameva pavajjare.
『『Satasahassito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhito attano upajjhāyena ācikkhitaniyāmena paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadā, dhuvanhānaṃ, cammattharaṇaṃ, guṇaṅguṇūpāhanaṃ, cīvaravippavāsoti pañca vare yācitvā te satthu santikā labhitvā punadeva attano vasitaṭṭhānaṃ gantvā upajjhāyassa tamatthaṃ ārocesi. Ayamettha saṅkhepo. Vitthāro pana udānaṭṭhakathāyaṃ āgatanayena veditabbo. Aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.206) pana 『『upasampanno hutvā attano upajjhāyassa santike kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī』』ti vuttaṃ.
So aparabhāge vimuttisukhena viharanto attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena –
365.
『『Upasampadā ca me laddhā, vimutto camhi anāsavo;
So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.
366.
『『Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;
Vihārakusalo satthā, vihāraṃ pāvisī tadā.
367.
『『Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo;
Sīho selaguhāyaṃva, pahīnabhayabheravo.
368.
『『Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;
Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.
369.
『『Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ;
Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo』』ti. –
Imā pañca gāthā abhāsi.
Tattha upasampadā ca me laddhāti yā sā kicchena dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā attanā laddhā upasampadā. Yā ca pana varadānavasena sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena satthārā anuññātā upasampadā, tadubhayaṃ sandhāyāha. Ca-saddo samuccayattho, tena itarepi satthu santikā laddhavare saṅgaṇhāti. Vimutto camhi anāsavoti aggamaggena sakalakilesavatthuvimuttiyā vimutto ca amhi. Tato eva kāmāsavādīhi anāsavo amhīti yojanā. So ca me bhagavā diṭṭhoti yadatthaṃ ahaṃ avantiraṭṭhato sāvatthiṃ gato, so ca bhagavā mayā adiṭṭhapubbo diṭṭho. Vihāre ca sahāvasinti na kevalaṃ tassa bhagavato dassanameva mayā laddhaṃ, atha kho vihāre satthu gandhakuṭiyaṃ satthārā kāraṇaṃ sallakkhetvā vāsentena saha avasiṃ. 『『Vihāreti vihārasamīpe』』ti keci.
Bahudeva rattinti paṭhamaṃ yāmaṃ bhikkhūnaṃ dhammadesanāvasena kammaṭṭhānasodhanavasena ca, majjhimaṃ yāmaṃ devānaṃ brahmūnañca kaṅkhacchedanavasena bhagavā bahudeva rattiṃ abbhokāse atināmayi vītināmesi. Vihārakusaloti dibbabrahmaāneñjaariyavihāresu kusalo. Vihāraṃ pāvisīti ativelaṃ nisajjacaṅkamehi uppannaparissamavinodanatthaṃ gandhakuṭiṃ pāvisi.
Santharitvāna saṅghāṭiṃ, seyyaṃ kappesīti catugguṇaṃ saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Tenāha 『『gotamo sīho selaguhāyaṃva pahīnabhayabheravo』』ti. Tattha gotamoti bhagavantaṃ gottena kitteti. Sīho selaguhāyaṃvāti selassa pabbatassa guhāyaṃ. Yathā sīho migarājā tejussadatāya pahīnabhayabheravo dakkhiṇena passena pāde pādaṃ accādhāya seyyaṃ kappesi, evaṃ cittutrāsalomahaṃsanachambhitattahetūnaṃ kilesānaṃ samucchinnattā pahīnabhayabheravo gotamo bhagavā seyyaṃ kappesīti attho.
Tatoti pacchā, sīhaseyyaṃ kappetvā tato vuṭṭhahitvā 『『paṭibhātu taṃ bhikkhu dhammo bhāsitu』』nti (udā. 46) satthārā ajjhesitoti attho. Kalyāṇavākkaraṇoti sundaravacīkaraṇo, lakkhaṇasampannavacanakkamoti attho. Soṇo abhāsi saddhammanti soḷasa aṭṭhakavaggiyasuttāni soṇo kuṭikaṇṇo, buddhaseṭṭhassa sammāsambuddhassa sammukhā, paccakkhato abhāsīti thero attānameva paraṃ viya avoca.
Pañcakkhandhe pariññāyāti pañcupādānakkhandhe tīhipi pariññāhi parijānitvā te parijānantoyeva, añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayitvā, paramaṃ santiṃ nibbānaṃ pappuyya pāpuṇitvā ṭhito anāsavo. Tato eva idāni parinibbissati anupādisesanibbānavasena nibbāyissatīti.
Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā.
- Kosiyattheragāthāvaṇṇanā
Yoeva garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbatti, kosiyotissa gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ abhiṇhaṃ upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.44-49) –
『『Nagare bandhumatiyā, dvārapālo ahosahaṃ;
Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
『『Ucchukhaṇḍikamādāya buddhaseṭṭhassadāsahaṃ;
Pasannacitto sumano, vipassissa mahesino.
『『Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;
Duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā garuvāsaṃ sappurisūpanissayañca pasaṃsanto –
370.
『『Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;
So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
371.
『『Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;
So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
372.
『『Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;
Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
373.
『『Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;
So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
374.
『『Atthañca yo jānāti bhāsitassa,
Atthañca ñatvāna tathā karoti;
Atthantaro nāma sa hoti paṇḍito,
Ñatvā ca dhammesu visesi assā』』ti. –
Imā pañca gāthā abhāsi.
Tattha yoti khattiyādīsu catūsu parisāsu yo koci. Veti byattaṃ. Garūnanti sīlādigaruguṇayuttānaṃ paṇḍitānaṃ. Vacanaññūti tesaṃ anusāsanīvacanaṃ jānanto, yathānusiṭṭhaṃ paṭipajjamāno paṭipajjitvā ca tassa phalaṃ jānantoti attho. Dhīroti dhitisampanno. Vase ca tamhi janayetha pemanti tasmiṃ garūnaṃ vacane ovāde vaseyya yathānusiṭṭhaṃ paṭipajjeyya, paṭipajjitvā 『『iminā vatāhaṃ ovādena imaṃ jātiādidukkhaṃ vītivatto』』ti tattha janayetha pemaṃ gāravaṃ uppādeyya. Idañhi dvayaṃ 『『garūnaṃ vacanaññu dhīro』』ti padadvayena vuttassevatthassa pākaṭakaraṇaṃ. Soti yo garūnaṃ vacanaññū dhīro, so yathānusiṭṭhaṃ paṭipattiyā tattha bhattimā ca nāma hoti, jīvitahetupi tassa anatikkamanato paṇḍito ca nāma hoti. Ñatvā ca dhammesu visesi assāti tathā paṭipajjanto ca tāya eva paṭipattiyā catunnaṃ ariyasaccānaṃ jānanahetu lokiyalokuttaradhammesu vijjāttayādivasena 『『tevijjo, chaḷabhiñño, paṭisambhidāpatto』』ti visesi visesavā siyāti attho.
Yanti yaṃ puggalaṃ paṭipattiyā antarāyakaraṇato 『『āpadā』』ti laddhavohārā sotuṇhakhuppipāsādipākaṭaparissayā ceva rāgādipaṭicchannaparissayā ca uppatitā uppannā, uḷārā balavantopi nakkhambhayante na kiñci cālenti. Kasmā? Paṭisaṅkhayantanti paṭisaṅkhāyamānaṃ paṭisaṅkhānabale ṭhitanti attho. Soti yo daḷhatarāhi āpadāhipi akkhambhanīyo, so thāmavā dhitimā daḷhaparakkamo nāma hoti. Anavasesasaṃkilesapakkhassa abhibhavanakapaññābalasamaṅgitāya paṇḍito ca nāma hoti. Tathābhūto ca ñatvā ca dhammesu visesi assāti taṃ vuttatthameva.
Samuddovaṭhitoti samuddo viya ṭhitasabhāvo. Yathā hi caturāsītiyojanasahassagambhīre sinerupādasamīpe mahāsamuddo aṭṭhahipi disāhi uṭṭhitehi pakativātehi aniñjanato ṭhito anejo gambhīro ca, evaṃ kilesavātehi titthiyavādavātehi ca akampanīyato ṭhito anejo. Gambhīrassa anupacitañāṇasambhārehi aladdhagādhassa nipuṇassa sukhumassa paṭiccasamuppādādiatthassa paṭivijjhanena gambhīrapañño nipuṇatthadassī. Asaṃhāriyo nāma ca hoti paṇḍito so tādiso puggalo kilesehi devaputtamārādīsu vā kenaci asaṃhāriyatāya asaṃhāriyo nāma hoti, yathāvuttena atthena paṇḍito ca nāma hoti. Sesaṃ vuttanayameva.
Bahussutoti pariyattibāhusaccavasena bahussuto, suttageyyādi bahuṃ sutaṃ etassāti bahussuto. Tameva dhammaṃ suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantameva dhāretīti dhammadharo ca hoti. Dhammassa hoti anudhammacārīti yathāsutassa yathāpariyattassa dhammassa atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ carati paṭipajjatīti anudhammacārī hoti, 『『ajja ajjevā』』ti paṭivedhaṃ ākaṅkhanto vicarati. So tādiso nāma ca hoti paṇḍitoti yo puggalo yaṃ garuṃ nissāya bahussuto dhammadharo dhammassa ca anudhammacārī hoti. So ca tādiso tena garunā sadiso paṇḍito nāma hoti paṭipattiyā sadisabhāvato. Tathābhūto pana so ñatvā ca dhammesu visesi assa, taṃ vuttatthaṃva.
Atthañca yo jānāti bhāsitassāti yo puggalo sammāsambuddhena bhāsitassa pariyattidhammassa atthaṃ jānāti. Jānanto pana 『『idha sīlaṃ vuttaṃ, idha samādhi, idha paññā』』ti tattha tattha yathāvuttaṃ atthañca ñatvāna tathā karoti yathā satthārā anusiṭṭhaṃ, tathā paṭipajjati. Atthantaro nāma sa hoti paṇḍitoti so evarūpo puggalo atthantaro atthakāraṇā sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito hoti. Sesaṃ vuttanayameva.
Ettha ca paṭhamagāthāya 『『yo ve garūna』』ntiādinā saddhūpanissayo visesabhāvo vutto, dutiyagāthāya 『『yaṃ āpadā』』ti ādinā vīriyūpanissayo, tatiyagāthāya 『『yo ve samuddova ṭhito』』tiādinā samādhūpanissayo, catutthagāthāya 『『bahussuto』』tiādinā satūpanissayo, pañcamagāthāya 『『atthañca yo jānātī』』tiādinā paññūpanissayo visesabhāvo vuttoti veditabbo.
Kosiyattheragāthāvaṇṇanā niṭṭhitā.
Pañcakanipātavaṇṇanā niṭṭhitā.
-
Chakkanipāto
-
Uruvelakassapattheragāthāvaṇṇanā
Chakkanipāte disvāna pāṭihīrānītiādikā āyasmato uruvelakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā, vayappatto satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ mahāparisānaṃ aggaṭṭhāne ṭhapentaṃ disvā, sayampi taṃ ṭhānantaraṃ patthetvā mahādānaṃ datvā paṇidhānamakāsi. Bhagavā cassa anantarāyataṃ disvā, 『『anāgate gotamabuddhassa sāsane mahāparisānaṃ aggo bhavissatī』』ti byākāsi.
So tattha yāvajīvaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvānavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatti. Aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayopi buddhappamukhaṃ saṅghaṃ paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato nibbattito puretarameva bārāṇasiyaṃ brāhmaṇakule bhātaro hutvā, anukkamena nibbattā gottavasena tayopi kassapā eva nāma jātā. Te vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañca māṇavakasatāni parivāro, majjhimassa tīṇi, kaniṭṭhassa dve. Te attano ganthe sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto mahāgaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, gayāsīse pabbajito gayākassapo nāma jāto.
Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā, paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā, pañcavaggiyatthere arahatte patiṭṭhāpetvā yasappamukhe pañcapaññāsa sahāyake vinetvā saṭṭhi arahante 『『caratha, bhikkhave, cārika』』nti vissajjetvā, bhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā , tattha katanāgadamanaṃ ādiṃ katvā aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparisaṃ vinetvā pabbājesi. Tassa pabbajitabhāvaṃ ñatvā itarepi dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva ehibhikkhū iddhimayapattacīvaradharā ahesuṃ.
Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya sabbe arahatte patiṭṭhāpesi. Tena vuttaṃ apadāne (apa. thera 2.54.251-295) –
『『Padumuttaro nāma jino, sabbalokavidū muni;
Ito satasahassamhi, kappe uppajji cakkhumā.
『『Ovādako viññāpako, tārako sabbapāṇinaṃ;
Desanākusalo buddho, tāresi janataṃ bahuṃ.
『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
『『Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
Vicittaṃ arahantehi, vasībhūtehi tādibhi.
『『Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
『『Vassasatasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
『『Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;
Upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.
『『Tadā mahāparisatiṃ, mahāparisasāvakaṃ;
Ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.
『『Mahatā parivārena, nimantetvā mahājinaṃ;
Brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.
『『Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;
Ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.
『『Tayi saddhāya me vīra, adhikāraguṇena ca;
Parisā mahatī hotu, nibbattassa tahiṃ tahiṃ.
『『Tadā avoca parisaṃ, gajagajjitasussaro;
Karavīkaruto satthā, etaṃ passatha brāhmaṇaṃ.
『『Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;
Udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.
『『Esa patthayate ṭhānaṃ, sīhaghosassa bhikkhuno;
Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Kassapo nāma gottena, hessati satthu sāvako.
『『Ito dvenavute kappe, ahu satthā anuttaro;
Anūpamo asadiso, phusso lokagganāyako.
『『So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;
Vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.
『『Tadā hi bārāṇasiyaṃ, rājāpaccā ahumhase;
Bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.
『『Vīraṅgarūpā balino, saṅgāme aparājitā;
Tadā kupitapaccanto, amhe āha mahīpati.
『『Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;
Khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha.
『『Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;
Upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.
『『Tato mayaṃ laddhavarā, bhūmipālena pesitā;
Nikkhittasatthaṃ paccantaṃ, katvā punarupecca taṃ.
『『Yācitvā satthupaṭṭhānaṃ, rājānaṃ lokanāyakaṃ;
Munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.
『『Mahagghāni ca vatthāni, paṇītāni rasāni ca;
Senāsanāni rammāni, bhesajjāni hitāni ca.
『『Datvā sasaṅghamunino, dhammenuppāditāni no;
Sīlavanto kāruṇikā, bhāvanāyuttamānasā.
『『Saddhā paricaritvāna, mettacittena nāyakaṃ;
Nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.
『『Tato cutā santusitaṃ, gatā tattha mahāsukhaṃ;
Anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.
『『Māyākāro yathā raṅge, dassesi vikatiṃ bahuṃ;
Tathā bhave bhamantohaṃ, videhādhipatī ahuṃ.
『『Guṇācelassa vākyena, micchādiṭṭhigatāsayo;
Narakaṃ maggamārūḷho, rucāya mama dhītuyā.
『『Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;
Bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.
『『Pūrayitvā visesena, dasa kammapathānihaṃ;
Hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.
『『Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
Bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.
『『Maccubyādhijarābhīto, ogāhetvā mahāvanaṃ;
Nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.
『『Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;
Uruvelāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.
『『Kassapo nāma gottena, uruvelanivāsiko;
Tato me āsi paññatti, uruvelakassapo iti.
『『Nadīsakāse bhātā me, nadīkassapasavhayo;
Āsī sakāsanāmena, gayāyaṃ gayākassapo.
『『Dve satāni kaniṭṭhassa, tīṇi, majjhassa bhātuno;
Mama pañca satānūnā, sissā sabbe mamānugā.
『『Tadā upecca maṃ buddho, katvāna vividhāni me;
Pāṭihīrāni lokaggo, vinesi narasārathi.
『『Sahassaparivārena, ahosiṃ ehibhikkhuko;
Teheva saha sabbehi, arahattamapāpuṇiṃ.
『『Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;
Bhāsituñca samatthohaṃ, tato maṃ isisattamo.
『『Mahāparisabhāvasmiṃ, etadagge ṭhapesi maṃ;
Aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto –
375.
『『Disvāna pāṭihīrāni, gotamassa yasassino;
Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.
376.
『『Mama saṅkappamaññāya, codesi narasārathi;
Tato me āsi saṃvego, abbhuto lomahaṃsano.
377.
『『Pubbe jaṭilabhūtassa, yā me siddhi parittikā;
Tāhaṃ tadā nirākatvā, pabbajiṃ jinasāsane.
378.
『『Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;
Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.
379.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.
380.
『『Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo』』ti. –
Imā cha gāthā abhāsi.
Tattha disvāna pāṭihīrānīti nāgarājadamanādīni aḍḍhuḍḍhasahassāni pāṭihāriyāni disvā. 『『Pāṭihīraṃ, pāṭiheraṃ, pāṭihāriya』』nti hi atthato ekaṃ, byañjanameva nānaṃ. Yasassino』』ti 『『itipi so bhagavā』』tiādinā sadevake loke yathābhuccaṃ patthaṭakittisaddassa. Na tāvāhaṃ paṇipatinti yāva maṃ bhagavā 『『neva kho tvaṃ, kassapa, arahā, nāpi arahattamaggaṃ samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa, arahattamaggaṃ vā samāpanno』』ti na tajjesi, tāva ahaṃ na paṇipātanaṃ akāsiṃ. Kiṃkāraṇā? Issāmānena vañcito, 『『imassa mayi sāvakattaṃ upagate mama lābhasakkāro parihāyissati, imassa eva vaḍḍhissatī』』ti evaṃ parasampattiasahanalakkhaṇāya issāya ceva, 『『ahaṃ gaṇapāmokkho bahujanasammato』』ti evaṃ abbhunnatilakkhaṇena mānena ca vañcito, palambhito hutvāti attho.
Mama saṅkappamaññāyāti mayhaṃ micchāsaṅkappaṃ jānitvā, yaṃ yaṃ bhagavā uttari manussadhammā iddhipāṭihāriyaṃ dasseti, taṃ taṃ disvā 『『mahiddhiko kho mahāsamaṇo mahānubhāvo』』ti cintetvāpi 『『na tveva kho arahā yathā aha』』nti evaṃ pavattaṃ micchāvitakkaṃ jānantopi ñāṇaparipākaṃ āgamento ajjhupekkhitvā pacchā nerañjarāya majjhe samantato udakaṃ ussāretvā reṇuhatāya bhūmiyā caṅkamitvā tena ābhatanāvāya ṭhito tadāpi 『『mahiddhiko』』tiādikaṃ cintetvā puna 『『na tveva kho arahā yathā aha』』nti pavattitaṃ micchāsaṅkappaṃ ñatvāti attho. Codesi narasārathīti tadā me ñāṇaparipākaṃ ñatvā 『『neva kho tvaṃ arahā』』tiādinā purisadammasārathi satthā maṃ codesi niggaṇhi. Tato me āsi saṃvego, abbhuto lomahaṃsanoti tato yathāvuttacodanāhetu ettakaṃ kālaṃ abhūtapubbatāya abbhuto lomahaṃsanavasena pavattiyā lomahaṃsano 『『anarahāva samāno 『arahā』ti maññi』』nti saṃvego sahottappo ñāṇuppādo mayhaṃ ahosi.
Jaṭilabhūtassāti tāpasabhūtassa. Siddhīti lābhasakkārasamiddhi. Parittikāti appamattikā. Tāhanti taṃ ahaṃ. Tadāti bhagavato codanāya saṃveguppattikāle. Nirākatvāti apanetvā chaḍḍetvā, anapekkho hutvāti attho. 『『Iddhīti bhāvanāmayaiddhī』』ti vadanti. Tadayuttaṃ tadā tassa ajhānalābhībhāvato. Tathā hi vuttaṃ 『『kāmadhātupurakkhato』』ti.
Yaññena santuṭṭhoti 『『yaññaṃ yajitvā saggasukhaṃ anubhavissāmi, alamettāvatā』』ti yaññayajanena santuṭṭho niṭṭhitakiccasaññī. Kāmadhātupurakkhatoti kāmasugatiṃ ārabbha uppannataṇho yaññayajanena kāmalokaṃ purakkhatvā ṭhito. So ce yañño pāṇātipātapaṭisaṃyutto hoti, na tena sugatiṃ sakkā laddhuṃ. Na hi akusalassa iṭṭho kanto vipāko nibbattati. Yā pana tattha dānādikusalacetanā, tāya sati paccayasamavāye sugatiṃ gaccheyya. Pacchāti tāpasapabbajjāto pacchā satthu ovādena tāpasaladdhiṃ pahāya catusaccakammaṭṭhānānuyogakāle. Samūhaninti vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā rāgañca dosañca mohañca anavasesato samugghātesiṃ.
Yasmā panāyaṃ thero ariyamaggena rāgādayo samūhanantoyeva chaḷabhiñño ahosi, tasmā taṃ attano chaḷabhiññabhāvaṃ dassento 『『pubbenivāsaṃ jānāmī』』tiādimāha. Tattha pubbenivāsaṃ jānāmīti attano paresañca pubbenivāsaṃ atītāsu jātīsu nibbattakkhandhe khandhapaṭibaddhe ca pubbenivāsañāṇena hatthatale āmalakaṃ viya paccakkhato jānāmi bujjhāmi. Dibbacakkhu visodhitanti dibbacakkhuñāṇaṃ visodhitaṃ, pakaticakkhunā āpāthagataṃ pakatirūpaṃ viya dibbaṃ mānusampi dūraṃ tiroṭṭhitaṃ atisukhumañca rūpaṃ vibhāvetuṃ samatthañāṇaṃ bhāvanāya mayā visuddhaṃ katvā paṭiladdhanti attho. Iddhimāti adhiṭṭhāniddhivikubbaniddhiādīhi iddhīhi iddhimā, iddhividhañāṇalābhīti attho. Sarāgādibhedassa paresaṃ cittassa jānanato paracittaññū, cetopariyañāṇalābhīti vuttaṃ hoti. Dibbasotañca pāpuṇinti dibbasotañāṇañca paṭilabhiṃ.
Some attho anuppatto, sabbasaṃyojanakkhayoti yo sabbesaṃ saṃyojanānaṃ khayabhūto khayena vā laddhabbo, so sadattho paramattho ca mayā ariyamaggādhigamena adhigatoti. Evametāya gāthāya therassa aññābyākaraṇaṃ ahosīti veditabbo.
Uruvelakassapattheragāthāvaṇṇanā niṭṭhitā.
- Tekicchakārittheragāthāvaṇṇanā
Atihitāvīhītiādikā āyasmato tekicchakārittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā vejjasatthe nipphattiṃ gato. Vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma theraṃ byādhitaṃ arogamakāsi, aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ saṃvidahi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde subuddhassa nāma brāhmaṇassa putto hutvā nibbatti. Tassa tikicchakehi gabbhakāle parissayaṃ apaharitvā paripālitatāya tekicchakārīti nāmaṃ akaṃsu. So attano kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto vaḍḍhati. Tadā cāṇakko subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca disvā, 『『ayaṃ imasmiṃ rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā』』ti issāpakato raññā candaguttena taṃ bandhanāgāre khipāpesi. Tekicchakārī pitu bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa santikaṃ gantvā attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ gahetvā abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ agaṇento samaṇadhammameva karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā 『『na imassa mama visayaṃ atikkamituṃ dassāmī』』ti vikkhepaṃ kātukāmo sassānaṃ nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento –
381.
『『Atihitā vīhi, khalagatā sālī;
Na ca labhe piṇḍaṃ, kathamahaṃ kassa』』nti. – āha; Taṃ sutvā thero –
382.
『『Buddhamappameyyaṃ anussara pasanno, pītiyā phuṭasarīro hohisi satatamudaggo.
383.
『『Dhammamappameyyaṃ …pe… satatamudaggo.
384.
『『Saṅghamappameyyaṃ…pe… satatamudaggo』』ti. – āha; Taṃ sutvā māro –
385.
『『Abbhokāse viharasi, sītā hemantikā imā ratyo;
Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷa』』nti. –
Āha. Atha thero –
386.
『『Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;
Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto』』ti. – āha;
Tattha atihitā vīhīti vīhayo koṭṭhāgāraṃ atinetvā ṭhapitā, tattha paṭisāmitā khalato vā gharaṃ upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti. Sālī pana yebhuyyena vīhito pacchā paccantīti āha. Khalagatā sālīti khalaṃ dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena maddanacāvanādivasena ṭhitāti attho. Padhānadhaññabhāvadassanatthañcettha sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme, gāmato bahi ca dhaññaṃ paripuṇṇaṃ ṭhitanti dasseti. Na ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle ahaṃ piṇḍamattampi na labhāmi. Idāni kathamahaṃ kassanti ahaṃ kathaṃ karissāmi, kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi.
Taṃ sutvā thero 『『ayaṃ varāko attanā attano pavattiṃ mayhaṃ pakāsesi, mayā pana attanāva attā ovaditabbo, na mayā kiñci kathetabba』』nti vatthuttayānussatiyaṃ attānaṃ niyojento 『『buddhamappameyya』』ntiādinā tisso gāthā abhāsi. Tattha buddhamappameyyaṃ anussara pasannoti savāsanāya avijjāniddāya accantavigamena, buddhiyā ca vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ abhāvā aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ. Okappanalakkhaṇena abhippasādena pasanno, pasannamānaso 『『itipi so bhagavā arahaṃ sammāsambuddho』』tiādinā (ma. ni. 1.74; saṃ. ni. 5.997) anussara anu anu buddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭasarīro hohisi. Satatamudaggoti anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭasarīro pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo kāyaṃ udaggaṃ katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā buddhārammaṇaṃ uḷāraṃ pītisomanassaṃ paṭisaṃvedeyyāsi. Yato sītuṇhehi viya jighacchāpipāsāhipi anabhibhūto hohisīti attho.
Dhammanti ariyaṃ lokuttaradhammaṃ. Saṅghanti ariyaṃ paramatthasaṅghaṃ. Sesaṃ vuttanayameva. Anussarāti panettha 『『svākkhāto bhagavatā dhammo』』tiādinā dhammaṃ, 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādinā saṅghaṃ anussarāti yojetabbaṃ.
Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna māro vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya dassento 『『abbhokāse viharasī』』ti pañcamaṃ gāthamāha. Tassattho – tvaṃ, bhikkhu, abbhokāse kenaci apaṭicchanne vivaṭaṅgaṇe viharasi iriyāpathe kappesi. Hemantikā himapātasamaye pariyāpannā imā sītā rattiyo vattanti. Tasmā sītena pareto abhibhūto hutvā mā vihaññittho vighātaṃ mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ senāsanaṃ pavisa, evaṃ te sukhavihāro bhavissatīti.
Taṃ sutvā thero 『『na mayhaṃ senāsanapariyesanāya payojanaṃ, etthevāhaṃ sukhavihārī』』ti dassento 『『phusissa』』ntiādinā chaṭṭhaṃ gāthamāha. Tattha phusissaṃ catasso appamaññāyoti appamāṇagocaratāya 『『appamaññā』』ti laddhavohāre cattāro brahmavihāre phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi ca sukhito viharissanti tāhi appamaññāhi sukhito sañjātasukho hutvā viharissaṃ cattāropi iriyāpathe kappessāmīti. Tena mayhaṃ sabbakāle sukhameva, na dukkhaṃ. Yato nāhaṃ sītena vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena na kilamissāmi, tasmā aniñjito viharanto cittassa iñjitakāraṇānaṃ byāpādādīnaṃ suppahīnattā paccayuppanniñjanāya ca abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.18.39-44) –
『『Nagare bandhumatiyā, vejjo āsiṃ susikkhito;
Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.
『『Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;
Pasannacitto sumano, bhesajjamadadiṃ tadā.
『『Arogo āsi teneva, samaṇo saṃvutindriyo;
Asoko nāma nāmena, upaṭṭhāko vipassino.
『『Ekanavutito kappe, yaṃ osadhamadāsahaṃ;
Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
『『Ito ca aṭṭhame kappe, sabbosadhasanāmako;
Sattaratanasampanno, cakkavattī mahapphalo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ imā gāthā saṅgītāti veditabbā.
Tekicchakārittheragāthāvaṇṇanā niṭṭhitā.
- Mahānāgattheragāthāvaṇṇanā
Yassa sabrahmacārīsūtiādikā āyasmato mahānāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ disvā pasannamānaso tassa dāḷimaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete añjanavane viharante āyasmato gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho therasseva santike pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.1-7) –
『『Kakusandho mahāvīro, sabbadhammāna pāragū;
Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.
『『Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;
Bhagavā tamhi samaye, jhāyate pabbatantare.
『『Disvānahaṃ devadevaṃ, vippasannena cetasā;
Dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.
『『Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā vimuttisukhena viharanto thero chabbaggiye bhikkhū sabrahmacārīsu gāravaṃ akatvā viharante disvā tesaṃ ovādadānavasena –
387.
『『Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Parihāyati saddhammā, maccho appodake yathā.
388.
『『Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Na virūhati saddhamme, khette bījaṃva pūtikaṃ.
389.
『『Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti nibbānā, dhammarājassa sāsane.
390.
『『Yassa sabrahmacārīsu, gāravo upalabbhati;
Na vihāyati saddhammā, maccho bavhodake yathā.
391.
『『Yassa sabrahmacārīsu, gāravo upalabbhati;
So virūhati saddhamme, khette bījaṃva bhaddakaṃ.
392.
『『Yassa sabrahmacārīsu, gāravo upalabbhati;
Santike hoti nibbānaṃ, dhammarājassa sāsane』』ti. –
Imā cha gāthā abhāsi.
Tattha sabrahmacārīsūti samānaṃ brahmaṃ sīlādidhammaṃ carantīti sabrahmacārino, sīladiṭṭhisāmaññagatā sahadhammikā, tesu. Gāravoti garubhāvo sīlādiguṇanimittaṃ garukaraṇaṃ. Nūpalabbhatīti na vijjati na pavattati, na upatiṭṭhatīti attho. Nibbānāti kilesānaṃ nibbāpanato kilesakkhayāti attho. Dhammarājassāti satthuno. Satthā hi sadevakaṃ lokaṃ yathārahaṃ lokiyalokuttarena dhammena rañjeti tosetīti dhammarājā. Ettha ca 『『dhammarājassa sāsane』』ti iminā nibbānaṃ nāma dhammarājasseva sāsane , na aññattha. Tattha yo sabrahmacārīsu gāravarahito, so yathā nibbānā ārakā hoti, tathā dhammarājassa sāsanatopi ārakā hotīti dasseti. Bavhodaketi bahuudake. Santike hoti nibbānanti nibbānaṃ tassa santike samīpe eva hoti. Sesaṃ vuttanayameva. Imā eva ca therassa aññābyākaraṇagāthā ahesuṃ.
Mahānāgattheragāthāvaṇṇanā niṭṭhitā.
- Kullattheragāthāvaṇṇanā
Kullo sivathikantiādikā āyasmato kullattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbiyakule nibbattitvā kulloti laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbaji. So ca rāgacaritattā tibbarāgajātiko hoti. Tenassa abhikkhaṇaṃ kilesā cittaṃ pariyādāya tiṭṭhanti. Athassa satthā cittācāraṃ ñatvā asubhakammaṭṭhānaṃ datvā, 『『kulla, tayā abhiṇhaṃ susāne cārikā caritabbā』』ti āha. So susānaṃ pavisitvā uddhumātakādīni tāni tāni asubhāni disvā taṃ muhuttaṃ asubhamanasikāraṃ uppādetvā susānato nikkhantamattova kāmarāgena abhibhuyyati. Puna bhagavā tassa taṃ pavattiṃ ñatvā ekadivasaṃ tassa susānaṭṭhānaṃ gatakāle ekaṃ taruṇitthirūpaṃ adhunā mataṃ avinaṭṭhacchaviṃ nimminitvā dasseti. Tassa taṃ diṭṭhamattassa jīvamānavisabhāgavatthusmiṃ viya sahasā rāgo uppajjati. Atha naṃ satthā tassa pekkhantasseva navahi vaṇamukhehi paggharamānāsuciṃ kimikulākulaṃ ativiya bībhacchaṃ duggandhaṃ jegucchaṃ paṭikkūlaṃ katvā dassesi. So taṃ pekkhanto virattacitto hutvā aṭṭhāsi. Athassa bhagavā obhāsaṃ pharitvā satiṃ janento –
『『Āturaṃ asuciṃ pūtiṃ, passa kulla samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhinandita』』nti. –
Āha . Taṃ sutvā thero sammadeva sarīrasabhāvaṃ upadhārento asubhasaññaṃ paṭilabhitvā tattha paṭhamaṃ jhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇitvā attano paṭipattiṃ paccavekkhitvā –
393.
『『Kullo sivathikaṃ gantvā, addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
394.
『『Āturaṃ…pe… bālānaṃ abhinanditaṃ.
395.
『『Dhammādāsaṃ gahetvāna, ñāṇadassanapattiyā;
Paccavekkhiṃ imaṃ kāyaṃ, tucchaṃ santarabāhiraṃ.
396.
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
397.
『『Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
Yathā pure tathā pacchā, yathā pacchā tathā pure.
398.
『『Pañcaṅgikena turiyena, na ratī hoti tādisī;
Yathā ekaggacittassa, sammā dhammaṃ vipassato』』ti. –
Udānavasena imā gāthā abhāsi.
Tattha kulloti attānameva thero paraṃ viya katvā vadati.
Āturanti nānappakārehi dukkhehi abhiṇhaṃ paṭipīḷitaṃ. Asucinti sucirahitaṃ jegucchaṃ paṭikkūlaṃ. Pūtinti duggandhaṃ. Passāti sabhāvato olokehi. Kullāti ovādakāle bhagavā theraṃ ālapati. Udānakāle pana thero sayameva attānaṃ vadati. Samussayanti sarīraṃ. Uggharantanti uddhaṃ vaṇamukhehi asuciṃ savantaṃ. Paggharantanti adho vaṇamukhehi samantato ca asuciṃ savantaṃ. Bālānaṃ abhinanditanti bālehi andhaputhujjanehi diṭṭhitaṇhābhinandanāhi 『『ahaṃ mama』』nti abhinivissa nanditaṃ.
Dhammādāsanti dhammamayaṃ ādāsaṃ. Yathā hi sattā adāsena attano mukhe kāye vā guṇadose passanti, evaṃ yogāvacaro yena attabhāve saṃkilesavodānadhamme yāthāvato passati, taṃ vipassanāñāṇaṃ idha 『『dhammādāsa』』nti vuttaṃ. Taṃ ñāṇadassanassa maggañāṇasaṅkhātassa dhammacakkhussa adhigamāya attano santāne uppādetvā. Paccavekkhiṃ imaṃ kāyanti imaṃ karajakāyaṃ niccasārādivirahato tucchaṃ attaparasantānānaṃ vibhāgato santarabāhiraṃ ñāṇacakkhunā patiavekkhiṃ passiṃ.
Yathā pana paccavekkhiṃ, taṃ dassetuṃ 『『yathā ida』』ntiādi vuttaṃ. Tattha yathā idaṃ tathā etanti yathā idaṃ mayhaṃ sarīrasaṅkhātaṃ asubhaṃ āyuusmāviññāṇānaṃ anapagamā nānāvidhaṃ māyopamaṃ kiriyaṃ dasseti, tathāva etaṃ matasarīraṃ pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na kiñci kiriyaṃ dasseti, tathā idaṃ mama sarīrampi tesaṃ dhammānaṃ apagamā nassatevāti. Yathā ca idaṃ mama sarīraṃ etarahi susāne na mataṃ na sayitaṃ, na uddhumātakādibhāvaṃ upagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi matasarīraṃ susāne sayitaṃ uddhumātakādibhāvaṃ upagataṃ, tathā idaṃ mama sarīrampi bhavissati. Atha vā yathā idaṃ mama sarīraṃ asuci duggandhaṃ jegucchaṃ paṭikkūlaṃ aniccaṃ dukkhaṃ anattā, tathā etaṃ matasarīrampi. Yathā vā etaṃ matasarīraṃ asuciādisabhāvañceva aniccādisabhāvañca, tathā idaṃ mama sarīrampi. Yathā adho tathā uddhanti yathā nābhito adho heṭṭhā ayaṃ kāyo asuci duggandho jeguccho paṭikkūlo anicco dukkho anattā ca, tathā uddhaṃ nābhito upari asuciādisabhāvo ca. Yathā uddhaṃ tathā adhoti yathā ca nābhito, uddhaṃ asuciādisabhāvo, tathā adho nābhito heṭṭhāpi.
Yathādivā tathā rattinti yathā ayaṃ kāyo divā 『『akkhimhā akkhigūthako』』tiādinā (su. ni. 199) asuci paggharati, tathā rattimpi. Yathā rattiṃ tathā divāti yathā ca rattiṃ ayaṃ kāyo asuci paggharati, tathā divāpi, nayimassa kālavibhāgena aññathābhāvoti attho. Yathā pure tathā pacchāti yathā ayaṃ kāyo pure pubbe taruṇakāle asuci duggandho jeguccho paṭikkūlo, tathā ca pacchā jiṇṇakāle. Yathā ca pacchā jiṇṇakāle asuciādisabhāvo, tathā pure taruṇakālepi . Yathā vā pure atītakāle saviññāṇakāle asuciādisabhāvo ca aniccādisabhāvo ca, tathā pacchā anāgatakāle aviññāṇakāleti evampettha attho veditabbo.
Pañcaṅgikena turiyenāti 『『ātataṃ vitataṃ ātatavitataṃ ghanaṃ susīra』』nti evaṃ pañcaṅgikena pañcahi aṅgehi samannāgatena turiyena paricariyamānassa kāmasukhasamaṅgino issarajanassa tādisī tathārūpā rati sukhassādo na hoti. Yathā ekaggacittassa, sammā dhammaṃ vipassatoti samathavipassanaṃ yuganaddhaṃ katvā indriyānaṃ ekarasabhāvena vīthipaṭipannāya vipassanāya khandhānaṃ udayabbayaṃ passantassa yogāvacarassa yādisā dhammarati, tassā kalampi kāmarati na upetīti. Vuttañhetaṃ bhagavatā –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Imā eva ca therassa aññābyākaraṇagāthāpi ahesuṃ.
Kullattheragāthāvaṇṇanā niṭṭhitā.
- Mālukyaputtattheragāthāvaṇṇanā
Manujassātiādikā āyasmato mālukyaputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño aggāsanikassa putto hutvā nibbatti. Tassa mātā mālukyā nāma, tassā vasena mālukyaputtotveva paññāyittha. So vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthu santike dhammaṃ sutvā sāsane paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. So ñātīsu anukampāya ñātikulaṃ agamāsi. Taṃ ñātakā paṇītena khādanīyena bhojanīyena parivisitvā dhanena palobhetukāmā mahantaṃ dhanarāsiṃ purato upaṭṭhapetvā 『『idaṃ dhanaṃ tava santakaṃ, vibbhamitvā iminā dhanena puttadāraṃ paṭijagganto puññāni karohī』』ti yāciṃsu. Thero tesaṃ ajjhāsayaṃ viparivattento ākāse ṭhatvā –
399.
『『Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;
So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.
400.
『『Yaṃ esā sahate jammī, taṇhā loke visattikā;
Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.
401.
『『Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;
Sokā tamhā papatanti, udabindūva pokkharā.
402.
『『Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;
Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
403.
『『Karotha buddhavacanaṃ, khaṇo vo mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā.
404.
『『Pamādo rajo pamādo, pamādānupatito rajo;
Appamādena vijjāya, abbahe sallamattano』』ti. –
Imāhi chahi gāthāhi dhammaṃ deseti.
Tattha manujassāti sattassa. Pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa, neva jhānaṃ, na vipassanā , na maggaphalāni vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvā latā vaḍḍhati, evamassa cha dvārāni nissāya rūpādīsu punappunaṃ uppajjamānā taṇhā vaḍḍhati. Vaḍḍhamānāva yathā māluvā latā attano apassayabhūtaṃ rukkhaṃ ajjhottharitvā pāteti, evaṃ taṇhāvasikaṃ puggalaṃ apāye nipāteti. So plavatīti so taṇhāvasiko puggalo aparāparaṃ bhavābhave uplavati dhāvati. Yathā kiṃ? Phalamicchaṃva vanasmi vānaro yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvanto rukkhassa ekaṃ sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññanti 『『sākhaṃ alabhitvā nisinno』』ti vattabbataṃ nāpajjati; evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto 『『ārammaṇaṃ alabhitvā taṇhāya appavattiṃ patto』』ti vattabbataṃ nāpajjati.
Yanti yaṃ puggalaṃ. Esā lāmakabhāvena jammī visāhāratāya visamūlatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya ca visattikāti saṅkhaṃ gatā chadvārikā taṇhā sahate abhibhavati tassa puggalassa. Yathā nāma vane punappunaṃ vassante deve abhivaṭṭhaṃ bīraṇaṃ bīraṇatiṇaṃ vaḍḍhati, evaṃ vaṭṭamūlakā sokā abhivaḍḍhanti vuddhiṃ āpajjantīti attho.
Yo cetaṃ…pe… duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahate abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.
Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā taṇhaṃ anuvattapuggalo viya vibhavaṃ anatthaṃ pāpuṇāthāti attho. Yāvantettha samāgatāti imasmiṃ ṭhāne yattakā sannipatitā, tattakā. Kiṃ vadasīti ce? Taṇhāya mūlaṃ khaṇatha imissā chadvārikataṇhāya mūlaṃ kāraṇaṃ avijjādikilesaggahanaṃ arahattamaggañāṇakudālena khaṇatha samucchindatha. Kiṃ viyāti? Usīratthova bīraṇaṃ yathā usīrena atthiko puriso mahantena kudālena bīraṇāparanāmaṃ usīraṃ nāma tiṇaṃ khaṇati, evamassa mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro bhañji punappunanti tumhe nadītīre jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maccumāro devaputtamāro ca punappunaṃ mā bhañjīti attho.
Tasmā karotha buddhavacanaṃ 『『jhāyatha, bhikkhave, mā pamādatthā』』tiādinā (ma. ni. 1.215) vuttaṃ buddhassa bhagavato vacanaṃ karotha, yathānusiṭṭhaṃ paṭipattiyā sampādetha. Khaṇo vo māupaccagāti yo hi buddhavacanaṃ na karoti, taṃ puggalaṃ ayaṃ buddhuppādakkhaṇo patirūpadesavāse uppattikkhaṇo sammadiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi khaṇo atikkamati, so khaṇo mā tumhe atikkamatu. Khaṇātītāti ye hi taṃ khaṇaṃ atītā, ye vā puggale so khaṇo atīto, te nirayamhi samappitā tattha nibbattā cirakālaṃ socanti.
Pamādo rajoti rūpādīsu ārammaṇesu sativossaggalakkhaṇo pamādo, saṃkilesasabhāvattā rāgarajādimissatāya ca rajo. Pamādānupatito rajoti yo hi koci rajo nāma rāgādiko, so sabbo pamādānupatito pamādavaseneva uppajjati. Appamādenāti appamajjanena appamādapaṭipattiyā. Vijjāyāti aggamaggavijjāya. Abbahe sallamattanoti attano hadayanissitaṃ rāgādisallaṃ uddhareyya samūhaneyyāti.
Mālukyaputtattheragāthāvaṇṇanā niṭṭhitā.
- Sappadāsattheragāthāvaṇṇanā
Paṇṇavīsatītiādikā āyasmato sappadāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa purohitaputto hutvā nibbatti, tassa sappadāsoti nāmaṃ ahosi. So vayappatto satthu ñātisamāgame paṭiladdhasaddho pabbajitvā kilesābhibhavena cetosamādhiṃ alabhanto brahmacariyaṃ caritvā saṃvegajāto pacchā satthaṃ āharanto yoniso manasikāraṃ vaḍḍhetvā arahattaṃ pāpuṇitvā aññaṃ byākaronto –
405.
『『Paṇṇavīsati vassāni, yato pabbajito ahaṃ;
Accharāsaṅghātamattampi, cetosantimanajjhagaṃ.
406.
『『Aladdhā cittassekaggaṃ, kāmarāgena aṭṭito;
Bāhā paggayha kandanto, vihārā upanikkhamiṃ.
407.
『『Satthaṃ vā āharissāmi, ko attho jīvitena me;
Kathañhi sikkhaṃ paccakkhaṃ, kālaṃ kubbetha mādiso.
408.
『『Tadāhaṃ khuramādāya, mañcakamhi upāvisiṃ;
Parinīto khuro āsi, dhamaniṃ chettumattano.
409.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
410.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā gāthā abhāsi.
Tattha paṇṇavīsativassāni, yato pabbajito ahanti yato paṭṭhāya ahaṃ pabbajito tānimāni paṇṇavīsativassāni. Accharāsaṅghātamattampi, cetosantimanajjhaganti sohaṃ ettakaṃ kālaṃ brahmacariyaṃ caranto accharāsaṅghātamattampi aṅguliphoṭanamattampi khaṇaṃ cetosantiṃ cetaso samādhānaṃ na labhiṃ.
Evaṃ pana aladdhā cittassekaggataṃ, tattha kāraṇamāha 『『kāmarāgena aṭṭito』』ti. Tattha aṭṭitoti pīḷito, abhibhūtoti attho. Bāhā paggayha kandantoti 『『idamidha ativiya ayuttaṃ vattati, yadāhaṃ niyyānike sāsane pabbajitvā attānaṃ kilesapaṅkato uddharituṃ na sakkomī』』ti uddhaṃmukho bāhā paggayha kandamāno. Vihārā upanikkhaminti vasanakavihārato bahi nikkhanto.
Yenādhippāyena nikkhanto, taṃ dassetuṃ 『『satthaṃ vā āharissāmī』』tiādi vuttaṃ. Tattha satthaṃ vā āharissāmīti vā-saddo vikappanattho. Tena 『『rukkhā vā papatissāmi, ubbandhitvā vā marissāmī』』tiādike maraṇappakāre saṅgaṇhāti. Sikkhanti adhisīlasikkhaṃ. Paccakkhanti paccācikkhanto pariccajanto. 『『Paccakkhā』』tipi pāḷi, paccakkhāyāti attho. Kālanti maraṇaṃ. Kathañhi nāma mādiso sikkhāpaccakkhānena kālaṃ kareyyāti attho. Sikkhāpaccakkhānañhi ariyassa vinaye maraṇaṃ nāma. Yathāha bhagavā – 『『maraṇañhetaṃ , bhikkhave, yo sikkhaṃ paccakkhāya hīnāyāvattatī』』ti (ma. ni. 3.63). 『『Sikkhaṃ paccakkhā』』ti pana pāṭhe kathañhi nāma mādiso sikkhaṃ paccakkhāya kālaṃ kareyya, sikkhāsamaṅgī eva pana hutvā kālaṃ kareyya? Tasmā satthaṃ vā āharissāmi, ko attho jīvitena meti yojanā.
Tadāhanti yadā kilesābhibhavena samaṇadhammaṃ kātuṃ asamatthatāya jīvite nibbindanto tadā. Khuranti nisitakhuraṃ, khurasadisaṃ vā satthakaṃ. Mañcakamhi upāvisinti paresaṃ nivāraṇabhayena ovarakaṃ pavisitvā mañcake nisīdiṃ. Parinītoti upanīto, gale ṭhapitoti adhippāyo. Dhamaninti 『『kaṇṭhe dhamaniṃ, kaṇṭhadhamaniṃ galavalaya』』ntipi vadanti. Chettunti chindituṃ.
Tato me manasīkāro, yoniso udapajjathāti 『『yadāhaṃ marissāmī』』ti kaṇṭhe dhamaniṃ chindituṃ khuraṃ upanesiṃ, tato paraṃ 『『arogaṃ nu kho me sīla』』nti paccavekkhantassa akkhaṇḍaṃ acchiddaṃ suparisuddhaṃ sīlaṃ disvā pīti uppajji, pītimanassa kāyo passambhi, passaddhakāyassa nirāmisaṃ sukhaṃ anubhavantassa cittassa samāhitatāya vipassanāvasena yoniso manasikāro uppajji. Atha vā tatoti kaṇṭhe khurassa upanayato vaṇe jāte uppannaṃ vedanaṃ vikkhambhento vipassanāya vasena yonisomanasikāro uppajji. Idāni tato paraṃ maggaphalapaccavekkhaṇañāṇaṃ uppannabhāvaṃ dassetuṃ 『『ādīnavo pāturahū』』tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva.
Sappadāsattheragāthāvaṇṇanā niṭṭhitā.
- Kātiyānattheragāthāvaṇṇanā
Uṭṭhehītiādikā āyasmato kātiyānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ 『『niddābhibhavaṃ vinodessāmī』』ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā 『『kātiyānā』』ti saññaṃ adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa satthā dhammaṃ desento –
411.
『『Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu;
Mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.
412.
『『Seyyathāpi mahāsamuddavego, evaṃ jātijarāti vattate taṃ;
So karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.
413.
『『Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ;
Pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.
414.
『『Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī;
Mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.
415.
『『Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi;
Pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.
416.
『『Pajjotakaro parittaraṃso, vātena vinamyate latāva;
Evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi;
So vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto』』ti. –
Imā gāthā abhāsi.
Tattha uṭṭhehīti niddūpagamanato uṭṭhahanto uṭṭhānavīriyaṃ karohi. Yasmā nipajjā nāma kosajjapakkhiyā, tasmā mā sayi. Nisīdāti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā nisīda. Kātiyānāti taṃ nāmena ālapati. Mā niddābahulo ahūti niddābahulo niddābhibhūto mā ahu. Jāgarassūti jāgara, jāgariyamanuyutto hohi. Mā taṃ alasanti jāgariyaṃ ananuyuñjantaṃ taṃ alasaṃ kusītaṃ pamattabandhu maccurājā kūṭeneva adduhanena viya nesādo migaṃ vā pakkhiṃ vā jarārogehi mā jinātu mā abhibhavatu, mā ajjhottharatūti attho.
Seyyathāpīti seyyathā api. Mahāsamuddavegoti mahāsamuddassa ūmivego. Evanti yathā nāma mahāsamuddaūmivego uparūpari uṭṭhahanto taṃ abhikkamituṃ asakkontaṃ purisaṃ abhibhavati, evaṃ jāti jarā ca kosajjābhibhūtaṃ taṃ ativattate uparūpari ajjhottharati. So karohīti so tvaṃ, kātiyāna, catūhi oghehi anajjhottharaṇīyaṃ arahattaphalasaṅkhātaṃ sudīpaṃ attano karohi attano santāne uppādehi. Na hi tāṇaṃ tava vijjateva aññanti hīti hetuatthe nipāto. Yasmā tato aggaphalato aññaṃ tava tāṇaṃ nāma idha vā huraṃ vā na upalabbhati, tasmā taṃ arahattasaṅkhātaṃ sudīpaṃ karohīti.
Satthā hi vijesi maggametanti yaṃ sādhetuṃ avisahantā yato parājitā puthū aññatitthiyā, tadetaṃ tassa sudīpassa kāraṇabhūtaṃ pañcavidhasaṅgato jātiādibhayato ca atītaṃ ariyamaggaṃ devaputtamārādike abhibhavitvā tuyhaṃ satthā vijesi sādhesi. Yasmā satthu santakaṃ nāma sāvakena adhigantabbaṃ na vissajjetabbaṃ, tasmā tassa adhigamāya pubbarattāpararattaṃ purimayāmaṃ pacchimayāmañca , appamatto sato sampajāno hutvā anuyuñja yogaṃ bhāvanaṃ daḷhañca karohi.
Purimāni pamuñca bandhanānīti purimakāni gihikāle ābaddhāni gihibandhanāni kāmaguṇabandhanāni pamuñca vissajjehi, tattha anapekkho hohi. Saṅghāṭikhuramuṇḍabhikkhabhojīti saṅghāṭidhārī khurena katasiramuṇḍo bhikkhāhārabhojī, tividhampetaṃ purimabandhanapamokkhassa khiḍḍāratiniddānanuyogassa ca kāraṇavacanaṃ. Yasmā tvaṃ saṅghāṭipāruto muṇḍo bhikkhāhāro jīvati, tasmā te kāmasukhānuyogo khiḍḍāratiniddānuyogo ca na yuttoti tato purimāni pamuñca bandhanāni khiḍḍāratiṃ niddañca mānuyuñjitthāti yojanā. Jhāyāti jhāyassu ārammaṇūpanijjhānaṃ anuyuñja.
Taṃ pana anuyuñjanto yena jhānena jhāyato kilesā sabbaso jitā honti, taṃ lakkhaṇūpanijjhānaṃ anuyuñjāti dassento 『『jhāyāhi jināhī』』ti āha. Yogakkhemapathesu kovidosīti catūhi yogehi khemassa nibbānassa pathabhūtesu bodhipakkhiyadhammesu kusalo cheko asi, tasmā bhāvanaṃ ussukkāpento anuttaraṃ uttararahitaṃ, visuddhiṃ nibbānaṃ arahattañca pappuyya pāpuṇitvā pana tvaṃ parinibbāhisi. Vārināva jotīti mahatā salilavuṭṭhinipātena aggikhandho viya ariyamaggavuṭṭhinipātena parinibbāyissati.
Pajjotakaroti pajjotiṃ karo padīpo. Parittaraṃsoti khuddakacciko. Vinamyateti vinamīyati apaniyyati. Latāvāti valli viya. Idaṃ vuttaṃ hoti – yathā vaṭṭiādipaccayavekallena parittaraṃso mandapabho padīpo appikā latā vā vātena vidhamiyyati viddhaṃsiyyati, evaṃ tuvampi. Kosiyagottatāya, indasagotta, indasamānagottaṃ. Māraṃ tassa vase anāvattanā anupādānato ca anādiyāno, niddhunāhi vidhamehi viddhaṃsehi. Evaṃ pana viddhaṃsamāno so tvaṃ vedayitāsu sabbāsu vedanāsu vigatacchandarāgo idheva imasmiṃyeva attabhāve sabbakilesadarathapariḷāhābhāvena sītibhūto nibbuto attano parinibbānakālaṃ kaṅkha āgamehīti . Evaṃ satthārā anupādisesaṃ nibbānaṃ pāpetvā desanāya katāya thero desanāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthārā desitaniyāmeneva imā gāthā abhāsi. Tā eva imā gāthā therassa aññābyākaraṇañca jātā.
Kātiyānattheragāthāvaṇṇanā niṭṭhitā.
- Migajālattheragāthāvaṇṇanā
Sudesitotiādikā āyasmato migajālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto imasmiṃ buddhuppāde sāvatthiyaṃ visākhāya mahāupāsikāya putto hutvā nibbatti, migajālotissa nāmaṃ ahosi. So vihāraṃ gantvā abhiṇhaso dhammassavanena paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto –
417.
『『Sudesito cakkhumatā, buddhenādiccabandhunā;
Sabbasaṃyojanātīto, sabbavaṭṭavināsano.
418.
『『Niyyāniko uttaraṇo, taṇhāmūlavisosano;
Visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.
419.
『『Aññāṇamūlabhedāya, kammayantavighāṭano;
Viññāṇānaṃ pariggahe, ñāṇavajiranipātano.
420.
『『Vedanānaṃ viññāpano, upādānappamocano;
Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano.
421.
『『Mahāraso sugambhīro, jarāmaccunivāraṇo;
Ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.
422.
『『Kammaṃ kammanti ñatvāna, vipākañca vipākato;
Paṭiccuppannadhammānaṃ, yathāvālokadassano;
Mahākhemaṅgamo santo, pariyosānabhaddako』』ti. – imā gāthā abhāsi;
Tattha sudesitoti suṭṭhu desito, veneyyajjhāsayānurūpaṃ diṭṭhadhammikasamparāyikaparamatthānaṃ yāthāvato vibhāvanavasena desitoti attho. Atha vā sudesitoti sammā desito, pavattinivattīnaṃ tadubhayahetūnañca aviparītato pakāsanavasena bhāsito svākhyātoti attho. Cakkhumatāti maṃsacakkhu, dibbacakkhu, paññācakkhu, buddhacakkhu, samantacakkhūti imehi pañcahi cakkhūhi cakkhumatā. Buddhenāti sabbaññubuddhena. Ādiccabandhunāti ādiccagottena. Duvidho hi loke khattiyavaṃso – ādiccavaṃso, somavaṃsoti. Tattha ādiccavaṃso, okkākarājavaṃsoti jānitabbaṃ. Tato sañjātatāya sākiyā ādiccagottāti bhagavā 『『ādiccabandhū』』ti vuccati. Atha vā ādiccassa bandhūtipi bhagavā ādiccabandhu, svāyamattho heṭṭhā vuttoyeva. Kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ samatikkamanabhāvato sabbasaṃyojanātīto tato eva kilesakammavipākavaṭṭānaṃ vināsanato viddhaṃsanato sabbavaṭṭavināsano, saṃsāracārakato niyyānato niyyāniko, saṃsāramahoghato samuttaraṇaṭṭhena uttaraṇo, kāmataṇhādīnaṃ sabbataṇhānaṃ mūlaṃ avijjaṃ ayoniso manasikārañca visoseti sukkhāpetīti taṇhāmūlavisosano, tiṇṇampi vedānaṃ sampaṭivedhassa viddhaṃsanato visassa dukkhassa kāraṇattā visamūlaṃ, sattānaṃ byasanuppattiṭṭhānatāya āghātanaṃ kammaṃ kilesaṃ vā chetvā samucchinditvā nibbutiṃ nibbānaṃ pāpeti.
Aññāṇassa mūlaṃ ayoniso manasikāro āsavā ca 『『āsavasamudayā avijjāsamudayo』』ti (ma. ni. 1.103) hi vuttaṃ, tassa bhedāya vajirūpamañāṇena bhindanatthāya. Atha vā 『『avijjāpaccayā saṅkhārā』』tiādivacanato (vibha. 225-226; saṃ. ni. 2.1) aññāṇaṃ mūlaṃ etassāti aññāṇamūlaṃ, bhavacakkaṃ, tassa maggañāṇavajirena padālanatthaṃ desitoti sambandho. Kammayantavighāṭanoti kammaghaṭitassa attabhāvayantassa viddhaṃsano. Viññāṇānaṃ pariggaheti kāmabhavādīsu yathāsakakammunā viññāṇaggahaṇe upaṭṭhiteti vacanaseso. Tattha tattha hi bhave paṭisandhiyā gahitāya taṃtaṃbhavanissitaviññāṇānipi gahitāneva honti. Ñāṇavajiranipātanoti ñāṇavajirassa nipāto, ñāṇavajiraṃ nipātetvā tesaṃ padāletā. Lokuttaradhammo hi uppajjamāno sattamabhavādīsu uppajjanārahāni viññāṇāni bhindattameva uppajjatīti.
Vedanānaṃ viññāpanoti sukhādīnaṃ tissannaṃ vedanānaṃ yathākkamaṃ dukkhasallāniccavasena yāthāvato pavedako. Upādānappamocanoti kāmupādānādīhi catūhipi upādānehi cittasantānassa vimocako. Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassanoti kāmabhavādinavavidhampi bhavaṃ ekādasahi aggīhi ādittabhāvato sādhikaporisaṃ aṅgārakāsuṃ viya maggañāṇena anupaccakkhato dassetā.
Santapaṇītabhāvato atittikaraṭṭhena mahāraso pariññādivasena vā mahākiccatāya sāmaññaphalavasena mahāsampattitāya ca mahāraso, anupacitasambhārehi duravagāhatāya alabbhaneyyapatiṭṭhatāya ca suṭṭhu gambhīro jarāmaccunivāraṇo, āyatiṃ bhavābhinipphattiyā nivattanena jarāya maccuno ca paṭisedhako. Idāni yathāvuttaguṇavisesayuttaṃ dhammaṃ sarūpato dassento 『『ariyo aṭṭhaṅgiko』』ti vatvā punapi tassa katipaye guṇe vibhāvetuṃ 『『dukkhūpasamano sivo』』tiādimāha. Tassattho – parisuddhaṭṭhena ariyo, sammādiṭṭhiādiaṭṭhadhammasamodhānatāya aṭṭhaṅgiko, nibbānagavesanaṭṭhena maggo sakalavaṭṭadukkhavūpasamanaṭṭhena dukkhavūpasamano, khemaṭṭhena sivo.
Yathā ito bāhirakasamaye asammāsambuddhapaveditattā kammavipāko vipallāso siyāti evaṃ avipallāsetvā paṭiccuppannadhammānaṃ paṭiccasamuppannesu dhammesu kammaṃ kammanti vipākañca vipākato ñatvāna pubbabhāgañāṇena jānanahetu sassatucchedaggāhānaṃ vidhamanena yāthāvato ālokadassano takkarassa lokuttarañāṇālokassa dassano. Kenaci kañci kadācipi anupaddutattā mahākhemaṃ nibbānaṃ gacchati satte gameti cāti mahākhemaṅgamo, sabbakilesadarathapariḷāhavūpasamanato santo, akuppāya cetovimuttiyā anupādisesāya ca nibbānadhātuyā pāpanena pariyosānabhaddako sudesito cakkhumatāti yojanā.
Evaṃ thero nānānayehi ariyadhammaṃ pasaṃsanto tassa dhammassa attanā adhigatabhāvaṃ aññāpadesena pakāsesi.
Migajālattheragāthāvaṇṇanā niṭṭhitā.
- Purohitaputtajentattheragāthāvaṇṇanā
Jātimadena mattohantiādikā āyasmato jentattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa putto hutvā nibbatti, tassa jentoti nāmaṃ ahosi. So vayappatto jātimadena bhogaissariyarūpamadena ca matto aññe hīḷento garuṭṭhāniyānampi apacitiṃ akaronto mānathaddho vicarati. So ekadivasaṃ satthāraṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā upasaṅkamanto 『『sace maṃ samaṇo gotamo paṭhamaṃ ālapissati, ahampi ālapissāmi; no ce, nālapissāmī』』ti cittaṃ uppādetvā upasaṅkamitvā ṭhito bhagavati paṭhamaṃ anālapante sayampi mānena anālapitvā gamanākāraṃ dassesi. Taṃ bhagavā –
『『Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;
Yena atthena āgacchi, tamevamanubrūhaye』』ti. (saṃ. ni. 1.201) –
Gāthāya ajjhabhāsi. So 『『cittaṃ me samaṇo gotamo jānātī』』ti abhippasanno bhagavato pādesu sirasā nipatitvā paramanipaccākāraṃ katvā –
『『Kesu na mānaṃ kayirātha, kesu cassa sagāravo;
Kyassa apacitā assu, kyassu sādhu supūjitā』』ti. –
Pucchi. Tassa bhagavā –
『『Mātari pitari cāpi, atho jeṭṭhamhi bhātari;
Ācariye catutthamhi, samaṇabrāhmaṇesu ca.
『『Tesu na mānaṃ kayirātha, tesu assa sagāravo;
Kyassa apacitā assu, tyassu sādhu supūjitā.
『『Arahante sītibhūte, katakicce anāsave;
Nihacca mānaṃ atthaddho, te namasse anuttare』』ti. (saṃ. ni. 1.201) –
Pañhaṃ vissajjento dhammaṃ desesi. So tāya desanāya sotāpanno hutvā pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā attano paṭipattikittanamukhena aññaṃ byākaronto –
423.
『『Jātimadena mattohaṃ, bhogaissariyena ca;
Saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.
424.
『『Nāttano samakaṃ kañci, atirekañca maññisaṃ;
Atimānahato bālo, patthaddho ussitaddhajo.
425.
『『Mātaraṃ pitarañcāpi, aññepi garusammate;
Na kañci abhivādesiṃ, mānatthaddho anādaro.
426.
『『Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ;
Tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.
427.
『『Mānaṃ madañca chaḍḍetvā, vippasannena cetasā;
Sirasā abhivādesiṃ, sabbasattānamuttamaṃ.
428.
『『Atimāno ca omāno, pahīnā susamūhatā;
Asmimāno samucchinno, sabbe mānavidhā hatā』』ti. –
Imā gāthā abhāsi.
Tattha jātimadena mattohanti ahaṃ udicce brāhmaṇakule nibbatto, 『『na mādiso ubhato sujāto añño atthī』』ti kulamānena matto mānathaddho acārinti yojanā. Bhogaissariyena cāti vibhavena ādhipaccena ca hetubhūtena bhogasampadañca issariyasampadañca paṭicca uppannamadena matto ahaṃ acārinti yojanā. Saṇṭhānavaṇṇarūpenāti saṇṭhānaṃ ārohapariṇāhasampatti, vaṇṇo odātasāmatādichavisampatti, rūpaṃ aṅgapaccaṅgasobhā. Idhāpi vuttanayena yojanā veditabbā. Madamattoti vuttappakārato aññenapi madena matto.
Nāttanosamakaṃ kañcīti attano samakaṃ sadisaṃ jātiādīhi samānaṃ atirekaṃ vā kañci na maññisaṃ na maññiṃ, mayā samānampi na maññiṃ, kuto adhikanti adhippāyo. Atimānahato bāloti bālo ahaṃ tato bālabhāvato atimānena khatūpahatakusalācāro, tato eva patthaddho ussitaddhajo thambhavasena garūnampi nipaccakārassa akaraṇato bhusaṃ thaddho anonamanathaddhajāto ussitamānaddhajo.
Vuttamevatthaṃ pākaṭataraṃ kātuṃ 『『mātara』』ntiādi vuttaṃ. Tattha aññeti jeṭṭhabhātuādike, samaṇabrāhmaṇe ca. Garusammateti garūti sammate garuṭṭhāniye. Anādaroti ādararahito.
Disvā vināyakaṃ agganti evaṃ mānathaddho hutvā vicaranto diṭṭhadhammikasamparāyikaparamatthehi veneyyānaṃ vinayanato sayambhutāya nāyakabhāvato ca vināyakaṃ. Sadevake loke sīlādiguṇehi seṭṭhabhāvato aggaṃ. Purisadammānaṃ accantatāya damanato sārathīnaṃ varuttamaṃ, ativiya uttamaṃ byāmappabhādiobhāsena ādiccamiva tapantaṃ, obhāsantaṃ bhikkhusaṅghapurakkhataṃ dhammaṃ desentaṃ sabbasattānaṃ uttamaṃ satthāraṃ disvā buddhānubhāvena santajjito 『『ahameva seṭṭho, aññe hīnā』』ti pavattamānaṃ bhogamadādimadañca chaḍḍetvā pahāya vippasannena cetasā sirasā abhivādesinti yojanā. Kathaṃ panāyaṃ mānathaddho samāno satthu dassanamattena mānaṃ pahāsīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Satthu dassanamattena mānaṃ na pahāsi 『『na mānaṃ, brāhmaṇa, sādhū』』tiādikāya pana desanāya mānaṃ pahāsi. Taṃ sandhāya vuttaṃ 『『mānaṃ madañca chaḍḍetvā, vippasannena cetasā. Sirasā abhivādesi』』nti. Vippasannena cetasāti ca itthambhūtalakkhaṇe karaṇavacanaṃ daṭṭhabbaṃ.
『『Ahameva seṭṭho』』ti pavatto māno atimāno. 『『Ime pana nihīnā』』ti aññe hīnato dahantassa māno 『『omāno』』ti vadanti. 『『Seyyohamasmī』』ti pana aññaṃ atikkamitvā attānaṃ seyyato dahantassa pavatto seyyamāno atimāno. 『『Hīnohamasmī』』ti pavatto hīnamāno omāno. Pahīnā susamūhatāti heṭṭhimamaggehi pahīnā hutvā aggamaggena suṭṭhu samugghāṭitā. Asmimānoti 『『esohamasmī』』ti khandhe 『『aha』』nti gahaṇavasena pavattamāno. Sabbeti na kevalaṃ atimānaomānaasmimānā eva, atha kho seyyassa seyyamānādayo navavidhā antarabhedena anekavidhā ca sabbe mānavidhā mānakoṭṭhāsā hatā aggamaggena samugghāṭitāti.
Purohitaputtajentattheragāthāvaṇṇanā niṭṭhitā.
- Sumanattheragāthāvaṇṇanā
Yadānavo pabbajitotiādikā āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle mālākārakule nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso sumanapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. So ca upāsako āyasmato anuruddhattherassa upaṭṭhāko ahosi. Tassa ca tato pubbe jātājātā dārakā mariṃsu. Tena so 『『sacāhaṃ idāni ekaṃ puttaṃ labhissāmi, ayyassa anuruddhattherassa santike pabbājessāmī』』ti cittaṃ uppādesi. So ca dasamāsaccayena jāto arogoyeva hutvā anukkamena vaḍḍhento sattavassiko ahosi, taṃ pitā therassa santike pabbājesi. So pabbajitvā tato paripakkañāṇattā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño hutvā theraṃ upaṭṭhahanto 『『pānīyaṃ āharissāmī』』ti ghaṭaṃ ādāya iddhiyā anotattadahaṃ agamāsi. Atheko micchādiṭṭhiko nāgarājā anotattadahaṃ paṭicchādento sattakkhattuṃ bhogena parikkhipitvā upari mahantaṃ phaṇaṃ katvā sumanassa pānīyaṃ gahetuṃ okāsaṃ na deti. Sumano garuḷarūpaṃ gahetvā taṃ nāgarājaṃ abhibhavitvā pānīyaṃ gahetvā therassa vasanaṭṭhānaṃ uddissa ākāsena gacchati. Taṃ satthā jetavane nisinno tathā gacchantaṃ disvā dhammasenāpatiṃ āmantetvā, 『『sāriputta, imaṃ passā』』tiādinā catūhi gāthāhi tassa guṇe abhāsi. Atha sumanatthero –
429.
『『Yadā navo pabbajito, jātiyā sattavassiko;
Iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.
430.
『『Upajjhāyassa udakaṃ, anotattā mahāsarā;
Āharāmi tato disvā, maṃ satthā etadabravi.
431.
『『Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ;
Udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.
432.
『『Pāsādikena vattena, kalyāṇairiyāpatho;
Sāmaṇeronuruddhassa, iddhiyā ca visārado.
433.
『『Ājānīyena ājañño, sādhunā sādhukārito;
Vinīto anuruddhena, katakiccena sikkhito.
434.
『『So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ;
Sāmaṇero sa sumano, mā maṃ jaññāti icchatī』』ti. –
Aññābyākaraṇavasena cha gāthā abhāsi.
Tattha ādito dve gāthā sumanatthereneva bhāsitā, itarā catasso taṃ pasaṃsantena satthārā bhāsitā. Tā sabbā ekajjhaṃ katvā sumanatthero pacchā aññābyākaraṇavasena abhāsi. Tattha pannagindanti nāgarājaṃ. Tatoti tattha, yadā navo pabbajito jātiyā sattavassiko iddhibalena mahiddhikaṃ nāgarājaṃ abhibhavitvā anotattadahato upajjhāyassa pānīyaṃ āharāmi, tasmiṃ kāleti attho.
Maṃ uddissa mayhaṃ satthā etadabravi, taṃ dassento, 『『sāriputta, imaṃ passā』』tiādimāha. Ajjhattaṃ susamāhitanti visayajjhattabhūtena aggaphalasamādhinā suṭṭhu samāhitaṃ.
Pāsādikena vattenāti passantānaṃ pasādāvahena ācāravattena, karaṇatthe idaṃ karaṇavacanaṃ. Kalyāṇairiyāpathoti sampanniriyāpatho. Pāsādikena vattenāti vā itthambhūtalakkhaṇe karaṇavacanaṃ. Samaṇassa bhāvo sāmaṇyaṃ, sāmaññanti attho. Tadatthaṃ īrati pavattatīti sāmaṇero, samaṇuddeso. Iddhiyā ca visāradoti iddhiyampi byatto sukusalo. Ājānīyenāti purisājānīyena. Attahitaparahitānaṃ sādhanato sādhunā katakiccena anuruddhena sādhu ubhayahitasādhako, suṭṭhu vā ājañño kārito damito. Aggavijjāya vinīto asekkhabhāvāpādanena sikkhito sikkhāpitoti attho.
So sāmaṇero sumano paramaṃ santiṃ nibbānaṃ patvā aggamaggādhigamena adhigantvā sacchikatvā attapaccakkhaṃ katvā akuppataṃ arahattaphalaṃ appicchabhāvassa paramukkaṃsagatattā mā maṃ jaññāti maṃ 『『ayaṃ khīṇāsavo』』ti vā 『『chaḷabhiñño』』ti vā kocipi mā jāneyyāti icchati abhikaṅkhatīti.
Sumanattheragāthāvaṇṇanā niṭṭhitā.
- Nhātakamunittheragāthāvaṇṇanā
Vātarogābhinītotiādikā āyasmato nhātakamunissa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So tāpasapabbajjaṃ pabbajitvā rājagahassa tiyojanappamāṇe ṭhāne araññāyatane nīvārehi yāpento aggiṃ paricārayamāno vasati. Tassa satthā ghaṭe viya padīpaṃ hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā assamapadaṃ agamāsi. So bhagavantaṃ disvā haṭṭhatuṭṭho attano upakappananiyāmena āhāraṃ upanesi. Taṃ bhagavā paribhuñji. Evaṃ tayo divase datvā catutthadivase 『『bhagavā tumhe paramasukhumālā, kathaṃ iminā āhārena yāpethā』』ti āha. Tassa satthā ariyasantosaguṇaṃ pakāsento dhammaṃ desesi. Tāpaso taṃ sutvā sotāpanno hutvā pabbajitvā arahattaṃ pāpuṇi. Bhagavā taṃ arahatte patiṭṭhapetvā gato. So pana tattheva viharanto aparabhāge vātābādhena upadduto ahosi. Satthā tattha gantvā paṭisanthāramukhena tassa vihāraṃ pucchanto –
435.
『『Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī』』ti. – gāthamāha; Atha thero –
436.
『『Pītisukhena vipulena, pharitvāna samussayaṃ;
Lūkhampi abhisambhonto, viharissāmi kānane.
437.
『『Bhāvento satta bojjhaṅge, indriyāni balāni ca;
Jhānasokhummasampanno, viharissaṃ anāsavo.
438.
『『Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ;
Abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.
439.
『『Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
Sabbe asesā ucchinnā, na ca uppajjare puna.
440.
『『Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
Dukkhakkhayo anuppatto, natthi dāni punabbhavo』』ti. –
Imāhi sesagāthāhi attano vihāraṃ satthu pavedesi.
Tattha jhānasokhummasampannoti jhānasukhumabhāvena samannāgato. Jhānasukhumaṃ nāma arūpajjhānaṃ, tasmā aṭṭhasamāpattilābhimhīti vuttaṃ hoti. Tena attano ubhatobhāgavimuttitaṃ dasseti. Apare panāhu – 『『sokhummanti aggamaggaphalesu adhipaññāsikkhā adhippetā, tato jhānaggahaṇena attano ubhatobhāgavimuttitaṃ vibhāvetī』』ti. Vippamuttaṃ kilesehīti paṭippassaddhivimuttiyā sabbakilesehi vimuttaṃ, tato eva suddhacittaṃ, anāvilasaṅkappatāya anāvilaṃ, tīhipi padehi arahattaphalacittameva vadati. Sesaṃ heṭṭhā vuttanayameva. Imameva ca therassa aññābyākaraṇaṃ ahosīti.
Nhātakamunittheragāthāvaṇṇanā niṭṭhitā.
- Brahmadattattheragāthāvaṇṇanā
Akkodhassātiādikā āyasmato brahmadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño putto hutvā nibbatti, brahmadattotissa nāmaṃ ahosi. So vayappatto jetavanamahe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto saha paṭisambhidāhi chaḷabhiñño ahosi. Taṃ ekadivasaṃ nagare piṇḍāya carantaṃ aññataro brāhmaṇo akkosi. Thero taṃ sutvāpi tuṇhībhūto piṇḍāya caratiyeva, brāhmaṇo punapi akkosiyeva. Manussā evaṃ akkosantampi naṃ 『『ayaṃ thero na kiñci bhaṇatī』』ti āhaṃsu. Taṃ sutvā thero tesaṃ manussānaṃ dhammaṃ desento –
441.
『『Akkodhassa kuto kodho, dantassa samajīvino;
Sammadaññā vimuttassa, upasantassa tādino.
442.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
443.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
444.
『『Ubhinnaṃ tikicchantaṃ taṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā. (saṃ. ni. 1.189);
445.
『『Uppajje te sace kodho, āvajja kakacūpamaṃ;
Uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara.
446.
『『Sace dhāvati cittaṃ te, kāmesu ca bhavesu ca;
Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasu』』nti. –
Imā gāthā abhāsi.
Tattha akkodhassāti kodharahitassa maggena samucchinnakodhassa. Kuto kodhoti kuto nāma hetu kodho uppajjeyya, tassa uppattikāraṇaṃ natthīti attho. Dantassāti uttamena damena aggamaggadamathena dantassa. Samajīvinoti kāyavisamādīni sabbaso pahāya kāyasamādīnaṃ vasena samaṃ jīvantassa sattaṭṭhāniyena sampajaññena sammadeva vattantassa. Sammadaññā vimuttassāti sammā aññāya abhiññeyyādike dhamme jānitvā sabbāsavehi vippamuttassa. Tato eva sabbakilesadarathapariḷāhavūpasamena upasantassa. Iṭṭhādīsu tādilakkhaṇappattiyā tādino khīṇāsavassa kuto kodhoti aññāpadesena thero attano kodhābhāvaṃ tassa ca kāraṇāni vatvā idāni kodhe akodhe ca ādīnavānisaṃsadassanena dhammaṃ kathento 『『tassevā』』tiādimāha. Tattha yo kuddhaṃ paṭikujjhatīti yo puggalo attano upari kuddhaṃ kupitaṃ puggalaṃ paṭikujjhati, tasseva tena paṭikujjhanapaccakkosanapaṭippaharaṇādinā pāpiyo idhaloke viññūgarahādivasena paraloke nirayadukkhādivasena abhaddakataraṃ akalyāṇataraṃ hoti. Kujjhanena pana akuddhassa pāpaṃ hotīti vattabbameva natthi. Keci pana 『『yo akuddhaṃ paṭikuddhaṃ ārabbha kujjhatī』』ti atthaṃ vadanti. Kuddhaṃ appaṭikujjhantoti yo pana kuddhaṃ puggalaṃ 『『ayaṃ kuddho kodhapareto』』ti ñatvā na paṭikujjhati khamati, so dujjayaṃ kilesasaṅgāmaṃ jeti nāma. Na kevalañcassa kilesasaṅgāmajayo eva, atha kho ubhayahitapaṭipattimpīti dassento āha 『『ubhinnamatthaṃ…pe… upasammatī』』ti. Yo paraṃ puggalaṃ saṅkupitaṃ kuddhaṃ 『『kodhapareto』』ti ñatvā taṃ mettāyanto ajjhupekkhanto vā sato sampajāno hutvā upasammati khamati na paṭippharati. So attano ca parassa cāti ubhinnaṃ ubhayalokasukhāvahaṃ atthaṃ hitaṃ carati.
Ubhinnaṃ tikicchantaṃ tanti taṃ attano ca parassa cāti ubhinnaṃ dvinnaṃ kodhabyādhitikicchāya tikicchantaṃ khamantaṃ puggalaṃ ye janā dhammassa ariyācāradhamme akusalā, te bālā 『『ayaṃ aviddasu yo attānaṃ akkosantassa paharantassa kiñci na karotī』』ti maññanti , taṃ tesaṃ ayoniso maññananti adhippāyo. 『『Tikicchana』』ntipi paṭhanti, tikicchanasabhāvanti attho.
Evaṃ therena vuccamānaṃ dhammaṃ sutvā akkosakabrāhmaṇo saṃviggo pasannacitto ca hutvā theraṃ khamāpetvā tasseva santike pabbaji. Thero tassa kammaṭṭhānaṃ dento 『『imassa mettābhāvanā yuttā』』ti mettākammaṭṭhānaṃ datvā kodhapariyuṭṭhānādīsu paccavekkhaṇādividhiṃ dassento 『『uppajje te』』tiādimāha. Tattha uppajje te saceti sace te kammaṭṭhānaṃ anuyuñjantassa kañci puggalaṃ nissāya ciraparicayo kodho uppajjeyya, tassa vūpasamāya –
『『Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro』』ti (ma. ni. 1.232) –
Satthārā vuttaṃ kakacūpamaṃ ovādaṃ āvajjehi. Uppajje ce rase taṇhāti sace te madhurādibhede rase taṇhā abhilāso uppajjeyya, tassa vūpasamāya –
『『Puttamaṃsaṃ jāyampatikā yathā kantāranittharaṇatthameva khādiṃsu, na rasataṇhāya evaṃ kulaputtopi pabbajito piṇḍapātaṃ paṭisevati…pe… phāsuvihāro cā』』ti (saṃ. ni. 2.63 atthato samānaṃ) –
Evaṃ vuttaṃ puttamaṃsūpamovādaṃ sara anussara.
Sace dhāvati te cittanti ayoniso manasi karoto tava cittaṃ kāmesu pañcakāmaguṇesu chandarāgavasena, kāmabhavādīsu bhavesu bhavapatthanāvasena sace dhāvati sarati javati. Khippaṃ niggaṇha satiyā, kiṭṭhādaṃviya duppasunti tathā dhāvituṃ adento yathā nāma puriso kiṭṭhādaṃ sassakhādakaṃ duppasuṃ duṭṭhagoṇaṃ yottena thambhe bandhitvā attano vase vatteti, evaṃ satiyā satiyottena sammādhithambhe bandhanto khippaṃ sīghameva niggaṇha, yathā kilesavigamena nibbisevanaṃ hoti, tathā damehīti. Keci pana 『『thero puthujjanova hutvā akkosaṃ adhivāsento tesaṃ manussānaṃ ariyaguṇe pakāsento dhammaṃ kathetvā pacchā dvīhi gāthāhi attānaṃ ovadanto vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto imāyeva gāthā abhāsī』』ti vadanti.
Brahmadattattheragāthāvaṇṇanā niṭṭhitā.
- Sirimaṇḍattheragāthāvaṇṇanā
Channamativassatītiādikā āyasmato sirimaṇḍattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde saṃsumāragire brāhmaṇakule nibbattitvā sirimaṇḍoti laddhanāmo vayappatto bhesakalāvane bhagavati viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado samaṇadhammaṃ karonto ekasmiṃ uposathadivase pātimokkhuddesaṭṭhāne nisinno nidānuddesassa pariyosāne 『『āvikatā hissa phāsu hotī』』ti (mahāva. 134) pāḷiyā atthaṃ upadhārento āpannaṃ āpattiṃ anāvikatvā paṭicchādento uparūpari āpattiyo āpajjati, tenassa na phāsu hoti, āvikatvā pana yathādhammaṃ paṭikarontassa phāsu hotīti imamatthaṃ manasi katvā 『『aho satthu sāsanaṃ suvisuddha』』nti laddhappasādo tathā uppannaṃ pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā pasannamānaso bhikkhūnaṃ ovādaṃ dento –
447.
『『Channamativassati, vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.
448.
『『Maccunābbhāhato loko, jarāya parivārito;
Taṇhāsallena otiṇṇo, icchādhūpāyito sadā. (saṃ. ni. 1.66);
449.
『『Maccunābbhāhato loko, parikkhitto jarāya ca;
Haññati niccamattāṇo, pattadaṇḍova takkaro.
450.
『『Āgacchantaggikhandhāva, maccu byādhi jarā tayo;
Paccuggantuṃ balaṃ natthi, javo natthi palāyituṃ.
451.
『『Amoghaṃ divasaṃ kayirā, appena bahukena vā;
Yaṃ yaṃ vijahate rattiṃ, tadūnaṃ tassa jīvitaṃ.
452.
『『Carato tiṭṭhato vāpi, āsīnasayanassa vā;
Upeti carimā ratti, na te kālo pamajjitu』』nti. –
Imā gāthā abhāsi.
Tattha channanti chāditaṃ yathābhūtaṃ avivaṭaṃ appakāsitaṃ duccaritaṃ. Ativassatīti āpattivassañceva kilesavassañca ativiya vassati. Āpattiyā hi chādanaṃ alajjibhāvādinā tādisova, chādanena tato aññathāva punapi tathārūpaṃ tato vā pāpiṭṭhataraṃ āpattiṃ āpajjeyyāti chādanaṃ vassanassa kāraṇaṃ vuttaṃ. Vivaṭanti pakāsitaṃ appaṭicchannaṃ. Nātivassatīti ettha atīti upasaggamattaṃ, na vassatīti attho. Avassanañcettha vuttavipariyāyena veditabbaṃ cittasantānassa visodhitattā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati, channassa duccaritassa āpattivassādīnaṃ ativassanato vivaṭassa ca avassanatoti attho. Channaṃ vivarethāti puthujjanabhāvena chādanādhippāye uppannepi taṃ ananuvattitvā vivaretha āvikareyya, yathādhammaṃ paṭikareyya. Evanti vivaraṇena yathādhammaṃ paṭipattiyā. Tanti taṃ channaṃ duccaritaṃ. Nātivassati āpattivassaṃ kilesavassañca na vassati, suddhante puggalaṃ patiṭṭhapetīti attho.
Idāni 『『ekaṃsena sīghaṃyeva ca attā sodhetabbo, appamādo kātabbo』』ti tassa kāraṇaṃ saṃvegavatthuṃ dassento 『『maccunābbhāhato loko』』tiādimāha. Tattha maccunābbhāhato lokoti ayaṃ sabbopi sattaloko coro viya coraghātakena, sabbavaṭṭanipātinā maccunā maraṇena abhihato, na tassa hatthato muccati. Jarāya parivāritoti ayaṃ loko uppādato uddhaṃ maraṇūpanayanarasāya jarāya parivārito ajjhotthaṭo, jarāsaṅghātaparimukkoti attho. Taṇhāsallena otiṇṇoti sarīrassa anto nimuggena visapītakhurappena viya upādānalakkhaṇena taṇhāsaṅkhātena sallena otiṇṇo hadayabbhantare ogāḷho. Taṇhā hi pīḷājananato anto tudanato duruddhārato ca 『『sallo』』ti vuccati. Icchādhūpāyitoti ārammaṇābhipatthanalakkhaṇāya icchāya santāpito. Taṃ visayaṃ icchanto hi puggalo yadicchitaṃ visayaṃ labhanto vā alabhanto vā tāya eva anudahanalakkhaṇāya icchāya santatto pariḷāhappatto hoti. Sadāti sabbakālaṃ, idañca padaṃ sabbapadesu yojetabbaṃ.
Parikkhitto jarāya cāti na kevalaṃ maccunā abbhāhatoyeva, atha kho jarāya ca parikkhitto. Jarāya samavaruddho jarāpākāraparikkhitto, na taṃ samatikkamatīti attho. Haññati niccamattāṇoti atāṇo asaraṇo hutvā niccakālaṃ jarāmaraṇehi haññati vibādhīyati. Yathā kiṃ? Pattadaṇḍova takkaro yathā takkaro coro katāparādho vajjhappatto atāṇo rājāṇāya haññati, evamayaṃ loko jarāmaraṇehīti dasseti.
Āgacchantaggikhandhāvāti mahāvane ḍayhamāne taṃ abhibhavantā mahantā aggikkhandhā viya maccu byādhi jarāti ime tayo anudahanaṭṭhena aggikkhandhā imaṃ sattalokaṃ abhibhavantā āgacchanti , tesaṃ pana paṭibalo hutvā paccuggantuṃ abhibhavituṃ balaṃ ussāho natthi, imassa lokassa, javo natthi palāyituṃ javantesu, ajjhottharantesu. Yattha te nābhibhavanti, piṭṭhiṃ dassetvā tato palāyitumpi imassa lokassa jaṅghājavo natthi, evaṃ attanā asamattho māyādīhi upāyehi appaṭikāre tividhe balavati paccāmitte niccupaṭṭhite kiṃ kātabbanti ce? Amoghaṃdivasaṃ kayirā, appena bahukena vāti appena antamaso gaddūhanamattampi kālaṃ pavattitena bahukena vā sakalaṃ ahorattaṃ pavattitena vipassanāmanasikārena amoghaṃ avañjhaṃ divasaṃ kareyya, yasmā yaṃ yaṃ vijahate rattiṃ, tadūnaṃ tassa jīvitaṃ ayaṃ satto yaṃ yaṃ rattiṃ vijahati nāseti khepeti, tadūnaṃ tena ūnaṃ tassa sattassa jīvitaṃ hoti. Etena rattikkhayo nāma jīvitakkhayo tassa anivattanatoti dasseti. Tenāha –
『『Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;
Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī』』ti. (jā. 1.15.363);
Na kevalaṃ rattivaseneva, atha kho iriyāpathavasenāpi jīvitakkhayo upadhāretabboti āha 『『carato』』tiādi. Caratoti gacchantassa. Tiṭṭhatoti ṭhitaṃ kappentassa. Āsīnasayanassa vāti āsīnassa sayanassa vā, nisinnassa nipajjantassa vāti attho. 『『Āsīdana』』ntipi paṭhanti, tattha sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Upeti carimā rattīti carimakacittasahitā ratti upagacchati, rattiggahaṇañcettha desanāsīsamattaṃ. Gamanādīsu yena kenaci iriyāpathena samaṅgībhūtassa carimakāloyeva, tenevassa iriyāpathakkhaṇā jīvitaṃ khepetvā eva gacchanti, tasmā na te kālo pamajjituṃ nāyaṃ tuyhaṃ pamādaṃ āpajjituṃ kālo 『『imasmiṃ nāma kāle maraṇaṃ na hotī』』ti aviditattā. Vuttaṃ hi –
『『Animittamanaññātaṃ, maccānaṃ idha jīvitaṃ;
Kasirañca parittañca, tañca dukkhena saṃyuta』』nti. (su. ni. 579);
Tasmā evaṃ attānaṃ ovaditvā appamattena tīsu sikkhāsu anuyogo kātabboti adhippāyo.
Sirimaṇḍattheragāthāvaṇṇanā niṭṭhitā.
- Sabbakāmittheragāthāvaṇṇanā
Dvipādakotiādikā āyasmato sabbakāmittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato sāsane uppannaṃ abbudaṃ sodhetvā paṭipākatikaṃ ṭhapentaṃ ekaṃ theraṃ disvā, 『『ahampi anāgate ekassa buddhassa sāsane abbudaṃ sodhetvā paṭipākatikaṃ ṭhapetuṃ samattho bhaveyya』』nti patthanaṃ paṭṭhapetvā tadanurūpāni puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aparinibbute eva bhagavati vesāliyaṃ khattiyakule nibbattitvā sabbakāmoti laddhanāmo vayappatto ñātakehi dārapariggahaṃ kārito nissaraṇajjhāsayatāya gharāvāsaṃ jigucchanto dhammabhaṇḍāgārikassa santike pabbajitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ vesāliṃ upagato ñātigharaṃ agamāsi. Tattha naṃ purāṇadutiyikā pativiyogadukkhitā kisā dubbaṇṇā analaṅkatā kiliṭṭhavatthanivasanā vanditvā rodamānā ekamantaṃ aṭṭhāsi. Taṃ disvā therassa karuṇāpurassaraṃ mettaṃ upaṭṭhāpayato anubhūtārammaṇe ayonisomanasikāravasena sahasā kileso uppajji.
So tena kasāhi tāḷito ājānīyo viya sañjātasaṃvego tāvadeva susānaṃ gantvā, asubhanimittaṃ uggahetvā, tattha paṭiladdhajhānaṃ pādakaṃ katvā, vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇi. Athassa sasuro alaṅkatapaṭiyattaṃ dhītaraṃ ādāya mahatā parivārena naṃ uppabbājetukāmo vihāraṃ agamāsi. Thero tassā adhippāyaṃ ñatvā attano kāmesu virattabhāvaṃ sabbattha ca anupalittataṃ pakāsento –
453.
『『Dvipādakoyaṃ asuci, duggandho parihīrati;
Nānākuṇapaparipūro, vissavanto tato tato.
454.
『『Migaṃ nilīnaṃ kūṭena, baḷiseneva ambujaṃ;
Vānaraṃ viya lepena, bādhayanti puthujjanaṃ.
455.
『『Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
Pañca kāmaguṇā ete, itthirūpasmi dissare.
456.
『『Ye etā upasevanti, rattacittā puthujjanā;
Vaḍḍhenti kaṭasiṃ ghoraṃ, ācinanti punabbhavaṃ.
457.
『『Yo cetā parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.
458.
『『Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
Nissaṭo sabbakāmehi, patto me āsavakkhayo』』ti. –
Imā gāthā abhāsi.
Tattha dvipādakoti yadipi apādakādayopi kāyā asucīyeva, adhikāravasena pana ukkaṭṭhaparicchedena vā evaṃ vuttaṃ. Yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na pana manussakāyo, tasmā asucitarasabhāvamassa dassento 『『dvipādako』』ti āha. Ayanti tadā upaṭṭhitaṃ itthirūpaṃ sandhāyāha. Asucīti asuci eva, na ettha kiñcipi sucīti attho. Duggandho parihīratīti duggandho samāno pupphagandhādīhi saṅkharitvā pariharīyati. Nānākuṇapaparipūroti kesādianekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhādīhissa jegucchabhāvaṃ paṭicchādetuṃ vāyamantānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni lomakūpehi ca sedajallikaṃ 『vissavantoyeva parihīratī』ti sambandho.
Evaṃ jegucchopi samāno cāyaṃ kāyo kūṭādīhi viya migādike attano rūpādīhi andhaputhujjane vañcetiyevāti dassento 『『miga』』ntiādimāha. Tattha migaṃ nilīnaṃ kūṭenāti pāsavākarādinā kūṭena nilīnaṃ, paṭicchannaṃ katvā migaṃ viya nesādo. Vakkhamāno hi iva-saddo idhāpi ānetvā yojetabbo. Baḷiseneva ambujanti ambujaṃ macchaṃ āmisabaddhena baḷisena viya bāḷisiko. Vānaraṃ viya lepenāti rukkhasilādīsu pakkhittena makkaṭalepena makkaṭaṃ viya migaluddo andhaputhujjanaṃ vañcento bādhentīti.
Ke pana bādhentīti āha. 『『Rūpā saddā』』tiādi. Rūpādayo hi pañca kāmakoṭṭhāsā visesato visabhāgavatthusannissayā vipallāsūpanissayena ayonisomanasikārena parikkhittānaṃ andhaputhujjanānaṃ mano ramento kilesavatthutāya anatthāvahabhāvato te bādhenti nāma. Tena vuttaṃ 『『rūpā saddā…pe… itthirūpasmi dissare』』ti.
Itthiggahaṇañcettha adhikāravasena katanti veditabbaṃ. Tenevāha 『『ye etā upasevantī』』tiādi. Tassattho – ye puthujjanā etā itthiyo rattacittā rāgābhibhūtacittā upabhogavatthusaññāya upasevanti. Vaḍḍhenti kaṭasiṃ ghoranti te jātiādīhi nirayādīhi ca ghoraṃ, bhayānakaṃ, andhabālehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ uppattimaraṇādinā vaḍḍhenti. Tenāha 『『ācinanti punabbhava』』nti.
Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati.
Kāmesvādīnavaṃ disvāti 『『aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā』』tiādinā (pāci. 417; cūḷava. 65; ma. ni. 1.234) vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ, dosaṃ, disvā. Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ, pabbajjaṃ , nibbānañca, khemato, anupaddavato, daṭṭhu, disvā. Sabbakāmehipi tebhūmakadhammehi nissaṭo visaṃyutto. Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto. Tenāha 『『patto me āsavakkhayo』』ti.
Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ byākāsi. Taṃ sutvā sasuro 『『ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu patāretu』』nti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya vīsavassasatiko pathabyā thero hutvā, vesālikehi vajjiputtehi uppāditaṃ sāsanassa abbudaṃ sodhetvā, dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā 『『anāgate dhammāsokakāle uppajjanakaṃ abbudaṃ sodhehī』』ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya nibbānadhātuyā parinibbāyi.
Sabbakāmittheragāthāvaṇṇanā niṭṭhitā.
Chakkanipātavaṇṇanā niṭṭhitā.
-
Sattakanipāto
-
Sundarasamuddattheragāthāvaṇṇanā
Sattakanipāte alaṅkatātiādikā āyasmato sundarasamuddattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde rājagahe aññatarassa mahāvibhavassa seṭṭhino putto hutvā nibbatti. Samuddotissa nāmaṃ ahosi. Rūpasampattiyā pana sundarasamuddoti paññāyittha. So paṭhamavaye ṭhito bhagavato rājagahappavese buddhānubhāvaṃ disvā, paṭiladdhasaddho nissaraṇajjhāsayatāya pabbajitvā, laddhūpasampado samādinnadhutadhammo rājagahato sāvatthiṃ gantvā, kalyāṇamittassa santike vipassanācāraṃ uggahetvā, kammaṭṭhānaṃ anuyuñjanto viharati. Tassa mātā rājagahe ussavadivase aññe seṭṭhiputte sapajāpatike alaṅkatapaṭiyatte ussavakīḷaṃ kīḷante disvā, puttaṃ anussaritvā rodati. Taṃ disvā aññatarā gaṇikā rodanakāraṇaṃ pucchi. Sā tassā taṃ kāraṇaṃ kathesi. Taṃ sutvā gaṇikā 『『ahaṃ taṃ ānessāmi, passa tāva mama itthibhāva』』nti vatvā 『『yadi evaṃ taṃyeva tassa pajāpatiṃ katvā imassa kulassa sāminiṃ karissāmī』』ti tāya bahuṃ dhanaṃ datvā , vissajjitā mahatā parivārena sāvatthiṃ gantvā, therassa piṇḍāya vicaraṇaṭṭhāne ekasmiṃ gehe vasamānā divase divase aññehi therassa sakkaccaṃ piṇḍapātaṃ dāpesi. Alaṅkatapaṭiyattā ca hutvā suvaṇṇapādukā āruyha attānaṃ dassesi. Athekadivasaṃ gehadvārena gacchantaṃ theraṃ disvā, suvaṇṇapādukā omuñcitvā, añjaliṃ paggayha purato gacchantī nānappakāraṃ theraṃ kāmanimantanāya nimantesi. Taṃ sutvā thero 『『puthujjanacittaṃ nāma cañcalaṃ, yaṃnūna mayā idāneva ussāho karaṇīyo』』ti tattheva ṭhito bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Taṃ sandhāya vuttaṃ –
459.
『『Alaṅkatā suvasanā, māladhārī vibhūsitā;
Alattakakatāpādā, pādukāruyha vesikā.
460.
『『Pādukā oruhitvāna, purato pañjalīkatā;
Sā maṃ saṇhena mudunā, mhitapubbaṃ abhāsatha.
461.
『『『Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane;
Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te;
Saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.
462.
『『『Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā;
Ubhopi pabbajissāma, ubhayattha kaṭaggaho』』』.
463.
『『Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
464.
『『Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
465.
『『Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti.
Tattha māladhārīti mālādhārinī piḷandhapupphadāmā. Vibhūsitāti ūnaṭṭhānassa pūraṇavasena pupphehi ceva gandhavilepanādīhi ca vibhūsitagattā. 『『Alaṅkatā』』ti iminā hatthūpagagīvūpagādīhi ābharaṇehi alaṅkaraṇaṃ adhippetaṃ. Alattakakatāpādāti pariṇatajayasumanapupphavaṇṇena lākhārasena rañjitacaraṇayugaḷā. Samāsapadañhetaṃ, 『『alattakakatapādā』』ti vattabbe gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Asamāsabhāve pana 『『tassā』』ti vacanaseso veditabbo. Pādukāruyha vesikāti ekā rūpūpajīvikā itthī yathāvuttavesā suvaṇṇapādukā paṭimuñcitvā 『『ṭhitā』』ti vacanaseso.
Pādukā oruhitvānāti pādukāhi otaritvā, suvaṇṇapādukāyo omuñcitvāti attho. Pañjalīkatāti paggahitaañjalikā sā vesī maṃ. Sāmaṃ vā vacanaparamparaṃ vinā sayameva abhāsatha. Saṇhenāti maṭṭhena. Mudunāti madhurena. 『『Vacanenā』』ti avuttampi vuttameva hoti, abhāsathāti, vuttattā.
Yuvāsitvaṃ pabbajitoti tvaṃ pabbajanto yuvā, daharoyeva hutvā pabbajitosi, nanu pabbajantena sattame dasake sampatteva pabbajitabbanti dasseti. Tiṭṭhāhi mama sāsaneti mama vacane tiṭṭha.
Kiṃ pana tanti āha 『『bhuñja mānusake kāme』』ti kāme paribhuñjitukāmassa rūpasampatti, vayasampatti, parivārasampatti, bhogasampatti ca icchitabbā. Tattha 『『kuto me bhogasampattī』』ti vadeyyāti, āha 『『ahaṃ vittaṃ dadāmi te』』ti. 『『Tayidaṃ vacanaṃ kathaṃ saddahātabba』』nti maññeyyāti taṃ saddahāpentī āha 『『saccaṃ te paṭijānāmi, aggiṃ vā te harāmaha』』nti. 『『Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te』』ti yadidaṃ mayā paṭiññātaṃ, taṃ ekaṃsena saccameva paṭijānāmi, sace me na pattiyāyasi, aggiṃ vā te harāmahaṃ aggiṃ haritvā aggipaccayaṃ sapathaṃ karomīti attho. Ubhayattha kaṭaggahoti amhākaṃ ubhinnaṃ jiṇṇakāle pabbajjanaṃ ubhayattha jayaggāho. Yaṃ mayaṃ yāva daṇḍaparāyanakālā bhoge bhuñjāma, evaṃ idhalokepi bhogehi na jīyāma, mayaṃ pacchā pabbajissāma, evaṃ paralokepi bhogehi na jīyāmāti adhippāyo. Tatoti taṃ nimittaṃ, kāmehi nimantentiyā 『『yuvāsi tva』』ntiādinā 『『yadā jiṇṇā bhavissāmā』』tiādinā ca tassā vesiyā vuttavacanahetu. Tañhi vacanaṃ aṅkusaṃ katvā thero samaṇadhammaṃ karonto sadatthaṃ paripūresi. Sesaṃ heṭṭhā vuttanayameva.
Sundarasamuddattheragāthāvaṇṇanā niṭṭhitā.
- Lakuṇḍakabhaddiyattheragāthāvaṇṇanā
Pare ambāṭakārāmetiādikā āyasmato lakuṇḍakabhaddiyattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare mahābhoge kule nibbattitvā, vayappatto satthu santike dhammaṃ suṇanto nisinno tasmiṃ khaṇe satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā, sayampi taṃ ṭhānaṃ patthento buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, 『『aho vatāhampi anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyya』』nti paṇidhānaṃ akāsi. Bhagavā ca tassa anantarāyataṃ disvā byākaritvā pakkāmi.
So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto phussassa bhagavato kāle cittapattakokilo hutvā rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto satthāraṃ disvā pasannamānaso 『『dassāmī』』ti cittaṃ uppādesi. Satthā tassa cittaṃ ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā taṃ paribhuñji. So kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi. Tena ca puññakammena mañjussaro ahosi. Kassapasammāsambuddhakāle pana cetiye āraddhe kiṃ pamāṇaṃ karoma? Sattayojanappamāṇaṃ. Atimahantametaṃ. Chayojanappamāṇaṃ. Etampi atimahantaṃ. Pañcayojanaṃ, catuyojanaṃ, tiyojanaṃ, dviyojananti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā 『『etha, bho, anāgate sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī』』ti vatvā rajjuyā parikkhipanto gāvutamattake ṭhatvā 『『ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu, cetiyaṃ ekayojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī』』ti āha. Te tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena pana kammena nibbattanibbattaṭṭhāne aññehi nīcatarappamāṇo hoti.
So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti, bhaddiyotissa nāmaṃ ahosi. Atirassatāya pana lakuṇḍakabhaddiyoti paññāyittha. So satthu santike dhammaṃ sutvā, paṭiladdhasaddho pabbajitvā, bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi. Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī aññatarā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā, taṃ pādakaṃ katvā, vipassanaṃ paṭṭhapetvā, anāgāmī ahosi. So abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno arahatte patiṭṭhahi. Tena vuttaṃ apadāne (apa. thera 2.55.1-33) –
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahaddhano;
Jaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ.
『『Tadā so lokapajjoto, dhammaṃ desesi nāyako;
Mañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi.
『『Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino;
Vanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ.
『『Tadā buddho viyākāsi, saṅghamajjhe vināyako;
Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Bhaddiyo nāma nāmena, hessati satthu sāvako.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Dvenavute ito kappe, phusso uppajji nāyako;
Durāsado duppasaho, sabbalokuttamo jino.
『『Caraṇena ca sampanno, brahā uju patāpavā;
Hitesī sabbasattānaṃ, bahuṃ mocesi bandhanā.
『『Nandārāmavane tassa, ahosiṃ phussakokilo;
Gandhakuṭisamāsanne, ambarukkhe vasāmahaṃ.
『『Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ;
Disvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ.
『『Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ;
Ambapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ.
『『Tadā me cittamaññāya, mahākāruṇiko jino;
Upaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako.
『『Adāsiṃ haṭṭhacittohaṃ, ambapiṇḍaṃ mahāmune;
Patte pakkhippa pakkhehi, pañjaliṃ katvāna mañjunā.
『『Sarena rajanīyena, savanīyena vaggunā;
Vassanto buddhapūjatthaṃ, nīḷaṃ gantvā nipajjahaṃ.
『『Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ;
Sakuṇagghi upāgantvā, ghātayī duṭṭhamānaso.
『『Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ;
Manussayonimāgacchiṃ, tassa kammassa vāhasā.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye;
Vinayitvāna veneyye, nibbuto so sasāvako.
『『Nibbute tamhi lokagge, pasannā janatā bahū;
Pūjanatthāya buddhassa, thūpaṃ kubbanti satthuno.
『『Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ;
Karissāma mahesissa, iccevaṃ mantayanti te.
『『Kikino kāsirājassa, tadā senāya nāyako;
Hutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ.
『『Tadā te mama vākyena, cetiyaṃ yojanuggataṃ;
Akaṃsu naravīrassa, nānāratanabhūsitaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
『『Purappavese sugataṃ, disvā vimhitamānaso;
Pabbajitvāna na ciraṃ, arahattamapāpuṇiṃ.
『『Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā;
Lakuṇḍakasarīrohaṃ, jāto paribhavāraho.
『『Sarena madhurenāhaṃ, pūjitvā isisattamaṃ;
Mañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ.
『『Phaladānena buddhassa, guṇānussaraṇena ca;
Sāmaññaphalasampanno, viharāmi anāsavo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Aparabhāge aññaṃ byākaronto –
466.
『『Pare ambāṭakārāme, vanasaṇḍamhi bhaddiyo;
Samūlaṃ taṇhamabbuyha, tattha bhaddova jhāyati.
467.
『『Ramanteke mudiṅgehi, vīṇāhi paṇavehi ca;
Ahañca rukkhamūlasmiṃ, rato buddhassa sāsane.
468.
『『Buddho ce me varaṃ dajjā, so ca labbhetha me varo;
Gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ sati』』nti. –
Imā tisso gāthā abhāsi.
Tattha pareti seṭṭhe adhike, visiṭṭheti attho. Adhikavācī hi ayaṃ parasaddo 『『paraṃ viya mattāyā』』tiādīsu viya. Ambāṭakārāmeti evaṃnāmake ārāme. So kira chāyūdakasampanno vanasaṇḍamaṇḍito ramaṇīyo hoti tena 『『pare』』ti visesetvā vutto. 『『Ambāṭakavane ambāṭakehi abhilakkhitavane』』ti ca vadanti. Vanasaṇḍamhīti vanagahane, ghananicitarukkhagacchalatāsamūhe vaneti attho. Bhaddiyoti evaṃnāmako, attānameva thero aññaṃ viya vadati. Samūlaṃ taṇhamabbuyhāti taṇhāya mūlaṃ nāma avijjā. Tasmā sāvijjaṃ taṇhaṃ aggamaggena samugghāṭetvāti attho. Tattha bhaddova jhāyatīti lokuttarehi sīlādīhi bhaddo sundaro tasmiṃyeva vanasaṇḍe katakiccatāya diṭṭhadhammasukhavihāravasena aggaphalajhānena jhāyati.
Phalasukhena ca jhānasamāpattīhi ca vītināmetīti attano vivekaratiṃ dassetvā 『『ramanteke』』ti gāthāyapi byatirekamukhena tamevatthaṃ dasseti. Tattha mudiṅgehīti aṅgikādīhi murajehi. Vīṇāhīti nandinīādīhi vīṇāhi. Paṇavehīti turiyehi ramanti eke kāmabhogino, sā pana tesaṃ rati anariyā anatthasaṃhitā. Ahañcā ti ahaṃ pana, ekako buddhassa bhagavato sāsane rato, tato eva rukkhamūlasmiṃ rato abhirato viharāmīti attho.
Evaṃ attano vivekābhiratiṃ kittetvā idāni yaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetvā arahattaṃ patto, tassa pasaṃsanatthaṃ 『『buddho ce me』』ti gāthamāha. Tassattho – sace buddho bhagavā 『『ekāhaṃ, bhante, bhagavantaṃ varaṃ yācāmī』』ti mayā yācito 『『atikkantavarā kho, bhikkhu, tathāgatā』』ti apaṭikkhipitvā mayhaṃ yathāyācitaṃ varaṃ dadeyya, so ca varo mamādhippāyapūrako labbhetha mayhaṃ manorathaṃ matthakaṃ pāpeyyāti thero parikappavasena vadati. 『『Bhante, sabbo loko sabbakālaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetū』』ti 『『sabbalokassa niccaṃ kāyagatāsati bhāvetabbā』』ti katvā varaṃ gaṇhe ahanti dassento āha 『『gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ sati』』nti. Idāni aparikkhaṇagarahāmukhena parikkhaṇaṃ pasaṃsanto –
469.
『『Ye maṃ rūpena pāmiṃsu, ye ca ghosena anvagū;
Chandarāgavasūpetā, na maṃ jānanti te janā.
470.
『『Ajjhattañca na jānāti, bahiddhā ca na passati;
Samantāvaraṇo bālo, sa ve ghosena vuyhati.
471.
『『Ajjhattañca na jānāti, bahiddhā ca vipassati;
Bahiddhā phaladassāvī, sopi ghosena vuyhati.
472.
『『Ajjhattañca pajānāti, bahiddhā ca vipassati;
Anāvaraṇadassāvī, na so ghosena vuyhatī』』ti. –
Imā catasso gāthā abhāsi.
Tattha ye maṃ rūpena pāmiṃsūti ye janā aviddasū mama rūpena apasādikena nihīnena 『『ākārasadisī paññā』』ti, dhammasarīrena ca maṃ nihīnaṃ pāmiṃsu, 『『orako aya』』nti hīḷentā paricchindanavasena maññiṃsūti attho. Ye ca ghosena anvagūti ye ca sattā ghosena mañjunā maṃ sambhāvanāvasena anugatā bahu maññiṃsu, taṃ tesaṃ micchā, na hi ahaṃ rūpamattena avamantabbo, ghosamattena vā na bahuṃ mantabbo, tasmā chandarāgavasūpetā, na maṃ jānanti te janāti te duvidhāpi janā chandarāgassa vasaṃ upetā appahīnachandarāgā sabbaso pahīnachandarāgaṃ maṃ na jānanti.
Avisayo tesaṃ mādiso ajjhattaṃ bahiddhā ca apariññātavatthutāyāti dassetuṃ 『『ajjhatta』』ntiādi vuttaṃ. Ajjhattanti attano santāne khandhāyatanādidhammaṃ. Bahiddhāti parasantāne. Atha vā ajjhattanti, mama abbhantare asekkhasīlakkhandhādiṃ. Bahiddhāti, mameva ākappasampattiyādiyuttaṃ bahiddhā rūpadhammappavattiṃ cakkhuviññāṇādippavattiñca. Samantāvaraṇoti evaṃ ajjhattañca bahiddhā ca ajānanena samantato āvaraṇayutto āvaṭañāṇagatiko. Sa ve ghosena vuyhatīti so paraneyyabuddhiko bālo ghosena paresaṃ vacanena vuyhati niyyati ākaḍḍhīyati.
Bahiddhā ca vipassatīti yo ca vuttanayena ajjhattaṃ na jānāti, bahiddhā pana sutānusārena ākappasampattiādiupadhāraṇena vā visesato passati. 『『Guṇavisesayutto siyā』』ti maññati, sopi bahiddhā phaladassāvī nayaggāhena phalamattaṃ gaṇhanto vuttanayena ghosena vuyhati, sopi mādise na jānātīti attho.
Yo pana ajjhattañca khīṇāsavassa abbhantare asekkhasīlakkhandhādiguṇaṃ jānāti, bahiddhā cassa paṭipattisallakkhaṇena visesato guṇavisesayogaṃ passati. Anāvaraṇadassāvī kenaci anāvaṭo hutvā ariyānaṃ guṇe daṭṭhuṃ ñātuṃ samattho, na so ghosamattena vuyhati yāthāvato dassanatoti.
Lakuṇḍakabhaddiyattheragāthāvaṇṇanā niṭṭhitā.
- Bhaddattheragāthāvaṇṇanā
Ekaputtotiādikā āyasmato bhaddattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttaraṃ bhagavantaṃ bhikkhusaṅghañca satasahassaparimāṇaṃ cīvarādīhi catūhi paccayehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti. Nibbattamāno ca aputtakesu mātāpitūsu devatāyācanādīni katvāpi alabhantesu satthāraṃ upasaṅkamitvā 『『sace, bhante, mayaṃ ekaṃ puttaṃ lacchāma, taṃ tumhākaṃ dāsatthāya dassāmā』』ti vatvā āyācitvā gatesu satthu adhippāyaṃ ñatvā aññataro devaputto khīṇāyuko hutvā ṭhito sakkena devaraññā 『『amukasmiṃ kule nibbattāhī』』ti āṇatto tattha nibbatti, bhaddotissa nāmaṃ akaṃsu. Taṃ sattavassuddesikaṃ jātaṃ mātāpitaro alaṅkaritvā bhagavato santikaṃ netvā 『『ayaṃ so, bhante, tumhe āyācitvā laddhadārako, imaṃ tumhākaṃ niyyātemā』』ti āhaṃsu. Satthā ānandattheraṃ āṇāpesi – 『『imaṃ pabbājehī』』ti. Āṇāpetvā ca gandhakuṭiṃ pāvisi. Thero taṃ pabbājetvā saṅkhepena vipassanāmukhaṃ ācikkhi. So upanissayasampannattā vipassanāya kammaṃ karonto sūriye anoggateyeva bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.5.54-69) –
『『Padumuttarasambuddhaṃ, mettacittaṃ mahāmuniṃ;
Upeti janatā sabbā, sabbalokagganāyakaṃ.
『『Sattukañca baddhakañca, āmisaṃ pānabhojanaṃ;
Dadanti satthuno sabbe, puññakkhette anuttare.
『『Ahampi dānaṃ dassāmi, devadevassa tādino;
Buddhaseṭṭhaṃ nimantetvā, saṅghampi ca anuttaraṃ.
『『Uyyojitā mayā cete, nimantesuṃ tathāgataṃ;
Kevalaṃ bhikkhusaṅghañca, puññakkhettaṃ anuttaraṃ.
『『Satasahassapallaṅkaṃ, sovaṇṇaṃ gonakatthataṃ;
Tūlikāpaṭalikāya, khomakappāsikehi ca;
Mahārahaṃ paññāpayiṃ, āsanaṃ buddhayuttakaṃ.
『『Padumuttaro lokavidū, devadevo narāsabho;
Bhikkhusaṅghaparibyūḷho, mama dvāramupāgami.
『『Paccuggantvāna sambuddhaṃ, lokanāthaṃ yasassinaṃ;
Pasannacitto sumano, abhināmayiṃ saṅgharaṃ.
『『Bhikkhūnaṃ satasahassaṃ, buddhañca lokanāyakaṃ;
Pasannacitto sumano, paramannena tappayiṃ.
『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ gonakatthataṃ;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Catusattatikkhattuṃ so, devarajjaṃ karissati;
Anubhossati sampattiṃ, accharāhi purakkhato.
『『Padesarajjaṃ sahassaṃ, vasudhaṃ āvasissati;
Ekapaññāsakkhattuñca, cakkavattī bhavissati.
『『Sabbāsu bhavayonīsu, uccākulī bhavissati;
So ca pacchā pabbajitvā, sukkamūlena codito;
Bhaddiyo nāma nāmena, hessati satthu sāvako.
『『Vivekamanuyuttomhi, pantasenanivāsahaṃ;
Phalañcādhigataṃ sabbaṃ, cattaklesomhi ajjahaṃ.
『『Mama sabbaṃ abhiññāya, sabbaññū lokanāyako;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Tassa bhagavā chaḷabhiññuppattiṃ ñatvā 『『ehi, bhaddā』』ti āha. So tāvadeva satthāraṃ upasaṅkamitvā vanditvā pañjaliko satthu samīpe aṭṭhāsi, sā eva cassa upasampadā ahosi. Buddhūpasampadā nāma kiresā. Thero jātito paṭṭhāya attano pavattiyā kathanamukhena aññaṃ byākaronto –
473.
『『Ekaputto ahaṃ āsiṃ, piyo mātu piyo pitu;
Bahūhi vatacariyāhi, laddho āyācanāhi ca.
474.
『『Te ca maṃ anukampāya, atthakāmā hitesino;
Ubho pitā ca mātā ca, buddhassa upanāmayuṃ.
475.
『『Kicchā laddho ayaṃ putto, sukhumālo sukhedhito;
Imaṃ dadāma te nātha, jinassa paricārakaṃ.
476.
『『Satthā ca maṃ paṭiggayha, ānandaṃ etadabravi;
Pabbājehi imaṃ khippaṃ, hessatyājāniyo ayaṃ.
477.
『『Pabbājetvāna maṃ satthā, vihāraṃ pāvisī jino;
Anoggatasmiṃ sūriyasmiṃ, tato cittaṃ vimucci me.
478.
『『Tato satthā nirākatvā, paṭisallānavuṭṭhito;
Ehi bhaddāti maṃ āha, sā me āsūpasampadā.
479.
『『Jātiyā sattavassena, laddhā me upasampadā;
Tisso vijjā anuppattā, aho dhammasudhammatā』』ti. –
Imā gāthā abhāsi.
Tattha vatacariyāhīti, 『『evaṃ katvā puttaṃ labhissathā』』ti vuttaṃ samaṇabrāhmaṇānaṃ vacanaṃ sutvā, khīraṃ pāyitvā, anasanādivatacaraṇehi. Āyācanāhīti devatāyācanāhi satthuāyācanāya ca, idameva cettha kāraṇaṃ, itaraṃ thero mātāpitūnaṃ paṭipattidassanatthañceva kicchaladdhabhāvadassanatthañca vadati.
Teti mātāpitaro. Upanāmayunti upanāmesuṃ.
Sukhedhitoti sukhasaṃvaḍḍhito. Teti tuyhaṃ. Paricārakanti kiṃkāraṃ.
Hessatyājāniyo ayanti ayaṃ dārako mama sāsane ājānīyo bhavissati. Tasmā khippaṃ ajjeva pabbājehīti etaṃ abravi, āha.
Pabbājetvānāti ānandattherena pabbājetvā. Vihāranti gandhakuṭiṃ. Anoggatasmiṃ sūriyasminti sūriye anatthaṅgateyeva. Tato cittaṃ vimucci meti tato vipassanārambhato paraṃ na cireneva khaṇena sabbāsavehi me cittaṃ vimucci, khīṇāsavo ahosiṃ.
Tatoti mama āsavakkhayato pacchā. Nirākatvāti attanā samāpannaṃ phalasamāpattiṃ appetvā tato vuṭṭhāya. Tenāha 『『paṭisallānavuṭṭhito』』ti. Sā me āsūpasampadāti yā maṃ uddissa 『『ehi, bhaddā』』ti satthu vācā pavattā, sā eva me mayhaṃ upasampadā āsi. Evaṃ jātiyā sattavassena, laddhā me upasampadāti sātisayaṃ satthārā attano kataṃ anuggahaṃ sāsanassa ca niyyānikataṃ dasseti. Tenāha 『『aho dhammasudhammatā』』ti.
Ettha ca 『『cittaṃ vimucci me』』ti khīṇāsavabhāvaṃ pakāsetvāpi puna 『『tisso vijjā anuppattā』』ti lokiyābhiññekadesadassanaṃ chaḷabhiññabhāvavibhāvanatthaṃ. Tenāha apadāne 『『chaḷabhiññā sacchikatā』』ti.
Bhaddattheragāthāvaṇṇanā niṭṭhitā.
- Sopākattheragāthāvaṇṇanā
Disvāpāsādachāyāyantiādikā āyasmato sopākattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ekasmiṃ pabbate viharati. Satthā āsannamaraṇaṃ taṃ ñatvā tassa santikaṃ agamāsi. So bhagavantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ pavedento pupphamayaṃ āsanaṃ paññapetvā adāsi. Satthā tattha nisīditvā, aniccatāpaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā tassa passantasseva ākāsena agamāsi. So pubbe gahitaṃ niccaggāhaṃ pahāya aniccasaññaṃ hadaye ṭhapetvā, kālaṅkatvā, devaloke uppajitvā, aparāparaṃ devamanussesu saṃsaranto, imasmiṃ buddhuppāde rājagahe sopākayoniyaṃ nibbatti. So jātiāgatena sopākoti nāmena paññāyi. Keci pana 『『vāṇijakule nibbatto, 『sopāko』ti pana nāmamatta』』nti vadanti. Taṃ apadānapāḷiyā virujjhati 『『pacchime bhave sampatte, sopākayonupāgami』』nti vacanato.
Tassa catumāsajātassa pitā kālamakāsi, cūḷapitā posesi. Anukkamena sattavassiko jāto. Ekadivasaṃ cūḷapitā 『『attano puttena kalahaṃ karotī』』ti kujjhitvā, taṃ susānaṃ netvā, dve hatthe rajjuyā ekato bandhitvā, tāya eva rajjuyā matamanussassa sarīre gāḷhaṃ bandhitvā gato 『『siṅgālādayo khādantū』』ti. Pacchimabhavikatāya dārakassa puññaphalena sayaṃ māretuṃ na visahi, siṅgālādayopi na abhibhaviṃsu. Dārako aḍḍharattasamaye evaṃ vippalapati –
『『Kā gati me agatissa, ko vā bandhu abandhuno;
Susānamajjhe bandhassa, ko me abhayadāyako』』ti.
Satthā tāya velāya veneyyabandhave olokento dārakassa hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā obhāsaṃ pharitvā satiṃ janetvā evamāha –
『『Ehi sopāka mā bhāyi, olokassu tathāgataṃ;
Ahaṃ taṃ tārayissāmi, rāhumukheva candima』』nti.
Dārako buddhānubhāvena chinnabandhano gāthāpariyosāne sotāpanno hutvā gandhakuṭisammukhe aṭṭhāsi. Tassa mātā puttaṃ apassantī cūḷapitaraṃ pucchitvā tenassa pavattiyā akathitāya tattha tattha gantvā vicinantī 『『buddhā kira atītānāgatapaccuppannaṃ jānanti, yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā mama puttassa pavattiṃ jāneyya』』nti satthu santikaṃ agamāsi. Satthā, iddhiyā taṃ paṭicchādetvā, 『『bhante, mama puttaṃ na passāmi, apica bhagavā tassa pavattiṃ jānātī』』ti tāya puṭṭho –
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā』』ti. (dha. pa. 288) –
Dhammaṃ kathesi. Taṃ sutvā sā sotāpannā ahosi. Dārako arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.112-123) –
『『Pabbhāraṃ sodhayantassa, vipine pabbatuttame;
Siddhattho nāma bhagavā, āgacchi mama santikaṃ.
『『Buddhaṃ upagataṃ disvā, lokajeṭṭhassa tādino;
Santharaṃ santharitvāna, pupphāsanamadāsahaṃ.
『『Pupphāsane nisīditvā, siddhattho lokanāyako;
Mamañca gatimaññāya, aniccatamudāhari.
『『Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
『『Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;
Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
『『Sakaṃ diṭṭhiṃ jahitvāna, bhāvayāniccasaññahaṃ;
Ekāhaṃ bhāvayitvāna, tattha kālaṃ kato ahaṃ.
『『Dve sampattī anubhotvā, sukkamūlena codito;
Pacchime bhave sampatte, sapākayonupāgamiṃ.
『『Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
『『Āraddhavīriyo pahitatto, sīlesu susamāhito;
Tosetvāna mahānāgaṃ, alatthaṃ upasampadaṃ.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
『『Catunnavutito kappe, yaṃ saññaṃ bhāvayiṃ tadā;
Taṃ saññaṃ bhāvayantassa, patto me āsavakkhayo.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Atha bhagavā iddhiṃ paṭisaṃhari. Sāpi puttaṃ disvā haṭṭhatuṭṭho tassa khīṇāsavabhāvaṃ sutvā pabbājetvā gatā. So satthāraṃ gandhakuṭicchāyāyaṃ caṅkamantaṃ upasaṅkamitvā, vanditvā anucaṅkami. Tassa bhagavā upasampadaṃ anujānitukāmo 『『ekaṃ nāma ki』』ntiādinā dasa pañhe pucchi. Sopi satthu adhippāyaṃ gaṇhanto sabbaññutaññāṇena saṃsandento 『『sabbe sattā āhāraṭṭhitikā』』tiādinā (khu. pā. 4.1) te pañhe vissajjesi. Teneva te kumārapañhā nāma jātā. Satthā tassa pañhabyākaraṇena ārādhitacitto upasampadaṃ anujāni. Tena sā pañhabyākaraṇūpasampadā nāma jātā. Tassimaṃ attano pavattiṃ pakāsetvā thero aññaṃ byākaronto –
480.
『『Disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ;
Tattha naṃ upasaṅkamma, vandissaṃ purisuttamaṃ.
481.
『『Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo;
Anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.
482.
『『Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū;
Acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.
483.
『『Vissajjitesu pañhesu, anumodi tathāgato;
Bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha.
484.
『『『Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati;
Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā』ti cābravi.
485.
『『『Ajjadagge maṃ sopāka, dassanāyopasaṅkama;
Esā ceva te sopāka, bhavatu upasampadā』』』.
486.
『『Jātiyā sattavassena, laddhāna upasampadaṃ;
Dhāremi antimaṃ dehaṃ, aho dhammasudhammatā』』ti. – imā gāthā abhāsi;
Tattha pāsādachāyāyanti gandhakuṭicchāyāyaṃ. Vandissanti, abhivandiṃ.
Saṃharitvāna pāṇayoti ubho hatthe kamalamakuḷākārena saṅgate katvā, añjaliṃ paggahetvāti attho. Anucaṅkamissanti caṅkamantassa satthuno anupacchato anugamanavasena caṅkamiṃ. Virajanti vigatarāgādirajaṃ.
Pañheti kumārapañhe. Vidūti veditabbaṃ viditavā, sabbaññūti attho. 『『Satthā maṃ pucchatī』』ti uppajjanakassa chambhitattassa bhayassa ca setughātena pahīnattā acchambhī ca abhīto ca byākāsi.
Yesāyanti yesaṃ aṅgamagadhānaṃ ayaṃ sopāko. Paccayanti gilānapaccayaṃ. Sāmīcinti maggadānabījanādisāmīcikiriyaṃ.
Ajjadaggeti da-kāro padasandhikaro, ajja agge ādiṃ katvā, ajja paṭṭhāya. 『『Ajjatagge』』tipi pāḷi, ajjataṃ ādiṃ katvāti attho. Dassanāyopasaṅkamāti 『『hīnajacco, vayasā taruṇataro』』ti vā acintetvā dassanāya maṃ upasaṅkama. Esā cevāti yā tassa mama sabbaññutaññāṇena saddhiṃ saṃsandetvā katā pañhavissajjanā. Esāyeva te bhavatu upasampadā iti ca abravīti yojanā. 『『Laddhā me upasampadā』』tipi pāḷi. Ye pana 『『laddhāna upasampada』』ntipi paṭhanti, tesaṃ sattavassenāti sattamena vassenāti attho, sattavassena vā hutvāti vacanaseso. Yaṃ panettha avuttaṃ, taṃ suviññeyyameva.
Sopākattheragāthāvaṇṇanā niṭṭhitā.
- Sarabhaṅgattheragāthāvaṇṇanā
Sarehatthehītiādikā āyasmato sarabhaṅgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarassa brāhmaṇassa putto hutvā nibbatti, anabhilakkhitotissa kulavaṃsāgataṃ nāmaṃ ahosi. So vayappatto kāme pahāya tāpasapabbajjaṃ pabbajitvā saratiṇāni sayameva bhañjitvā paṇṇasālaṃ katvā vasati. Tato paṭṭhāya sarabhaṅgotissa samaññā ahosi. Atha bhagavā buddhacakkhunā lokaṃ volokento tassa arahattūpanissayaṃ disvā, tattha gantvā, dhammaṃ desesi. So paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā tattheva vasati. Athassa tāpasakāle katā paṇṇasālā jiṇṇā paluggā ahosi. Taṃ disvā manussā 『『kissa, bhante, imaṃ kuṭikaṃ na paṭisaṅkharothā』』ti āhaṃsu. Thero 『『kuṭikā yathā tāpasakāle katā, idāni tathā kātuṃ na sakkā』』ti taṃ sabbaṃ pakāsento –
487.
『『Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;
Tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.
488.
『『Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;
Sikkhāpadā no paññattā, gotamena yasassinā』』ti. – dve gāthā abhāsi;
Tattha sare hatthehi bhañjitvāti, pubbe tāpasakāle saratiṇāni mama hatthehi chinditvā tiṇakuṭiṃ katvā acchisaṃ vasiṃ, nisīdiñceva nipajjiñca. Tenāti kuṭikaraṇatthaṃ sarānaṃ bhañjanena. Sammutiyāti anvatthasammutiyā sarabhaṅgoti, nāmaṃ ahu ahosi.
Na mayhaṃ kappate ajjāti ajja idāni upasampannassa mayhaṃ sare saratiṇe hatthehi bhañjituṃ na kappate na vaṭṭati. Kasmā? Sikkhāpadā no paññattā, gotamena yasassināti. Tena yaṃ amhākaṃ satthārā sikkhāpadaṃ paññattaṃ, taṃ mayaṃ jīvitahetunāpi nātikkamāmāti dasseti.
Evaṃ ekena pakārena tiṇakuṭikāya apaṭisaṅkharaṇe kāraṇaṃ dassetvā idāni aparenapi pariyāyena naṃ dassento –
489.
『『Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;
Soyaṃ rogo diṭṭho, vacanakarenātidevassā』』ti. – imaṃ gāthamāha;
Tattha sakalanti sabbaṃ. Samattanti sampuṇṇaṃ, sabbabhāgato anavasesanti attho. Roganti dukkhadukkhatādivasena rujanaṭṭhena rogabhūtaṃ upādānakkhandhapañcakaṃ sandhāya vadati. Nāddasaṃ pubbeti satthu ovādapaṭilābhato pubbe na addakkhiṃ. Soyaṃ rogo diṭṭho, vacanakarenātidevassāti sammutidevā upapattidevā visuddhidevāti sabbepi deve attano sīlādiguṇehi atikkamitvā ṭhitattā atidevassa sammāsambuddhassa ovādapaṭikarena sarabhaṅgena so ayaṃ khandhapañcakasaṅkhāto rogo vipassanāpaññāsahitāya maggapaññāya pañcakkhandhato diṭṭho, pariññātoti attho. Etena evaṃ attabhāvakuṭikāyampi anapekkho bāhiraṃ tiṇakuṭikaṃ kathaṃ paṭisaṅkharissatīti dasseti.
Idāni yaṃ maggaṃ paṭipajjantena mayā ayaṃ attabhāvarogo yāthāvato diṭṭho, svāyaṃ maggo sabbabuddhasādhāraṇo. Yena nesaṃ ovādadhammopi majjhe bhinnasuvaṇṇasadiso yatthāhaṃ patiṭṭhāya dukkhakkhayaṃ pattoti evaṃ attano arahattapaṭipattiṃ byākaronto –
490.
『『Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;
Kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.
491.
『『Vītataṇhā anādānā, satta buddhā khayogadhā;
Yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.
492.
『『Cattāri ariyasaccāni, anukampāya pāṇinaṃ;
Dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.
493.
『『Yasmiṃ nivattate dukkhaṃ, saṃsārasmiṃ anantakaṃ;
Bhedā imassa kāyassa, jīvitassa ca saṅkhayā;
Añño punabbhavo natthi, suvimuttomhi sabbadhī』』ti. –
Imā gāthā abhāsi –
Tattha yeneva maggenāti yeneva sapubbabhāgena ariyena aṭṭhaṅgikena maggena. Gatoti paṭipanno nibbānaṃ adhigato. Vipassīti vipassī sammāsambuddho. Kakusandhāti avibhattiko niddeso. 『『Kakusandhakoṇāgamanā』』tipi pāṭho. Tenañjasenāti teneva añjasena ariyamaggena.
Anādānāti anupādānā appaṭisandhikā vā. Khayogadhāti nibbānogadhā nibbānapatiṭṭhā. Yehāyaṃ desito dhammoti yehi sattahi sammāsambuddhehi ayaṃ sāsanadhammo desito pavedito. Dhammabhūtehīti dhammakāyatāya dhammasabhāvehi, navalokuttaradhammato vā bhūtehi jātehi, dhammaṃ vā pattehi. Tādibhīti, iṭṭhādīsu tādibhāvappattehi.
『『Cattāriariyasaccānī』』tiādinā tehi desitaṃ dhammaṃ dasseti. Tattha cattārīti gaṇanaparicchedo. Ariyasaccānīti paricchinnadhammadassanaṃ. Vacanatthato pana ariyāni ca avitathaṭṭhena saccāni cāti ariyasaccāni, ariyassa vā bhagavato saccāni tena desitattā, ariyabhāvakarāni vā saccānīti ariyasaccāni. Kucchitabhāvato tucchabhāvato ca dukkhaṃ, upādānakkhandhapañcakaṃ. Taṃ dukkhaṃ samudeti etasmāti samudayo, taṇhā. Kilese mārento gacchati, nibbānatthikehi maggīyatīti vā maggo, sammādiṭṭhiādayo aṭṭha dhammā. Saṃsāracārakasaṅkhāto natthi ettha rodho, etasmiṃ vā adhigate puggalassa rodhābhāvo hoti, nirujjhati dukkhametthāti vā nirodho, nibbānaṃ. Tenāha 『『dukkhasaṅkhayo』』ti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttanayeneva veditabbo.
Yasminti yasmiṃ nirodhe nibbāne adhigate. Nivattateti ariyamaggabhāvanāya sati anantakaṃ apariyantaṃ imasmiṃ saṃsāre jātiādidukkhaṃ na pavattati ucchijjati, so nirodhoti ayaṃ dhammabhūtehi sammāsambuddhehi desito dhammoti yojanā. 『『Bhedā』』tiādinā 『『rogo diṭṭho』』ti dukkhapariññāya sūcitaṃ attano arahattappattiṃ sarūpato dasseti. 『『Yasmiṃ nibbattate dukkha』』nti pana pāṭhe sakalagāthāya tatthāyaṃ yojanā – yasmiṃ khandhādipaṭipāṭisaññite saṃsāre idaṃ anantakaṃ jātiādidukkhaṃ nibbattaṃ, so ito dukkhappattito añño punappunaṃ bhavanabhāvato punabbhavo. Imassa jīvitindriyassa saṅkhayā kāyasaṅkhātassa khandhapañcakassa bhedā vināsā uddhaṃ natthi, tasmā sabbadhi sabbehi kilesehi sabbehi bhavehi suṭṭhu vimutto visaṃyutto amhīti.
Sarabhaṅgattheragāthāvaṇṇanā niṭṭhitā.
Sattakanipātavaṇṇanā niṭṭhitā.
-
Aṭṭhakanipāto
-
Mahākaccāyanattheragāthāvaṇṇanā
Aṭṭhakanipāte kammaṃ bahukantiādikā āyasmato mahākaccāyanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto, ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā, sayampi taṃ ṭhānaṃ patthento paṇidhānaṃ katvā, dānādīni puññāni katvā, devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto satthāraṃ himavantapabbate ekasmiṃ vanasaṇḍe nisinnaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.
So tena puññakammena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā, 『『bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū』』ti patthanaṃ akāsi.
Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti. Tassa nāmaggahaṇadivase mātā 『『mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato』』ti kañcanamāṇavo tveva nāmaṃ akāsi. So vuḍḍhimanvāya tayo vede uggahetvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha. Taṃ rājā caṇḍapajjoto buddhuppādaṃ sutvā, 『『ācariya, tvaṃ tattha gantvā satthāraṃ idhānehī』』ti pesesi. So attaṭṭhamo satthu santikaṃ upagato. Tassa satthā dhammaṃ deseti. Desanāpariyosāne so sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.54.1-27) –
『『Padumuttaro nāma jino, anejo ajitaṃ jayo;
Satasahasse kappānaṃ, ito uppajji nāyako.
『『Vīro kamalapattakkho, sasaṅkavimalānano;
Kanakācalasaṅkāso, ravidittisamappabho.
『『Sattanettamanohārī, varalakkhaṇabhūsito;
Sabbavākyapathātīto, manujāmarasakkato.
『『Sambuddho bodhayaṃ satte, vāgīso madhurassaro;
Karuṇānibandhasantāno, parisāsu visārado.
『『Deseti madhuraṃ dhammaṃ, catusaccūpasaṃhitaṃ;
Nimugge mohapaṅkamhi, samuddharati pāṇine.
『『Tadā ekacaro hutvā, tāpaso himavālayo;
Nabhasā mānusaṃ lokaṃ, gacchanto jinamaddasaṃ.
『『Upecca santikaṃ tassa, assosiṃ dhammadesanaṃ;
Vaṇṇayantassa vīrassa, sāvakassa mahāguṇaṃ.
『『Saṃkhittena mayā vuttaṃ, vitthārena pakāsayaṃ;
Parisaṃ mañca toseti, yathā kaccāyano ayaṃ.
『『Nāhaṃ evamidhekaccaṃ, aññaṃ passāmi sāvakaṃ;
Tasmātadagge esaggo, evaṃ dhāretha bhikkhavo.
『『Tadāhaṃ vimhito hutvā, sutvā vākyaṃ manoramaṃ;
Himavantaṃ gamitvāna, āhitvā pupphasañcayaṃ.
『『Pūjetvā lokasaraṇaṃ, taṃ ṭhānamabhipatthayiṃ;
Tadā mamāsayaṃ ñatvā, byākāsi sa raṇañjaho.
『『Passathetaṃ isivaraṃ, niddhantakanakattacaṃ;
Uddhaggalomaṃ pīṇaṃsaṃ, acalaṃ pañjaliṃ ṭhitaṃ.
『『Hāsaṃ supuṇṇanayanaṃ, buddhavaṇṇagatāsayaṃ;
Dhammajaṃ uggahadayaṃ, amatāsittasannibhaṃ.
『『Kaccānassa guṇaṃ sutvā, taṃ ṭhānaṃ patthayaṃ ṭhito;
Anāgatamhi addhāne, gotamassa mahāmune.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Kaccāno nāma nāmena, hessati satthu sāvako.
『『Bahussuto mahāñāṇī, adhippāyavidū mune;
Pāpuṇissati taṃ ṭhānaṃ, yathāyaṃ byākato mayā.
『『Satasahassito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Duve bhave saṃsarāmi, devatte atha mānuse;
Aññaṃ gatiṃ na gacchāmi, buddhapūjāyidaṃ phalaṃ.
『『Duve kule pajāyāmi, khattiye atha brāhmaṇe;
Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.
『『Pacchime ca bhave dāni, jāto ujjeniyaṃ pure;
Pajjotassa ca caṇḍassa, purohitadijādhino.
『『Putto tiriṭivacchassa, nipuṇo vedapāragū;
Mātā ca candimā nāma, kaccānohaṃ varattaco.
『『Vīmaṃsanatthaṃ buddhassa, bhūmipālena pesito;
Disvā mokkhapuradvāraṃ, nāyakaṃ guṇasañcayaṃ.
『『Sutvā ca vimalaṃ vākyaṃ, gatipaṅkavisosanaṃ;
Pāpuṇiṃ amataṃ santaṃ, sesehi saha sattahi.
『『Adhippāyavidū jāto, sugatassa mahāmate.
Ṭhapito etadagge ca, susamiddhamanoratho.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassukā iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, 『『bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī』』ti satthu ārocesi. Satthā, 『『tvaṃyeva, bhikkhu, tattha gaccha, tayi gatepi rājā pasīdissatī』』ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato. So ekadivasaṃ sambahule bhikkhū samaṇadhammaṃ pahāya kammārāme saṅgaṇikārāme rasataṇhānugate ca pamādavihārino disvā tesaṃ ovādavasena –
494.
『『Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
So ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.
495.
『『Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho』』ti. –
Dve gāthā abhāsi.
Tattha kammaṃ bahukaṃ na kārayeti navāvāsakārāpanādiṃ samaṇadhammakaraṇassa paribandhabhūtaṃ mahantaṃ navakammaṃ na paṭṭhapeyya, khuddakaṃ appasamārambhaṃ khaṇḍaphullapaṭisaṅkharaṇādiṃ satthu vacanapaṭipūjanatthaṃ kātabbameva. Parivajjeyya jananti gaṇasaṅgaṇikavasena janaṃ vivajjeyya. Jananti vā yādisaṃ saṃsevato bhajato payirupāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, tādisaṃ akalyāṇamittabhūtaṃ janaṃ parivajjeyya. Na uyyameti, paccayuppādanatthaṃ kulasaṅgaṇhanavasena na vāyameyya, yasmā so ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāhoti yo rasānugiddho rasataṇhāvasiko bhikkhu paccayuppādanapasuto, so kulasaṅgaṇhanatthaṃ ussukko, tesu sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā yogaṃ āpajjati, yo sukhādhivāho samathavipassanāmaggaphalanibbānasukhāvaho sīlādiattho, taṃ riñcati pajahati ekaṃsena attānaṃ tato vivecetīti attho.
Evaṃ paṭhamagāthāya 『『kammārāmataṃ saṅgaṇikārāmataṃ paccayagedhañca vajjethā』』ti ovaditvā idāni sakkārābhilāsaṃ garahanto dutiyaṃ gāthamāha. Tassattho – yā ayaṃ bhikkhāya upagatānaṃ pabbajitānaṃ kulesu gehavāsīhi guṇasambhāvanāya karīyamānā vandanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malinabhāvakaraṇaṭṭhena ca paṅko kaddamoti buddhādayo ariyā pavedayuṃ abbhaññaṃsu pavedesuṃ vā, yasmā ca apariññātakkhandhānaṃ andhaputhujjanānaṃ sakkārābhilāsaṃ duviññeyyasabhāvatāya pīḷājananato anto tudanato duruddharaṇato ca sukhumaṃ sallaṃ durubbahaṃ pavedayuṃ, tato eva sakkāro kāpurisena dujjaho duppajaheyyo tassa pahānapaṭipattiyā appaṭipajjanato. Sakkārābhilāsappahānena hi sakkāro pahīno hoti, tasmā tassa pahānāya āyogo karaṇīyoti dasseti –
496.
『『Na parassupanidhāya, kammaṃ maccassa pāpakaṃ;
Attanā taṃ na seveyya, kammabandhū hi mātiyā.
497.
『『Na pare vacanā coro, na pare vacanā muni;
Attā ca naṃ yathā vedi, devāpi naṃ tathā vidū.
498.
『『Pare ca na vijānanti, mayamettha yamāmase;
Ye ca tattha vijānanti, tato sammanti medhagā.
499.
『『Jīvate vāpi sappañño, api vittaparikkhayo;
Paññāya ca alābhena, vittavāpi na jīvati.
500.
『『Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;
Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.
501.
『『Cakkhumāssa yathā andho, sotavā badhiro yathā;
Paññavāssa yathā mūgo, balavā dubbaloriva;
Atha atthe samuppanne, sayetha matasāyika』』nti. –
Imā cha gāthā rañño pajjotassa ovādavasena abhāsi. So kira brāhmaṇe saddahitvā pasughātayaññaṃ kāreti, kammaṃ asodhetvāva acore corasaññāya daṇḍesi, aṭṭakaraṇe ca assāmike sāmike karoti, sāmike ca assāmike. Tato naṃ thero vivecetuṃ 『『na parassā』』tiādinā cha gāthā abhāsi.
Tattha na parassupanidhāya, kammaṃ maccassa pāpakanti parassa maccassa sattassa upanidhāya uddissa kāraṇaṃ katvā pāpakaṃ vadhabandhādikammaṃ na seveyya, parena na kārāpeyyāti attho. Attanā taṃ na seveyyāti attanāpi taṃ pāpakaṃ na kareyya. Kasmā? Kammabandhū hi mātiyā ime mātiyā maccā kammadāyādā, tasmā attanā ca kiñci pāpakammaṃ na kareyya, parenapi na kārāpeyyāti attho.
Na pare vacanā coroti attanā coriyaṃ akatvā paravacanā parassa vacanamattena coro nāma na hoti, tathā na pare vacanā muni parassa vacanamattena muni suvisuddhakāyavacīmanosamācāro na hoti. Ettha hi pareti vibhattialopaṃ katvā niddeso. Keci pana 『『paresanti vattabbe pareti saṃ-kāralopaṃ katvā niddiṭṭha』』nti vadanti. Attā ca naṃ yathā vedīti naṃ sattaṃ tassa attā cittaṃ yathā 『『ahaṃ parisuddho, aparisuddho vā』』ti yāthāvato avedi jānāti. Devāpi naṃ tathā vidūti visuddhidevā, upapattidevā ca tathā vidū vidanti jānanti, tasmā sayaṃ tādisā devā ca pamāṇaṃ suddhāsuddhānaṃ suddhāsuddhabhāvajānane, na ye keci icchādosaparetā sattāti adhippāyo.
Pareti paṇḍite ṭhapetvā tato aññe, kusalākusalasāvajjānavajjaṃ kammaṃ kammaphalaṃ kāyassa asubhataṃ saṅkhārānaṃ aniccataṃ ajānantā idha pare nāma. Te mayamettha imasmiṃ jīvaloke yamāma uparamāma, 『『satataṃ samitaṃ maccu santikaṃ gacchāmā』』ti na jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā 『『mayaṃ maccu samīpaṃ gacchāmā』』ti vijānanti. Tato sammanti medhagāti evañhi te jānantā medhagānaṃ paravihiṃsanānaṃ vūpasamāya paṭipajjanti, attanā pare ca aññe na medhanti na bādhentīti attho. Tvaṃ pana jīvitanimittaṃ acore core karontopi daṇḍanena sāmike assāmike karontopi dhanajāniyā bādhasi paññāvekallato. Tathā akarontopi jīvate vāpi sappañño, api vittaparikkhayo parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ nāma. Tenāha bhagavā – 『『paññājīviṃ jīvitamāhu seṭṭha』』nti (saṃ. ni. 1.73, 246; su. ni. 184). Dummedhapuggalo pana paññāya ca alābhena diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati garahādipavattiyā jīvanto nāma na hoti, anupāyaññutāya yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na sakkotiyeva.
Imā kira catassopi gāthā thero supinantena rañño kathesi. Rājā supinaṃ disvā theraṃ namassantoyeva pabujjhitvā pabhātāya rattiyā theraṃ upasaṅkamitvā vanditvā attanā diṭṭhaniyāmena supinaṃ kathesi. Taṃ sutvā thero tā gāthā paccunubhāsitvā 『『sabbaṃ suṇātī』』tiādinā dvīhi gāthāhi rājānaṃ ovadi. Tattha sabbaṃ suṇāti sotenāti idha sotabbaṃ saddaṃ āpāthagataṃ sabbaṃ subhāsitaṃ dubbhāsitañca abadhiro sotena suṇāti. Tathā sabbaṃ rūpaṃ sundaraṃ asundarampi cakkhunā anandho passati, ayamindriyānaṃ sabhāvo. Tattha pana na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitunti ca nidassanamattametaṃ. Yañhi taṃ diṭṭhaṃ sutaṃ vā, na taṃ sabbaṃ dhīro sappañño ujjhituṃ pariccajituṃ gahetuṃ vā arahati. Guṇāguṇaṃ pana tattha upaparikkhitvā ujjhitabbameva ujjhituṃ gahetabbañca gahetuṃ arahati, tasmā cakkhumāssa yathā andho cakkhumāpi samāno ujjhitabbe diṭṭhe andho yathā assa apassanto viya bhaveyya, tathā ujjhitabbe sute sotavāpi badhiro yathā assa asuṇanto viya bhaveyya. Paññavāssa yathā mūgoti vicāraṇapaññāya paññavā vacanakusalopi avattabbe mūgo viya bhaveyya. Balavā thāmasampannopi akattabbe dubbaloriva, rakāro padasandhikaro, asamattho viya bhaveyya. Atha atthe samuppanne, sayetha matasāyikanti attanā kātabbakicce uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ kiccaṃ tīretabbameva, na virādhetabbaṃ. Atha vā atha atthe samuppanneti attanā akaraṇīye atthe kicce uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ na kātabbameva. Na hi paṇḍito ayuttaṃ kātumarahatīti evaṃ therena ovadito rājā akattabbaṃ pahāya kātabbeyeva yuttappayutto ahosīti.
Mahākaccāyanattheragāthāvaṇṇanā niṭṭhitā.
- Sirimittattheragāthāvaṇṇanā
Akkodhanotiādikā āyasmato sirimittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe mahaddhanakuṭumbikassa putto hutvā nibbatti, sirimittoti laddhanāmo. Tassa kira mātā siriguttassa bhaginī. Tassa vatthu dhammapadavaṇṇanāyaṃ (dha. pa. aṭṭha. 1.garahadinnavatthu) āgatameva. So siriguttassa bhāgineyyo sirimitto vayappatto satthu dhanapāladamane laddhappasādo pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patto. Ekadivasaṃ pātimokkhaṃ uddisituṃ āsanaṃ abhiruhitvā cittabījaniṃ gahetvā nisinno bhikkhūnaṃ dhammaṃ kathesi. Kathento ca uḷāratare guṇe vibhajitvā dassento –
502.
『『Akkodhanonupanāhī, amāyo rittapesuṇo;
Sa ve tādisako bhikkhu, evaṃ pecca na socati.
503.
『『Akkodhanonupanāhī, amāyo rittapesuṇo;
Guttadvāro sadā bhikkhu, evaṃ pecca na socati.
504.
『『Akkodhanonupanāhī, amāyo rittapesuṇo;
Kalyāṇasīlo so bhikkhu, evaṃ pecca na socati.
505.
『『Akkodhanonupanāhī, amāyo rittapesuṇo;
Kalyāṇamitto so bhikkhu, evaṃ pecca na socati.
506.
『『Akkodhanonupanāhī, amāyo rittapesuṇo;
Kalyāṇapañño so bhikkhu, evaṃ pecca na socati.
507.
『『Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
508.
『『Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
509.
『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti. – imā gāthā abhāsi;
Tattha akkodhanoti akujjhanasīlo. Upaṭṭhite hi kodhuppattinimitte adhivāsanakhantiyaṃ ṭhatvā kopassa anuppādako. Anupanāhīti na upanāhako, parehi kataṃ aparādhaṃ paṭicca 『『akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me』』tiādinā (dha. pa. 3; mahāva. 464; ma. ni. 3.237) kodhassa anupanayhanasīlo. Santadosapaṭicchādanalakkhaṇāya māyāya abhāvato amāyo. Pisuṇavācāvirahitato rittapesuṇo, sa ve tādisako bhikkhūti so tathārūpo tathājātiko yathāvuttaguṇasamannāgato bhikkhu . Evaṃ yathāvuttapaṭipattiyā pecca paraloke na socati sokanimittassa abhāvato. Cakkhudvārādayo kāyadvārādayo ca guttā pihitā saṃvutā etassāti guttadvāro. Kalyāṇasīloti sundarasīlo suvisuddhasīlo. Kalyāṇamittoti –
『『Piyo garubhāvaniyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojaye』』ti. (a. ni. 7.37) –
Evaṃ vibhāvitalakkhaṇo kalyāṇamitto etassāti kalyāṇamitto. Kalyāṇapaññoti sundarapañño. Yadipi paññā nāma asundarā natthi, niyyānikāya pana paññāya vasena evaṃ vuttaṃ
Evamettha kodhādīnaṃ vikkhambhanavasena samucchedavasena ca akkodhanādimukhena, puggalādhiṭṭhānāya gāthāya sammāpaṭipattiṃ dassetvā idāni nipphattitalokuttarasaddhādike uddharitvā puggalādhiṭṭhānāya eva gāthāya sammāpaṭipattiṃ dassento 『『yassa saddhā』』tiādimāha. Tassattho – yassa puggalassa tathāgate sammāsambuddhe 『『itipi so bhagavā』』tiādinayappavattā maggenāgatasaddhā, tato eva acalā avikampā suṭṭhu patiṭṭhitā. 『『Atthī』』ti, padaṃ ānetvā sambandhitabbaṃ. Ariyakantanti ariyānaṃ kantaṃ piyāyitaṃ bhavantarepi avijahanato. Pasaṃsitanti buddhādīhi pasaṭṭhaṃ, vaṇṇitaṃ thomitaṃ atthīti yojanā. Taṃ panetaṃ sīlaṃ gahaṭṭhasīlaṃ pabbajitasīlanti duvidhaṃ. Tattha gahaṭṭhasīlaṃ nāma pañcasikkhāpadasīlaṃ, yaṃ gahaṭṭhena rakkhituṃ sakkā. Pabbajitasīlaṃ nāma dasasikkhāpadasīlaṃ upādāya sabbaṃ catupārisuddhisīlaṃ, tayidaṃ sabbampi akhaṇḍādibhāvena aparāmaṭṭhatāya 『『kalyāṇa』』nti veditabbaṃ.
Saṅghe pasādo yassatthīti 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādinā ariyasaṅghe pasādo saddhā yassa puggalassa atthi acalo suppatiṭṭhitoti ānetvā yojetabbaṃ. Ujubhūtañca dassananti diṭṭhivaṅkābhāvato kilesavaṅkābhāvato ca ujubhūtaṃ. Akuṭilaṃ ajimhaṃ kammassakatādassanañceva sappaccayanāmarūpadassanañcāti duvidhampi dassanaṃ yassa atthi acalaṃ suppatiṭṭhitanti yojanā. Adaliddoti taṃ āhu saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhananti imesaṃ suvisuddhānaṃ dhanānaṃ atthitāya 『『adaliddo』』ti taṃ tādisaṃ puggalaṃ buddhādayo ariyā āhu. Amoghaṃ tassa jīvitaṃ tassa tathārūpassa jīvitaṃ diṭṭhadhammikādiatthādhigamena amoghaṃ avañjhaṃ saphalamevāti āhūti attho.
Tasmāti , yasmā yathāvuttasaddhādiguṇasamannāgato puggalo 『『adaliddo amoghajīvito』』ti vuccati, tasmā ahampi tathārūpo bhaveyyanti. Saddhañca…pe… sāsananti 『『sabbapāpassa akaraṇa』』ntiādinā (dha. pa. 183; dī. ni. 2.90) vuttaṃ buddhānaṃ sāsanaṃ anussaranto kulaputto vuttappabhedaṃ saddhañceva sīlañca dhammadassanahetukaṃ dhamme sunicchayā vimokkhabhūtaṃ pasādañca anuyuñjeyya vaḍḍheyyāti.
Evaṃ thero bhikkhūnaṃ dhammadesanāmukhena attani vijjamāne guṇe pakāsento aññaṃ byākāsi.
Sirimittattheragāthāvaṇṇanā niṭṭhitā.
- Mahāpanthakattheragāthāvaṇṇanā
Yadāpaṭhamamaddakkhintiādikā āyasmato mahāpanthakattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno kuṭumbiyo hutvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saññāvivaṭṭakusalānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ pavattetvā, 『『bhante, yaṃ bhikkhuṃ tumhe ito sattadivasamatthake – 『saññāvivaṭṭakusalānaṃ ayaṃ mama sāsane aggo』ti etadagge ṭhapayittha, ahampi imassa adhikārakammassa balena so bhikkhu viya anāgate ekassa buddhassa sāsane aggo bhaveyya』』nti patthanaṃ akāsi. Kaniṭṭhabhātā panassa tatheva bhagavati adhikārakammaṃ katvā manomayassa kāyassābhinimmānaṃ cetovivaṭṭakosallanti dvinnaṃ aṅgānaṃ vasena vuttanayeneva paṇidhānaṃ akāsi. Bhagavā dvinnampi patthanaṃ anantarāyena samijjhanabhāvaṃ disvā 『『anāgate kappasatasahassamatthake gotamassa nāma sammāsambuddhassa sāsane tumhākaṃ patthanā samijjhissatī』』ti byākāsi.
Te ubhopi janā tattha yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattiṃsu. Tattha mahāpanthakassa antarākataṃ kalyāṇadhammaṃ na kathīyati. Cūḷapanthako pana kassapassa bhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ katvā devapure nibbatti. Apadāne pana 『『cūḷapanthako padumuttarassa bhagavato kāle tāpaso hutvā himavante vasanto tattha bhagavantaṃ disvā pupphacchattena pūjaṃ akāsī』』ti āgataṃ. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ atikkantaṃ. Atha amhākaṃ satthā abhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ upanissāya veḷuvane mahāvihāre viharati.
Tena ca samayena rājagahe dhanaseṭṭhissa dhītā attano dāsena saddhiṃ santhavaṃ katvā ñātakehi bhītā hatthasāraṃ gahetvā tena saddhiṃ palāyitvā aññattha vasantī taṃ paṭicca gabbhaṃ labhitvā paripakkagabbhā 『『ñātigharaṃ gantvā vijāyissāmī』』ti gacchantī antarāmaggeyeva puttaṃ vijāyitvā sāminā nivattitā pubbe vasitaṭṭhāne vasantī puttassa panthe jātattā panthakoti, nāmaṃ akāsi. Tasmiṃ ādhāvitvā vidhāvitvā vicaraṇakāle tameva paṭicca dutiyaṃ gabbhaṃ paṭilabhitvā paripakkagabbhā pubbe vuttanayeneva antarāmagge puttaṃ vijāyitvā sāminā nivattitā jeṭṭhaputtassa mahāpanthakoti kaniṭṭhassa cūḷapanthakoti nāmaṃ katvā yathāvasitaṭṭhāneyeva vasantī anukkamena dārakesu vaḍḍhantesu tehi, 『『amma, ayyakakulaṃ no dassehī』』ti nibundhiyamānā dārake mātāpitūnaṃ santikaṃ pesesi. Tato paṭṭhāya dārakā dhanaseṭṭhino gehe vaḍḍhanti. Tesu cūḷapanthako atidaharo. Mahāpanthako pana ayyakena saddhiṃ bhagavato santikaṃ gato satthāraṃ disvā saha dassanena paṭiladdhasaddho dhammaṃ sutvā upanissayasampannatāya pabbajitukāmo hutvā pitāmahaṃ āpucchi. So satthu tamatthaṃ ārocetvā taṃ pabbājesi. So pabbajitvā bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampajjitvā yonisomanasikāre kammaṃ karonto visesato catunnaṃ arūpajjhānānaṃ lābhī hutvā tato vuṭṭhāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Iti so saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento ekadivasaṃ attano paṭipattiṃ paccavekkhitvā adhigatasampattiṃ paṭicca sañjātasomanasso sīhanādaṃ nadanto –
510.
『『Yadā paṭhamamaddakkhiṃ, satthāramakutobhayaṃ;
Tato me ahu saṃvego, passitvā purisuttamaṃ.
511.
『『Siriṃ hatthehi pādehi, yo paṇāmeyya āgataṃ;
Etādisaṃ so satthāraṃ, ārādhetvā virādhaye.
512.
『『Tadāhaṃ puttadārañca, dhanadhaññañca chaḍḍayiṃ;
Kesamassūni chedetvā, pabbajiṃ anagāriyaṃ.
513.
『『Sikkhāsājīvasampanno, indriyesu susaṃvuto;
Namassamāno sambuddhaṃ, vihāsiṃ aparājito.
514.
『『Tato me paṇidhī āsi, cetaso abhipatthito;
Na nisīde muhuttampi, taṇhāsalle anūhate.
515.
『『Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
516.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Arahā dakkhiṇeyyomhi, vippamutto nirūpadhi.
517.
『『Tato ratyāvivasāne, sūriyuggamanaṃ pati;
Sabbaṃ taṇhaṃ visosetvā, pallaṅkena upāvisi』』nti. – imā gāthā abhāsi;
Tattha yadāti yasmiṃ kāle. Paṭhamanti ādito. Addakkhinti passiṃ, satthāranti, bhagavantaṃ. Akutobhayanti nibbhayaṃ. Ayañhettha attho – sabbesaṃ bhayahetūnaṃ bodhimūleyeva pahīnattā kutocipi bhayābhāvato akutobhayaṃ nibbhayaṃ, catuvesārajjavisāradaṃ diṭṭhadhammikasamparāyikaparamatthehi veneyyānaṃ yathārahamanusāsanato satthāraṃ sammāsambuddhaṃ mayhaṃ pitāmahena saddhiṃ gantvā yāya velāya sabbapaṭhamaṃ passiṃ, taṃ purisuttamaṃ sadevake loke aggapuggalaṃ passitvā tato dassanahetu tato dassanato pacchā 『『ettakaṃ kālaṃ satthāraṃ daṭṭhuṃ dhammañca sotuṃ nālattha』』nti mayhaṃ saṃvego ahu sahottappaṃ ñāṇaṃ uppajji. Uppannasaṃvego panāhaṃ evaṃ cintesinti dasseti siriṃ hatthehīti gāthāya. Tassattho – yo vibhavatthiko puriso 『『upaṭṭhāyiko hutvā tava santike vasissāmī』』ti saviggahaṃ siriṃ sayane upagataṃ hatthehi ca pādehi ca koṭṭento paṇāmeyya nīhareyya, so tathārūpo alakkhikapuriso etādisaṃ satthāraṃ sammāsambuddhaṃ ārādhetvā imasmiṃ navame khaṇe paṭilabhitvā virādhaye tassa ovādākaraṇena taṃ virajjheyya, ahaṃ panevaṃ na karomīti adhippāyo. Tenāha 『『tadāhaṃ…pe… anagāriya』』nti. Tattha chaḍḍayinti, pajahiṃ. 『『Chaḍḍiya』』ntipi pāṭho. Nanu ayaṃ thero dārapariggahaṃ akatvāva pabbajito, so kasmā 『『puttadārañca chaḍḍayi』』nti avocāti? Yathā nāma puriso anibbattaphalameva rukkhaṃ chindanto acchinne tato laddhaphalehi parihīno nāma hoti. Evaṃsampadamidaṃ daṭṭhabbaṃ.
Sikkhāsājīvasamāpannoti yā adhisīlasikkhā, tāya ca, yattha bhikkhū saha jīvanti, ekajīvikā sabhāgavuttino honti, tena bhagavatā paññattasikkhāpadasaṅkhātena sājīvena ca samannāgato sikkhanabhāvena samaṅgībhūto, sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ sampādentoti attho. Tena suvisuddhe pātimokkhe sīle patiṭṭhitabhāvaṃ dasseti. Indriyesu susaṃvutoti manacchaṭṭhesu indriyesu suṭṭhu saṃvuto. Rūpādivisayesu uppajjanakānaṃ abhijjhādīnaṃ pavattinivāraṇavasena satikavāṭena supihitacakkhādidvāroti attho. Evaṃ pātimokkhasaṃvaraindriyasaṃvarasīlasampattidassanena itarasīlampi atthato dassitameva hotīti thero attano catupārisuddhisīlasampadaṃ dassetvā 『『namassamāno sambuddha』』nti iminā buddhānussatibhāvanānuyogamāha. Vihāsiṃ aparājitoti kilesamārādīhi aparājito eva hutvā vihariṃ, yāva arahattappatti, tāva tehi anabhibhūto, aññadatthu te abhibhavanto eva vihāsinti attho.
Tatoti tasmā, yasmā suvisuddhasīlo satthari abhippasanno kilesābhibhavanapaṭipattiyañca ṭhito, tasmā. Paṇidhīti paṇidhānaṃ. Tato vā cittābhinīhāro. Āsīti ahosi. Cetaso abhipatthitoti, mama cittena icchito. Kīdiso pana soti āha 『『na nisīde muhuttampi, taṇhāsalle anūhate』』ti. 『『Aggamaggasaṇḍāsena mama hadayato taṇhāsalle anuddhaṭe muhuttampi na nisīde, nisajjaṃ na kappeyya』』nti evaṃ me cittābhinīhāro ahosīti attho.
Evaṃ pana cittaṃ adhiṭṭhāya bhāvanaṃ bhāvayitvā ṭhānacaṅkameheva rattiṃ vītināmento arūpasamāpattito vuṭṭhāya jhānaṅgamukhena vipassanaṃ paṭṭhapetvā arahattaṃ sacchākāsi. Tena vuttaṃ 『『tassa me』』tiādi. Nirūpadhīti kilesupadhiādīnaṃ abhāvena nirupadhi. Ratyāvivasāneti rattibhāgassa vigamane vibhātāya rattiyā. Sūriyuggamanaṃ patīti sūriyuggamanaṃ lakkhaṇaṃ katvā. Sabbaṃ taṇhanti kāmataṇhādibhedaṃ sabbaṃ taṇhāsotaṃ aggamaggena visosetvā sukkhāpetvā 『『taṇhāsalle anūhate na nisīde』』ti, paṭiññāya mocitattā. Pallaṅkena upāvisinti pallaṅkaṃ ābhujitvā nisīdinti. Sesaṃ uttānatthameva.
Mahāpanthakattheragāthāvaṇṇanā niṭṭhitā.
Aṭṭhakanipātavaṇṇanā niṭṭhitā.
-
Navakanipāto
-
Bhūtattheragāthāvaṇṇanā
Navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā senoti laddhanāmo viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso 『『usabhaṃ pavara』』ntiādinā catūhi gāthāhi abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāketanagarassa dvāragāme mahāvibhavassa seṭṭhissa putto hutvā nibbatti. Tassa kira seṭṭhino jātā jātā dārakā baddhāghātena ekena yakkhena khāditā, imassa pana pacchimabhavikattā bhūtā ārakkhaṃ gaṇhiṃsu. Yakkho pana vessavaṇassa upaṭṭhānaṃ gato, puna nāgamāsi. Nāmakaraṇadivase cassa 『『evaṃ kate amanussā anukampantā parihareyyu』』nti bhūtoti nāmaṃ akaṃsu. So pana attano puññabalena anantarāyo vaḍḍhi, tassa 『『tayo pāsādā ahesu』』ntiādi sabbaṃ yasassa kulaputtassa vibhavakittane viya veditabbaṃ. So viññutaṃ patto satthari sākete vasante upāsakehi saddhiṃ vihāraṃ gato. Satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ajakaraṇiyā nāma nadiyā tīre leṇe vasanto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.20-28) –
『『Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
Suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.
『『Himavā vāparimeyyo, sāgarova duruttaro;
Tatheva jhānaṃ buddhassa, ko disvā nappasīdati.
『『Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;
Tatheva sīlaṃ buddhassa, ko disvā nappasīdati.
『『Anilañjasāsaṅkhubbho , yathākāso asaṅkhiyo;
Tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.
『『Imāhi catugāthāhi, brāhmaṇo senasavhayo;
Buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.
『『Catunnavutikappāni, duggatiṃ nupapajjatha;
Sugatiṃ sukhasampattiṃ, anubhosimanappakaṃ.
『『Catunnavutito kappe, thavitvā lokanāyakaṃ;
Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.
『『Cātuddasamhi kappamhi, caturo āsumuggatā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā aparena samayena ñātīnaṃ anukampāya sāketaṃ gantvā katipāhaṃ tehi upaṭṭhiyamāno añjanavane vasitvā puna attanā vasitaṭṭhānameva gantukāmo gamanākāraṃ dassesi. Ñātakā 『『idheva, bhante, vasatha, tumhepi na kilamissatha, mayampi puññena vaḍḍhissāmā』』ti theraṃ yāciṃsu. Thero attano vivekābhiratiṃ tattha ca phāsuvihāraṃ pakāsento –
518.
『『Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;
Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.
519.
『『Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;
Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.
520.
『『Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;
Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.
521.
『『Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;
Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.
522.
『『Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;
Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
523.
『『Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;
Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.
524.
『『Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;
Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
525.
『『Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;
Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.
526.
『『Yadā sukhī malakhilasokanāsano,
Niraggaḷo nibbanatho visallo;
Sabbāsave byantikatova jhāyati,
Tato ratiṃ paramataraṃ na vindatī』』ti. – imā gāthā abhāsi;
Tatthāyaṃ padayojanāmukhena paṭhamagāthāya atthavaṇṇanā – khandhānaṃ paripāko jarā. Bhedo maraṇaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavanto dhammā gahitā. 『『Tayidaṃ jarāmaraṇaṃ dukkha』』nti aviddasū yathābhūtaṃ ajānantā puthujjanā yattha yasmiṃ upādānakkhandhapañcake sitā paṭibandhā allīnā, taṃ 『『idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo』』ti vipassanāpaññāsahitāya maggapaññāya parijānitvā, idha imasmiṃ sāsane sato sampajāno, paṇḍito bhikkhu, yadā yasmiṃ kāle lakkhaṇūpanijjhānena jhāyati. Tato vipassanāratito maggaphalaratito ca paramataraṃ uttamataraṃ ratiṃ na vindati nappaṭilabhati. Tenāha bhagavā –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
『『Paṭhabyā ekarajjena, saggassa gamanena vā;
Sabbalokādhipaccena, sotāpattiphalaṃ vara』』nti. (dha. pa. 374, 178);
Evaṃ pariññābhisamayamukhena vivekaratiṃ dassetvā idāni pahānābhisamayādimukhenapi taṃ dassetuṃ dutiyādikā tisso gāthā abhāsi. Tattha dukkhassāvahaninti dukkhassa āyatiṃ pavattiṃ, dukkhassa nipphattikanti attho. Visattikanti taṇhaṃ. Sā hi visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthaṭāti visattikāti vuccati. Papañcasaṅghātadukhādhivāhininti sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcā, rāgādayo mānādayo ca. Te eva pavattidukkhassa saṅghātaṭṭhena saṅghātā, sadarathapariḷāhasabhāvattā dukkhañcāti papañcasaṅghātadukhaṃ, tassa adhivāhato nibbattanato papañcasaṅghātadukhādhivāhinī. Taṃ taṇhaṃ pahantvānāti ariyamaggena samucchinditvā.
Sivanti khemaṃ, akhemakarānaṃ kilesānaṃ samucchindanena tehi anupaddutanti attho. Sammādiṭṭhiādīnaṃ vasena dvicaturaṅgo hutvā ariye nibbānaṃ gametīti dvecaturaṅgagāminaṃ, gāthāsukhatthañcettha vibhattialopo katoti daṭṭhabbaṃ. Rūpūpapattimaggādīsu sabbesu maggesu uttamattā magguttamaṃ. Tenāha bhagavā – 『『maggānaṭṭhaṅgiko seṭṭho』』tiādi (dha. pa. 273). Sabbehi kilesamalehi sattānaṃ sodhanato sabbakilesasodhanaṃ. Paññāya passitvāti paṭivedhapaññāya bhāvanābhisamayavasena abhisamecca.
Sokahetūnaṃ abhāvato puggalassa ca sokābhāvahetuto natthi ettha sokoti asokaṃ. Tathā vigatarāgādirajattā virajaṃ. Na kenaci paccayena saṅkhatanti asaṅkhataṃ. Sabbesaṃ kilesānaṃ sabbassa ca dukkhassa vūpasamabhāvato, saṃsāradukkhadditehi pajjitabbato adhigantabbato ca santaṃ padaṃ. Sabbehi kilesamalehi sattasantānassa sodhananimittato sabbakilesasodhanaṃ. Bhāvetīti sacchikiriyābhisamayavasena abhisameti. Bahukkhattuñhi nibbānaṃ ārabbha sacchikiriyābhisamayaṃ pavattentassa ālambake labbhamānavisesakaṃ ālambitabbe āropetvā evaṃ vuttaṃ. Saṃyojanasaṅkhātānaṃ bandhanānaṃ chedanato saṃyojanabandhanacchidaṃ. Nimittañhettha kattubhāvena upacāritaṃ, yathā ariyabhāvakarāni saccāni ariyasaccānīti. Yathā purimagāthāsu yadā jhāyati, tadā tato ratiṃ paramataraṃ na vindatīti yojanā. Evaṃ idha yadā bhāveti, tadā tato ratiṃ paramataraṃ na vindatīti yojanā.
Evaṃ thero catūhi gāthāhi attānaṃ anupanetvāva catusaccapaṭivedhakittanena aññaṃ byākaritvā idāni attanā vasitaṭṭhānassa vivittabhāvena phāsutaṃ dassento 『『yadā nabhe』』tiādikā gāthā abhāsi. Tattha nabheti ākāse. Siniddhagambhīranigghosatāya meghoyeva dundubhi meghadundubhi. Samantato paggharantīhi dhārāhi ākulāti dhārākulā. Vihagānaṃ pakkhīnaṃ gamanamaggattā vihagapathe nabheti yojanā. Tatoti jhānaratito.
Kusumākulānanti tarūhi gaḷitakusumehi samohitānaṃ. Vicittavāneyyavaṭaṃsakānanti vane jātattā vāneyyāni vanapupphāni, vicittāni vāneyyāni vaṭaṃsakāni etāsanti vicittavāneyyavaṭaṃsakā nadiyo, tāsaṃ nānāvidhavanapupphavaṭaṃsakānanti attho. Uttarimanussadhammavasena sundaro mano etassāti sumano jhāyati.
Nisītheti rattiyaṃ. Rahitamhīti, janasambādhavirahite vivitte. Deveti meghe. Gaḷantamhīti vuṭṭhidhārāyo paggharante vassante. Dāṭhinoti sīhabyagghādayo paṭipakkhasattā. Te hi dāṭhāvudhāti 『『dāṭhino』』ti vuccanti, nadanti dāṭhinoti idampi janavivekadassanatthameva gahitaṃ.
Vitakke uparundhiyattanoti attasantānapariyāpannatāya attano kāmavitakkādike micchāvitakke paṭipakkhabalena nisedhetvā. Attanoti vā idaṃ vindatīti iminā yojetabbaṃ 『『tato ratiṃ paramataraṃ attanā na vindatī』』ti. Nagantareti pabbatantare. Nagavivaranti pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho. Vītakhiloti pahīnacetokhilo.
Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannañca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti, aggaḷaṃ vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti nitaṇho. Visalloti, vigatarāgādisallo. Sabbāsaveti, kāmāsavādike sabbepi āsave. Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana vatvā thero ajakaraṇītīrameva gato.
Bhūtattheragāthāvaṇṇanā niṭṭhitā.
Navakanipātavaṇṇanā niṭṭhitā.
-
Dasakanipāto
-
Kāḷudāyittheragāthāvaṇṇanā
Dasakanipāte aṅgārinotiādikā āyasmato kāḷudāyittherassa gāthā. Kā uppatti? Ayampi padumuttarabuddhassa kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi. Bodhisattena saddhiṃ ekadivasaṃyeva jātoti taṃdivasaṃyeva naṃ dukūlacumbaṭe nipajjāpetvā bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohaniyahatthī, assakaṇḍako, channo kāḷudāyīti ime satta ekadivasaṃyeva jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyītveva nāmaṃ akaṃsu, thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ 『『puttaṃ me idhānehī』』ti pesesi. So dhammadesanāvelāya satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā sapariso arahattaṃ pāpuṇi. Atha ne satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāreti. Sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattaṃ pattato paṭṭhāya pana ariyā majjhattāva honti, tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā 『『neva gatabalakoṭṭhako āgacchati, na sāsanaṃ suyyatī』』ti aparampi amaccaṃ purisasahassena pesesi . Tasmimpi tathā paṭipanne aparanti evaṃ navahi amaccehi saddhiṃ nava purisasahassāni pesesi sabbe arahattaṃ patvā tuṇhī ahesuṃ.
Atha rājā cintesi – 『『ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī』』ti taṃ pakkosāpetvā, 『『tāta, tvaṃ purisasahassaparivāro rājagahaṃ gantvā dasabalaṃ ānehī』』ti vatvā pesesi. So pana gacchanto 『『sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī』』ti vatvā 『『yaṃ kiñci katvā mama puttaṃ dassehī』』ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.4.48-63) –
『『Padumuttarabuddhassa, lokajeṭṭhassa tādino;
Addhānaṃ paṭipannassa, carato cārikaṃ tadā.
『『Suphullaṃ padumaṃ gayha, uppalaṃ mallikañcahaṃ;
Paramannaṃ gahetvāna, adāsiṃ satthuno ahaṃ.
『『Paribhuñji mahāvīro, paramannaṃ subhojanaṃ;
Tañca pupphaṃ gahetvāna, janassa sampadassayi.
『『Iṭṭhaṃ kantaṃ piyaṃ loke, jalajaṃ pupphamuttamaṃ;
Sudukkaraṃ kataṃ tena, yo me pupphaṃ adāsidaṃ.
『『Yo pupphamabhiropesi, paramannañcadāsi me;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Dasa aṭṭha cakkhattuṃ so, devarajjaṃ karissati;
Uppalaṃ padumañcāpi, mallikañca taduttari.
『『Assa puññavipākena, dibbagandhasamāyutaṃ;
Ākāse chadanaṃ katvā, dhārayissati tāvade.
『『Pañcavīsatikkhattuñca , cakkavattī bhavissati;
Pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Sakakammābhiraddho so, sukkamūlena codito;
Sakyānaṃ nandijanano, ñātibandhu bhavissati.
『『So pacchā pabbajitvāna, sukkamūlena codito;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Paṭisambhidamanuppattaṃ, katakiccamanāsavaṃ;
Gotamo lokabandhu taṃ, etadagge ṭhapessati.
『『Padhānapahitatto so, upasanto nirūpadhi;
Udāyī nāma nāmena, hessati satthu sāvako.
『『Rāgo doso ca moho ca, māno makkho ca dhaṃsito;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Tosayiñcāpi sambuddhaṃ, ātāpī nipako ahaṃ;
Pasādito ca sambuddho, etadagge ṭhapesi maṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā 『『na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphitesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī』』ti kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ saṃvaṇṇento –
527.
『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti, samayo mahāvīra bhāgīrasānaṃ.
528.
『『Dumāni phullāni manoramāni, samantato sabbadisā pavanti;
Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.
529.
『『Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;
Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.
530.
『『Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.
531.
『『Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
532.
『『Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
533.
『『Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;
Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.
534.
『『Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;
Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.
535.
『『Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;
Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.
536.
『『Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī』』ti. –
Imā gāthā abhāsi.
Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni, rattapavāḷavaṇṇāni rukkhānaṃ pupphapallavāni, tāni etesaṃ santīti aṅgārino, atilohitakusumakisalayehi aṅgāravuṭṭhisaṃparikiṇṇā viyāti attho. Idānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti, bhaddaṃ ante etassāti bhadanteti ekassa dakārassa lopaṃ katvā vuccati, guṇavisesayutto, guṇavisesayuttānañca aggabhūto satthā. Tasmā bhadanteti satthu ālapanaṃ. Paccattavacanañcetaṃ ekārantaṃ 『『sukaṭe paṭikamme sukhe dukkhepi ce』』tiādīsu viya. Idha pana sambodhanatthe daṭṭhabbaṃ. Tena vuttaṃ 『『bhadanteti ālapana』』nti. 『『Bhaddasaddasamānatthaṃ padantarameka』』nti keci. Phalāni esantīti phalesino. Acetanepi hi sacetanakiriyamāropetvā voharanti, yathā kulaṃ patitukāmanti, phalāni gahetumāraddhā sampattiphalagahaṇakālāti attho. Chadanaṃ vippahāyāti purāṇapaṇṇāni pajahitvā sampannapaṇḍupalāsāti attho. Teti dumā. Accimantova pabhāsayantīti dīpasikhāvanto viya jalitaaggī viya vā obhāsayanti sabbā disāti adhippāyo. Samayoti kālo, 『『anuggahāyā』』ti vacanaseso. Mahāvīrāti mahāvikkanta. Bhāgī rasānanti attharasādīnaṃ bhāgī. Vuttañhetaṃ dhammasenāpatinā – 『『bhāgī vā bhagavā attharasassa dhammarasassā』』tiādi (cūḷani. ajitamāṇavapucchāniddesa 2). Mahāvīra, bhāgīti ca idampi dvayaṃ sambodhanavacanaṃ daṭṭhabbaṃ. Bhāgīrathānanti pana pāṭhe bhagīratho nāma ādirājā. Tabbaṃsajātatāya sākiyā bhāgīrathā, tesaṃ bhāgīrathānaṃ upakāratthanti adhippāyo.
Dumānīti liṅgavipallāsena vuttaṃ, dumā rukkhāti attho. Samantato sabbadisā pavantīti, samantato sabbabhāgato sabbadisāsu ca phullāni, tathā phullattā eva sabbadisā pavanti gandhaṃ vissajjenti. Āsamānāti āsīsantā gahitukāmā. Evaṃ rukkhasobhāya gamanamaggassa rāmaṇeyyataṃ dassetvā idāni 『『nevātisīta』』ntiādinā utusampattiṃ dasseti. Sukhāti nātisītanātiuṇhabhāveneva sukhā iṭṭhā. Utu addhaniyāti addhānagamanayoggā utu. Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantanti rohinī nāma nadī sākiyakoḷiyajanapadānaṃ antare uttaradisato dakkhiṇamukhā sandati, rājagahaṃ cassā puratthimadakkhiṇāya disāya, tasmā rājagahato kapilavatthuṃ gantuṃ taṃ nadiṃ tarantā pacchāmukhā hutvā taranti. Tenāha 『『passantu taṃ…pe… taranta』』nti. 『『Bhagavantaṃ pacchāmukhaṃ rohiniṃ nāma nadiṃ atikkamantaṃ sākiyakoḷiyajanapadavāsino passantū』』ti kapilavatthugamanāya bhagavantaṃ āyācanto ussāheti.
Idāni attano patthanaṃ upamāhi pakāsento 『『āsāya kasate』』ti gāthamāha. Āsāya kasate khettanti kassako kasanto khettaṃ phalāsāya kasati. Bījaṃ āsāya vappatīti kasitvā ca vapantena phalāsāya eva bījaṃ vappati nikkhipīyati. Āsāya vāṇijā yantīti dhanahārakā vāṇijā dhanāsāya samuddaṃ tarituṃ desaṃ upagantuṃ samuddaṃ nāvāya yanti gacchanti. Yāya āsāya tiṭṭhāmīti evaṃ ahampi yāya āsāya patthanāya bhagavā tumhākaṃ kapilapuragamanapatthanāya idha tiṭṭhāmi. Sā me āsā samijjhatu, tumhehi 『『kapilavatthu gantabba』』nti vadati, āsāya sadisatāya cettha kattukamyatāchandaṃ āsāti āha.
Gamanamaggasaṃvaṇṇanādinā anekavāraṃ yācanāya kāraṇaṃ dassetuṃ 『『punappuna』』ntiādi vuttaṃ. Tassattho – sakiṃ vuttamattena vappe asampajjamāne kassakā punappunaṃ dutiyampi tatiyampi bījaṃ vapanti. Pajjunno devarājāpi ekavārameva avassitvā punappunaṃ kālena kālaṃ vassati. Kassakāpi ekavārameva akasitvā sassasampattiatthaṃ paṃsuṃ kaddamaṃ vā muduṃ kātuṃ khettaṃ punappunaṃ kasanti. Ekavārameva dhaññaṃ saṅgahaṃ katvā 『『alamettāvatā』』ti aparitussanato koṭṭhāgārādīsu paṭisāmanavasena manussehi upanīyamānaṃ punappunaṃ sāliādidhaññaṃ raṭṭhaṃ upeti upagacchati.
Yācanakāpi yācantā punappunaṃ kulāni caranti upagacchanti, na ekavārameva, yācitā pana tesaṃ punappunaṃ dānapatī dadanti, na sakiṃyeva. Tathā pana deyyadhammaṃ punappunaṃ dānapatī daditvā dānamayaṃ puññaṃ upacinitvā punappunaṃ aparāparaṃ saggamupenti ṭhānaṃ paṭisandhivasena devalokaṃ upagacchanti. Tasmā ahampi punappunaṃ yācāmi bhagavā mayhaṃ manorathaṃ matthakaṃ pāpehīti adhippāyo.
Idāni yadatthaṃ satthāraṃ kapilavatthugamanaṃ yācati, taṃ dassetuṃ 『『vīro have』』tigāthamāha. Tassattho – vīro vīriyavā mahāvikkanto bhūripañño mahāpañño puriso yasmiṃ kule jāyati nibbattati, tattha have ekaṃsena sattayugaṃ sattapurisayugaṃ yāvasattamaṃ pitāmahayugaṃ sammāpaṭipattiyā puneti sodhetīti lokavādo ativādo aññesu. Bhagavā pana sabbesaṃ devānaṃ uttamadevatāya devadevo pāpanivāraṇena kalyāṇapatiṭṭhāpanena tato parampi sodhetuṃ sakkati sakkotīti maññāmi ahaṃ. Kasmā? Tayā hi jāto muni saccanāmo yasmā tayā satthārā ariyāya jātiyā jāto munibhāvo, muni vā samāno attahitaparahitānaṃ idhalokaparalokānañca munanaṭṭhena 『『munī』』ti avitathanāmo, monavā vā muni, 『『samaṇo pabbajito isī』』ti avitathanāmo tayā jāto. Tasmā sattānaṃ ekantahitapaṭilābhahetubhāvato bhagavā tava tattha gamanaṃ yācāmāti attho.
Idāni 『『sattayuga』』nti vutte pituyugaṃ dassetuṃ 『『suddhodano nāmā』』tiādi vuttaṃ. Suddhaṃ odanaṃ jīvanaṃ etassāti suddhodano. Buddhapitā hi ekaṃsato suvisuddhakāyavacīmanosamācāro suvisuddhājīvo hoti tathā abhinīhārasampannattā. Māyanāmāti kularūpasīlācārādisampattiyā ñātimittādīhi 『『mā yāhī』』ti vattabbaguṇatāya 『『māyā』』ti laddhanāmā. Parihariyāti dhāretvā. Kāyassa bhedāti sadevakassa lokassa cetiyasadisassa attano kāyassa vināsato uddhaṃ. Tidivamhīti tusitadevaloke.
Sāti māyādevī. Gotamīti gottena taṃ kitteti. Dibbehi kāmehīti, tusitabhavanapariyāpannehi dibbehi vatthukāmehi. Samaṅgibhūtāti samannāgatā. Kāmaguṇehīti kāmakoṭṭhāsehi, 『『kāmehī』』ti vatvā puna 『『kāmaguṇehī』』ti vacanena anekabhāgehi vatthukāmehi paricāriyatīti dīpeti. Tehīti yasmiṃ devanikāye nibbatti, tehi tusitadevagaṇehi, tehi vā kāmaguṇehi. 『『Samaṅgibhūtā parivāritā』』ti ca itthiliṅganiddeso purimattabhāvasiddhaṃ itthibhāvaṃ, devatābhāvaṃ vā sandhāya kato, devūpapatti pana purisabhāveneva jātā.
Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassa khīṇāsavaparivuto rājagahato aturitacārikāvasena kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā raññā 『『kosi tva』』nti pucchito, 『『sace amaccaputtaṃ tayā bhagavato santikaṃ pesitaṃ maṃ na jānāsi, evaṃ pana jānāhī』』ti dassento –
『『Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī』』ti. –
Osānagāthamāha.
Tattha buddhassa puttomhīti, sabbaññubuddhassa ure jātatāya orasaputto amhi. Asayhasāhinoti, abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākāruṇikādhikārassa ca sahanato vahanato, tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādivibhāgāvabodhanena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa ca sahanato, tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. 『『Aṅgamaṅgehi niccharaṇakaobhāsassā』』ti apare. Keci pana 『『aṅgīraso, siddhatthoti dve nāmāni pitarāyeva gahitānī』』ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca 『『buddhassa puttomhī』』tiādiṃ vadanto thero aññaṃ byākāsi.
Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ pūretvā dinne gamanākāraṃ dasseti. 『『Kasmā gantukāmattha, bhuñjathā』』ti ca vutte, 『『satthu santikaṃ gantvā bhuñjissāmī』』ti. 『『Kahaṃ pana satthā』』ti? 『『Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipanno』』ti. 『『Tumhe imaṃ piṇḍapātaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa itova piṇḍapātaṃ harathā』』ti. Thero bhattakiccaṃ katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalaṃ rājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa satthu rājagehatova bhattaṃ āharitvā adāsi. Atha naṃ bhagavā 『『mayhaṃ pitu mahārājassa sakalanivesanaṃ pasādesī』』ti kulappasādakānaṃ aggaṭṭhāne ṭhapesīti.
Kāḷudāyittheragāthāvaṇṇanā niṭṭhitā.
- Ekavihāriyattheragāthāvaṇṇanā
Puratopacchato vātiādikā āyasmato ekavihāriyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapadasabalassa kāle kulagehe nibbattitvā viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā araññaṃ pavisitvā vivekavāsaṃ vasi.
So tena puññakammena ekaṃ buddhantaraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde bhagavati parinibbute dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti. Asokamahārājā kira satthu parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ patvā attano kaniṭṭhaṃ tissakumāraṃ oparajje ṭhapetvā ekena upāyena taṃ sāsane abhippasannaṃ akāsi. So ekadivasaṃ migavaṃ gato araññe yonakamahādhammarakkhitattheraṃ hatthināgena sālasākhaṃ gahetvā bījiyamānaṃ nisinnaṃ disvā sañjātapasādo 『『aho vatāhampi ayaṃ mahāthero viya pabbajitvā araññe vihareyya』』nti cintesi. Thero tassa cittācāraṃ ñatvā tassa passantasseva ākāsaṃ abbhuggantvā asokārāme pokkharaṇiyā abhijjamāne udake ṭhatvā cīvarañca uttarāsaṅgañca ākāse olaggetvā nhāyituṃ ārabhi. Kumāro therassa ānubhāvaṃ disvā abhippasanno araññato nivattitvā rājagehaṃ gantvā 『『pabbajissāmī』』ti rañño ārocesi. Rājā taṃ anekappakāraṃ yācitvā pabbajjādhippāyaṃ nivattetuṃ nāsakkhi. So upāsako hutvā pabbajjāsukhaṃ patthento –
537.
『『Purato pacchato vāpi, aparo ce na vijjati;
Atīva phāsu bhavati, ekassa vasato vane.
538.
『『Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ;
Phāsu ekavihārissa, pahitattassa bhikkhuno.
539.
『『Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ;
Eko atthavasī khippaṃ, pavisissāmi kānanaṃ.
540.
『『Supupphite sītavane, sītale girikandare;
Gattāni parisiñcitvā, caṅkamissāmi ekako.
541.
『『Ekākiyo adutiyo, ramaṇīye mahāvane;
Kadāhaṃ viharissāmi, katakicco anāsavo.
542.
『『Evaṃ me kattukāmassa, adhippāyo samijjhatu;
Sādhayissāmahaṃyeva, nāñño aññassa kārako』』ti. –
Imā cha gāthā abhāsi.
Tattha purato pacchato vāti attano purato vā pacchato vā, vā-saddassa vikappatthattā passato vā aparo añño jano na vijjati ce, atīva ativiya phāsu cittasukhaṃ bhavati. Ekavihārībhāvena ekassa asahāyassa. Vane vasatoti ciraparicitena vivekajjhāsayena ākaḍḍhiyamānahadayo so rattindivaṃ mahājanaparivutassa vasato saṅgaṇikavihāraṃ nibbindanto vivekasukhañca bahuṃ maññanto vadati.
Handāti vossaggatthe nipāto, tena idāni karīyamānassa araññagamanassa nicchitabhāvamāha. Eko gamissāmīti 『『suññāgāre kho, gahapati, tathāgatā abhiramantī』』tiādivacanato (cūḷava. 306) buddhehi vaṇṇitaṃ pasaṭṭhaṃ araññaṃ eko asahāyo gamissāmi vāsādhippāyena upagacchāmi. Yasmā ekavihārissa ṭhānādīsu asahāyabhāvena ekavihārissa nibbānaṃ paṭipesitacittatāya pahitattassa adhisīlasikkhādikā tisso sikkhā sikkhato bhikkhuno araññaṃ phāsu iṭṭhaṃ sukhāvahanti attho.
Yogī-pītikaranti yogīnaṃ bhāvanāya yuttappayuttānaṃ appasaddādibhāvena jhānavipassanādipītiṃ āvahanato yogī-pītikaraṃ. Visabhāgārammaṇābhāvena paṭisallānasāruppatāya rammaṃ. Mattakuñjarasevitanti mattavaravāraṇavicaritaṃ, imināpi brahāraññabhāvena janavivekaṃyeva dasseti. Atthavasīti idha atthoti samaṇadhammo adhippeto. 『『Kathaṃ nu kho so me bhaveyyā』』ti tassa vasaṃ gato.
Supupphiteti suṭṭhu pupphite. Sītavaneti chāyūdakasampattiyā sīte vane. Ubhayenapi tassa ramaṇīyataṃyeva vibhāveti. Girikandareti girīnaṃ abbhantare kandare. Kanti hi udakaṃ, tena dāritaṃ ninnaṭṭhānaṃ kandaraṃ nāma. Tādise sītale girikandare ghammaparitāpaṃ vinodetvā attano gattāni parisiñcitvā nhāyitvā caṅkamissāmi ekakoti katthaci anāyattavuttitaṃ dasseti.
Ekākiyoti ekākī asahāyo. Adutiyoti taṇhāsaṅkhātadutiyābhāvena adutiyo. Taṇhā hi purisassa sabbadā avijahanaṭṭhena dutiyā nāma. Tenāha bhagavā – 『『taṇhādutiyo puriso, dīghamaddhāna saṃsara』』nti (itivu. 15, 105).
Evaṃ me kattukāmassāti 『『handa eko gamissāmī』』tiādinā vuttavidhinā araññaṃ gantvā bhāvanābhiyogaṃ kattukāmassa me. Adhippāyo samijjhatūti 『『kadāhaṃ viharissāmi, katakicco anāsavo』』ti evaṃ pavatto manoratho ijjhatu siddhiṃ pāpuṇātu. Arahattappatti ca yasmā na āyācanamattena sijjhati, nāpi aññena sādhetabbā, tasmā āha 『『sādhayissāmahaṃyeva, nāñño aññassa kārako』』ti.
Evaṃ uparājassa pabbajjāya daḷhanicchayataṃ ñatvā rājā asokārāmagamanīyaṃ maggaṃ alaṅkārāpetvā kumāraṃ sabbālaṅkāravibhūsitaṃ mahatiyā senāya mahaccarājānubhāvena vihāraṃ nesi. Kumāro padhānagharaṃ gantvā mahādhammarakkhitattherassa santike pabbaji, anekasatā manussā taṃ anupabbajiṃsu. Rañño bhāgineyyo saṅghamittāya sāmiko aggibrahmāpi tameva anupabbaji. So pabbajitvā haṭṭhatuṭṭho attanā kātabbaṃ pakāsento –
543.
『『Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ;
Na tato nikkhamissāmi, appatto āsavakkhayaṃ.
544.
『『Mālute upavāyante, sīte surabhigandhike;
Avijjaṃ dālayissāmi, nisinno nagamuddhani.
545.
『『Vane kusumasañchanne, pabbhāre nūna sītale;
Vimuttisukhena sukhito, ramissāmi giribbaje』』ti. –
Tisso gāthā abhāsi.
Tattha esa bandhāmi sannāhanti esāhaṃ vīriyasaṅkhātaṃ sannāhaṃ bandhāmi, kāye ca jīvite ca nirapekkho vīriyasannāhena sannayhāmi. Idaṃ vuttaṃ hoti – yathā nāma sūro puriso paccatthike paccupaṭṭhite taṃ jetukāmo aññaṃ kiccaṃ pahāya kavacapaṭimuccanādinā yuddhāya sannayhati, yuddhabhūmiñca gantvā paccatthike ajetvā tato na nivattati, evamahampi kilesapaccatthike jetuṃ ādittampi sīsaṃ celañca ajjhupekkhitvā catubbidhasammappadhānavīriyasannāhaṃ sannayhāmi, kilese ajetvā kilesavijayayoggaṃ vivekaṭṭhānaṃ na vissajjemīti. Tena vuttaṃ 『『pavisissāmi kānanaṃ na tato nikkhamissāmi, appatto āsavakkhaya』』nti.
『『Mālute upavāyante』』tiādinā araññaṭṭhānassa kammaṭṭhānabhāvanāyogyataṃ vadati, ramissāmi nūna giribbajeti yojanā. Pabbataparikkhepe abhiramissāmi maññeti anāgatatthaṃ parikappento vadati. Sesaṃ suviññeyyameva.
Evaṃ vatvā thero araññaṃ pavisitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ kaliṅgaraṭṭhaṃ agamāsi. Tatthassa pāde cammikābādho uppajji, taṃ disvā eko vejjo 『『sappiṃ, bhante, pariyesatha, tikicchissāmi na』』nti āha. Thero sappipariyesanaṃ akatvā vipassanāya eva kammaṃ karoti, rogo vaḍḍhati, vejjo therassa tattha appossukkataṃ disvā sayameva sappiṃ pariyesitvā theraṃ arogaṃ akāsi. So arogo hutvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.1-12) –
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Nippapañco nirālambo, ākāsasamamānaso;
Suññatābahulo tādī, animittarato vasī.
『『Asaṅgacitto nikleso, asaṃsaṭṭho kule gaṇe;
Mahākāruṇiko vīro, vinayopāyakovido.
『『Uyyutto parakiccesu, vinayanto sadevake;
Nibbānagamanaṃ maggaṃ, gatiṃ paṅkavisosanaṃ.
『『Amataṃ paramassādaṃ, jarāmaccunivāraṇaṃ;
Mahāparisamajjhe so, nisinno lokatārako.
『『Karavīkaruto nātho, brahmaghoso tathāgato;
Uddharanto mahāduggā, vippanaṭṭhe anāyake.
『『Desento virajaṃ dhammaṃ, diṭṭho me lokanāyako;
Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ.
『『Pabbajitvā tadāpāhaṃ, cintento jinasāsanaṃ;
Ekakova vane ramme, vasiṃ saṃsaggapīḷito.
『『Sakkāyavūpakāso me, hetubhūto mamābhavī;
Manaso vūpakāsassa, saṃsaggabhayadassino.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā there tattha viharante rājā koṭidhanapariccāgena bhojakagirivihāraṃ nāma kāretvā theraṃ tattha vāsesi. So tattha viharanto parinibbānakāle –
546.
『『Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā;
Sabbāsavaparikkhīṇo, natthi dāni punabbhavo』』ti. –
Osānagāthamāha. Sā uttānatthāva. Tadeva ca therassa aññābyākaraṇaṃ ahosīti.
Ekavihāriyattheragāthāvaṇṇanā niṭṭhitā.
- Mahākappinattheragāthāvaṇṇanā
Anāgataṃyo paṭikacca passatītiādikā āyasmato mahākappinattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulaghare nibbattitvā viññutaṃ patto satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddhakāle bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto purisasahassagaṇajeṭṭhako hutvā gabbhasahassapaṭimaṇḍitaṃ mahantaṃ pariveṇaṃ kārāpesi. Te sabbepi janā yāvajīvaṃ kusalaṃ katvā taṃ upāsakaṃ jeṭṭhakaṃ katvā saputtadārā devaloke nibbattitvā ekaṃ buddhantaraṃ devamanussesu saṃsariṃsu. Tesu gaṇajeṭṭhako amhākaṃ satthu nibbattito puretarameva paccantadese kukkuṭanāmake nagare rājagehe nibbatti, tassa kappinoti nāmaṃ ahosi. Sesapurisā tasmiṃyeva nagare amaccakule nibbattiṃsu. Kappinakumāro pitu accayena chattaṃ ussāpetvā mahākappinarājā nāma jāto. So sutavittakatāya pātova catūhi dvārehi sīghaṃ dūte pesesi – 『『yattha bahussute passatha, tato nivattitvā mayhaṃ ārocethā』』ti.
Tena ca samayena amhākaṃ satthā loke uppajjitvā sāvatthiṃ upanissāya viharati. Tasmiṃ kāle sāvatthivāsino vāṇijā sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā 『『rājānaṃ passissāmā』』ti paṇṇākārahatthā rañño ārocāpesuṃ. Te rājā pakkosāpetvā niyyāditapaṇṇākāre vanditvā ṭhite 『『kuto āgatatthā』』ti pucchi. 『『Sāvatthito, devā』』ti. 『『Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājā』』ti? 『『Āma, devā』』ti. 『『Kīdiso dhammo tumhākaṃ dese idāni pavattatī』』ti? 『『Taṃ, deva, na sakkā ucchiṭṭhamukhehi kathetu』』nti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggahetvā, 『『deva, amhākaṃ dese buddharatanaṃ nāma uppanna』』nti āhaṃsu. Rañño 『『buddho』』ti vacane sutamatteyeva sakalasarīraṃ pharamānā pīti uppajji. Tato 『『buddhoti, tātā, vadethā』』ti āha. 『『Buddhoti, deva, vadāmā』』ti. Evaṃ tikkhattuṃ vadāpetvā 『『buddhoti padaṃ aparimāṇa』』nti tasmiṃyeva pade pasanno satasahassaṃ datvā 『『aparaṃ vadethā』』ti pucchi. 『『Deva, loke dhammaratanaṃ nāma uppanna』』nti. Tampi sutvā tatheva satasahassaṃ datvā 『『aparaṃ vadethā』』ti pucchi. 『『Deva, saṅgharatanaṃ nāma uppanna』』nti. Tampi sutvā tatheva satasahassaṃ datvā 『『buddhassa bhagavato santike pabbajissāmī』』ti tatova nikkhami. Amaccāpi tatheva nikkhamiṃsu. So amaccasahassena saddhiṃ gaṅgātīraṃ patvā 『『sace satthā sammāsambuddho, imesaṃ assānaṃ khuramattampi mā temetū』』ti saccādhiṭṭhānaṃ katvā udakapiṭṭheneva pūraṃ gaṅgānadiṃ atikkamitvā aparampi aḍḍhayojanavitthāraṃ nadiṃ tatheva atikkamitvā tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkami.
Satthāpi taṃdivasaṃ paccūsasamayaṃyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento 『『ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgamissatī』』ti disvā 『『mayā tesaṃ paccuggamanaṃ kātuṃ yutta』』nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva ākāsena gantvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassābhimukhaṭṭhāne mahānigrodhamūle pallaṅkena nisinno chabbaṇṇabuddharasmiyo vissajjesi. Te tena titthena uttarantā buddharasmiyo ito cito ca vidhāvantiyo olokento bhagavantaṃ disvā 『『yaṃ satthāraṃ uddissa mayaṃ āgatā, addhā so eso』』ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onamitvā paramanipaccākāraṃ karontā bhagavantaṃ upasaṅkamiṃsu. Rājā bhagavato gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ desesi. Desanāpariyosāne saddhiṃ parisāya arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.54.66-107) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Udito ajaṭākāse, ravīva saradambare.
『『Vacanābhāya bodheti, veneyyapadumāni so;
Kilesapaṅkaṃ soseti, matiraṃsīhi nāyako.
『『Titthiyānaṃ yase hanti, khajjotābhā yathā ravi;
Saccatthābhaṃ pakāseti, ratanaṃva divākaro.
『『Guṇānaṃ āyatibhūto, ratanānaṃva sāgaro;
Pajjunnoriva bhūtāni, dhammameghena vassati.
『『Akkhadasso tadā āsiṃ, nagare haṃsasavhaye;
Upecca dhammamassosiṃ, jalajuttamanāmino.
『『Ovādakassa bhikkhūnaṃ, sāvakassa katāvino;
Guṇaṃ pakāsayantassa, tappayantassa me manaṃ.
『『Sutvā patīto sumano, nimantetvā tathāgataṃ;
Sasissaṃ bhojayitvāna, taṃ ṭhānamabhipatthayiṃ.
『『Tadā haṃsasamabhāgo, haṃsadundubhinissano;
Passathetaṃ mahāmattaṃ, vinicchayavisāradaṃ.
『『Patitaṃ pādamūle me, samuggatatanūruhaṃ;
Jīmūtavaṇṇaṃ pīṇaṃsaṃ, pasannanayanānanaṃ.
『『Parivārena mahatā, rājayuttaṃ mahāyasaṃ;
Eso katāvino ṭhānaṃ, pattheti muditāsayo.
『『Iminā paṇipātena, cāgena paṇidhīhi ca;
Kappasatasahassāni, nupapajjati duggatiṃ.
『『Devesu devasobhaggaṃ, manussesu mahantataṃ;
Anubhotvāna sesena, nibbānaṃ pāpuṇissati.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Kappino nāma nāmena, hessati satthu sāvako.
『『Tatohaṃ sukataṃ kāraṃ, katvāna jinasāsane;
Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.
『『Devamānusarajjāni, sataso anusāsiya;
Bārāṇasiyamāsanne, jāto keṇiyajātiyaṃ.
『『Sahassaparivārena, sapajāpatiko ahaṃ;
Pañcapaccekabuddhānaṃ, satāni samupaṭṭhahiṃ.
『『Temāsaṃ bhojayitvāna, pacchādamha ticīvaraṃ;
Tato cutā mayaṃ sabbe, ahumha tidasūpagā.
『『Puno sabbe manussattaṃ, agamimha tato cutā;
Kukkuṭamhi pure jātā, himavantassa passato.
『『Kappino nāmahaṃ āsiṃ, rājaputto mahāyaso;
Sesāmaccakule jātā, mameva parivārayuṃ.
『『Mahārajjasukhaṃ patto, sabbakāmasamiddhimā;
Vāṇijehi samakkhātaṃ, buddhuppādamahaṃ suṇiṃ.
『『Buddho loke samuppanno, asamo ekapuggalo;
So pakāseti saddhammaṃ, amataṃ sukhamuttamaṃ.
『『Suyuttā tassa sissā ca, sumuttā ca anāsavā;
Sutvā nesaṃ suvacanaṃ, sakkaritvāna vāṇije.
『『Pahāya rajjaṃ sāmacco, nikkhamiṃ buddhamāmako;
Nadiṃ disvā mahācandaṃ, pūritaṃ samatittikaṃ.
『『Appatiṭṭhaṃ anālambaṃ, duttaraṃ sīghavāhiniṃ;
Guṇaṃ saritvā buddhassa, sotthinā samatikkamiṃ.
『『Bhavasotaṃ sace buddho, tiṇṇo lokantagū vidū;
Etena saccavajjena, gamanaṃ me samijjhatu.
『『Yadi santigamo maggo, mokkho caccantikaṃ sukhaṃ;
Etena saccavajjena, gamanaṃ me samijjhatu.
『『Saṅgho ce tiṇṇakantāro, puññakkhetto anuttaro;
Etena saccavajjena, gamanaṃ me samijjhatu.
『『Saha kate saccavare, maggā apagataṃ jalaṃ;
Tato sukhena uttiṇṇo, nadītīre manorame.
『『Nisinnaṃ addasaṃ buddhaṃ, udentaṃva pabhaṅkaraṃ;
Jalantaṃ hemaselaṃva, dīparukkhaṃva jotitaṃ.
『『Sasiṃva tārāsahitaṃ, sāvakehi purakkhataṃ;
Vāsavaṃ viya vassantaṃ, desanājaladantaraṃ.
『『Vanditvāna sahāmacco, ekamantamupāvisiṃ;
Tato no āsayaṃ ñatvā, buddho dhammamadesayi.
『『Sutvāna dhammaṃ vimalaṃ, avocumha mayaṃ jinaṃ;
Pabbājehi mahāvīra, nibbindāmha mayaṃ bhave.
『『Svakkhāto bhikkhave dhammo, dukkhantakaraṇāya vo;
Caratha brahmacariyaṃ, iccāha munisattamo.
『『Saha vācāya sabbepi, bhikkhuvesadharā mayaṃ;
Ahumha upasampannā, sotāpannā ca sāsane.
『『Tato jetavanaṃ gantvā, anusāsi vināyako;
Anusiṭṭho jinenāhaṃ, arahattamapāpuṇiṃ.
『『Tato bhikkhusahassāni, anusāsimahaṃ tadā;
Mamānusāsanakarā, tepi āsuṃ anāsavā.
『『Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
Bhikkhuovādakānaggo, kappinoti mahājane.
『『Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
Pamutto saravegova, kilese jhāpayiṃ mama.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ patvā pana te sabbeva satthāraṃ pabbajjaṃ yāciṃsu. Satthā te 『『etha, bhikkhavo』』ti āha. Sā eva tesaṃ pabbajjā upasampadā ca ahosi. Satthā taṃ bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Athekadivasaṃ bhagavā tassantevāsike bhikkhū āha – 『『kacci, bhikkhave, kappino bhikkhūnaṃ dhammaṃ desetī』』ti? 『『Na, bhagavā, deseti . Appossukko diṭṭhadhammasukhavihāramanuyutto viharati, ovādamattampi na detī』』ti. Satthā theraṃ pakkosāpetvā – 『『saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī』』ti? 『『Saccaṃ, bhagavā』』ti. 『『Brāhmaṇa, mā evaṃ kari, ajja paṭṭhāya upagatānaṃ dhammaṃ desehī』』ti. 『『Sādhu, bhante』』ti thero satthu vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake there ṭhānantare ṭhapento bhikkhuovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ thero bhikkhuniyo ovadanto –
547.
『『Anāgataṃ yo paṭikacca passati, hitañca atthaṃ ahitañca taṃ dvayaṃ;
Viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.
548.
『『Ānāpānasatī yassa, paripuṇṇā subhāvitā;
Anupubbaṃ paricitā, yathā buddhena desitā;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
549.
『『Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ;
Nibbiddhaṃ paggahītañca, sabbā obhāsate disā.
550.
『『Jīvate vāpi sappañño, api vittaparikkhayo;
Paññāya ca alābhena, vittavāpi na jīvati.
551.
『『Paññā sutavinicchinī, paññā kittisilokavaddhanī;
Paññāsahito naro idha, api dukkhesu sukhāni vindati.
552.
『『Nāyaṃ ajjatano dhammo, nacchero napi abbhuto;
Yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.
553.
『『Anantarañhi jātassa, jīvitā maraṇaṃ dhuvaṃ;
Jātā jātā marantīdha, evaṃ dhammā hi pāṇino.
554.
『『Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ;
Matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.
555.
『『Cakkhuṃ sarīraṃ upahanti tena, nihīyati vaṇṇabalaṃ matī ca;
Ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.
556.
『『Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca;
Yesañhi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇa』』nti. –
Imā gāthā abhāsi.
Tattha anāgatanti na āgataṃ, avindanti, attho. Paṭikaccāti putetaraṃyeva. Passatīti oloketi. Atthanti kiccaṃ. Taṃ dvayanti hitāhitaṃ. Viddesinoti amittā. Hitesinoti mittā. Randhanti chiddaṃ. Samekkhamānāti gavesantā. Idaṃ vuttaṃ hoti – yo puggalo attano hitāvahaṃ ahitāvahaṃ tadubhayañca atthaṃ kiccaṃ anāgataṃ asampattaṃ puretaraṃyeva paññācakkhunā ahaṃ viya passati vīmaṃsati vicāreti, tassa amittā vā ahitajjhāsayena mittā vā hitajjhāsayena randhaṃ gavesantā na passanti, tādiso paññavā puggalo acchiddavutti, tasmā tumhehi tathārūpehi bhavitabbanti.
Idāni ānāpānasatibhāvanāya guṇaṃ dassento tattha tāni yojetuṃ 『『ānāpānasatī yassā』』ti dutiyaṃ gāthamāha. Tattha ānanti assāso. Apānanti passāso. Assāsapassāsanimittārammaṇā sati ānāpānasati. Satisīsena cettha taṃsampayuttasamādhibhāvanā adhippetā. Yassāti, yassa yogino. Paripuṇṇā subhāvitāti catunnaṃ satipaṭṭhānānaṃ soḷasannañca ākārānaṃ pāripūriyā sabbaso puṇṇā sattannaṃ bojjhaṅgānaṃ vijjāvimuttīnañca pāripūriyā suṭṭhu bhāvitā vaḍḍhitā. Anupubbaṃ paricitā, yathā buddhena desitāti 『『so satova assasatī』』tiādinā (dī. ni. 2.374; ma. ni. 1.107) yathā bhagavatā desitā, tathā anupubbaṃ anukkamena paricitā āsevitā bhāvitā. Somaṃ lokaṃ pabhāseti, abbhā muttova candimāti so yogāvacaro yathā abbhādiupakkilesā vimutto cando candālokena imaṃ okāsalokaṃ pabhāseti, evaṃ avijjādiupakkilesavimutto ñāṇālokena attasantānapatitaṃ parasantānapatitañca saṅkhāralokaṃ pabhāseti pakāseti. Tasmā tumhehi ānāpānasatibhāvanā bhāvetabbāti adhippāyo.
Idāni attānaṃ nidassanaṃ katvā bhāvanābhiyogassa saphalataṃ dassento 『『odātaṃ vata me citta』』nti tatiyaṃ gāthamāha. Tassattho – nīvaraṇamalavigamato odātaṃ suddhaṃ vata mama cittaṃ. Yathā pamāṇakarā rāgādayo pahīnā, appamāṇañca nibbānaṃ paccakkhaṃ kataṃ ahosi, tathā bhāvitattā appamāṇaṃ subhāvitaṃ, tato eva catusaccaṃ nibbiddhaṃ paṭivijjhitaṃ, sakalasaṃkilesapakkhato paggahitañca hutvā dukkhādikā pubbantādikā ca disā obhāsate tattha vitiṇṇakaṅkhattā sabbadhammesu vigatasammohattā ca. Tasmā tumhehipi evaṃ cittaṃ bhāvetabbanti dasseti.
Yathā bhāvanāmayā paññā cittamalavisodhanādinā purisassa bahupakārā, evaṃ itarāpīti dassento 『『jīvate vāpi sappañño』』ti catutthagāthamāha. Tassattho – parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ jīvitaṃ nāma. Tenāha bhagavā – 『『paññājīviṃ jīvitamāhu seṭṭha』』nti (saṃ. ni. 1.73, 246; su. ni. 184). Dummedhapuggalo pana paññāya alābhena diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati, garahādippattiyā jīvanto nāma na tassa hoti, anupāyaññutāya vā yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na sakkotiyeva, tasmā pārihāriyapaññāpi tumhehi appamattehi sampādetabbāti adhippāyo.
Idāni paññāya ānisaṃse dassetuṃ 『『paññā sutavinicchinī』』ti pañcamaṃ gāthamāha. Tattha paññā sutavinicchinīti paññā nāmesā sutassa vinicchayinī, yathāsute sotapathamāgate atthe 『『ayaṃ akusalo, ayaṃ kusalo, ayaṃ sāvajjo, ayaṃ anavajjo』』tiādinā vinicchayajananī. Kittisilokavaddhanīti kittiyā sammukhā pasaṃsāya silokassa patthaṭayasabhāvassa vaddhanī, paññavatoyeva hi kittiādayo viññūnaṃ pāsaṃsabhāvato. Paññāsahitoti pārihāriyapaññāya, vipassanāpaññāya ca yutto. Api dukkhesu sukhāni vindatīti ekantadukkhasabhāvesu khandhāyatanādīsu sammāpaṭipattiyā yathābhūtasabhāvāvabodhena nirāmisānipi sukhāni paṭilabhati.
Idāni tāsaṃ bhikkhunīnaṃ aniccatāpaṭisaṃyuttaṃ dhīrabhāvāvahaṃ dhammaṃ kathento 『『nāyaṃ ajjatano dhammo』』tiādinā sesagāthā abhāsi. Tatrāyaṃ saṅkhepattho – yvāyaṃ sattānaṃ jāyanamīyanasabhāvo, ayaṃ dhammo ajjatano adhunāgato na hoti, abhiṇhapavattikatāya na acchariyo, abbhutapubbatābhāvato nāpi abbhuto. Tasmā yattha jāyetha mīyetha, yasmiṃ loke satto jāyeyya, so ekaṃsena mīyetha, tattha kiṃ viya? Kiṃ nāma abbhutaṃ siyā? Sabhāvikattā maraṇassa – na hi khaṇikamaraṇassa kiñci kāraṇaṃ atthi. Yato anantarañhi jātassa, jīvitā maraṇaṃ dhuvaṃ jātassa jātisamanantaraṃ jīvitato maraṇaṃ ekantikaṃ uppannānaṃ khandhānaṃ ekaṃsena bhijjanato. Yo panettha jīvatīti lokavohāro, so tadupādānassa anekapaccayāyattatāya anekantiko, yasmā etadevaṃ, tasmā jātā marantīdha, evaṃdhammā hi pāṇinoti ayaṃ sattānaṃ pakati, yadidaṃ jātānaṃ maraṇanti jātiyā maraṇānubandhanataṃ āha.
Idāni yasmā tāsu bhikkhunīsu kāci sokabandhitacittāpi atthi, tasmā tāsaṃ sokavinodanaṃ kātuṃ 『『na hetadatthāyātiādi vuttaṃ. Tattha na hetadatthāya matassa hotīti yaṃ matassa jīvitatthaṃ jīvitanimittaṃ paraporisānaṃ parapuggalānaṃ ruṇṇaṃ, etaṃ tassa matassa sattassa jīvitatthaṃ tāva tiṭṭhatu, kassacipi atthāya na hoti, ye pana rudanti, tesampi matamhi matapuggalanimittaṃ ruṇṇaṃ, na yaso na lokyaṃ yasāvahaṃ visuddhāvahañca na hoti . Na vaṇṇitaṃ samaṇabrāhmaṇehīti viññuppasaṭṭhampi na hoti, atha kho viññugarahitamevāti attho.
Na kevalameteva ye rudato ādīnavā, atha kho imepīti dassento 『『cakkhuṃ sarīraṃ upahantī』』ti gāthaṃ vatvā tato paraṃ sokādianatthapaṭibāhanatthaṃ kalyāṇamittapayirupāsanāyaṃ tā niyojento 『『tasmā』』tiādinā osānagāthamāha. Tattha tasmāti yasmā ruṇṇaṃ rudantassa puggalassa cakkhuṃ sarīrañca upahanti vibādhati, tena ruṇṇena vaṇṇo balaṃ mati ca nihīyati parihāyati, tassa rudantassa puggalassa disā sapattā ānandino pamodavanto pītivanto bhavanti. Hitesino mittā dukkhī dukkhitā bhavanti tasmā dhammojapaññāya samannāgatattā medhāvino diṭṭhadhammikādiatthasannissitassa bāhusaccassa pāripūriyā bahussute, attano kule vasante iccheyya pāṭikaṅkheyya kulūpake kareyya. Yesanti yesaṃ medhāvīnaṃ bahussutānaṃ paṇḍitānaṃ paññāvibhavena paññābalena yathā mahoghassa puṇṇaṃ nadiṃ nāvāya taranti, evaṃ kulaputtā attano atthakiccaṃ taranti pāraṃ pāpuṇanti. Te iccheyya kule vasanteti yojanā.
Evaṃ thero tāsaṃ bhikkhunīnaṃ dhammaṃ kathetvā vissajjesi. Tā therassa ovāde ṭhatvā sokaṃ vinodetvā yoniso paṭipajjantiyo sadatthaṃ paripūresuṃ.
Mahākappinattheragāthāvaṇṇanā niṭṭhitā.
- Cūḷapanthakattheragāthāvaṇṇanā
Dandhāmayhaṃ gatītiādikā āyasmato cūḷapanthakattherassa gāthā. Kā uppatti? Yadettha aṭṭhuppattivasena vattabbaṃ, taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ (theragā. aṭṭha. 2.mahāpanthakattheragāthāvaṇṇanā) vuttameva. Ayaṃ pana viseso – mahāpanthakatthero arahattaṃ patvā aggaphalasukhena vītināmento cintesi – 『『kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhapetu』』nti? So attano ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha – 『『sace, mahāseṭṭhi, anujānātha , ahaṃ cūḷapanthakaṃ pabbājeyya』』nti. 『『Pabbājetha, bhante』』ti. Thero taṃ pabbājesi. So dasasu sīlesu patiṭṭhito bhātu santike –
『『Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123; a. ni. 5.195) –
Gāthaṃ uggaṇhanto catūhi māsehi gahetuṃ nāsakkhi, gahitagahitaṃ padaṃ hadaye na tiṭṭhati. Atha naṃ mahāpanthako āha – 『『panthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekagāthampi gahetuṃ na sakkosi. Pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi? Nikkhama ito』』ti. So therena paṇāmito dvārakoṭṭhakasamīpe rodamāno aṭṭhāsi.
Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi, 『『pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī』』ti. Tena ca samayena āyasmā mahāpanthako bhattuddesako hoti. So 『『pañcannaṃ bhikkhusatānaṃ bhikkhaṃ paṭicchatha, bhante』』ti vutto 『『cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī』』ti āha. Taṃ sutvā cūḷapanthako bhiyyosomattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ ñatvā, 『『cūḷapanthako mayā katena upāyena bujjhissatī』』ti tassa avidūre ṭhāne attānaṃ dassetvā 『『kiṃ, panthaka, rodasī』』ti pucchi. 『『Bhātā maṃ, bhante, paṇāmetī』』ti āha. 『『Panthaka, mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi, imaṃ gahetvā 『rajoharaṇaṃ, rajoharaṇa』nti manasi karohī』』ti iddhiyā suddhaṃ coḷakkhaṇḍaṃ abhisaṅkharitvā adāsi. So satthārā dinnaṃ coḷakkhaṇḍaṃ 『『rajoharaṇaṃ, rajoharaṇa』』nti hatthena parimajjanto nisīdi. Tassa taṃ parimajjantassa kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So ñāṇassa paripakkattā evaṃ cintesi – 『『idaṃ coḷakkhaṇḍaṃ pakatiyā parisuddhaṃ, imaṃ upādiṇṇakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā aniccaṃ yathāpetaṃ, evaṃ cittampī』』ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.35-54) –
『『Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
Gaṇamhā vūpakaṭṭho so, himavante vasī tadā.
『『Ahampi himavantamhi, vasāmi assame tadā;
Acirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ.
『『Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ;
Samādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ.
『『Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ;
Paṭiggahesi bhagavā, padumuttaro mahāmuni.
『『Sabbe devā attamanā, himavantaṃ upenti te;
Sādhukāraṃ pavattesuṃ, anumodissati cakkhumā.
『『Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ;
Ākāse dhārayantassa, padumacchattamuttamaṃ.
『『Satapattachattaṃ paggayha, adāsi tāpaso mama;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Pañcavīsatikappāni, devarajjaṃ karissati;
Catuttiṃsatikkhattuñca, cakkavattī bhavissati.
『『Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ;
Abbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati.
『『Kappasatasahassamhi , okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Pakāsite pāvacane, manussattaṃ labhissati;
Manomayamhi kāyamhi, uttamo so bhavissati.
『『Dve bhātaro bhavissanti, ubhopi panthakavhayā;
Anubhotvā uttamatthaṃ, jotayissanti sāsanaṃ.
『『Sohaṃ aṭṭhārasavasso, pabbajiṃ anagāriyaṃ;
Visesāhaṃ na vindāmi, sakyaputtassa sāsane.
『『Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ;
Bhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ.
『『Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;
Dummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā.
『『Bhagavā tattha āgacchi, sīsaṃ mayhaṃ parāmasi;
Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
『『Anukampāya me satthā, adāsi pādapuñchaniṃ;
Evaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ.
『『Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ;
Tattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ.
『『Manomayesu kāyesu, sabbattha pāramiṃ gato;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattamaggenevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu. Satthā ekena ūnehi pañcahi bhikkhusatehi saddhiṃ gantvā jīvakassa nivesane paññatte āsane nisīdi. Cūḷapanthako pana attano bhikkhāya appaṭicchitattā eva na gato. Jīvako yāguṃ dātuṃ ārabhi, satthā pattaṃ hatthena pidahi. 『『Kasmā, bhante, na gaṇhathā』』ti vutte – 『『vihāre eko bhikkhu atthi, jīvakā』』ti. So purisaṃ pahiṇi, 『『gaccha, bhaṇe, vihāre nisinnaṃ ayyaṃ gahetvā ehī』』ti. Cūḷapanthakattheropi rūpena kiriyāya ca ekampi ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi – 『『imasmā bhikkhusaṅghā vihāre bhikkhusaṅgho bahutaro, pakkositabbaṃ ayyaṃ na jānāmī』』ti. Jīvako satthāraṃ paṭipucchi – 『『konāmo, bhante, vihāre nisinno bhikkhū』』ti? 『『Cūḷapanthako nāma, jīvakā』』ti. 『『Gaccha , bhaṇe, 『cūḷapanthako nāma kataro』ti pucchitvā taṃ ānehī』』ti. So vihāraṃ gantvā 『『cūḷapanthako nāma kataro, bhante』』ti pucchi. 『『Ahaṃ cūḷapanthako』』,『『ahaṃ cūḷapanthako』』ti ekapahāreneva bhikkhusahassampi kathesi. So punāgantvā taṃ pavattiṃ jīvakassa ārocesi. Jīvako paṭividdhasaccattā 『『iddhimā maññe, ayyo』』ti nayato ñatvā 『『gaccha, bhaṇe, paṭhamaṃ kathanakamayyameva 『tumhe satthā pakkosatī』ti vatvā cīvarakaṇṇe gaṇhā』』ti āha. So vihāraṃ gantvā tathā akāsi, tāvadeva nimmitabhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi.
Satthā tasmiṃ khaṇe yāguñca khajjakādibhedañca paṭiggaṇhi. Dasabale bhattakiccaṃ katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi – 『『aho buddhānaṃ ānubhāvo, yatra hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva evaṃ mahiddhikaṃ akaṃsū』』ti. Satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane nisajja, 『『kiṃ vadetha, bhikkhave』』ti pucchitvā, 『『imaṃ nāma, bhante』』ti vutte, 『『bhikkhave, cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttaradāyajjaṃ laddhaṃ, pubbe pana lokiyadāyajja』』nti vatvā tehi yācito cūḷaseṭṭhijātakaṃ (jā. 1.1.4) kathesi. Aparabhāge taṃ satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ bhikkhūnaṃ cetovivaṭṭakusalānañca aggaṭṭhāne ṭhapesi. So aparena samayena bhikkhūhi 『『tathā dandhadhātukena kathaṃ tayā saccāni paṭividdhānī』』ti puṭṭho bhātu paṇāmanato paṭṭhāya attano paṭipattiṃ pakāsento –
557.
『『Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ;
Bhātā ca maṃ paṇāmesi, gaccha dāni tuvaṃ gharaṃ.
558.
『『Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;
Dummano tattha aṭṭhāsiṃ, sāsanasmiṃ apekkhavā.
559.
『『Bhagavā tattha āgacchi, sīsaṃ mayhaṃ parāmasi;
Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
560.
『『Anukampāya me satthā, pādāsi pādapuñchaniṃ;
Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitaṃ.
561.
『『Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato;
Samādhiṃ paṭipādesiṃ, uttamatthassa pattiyā.
562.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
563.
『『Sahassakkhattumattānaṃ, nimminitvāna panthako;
Nisīdambavane ramme, yāva kālappavedanā.
564.
『『Tato me satthā pāhesi, dūtaṃ kālappavedakaṃ;
Paveditamhi kālamhi, vehāsādupasaṅkamiṃ.
565.
『『Vanditvā satthuno pāde, ekamantaṃ nisīdahaṃ;
Nisinnaṃ maṃ viditvāna, attha satthā paṭiggahi.
566.
『『Āyāgo sabbalokassa, āhutīnaṃ paṭiggaho;
Puññakkhettaṃ manussānaṃ, paṭiggaṇhittha dakkhiṇa』』nti. –
Imā gāthā abhāsi.
Tattha dandhāti, mandā, catuppadikaṃ gāthaṃ catūhi māsehi gahetuṃ asamatthabhāvena dubbalā. Gatīti ñāṇagati. Āsīti, ahosi. Paribhūtoti, tato eva 『『muṭṭhassati asampajāno』』ti hīḷito. Pureti, pubbe puthujjanakāle. Bhātā cāti samuccayattho ca-saddo, na kevalaṃ paribhūtova, atha kho bhātāpi maṃ paṇāmesi, 『『panthaka, tvaṃ duppañño ahetuko maññe, tasmā pabbajitakiccaṃ matthakaṃ pāpetuṃ asamattho , na imassa sāsanassa anucchaviko, gaccha dāni tuyhaṃ ayyakaghara』』nti nikkaḍḍhesi. Bhātāti, bhātarā.
Koṭṭhaketi, dvārakoṭṭhakasamīpe. Dummanoti, domanassito. Sāsanasmiṃ apekkhavāti, sammāsambuddhassa sāsane sāpekkho avibbhamitukāmo.
Bhagavā tattha āgacchīti, mahākaruṇāsañcoditamānaso maṃ anuggaṇhanto bhagavā yatthāhaṃ ṭhito, tattha āgacchi. Āgantvā ca, 『『panthaka, ahaṃ te satthā, na mahāpanthako, maṃ uddissa tava pabbajjā』』ti samassāsento sīsaṃ mayhaṃ parāmasi jālābandhanamudutalunapīṇavarāyataṅgulisamupasobhitena vikasitapadumasassirīkena cakkaṅkitena hatthatalena 『『idāniyeva mama putto bhavissatī』』ti dīpento mayhaṃ sīsaṃ parāmasi. Bāhāya maṃ gahetvānāti, 『『kasmā tvaṃ, idha tiṭṭhasī』』ti candanagandhagandhinā attano hatthena maṃ bhuje gahetvā antosaṅghārāmaṃ pavesesi. Pādāsipādapuñchaninti pādapuñchaniṃ katvā pādāsi 『『rajoharaṇanti manasi karohī』』ti adāsīti attho. 『『Adāsī』』ti 『『pādapuñchani』』nti ca paṭhanti. Keci pana 『『pādapuñchani』』nti pādapuñchanacoḷakkhaṇḍaṃ pādāsī』』ti vadanti. Tadayuttaṃ iddhiyā abhisaṅkharitvā coḷakkhaṇḍassa dinnattā. Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitanti, etaṃ suddhaṃ coḷakkhaṇḍaṃ 『『rajoharaṇaṃ, rajoharaṇa』』nti manasikārena svadhiṭṭhitaṃ katvā ekamantaṃ ekamante vivitte gandhakuṭipamukhe nisinno adhiṭṭhehi tathā cittaṃ samāhitaṃ katvā pavattehi.
Tassāhaṃ vacanaṃ sutvāti, tassa bhagavato vacanaṃ ovādaṃ ahaṃ sutvā tasmiṃ sāsane ovāde rato abhirato hutvā vihāsiṃ yathānusiṭṭhaṃ paṭipajjiṃ. Paṭipajjanto ca samādhiṃ paṭipādesiṃ, uttamatthassa pattiyāti, uttamattho nāma arahattaṃ, tassa adhigamāya kasiṇaparikammavasena rūpajjhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā maggapaṭipāṭiyā aggamaggasamādhiṃ sampādesinti attho. Ettha hi samādhīti upacārasamādhito paṭṭhāya yāva catutthamaggasamādhi, tāva samādhisāmaññena gahito, aggaphalasamādhi pana uttamatthaggahaṇena, sātisayaṃ cevāyaṃ samādhikusalo, tasmā 『『samādhiṃ paṭipādesi』』nti āha. Samādhikusalatāya hi ayamāyasmā cetovivaṭṭakusalo nāma jāto, mahāpanthakatthero pana vipassanākusalatāya saññāvivaṭṭakusalo nāma. Eko cettha samādhilakkhaṇe cheko, eko vipassanālakkhaṇe, eko samādhigāḷho, eko vipassanāgāḷho eko aṅgasaṃkhitte cheko, eko ārammaṇasaṃkhitte, eko aṅgavavatthāne, eko ārammaṇavavatthāneti vaṇṇenti. Apica cūḷapanthakatthero sātisayaṃ catunnaṃ rūpāvacarajjhānānaṃ lābhitāya cetovivaṭṭakusalo vutto, mahāpanthakatthero sātisayaṃ catunnaṃ arūpāvacarajjhānānaṃ lābhitāya saññāvivaṭṭakusalo. Paṭhamo vā rūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti cetovivaṭṭakusalo, itaro arūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti saññāvivaṭṭakusalo. Manomayaṃ pana kāyaṃ nibbattento aññe tayo vā cattāro vā nibbattanti, na bahuke, ekasadiseyeva ca katvā nibbattenti, ekavidhameva kammaṃ kurumāne. Ayaṃ pana thero ekāvajjanena samaṇasahassaṃ māpesi, dvepi na kāyena ekasadise akāsi, na ekavidhaṃ kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto.
Idāni attano adhigatavisesaṃ dassetuṃ 『『pubbenivāsaṃ jānāmī』』tiādimāha. Kāmañcāyaṃ thero chaḷabhiñño, yā pana abhiññā āsavakkhayañāṇādhigamassa bahūpakārā, taṃ dassanatthaṃ 『『pubbenivāsaṃ jānāmi, dibbacakkhu visodhita』』nti vatvā 『『tisso vijjā anuppattā』』ti vuttaṃ. Pubbenivāsayathākammupagaanāgataṃsañāṇāni hi vipassanācārassa bahūpakārāni, na tathā itarañāṇāni.
Sahassakkhattunti sahassaṃ. 『『Sahassavāra』』nti keci vadanti. Ekāvajjanena pana thero sahasse manomaye kāye nimmini, na vārena. Te ca kho aññamaññamasadise vividhañca kammaṃ karonte. 『『Kiṃ pana sāvakānampi evarūpaṃ iddhinimmānaṃ sambhavatī』』ti? Na sambhavati sabbesaṃ, abhinīhārasampattiyā pana ayameva thero evamakāsi, tathā hesa iminā aṅgena etadagge ṭhapito. Panthako nisīdīti attānameva paraṃ viya vadati. Ambavaneti, ambavane jīvakena katavihāre. Vehāsādupasaṅkaminti vehāsāti karaṇe nissakkavacanaṃ, vehāsenāti attho, da-kāro padasandhikaro. Athāti, mama nisajjāya pacchā. Paṭiggahīti dakkhiṇodakaṃ paṭiggaṇhi. Āyāgo sabbalokassāti, sabbassa sadevakassa lokassa aggadakkhiṇeyyatāya deyyadhammaṃ ānetvā yajitabbaṭṭhānabhūto. Āhutīnaṃ paṭiggahoti, mahāphalabhāvakaraṇena dakkhiṇāhutīnaṃ paṭiggaṇhako. Paṭiggaṇhittha dakkhiṇanti jīvakena upanītaṃ yāgukhajjādibhedaṃ dakkhiṇaṃ paṭiggahesi.
Atha kho bhagavā katabhattakicco āyasmantaṃ cūḷapanthakaṃ āṇāpesi – 『『anumodanaṃ karohī』』ti. So sineruṃ gahetvā mahāsamuddaṃ manthento viya pabhinnapaṭisambhidāppattatāya tepiṭakaṃ buddhavacanaṃ saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ akāsi. Tathā upanissayasampannopi cāyamāyasmā tathārūpāya kammapilotikāya paribādhito catuppadikaṃ gāthaṃ catūhipi māsehi gahetuṃ nāsakkhi. Taṃ panassa upanissayasampattiṃ oloketvā satthā pubbacariyānurūpaṃ yonisomanasikāre niyojesi. Tathā hi bhagavā tadā jīvakassa nivesane nisinno eva 『『cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā vipassanā』』ti ñatvā yathānisinnova attānaṃ dassetvā, 『『panthaka, yadipāyaṃ pilotikā saṃkiliṭṭhā rajānukiṇṇā, ito pana añño eva ariyassa vinaye saṃkileso rajo cāti dassento –
『『Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;
Etaṃ rajaṃ vippajahitvā bhikkhavo, viharanti te vītarajassa sāsane.
『『Doso rajo…pe… sāsane.
『『Moho rajo…pe… vītarajassa sāsane』』ti. –
Imā tisso obhāsagāthā abhāsi. Gāthāpariyosāne cūḷapanthako abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇīti.
Cūḷapanthakattheragāthāvaṇṇanā niṭṭhitā.
- Kappattheragāthāvaṇṇanā
Nānākulamalasampuṇṇotiādikā āyasmato kappattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbattitvā pitu accayena viññutaṃ patto nānāvirāgavaṇṇavicittehi vatthehi anekavidhehi ābharaṇehi nānāvidhehi maṇiratanehi bahuvidhehi pupphadāmamālādīhi ca kapparukkhaṃ nāma alaṅkaritvā tena satthu thūpaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule nibbattitvā pitu accayena rajje patiṭṭhito kāmesu ativiya ratto giddho hutvā viharati. Taṃ satthā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajāle paññāyamānaṃ disvā, 『『kiṃ nu kho bhavissatī』』ti āvajjento, 『『esa mama santike asubhakathaṃ sutvā kāmesu virattacitto hutvā pabbajitvā arahattaṃ pāpuṇissatī』』ti ñatvā ākāsena tattha gantvā –
567.
『『Nānākulamalasampuṇṇo , mahāukkārasambhavo;
Candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.
568.
『『Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito;
Āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.
569.
『『Saṭṭhikaṇḍarasambandho, maṃsalepanalepito;
Cammakañcukasannaddho, pūtikāyo niratthako.
570.
『『Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano;
Nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.
571.
『『Dhuvappayāto maraṇāya, maccurājassa santike;
Idheva chaḍḍayitvāna, yenakāmaṅgamo naro.
572.
『『Avijjāya nivuto kāyo, catuganthena ganthito;
Oghasaṃsīdano kāyo, anusayājālamotthato.
573.
『『Pañcanīvaraṇe yutto, vitakkena samappito;
Taṇhāmūlenānugato, mohacchādanachādito.
574.
『『Evāyaṃ vattate kāyo, kammayantena yantito;
Sampatti ca vipatyantā, nānābhāvo vipajjati.
575.
『『Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā;
Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.
576.
『『Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ;
Bhavamūlaṃ vamitvāna, parinibbissantināsavā』』ti. –
Imāhi gāthāhi tassa asubhakathaṃ kathesi. So satthu sammukhā anekākāravokāraṃ yāthāvato sarīrasabhāvavibhāvanaṃ asubhakathaṃ sutvā sakena kāyena aṭṭīyamāno harāyamāno jigucchamāno saṃviggahadayo satthāraṃ vanditvā, 『『labheyyāhaṃ, bhante, bhagavato santike pabbajja』』nti pabbajjaṃ yāci. Satthā samīpe ṭhitamaññataraṃ bhikkhuṃ āṇāpesi – 『『gaccha, bhikkhu, imaṃ pabbājetvā upasampādetvā ānehī』』ti. So taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. tera 1.4.102-107) –
『『Siddhatthassa bhagavato, thūpaseṭṭhassa sammukhā;
Vicittadusse lagetvā, kapparukkhaṃ ṭhapesahaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Sobhayanto mama dvāraṃ, kapparukkho patiṭṭhati.
『『Ahañca parisā ceva, ye keci mamavassitā;
Tamhā dussaṃ gahetvāna, nivāsema mayaṃ sadā.
『『Catunnavutito kappe, yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;
Duggatiṃ nābhijānāmi, kapparukkhassidaṃ phalaṃ.
『『Ito ca sattame kappe, suceḷā aṭṭha khattiyā;
Sattaratanasampannā, cakkavattī mahabbalā.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā laddhūpasampado satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno aññaṃ byākaronto tā eva gāthā abhāsi. Teneva tā theragāthā nāma jātā.
Tattha nānākulamalasampuṇṇoti, nānākulehi nānābhāgehi malehi sampuṇṇo, kesalomādinānāvidhaasucikoṭṭhāsabharitoti attho. Mahāukkārasambhavoti, ukkāro vuccati vaccakūpaṃ. Yattakavayā mātā, tattakaṃ kālaṃ kārapariseditavaccakūpasadisatāya mātu kucchi idha 『『mahāukkāro』』ti adhippeto. So kucchi sambhavo uppattiṭṭhānaṃ etassāti mahāukkārasambhavo. Candanikaṃvāti candanikaṃ nāma ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ, yaṃ jaṇṇumattaṃ asucibharitampi hoti, tādisanti attho. Paripakkanti, pariṇataṃ purāṇaṃ. Tena yathā caṇḍālagāmadvāre nidāghasamaye thullaphusitake deve vassante udakena samupabyūḷhamuttakarīsaaṭṭhicammanhārukhaṇḍakheḷasiṅghāṇikādinānākuṇapabharitaṃ kaddamodakāluḷitaṃ katipayadivasātikkamena saṃjāta kimikulākulaṃ sūriyātapasantāpakuthitaṃ upari pheṇapubbuḷakāni muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhaṃ jegucchaṃ candanikāvāṭaṃ neva upagantuṃ, na daṭṭhuṃ araharūpaṃ hutvā tiṭṭhati, tathārūpoyaṃ kāyoti dasseti. Sadā dukkhatāmūlayogato asucipaggharaṇato uppādajarāmaraṇehi uddhumāyanaparipaccanabhijjanasabhāvattā ca mahanto gaṇḍo viyāti mahāgaṇḍo. Sabbatthakameva dukkhavedanānubaddhattā gaṇḍānaṃ sahanato asucivissandanato ca mahanto vaṇo viyāti mahāvaṇo gūthakūpena gāḷitoti, vaccakūpena vacceneva vā bharito. 『『Gūthakūpanigāḷhito』』tipi pāḷi, vaccakūpato nikkhantoti attho. Āpopaggharaṇo kāyo, sadā sandati pūtikanti, ayaṃ kāyo āpodhātuyā sadā paggharaṇasīlo, tañca kho pittasemhasedamuttādikaṃ pūtikaṃ asuciṃyeva sandati, na kadāci sucinti attho.
Saṭṭhikaṇḍarasambandhoti , gīvāya uparimabhāgato paṭṭhāya sarīraṃ vinaddhamānā sarīrassa purimapacchimadakkhiṇavāmapassesu paccekaṃ pañca pañca katvā vīsati, hatthapāde vinaddhamānā tesaṃ purimapacchimapassesu pañca pañca katvā cattālīsāti saṭṭhiyā kaṇḍarehi mahānhārūhi sabbaso baddho vinaddhoti saṭṭhikaṇḍarasambandho. Maṃsalepanalepitoti, maṃsasaṅkhātena lepanena litto, navamaṃsapesisatānulittoti attho. Cammakañcukasannaddhoti, cammasaṅkhātena kañcukena sabbaso onaddho pariyonaddho paricchinno. Pūtikāyoti, sabbaso pūtigandhiko kāyo. Niratthakoti, nippayojano. Aññesañhi pāṇīnaṃ kāyo cammādiviniyogena siyā sappayojano, na tathā manussakāyoti. Aṭṭhisaṅghātaghaṭitoti, atirekatisatānaṃ aṭṭhīnaṃ saṅghātena ghaṭito sambandho. Nhārusuttanibandhanoti, suttasadisehi navahi nhārusatehi nibandhito. Nekesaṃ saṃgatībhāvāti, catumahābhūtajīvitindriyaassāsapassāsaviññāṇādīnaṃ samavāyasambandhena suttamerakasamavāyena yantaṃ viya ṭhānādiiriyāpathaṃ kappeti.
Dhuvappayāto maraṇāyāti, maraṇassa atthāya ekantagamano, nibbattito paṭṭhāya maraṇaṃ pati pavatto. Tato eva maccurājassa maraṇassa santike ṭhito. Idheva chaḍḍayitvānāti, imasmiṃyeva loke kāyaṃ chaḍḍetvā, yathārucitaṭṭhānagāmī ayaṃ satto, tasmā 『『pahāya gamanīyo ayaṃ kāyo』』ti evampi saṅgo na kātabboti dasseti.
Avijjāya nivutoti, avijjānīvaraṇena nivuto paṭicchāditādīnavo, aññathā ko ettha saṅgaṃ janeyyāti adhippāyo. Catuganthenāti, abhijjhākāyaganthādinā catubbidhena ganthena ganthito, ganthaniyabhāvena vinaddhito. Oghasaṃsīdanoti, oghaniyabhāvena kāmoghādīsu catūsu oghesu saṃsīdanako. Appahīnabhāvena santāne anu anu sentīti anusayā, kāmarāgādayo anusayā. Tesaṃ jālena otthato abhibhūtoti anusayājālamotthato. Makāro padasandhikaro, gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Kāmacchandādinā pañcavidhena nīvaraṇena yutto adhimuttoti pañcanīvaraṇe yutto, karaṇatthe bhummavacanaṃ.
Kāmavitakkādinā micchāvitakkena samappito samassitoti vitakkena samappito. Taṇhāmūlenānugatoti, taṇhāsaṅkhātena bhavamūlena anubaddho. Mohacchādanachāditoti, sammohasaṅkhātena āvaraṇena paliguṇṭhito. Sabbametaṃ saviññāṇakaṃ karajakāyaṃ sandhāya vadati. Saviññāṇako hi attabhāvo 『『ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati, ayañceva kāyo bahiddhā ca nāmarūpa』』ntiādīsu (dī. ni. 1.1.147) kāyoti vuccati, evāyaṃ vattate kāyoti evaṃ 『『nānākulamalasampuṇṇo』』tiādinā 『『avijjāya nivuto』』tiādinā ca vuttappakārena ayaṃ kāyo vattati, vattanto ca kammayantena sukatadukkaṭena kammasaṅkhātena yantena yantito saṅghaṭito. Yathā vā khemantaṃ gantuṃ na sakkoti, tathā saṅkhobhito sugatiduggatīsu vattati paribbhamati. Sampatti ca vipatyantāti yā ettha sampatti, sā vipattipariyosānā. Sabbañhi yobbanaṃ jarāpariyosānaṃ, sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo samāgamo viyogapariyosāno. Tenāha 『『nānābhāvo vipajjatī』』ti. Nānābhāvoti, vinābhāvo vippayogo, so kadāci vippayuñjakassa vasena, kadāci vippayuñjitabbassa vasenāti vividhaṃ pajjati pāpuṇīyati.
Yemaṃ kāyaṃ mamāyantīti ye andhabālā puthujjanā evaṃ asubhaṃ aniccaṃ adhuvaṃ dukkhaṃ asāraṃ imaṃ kāyaṃ 『『mama ida』』nti gaṇhantā mamāyanti chandarāgaṃ uppādenti, te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ apaṇḍitehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ jananamaraṇādīhi vaḍḍhenti, tenāha 『『ādiyanti punabbhava』』nti.
Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannaganti yathā nāma puriso sukhakāmo jīvitukāmo gūthagataṃ āsīvisaṃ disvā jigucchaniyatāya vā sappaṭibhayatāya vā vivajjeti na allīyati, evamevaṃ ye paṇḍitā kulaputtā asucibhāvena jegucchaṃ aniccādibhāvena sappaṭibhayaṃ imaṃ kāyaṃ vivajjenti chandarāgappahānena pajahanti. Te bhavamūlaṃ avijjaṃ bhavataṇhañca vamitvā chaḍḍetvā accantameva pahāya tato eva sabbaso anāsavā saupādisesāya anupādisesāya ca nibbānadhātuyā parinibbāyissantīti.
Kappattheragāthāvaṇṇanā niṭṭhitā.
- Vaṅgantaputtaupasenattheragāthāvaṇṇanā
Vivittaṃappanigghosantiādikā āyasmato upasenattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇamāno satthāraṃ ekaṃ bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme rūpasārībrāhmaṇiyā kucchimhi nibbatti, upasenotissa nāmaṃ ahosi. So vayappatto tayo vede uggahetvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko 『『ariyagabbhaṃ vaḍḍhemī』』ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato. Satthārā cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā, 『『atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto』』ti (mahāva. 75) garahito. 『『Idānāhaṃ yadipi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pāsaṃsopi bhavissāmī』』ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.86-96) –
『『Padumuttaraṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
Pabbhāramhi nisīdantaṃ, upagacchiṃ naruttamaṃ.
『『Kaṇikārapupphaṃ disvā, vaṇṭe chetvānahaṃ tadā;
Alaṅkaritvā chattamhi, buddhassa abhiropayiṃ.
『『Piṇḍapātañca pādāsiṃ, paramannaṃ subhojanaṃ;
Buddhena navame tattha, samaṇe aṭṭha bhojayiṃ.
『『Anumodi mahāvīro, sayambhū aggapuggalo;
Iminā chattadānena, paramannapavecchanā.
『『Tena cittappasādena, sampattimanubhossasi;
Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati.
『『Ekavīsatikkhattuñca, cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Sāsane dibbamānamhi, manussattaṃ gamissati;
Tassa dhammesu dāyādo, oraso dhammanimmito.
『『Upasenoti nāmena, hessati satthu sāvako;
Samantapāsādikattā, aggaṭṭhāne ṭhapessati.
『『Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapeti , tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi. So aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṅghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ parivajjitukāmena 『『etarahi kho kalaho uppanno, saṅgho dvidhābhūto, kathaṃ nu kho mayā paṭipajjitabba』』nti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ kathento –
577.
『『Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;
Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.
578.
『『Saṅkārapuñjā āhatvā, susānā rathiyāhi ca;
Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.
579.
『『Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ;
Piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.
580.
『『Lūkhenapi vā santusse, nāññaṃ patthe rasaṃ bahuṃ;
Rasesu anugiddhassa, jhāne na ramatī mano.
581.
『『Appiccho ceva santuṭṭho, pavivitto vase muni;
Asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.
582.
『『Yathā jaḷo va mūgo va, attānaṃ dassaye tathā;
Nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.
583.
『『Na so upavade kañci, upaghātaṃ vivajjaye;
Saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.
- 『『Suggahītanimittassa, cittassuppādakovido.
Samathaṃ anuyuñjeyya, kālena ca vipassanaṃ.
585.
『『Vīriyasātaccasampanno, yuttayogo sadā siyā;
Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.
586.
『『Evaṃ viharamānassa, suddhikāmassa bhikkhuno;
Khīyanti āsavā sabbe, nibbutiñcādhigacchatī』』ti. –
Imā gāthā abhāsi.
Tattha vivittanti, janavivittaṃ suññaṃ araññādiṃ. Appanigghosanti, nissaddaṃ saddasaṅghaṭṭanarahitaṃ. Vāḷamiganisevitanti, sīhabyagghadīpivāḷamigehi caritaṃ. Imināpi janavivekaṃyeva dasseti pantasenāsanabhāvadīpanato. Senāsananti, sayituṃ āsayituñca yuttabhāvena vasanaṭṭhānaṃ idha senāsananti adhippetaṃ. Paṭisallānakāraṇāti, paṭisallānanimittaṃ, nānārammaṇato nivattetvā kammaṭṭhāneyeva cittassa paṭi paṭi sammadeva allīyanatthaṃ.
Evaṃ bhāvanānurūpaṃ senāsanaṃ niddisanto senāsane santosaṃ dassetvā idāni cīvarādīsupi taṃ dassetuṃ 『『saṃkārapuñjā』』tiādi vuttaṃ. Tattha saṃkārapuñjāti saṃkārānaṃ puñjaṃ saṃkārapuñjaṃ, tato kacavaraṭṭhānā. Āhatvāti āharitvā. Tatoti tathā āhaṭacoḷakkhaṇḍehi. Karaṇe hi idaṃ nissakkavacanaṃ lūkhanti satthalūkharajanalūkhādinā lūkhaṃ avaṇṇāmaṭṭhaṃ. Dhāreyyāti nivāsanādivasena parihareyya, etena cīvarasantosaṃ vadati.
Nīca manaṃ karitvānāti 『『antamidaṃ, bhikkhave, jīvikāna』』ntiādikaṃ (itivu. 91; saṃ. ni. 3.80) sugatovādaṃ anussaritvā nihatamānadappaṃ cittaṃ katvā. Sapadānanti gharesu avakhaṇḍarahitaṃ; anugharanti attho. Tenāha 『『kulā kula』』nti. Kulā kulanti kulato kulaṃ, kulānupubbiyā gharapaṭipāṭiyāti attho. Piṇḍikāyāti missakabhikkhāya, iminā piṇḍapātasantosaṃ vadati. Guttadvāroti supihitacakkhādidvāro. Susaṃvutoti hatthakukkuccādīnaṃ abhāvena suṭṭhu saṃvuto.
Lūkhenapi vāti apisaddo samuccaye, vā-saddo vikappe. Ubhayenapi lūkhenapi appenapi yena kenaci sulabhena itarītarena santusse samaṃ sammā tusseyya. Tenāha 『『nāññaṃ patthe rasaṃ bahu』』nti. Nāññaṃ patthe rasaṃ bahunti attanā yathāladdhato aññaṃ madhurādirasaṃ bahuṃ paṇītañca na pattheyya na piheyya, iminā gilānapaccayepi santoso dassito hoti. Rasesu gedhavāraṇatthaṃ pana kāraṇaṃ vadanto rasesu anugiddhassa, jhāne na ramatī mano』』ti āha. Indriyasaṃvarampi aparipūrentassa kuto vikkhittacittasamādhānanti adhippāyo.
Evaṃ catūsu paccayesu sallekhapaṭipattiṃ dassetvā idāni avasiṭṭhakathāvatthūni dassetuṃ 『『appiccho cevā』』tiādi vuttaṃ. Tattha appicchoti, aniccho catūsu paccayesu icchārahito, tena catubbidhapaccayesu taṇhuppādavikkhambhanamāha. Santuṭṭhoti, catūsu paccayesu yathālābhasantosādinā santuṭṭho. Yo hi –
『『Atītaṃ nānusoceyya, nappajappeyyanāgataṃ;
Paccuppannena yāpeyya, so 『santuṭṭho』ti pavuccatī』』ti.
Pavivittoti gaṇasaṅgaṇikaṃ pahāya kāyena pavivitto vūpakaṭṭho. Cittavivekādike hi parato vakkhati. Vaseti sabbattha yojetabbaṃ. Moneyyadhammasamannāgamena muni. Asaṃsaṭṭhoti dassanasavanasamullapanasambhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭho yathāvuttasaṃsaggarahito. Ubhayanti, gahaṭṭhehi anāgārehi cāti ubhayehipi asaṃsaṭṭho. Karaṇe hi idaṃ paccattavacanaṃ.
Attānaṃ dassaye tathāti ajaḷo amūgopi samāno yathā jaḷo vā mūgo vā, tathā attānaṃ dasseyya, etena pāgabbiyappahānamāha. Jaḷo va mūgo vāti ca gāthāsukhatthaṃ rassattaṃ kataṃ, samuccayattho ca vāsaddo. Nātivelaṃ sambhāseyyāti ativelaṃ atikkantapamāṇaṃ na bhāseyya, mattabhāṇī assāti attho. Saṅghamajjhamhīti bhikkhusaṅghe, janasamūhe vā.
Na so upavade kañcīti so yathāvuttapaṭipattiko bhikkhu hīnaṃ vā majjhimaṃ vā ukkaṭṭhaṃ vā yaṃkiñci na vācāya upavadeyya. Upaghātaṃ vivajjayeti kāyena upaghātaṃ pariviheṭhanaṃ vajjeyya. Saṃvuto pātimokkhasminti pātimokkhamhi pātimokkhasaṃvarasīle saṃvuto assa, pātimokkhasaṃvarena pihitakāyavāco siyāti attho. Mattaññū cassa bhojaneti pariyesanapaṭiggahaṇaparibhogavissajjanesu bhojane pamāṇaññū siyā.
Suggahītanimittassāti 『『evaṃ me manasi karoto cittaṃ samāhitaṃ ahosī』』ti tadākāraṃ sallakkhento suṭṭhu gahitasamādhinimitto assa. 『『Suggahītanimitto so』』tipi pāṭho, so yogīti attho. Cittassuppādakovidoti evaṃ bhāvayato cittaṃ līnaṃ hoti, 『『evaṃ uddhata』』nti līnassa uddhatassa ca cittassa uppattikāraṇe kusalo assa. Līne hi citte dhammavicayavīriyapītisambojjhaṅgā bhāvetabbā, uddhate passaddhisamādhiupekkhāsambojjhaṅgā. Satisambojjhaṅgo pana sabbattha icchitabbo. Tenāha bhagavā – 『『yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāyā』』tiādi (saṃ. ni. 5.234). Samathaṃ anuyuñjeyyāti samathabhāvanaṃ bhāveyya, anuppannaṃ samādhiṃ uppādeyya, uppannañca yāva vasībhāvappatti, tāva vaḍḍheyya byūheyyāti attho. Kālena ca vipassananti yathāladdhaṃ samādhiṃ nikantiyā apariyādānena hānabhāgiyaṃ ṭhitibhāgiyaṃ vā akatvā nibbedhabhāgiyaṃva katvā kālena vipassanañca anuyuñjeyya. Atha vā kālena ca vipassananti samathaṃ anuyuñjanto tassa thirībhūtakāle saṅkocaṃ anāpajjitvā ariyamaggādhigamāya vipassanaṃ anuyuñjeyya. Yathāha –
『『Atha vā samādhilābhena, vivittasayanena vā;
Bhikkhu vissāsamāpādi, appatto āsavakkhaya』』nti. (dha. pa. 271-272);
Tena vuttaṃ – 『『vīriyasātaccasampanno』』tiādi. Satatabhāvo sātaccaṃ, vīriyassa sātaccaṃ, tena sampanno samannāgato, satatapavattavīriyo, niccapaggahitavīriyoti attho. Yuttayogo sadā siyāti sabbakālaṃ bhāvanānuyutto siyā. Dukkhantanti vaṭṭadukkhassa antaṃ pariyosānaṃ nirodhaṃ nibbānaṃ appatvā vissāsaṃ na eyya na gaccheyya. 『『Ahaṃ parisuddhasīlo jhānalābhī abhiññālābhī vipassanaṃ matthakaṃ pāpetvā ṭhito』』ti vā vissaṭṭho na bhaveyyāti attho.
Evaṃ viharamānassāti, evaṃ vivittasenāsanasevanādinā vipassanāvasena yuttayogatāpariyosānena vidhinā viharantassa. Suddhikāmassāti, ñāṇadassanavisuddhiṃ accantavisuddhiṃ nibbānaṃ arahattañca icchantassa. Saṃsāre bhayassa ikkhato bhikkhuno, kāmāsavādayo sabbe āsavā khīyanti khayaṃ abbhatthaṃ gacchanti, tesaṃ khayagamaneneva saupādisesaanupādisesapabhedaṃ duvidhampi nibbānaṃ adhigacchati pāpuṇāti.
Evaṃ thero tassa bhikkhuno ovādadānāpadesena attanā tathāpaṭipannabhāvaṃ dīpento aññaṃ byākāsi.
Vaṅgantaputtaupasenattheragāthāvaṇṇanā niṭṭhitā.
- (Apara)-gotamattheragāthāvaṇṇanā
Vijāneyya sakaṃ atthantiādikā āyasmato aparassa gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā amhākaṃ bhagavato uppattito puretarameva sāvatthiyaṃ udiccabrāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā, vādamaggaṃ uggahetvā attano vādassa upari uttariṃ vadantaṃ alabhanto tehi tehi viggāhikakathaṃ anuyutto vicarati. Atha amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena yasādike veneyye vinetvā anāthapiṇḍikassa abhiyācanāya sāvatthiṃ upagacchi. Tadā satthu jetavanapaṭiggahe paṭiladdhasaddho satthāraṃ upasaṅkamitvā dhammaṃ sutvā pabbajjaṃ yāci. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ āṇāpesi – 『『bhikkhu, imaṃ pabbājehī』』ti. So tena pabbājiyamāno khuraggeyeva arahattaṃ pāpuṇitvā kosalajanapadaṃ gantvā tattha ciraṃ vasitvā puna sāvatthiṃ paccāgami. Taṃ bahū ñātakā brāhmaṇamahāsālā upasaṅkamitvā payirupāsitvā nisinnā 『『imasmiṃ loke bahū samaṇabrāhmaṇā saṃsāre suddhivādā, tesu katamesaṃ nu kho vādo niyyāniko, kathaṃ paṭipajjanto saṃsārato sujjhatī』』ti pucchiṃsu. Thero tesaṃ tamatthaṃ pakāsento –
587.
『『Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ;
Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhūpagatassa.
588.
『『Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ;
Sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.
589.
『『Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ;
Saṅghe ca cittīkāro, etaṃ samaṇassa patirūpaṃ.
590.
『『Ācāragocare yutto, ājīvo sodhito agārayho;
Cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.
591.
『『Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ;
Adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.
592.
『『Āraññakāni senāsanāni, pantāni appasaddāni;
Bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.
593.
『『Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ;
Saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.
594.
『『Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca;
Lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.
595.
『『Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni;
Aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.
596.
『『Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya;
Vihareyya vippamutto, etaṃ samaṇassa patirūpa』』nti. –
Imā gāthā abhāsi.
Tattha vijāneyya sakaṃ atthanti, viññūjātiko puriso attano atthaṃ yāthāvato vicāretvā jāneyya. Vicārento ca avalokeyyātha pāvacanaṃ idha loke puthusamaṇabrāhmaṇehi sammāsambuddhena ca pavuttaṃ pāvacanaṃ, samayo. Tattha yaṃ niyyānikaṃ, taṃ olokeyya paññācakkhunā passeyya. Ime hi nānātitthiyā samaṇabrāhmaṇā anicce 『『nicca』』nti, anattani 『『attā』』ti, asuddhimaggañca 『『suddhimaggo』』ti micchābhinivesino aññamaññañca viruddhavādā, tasmā nesaṃ vādo aniyyāniko. Sammāsambuddho pana 『『sabbe saṅkhārā aniccā, sabbe dhammā anattā, santaṃ nibbāna』』nti sayambhūñāṇena yathābhūtaṃ abbhaññāya pavedeti, tasmā 『『tassa vādo niyyāniko』』ti satthu sāsanamahantataṃ olokeyyāti attho. Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhūpagatassāti, sāmaññaṃ samaṇabhāvaṃ pabbajjaṃ upagatassa kulaputtassa yaṃ ettha sāsane pabbajitabhāve vā patirūpaṃ yuttarūpaṃ sāruppaṃ assa siyā, tampi apalokeyya.
Kiṃ pana tanti āha 『『mittaṃ idha ca kalyāṇa』』ntiādi. Imasmiṃ sāsane kalyāṇamittaṃ seviyamānaṃ samaṇassa patirūpanti yojanā. Esa nayo itaresupi. Kalyāṇamittañhi nissāya akusalaṃ pajahati, kusalaṃ bhāveti, suddhamattānaṃ pariharati. Sikkhā vipulaṃ samādānanti vipulaṃ sikkhāsamādānaṃ, mahatiyā nibbānāvahāya adhisīlādisikkhāya anuṭṭhānanti attho. Sussūsā ca garūnanti garūnaṃ ācariyupajjhāyādīnaṃ kalyāṇamittānaṃ ovādassa sotukamyatā pāricariyā ca. Etanti kalyāṇamittasevanādi.
Buddhesu sagāravatāti sabbaññubuddhesu 『『sammāsambuddho bhagavā』』ti gāravayogo garucittīkāro. Dhamme apaciti yathābhūtanti ariyadhamme yāthāvato apacāyanaṃ ādarena abhipūjanaṃ. Saṅgheti ariyasaṅghe. Cittīkāroti sakkāro sammānanaṃ. Etanti ratanattayagarukaraṇaṃ.
Ācāragocare yuttoti kāyikavācasikavītikkamanasaṅkhātaṃ anācāraṃ, piṇḍapātādīnaṃ atthāya upasaṅkamituṃ ayuttaṭṭhānabhūtaṃ vesiyādiagocarañca pahāya kāyikavācasikaavītikkamanasaṅkhātena ācārena piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānabhūtena gocarena ca yutto sampanno, sampannaācāragocaroti attho. Ājīvo sodhitoti veḷudānādiṃ buddhapaṭikuṭṭhaṃ anesanaṃ pahāya anavajjuppāde paccaye sevantassa ājīvo sodhito hoti suvisuddho, sodhitattā eva agārayho viññūhi. Cittassa ca saṇṭhapananti yathā cakkhādidvārehi rūpādiārammaṇesu abhijjhādayo nappavattanti, evaṃ diṭṭhe diṭṭhamattādivasena cittassa sammā ṭhapanaṃ. Etanti ācāragocarasampatti ājīvapārisuddhi indriyesu guttadvāratāti etaṃ tayaṃ.
Cārittanti caritvā paripūretabbasīlaṃ. Vārittanti viratiyā akaraṇena paripūretabbasīlaṃ. Iriyāpathiyaṃ pasādaniyanti paresaṃ pasādāvahaṃ ākappasampattinimittaṃ iriyāpathanissitaṃ sampajaññaṃ. Adhicitte ca āyogoti samathavipassanāsu anuyogo bhāvanā.
Āraññakānīti araññe pariyāpannāni. Pantānīti vivittāni.
Sīlanti catupārisuddhisīlaṃ. Heṭṭhā hi bhinditvā vuttaṃ, idha abhinditvā vadati. Bāhusaccanti bahussutabhāvo. So hi bhāvanānuyogassa bahukāro, bojjhaṅgakosallaanuttarasītibhāvaadhicittayuttatādīsu sammā pavicayabahulassa samathavipassanānuyogo sampajjati. Dhammānaṃ pavicayo yathābhūtanti rūpārūpadhammānaṃ aviparītasalakkhaṇato sāmaññalakkhaṇato ca parivīmaṃsā. Iminā adhipaññādhammavipassanamāha. Saccānaṃ abhisamayoti dukkhādīnaṃ ariyasaccānaṃ pariññābhisamayādivasena paṭivedho.
Svāyaṃ saccābhisamayo yathā hoti, taṃ dassetuṃ 『『bhāveyyā』』tiādi vuttaṃ. Tattha bhāveyya ca aniccanti 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277) avibhāgato 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādinā (vibha. 2; saṃ. ni. 3.49) vibhāgato vā sabbasaṅkhāresu aniccasaññaṃ bhāveyya uppādeyya ceva vaḍḍheyya cāti attho. Anattasaññanti, 『『sabbe dhammā anattā』』ti pavattaṃ anattasaññañca bhāveyyāti yojanā. Evaṃ sesesupi. Asubhasaññanti, karajakāye sabbasmimpi vā tebhūmakasaṅkhāre kilesāsucipaggharaṇato 『『asubhā』』ti pavattasaññaṃ. Dukkhasaññāparivārā hi ayaṃ, eteneva cettha dukkhasaññāpi gahitāti veditabbaṃ. Lokamhi ca anabhiratinti sabbaloke tebhūmakesu saṅkhāresu anābhiratisaññaṃ. Etena ādīnavānupassanaṃ nibbidānupassanañca vadati.
Evaṃ pana vipassanābhāvanaṃ anuyutto taṃ ussukkāpento ime dhamme vaḍḍheyyāti dassento 『『bhāveyya ca bojjhaṅge』』ti gāthamāha. Tassattho – bodhiyā satiādisattavidhadhammasāmaggiyā, bodhissa vā taṃsamaṅgino puggalassa aṅgāti bojjhaṅgā, satiādayo dhammā. Te satiādike sattabojjhaṅge, chandaādīni cattāri iddhipādāni, saddhādīni pañcindriyāni, saddhādīniyeva pañca balāni, sammādiṭṭhiādīnaṃ vasena aṭṭhaṅgaariyamaggañca. Ca-saddena satipaṭṭhānāni sammappadhānāni ca gahitānīti sabbepi sattatiṃsappabhede bodhipakkhiyadhamme bhāveyya uppādeyya ceva vaḍḍheyya ca. Tattha yadetesaṃ paṭhamamaggakkhaṇe uppādanaṃ, uparimaggakkhaṇe ca vaḍḍhanaṃ, etaṃ samaṇassa bhikkhuno sāruppanti.
Evaṃ bodhipakkhiyasattatiṃsadhamme bhāvento yathā maggasaccaṃ bhāvanābhisamayavasena abhisameti, evaṃ samudayasaccaṃ pahānābhisamayavasena, nirodhasaccaṃ sacchikiriyābhisamayavasena abhisametīti dassento 『『taṇhaṃ pajaheyyā』』ti osānagāthamāha. Tattha taṇhaṃ pajaheyyāti, kāmataṇhādipabhedaṃ sabbaṃ taṇhaṃ ariyamaggena anavasesato samucchindeyya, monaṃ vuccati ñāṇaṃ, tena samannāgatattā muni. Samūlake āsave padāleyyāti kāmarāgānusayādisamūlake kāmāsavādike sabbepi āsave bhindeyya samucchindeyya. Vihareyya vippamuttoti evaṃ sabbaso kilesānaṃ pahīnattā sabbadhi vimutto sabbūpadhipaṭinissaggaṃ nirodhaṃ nibbānaṃ sacchikatvā vihareyya. Etanti yadetaṃ viharaṇaṃ, etaṃ samaṇassa samitapāpassa bhikkhuno patirūpaṃ sāruppanti attho.
Evaṃ thero samaṇasāruppapaṭipattikittanamukhena sāsanassa niyyānikabhāvaṃ tabbilomato bāhirakasamayassa aniyyānikatañca vibhāvesi. Taṃ sutvā te brāhmaṇamahāsālā sāsane abhippasannā saraṇādīsu patiṭṭhahiṃsu.
(Apara)-gotamattheragāthāvaṇṇanā niṭṭhitā.
Dasakanipātavaṇṇanā niṭṭhitā.
-
Ekādasanipāto
-
Saṃkiccattheragāthāvaṇṇanā
Ekādasanipāte kiṃ tavattho vane tātātiādikā āyasmato saṃkiccattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule paṭisandhiṃ gaṇhi. Tasmiṃ kucchigateyeva mātā byādhitā hutvā kālamakāsi. Tassā susānaṃ netvā jhāpiyamānāya gabbhāsayo na jhāyi. Manussā sūlehi kucchiṃ vijjhantā dārakassa akkhikoṭiṃ pahariṃsu. Te taṃ vijjhitvā aṅgārehi paṭicchādetvā pakkamiṃsu. Kucchipadesopi jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi.
Punadivase āḷāhanaṭṭhānaṃ gatā manussā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā dārakaṃ ādāya gāmaṃ pavisitvā nemittake pucchiṃsu. Nemittakā 『『sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā duggatā bhavissanti. Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī』』ti āhaṃsu. Ñātakā 『『hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtattherassa santike taṃ pabbājessāmā』』ti vatvā saṅkunā chinnakkhikoṭitāya saṃkiccoti vadantā aparabhāge saṃkiccoti vohariṃsu. So sattavassikakāle attano gabbhagatasseva mātu maraṇaṃ, gabbhe ca attano pavattiṃ sutvā saṃvegajāto 『『pabbajissāmī』』ti āha. Ñātakā 『『sādhu, tātā』』ti dhammasenāpatissa santikaṃ netvā, 『『bhante, imaṃ pabbājethā』』ti adaṃsu. Thero taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ patvā tiṃsamattehi bhikkhūhi saddhiṃ araññe viharanto ce corahatthato mocetvā sayampi te core dametvā pabbājetvā aññatarasmiṃ vihāre bahūhi bhikkhūhi saddhiṃ viharanto te vivādapasute disvā 『『aññattha gacchāmī』』ti bhikkhū āpucchi. Ayamettha saṅkhepo, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.saṅkiccasāmaṇeravatthu) āgatanayeneva veditabbo. Atha naṃ aññataro upāsako upaṭṭhātukāmo āsannaṭṭhāne vāsaṃ yācanto –
597.
『『Kiṃ tavattho vane tāta, ujjuhānova pāvuse;
Verambhā ramaṇīyā te, paviveko hi jhāyina』』nti. –
Paṭhamaṃ gāthamāha. Taṃ sutvā thero –
598.
『『Yathā abbhāni verambho, vāto nudati pāvuse;
Saññā me abhikiranti, vivekapaṭisaññutā.
599.
『『Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko;
Uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.
600.
『『Yañca aññe na rakkhanti, yo ca aññe na rakkhati;
Sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.
601.
『『Acchodikā puthusilā, gonaṅgalamigāyutā;
Ambusevālasañchannā, te selā ramayanti maṃ.
602.
『『Vasitaṃ me araññesu, kandarāsu guhāsu ca;
Senāsanesu pantesu, vāḷamiganisevite.
603.
『『『Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino』;
Saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.
604.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
605.
『『Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
606.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
607.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ.
Kālañca paṭikaṅkhāmi, sampajāno patissato』』ti. – imā gāthā abhāsi;
Tattha kiṃ tavattho vaneti kinti liṅgavipallāsena vuttaṃ. Vane ko tavattho, kiṃ payojananti attho. Tātāti daharasāmaṇeratāya naṃ attano puttaṭṭhāne ṭhapetvā ālapati. Ujjuhānova pāvuseti ujjuhāno kira nāma eko pabbato, so pana gahanasañchanno bahusoṇḍikandaro, tahaṃ tahaṃ sandamānasalilo , vassakāle asappāyo, tasmā ujjuhāno vā pabbato etarahi pāvusakāle tava kimatthiyoti attho. Keci panettha 『『ujjuhāno nāma eko sakuṇo sītaṃ na sahati, vassakāle vanagumbe nilīno acchatī』』ti vadanti. Tesaṃ matena ujjuhānassa viya sakuṇassa pāvusakāle ko tava attho vaneti? Verambhā ramaṇīyā teti verambhavātā vāyantā kiṃ te ramaṇīyāti yojanā. Keci 『『verambhā nāma ekā pabbataguhā, pabbhāro』』ti ca vadanti. Tañca ṭhānaṃ gamanāgamanayuttaṃ janasambādharahitaṃ chāyūdakasampannañca, tasmā verambhā ramaṇīyā, vane vasituṃ yuttarūpā. Kasmā? Paviveko hi jhāyinaṃ yasmā tādisānaṃ jhāyīnaṃ yattha katthaci pavivekoyeva icchitabbo, tasmā 『『dūraṃ araññaṭṭhānaṃ agantvā verambhāyaṃ vasa, tātā』』ti vadati. Ayañhettha adhippāyo – yasmā jhāyīnaṃ pavivekakkhame nivāsaphāsuke senāsane laddheyeva jhānādayo sampajjanti, na aladdhe, tasmā na evarūpe sītakāle yattha katthaci vane vasituṃ sakkā, guhāpabbhārādīsu pana sakkāti.
Evaṃ upāsakena vutte thero vanādayo eva maṃ ramentīti dassento 『『yathā abbhānī』』tiādimāha. Tassattho – yathā pāvuse kāle abbhāni valāhakāni verambhavāto nudati khipati nīharati, evameva me cittaṃ vivekapaṭisaññutā saññā abhikiranti vivekaṭṭhānaṃyeva ākaḍḍhanti.
Kiñca ? Apaṇḍaro kāḷavaṇṇo, aṇḍasambhavo aṇḍajo kāko, sīvathikāya susānaṭṭhāne, niketacāriko tameva nivāsanaṭṭhānaṃ katvā vicaraṇako uppādayateva me satiṃ, sandehasmiṃ virāganissitanti, kāyasmiṃ virāgūpasaṃhitaṃ kāyagatāsatikammaṭṭhānaṃ mayhaṃ uppādayatiyeva. Ekadivasaṃ kira thero kākena khajjamānaṃ manussakuṇapaṃ passitvā asubhasaññaṃ paṭilabhi, taṃ sandhāya evamāha. Tena kāye sabbaso chandarāgassa natthitāya vaneyeva vasitukāmomhīti dasseti. Yañcāti ca-saddo samuccayattho, tena aññampi mama araññavāsakāraṇaṃ suṇāhīti dasseti. Yaṃ pabbajitaṃ mettāvihāritāya alobhaniyaparikkhāratāya ca rakkhitabbassa abhāvato aññe sevakādayo na rakkhanti. Yo ca pabbajito aññe kenaci kiñcanapalibodhabhūte na rakkhati tādisānaṃyeva abhāvato. Sa ve bhikkhu sukhaṃ setīti, so bhikkhu samucchinnakilesakāmatāya sabbaso vatthukāmesu anapekkhavā apekkhārahito yattha katthaci sukhaṃ seti. Tassa anusaṅkitaparisaṅkitābhāvato araññamhi gāmamhi sadisamevāti attho.
Idāni pabbatavanādīnaṃ ramaṇīyataṃ vasitapubbatañca dassetuṃ 『『acchodikā』』tiādi vuttaṃ. Tattha vasitaṃ meti, vuṭṭhapubbaṃ mayā. Vāḷamiganiseviteti, sīhabyagghādīhi vāḷamigehi upasevite vane.
Saṅkappaṃ nābhijānāmīti, ime ye keci pāṇino sattā ususattiādīhi paharaṇehi haññantu māriyantu muṭṭhippahārādīhi vajjhantu bādhīyantu, aññena vā yena kenaci ākārena dukkhaṃ pappontu pāpuṇantūti; evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ nābhijānāmi, micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti.
Idāni 『『pariciṇṇo』』tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro khandhabhāro.
Nābhinandāmimaraṇanti 『『kathaṃ nu kho me maraṇaṃ siyā』』ti maraṇaṃ na icchāmi. Nābhinandāmi jīvitanti 『『kathaṃ nu kho ahaṃ ciraṃ jīveyya』』nti jīvitampi na icchāmi. Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva.
Saṃkiccattheragāthāvaṇṇanā niṭṭhitā.
Ekādasanipātavaṇṇanā niṭṭhitā.
-
Dvādasakanipāto
-
Sīlavattheragāthāvaṇṇanā
Dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, sīlavātissa nāmaṃ ahosi. Taṃ vayappattaṃ rājā ajātasattu māretukāmo caṇḍaṃ mattahatthiṃ āropetvā nānāvidhehi upāyehi upakkamantopi māretuṃ nāsakkhi pacchimabhavikassa arahattaṃ appatvā antarā jīvitantarāyābhāvato. Tassa pavattiṃ disvā bhagavā mahāmoggallānattheraṃ āṇāpesi – 『『sīlavakumāraṃ ānehī』』ti. Thero iddhibalena saddhiṃ hatthinā taṃ ānesi. Kumāro hatthito oruyha bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Bhagavā tassa ajjhāsayānurūpaṃ dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā kosalaraṭṭhe vasati. Atha naṃ ajātasattu 『『mārethā』』ti purise āṇāpesi. Te therassa santikaṃ gantvā ṭhitā therena kathitaṃ dhammakathaṃ sutvā sañjātasaṃvegā pasannacittā hutvā pabbajiṃsu. Thero tesaṃ –
608.
『『Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ.
Sīlañhi sabbasampattiṃ, upanāmeti sevitaṃ.
609.
『『Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;
Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ.
610.
『『Sīlavā hi bahū mitte, saññamenādhigacchati;
Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.
611.
『『Avaṇṇañca akittiñca, dussīlo labhate naro;
Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.
612.
『『Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;
Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.
613.
『『Velā ca saṃvaraṃ sīlaṃ, cittassa abhihāsanaṃ;
Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.
614.
『『Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;
Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.
615.
『『Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;
Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.
616.
『『Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;
Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.
617.
『『Idheva nindaṃ labhati, peccāpāye ca dummano;
Sabbattha dummano bālo, sīlesu asamāhito.
618.
『『Idheva kittiṃ labhati, pecca sagge ca summano;
Sabbattha sumano dhīro, sīlesu susamāhito.
619.
『『Sīlameva idha aggaṃ, paññavā pana uttamo;
Manussesu ca devesu, sīlapaññāṇato jaya』』nti. –
Imāhi gāthāhi dhammaṃ desesi.
Tattha sīlamevidha sikkhetha, asmiṃ loketi idhāti, nipātamattaṃ, imasmiṃ sattaloke atthakāmo kulaputto cārittavārittādibhedaṃ ādito sīlameva sikkheyya, sikkhanto ca naṃ susikkhitaṃ akhaṇḍādibhāvāpādanena suṭṭhu sikkhitaṃ suparisuddhaṃ paripuṇṇañca katvā sikkheyya. Asmiṃloketi vā imasmiṃ saṅkhāraloke sikkhitabbadhammesu sīlaṃ ādito sikkheyya. Diṭṭhisampattiyāpi sīlassa patiṭṭhābhāvato āha 『『sīlaṃ hī』』tiādi. Tattha hīti kāraṇavacanaṃ. Yasmā sīlaṃ sevitaṃ paricitaṃ rakkhitaṃ manussasampatti, dibbasampatti, nibbānasampattīti etaṃ sabbasampattiṃ taṃsamaṅgino sattassa upanāmeti āvahati.
Sīlaṃ sabbasampattiṃ upanāmetīti saṅkhepato vuttamatthaṃ vitthārato dassento 『『sīlaṃ rakkheyyā』』tiādimāha. Tattha rakkheyyāti gopeyya. Pāṇātipātādito hi viramanto vattapaṭivattañca pūrento paṭipakkhābhibhavanato taṃ rakkhati nāma. Medhāvīti paññavā, idaṃ tassa rakkhanupāyadassanaṃ ñāṇabalena hissa samādānaṃ avikopanañca hoti. Patthayānoti icchanto. Tayo sukheti tīṇi sukhāni. Sukhanimittaṃ vā 『『sukha』』nti adhippetaṃ. Pasaṃsanti kittiṃ, viññūhi vā pasaṃsanaṃ. Vittilābhanti tuṭṭhilābhaṃ. 『『Vittalābha』』nti ca paṭhanti, dhanalābhanti attho. Sīlavā hi appamattatāya mahantaṃ bhogakkhandhaṃ adhigacchati. Peccāti kālaṅkatvā. Sagge pamodananti devaloke iṭṭhehi kāmaguṇehi, modanañca patthayamānoti sambandho. Idhaloke pasaṃsaṃ vittilābhaṃ paraloke dibbasampattiyā modanañca icchanto sīlaṃ rakkheyyāti yojanā.
Saññamenāti kāyādīnaṃ saṃyamena. Saṃyato hi kāyaduccaritādīhi kañci aviheṭhento abhayadānaṃ dadanto piyamanāpatāya mittāni ganthati. Dhaṃsateti apeti. Pāpamācaranti pāṇātipātādipāpakammaṃ karonto. Dussīlañhi puggalaṃ atthakāmā sattā na bhajanti, aññadatthu parivajjenti.
Avaṇṇanti aguṇaṃ, sammukhā garahaṃ vā. Akittinti, ayasaṃ asilokaṃ. Vaṇṇanti guṇaṃ. Kittinti silokaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā thomanaṃ.
Ādīti mūlaṃ. Sīlañhi kusalānaṃ dhammānaṃ ādi. Yathāha – 『『tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha』』nti (saṃ. ni. 5.369). Patiṭṭhāti adhiṭṭhānaṃ. Sīlañhi sabbesaṃ uttarimanussadhammānaṃ patiṭṭhā. Tenāha – 『『sīle patiṭṭhāyā』』tiādi (saṃ. ni. 1.23; 192; peṭako. 22; mi. pa. 2.1.9). Kalyāṇānañca mātukanti samathavipassanādīnaṃ kalyāṇadhammānaṃ mātubhūtaṃ , janakanti, attho. Pamukhaṃ sabbadhammānanti, sabbesaṃ pāmojjādīnaṃ anavajjadhammānaṃ pamukhaṃ mukhabhūtaṃ, pavattidvāranti attho. Tasmāti ādibhāvādito. Visodhayeti akkhaṇḍādibhāvena sampādeyya.
Velāti duccaritehi anatikkamanīyaṭṭhena velā, sīmāti attho . Velāyati vā dussilyaṃ calayati viddhaṃsetīti velā. Saṃvaraṃ sīlaṃ kāyaduccaritādīnaṃ uppattidvārassa pidahanato. Abhihāsananti tosanaṃ avippaṭisārahetutāya cittassābhippamodanato. Titthañca sabbabuddhānanti sāvakabuddhā, paccekabuddhā, sammāsambuddhāti sabbesaṃ buddhānaṃ kilesamalappavāhane nibbānamahāsamuddāvagāhaṇe ca titthabhūtañca.
Sīlaṃ balaṃ appaṭimanti mārasenappamaddane asadisaṃ balaṃ senāthāmo ca. Āvudhamuttamanti saṃkilesadhammānaṃ chedane uttamaṃ paharaṇaṃ. Guṇasarīropasobhanaṭṭhena ābharaṇaṃ. Seṭṭhanti sabbakālaṃ uttamaṃ dabbañca. Sapāṇaparittānato kavacamabbhutaṃ. 『『Abbhida』』nti ca paṭhanti, abhejjanti attho.
Apāyamahoghātikkamane saṃsāramahoghātikkamane ca kilesehi asaṃsīdanaṭṭhena setu. Mahesakkhoti mahabbalo. Gandho anuttaroti paṭivātaṃ sabbadisāsu vāyanato anuttaro gandho sabbajanamanoharattā. Tenāha 『『yena vāti disodisa』』nti yena sīlagandhena taṃsamaṅgī disodisaṃ sabbā disā vāyati. 『『Disodisā』』tipi pāḷi, dasa disāti attho.
Sambalamevagganti sambalaṃ nāma puṭabhattaṃ. Yathā puṭabhattaṃ gahetvā maggaṃ gacchanto puriso antarāmagge jighacchādukkhena na kilamati, evaṃ sīlasampannopi suddhaṃ sīlasambalaṃ gahetvā saṃsārakantāraṃ paṭipanno gatagataṭṭhāne na kilamatīti sīlaṃ aggaṃ sambalaṃ nāma. Tathā sīlaṃ pātheyyamuttamaṃ corādīhi asādhāraṇattā tattha tattha icchitabbasampattinipphādanato ca. Atikkāmento taṃ taṃ ṭhānaṃ yathicchitaṭṭhānaṃ vā vāheti sampāpetīti ativāho, yānaṃ. Kenaci anupaddutaṃ hutvā icchitaṭṭhānappattihetutāya sīlaṃ seṭṭhaṃ ativāho. Yenāti yena ativāhena yāti disodisanti agatiṃ gatiñcāpi taṃ taṃ disaṃ sukheneva gacchati.
Idheva nindaṃ labhatīti idhalokepi dummano rāgādīhi dūsitacitto 『『dussīlo pāpadhammo』』ti nindaṃ garahaṃ labhati. Pecca paralokepi apāye 『『purisattakali avajātā』』tiādinā yamapurisādīhi ca nindaṃ labhati. Na kevalaṃ nindameva labhati, atha kho sabbattha dummano bālo idhaloke duccaritacaraṇena dūsitacitto paraloke kammakāraṇādivasena dukkhuppattiyāti sabbattha bālo dummano hoti. Kathaṃ? Sīlesu asamāhito sammā sīlesu na ṭhapitacitto appatiṭṭhitacitto.
Idheva kittiṃ labhatīti idhalokepi sumano 『『sappuriso sīlavā kalyāṇadhammo』』ti kittiṃ labhati. Pecca paralokepi sagge 『『ayaṃ sappuriso sīlavā kalyāṇadhammo. Tathā hi devānaṃ sahabyataṃ upapanno』』tiādinā kittiṃ labhati. Na kevalaṃ kittimeva labhati, atha kho dhīro dhitisampanno sīlesu suṭṭhu samāhito appitacitto supatiṭṭhitacitto sabbattha idhaloke sucaritacaraṇena, paraloke sampattipaṭilābhena sumano somanassappatto hoti. Sīlameva idha agganti duvidhaṃ sīlaṃ lokiyaṃ lokuttaranti. Tattha lokiyaṃ tāva kāmaloke khattiyamahāsālādīsu, devaloke brahmaloke ca upapattivisesaṃ āvahati, lābhībhāvādikassa ca kāraṇaṃ hoti. Lokuttaraṃ pana sakalampi vaṭṭadukkhaṃ atikkāmetīti sīlaṃ aggameva. Tathā hi vuttaṃ –
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 1.8.75);
Ākaṅkheyya ce, bhikkhave, bhikkhu – 『『lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti (ma. ni. 1.65), 『『sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65), 『『ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā』』ti (a. ni. 8.35; dī. ni. 3.337) ca.
Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhavato paṭṭhāya saṃsāradukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti 『『paññavā pana puggalo uttamo paramo seṭṭhoyevā』』ti puggalādhiṭṭhānena paññāya eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhabhāvaṃ kiccato dassento 『『sīlapaññāṇato jaya』』nti āha. Jayanti ca liṅgavipallāso daṭṭhabbo, ahūti vā vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo. Na hi sīlena vinā paññā sambhavati, paññāya ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakañcetaṃ. Vuttañhi 『『sīlaparidhotā paññā, paññāparidhotaṃ sīla』』nti (dī. ni. 1.317) manussesu ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti, samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato, paññāpakkhiko vā bhāvetabbato sīlādhiṭṭhānato ca.
Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādiguṇatādīpanena aññaṃ byākāsi.
Sīlavattheragāthāvaṇṇanā niṭṭhitā.
- Sunītattheragāthāvaṇṇanā
Nīcekulamhītiādikā āyasmato sunītattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā devamanussesu saṃsaranto buddhassa suññakāle kulagehe nibbattitvā vayappatto bālajanehi saddhiṃ kīḷāpasuto hutvā vicaranto ekaṃ paccekabuddhaṃ gāme piṇḍāya carantaṃ disvā, 『『kiṃ tuyhaṃ sabbaso vaṇitasarīrassa viya sakalaṃ kāyaṃ paṭicchādetvā bhikkhācaraṇena, nanu nāma kasivāṇijjādīhi jīvikā kappetabbā? Tāni ce kātuṃ na sakkosi, ghare ghare muttakarīsādīni nīharanto pacchā vatthusodhanena jīvāhī』』ti akkosi. So tena kammena niraye paccitvā tasseva kammassa vipākāvasesena manussalokepi bahūni jātisatāni pupphachaḍḍakakule nibbattitvā tathā jīvikaṃ kappesi. Imasmiñca buddhuppāde pupphachaḍḍakakule eva nibbatto ukkārasodhanakammena jīvikaṃ kappeti ghāsacchādanamattampi alabhanto.
Atha bhagavā pacchimayāme buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya buddhacakkhunā lokaṃ volokento sunītassa hadayabbhantare ghaṭe padīpaṃ viya pajjalantaṃ arahattūpanissayaṃ disvā vibhātāya rattiyā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya paviṭṭho. Yassaṃ vīthiyaṃ sunīto ukkārasodhanakammaṃ karoti, taṃ vīthiṃ paṭipajji. Sunītopi tattha tattha vighāsuccārasaṅkārādikaṃ rāsiṃ katvā piṭakesu pakkhipitvā kājenādāya pariharanto bhikkhusaṅghaparivutaṃ satthāraṃ āgacchantaṃ disvā sārajjamāno sambhamākulahadayo gamanamaggaṃ nilīyanokāsañca alabhanto kājaṃ bhittipasse ṭhapetvā ekena passena anupavisanto viya bhittiṃ allīno pañjaliko aṭṭhāsi. 『『Bhittichiddena apakkamitukāmo ahosī』』tipi vadanti.
Satthā tassa samīpaṃ patvā 『『ayaṃ attano kusalamūlasañcoditaṃ upagataṃ maṃ sārajjamāno jātiyā kammassa ca nihīnatāya sammukhībhāvampi lajjati, handassa vesārajjaṃ uppādessāmī』』ti karavīkarutamañjunā sakalanagaraninnādavara-gambhīrena brahmassarena 『『sunītā』』ti ālapitvā 『『kiṃ imāya dukkhajīvikāya pabbajituṃ sakkhissatī』』ti āha. Sunīto tena satthu vacanena amatena viya abhisitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento 『『bhagavā, sace mādisāpi idha pabbajjaṃ labhanti, kasmāhaṃ na pabbajissāmi, pabbājetha maṃ bhagavā』』ti āha . Satthā 『『ehi, bhikkhū』』ti āha. So tāvadeva ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā iddhimayapattacīvaradharo vassasaṭṭhikatthero viya hutvā satthu santike aṭṭhāsi. Bhagavā taṃ vihāraṃ netvā kammaṭṭhānaṃ ācikkhi. So paṭhamaṃ aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Taṃ sakkādayo devā brahmāno ca upasaṅkamitvā namassiṃsu. Tena vuttaṃ –
『『Tā devatā sattasatā uḷārā, brahmā ca indo upasaṅkamitvā;
Ājānīyaṃ jātijarābhibhūtaṃ, sunītaṃ namassanti pasannacittā』』tiādi.
Bhagavā taṃyeva devasaṅghapurakkhataṃ disvā sitaṃ katvā pasaṃsanto 『『tapena brahmacariyenā』』ti gāthāya dhammaṃ desesi. Atha naṃ sambahulā bhikkhū sīhanādaṃ nadāpetukāmā, 『『āvuso sunīta, kasmā kulā tvaṃ pabbajito, kathaṃ vā pabbajito, kathañca saccāni paṭivijjhī』』ti pucchiṃsu. So taṃ sabbaṃ pakāsento –
620.
『『Nīce kulamhi jātohaṃ, daliddo appabhojano;
Hīnakammaṃ mamaṃ āsi, ahosiṃ pupphachaḍḍako.
621.
『『Jigucchito manussānaṃ, paribhūto ca vambhito;
Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.
622.
『『Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;
Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.
623.
『『Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;
Mameva anukampāya, aṭṭhāsi purisuttamo.
624.
『『Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;
Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.
625.
『『Tato kāruṇiko satthā, sabbalokānukampako;
『Ehi bhikkhū』ti maṃ āha, sā me āsūpasampadā.
- 『『Sohaṃ eko araññasmiṃ, viharanto atandito.
Akāsiṃ satthu vacanaṃ, yathā maṃ ovadī jino.
627.
『『Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;
Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ;
Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
628.
『『Tato ratyāvivasāne, sūriyuggamanaṃ pati; (Jā. 1.11.79);
Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.
629.
『『Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.
630.
『『Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;
Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.
631.
『『Tapena brahmacariyena, saṃyamena damena ca;
Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama』』nti. –
Imāhi gāthāhi sīhanādaṃ nadi.
Tattha nīceti lāmake sabbanihīne. Uccanīcabhāvo hi nāma sattānaṃ upādāyupādāya, ayaṃ pana sabbanihīne pukkusakule uppannataṃ dassento 『『nīce kulamhi jāto』』ti āha. Tena vuttaṃ – 『『nīceti lāmake sabbanihīne』』ti. Daliddoti duggato, daliddāpi keci kadāci ghāsacchādanassa lābhino, akasiravuttino honti, ahaṃ pana sabbakālaṃ kasiravuttitāya hīno uddhanaṃ upaṭṭhapitaukkhaliko dassanayuttaṃ thevakampi apassiṃ yevāti dassento 『『appabhojano』』ti āha. Nīcakulikā daliddāpi keci anīcakammājīvā honti, mayhaṃ pana na tathāti dassento āha 『『hīnakammaṃ mamaṃ āsī』』ti. Kīdisanti ce? Ahosiṃ pupphachaḍḍako, hatthavikalassa hatthavāti viya upacāravasenāyaṃ imassa samaññā ahosi yadidaṃ 『『pupphachaḍḍako』』ti. Milātapupphasantharavaṇṇatāya vā ukkārabhūmiyā evaṃ vutto.
Jigucchitoti jātiyā ceva kammunā ca hīḷito. Manussānanti manussehi. Paribhūtoti avaññāto. Vambhitoti khuṃsito. Nīcaṃ manaṃ karitvānāti aññe manusse sineruṃ viya ukkhipitvā tesaṃ pādapaṃsutopi attānaṃ nihīnaṃ katvā pavattiyā nīcaṃ nihīnaṃ manaṃ katvā. Vandissaṃbahukaṃ jananti puthumahājanaṃ diṭṭhadiṭṭhakāle vandiṃ sirasi añjaliṃ karonto paṇāmiṃ.
Athāti adhikārantaradīpane nipāto. Addasāsinti addakkhiṃ. Magadhānanti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhiyā 『『magadhāna』』nti vutto, magadhajanapadassāti attho. Puruttamanti uttamaṃ nagaraṃ.
Byābhaṅginti kājaṃ. Pabbajjaṃ ahamāyācinti, 『『sunīta, pabbajituṃ sakkhissasī』』ti satthārā okāse kate ahaṃ pabbajjaṃ ayāciṃ. Āsūpasampadāti 『『ehi, bhikkhū』』ti satthu vacanamattena āsi upasampadā. Yathā maṃ ovadīti 『『evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāvehī』』ti yathā maṃ ovadi, tathā satthuno vacanaṃ akāsiṃ paṭipajjiṃ. Rattiyātiādi tassā paṭipattiyā rasadassanaṃ. Tattha pubbenivāsañāṇaṃ anāgataṃsañāṇañca bahukiccanti 『『paṭhamaṃ yāmaṃmajjhimaṃ yāma』』nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Na tathā āsavakkhayañāṇaṃ ekābhisamayavasena pavattanatoti 『『pacchime yāme』』ti bhummavasena vuttanti daṭṭhabbaṃ. Indoti sakko devarājā. Brahmāti mahābrahmā. Indabrahmaggahaṇena aññesaṃ kāmadevānaṃ brahmūnañca āgamanaṃ vuttamevāti daṭṭhabbaṃ. Ukkaṭṭhaniddeso hesa yathā 『『rājā āgato』』ti. Namassiṃsūti kāyena vācāya ca namakkāraṃ akaṃsu.
Tattha kāyena kataṃ namakkāraṃ dassento 『『pañjalī』』ti vatvā vācāya kataṃ dassetuṃ 『『namo te』』tiādi vuttaṃ. Devasaṅghapurakkhatanti devaggahaṇena upapattidevabhāvato brahmānopi gahitā. Sitaṃ pātukaritvānāti attano ovādassa mahapphalataṃ devabrahmūnañca guṇasampattiṃ nissāya satthā sitaṃ pātvākāsi. Pātukaronto ca na aññe viya dante vidaṃseti, mukhādhānaṃ pana thokaṃ vivarati, tattakena ca abhibhūtadibbaphalikamuttarasmiyo avahasitatārakāsasimarīciyo susukkadāṭhasambhavā ghanarasmiyo nikkhamitvā tikkhattuṃ satthu mukhaṃ padakkhiṇaṃ karonti, taṃ disvā pacchato gacchantāpi satthā sitaṃ pātvākāsīti sañjānanti.
Tapenāti indriyasaṃvarena, 『『dhutadhammasamādānenā』』ti keci. Saṃyamenāti sīlena. Damenāti paññāya. Brahmacariyenāti avasiṭṭhaseṭṭhacariyāya. Etenāti yathāvuttena tapādinā. Brāhmaṇo hoti bāhitapāpabhāvato. Etanti tapādi yathāvuttaṃ. Brāhmaṇamuttamanti uttamaṃ brāhmaṇaṃ, brāhmaṇesu vā uttamaṃ sabbaseṭṭhaṃ, ahūti vacanaseso. Brāhmaṇanti vā brahmaññamāha, evaṃ uttamaṃ brahmaññaṃ, na jaccādīti adhippāyo. Na hi jātikulapadesagottasampattiādayo ariyabhāvassa kāraṇaṃ, adhisīlasikkhādayo eva pana kāraṇaṃ. Tenāha –
『『Yathā saṅkāraṭhānasmiṃ, ujjhitasmiṃ mahāpathe;
Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.
『『Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;
Atirocati paññāya, sammāsambuddhasāvako』』ti. (dha. pa. 58-59);
Evaṃ thero tehi bhikkhūhi pucchitamatthaṃ imāhi gāthāhi vissajjento sīhanādaṃ nadīti.
Sunītattheragāthāvaṇṇanā niṭṭhitā.
Dvādasakanipātavaṇṇanā niṭṭhitā.
-
Terasanipāto
-
Soṇakoḷivisattheragāthāvaṇṇanā
Terasanipāte yāhu raṭṭhetiādikā āyasmato soṇassa koḷivisassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacini. Ayaṃ kira anomadassissa bhagavato kāle mahāvibhavo seṭṭhi hutvā upāsakehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā pasannamānaso satthu caṅkamanaṭṭhāne sudhāya parikammaṃ kāretvā nānāvaṇṇehi pupphehi santharitvā upari nānāvirāgavatthehi vitānaṃ bandhāpesi, tathā satthu bhikkhusaṅghassa ca dīghasālaṃ kāretvā niyyādesi. So tena puññakammena devamanussesu saṃsaranto padumuttarassa bhagavato kāle haṃsavatīnagare seṭṭhikule nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ āraddhavīriyānaṃ aggaṭṭhāne ṭhapentaṃ disvā, sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ mahādānaṃ pavattetvā paṇidhānamakāsi. Satthāpi tassa patthanāya samijjhanabhāvaṃ disvā byākaritvā pakkāmi.
Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva gato. Sopi kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle campānagare usabhaseṭṭhissa gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa jātadivase sakalanagare mahāsakkārasampanno ahosi, tassa pubbe paccekabuddhassa satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi, tenassa soṇoti nāmaṃ akaṃsu. Mahatā parivārena vaḍḍhati , tassa hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, satavihatakappāsassa viya samphasso pādatalesu maṇikuṇḍalāvaṭṭavaṇṇāni lomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāretvā nāṭakāni upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya paṭivasati.
Atha amhākaṃ satthari sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya viharante bimbisāraraññā pakkosāpito asītiyā gāmikasahassehi saddhiṃ rājagahaṃ āgato, satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā sāsane pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā, janasaṃsaggapariharaṇatthaṃ sītavane vasanto 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvā samaṇadhammaṃ kātuṃ vaṭṭatī』』ti ṭhānacaṅkamameva adhiṭṭhāya, padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhahitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto, 『『evaṃ vāyamantopi ahaṃ maggaṃ vā phalaṃ vā nibbattetuṃ na sakkomi, kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjissāmi, puññāni ca karissāmī』』ti cintesi. Satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇattheropi satthu sammukhā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.5.25-53) –
『『Anomadassissa munino, lokajeṭṭhassa tādino;
Sudhāya lepanaṃ katvā, caṅkamaṃ kārayiṃ ahaṃ.
『『Nānāvaṇṇehi pupphehi, caṅkamaṃ santhariṃ ahaṃ;
Ākāse vitānaṃ katvā, bhojayiṃ buddhamuttamaṃ.
『『Añjaliṃ paggahetvāna, abhivādetvāna subbataṃ;
Dīghasālaṃ bhagavato, niyyādesimahaṃ tadā.
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Paṭiggahesi bhagavā, anukampāya cakkhumā.
『『Paṭiggahetvāna sambuddho, dakkhiṇeyyo sadevake;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yo so haṭṭhena cittena, dīghasālaṃ adāsi me;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Imassa maccukālamhi, puññakammasamaṅgino;
Sahassayuttassaratho, upaṭṭhissati tāvade.
『『Tena yānenayaṃ poso, devalokaṃ gamissati;
Anumodissare devā, sampatte kulasambhave.
『『Mahārahaṃ byamhaṃ seṭṭhaṃ, ratanamattikalepanaṃ;
Kūṭāgāravarūpetaṃ, byamhaṃ ajjhāvasissati.
『『Tiṃsakappasahassāni, devaloke ramissati;
Pañcavīsati kappāni, devarājā bhavissati.
『『Sattasattatikkhattuñca, cakkavattī bhavissati;
Yasodharasanāmā te, sabbepi ekanāmakā.
『『Dve sampattī anubhotvā, vaḍḍhetvā puññasañcayaṃ;
Aṭṭhavīsatikappamhi, cakkavattī bhavissati.
『『Tatrāpi byamhaṃ pavaraṃ, vissakammena māpitaṃ;
Dasasaddāvivittaṃ taṃ, puramajjhāvasissati.
『『Aparimeyye ito kappe, bhūmipālo mahiddhiko;
Okkāko nāma nāmena, rājā raṭṭhe bhavissati.
『『Soḷasitthisahassānaṃ, sabbāsaṃ pavarā ca sā;
Abhijātā khattiyānī, nava putte janessati.
『『Nava putte janetvāna, khattiyānī marissati;
Taruṇī ca piyā kaññā, mahesittaṃ karissati.
『『Okkākaṃ tosayitvāna, varaṃ kaññā labhissati;
Varaṃ laddhāna sā kaññā, putte pabbājayissati.
『『Pabbājitā ca te sabbe, gamissanti naguttamaṃ;
Jātibhedabhayā sabbe, bhaginīhi vasissare.
『『Ekā ca kaññā byādhīhi, bhavissati parikkhatā;
Mā no jāti pabhijjīti, nikhaṇissanti khattiyā.
『『Khattiyo nīharitvāna, tāya saddhiṃ vasissati;
Bhavissati tadā bhedo, okkākakulasambhavo.
『『Tesaṃ pajā bhavissanti, koḷiyā nāma jātiyā;
Tattha mānusakaṃ bhogaṃ, anubhossatinappakaṃ.
『『Tamhā kāyā cavitvāna, devalokaṃ gamissati;
Tatrāpi pavaraṃ byamhaṃ, labhissati manoramaṃ.
『『Devalokā cavitvāna, sukkamūlena codito;
Āgantvāna manussattaṃ, soṇo nāma bhavissati.
『『Āraddhavīriyo pahitatto, padahaṃ satthu sāsane;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Anantadassī bhagavā, gotamo sakyapuṅgavo;
Visesaññū mahāvīro, aggaṭṭhāne ṭhapessati.
『『Vuṭṭhamhi deve caturaṅgulamhi, tiṇe anileritaaṅgaṇamhi;
Ṭhatvāna yogassa payuttatādino, tatottariṃ pāramatā na vijjati.
『『Uttame damathe danto, cittaṃ me supaṇīhitaṃ;
Bhāro me ohito sabbo, nibbutomhi anāsavo.
『『Aṅgīraso mahānāgo, abhijātova kesarī;
Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena aññābyākaraṇavasena ca –
632.
『『Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū;
Svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū.
633.
『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;
Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.
634.
『『Unnaḷassa pamattassa, bāhirāsassa bhikkhuno;
Sīlaṃ samādhi paññā ca, pāripūriṃ na gacchati.
635.
『『Yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana karīyati;
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
636.
『『Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti, kicce sātaccakārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
637.
『『Ujumaggamhi akkhāte, gacchatha mā nivattatha;
Attanā codayattānaṃ, nibbānamabhihāraye.
638.
『『Accāraddhamhi vīriyamhi, satthā loke anuttaro;
Vīṇopamaṃ karitvā me, dhammaṃ deseti cakkhumā;
Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato.
639.
『『Samathaṃ paṭipādesiṃ, uttamatthassa pattiyā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
640.
『『Nekkhamme adhimuttassa, pavivekañca cetaso;
Abyābajjhādhimuttassa, upādānakkhayassa ca.
641.
『『Taṇhakkhayādhimuttassa, asammohañca cetaso;
Disvā āyatanuppādaṃ, sammā cittaṃ vimuccati.
642.
『『Tassa sammā vimuttassa, santacittassa bhikkhuno;
Katassa paticayo natthi, karaṇīyaṃ na vijjati.
643.
『『Selo yathā ekaghano, vātena na samīrati;
Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
644.
『『Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;
Ṭhitaṃ cittaṃ visaññuttaṃ, vayañcassānupassatī』』ti. – imā gāthā abhāsi;
Tattha yāhu raṭṭhe samukkaṭṭhoti yo ahu ahosi aṅgaraṭṭhe asītiyā gāmikasahassehi bhogasampattiyā issariyasampattiyā ca sammā ativiya ukkaṭṭho seṭṭho. Rañño aṅgassa paddhagūti catūhi saṅgahavatthūhi parisāya rañjanaṭṭhena rañño aṅgādhipatino bimbisārassa parivārabhūto gahapativiseso tassa raṭṭhe kuṭumbiko ahūti yojetabbaṃ. Svājja dhammesu ukkaṭṭhoti so soṇo ajjetarahi lokuttaradhammesu ukkaṭṭho jāto, gihikālepi kehici ukkaṭṭhoyeva hutvā idāni pabbajitakālepi ukkaṭṭhoyeva hotīti attānameva paraṃ viya dasseti. Dukkhassa pāragūti sakalassa vaṭṭadukkhassa pāraṃ pariyantaṃ gato, etena dhammesu ukkaṭṭhoti avisesena vuttaṃ ukkaṭṭhabhāvaṃ viseseti arahattādhigamadīpanato.
Idāni yāya paṭipattiyā dukkhapāragū jāto, aññāpadesena taṃ dassento 『『pañca chinde』』ti gāthamāha. Tassattho – apāyakāmasugatisampāpakāni pañcorambhāgiyāni saṃyojanāni puriso satthena pāde baddharajjukaṃ viya heṭṭhimena maggattayena chindeyya, rūpārūpabhavasampāpakāni pañca uddhambhāgiyāni saṃyojanāni puriso gīvāya baddharajjukaṃ viya aggamaggena jaheyya, chindeyya, tesaṃ pana uddhambhāgiyasaṃyojanānaṃ pahānāya pañca saddhādīni indriyāni uttari bhāvaye bhāveyya. Evaṃbhūto pana bhikkhu rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcannaṃ saṅgānaṃ atikkamanena pañcasaṅgātigo hutvā, kāmogho, bhavogho, diṭṭhogho, avijjoghoti catunnaṃ oghānaṃ tiṇṇattā oghatiṇṇoti vuccati.
Ayañca oghataraṇapaṭipattisīlādīnaṃ pāripūriyāva hoti, sīlādayo ca mānādippahānena pāripūriṃ gacchanti, na aññathāti dassento 『『unnaḷassā』』ti gāthamāha. Tattha unnaḷassāti uggatatucchamānassa. Māno hi unnamanākāravuttiyā tucchabhāvena naḷo viyāti 『『naḷo』』ti vuccati. Pamattassāti sativossaggena pamādaṃ āpannassa. Bāhirāsassāti bāhiresu āyatanesu āsāvato, kāmesu avītarāgassāti attho. Sīlaṃ samādhi paññā ca, pāripūriṃ na gacchatīti tassa sīlādīnaṃ paṭipakkhasevino lokiyopi tāva sīlādiguṇo pāripūriṃ na gacchati, pageva lokuttaro.
Tattha kāraṇamāha 『『yañhi kicca』』ntiādinā. Bhikkhuno hi pabbajitakālato paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññavāso dhutaṅgapariharaṇaṃ bhāvanārāmatāti evamādi kiccaṃ nāma. Yehi pana idaṃ yathāvuttaṃ attano kiccaṃ, taṃ apaviddhaṃ akaraṇena chaḍḍitaṃ. Akiccanti pattamaṇḍanaṃ cīvarakāyabandhanaaṃsabaddhachattupāhanatālavaṇṭadhammakaraṇamaṇḍananti evamādi parikkhāramaṇḍanaṃ paccayabāhuliyanti evamādi bhikkhuno akiccaṃ nāma, taṃ kayirati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ sativossaggena pamattānaṃ cattāropi āsavā vaḍḍhanti.
Yesaṃ pana paññādiguṇo vaḍḍhati, te dassetuṃ 『『yesa』』ntiādi vuttaṃ. Tattha susamāraddhāti suṭṭhu paggahitā. Kāyagatā satīti, kāyānupassanābhāvanā. Akiccaṃ teti te etaṃ pattamaṇḍanādiakiccaṃ. Na sevantīti na karonti. Kicceti, pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike. Sātaccakārinoti satatakārino tesaṃ satiyā avippavāsena satānaṃ sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ, cattāropi āsavā atthaṃ gacchanti parikkhayaṃ abhāvaṃ gacchantīti attho.
Idāni attano santike ṭhitabhikkhūnaṃ ovādaṃ dento 『『ujumaggamhī』』ti gāthamāha. Tattha ujumaggamhi akkhāteti antadvayaparivajjanena kāyavaṅkādippahānena ca ujuke majjhimapaṭipadābhūte ariyamagge satthārā bhāsite. Gacchathāti paṭipajjatha. Mā nivattathāti antarā vosānaṃ māpajjatha. Attanā codayattānanti idha atthakāmo kulaputto apāyabhayapaccavekkhaṇādinā attanāva attānaṃ codento. Nibbānamabhihārayeti, attānaṃ nibbānaṃ abhihareyya upaneyya, yathā naṃ sacchikaroti, tathā paṭipajjeyyāti attho.
Idāni mayāpi evameva paṭipannanti, attano paṭipattiṃ dassetuṃ 『『accāraddhamhī』』tiādi vuttaṃ. Accāraddhamhi vīriyamhīti vipassanaṃ bhāventena mayā samādhinā vīriyaṃ samarasaṃ akatvā ativiya vīriye paggahite. Accāraddhavīriyatā cassa heṭṭhā vuttāyeva. Vīṇopamaṃ karitvā meti āyasmato soṇassa 『『ye kho keci bhagavato sāvakā āraddhavīriyā viharanti. Ahaṃ tesaṃ aññataro, atha ca pana me nānupādāya āsavehi cittaṃ vimuccati, tasmāhaṃ vibbhamissāmī』』ti citte uppanne satthā iddhiyā tassa sammukhe attānaṃ dassetvā 『『kasmā tvaṃ, soṇa, 『vibbhamissāmī』ti cittaṃ uppādesi, kusalo tvaṃ pubbe agāriyabhūto vīṇāya tantissare』』ti pucchitvā tena 『『evaṃ, bhante』』ti vutte 『『taṃ kiṃ maññasi, soṇa? Yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti? No hetaṃ, bhante! Taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti? No hetaṃ, bhante. Taṃ kiṃ maññasi, soṇa, yadā pana te vīṇāya tantiyo neva accāyatā honti, nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti? Evaṃ, bhante. Evameva kho, soṇa, accāraddhavīriyaṃ uddhaccāya saṃvattati, atilīnavīriyaṃ kosajjāya saṃvattati, tasmātiha tvaṃ, soṇa, vīriyasamataṃ adhiṭṭhaha, indriyānañca samataṃ paṭivijjhā』』ti evaṃ vīṇaṃ upamaṃ katvā pavattitena vīṇopamovādena mayhaṃ dhammaṃ desesi. Tassāhaṃ vacanaṃ sutvāti tassa bhagavato vacanaṃ vīṇopamovādaṃ sutvā antarā uppannaṃ vibbhamitukāmataṃ pahāya satthu sāsane rato abhirato vihariṃ.
Viharanto ca samathaṃ paṭipādesiṃ vīriyasamataṃ yojento saddhāpaññānaṃ viya samādhivīriyānaṃ samarasataṃ uppādento jhānādhiṭṭhānaṃ vipassanāsamādhiṃ sampādesiṃ vipassanaṃ ussukkāpesiṃ. Tattha payojanaṃ āha 『『uttamatthassa pattiyā』』ti. Uttamatthassa pattiyāti arahattādhigamāyāti attho.
Idāni yathā paṭipannassa samathavipassanā sampajjiṃsu, taṃ aññāpadesena dassento 『『nekkhamme』』tiādimāha. Tattha nekkhammeti pabbajjādike kāmanissaraṇe. Adhimuttassāti tattha ninnapoṇapabbhārabhāvena yuttappayuttassa, paṭhamaṃ tāva pabbajjābhimukho hutvā kāme pahāya pabbajitvā ca sīlavisodhanaṃ araññavāso dhutaṅgapariharaṇaṃ bhāvanābhiyogoti evamādīsu anavajjadhammesu yuttappayuttassāti attho. Pavivekañca cetasoti cetaso pavivekañca adhimuttassa evaṃ nekkhammādhimuttassa sato catukkapañcakajjhānānaṃ nibbattanena viveke yuttassa payuttassa. Abyābajjhādhimuttassāti abyābajjhe nidukkhatāya adhimuttassa jhānasamāpattiyo nibbattetvā samathasukhe yuttappayuttassa. Upādānakkhayassa cāti catunnampi upādānānaṃ khayante arahatte adhimuttassa. Bhummatthe hi etaṃ sāmivacanaṃ. Taṃ yathādhigataṃ jhānaṃ pādakaṃ katvā arahattādhigamāya vipassanaṃ anuyuñjantassāti attho.
Taṇhakkhayādhimuttassāti taṇhā khīyati etthāti taṇhakkhayo, nibbānaṃ, tasmiṃ adhimuttassa upādiṃ bhayato, anupādiñca khemato dassanena nirodhe ninnapoṇapabbhārassa. Asammohañca cetasoti asammohasampajaññavasena cittassa asammohapavattiṃ sammohasamucchindanena vā cittassa asammohabhūtaṃ ariyamaggaṃ adhimuttassa. Disvā āyatanuppādanti cakkhādīnaṃ āyatanānaṃ yathāsakapaccayehi khaṇe khaṇe uppādaṃ, tappaṭipakkhato nirodhañca vipassanāpaññāsahitāya maggapaññāya disvā dassanahetu sammā cittaṃ vimuccatīti sammā hetunā ñāyena maggapaṭipāṭiyā sabbāsavato cittaṃ vimuccati.
『『Tassa sammā vimuttassā』』tiādīsu ayaṃ saṅkhepattho – tassa vuttanayena sammadeva sabbasaṃkilesato vimuttassa, tato eva accantupasamena santacittassa khīṇāsavabhikkhuno katassa kusalassa akusalassa vā upacayo natthi maggeneva samugghātitattā, pariññādibhedaṃ karaṇīyaṃ na vijjati katakiccattā. Evaṃ bhūtassa yathā ekaghano selo pabbato pakativātena na samīrati na saṃkampati, evaṃ iṭṭhā ca aniṭṭhā ca rūpādayo ārammaṇadhammā tādino tādibhāvappattassa ṭhitaṃ anejaṃ pahīnasabbasokatāya visaṃyuttaṃ cittaṃ nappavedhanti na cālenti. Assa ca ārammaṇadhammassa kālena kālaṃ phalasamāpattiṃ samāpajjitvā vipassanto vayaṃ nirodhaṃ khaṇe khaṇe bhijjanasabhāvaṃ anupassatīti aññaṃ byākāsi.
Soṇakoḷivisattheragāthāvaṇṇanā niṭṭhitā.
Terasanipātavaṇṇanā niṭṭhitā.
-
Cuddasakanipāto
-
Khadiravaniyarevatattheragāthāvaṇṇanā
Cuddasakanipāte yadā ahantiādikā āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti? Kāmañcimassa therassa gāthā heṭṭhā ekakanipāte (theragā. aṭṭha. 1. khadiravaniyattheragāthāvaṇṇanā) āgatā. Tattha panassa attano bhāgineyyesu satijananamattaṃ dassitanti tassā ekakanipāte saṅgaho kato. Imā pana therassa pabbajitakālato paṭṭhāya yāva parinibbānā paṭipattipakāsitā gāthā imasmiṃ cuddasakanipāte saṅgahaṃ āropitā. Tattha aṭṭhuppatti heṭṭhā vuttāyeva. Ayaṃ pana viseso – thero kira arahattaṃ patvā kālena kālaṃ satthu dhammasenāpatippabhūtīnaṃ mahātherānañca upaṭṭhānaṃ gantvā katipāhameva tattha vasitvā khadiravanameva paccāgantvā phalasamāpattisukhena brahmavihārehi ca vītināmeti. Evaṃ gacchante kāle jiṇṇo vuḍḍho vayo anuppatto ahosi. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto antarāmagge sāvatthiyā avidūre araññe vasi. Tena ca samayena corā nagare katakammā ārakkhamanussehi anubandhā palāyantā therassa samīpe gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Manussā anudhāvantā therassa samīpe bhaṇḍaṃ disvā theraṃ bandhitvā 『『coro』』ti saññāya gahetvā rañño dassesuṃ, 『『ayaṃ, deva, coro』』ti. Rājā theraṃ muñcāpetvā, 『『kiṃ, bhante, tumhehi idaṃ corikakammaṃ kataṃ vā, no vā』』ti pucchi. Thero kiñcāpi jātito paṭṭhāya attanā tādisaṃ na katapubbaṃ, taṃ pabbajitato paṭṭhāya pana akatabhāvassa, sabbaso kilesānaṃ samucchinnattā tādisassa karaṇe abhabbatāya pakāsanatthaṃ samīpe ṭhitānaṃ bhikkhūnaṃ rañño ca dhammaṃ desento –
645.
『『Yadā ahaṃ pabbajito, agārasmānagāriyaṃ;
Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.
646.
『『『Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino』;
Saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.
647.
『『Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ;
Anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.
648.
『『Sabbamitto sabbasakho, sabbabhūtānukampako;
Mettacittañca bhāvemi, abyāpajjarato sadā.
649.
『『Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ;
Brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.
650.
『『Avitakkaṃ samāpanno, sammāsambuddhasāvako;
Ariyena tuṇhībhāvena, upeto hoti tāvade.
651.
『『Yathāpi pabbato selo, acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
652.
『『Anaṅgaṇassa posassa, niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
653.
『『Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.
654.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
655.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, sampajāno patissato.
656.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
657.
『『Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
658.
『『Sampādethappamādena, esā me anusāsanī;
Handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī』』ti. – imā gāthā abhāsi;
Tatthāyaṃ apubbapadavaṇṇanā imasmiṃ dīghamantareti, yadā ahaṃ pabbajitomhi, tato paṭṭhāya ayañca me carimakālo, etasmiṃ dīghamantare kāle 『『idaṃ mayhaṃ hotū』』ti abhijjhāvasena vā, 『『ime sattā haññantū』』tiādinā byāpādavasena vā anariyaṃ dosasaṃhitaṃ saṅkappaṃ nābhijānāmīti yojanā.
Mettañcaabhijānāmīti, mijjati siniyhati etāyāti mettā, abyāpādo. Mettā etissā atthīti mettā, mettābhāvanā mettābrahmavihāro, taṃ mettaṃ. Ca-saddena karuṇaṃ muditaṃ upekkhañcāti itarabrahmavihāre saṅgaṇhāti. Abhijānāmīti, abhimukhato jānāmi. Adhigatañhi jhānaṃ paccavekkhato paccavekkhaṇañāṇassa abhimukhaṃ hoti. Kīdisanti āha 『『appamāṇa』』ntiādi. Tañhi yathā buddhena bhagavatā desitaṃ, tathā anodissakapharaṇavasena aparimāṇasattārammaṇatāya appamāṇaṃ. Paguṇabalavabhāvāpādanena suṭṭhu bhāvitattā subhāvitaṃ. Paṭhamaṃ mettā, tato karuṇā, tato muditā, pacchā upekkhāti evaṃ anupubbaṃ anukkamena paricitaṃ āsevitaṃ, bahulīkataṃ abhijānāmīti yojanā.
Sabbesaṃ sattānaṃ mitto, sabbe vā te mayhaṃ mittāti sabbamitto. Mettañhi bhāvento sattānaṃ piyo hoti. Sabbasakhoti, etthāpi eseva nayo. Sabbabhūtānukampakoti, sabbasattānaṃ anuggaṇhanako. Mettacittañca bhāvemīti, mettāya sahitaṃ sampayuttaṃ cittaṃ visesato bhāvemi, vaḍḍhemi, pakāsemi vā akathentepi bhāvanāya ukkaṃsagatabhāvato. 『『Mettaṃ cittañca bhāvemī』』ti vā pāṭho. Tassattho heṭṭhā vuttanayova. Abyāpajjaratoti, abyāpajje sattānaṃ hitūpasaṃhāre abhirato. Sadāti, sabbakālaṃ, tena tattha sātaccakiriyaṃ dasseti.
Asaṃhīranti na saṃhīraṃ, āsannapaccatthikena rāgena anākaḍḍhaniyaṃ. Asaṃkuppanti na kuppaṃ, dūrapaccatthikena byāpādena akopiyaṃ, evaṃbhūtaṃ katvā mama mettacittaṃ āmodayāmi abhippamodayāmi brahmavihāraṃ bhāvemi. Akāpurisasevitanti, kāpurisehi nīcajanehi asevitaṃ, akāpurisehi vā ariyehi buddhādīhi sevitaṃ brahmaṃ seṭṭhaṃ niddosaṃ mettādivihāraṃ bhāvemi vaḍḍhemīti attho.
Evaṃ attuddesavasena pañcahi gāthāhi attano paṭipattiṃ dassetvā idāni taṃ aññāpadesena dassento 『『avitakka』』ntiādinā catasso gāthā abhāsi. Tattha avitakkaṃ samāpannoti, vitakkavirahitaṃ dutiyādijhānaṃ samāpanno, etena thero brahmavihārabhāvanāya aññāpadesena attanā dutiyādijhānādhigamamāha. Yasmā panāyaṃ thero tameva jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā ekāsaneneva arahattaṃ gaṇhi, tasmā tamatthaṃ aññāpadeseneva dassento 『『avitakkaṃ samāpanno』』ti vatvā 『『sammāsambuddhasāvako. Ariyena tuṇhībhāvena, upeto hoti tāvade』』ti āha. Tattha vacīsaṅkhārābhāvato avitakkāvicārā samāpatti 『『ariyo tuṇhībhāvo』』ti vadanti. 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo』』ti (ma. ni. 1.273) pana vacanato yā kāci samāpatti ariyo tuṇhībhāvo nāma. Idha pana catutthajjhānikā aggaphalasamāpatti adhippetā.
Idāni tassādhigatattā lokadhammehi akampanīyataṃ upamāya pakāsento 『『yathāpi pabbato』』ti gāthamāha. Tattha yathāpi pabbato seloti, yathā silāmayo ekaghanaselo pabbato, na paṃsupabbato na missakapabbatoti attho. Acalo suppatiṭṭhitoti, suṭṭhu patiṭṭhitamūlo pakativātehi acalo akampanīyo hoti, tasmā arahattaṃ nibbānañca evaṃ mohakkhayā bhikkhu, pabbatova na vedhatīti mohassa anavasesappahānā, mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo bhikkhu yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati, mohakkhayoti vā yasmā arahattaṃ nibbānañca vuccati , tasmā mohakkhayāti mohakkhayassa hetu nibbānassa arahattassa ca adhigatattā catūsu ariyasaccesu suppatiṭṭhito asamāpannakālepi pabbato viya na vedhati, pageva samāpannakāleti adhippāyo.
Idāni pāpaṃ nāmetaṃ asucisīlo eva samācarati, na ca sucisīlo, sucisīlassa pana taṃ aṇumattampi bhāriyaṃ hutvā upaṭṭhātīti dassento 『『anaṅgaṇassā』』tiādigāthamāha . Tassattho – rāgādiaṅgaṇābhāvato anaṅgaṇassa sabbakālaṃ sucianavajjadhamme eva gavesantassa sappurisassa vālaggamattaṃ kesaggamattaṃ pāpassa lesamattampi sakalaṃ lokadhātuṃ pharitvā ṭhitaṃ abbhamattaṃ hutvā upaṭṭhāti, tasmā na evarūpe kamme mādisā āsaṅkitabbāti adhippāyo.
Yasmā nikkilesesupi andhabālā evarūpe apavāde samuṭṭhāpenti, tasmā atthakāmehi sakkaccaṃ attā rakkhitabboti ovādaṃ dento 『『nagaraṃ yathā』』tiādigāthamāha. Tassattho – yathā pana paccantanagaravāsīhi manussehi paccantaṃ nagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ, uddāpaparikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ guttaṃ karīyati, evaṃ tumhehipi satiṃ upaṭṭhapetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhitaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikāni upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā tesaṃ appavesāya dvārarakkhitaṃ satiṃ appahāya vicarantā attānaṃ gopetha. Kasmā? Khaṇo vo mā upaccagā. Yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ buddhuppādakkhaṇo, manussattabhāvakkhaṇo, majjhimadese uppattikkhaṇo, sammādiṭṭhiyā paṭiladdhakkhaṇo, channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo tumhe mā atikkamatūti.
Evaṃ thero imāya gāthāya sarājikaṃ parisaṃ bhikkhū ca ovaditvā puna maraṇe jīvite ca attano samacittataṃ katakiccatañca pakāsento 『『nābhinandāmi maraṇa』』ntiādimāha. Taṃ heṭṭhā vuttatthameva (theragā. aṭṭha. 2.607).
Evaṃ pana vatvā attano parinibbānakālaṃ upaṭṭhitaṃ disvā saṅkhepeneva nesaṃ ovādaṃ datvā parinibbānaṃ pavedento osānagāthamāha. Tattha sampādethappamādenāti sampādetabbaṃ dānasīlādiṃ appamādena sampādetha, diṭṭhadhammikasamparāyikapabhede gahaṭṭhavatte sīlānurakkhaṇe samathaanuyoge vipassanābhāvanāya ca appamattā hotha. Esā me anusāsanīti dānasīlādīsu na pamajjathāti esā mama anusiṭṭhi ovādo.
Evaṃ sikhāpattaṃ parahitapaṭipattiṃ dīpetvā attahitapaṭipattiyāpi matthakaṃ gaṇhanto 『『handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī』』ti āha. Tattha vippamuttomhi sabbadhīti sabbaso kilesehi bhavehi ca vippamutto amhi, tasmā ekaṃsena parinibbāyissāmīti.
Evaṃ pana vatvā ākāse pallaṅkena nisinno tejodhātuṃ samāpajjitvā pajjalanto anupādisesāya nibbānadhātuyā parinibbāyi.
Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā.
- Godattattheragāthāvaṇṇanā
Yathāpi bhaddotiādikā āyasmato godattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatto. Godattoti nāmena vayappatto pitari kālaṅkate kuṭumbaṃ saṇṭhapento pañcahi sakaṭasatehi bhaṇḍaṃ ādāya aparāparaṃ sañcaritvā vāṇijjena jīvikaṃ kappeti yathāvibhavaṃ puññānipi karoti. So ekadivasaṃ antarāmagge dhure yuttagoṇe vahituṃ asakkonte patite manussesu taṃ vuṭṭhāpetuṃ asakkontesu sayameva gantvā taṃ naṅguṭṭhe gāḷhaṃ vijjhi. Goṇo 『『ayaṃ asappuriso mama balābalaṃ ajānanto gāḷhaṃ vijjhatī』』ti kuddho manussavācāya, 『『bho godatta, ahaṃ ettakaṃ kālaṃ attano balaṃ aniguhanto tuyhaṃ bhāraṃ vahiṃ, ajja pana asamatthabhāvena patitaṃ maṃ ativiya bādhasi, hotu, ito cavitvā nibbattanibbattaṭṭhāne taṃ bādhetuṃ samattho paṭisattu bhaveyya』』nti patthanānurūpena akkosi. Taṃ sutvā godatto 『『evaṃ nāma satte bādhetvā kiṃ imāya jīvikāyā』』ti saṃvegajāto sabbaṃ vibhavaṃ pahāya aññatarassa mahātherassa santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā samāpattisukhena vītināmento ekadivasaṃ attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ ariyagaṇānaṃ lokadhamme ārabbha dhammaṃ kathento –
659.
『『Yathāpi bhaddo ājañño, dhure yutto dhurassaho;
Mathito atibhārena, saṃyugaṃ nātivattati.
660.
『『Evaṃ paññāya ye tittā, samuddo vārinā yathā;
Na pare atimaññanti, ariyadhammova pāṇinaṃ.
661.
『『Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;
Narā dukkhaṃ nigacchanti, tedha socanti māṇavā.
662.
『『Unnatā sukhadhammena, dukkhadhammena conatā;
Dvayena bālā haññanti, yathābhūtaṃ adassino.
663.
『『Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;
Ṭhitā te indakhīlova, na te unnataonatā.
664.
『『Na heva lābhe nālābhe, na yase na ca kittiyā;
Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi ca.
665.
『『Sabbattha te na limpanti, udabinduva pokkhare;
Sabbattha sukhitā dhīrā, sabbattha aparājitā.
666.
『『Dhammena ca alābho yo, yo ca lābho adhammiko;
Alābho dhammiko seyyo, yañce lābho adhammiko.
667.
『『Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;
Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.
668.
『『Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;
Garahāva seyyo viññūhi, yañce bālappasaṃsanā.
669.
『『Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;
Pavivekadukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.
670.
『『Jīvitañca adhammena, dhammena maraṇañca yaṃ;
Maraṇaṃ dhammikaṃ seyyo, yañce jīve adhammikaṃ.
671.
『『Kāmakopappahīnā ye, santacittā bhavābhave;
Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.
672.
『『Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;
Pappuyya paramaṃ santiṃ, parinibbantināsavā』』ti. – imā gāthā abhāsi;
Tattha ājaññoti, usabhājānīyo. Dhure yuttoti, sakaṭadhure yojito. Dhurassahoti, dhuravāho. Gāthāsukhatthañcettha dvisakārato niddeso kato, sakaṭabhāraṃ vahituṃ samatthoti attho. Mathito atibhārenāti, atibhārena garubhārena pīḷito. 『『Maddito』』tipi pāḷi, so evattho. Saṃyuganti, attano khandhe ṭhapitaṃ yugaṃ nātivattati na atikkāmeti, sammā yo uddharitvā dhuraṃ chaḍḍetvā na tiṭṭhati. Evanti yathā so dhorayho attano bhadrājānīyatāya attano dhīravīratāya attano bhāraṃ nātivattati na pariccajati, evaṃ ye vārinā viya mahāsamuddo lokiyalokuttarāya paññāya tittā dhātā paripuṇṇā, te pare nihīnapaññe na atimaññanti, na paribhavanti. Tattha kāraṇamāha 『『ariyadhammova pāṇina』』nti, pāṇinaṃ sattesu ayaṃ ariyānaṃ dhammo yadidaṃ tesaṃ paññāya pāripūriṃ gatattā lābhādinā attānukkaṃsanaṃ viya alābhādinā paresaṃ avambhanaṃ.
Evaṃ paññāpāripūriyā ariyānaṃ sukhavihāraṃ dassetvā tadabhāvato anariyānaṃ dukkhavihāraṃ dassetuṃ 『『kāle』』tiādi vuttaṃ. Tattha kāleti lābhālābhādinā samaṅgībhūtakāle. Kālavasaṃ pattāti lābhādikālassa ca vasaṃ upagatā, lābhādinā somanassitā alābhādinā ca domanassitāti attho. Bhavābhavavasaṃ gatāti bhavassa abhavassa ca vasaṃ upagatā vuddhihāniyo anuvattantā te. Narā dukkhaṃ nigacchanti, tedha socanti māṇavāti te narā 『『māṇavā』』ti laddhanāmā sattā lābhālābhādivasena vuddhihānivasena anurodhapaṭivirodhaṃ āpannā idhaloke socanti, paraloke ca nirayādidukkhaṃ gacchanti pāpuṇantīti attho.
『『Unnatā』』tiādināpi lokadhammavasena sattānaṃ anatthappattimeva dasseti. Tattha unnatā sukhadhammenāti sukhahetunā sukhapaccayena bhogasampattiādinā unnatiṃ gatā, bhogamadādinā mattāti attho. Dukkhadhammena conatāti dukkhahetunā dukkhapaccayena bhogavipattiādinā nihīnataṃ gatā dāliddiyādinā kāpaññataṃ pattā. Dvayenāti yathāvuttena unnationatidvayena lābhālābhādidvayena vā bālaputhujjanā haññanti, anurodhapaṭivirodhavasena vibādhīyanti pīḷiyanti. Kasmā? Yathābhūtaṃ adassino yasmā te dhammasabhāvaṃ yāthāvato nabbhaññaṃsu, pariññātakkhandhā pahīnakilesā ca na honti, tasmāti attho. 『『Yathābhūtaṃ adassanā』』tipi paṭhanti, adassanahetūti attho. Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagūti ye pana ariyā dukkhavedanāya sukhavedanāya majjhattatāvedanāya ca tappaṭibaddhaṃ chandarāgabhūtaṃ sibbiniṃ taṇhaṃ aggamaggādhigamena accagū atikkamiṃsu, te indakhīlo viya vātehi lokadhammehi asampakampiyā ṭhitā, na te unnataonatā, kadācipi unnatā vā onatā vā na honti sabbaso anunayapaṭighābhāvato.
Evaṃ vedanādhiṭṭhānaṃ arahato anupalepaṃ dassetvā idāni lokadhamme vibhajitvā sabbatthakamevassa anupalepaṃ dassento 『『na hevā』』tiādimāha. Tattha lābheti cīvarādīnaṃ paccayānaṃ paṭilābhe. Alābheti tesaṃyeva appaṭilābhe apagame. Na yaseti parivārahāniyaṃ akittiyañca. Kittiyāti parammukhā kittane patthaṭayasatāyaṃ. Nindāyanti sammukhā garahāyaṃ. Pasaṃsāyanti, paccakkhato guṇābhitthavane. Dukkheti dukkhe uppanne. Sukheti etthāpi eseva nayo.
Sabbatthāti sabbasmiṃ yathāvutte aṭṭhavidhepi lokadhamme, sabbattha vā rūpādike visaye te khīṇāsavā na limpanti sabbaso pahīnakilesattā. Yathā kiṃ? Udabinduva pokkhare yathā kamaladale jalabindu allīyitvā ṭhitampi tena na limpati, jalabindunā ca kamaladalaṃ, aññadatthu visaṃsaṭṭhameva, evametepi upaṭṭhite lābhādike, āpāthagate rūpādiārammaṇe ca visaṃsaṭṭhā evaṃ. Tato eva dhīrā paṇḍitā sabbattha lābhādīsu ñāṇamukhena piyanimittānaṃ sokādīnañca abhāvato sukhitā lābhādīhi ca anabhibhavanīyato sabbattha aparājitāva honti.
Idāni lābhālābhādīsu seyyaṃ niddhāretvā dassento 『『dhammenā』』tiādimāha. Tattha dhammena ca alābho yoti yo dhammaṃ rakkhantassa taṃnimittaṃ alābho lābhābhāvo, lābhahāni. Yo ca lābho adhammiko adhammena aññāyena buddhapaṭikuṭṭhena vidhinā uppanno, tesu dvīsu alābho dhammiko dhammāvaho seyyo, yādisaṃ lābhaṃ parivajjantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tādiso alābho pāsaṃsataro atthāvaho. Yañce lābho adhammikoti yo lābho adhammena uppanno, so na seyyoti adhippāyo.
Yasoca appabuddhīnaṃ, viññūnaṃ ayaso ca yoti yo appabuddhīnaṃ duppaññānaṃ vasena puggalassa yaso labbhati, yo ca viññūnaṃ paṇḍitānaṃ vasena ayaso yasahāni. Imesu dvīsu ayasova seyyo viññūnaṃ. Te hissa yathā akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evaṃ yasahāniṃ iccheyyuṃ, tathā ca bhabbajātiko taṃ aguṇaṃ pahāya guṇe patiṭṭheyya. Na yaso appabuddhīnanti duppaññānaṃ vasena yaso seyyo hoti, te hi abhūtaguṇābhibyāhāravasenāpi naṃ uppādeyyuṃ, so cassa idha ceva viññūgarahādinā samparāye ca duggatiyaṃ dukkhaparikkilesādinā anatthāvaho. Tenāha bhagavā – 『『lābho siloko sakkāro, micchāladdho ca yo yaso』』ti (su. ni. 440) 『『sakkāro kāpurisaṃ hantī』』ti (cūḷava. 335; a. ni. 4.68) ca.
Dummedhehīti, nippaññehi. Yañce bālappasaṃsanāti bālehi aviddasūhi yā nāma pasaṃsanā.
Kāmamayikanti vatthukāmamayaṃ, kāmaguṇe paṭicca uppannaṃ. Dukkhañca pavivekiyanti pavivekato nibbattaṃ kāyakilamathavasena pavattaṃ visamāsanupatāpādihetukaṃ kāyikaṃ dukkhaṃ, taṃ pana nirāmisavivaṭṭūpanissayatāya viññūnaṃ pāsaṃsā. Tena vuttaṃ 『『pavivekadukkhaṃ seyyo』』ti.
Jīvitañcaadhammenāti adhammena jīvikakappanaṃ jīvitahetu adhammacaraṇaṃ. Dhammena maraṇaṃ nāma 『『imaṃ nāma pāpaṃ akarontaṃ taṃ māressāmī』』ti kenaci vutte mārentepi tasmiṃ pāpaṃ akatvā dhammaṃ avikopentassa dhammahetumaraṇaṃ dhammikaṃ seyyoti tādisaṃ maraṇaṃ dhammato anapetattā dhammikaṃ saggasampāpanato nibbānupanissayato ca viññūnaṃ pāsaṃsataraṃ. Tathā hi vuttaṃ –
『『Caje dhanaṃ aṅgavarassa hetu, aṅgaṃ caje jīvitaṃ rakkhamāno;
Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto』』ti. (jā. 2.21.470);
Yañce jīve adhammikanti puriso yaṃ dhammato apetaṃ jīvikaṃ jīveyya, taṃ na seveyya viññūhi garahitattā apāyasampāpanato cāti adhippāyo.
Idāni yathāvuttaṃ khīṇāsavānaṃ anupalepaṃ kāraṇato dassento 『『kāmakopapahīnā』』tiādigāthamāha.
Tattha kāmakopapahīnāti ariyamaggena sabbasova pahīnā anurodhapaṭivirodhā. Santacittā bhavābhaveti khuddake ceva mahante ca bhave anavasesapahīnakilesapariḷāhatāya vūpasantacittā. Loketi khandhādiloke. Asitāti taṇhādiṭṭhinissayavasena anissitā. Natthi tesaṃ piyāpiyanti tesaṃ khīṇāsavānaṃ katthaci lābhādike rūpādivisaye ca piyaṃ vā apiyaṃ vā natthi, taṃnimittānaṃ kilesānaṃ sabbaso samucchinnattā.
Idāni yāya bhāvanāya te evarūpā jātā, taṃ dassetvā anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto 『『bhāvayitvānā』』ti osānagāthamāha. Tattha pappuyyāti, pāpuṇitvā. Sesaṃ heṭṭhā vuttanayameva. Imā eva ca gāthā therassa aññābyākaraṇāpi ahesuṃ.
Godattattheragāthāvaṇṇanā niṭṭhitā.
Cuddasakanipātavaṇṇanā niṭṭhitā.
-
Soḷasakanipāto
-
Aññāsikoṇḍaññattheragāthāvaṇṇanā
Soḷasakanipāte esa bhiyyotiādikā āyasmato aññāsikoṇḍaññattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa satthuno sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni katvā satthari parinibbute cetiye patiṭṭhāpiyamāne antocetiye ratanagharaṃ kāresi, cetiyaṃ parivāretvā sahassaratanagghiyāni ca kāresi.
So evaṃ puññāni katvā, tato cavitvā, devamanussesu saṃsaranto vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā, gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā, tattha madhusappisakkarādayo pakkhipitvā, buddhappamukhassa saṅghassa adāsi. Sāligabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati, puthukakāle puthukaggaṃ nāma adāsi. Lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ, koṭṭhagganti; evaṃ ekasasse nava vāre aggadānaṃ nāma adāsi. Tampi sassaṃ atirekataraṃ sampannaṃ ahosi.
Evaṃ yāvajīvaṃ puññāni katvā, tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto, amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ upanītā. So tesu sabbanavako hutvā, mahāpurisassa lakkhaṇanipphattiṃ disvā, 『『ekaṃsena ayaṃ buddho bhavissatī』』ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.
Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuddhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā, lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā, anukkamena bodhisattassa santikaṃ upasaṅkamitvā, chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo vesākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā, abhisambuddho hutvā, sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā, pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā, āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā, tesaṃ dhammacakkapavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) desesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.1.596-612) –
『『Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;
Buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.
『『Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;
Sambuddhaṃ parivāretvā, vandanti pañjalīkatā.
『『Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;
Buddho ayaṃ anuppatto, andhakāratamonudo.
『『Tesaṃ hāsaparetānaṃ, mahānādo avattatha;
Kilese jhāpayissāma, sammāsambuddhasāsane.
『『Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;
Haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Devasaṅghe nisīditvā, imā gāthā abhāsatha.
『『Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;
Idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.
『『Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;
Tamahaṃ kittayissāmi, suṇotha mama bhāsato.
『『Tiṃsakappasahassāni, devarajjaṃ karissati;
Sabbe deve abhibhotvā, tidivaṃ āvasissati.
『『Devalokā cavitvāna, manussattaṃ gamissati;
Sahassadhā cakkavattī, tattha rajjaṃ karissati.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tidasā so cavitvāna, manussattaṃ gamissati;
Agārā pabbajitvāna, chabbassāni vasissati.
『『Tato sattamake vasse, buddho saccaṃ kathessati;
Koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti.
『『Nikkhantenānupabbajiṃ, padhānaṃ sukataṃ mayā;
Kilese jhāpanatthāya, pabbajiṃ, anagāriyaṃ.
『『Abhigantvāna sabbaññū, buddho loke sadevake;
Isināme migāraññe, amatabherimāhani.
『『So dāni patto amataṃ, santipadamanuttaraṃ;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṅghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño』』ti (a. ni. 1.188) etadagge ṭhapesi. So dvīhi aggasāvakehi attani karīyamānaṃ paramanipaccakāraṃ gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha – 『『sādhu me, bhante, ayyo dhammaṃ desetū』』ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatapaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento –
673.
『『Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;
Virāgo desito dhammo, anupādāya sabbaso』』ti. – paṭhamaṃ gāthamāha;
Tattha esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasanti yadipi anekavāraṃ satthu santike dhammaṃ sutvā tattha abhippasanno. Idāni pana tumhehi kathitaṃ nānānayavicittatāya asecanakatāya ca mahārasaṃ dhammaṃ sutvā eso ahaṃ tato bhiyyo pasīdāmi. Virāgo desito dhammo, anupādāya sabbasoti sabbasaṃkilesato sabbasaṅkhārato ca virajjanato virāgajananato virāgo. Tato eva rūpādīsu kañci dhammaṃ anupādāya aggahetvā vimuttisādhanavasena pavattattā sabbaso anupādāya desito.
Evaṃ sakko devarājā therassa desanaṃ thometvā theraṃ abhivādetvā sakaṭṭhānameva gato. Athekadivasaṃ thero micchāvitakkehi abhibhuyyamānānaṃ ekaccānaṃ puthujjanānaṃ cittācāraṃ disvā tappaṭipakkhabhūtañcassa anukkamaṃ anussaritvā, attano ca sabbaso tato vinivattitamānasataṃ āvajjetvā tadatthaṃ dīpetvā –
674.
『『Bahūni loke citrāni, asmiṃ pathavimaṇḍale;
Mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.
675.
『『Rajamuhatañca vātena, yathā meghopasammaye;
Evaṃ sammanti saṅkappā, yadā paññāya passatī』』ti. – dve gāthā abhāsi;
Tattha bahūni loke citrānīti rūpādivasena tatthāpi nīlapītādivasena itthipurisādivasena ca anekāni loke cittavicittāni ārammaṇajātāni. Asmiṃ pathavimaṇḍaleti paccakkhabhūtaṃ manussalokaṃ sandhāya vadati. Mathenti maññe saṅkappanti tajjaṃ purisavāyāmasahitaṃ araṇisahitaṃ viya aggiṃ ayonisomanasikārābhisaṅkhātāni micchāsaṅkappāni mathenti maññe mathentāni viya tiṭṭhanti. Kīdisaṃ? Subhaṃ rāgūpasaṃhitaṃ, kāmavitakkanti attho. So hi subhākāraggahaṇena 『『subho』』ti voharīyati.
Rajamuhatañcavātenāti ca-iti nipātamattaṃ. Yathā gimhānaṃ pacchime māse vātena ūhataṃ uṭṭhitaṃ rajaṃ mahāmegho vassanto upasammaye, vūpasameyya. Evaṃ sammanti saṅkappā, yadā paññāya passatīti yadā ariyasāvako tāni lokacitrāni samudayato, assādato, ādīnavato, nissaraṇato ca yathābhūtaṃ paññāya passati, atha yathā taṃ rajaṃ uhataṃ meghena, evaṃ sammanti paññāya sabbepi micchāsaṅkappā. Na hi uppannāya sammādiṭṭhiyā micchāsaṅkappā patiṭṭhaṃ labhanti. Yathā pana paññāya passati, taṃ dassento –
676.
『『Sabbe saṅkhārā aniccāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
677.
『『Sabbe saṅkhārā dukkhāti…pe… esa maggo visuddhiyā.
678.
『『Sabbe dhammā anattāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti. –
Tisso gāthā abhāsi.
Tattha sabbe saṅkhārāti chaḷārammaṇasaṅgahā sabbe tebhūmakā pañcakkhandhā. Aniccāti 『『ādimajjhaantavantato, aniccantikato, tāvakālikato, tattha tattha bhijjanato na niccā』』ti yadā vipassanāpaññāya passati. Atha nibbindati dukkheti atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādividhinā saccāni paṭivijjhati. Esa maggo visuddhiyāti esa yathāvutto vipassanāvidhi ñāṇadassanavisuddhiyā, accantavisuddhiyā ca maggo adhigamupāyo.
Dukkhāti sappaṭibhayato, udayabbayasampaṭipīḷanato, dukkhamato, sukhapaṭikkhepato ca dukkhā. Sesaṃ vuttanayameva.
Sabbe dhammā anattāti sabbepi catubhūmakā dhammā anattā. Idha pana tebhūmakadhammāva gahetabbā. Te hi asārato, avasavattanato, suññato, attapaṭikkhepato ca anattāti vipassitabbā. Sesaṃ purimasadisameva.
Evaṃ vipassanāvidhiṃ dassetvā tena vidhinā katakiccaṃ attānaṃ aññaṃ viya katvā dassento –
679.
『『Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;
Pahīnajātimaraṇo, brahmacariyassa kevalī.
680.
『『Oghapāso daḷhakhilo, pabbato duppadālayo;
Chetvā khilañca pāsañca, selaṃ bhetvāna dubbhidaṃ;
Tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā』』ti. –
Gāthādvayamāha.
Tattha buddhānubuddhoti buddhānaṃ anubuddho, sammāsambuddhehi bujjhitāni saccāni tesaṃ desanānusārena bujjhatīti attho. Thirehi asekkhehi sīlasārādīhi samannāgatoti, thero. Koṇḍaññoti gottakittanaṃ. Tibbanikkamoti daḷhavīriyo, thiraparakkamo. Jātimaraṇānaṃ pahīnakāraṇattā pahīnajātimaraṇo. Brahmacariyassa kevalīti maggabrahmacariyassa anavasesaṃ, anavasesato vā maggabrahmacariyassa pāripūrako, atha vā kevalī nāma kilesehi asammissatāya maggañāṇaṃ phalañāṇañca, taṃ imasmiṃ atthīti kevalī. Yasmā pana tadubhayampi maggabrahmacariyassa vasena hoti na aññathā, tasmā 『『brahmacariyassa kevalī』』ti vuttaṃ.
Oghapāsoti 『『kāmogho, bhavogho, diṭṭhogho, avijjogho』』ti (dha. sa. 1156; vibha. 938) evaṃ vuttā cattāro oghā – 『『antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (mahāva. 33; saṃ. ni. 1.151) evaṃ vutto rāgapāso ca. Daḷhakhiloti 『『satthari kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto』』ti (ma. ni. 1.185; a. ni. 5.205) evaṃ vutto daḷho thiro pañcavidho cetokhilo ca. Pacurajanehi padāletuṃ asakkuṇeyyatāya duppadālayo. Tato eva pabbatasadisatāya pabbatoti ca saṅkhaṃ gato. 『『Dukkhe aññāṇa』』ntiādinā (vibha. 226; saṃ. ni. 2.2) vā nayena vutto aññāṇappabhedo ca. Iti etaṃ sabbaṃ chetvā khilañca pāsañcāti etesu catubbidhesu saṃkilesadhammesu yo khilañca pāsañca ariyamaggañāṇāsinā chinditvā. Selaṃ bhetvāna dubbhidanti yena kenaci ñāṇena chindituṃ asakkuṇeyyaṃ aññāṇaselaṃ vajirūpamañāṇena chinditvā, cattāropi oghe taritvā, tesaṃ paratīre nibbāne ṭhitattā tiṇṇo pāraṅgato. Ārammaṇūpanijjhānalakkhaṇena lakkhaṇūpanijjhānalakkhaṇenāti duvidhenapi jhāyī; mutto so mārabandhanāti so evarūpo khīṇāsavo sabbasmāpi kilesamārabandhanā mutto vippamutto visaṃyuttoti. Attānameva sandhāya thero vadati.
Athekadivasaṃ thero, attano saddhivihārikaṃ ekaṃ bhikkhuṃ akalyāṇamittasaṃsaggena kusītaṃ hīnavīriyaṃ uddhataṃ unnaḷaṃ viharantaṃ disvā, iddhiyā tattha gantvā, taṃ 『『mā, āvuso, evaṃ kari, akalyāṇamitte pahāya kalyāṇamitte sevanto samaṇadhammaṃ karohī』』ti ovadi. So therassa vacanaṃ nādiyi. Thero tassa anādiyanena dhammasaṃvegappatto puggalādhiṭṭhānāya kathāya micchāpaṭipattiṃ garahanto sammāpaṭipattiṃ vivekavāsañca pasaṃsanto –
681.
『『Uddhato capalo bhikkhu, mitte āgamma pāpake;
Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.
682.
『『Anuddhato acapalo, nipako saṃvutindriyo;
Kalyāṇamitto medhāvī, dukkhassantakaro siyā.
683.
『『Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;
Mattaññū annapānasmiṃ, adīnamanaso naro.
684.
『『Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
685-6.
『『Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.
687.
『『Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.
688.
『『Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, kiṃ me saddhivihārinā』』ti. –
Imā gāthā abhāsi.
Tattha uddhatoti uddhaccayutto asamāhito vikkhittacitto. Capaloti pattacīvaramaṇḍanādinā cāpalyena samannāgato lolapakatiko. Mitte āgamma pāpaketi akalyāṇamitte nissāya samaṇadhammaṃ akaronto. Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjitoti yathā mahāsamudde patitapuriso samuddavīcīhi otthaṭo sīsaṃ ukkhipituṃ alabhanto tattheva saṃsīdati, evaṃ saṃsāramahoghasmiṃ paribbhamanto kodhupāyāsaūmiyā paṭikujjito otthaṭo vipassanāvasena paññāsīsaṃ ukkhipituṃ alabhanto tattheva saṃsīdati.
Nipakoti nipuṇo, attatthaparatthesu kusalo. Saṃvutindriyoti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇena pihitindriyo. Kalyāṇamittoti kalyāṇehi mittehi samannāgato. Medhāvīti dhammojapaññāya samaṅgībhūto. Dukkhassantakaro siyāti so tādiso sakalassāpi vaṭṭadukkhassa antakaro bhaveyya.
Kālapabbaṅgasaṅkāsotiādi vivekābhiratikittanaṃ. Nābhinandāmītiādi pana katakiccabhāvadassanaṃ. Taṃ sabbaṃ heṭṭhā (theragā. aṭṭha. 2.607) vuttatthameva. Osāne pana kiṃ me saddhivihārināti attano saddhivihārikaṃ sandhāya vuttaṃ. Tasmā edisena dubbacena anādarena saddhivihārinā kiṃ me payojanaṃ ekavihāroyeva mayhaṃ ruccatīti attho.
Evaṃ pana vatvā chaddantadahameva gato. Tattha dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyi.
Aññāsikoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
- Udāyittheragāthāvaṇṇanā
Manussabhūtantiādikā āyasmato udāyittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbattitvā udāyīti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā, paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tayo hi ime udāyittherā amaccaputto pubbe āgato kāḷudāyī, kovariyaputto lāludāyī, ayaṃ brāhmaṇaputto mahāudāyīti. Svāyaṃ ekadivasaṃ satthārā setavāraṇaṃ sabbālaṅkārapaṭimaṇḍitaṃ mahājanena pasaṃsiyamānaṃ aṭṭhuppattiṃ katvā nāgopamasuttante (a. ni. 6.43) desite desanāpariyosāne attano ñāṇabalānurūpaṃ satthu guṇe anussaritvā, buddhārammaṇāya pītiyā samussāhitamānaso 『『ayaṃ mahājano imaṃ tiracchānagataṃ nāgaṃ pasaṃsati, na buddhamahānāgaṃ. Handāhaṃ buddhamahāgandhahatthino guṇe pākaṭe karissāmī』』ti satthāraṃ thomento –
689.
『『Manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe, cittassūpasame rataṃ.
690.
『『Yaṃ manussā namassanti, sabbadhammāna pāraguṃ;
Devāpi taṃ namassanti, iti me arahato sutaṃ.
691.
『『Sabbasaṃyojanātītaṃ , vanā nibbanamāgataṃ;
Kāmehi nekkhammarataṃ, muttaṃ selāva kañcanaṃ.
692.
『『Sa ve accaruci nāgo, himavāvaññe siluccaye;
Sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.
693.
『『Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so;
Soraccaṃ avihiṃsā ca, pādā nāgassa te duve.
694.
『『Sati ca sampajaññañca, caraṇā nāgassa tepare;
Saddhāhattho mahānāgo, upekkhāsetadantavā.
695.
『『Sati gīvā siro paññā, vīmaṃsā dhammacintanā;
Dhammakucchisamāvāso, viveko tassa vāladhi.
696.
『『So jhāyī assāsarato, ajjhattaṃ susamāhito;
Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.
697.
『『Sayaṃ samāhito nāgo, nisinnopi samāhito;
Sabbattha saṃvuto nāgo, esā nāgassa sampadā.
698.
『『Bhuñjati anavajjāni, sāvajjāni na bhuñjati;
Ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.
699.
『『Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ;
Yena yeneva gacchati, anapekkhova gacchati.
700.
『『Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati;
Nopalippati toyena, sucigandhaṃ manoramaṃ.
701.
『『Tatheva ca loke jāto, buddho loke viharati;
Nopalippati lokena, toyena padumaṃ yathā.
702.
『『Mahāgini pajjalito, anāhāropasammati;
Aṅgāresu ca santesu, nibbutoti pavuccati.
703.
『『Atthassāyaṃ viññāpanī, upamā viññūhi desitā;
Viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.
704.
『『Vītarāgo vītadoso, vītamoho anāsavo;
Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo』』ti. – imā gāthā abhāsi;
Tattha manussabhūtanti manussesu bhūtaṃ, nibbattaṃ; manussattabhāvaṃ vā pattaṃ. Satthā hi āsavakkhayañāṇādhigamena sabbagativimuttopi carimattabhāve gahitapaṭisandhivasena 『『manusso』』tveva voharīyatīti. Guṇavasena pana devānaṃ atidevo, brahmānaṃ atibrahmā. Sambuddhanti sayameva bujjhitabbabuddhavantaṃ. Attadantanti attanāyeva dantaṃ. Bhagavā hi attanāyeva uppāditena ariyamaggena cakkhutopi…pe… manatopi uttamena damathena danto. Samāhitanti aṭṭhavidhena samādhinā maggaphalasamādhinā ca samāhitaṃ. Iriyamānaṃ brahmapatheti catubbidhepi brahmavihārapathe, brahme vā seṭṭhe phalasamāpattipathe samāpajjanavasena pavattamānaṃ. Kiñcāpi bhagavā na sabbakālaṃ yathāvutte brahmapathe iriyati, tattha iriyasāmatthiyaṃ pana tanninnatañca upādāya 『『iriyamāna』』nti vuttaṃ. Cittassūpasame ratanti cittassa upasamahetubhūte sabbasaṅkhārasamathe, nibbāne, abhirataṃ. Yaṃ manussā namassanti, sabbadhammāna pāragunti yaṃ sammāsambuddhaṃ sabbesaṃ khandhāyatanādidhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyapāragū, samāpattipāragūti chadhā pāraguṃ paramukkaṃsagatasampattiṃ khattiyapaṇḍitādayo manussā namassanti. Dhammānudhammapaṭipattiyā pūjentā kāyena vācāya manasā ca tanninnā tappoṇā tappabbhārā honti. Devāpi taṃ namassantīti na kevalaṃ manussā eva, atha kho aparimāṇāsu lokadhātūsu devāpi taṃ namassanti. Iti me arahato sutanti evaṃ mayā ārakattādīhi kāraṇehi arahato, bhagavato, dhammasenāpatiādīnañca 『『satthā devamanussāna』』ntiādikaṃ vadantānaṃ santike evaṃ sutanti dasseti.
Sabbasaṃyojanātītanti sabbāni dasapi saṃyojanāni yathārahaṃ catūhi maggehi saha vāsanāya atikkantaṃ. Vanā nibbanamāgatanti kilesavanato tabbirahitaṃ nibbanaṃ upagataṃ. Kāmehi nekkhammaratanti sabbaso kāmehi nikkhamitvā pabbajjājhānavipassanādibhede nekkhamme abhirataṃ. Muttaṃ selāva kañcananti asārato nissaṭasārasabhāvattā selato nissaṭakañcanasadisaṃ devāpi taṃ namassantīti yojanā.
Save accaruci nāgoti so ekaṃsato āguṃ na karoti, punabbhavaṃ na gacchati; nāgo viya balavāti. 『『Nāgo』』ti laddhanāmo sammāsambuddho, accarucīti attano kāyaruciyā ñāṇaruciyā ca sadevakaṃ lokaṃ atikkamitvā ruci, sobhi. Yathā kiṃ? Himavāvaññe siluccaye, yathā hi himavā pabbatarājā attano thiragarumahāsārabhāvādīhi guṇehi aññe pabbate atirocati, evaṃ atirocatīti attho. Sabbesaṃ nāganāmānanti ahināgahatthināgapurisanāgānaṃ , sekhāsekhapaccekabuddhanāgānaṃ vā. Saccanāmoti sacceneva nāganāmo. Taṃ pana saccanāmataṃ 『『na hi āguṃ karotī』』tiādinā sayameva vakkhati.
Idāni buddhanāgaṃ avayavato ca dassento nāmato tāva dassetuṃ 『『na hi āguṃ karoti so』』ti āha. Yasmā āguṃ, pāpaṃ, sabbena sabbaṃ na karoti, tasmā nāgoti attho. Soraccanti sīlaṃ. Avihiṃsāti karuṇā. Tadubhayaṃ sabbassapi guṇarāsissa pubbaṅgamanti, katvā buddhanāgassa purimapādabhāvo tassa yuttoti āha 『『pādā nāgassa te duve』』ti.
Aparapādabhāvena vadanto 『『sati ca sampajaññañca, caraṇā nāgassa tepare』』ti āha. 『『Tyāpare』』ti vā pāṭho. Te aparetveva padavibhāgo. Anavajjadhammānaṃ ādāne saddhā hattho etassāti, saddhāhattho. Suparisuddhavedanā ñāṇappabhedā upekkhā setadantā te etassa atthīti, upekkhāsetadantavā.
Uttamaṅgaṃ paññā, tassā adhiṭṭhānaṃ satīti āha 『『sati gīvā siro paññā』』ti. Vīmaṃsā dhammacintanāti yathā khāditabbākhāditabbassa soṇḍāya parāmasanaṃ ghāyanañca hatthināgassa vīmaṃsā nāma hoti, evaṃ buddhanāgassa kusalādidhammacintanā vīmaṃsā. Samā vasanti etthāti, samāvāso, bhājanaṃ kucchi eva samāvāso, abhiññāsamathānaṃ ādhānabhāvato samathavipassanāsaṅkhāto dhammo kucchisamāvāso etassāti dhammakucchisamāvāso. Vivekoti upadhiviveko. Tassāti buddhanāgassa. Vāladhi, pariyosānaṅgabhāvato.
Jhāyīti ārammaṇūpanijjhānena ca jhāyanasīlo. Assāsaratoti paramassāsabhūte nibbāne rato. Ajjhattaṃ susamāhitoti visayajjhatte phalasamāpattiyaṃ suṭṭhu samāhito tadidaṃ samādhānaṃ suṭṭhu sabbakālikanti dassetuṃ 『『gacchaṃ samāhito nāgo』』tiādi vuttaṃ. Bhagavā hi savāsanassa uddhaccassa pahīnattā vikkhepābhāvato niccaṃ samāhitova. Tasmā yaṃ yaṃ iriyāpathaṃ kappeti, taṃ taṃ samāhitova kappesīti.
Sabbatthāti, sabbasmiṃ gocare, sabbasmiñca dvāre sabbaso pihitavutti. Tenāha – 『『sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatta』』ntiādi (netti. 15). Esā nāgassa sampadāti esā 『『na hi āguṃ karoti so』』tiādinā 『『sambuddha』』ntiādinā eva vā yathāvuttā vakkhamānā ca buddhagandhahatthino sampatti guṇaparipuṇṇā.
Bhuñjatianavajjānīti sammājīvassa ukkaṃsapāramippattiyā bhuñjati agarahitabbāni, micchājīvassa sabbaso savāsanānañca pahīnattā sāvajjāni garahitabbāni na bhuñjati anavajjāni bhuñjanto ca sannidhiṃ parivajjayaṃ bhuñjatīti yojanā.
Saṃyojananti vaṭṭadukkhena saddhiṃ santānaṃ saṃyojanato vaṭṭe osīdāpanasamatthaṃ dasavidhampi saṃyojanaṃ. Aṇuṃ thūlanti khuddakañceva mahantañca. Sabbaṃ chetvāna bandhananti maggañāṇena anavasesaṃ kilesabandhanaṃ chinditvā. Yena yenāti yena yena disābhāgena.
Yathā hi udake jātaṃ puṇḍarīkaṃ udake pavaḍḍhati nopalippati toyena, anupalepasabhāvattā, tatheva loke jāto buddho loke viharati, nopalippati lokena taṇhādiṭṭhimānalepābhāvatoti yojanā.
Ginīti aggi. Anāhāroti anindhano.
Atthassāyaṃ viññāpanīti satthu guṇasaṅkhātassa upameyyatthassa viññāpanī, pakāsanī ayaṃ nāgūpamā. Viññūhīti satthu paṭividdhacatusaccadhammaṃ parijānantehi attānaṃ sandhāya vadati. Viññissantītiādi kāraṇavacanaṃ, yasmā nāgena mayā desitaṃ nāgaṃ tathāgatagandhahatthiṃ mahānāgā khīṇāsavā attano visaye ṭhatvā vijānissanti, tasmā aññesaṃ puthujjanānaṃ ñāpanatthaṃ ayaṃ upamā amhehi bhāsitāti adhippāyo.
Sarīraṃvijahaṃ nāgo, parinibbissatyanāsavoti bodhimūle saupādisesaparinibbānena anāsavo sammāsambuddhanāgo, idāni sarīraṃ attabhāvaṃ vijahanto khandhaparinibbānena parinibbāyissatīti.
Evaṃ cuddasahi upamāhi maṇḍetvā, soḷasahi gāthāhi, catusaṭṭhiyā pādehi satthu guṇe vaṇṇento anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
Udāyittheragāthāvaṇṇanā niṭṭhitā.
Soḷasakanipātavaṇṇanā niṭṭhitā.
-
Vīsatinipāto
-
Adhimuttattheragāthāvaṇṇanā
Vīsatinipāte yaññatthaṃ vātiādikā āyasmato aparassa adhimuttattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari parinibbute bhikkhusaṅghaṃ upaṭṭhahanto mahādānāni pavattesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde āyasmato saṃkiccattherassa bhaginiyā kucchimhi nibbatti, adhimuttotissa nāmaṃ ahosi. So vayappatto mātulattherassa santike pabbajitvā vipassanāya kammaṃ karonto sāmaṇerabhūmiyaṃyeva ṭhito arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.4.84-88) –
『『Nibbute lokanāthamhi, atthadassīnaruttame;
Upaṭṭhahiṃ bhikkhusaṅghaṃ, vippasannena cetasā.
『『Nimantetvā bhikkhusaṅghaṃ, ujubhūtaṃ samāhitaṃ;
Ucchunā maṇḍapaṃ katvā, bhojesiṃ saṅghamuttamaṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ athamānusaṃ;
Sabbe satte abhibhomi, puññakammassidaṃ phalaṃ.
『『Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, ucchudānassidaṃ phalaṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā samāpattisukhena vītināmento upasampajjitukāmo 『『mātaraṃ āpucchissāmī』』ti mātu santikaṃ gacchanto antarāmagge devatāya balikammakaraṇatthaṃ maṃsapariyesanaṃ carantehi pañcasatehi corehi samāgacchi. Corā ca taṃ aggahesuṃ 『『devatāya bali bhavissatī』』ti. So corehi gahitopi abhīto acchambhī vippasannamukhova aṭṭhāsi. Taṃ disvā coragāmaṇiacchariyabbhutacittajāto pasaṃsanto –
705.
『『Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure;
Avasesaṃ bhayaṃ hoti, vedhanti vilapanti ca.
706.
『『Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;
Kasmā na paridevesi, evarūpe mahabbhaye』』ti. – dve gāthā abhāsi;
Tattha yaññatthanti yajanatthaṃ devatānaṃ balikammakaraṇatthaṃ vā. Vā-saddo vikappanattho. Dhanatthanti sāpateyyaharaṇatthaṃ. Ye hanāma mayaṃ pureti ye satte mayaṃ pubbe hanimha. Atītatthe hi idaṃ vattamānavacanaṃ. Avaseti avase aserike katvā. Tanti tesaṃ. 『『Avasesanti』』pi paṭhanti. Amhehi gahitesu taṃ ekaṃ ṭhapetvā avasesānaṃ; ayameva vā pāṭho. Bhayaṃ hotīti maraṇabhayaṃ hoti. Yena te vedhanti vilapanti,cittutrāsena vedhanti , 『『sāmi, tumhākaṃ idañcidañca dassāma, dāsā bhavissāmā』』tiādikaṃ vadantā vilapanti.
Tassa teti yo tvaṃ amhehi devatāya balikammatthaṃ jīvitā voropetukāmehi ukkhittāsikehi santajjito, tassa te. Bhītattanti bhītabhāvo, bhayanti attho. Bhiyyo vaṇṇo pasīdatīti pakativaṇṇato uparipi te mukhavaṇṇo vippasīdati. Therassa kira tadā 『『sace ime māressanti, idānevāhaṃ anupādāya parinibbāyissāmi, dukkhabhāro vigacchissatī』』ti uḷāraṃ pītisomanassaṃ uppajji. Evarūpe mahabbhayeti edise mahati maraṇabhaye upaṭṭhite. Hetuatthe vā etaṃ bhummavacanaṃ.
Idāni thero coragāmaṇissa paṭivacanadānamukhena dhammaṃ desento –
707.
『『Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;
Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.
708.
『『Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;
Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā.
709.
『『Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;
Maraṇe me bhayaṃ natthi, rogānamiva saṅkhaye.
710.
『『Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;
Nirassādā bhavā diṭṭhā, visaṃ pitvāva chaḍḍitaṃ.
711.
『『Pāragū anupādāno, katakicco anāsavo;
Tuṭṭho āyukkhayā hoti, mutto āghātanā yathā.
712.
『『Uttamaṃ dhammataṃ patto, sabbaloke anatthiko;
Ādittāva gharā mutto, maraṇasmiṃ na socati.
713.
『『Yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhati;
Sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā.
714.
『『Yo taṃ tathā pajānāti, yathā buddhena desitaṃ;
Na gaṇhāti bhavaṃ kiñci, sutattaṃva ayoguḷaṃ.
715.
『『Na me hoti 『ahosi』nti, 『bhavissa』nti na hoti me;
Saṅkhārā vigamissanti, tattha kā paridevanā.
716.
『『Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatiṃ;
Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.
717.
『『Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;
Mamattaṃ so asaṃvindaṃ, 『natthi me』ti na socati.
718.
『『Ukkaṇṭhāmi sarīrena, bhavenamhi anatthiko;
Soyaṃ bhijjissati kāyo, añño ca na bhavissati.
719.
『『Yaṃ vo kiccaṃ sarīrena, taṃ karotha yadicchatha;
Na me tappaccayā tattha, doso pemañca hehitī』』ti. –
Imā gāthā abhāsi.
720.
『『Tassa taṃ vacanaṃ sutvā, abbhutaṃ lomahaṃsanaṃ;
Satthāni nikkhipitvāna, māṇavā etadabravu』』nti. –
Ayaṃ saṅgītikārehi vuttagāthā. Ito aparā tisso corānaṃ, therassa ca vacanapaṭivacanagāthā –
721.
『『Kiṃ bhadante karitvāna, ko vā ācariyo tava;
Kassa sāsanamāgamma, labbhate taṃ asokatā.
722.
『『Sabbaññū sabbadassāvī, jino ācariyo mama;
Mahākāruṇiko satthā, sabbalokatikicchako.
723.
『『Tenāyaṃ desito dhammo, khayagāmī anuttaro;
Tassa sāsanamāgamma, labbhate taṃ asokatā.
724.
『『Sutvāna corā isino subhāsitaṃ, nikkhippa satthāni ca āvudhāni ca;
Tamhā ca kammā viramiṃsu eke, eke ca pabbajjamarocayiṃsu.
725.
『『Te pabbajitvā sugatassa sāsane, bhāvetva bojjhaṅgabalāni paṇḍitā;
Udaggacittā sumanā katindriyā, phusiṃsu nibbānapadaṃ asaṅkhata』』nti. –
Imāpi saṅgītikārehi vuttagāthā.
Tattha natthi cetasikaṃ dukkhaṃ, anapekkhassa, gāmaṇīti gāmaṇi, apekkhāya, taṇhāya, abhāvena anapekkhassa mādisassa, lohitasabhāvo pubbo viya, cetasikaṃ dukkhaṃ domanassaṃ natthi, domanassābhāvāpadesena bhayābhāvaṃ vadati. Tenāha 『『atikkantā bhayā sabbe』』ti. Atikkantā bhayā sabbeti khīṇasaṃyojanassa arahato pañcavīsati mahābhayā, aññe ca sabbepi bhayā ekaṃsena atikkantā atītā, apagatāti attho.
Diṭṭhe dhamme yathātatheti catusaccadhamme pariññāpahānasacchikiriyabhāvanāvasena maggapaññāya yathābhūtaṃ diṭṭhe. Maraṇeti maraṇahetu. Bhāranikkhepane yathāti yathā koci puriso sīse ṭhitena mahatā garubhārena saṃsīdanto tassa nikkhepane, apanayane na bhāyati, evaṃ sampadamidanti attho. Vuttañhetaṃ bhagavatā –
『『Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukha』』nti. (saṃ. ni. 3.22);
Suciṇṇanti suṭṭhu caritaṃ. Brahmacariyanti, sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Tato eva maggo cāpi subhāvito aṭṭhaṅgiko ariyamaggopi sammadeva bhāvito. Rogānamiva saṅkhayeti yathā bahūhi rogehi abhibhūtassa āturassa rogānaṃ saṅkhaye pītisomanassameva hoti, evaṃ khandharogasaṅkhaye maraṇe mādisassa bhayaṃ natthi.
Nirassādā bhavā diṭṭhāti tīhi dukkhatāhi abhibhūtā, ekādasahi aggīhi ādittā, tayo bhavā nirassādā, assādarahitā, mayā diṭṭhā. Visaṃ pitvāva chaḍḍitanti pamādavasena visaṃ pivitvā tādisena payogena chaḍḍitaṃ viya maraṇe me bhayaṃ natthīti attho.
Muttoāghātanā yathāti yathā corehi māraṇatthaṃ āghātanaṃ nīto kenaci upāyena tato mutto haṭṭhatuṭṭho hoti, evaṃ saṃsārapāraṃ, nibbānaṃ, gatattā pāragū, catūhipi upādānehi anupādāno, pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā katakicco kāmāsavādīhi anāsavo, āyukkhayā āyukkhayahetu tuṭṭho somanassiko hoti.
Uttamanti seṭṭhaṃ. Dhammatanti, dhammasabhāvaṃ. Arahatte siddhe sijjhanahetu iṭṭhādīsu tādibhāvaṃ. Sabbaloketi sabbalokasmimpi, dīghāyukasukhabahulatādivasena saṃyuttepi loke. Anatthikoti, anapekkho. Ādittāva gharā muttoti yathā koci puriso samantato ādittato pajjalitato gehato nissaṭo, tato nissaraṇanimittaṃ na socati, evaṃ khīṇāsavo maraṇanimittaṃ na socati.
Yadatthi saṅgataṃ kiñcīti yaṃkiñci imasmiṃ loke atthi, vijjati, upalabbhati saṅgataṃ, sattehi saṅkhārehi vā samāgamo, samodhānaṃ. 『『Saṅkhata』』ntipi pāṭho, tassa yaṃkiñci paccayehi samacca sambhuyya kataṃ, paṭiccasamuppannanti attho. Bhavo vā yattha labbhatīti yasmiṃ sattanikāye yo upapattibhavo labbhati. Sabbaṃ anissaraṃ etanti sabbametaṃ issararahitaṃ, na ettha kenaci 『『evaṃ hotū』』ti issariyaṃ vattetuṃ sakkā. Iti vuttaṃ mahesināti 『『sabbe dhammā anattā』』ti evaṃ vuttaṃ mahesinā sammāsambuddhena. Tasmā 『『anissaraṃ eta』』nti pajānanto maraṇasmiṃ na socatīti yojanā.
Nagaṇhāti bhavaṃ kiñcīti yo ariyasāvako 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277) yathā buddhena bhagavatā desitaṃ, tathā taṃ bhavattayaṃ vipassanāpaññāsahitāya maggapaññāya pajānāti. So yathā koci puriso sukhakāmo divasaṃ santattaṃ ayoguḷaṃ hatthena na gaṇhāti, evaṃ kiñci khuddakaṃ vā mahantaṃ vā bhavaṃ na gaṇhāti, na tattha taṇhaṃ karotīti attho.
Na me hoti 『『ahosi』』nti 『『atītamaddhānaṃ ahaṃ īdiso ahosi』』nti attadiṭṭhivasena na me cittappavatti atthi diṭṭhiyā sammadeva ugghāṭitattā, dhammasabhāvassa ca sudiṭṭhattā. 『『Bhavissa』』nti na hoti meti tato eva 『『anāgatamaddhānaṃ ahaṃ ediso kathaṃ nu kho bhavissaṃ bhaveyya』』nti evampi me na hoti. Saṅkhārā vigamissantīti evaṃ pana hoti 『『yathāpaccayaṃ pavattamānā saṅkhārāva, na ettha koci attā vā attaniyaṃ vā, te ca kho vigamissanti , vinassissanti, khaṇe khaṇe bhijjissantī』』ti. Tattha kā paridevanāti evaṃ passantassa mādisassa tattha saṅkhāragate kā nāma paridevanā.
Suddhanti kevalaṃ, attasārena asammissaṃ. Dhammasamuppādanti paccayapaccayuppannadhammasamuppattiṃ avijjādipaccayehi saṅkhārādidhammamattappavattiṃ. Saṅkhārasantatinti kilesakammavipākappabhedasaṅkhārapabandhaṃ. Passantassa yathābhūtanti saha vipassanāya maggapaññāya yāthāvato jānantassa.
Tiṇakaṭṭhasamaṃ lokanti yathā araññe apariggahe tiṇakaṭṭhe kenaci gayhamāne aparassa 『『mayhaṃ santakaṃ ayaṃ gaṇhatī』』ti na hoti, evaṃ so asāmikatāya tiṇakaṭṭhasamaṃ saṅkhāralokaṃ yadā paññāya passati, so tattha mamattaṃ asaṃvindaṃ asaṃvindanto alabhanto akaronto. Natthi meti 『『ahu vata sohaṃ, taṃ me natthī』』ti na socati.
Ukkaṇṭhāmi sarīrenāti asārakena abhinudena dukkhena akataññunā asuciduggandhajegucchapaṭikkūlasabhāvena iminā kāyena ukkaṇṭhāmi imaṃ kāyaṃ nibbindanto evaṃ tiṭṭhāmi. Bhavenamhi anatthikoti sabbenapi bhavena anatthiko amhi, na kiñci bhavaṃ patthemi. Soyaṃ bhijjissati kāyoti ayaṃ mama kāyo idāni tumhākaṃ payogena aññathā vā aññattha bhijjissati. Añño ca na bhavissatīti añño kāyo mayhaṃ āyatiṃ na bhavissati, punabbhavābhāvato.
Yaṃ vo kiccaṃ sarīrenāti yaṃ tumhākaṃ iminā sarīrena payojanaṃ, taṃ karotha yadicchatha, icchatha ce. Na me tappaccayāti, taṃ nimittaṃ imassa sarīrassa tumhehi yathicchitakiccassa karaṇahetu. Tatthāti tesu karontesu ca akarontesu ca. Doso pemañca hehitīti yathākkamaṃ paṭigho anunayo na bhavissati, attano bhave apekkhāya sabbaso pahīnattāti adhippāyo. Aññapaccayā aññattha ca paṭighānunayesu asantesupi tappaccayā, 『『tatthā』』ti vacanaṃ yathādhigatavasena vuttaṃ.
Tassāti adhimuttattherassa. Taṃ vacananti 『『natthi cetasikaṃ dukkha』』ntiādikaṃ maraṇe bhayābhāvādidīpakaṃ, tato eva abbhutaṃ lomahaṃsanaṃ vacanaṃ sutvā. Māṇavāti corā. Corā hi 『『māṇavā』』ti vuccanti 『『māṇavehi saha gacchanti katakammehi akatakammehipī』』tiādīsu (ma. ni. 2.149) viya.
Kiṃbhadante karitvānāti, bhante, kiṃ nāma tapokammaṃ katvā. Ko vā tava ācariyo kassa sāsanaṃ, ovādaṃ nissāya ayaṃ asokatā maraṇakāle sokābhāvo labbhatīti etaṃ atthaṃ abravuṃ, pucchāvasena kathesuṃ, bhāsiṃsu.
Taṃ sutvā thero tesaṃ paṭivacanaṃ dento 『『sabbaññū』』tiādimāha. Tattha sabbaññūti paropadesena vinā sabbapakārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa adhigamena atītādibhedaṃ sabbaṃ jānātīti, sabbaññū. Teneva samantacakkhunā sabbassa dassanato sabbadassāvī. Yamhi anāvaraṇañāṇaṃ, tadeva sabbaññutaññāṇaṃ, nattheva asādhāraṇañāṇapāḷiyā virodho visayuppattimukhena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Yaṃ panettha vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ (itivu. aṭṭha. 38) vitthārato vuttamevāti tattha vuttanayeneva veditabbaṃ. Pañcannampi mārānaṃ vijayato jino, hīnādivibhāgabhinne sabbasmiṃ sattanikāye adhimuttavuttitāya mahatiyā karuṇāya samannāgatattā mahākāruṇiko, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthā, tato eva sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammāsambuddho ācariyo mamāti yojanā. Khayagāmīti nibbānagāmī.
Evaṃ therena satthu sāsanassa ca guṇe pakāsite paṭiladdhasaddhā ekacce corā pabbajiṃsu, ekacce upāsakattaṃ pavedesuṃ. Tamatthaṃ dīpento dhammasaṅgāhakā 『『sutvāna corā』』tiādinā dve gāthā abhāsiṃsu. Tattha isinoti adhisīlasikkhādīnaṃ esanaṭṭhena isino, adhimuttattherassa. Nikkhippāti pahāya. Satthāni ca āvudhāni cāti asiādisatthāni ceva dhanukalāpādiāvudhāni ca. Tamhā ca kammāti tato corakammato.
Te pabbajitvā sugatassa sāsaneti te corā sobhanagamanatādīhi sugatassa bhagavato sāsane pabbajjaṃ upagantvā. Bhāvanāvisesādhigatāya odagyalakkhaṇāya pītiyā samannāgamena udaggacittā. Sumanāti somanassappattā. Katindriyāti bhāvitindriyā. Phusiṃsūti aggamaggādhigamena asaṅkhataṃ nibbānaṃ adhigacchiṃsu. Adhimutto kira core nibbisevane katvā, te tattheva ṭhapetvā, mātu santikaṃ gantvā, mātaraṃ āpucchitvā, paccāgantvā tehi saddhiṃ upajjhāyassa santikaṃ gantvā, pabbājetvā upasampadaṃ akāsi. Atha tesaṃ kammaṭṭhānaṃ ācikkhi , te nacirasseva arahatte patiṭṭhahiṃsu. Tena vuttaṃ 『『pabbajitvā…pe… asaṅkhata』』nti.
Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
- Pārāpariyattheragāthāvaṇṇanā
Samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa vayappattassa gottavasena pārāpariyotveva samaññā ahosi. So tayo vede uggahetvā brāhmaṇasippesu nipphattiṃ gato. Ekadivasaṃ satthu dhammadesanākāle jetavanavihāraṃ gantvā parisapariyante nisīdi. Satthā tassa ajjhāsayaṃ oloketvā indriyabhāvanāsuttaṃ (ma. ni. 3.453) desesi. So taṃ sutvā paṭiladdhasaddho pabbaji. Taṃ suttaṃ uggahetvā tadatthamanucintesi. Yathā pana anucintesi, svāyamattho gāthāsu eva āvi bhavissati. So tathā anuvicintento āyatanamukhena vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ patto. Aparabhāge attanā cintitākāraṃ pakāsento –
726.
『『Samaṇassa ahu cintā, pārāpariyassa bhikkhuno;
Ekakassa nisinnassa, pavivittassa jhāyino.
727.
『『Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ;
Attano kiccakārīssa, na ca kañci viheṭhaye.
728.
『『Indriyāni manussānaṃ, hitāya ahitāya ca;
Arakkhitāni ahitāya, rakkhitāni hitāya ca.
729.
『『Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ;
Attano kiccakārīssa, na ca kañci viheṭhaye.
730.
『『Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ;
Anādīnavadassāvī, so dukkhā na hi muccati.
731.
『『Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ;
Anādīnavadassāvī, so dukkhā na hi muccati.
732.
『『Anissaraṇadassāvī, gandhe ce paṭisevati;
Na so muccati dukkhamhā, gandhesu adhimucchito.
733.
『『Ambilaṃ madhuraggañca, tittakaggamanussaraṃ;
Rasataṇhāya gadhito, hadayaṃ nāvabujjhati.
734.
『『Subhānyappaṭikūlāni , phoṭṭhabbāni anussaraṃ;
Ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.
735.
『『Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ;
Tato naṃ dukkhamanveti, sabbehetehi pañcahi.
736.
『『Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca;
Naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.
737.
『『Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ;
Khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.
738.
『『Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā;
Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.
739.
『『Itthisotāni sabbāni, sandanti pañca pañcasu;
Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.
740.
『『So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;
Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.
741.
『『Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ;
Na taṃ kiccanti maññitvā, appamatto vicakkhaṇo.
742.
『『Yañca atthena saññuttaṃ, yā ca dhammagatā rati;
Taṃ samādāya vattetha, sā hi ve uttamā rati.
743.
『『Uccāvacehupāyehi, paresamabhijigīsati;
Hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.
744.
『『Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā;
Indriyānindriyeheva, nihanti kusalo tathā.
745.
『『Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ;
Pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.
746.
『『So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ;
Sabbena sabbaṃ buddhassa, so naro sukhamedhatī』』ti. – imā gāthā abhāsi;
Tattha samaṇassāti pabbajitassa. Ahūti ahosi. Cintāti dhammacintā dhammavicāraṇā. Pārāpariyassāti pārāparagottassa. 『『Pārācariyassā』』tipi paṭhanti. Bhikkhunoti saṃsāre bhayaṃ ikkhanasīlassa. Ekakassāti asahāyassa, etena kāyavivekaṃ dasseti. Pavivittassāti pavivekahetunā kilesānaṃ vikkhambhanena vivekaṃ āraddhassa, etena cittavivekaṃ dasseti. Tenāha 『『jhāyino』』ti. Jhāyinoti jhāyanasīlassa, yonisomanasikāresu yuttassāti attho. Sabbametaṃ thero attānaṃ paraṃ viya katvā vadati.
『『Kimānupubba』』ntiādinā taṃ cintanaṃ dasseti. Tattha paṭhamagāthāyaṃ tāva kimānupubbanti anupubbaṃ anukkamo, anupubbameva vakkhamānesu vatasamācāresu ko anukkamo, kena anukkamena te paṭipajjitabbāti attho. Puriso kiṃ vataṃ kiṃ samācāranti atthakāmo puriso samādiyitabbaṭṭhena 『『vata』』nti laddhanāmaṃ, kīdisaṃ sīlaṃ samācāraṃ, samācaranto, attano kiccakārī kattabbakārī assa, kañci sattaṃ na ca viheṭhaye, na bādheyyāti attho. Attano kiccaṃ nāma samaṇadhammo, saṅkhepato sīlasamādhipaññā, taṃ sampādentassa paraviheṭhanāya lesopi natthi tāya sati samaṇabhāvasseva abhāvato.
Yathāha bhagavā – 『『na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto』』ti (dha. pa. 184). Ettha ca vataggahaṇena vārittasīlaṃ gahitaṃ, samācāraggahaṇena samācaritabbato cārittasīlena saddhiṃ jhānavipassanādi, tasmā vārittasīlaṃ padhānaṃ. Tatthāpi ca yasmā indriyasaṃvare siddhe sabbaṃ sīlaṃ surakkhitaṃ, sugopitameva hoti, tasmā indriyasaṃvarasīlaṃ tāva dassetukāmo indriyānaṃ arakkhaṇe rakkhaṇe ca ādīnavānisaṃse vibhāvento 『『indriyāni manussāna』』ntiādimāha. Tattha indriyānīti rakkhitabbadhammanidassanaṃ, tasmā cakkhādīni cha indriyānīti vuttaṃ hoti. Manussānanti rakkhaṇayogyapuggalanidassanaṃ. Hitāyāti atthāya. Ahitāyāti anatthāya. Hontīti vacanaseso. Kathaṃ pana tāniyeva hitāya ca ahitāya hontīti āha 『『rakkhitānī』』tiādi. Tassattho – yassa cakkhādīni indriyāni satikavāṭena apihitāni, tassa rūpādīsu abhijjhādipāpadhammapavattiyā dvārabhāvato anatthāya pihitāni, tadabhāvato atthāya saṃvattantīti.
Indriyānevasārakkhanti yasmā indriyasaṃvaro paripuṇṇo sīlasampadaṃ paripūreti, sīlasampadā paripuṇṇā samādhisampadaṃ paripūreti, samādhisampadā paripuṇṇā paññāsampadaṃ paripūreti, tasmā indriyārakkhā attahitapaṭipattiyāva mūlanti dassento āha 『『indriyāneva sārakkha』』nti. Satipubbaṅgamena ārakkhena saṃrakkhanto yonisomanasikārena indriyāni eva tāva sammadeva rakkhanto, yathā akusalacorā tehi tehi dvārehi pavisitvā cittasantāne kusalaṃ bhaṇḍaṃ na vilumpanti, tathā tāni pidahantoti attho. Sārakkhanti ca saṃ-saddassa sābhāvaṃ katvā vuttaṃ, 『『sārāgo』』tiādīsu viya. 『『Saṃrakkha』』nti ca pāṭho. Indriyāni ca gopayanti tasseva pariyāyavacanaṃ, pariyāyavacane payojanaṃ nettiaṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. 『『Attano kiccakārīssā』』ti iminā attahitapaṭipattiṃ dasseti, 『『na ca kañci viheṭhaye』』ti iminā parahitapaṭipattiṃ, ubhayenāpi vā attahitapaṭipattimeva dasseti parāviheṭhanassāpi attahitapaṭipattibhāvato. Atha vā padadvayenapi attahitapaṭipattiṃ dasseti puthujjanassa sekkhassa ca parahitapaṭipattiyāpi attahitapaṭipattibhāvato.
Evaṃ rakkhitāni indriyāni hitāya hontīti vodānapakkhaṃ saṅkhepeneva dassetvā, arakkhitāni ahitāya hontīti saṃkilesapakkhaṃ pana vibhajitvā dassento 『『cakkhundriyaṃ ce』』tiādimāha. Tattha cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ. Anādīnavadassāvīti yo nīlapītādibhedesu iṭṭhāniṭṭhesu rūpāyatanesu gacchantaṃ yathāruci pavattantaṃ cakkhundriyaṃ anivārayaṃ, anivārayanto appaṭibāhanto tathāpavattiyaṃ ādīnavadassāvī na hoti ce, diṭṭhadhammikaṃ samparāyikañca ādīnavaṃ dosaṃ na passati ce . 『『Gacchantaṃ nivāraye anissaraṇadassāvī』』ti ca pāṭho. Tattha yo 『『diṭṭhe diṭṭhamattaṃ bhavissatī』』ti (saṃ. ni. 4.95) vuttavidhinā diṭṭhamatteyeva ṭhatvā satisampajaññavasena rūpāyatane pavattamāno tattha nissaraṇadassāvī nāma. Vuttavipariyāyena anissaraṇadassāvī daṭṭhabbo. So dukkhā na hi muccatīti so evarūpo puggalo vaṭṭadukkhato na muccateva. Ettha ca cakkhundriyassa anivāraṇaṃ nāma yathā tena dvārena abhijjhādayo pāpadhammā anvāssaveyyuṃ, tathā pavattanaṃ, taṃ pana atthato satisampajaññassa anuṭṭhāpanaṃ daṭṭhabbaṃ. Sesindriyesupi eseva nayo. Adhimucchitoti adhimuttataṇhāya mucchaṃ āpanno. Ambilanti ambilarasaṃ. Madhuragganti madhurarasakoṭṭhāsaṃ. Tathā tittakaggaṃ. Anussaranti assādavasena taṃ taṃ rasaṃ anuvicintento. Ganthitoti rasataṇhāya tasmiṃ tasmiṃ rase ganthito bandho. 『『Gadhito』』ti ca paṭhanti, gedhaṃ āpannoti attho. Hadayaṃ nāvabujjhatīti 『『dukkhassantaṃ karissāmī』』ti pabbajjādikkhaṇe uppannaṃ cittaṃ na jānāti na sallakkheti , sāsanassa hadayaṃ abbhantaraṃ anavajjadhammānaṃ sammaddanarasataṇhāya gadhito nāvabujjhati na jānāti, na paṭipajjatīti attho.
Subhānīti sundarāni. Appaṭikūlānīti manoramāni, iṭṭhāni. Phoṭṭhabbānīti upādiṇṇānupādiṇṇappabhede phasse. Rattoti rajjanasabhāvena rāgena ratto. Rāgādhikaraṇanti rāgahetu. Vividhaṃ vindate dukhanti rāgapariḷāhādivasena diṭṭhadhammikañca nirayasantāpādivasena abhisamparāyañca nānappakāraṃ dukkhaṃ paṭilabhati.
Manaṃ cetehīti manañca etehi rūpārammaṇādīhi dhammārammaṇappabhedehi ca. Nanti puggalaṃ. Sabbehīti sabbehi pañcahipi. Idaṃ vuttaṃ hoti – yo puggalo manaṃ, manodvāraṃ, etehi yathāvuttehi rūpādīhi pañcahi dhammehi dhammārammaṇappabhedato ca. Tattha pavattanakapāpakammanivāraṇena rakkhituṃ, gopituṃ na sakkoti, tato tassa arakkhaṇato naṃ puggalaṃ taṃnimittaṃ dukkhaṃ anveti, anugacchati, anugacchantañca etehi pañcahipi rūpārammaṇādīhi chaṭṭhārammaṇena saddhiṃ sabbehipi ārammaṇappaccayabhūtehi anugacchatīti. Ettha cakkhundriyaṃ, sotindriyañca asampattaggāhibhāvato 『『gacchantaṃ anivāraya』』nti vuttaṃ itaraṃ sampattaggāhīti 『『gandhe ce paṭisevatī』』tiādinā vuttaṃ. Tatthāpi ca rasataṇhā ca phoṭṭhabbataṇhā ca sattānaṃ visesato balavatīti 『『rasataṇhāya gadhito, phoṭṭhabbāni anussarantoti』』 vuttanti daṭṭhabbaṃ.
Evaṃ aguttadvārassa puggalassa chahi dvārehi chasupi ārammaṇesu asaṃvaranimittaṃ uppajjanakadukkhaṃ dassetvā svāyamasaṃvaro yasmā sarīrasabhāvānavabodhena hoti, tasmā sarīrasabhāvaṃ vicinanto 『『pubbalohitasampuṇṇa』』ntiādinā gāthādvayamāha. Tassattho – sarīraṃ nāmetaṃ pubbena lohitena ca sampuṇṇaṃ bharitaṃ aññena ca pittasemhādinā bahunā kuṇapena, tayidaṃ naravīrena naresu chekena sippācariyena kataṃ vaggu maṭṭhaṃ lākhāparikammādinā cittitaṃ, anto pana gūthādiasucibharitaṃ samuggaṃ viya chavimattamanoharaṃ bālajanasammohaṃ dukkhasabhāvatāya nirayādidukkhatāpanato ca kaṭukaṃ, parikappasambhavena amūlakena assādamattena madhuratāya madhurassādaṃ, tato eva piyabhāvanibandhanena piyanibandhanaṃ, dussahatāya appatītatāya ca dukhaṃ, īdise sarīre assādalobhena mahādukkhaṃ paccanubhuyyamānaṃ anavabujjhanto loko madhuragiddho khuradhārālehakapuriso viya daṭṭhabboti.
Idāni ete cakkhādīnaṃ gocarabhūtā rūpādayo vuttā, te visesato purisassa itthipaṭibaddhā kamanīyāti tattha saṃvaro kātabboti dassento 『『itthirūpe』』tiādimāha. Tattha itthirūpeti itthiyā catusamuṭṭhānikarūpāyatanasaṅkhāte vaṇṇe. Api ca yo koci itthiyā nivatthassa alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālānaṃ vā kāyapaṭibaddho vaṇṇo purisassa cakkhuviññāṇassa ārammaṇabhāvāya upakappati, sabbametaṃ 『『itthirūpa』』ntveva veditabbaṃ. Itthisareti itthiyā gītalapitahasitaruditasadde. Api ca itthiyā nivatthavatthassapi alaṅkataalaṅkārassapi itthipayoganipphāditā veṇuvīṇāsaṅkhapaṇavādīnampi saddā idha itthisaraggahaṇena gahitāti veditabbā. Sabbopeso purisassa cittaṃ ākaḍḍhatīti. 『『Itthirase』』ti pana pāḷiyā catusamuṭṭhānikarasāyatanavasena vuttaṃ. Itthiyā kiṃkārapaṭissāvitādivasena assavaraso ceva paribhogaraso ca itthirasoti eke. Yo pana itthiyā oṭṭhamaṃsasammakkhitakheḷādiraso, yo ca tāya purisassa dinnayāgubhattādīnaṃ raso, sabbopeso 『『itthiraso』』tveva veditabbo. Phoṭṭhabbepi ca itthiyā kāyasamphasso, itthisarīrārūḷhānaṃ vatthālaṅkāramālādīnaṃ phasso 『『itthiphoṭṭhabbo』』tveva veditabbo. Ettha ca yesaṃ itthirūpe itthisareti pāḷi, tesaṃ api-saddena itthirasasaṅgaho daṭṭhabbo. Itthigandhesūti itthiyā catusamuṭṭhānikagandhāyatanesu. Itthiyā sarīragandho nāma duggandho. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī, tathāpi tāsu andhabālo rajjateva. Cakkavattino pana itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho, ayaṃ na sabbāsaṃ hotīti, itthiyā sarīre ārūḷho āgantuko anulimpanādigandho 『『itthigandho』』ti veditabbo. Sārattoti suṭṭhu ratto gadhito mucchito, idaṃ pana padaṃ 『『itthirūpe』』tiādīsupi yojetabbaṃ. Vividhaṃ vindate dukhanti itthirūpādīsu sarāganimittaṃ diṭṭhadhammikaṃ vadhabandhanādivasena samparāyikaṃ pañcavidhabandhanādivasena nānappakāraṃ dukkhaṃ paṭilabhati.
Itthisotāni sabbānīti itthiyā rūpādiārammaṇāni sabbāni anavasesāni pañca taṇhāsotāni sandanti. Pañcasūti purisassa pañcasu dvāresu. Tesanti tesaṃ pañcannaṃ sotānaṃ. Āvaraṇanti saṃvaraṇaṃ, yathā asaṃvaro na uppajjati, evaṃ satisampajaññaṃ paccupaṭṭhapetvā saṃvaraṃ pavattetuṃ yo sakkoti, so vīriyavā āraddhavīriyo akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāyāti attho.
Evaṃ rūpādigocare pabbajitassa paṭipattiṃ dassetvā idāni gahaṭṭhassa dassetuṃ 『『so atthavā』』tiādi vuttaṃ. Tattha so atthavā so dhammaṭṭho, so dakkho so vicakkhaṇoti so puggalo imasmiṃ loke atthavā, buddhimā, dhamme ṭhito, dhamme dakkho, dhamme cheko, analaso vā vicakkhaṇo iti kattabbatāsu kusalo nāma. Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitanti geharatiyā ramamānopi dhammatthasaṃhitaṃ dhammato atthato ca anapetameva taṃ taṃ kattabbaṃ. Anuppannānaṃ bhogānaṃ uppādanaṃ, uppannānaṃ paripālanaṃ, paribhogañca kareyya, aññamaññaṃ, avirodhena, aññamaññaṃ, abādhanena, tivaggatthaṃ anuyuñjeyyāti adhippāyo . Ayañca nayo yesaṃ sammāpaṭipattiavirodhena tivaggatthassa vasena vattati bimbisāramahārājādīnaṃ viya, tesaṃ vasena vutto. Na yesaṃ kesañci vasenāti daṭṭhabbaṃ.
Atho sīdati saññuttanti yadi idhaloke supasaṃhitaṃ diṭṭhadhammikaṃ atthaṃ pariggahetvā ṭhitaṃ. Vajje kiccaṃ niratthakanti samparāyikattharahitaṃ anatthupasaṃhitaṃ kiccaṃ sacepi vissajjeyya pariccajeyya. Na taṃ kiccanti maññitvā, appamatto vicakkhaṇoti satiavippavāsena appamatto vicāraṇapaññāsambhavena vicakkhaṇo anatthupasaṃhitaṃ, taṃ kiccaṃ mayā na kātabbanti maññitvā vivajjeyya.
Vivajjetvā pana yañca atthena saññuttaṃ, yā ca dhammagatā rati. Taṃ samādāya vattethāti yaṃkiñci diṭṭhadhammikasamparāyikappabhedena atthena hitena saṃyuttaṃ tadubhayahitāvahaṃ, yā ca adhikusaladhammagatā samathavipassanāsahitā rati, tadubhayaṃ sammā ādiyitvā pariggahaṃ katvā vatteyya. 『『Sabbaṃ ratiṃ dhammarati jinātī』』ti (dha. pa. 354) vacanato sā hi ekaṃsena uttamatthassa pāpanato uttamā rati nāma.
Yaṃ pana kāmaratisaṃyuttaṃ kiccaṃ niratthakanti vuttaṃ, tassā anatthupasaṃhitabhāvaṃ dassetuṃ 『『uccāvacehī』』tiādi vuttaṃ. Tattha uccāvacehīti mahantehi ceva khuddakehi ca. Upāyehīti nayehi. Paresamabhijigīsatīti paresaṃ santakaṃ āharituṃ icchati, pare vā sabbathā hāpeti, jināpeti paraṃ hantvā, vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ. Idaṃ vuttaṃ hoti – yo puggalo kāmahetu pare hananto, ghātento, socento sandhicchedasandhiruhanapasayhāvahārādīhi nānupāyehi paresaṃ santakaṃ harituṃ vāyamanto sāhasākāraṃ karoti, ālopati, jigīsati sāpateyyavasena pare hāpeti, tassa taṃ kiccaṃ kāmaratisannissitaṃ anatthupasaṃhitaṃ ekantanihīnanti. Etena tappaṭipakkhato dhammagatāya ratiyā ekaṃsato uttamabhāvaṃyeva vibhāveti.
Idāni yaṃ 『『tesamāvaraṇaṃ kātuṃ yo sakkotī』』ti indriyānaṃ āvaraṇaṃ vuttaṃ, taṃ upāyena saha vibhāvento 『『tacchanto āṇiyā āṇiṃ, nihanti balavā yathā』』ti āha. Yathā balavā kāyabalena, ñāṇabalena ca samannāgato tacchako rukkhadaṇḍagataṃ āṇiṃ nīharitukāmo tato balavatiṃ āṇiṃ koṭento tato nīharati, tathā kusalo bhikkhu cakkhādīni indriyāni vipassanābalena nihantukāmo indriyehi eva nihanti.
Katamehi panāti āha 『『saddha』』ntiādi. Tassattho – adhimokkhalakkhaṇaṃ saddhaṃ, paggahalakkhaṇaṃ vīriyaṃ, avikkhepalakkhaṇaṃ samādhiṃ, upaṭṭhānalakkhaṇaṃ satiṃ, dassanalakkhaṇaṃ paññanti imānipi vimuttiparipācakāni pañcindriyāni bhāvento vaḍḍhento etehi pañcahi indriyehi cakkhādīni pañcindriyāni anunayapaṭighādikilesuppattiyā dvārabhāvavihanena hantvā, ariyamaggena tadupanissaye kilese samucchinditvā, tato eva anīgho niddukkho brāhmaṇo anupādisesaparinibbānameva yāti upagacchatīti.
So atthavāti so yathāvutto brāhmaṇo uttamatthena samannāgatattā atthavā, taṃ sampāpake dhamme ṭhitattā dhammaṭṭho. Sabbena sabbaṃ anavasesena vidhinā anavasesaṃ buddhassa bhagavato vākyabhūtaṃ anusāsaniṃ katvā yathānusiṭṭhaṃ paṭipajjitvā ṭhito. Tato eva so naro uttamapuriso nibbānasukhañca edhati, brūheti, vaḍḍhetīti.
Evaṃ therena attano cintitākāravibhāvanāvasena paṭipattiyā pakāsitattā idameva cassa aññābyākaraṇaṃ daṭṭhabbaṃ.
Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
- Telakānittheragāthāvaṇṇanā
Cirarattaṃ vatātāpītiādikā āyasmato telakānittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde satthu abhijātito puretaraṃyeva sāvatthiyaṃ aññatarasmiṃ brāhmaṇakule nibbattitvā telakānīti laddhanāmo vayappatto hetusampannatāya kāme jigucchanto gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā vivaṭṭajjhāsayo 『『ko so pāraṅgato loke』』tiādinā vimokkhapariyesanaṃ caramāno te te samaṇabrāhmaṇe upasaṅkamitvā pañhaṃ pucchati, te na sampāyanti. So tena anārādhitacitto vicarati. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke lokahitaṃ karonte ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahatte patiṭṭhāti. So ekadivasaṃ bhikkhūhi saddhiṃ nisinno attanā adhigatavisesaṃ paccavekkhitvā tadanusārena attano paṭipattiṃ anussaritvā taṃ sabbaṃ bhikkhūnaṃ ācikkhanto –
747.
『『Cirarattaṃ vatātāpī, dhammaṃ anuvicintayaṃ;
Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇe.
748.
『『Ko so pāraṅgato loke, ko patto amatogadhaṃ;
Kassa dhammaṃ paṭicchāmi, paramatthavijānanaṃ.
749.
『『Antovaṅkagato āsi, macchova ghasamāmisaṃ;
Baddho mahindapāsena, vepacityasuro yathā.
750.
『『Añchāmi naṃ na muñcāmi, asmā sokapariddavā;
Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissati.
751.
『『Samaṇaṃ brāhmaṇaṃ vā kaṃ, ādisantaṃ pabhaṅgunaṃ;
Kassa dhammaṃ paṭicchāmi, jarāmaccupavāhanaṃ.
752.
『『Vicikicchākaṅkhāganthitaṃ, sārambhabalasaññutaṃ;
Kodhappattamanatthaddhaṃ, abhijappappadāraṇaṃ.
753.
『『Taṇhādhanusamuṭṭhānaṃ, dve ca pannarasāyutaṃ;
Passa orasikaṃ bāḷhaṃ, bhetvāna yadi tiṭṭhati.
754.
『『Anudiṭṭhīnaṃ appahānaṃ, saṅkappaparatejitaṃ;
Tena viddho pavedhāmi, pattaṃva māluteritaṃ.
755.
『『Ajjhattaṃ me samuṭṭhāya, khippaṃ paccati māmakaṃ;
Chaphassāyatanī kāyo, yattha sarati sabbadā.
756.
『『Taṃ na passāmi tekicchaṃ, yo metaṃ sallamuddhare;
Nānārajjena satthena, nāññena vicikicchitaṃ.
757.
『『Ko me asattho avaṇo, sallamabbhantarapassayaṃ;
Ahiṃsaṃ sabbagattāni, sallaṃ me uddharissati.
758.
『『Dhammappati hi so seṭṭho, visadosappavāhako;
Gambhīre patitassa me, thalaṃ pāṇiñca dassaye.
759.
『『Rahadehamasmi ogāḷho, ahāriyarajamattike;
Māyāusūyasārambha, thinamiddhamapatthaṭe.
760.
『『Uddhaccameghathanitaṃ, saṃyojanavalāhakaṃ;
Vāhā vahanti kuddiṭṭhiṃ, saṅkappā rāganissitā.
761.
『『Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati;
Te sote ko nivāreyya, taṃ lataṃ ko hi checchati.
762.
『『Velaṃ karotha bhaddante, sotānaṃ sannivāraṇaṃ;
Mā te manomayo sotā, rukkhaṃva sahasā luve.
763.
『『Evaṃ me bhayajātassa, apārā pāramesato;
Tāṇo paññāvudho satthā, isisaṅghanisevito.
764.
『『Sopānaṃ sugataṃ suddhaṃ, dhammasāramayaṃ daḷhaṃ;
Pādāsi vuyhamānassa, mā bhāyīti ca mabravi.
765.
『『Satipaṭṭhānapāsādaṃ, āruyha paccavekkhisaṃ;
Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajaṃ.
766.
『『Yadā ca maggamaddakkhiṃ, nāvāya abhirūhanaṃ;
Anadhiṭṭhāya attānaṃ, titthamaddakkhimuttamaṃ.
767.
『『Sallaṃ attasamuṭṭhānaṃ, bhavanettippabhāvitaṃ;
Etesaṃ appavattāya, desesi maggamuttamaṃ.
768.
『『Dīgharattānusayitaṃ , cirarattamadhiṭṭhitaṃ;
Buddho mepānudī ganthaṃ, visadosappavāhano』』ti. – imā gāthā abhāsi;
Tattha cirarattaṃ vatāti cirakālaṃ vata. Ātāpīti vīriyavā vimokkhadhammapariyesane āraddhavīriyo. Dhammaṃ anuvicintayanti 『『kīdiso nu kho vimokkhadhammo, kathaṃ vā adhigantabbo』』ti vimuttidhammaṃ anuvicinanto gavesanto. Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇeti te te nānātitthiye samaṇabrāhmaṇe vimuttidhammaṃ pucchanto pakatiyā anupasantasabhāvassa cittassa samaṃ vūpasamabhūtaṃ vaṭṭadukkhavissaraṇaṃ ariyadhammaṃ nālatthaṃ nādhigacchanti attho.
Koso pāraṅgatotiādi pucchitākāradassanaṃ. Tattha ko so pāraṅgato loketi imasmiṃ loke titthakārapaṭiññesu samaṇabrāhmaṇesu ko nu kho so saṃsārassa pāraṃ nibbānaṃ upagato. Ko patto amatogadhanti nibbānapatiṭṭhaṃ vimokkhamaggaṃ ko patto adhigatoti attho. Kassa dhammaṃ paṭicchāmīti kassa samaṇassa vā brāhmaṇassa vā ovādadhammaṃ paṭiggaṇhāmi paṭipajjāmi. Paramatthavijānananti paramatthassa vijānanaṃ, aviparītappavattinivattiyo pavedentanti attho.
Antovaṅkagato āsīti vaṅkaṃ vuccati diṭṭhigataṃ manovaṅkabhāvato, sabbepi vā kilesā, antoti pana hadayavaṅkassa anto, hadayabbhantaragatakilesavaṅko vā ahosīti attho. Macchova ghasamāmisanti āmisaṃ ghasanto khādanto maccho viya, gilabaḷiso maccho viyāti adhippāyo. Baddho mahindapāsena, vepacityasuro yathāti mahindassa sakkassa pāsena baddho yathā vepacitti asurindo aserivihārī mahādukkhappatto, evamahaṃ pubbe kilesapāsena baddho āsiṃ, aserivihārī mahādukkhappattoti adhippāyo.
Añchāmīti ākaḍḍhāmi. Nanti kilesapāsaṃ. Na muñcāmīti na mocemi. Asmā sokapariddavāti imasmā sokaparidevavaṭṭato. Idaṃ vuttaṃ hoti – yathāpāsena baddho migo sūkaro vā mocanupāyaṃ ajānanto paripphandamāno taṃ āviñchanto bandhanaṃ daḷhaṃ karoti, evaṃ ahaṃ pubbe kilesapāsena paṭimukko mocanupāyaṃ ajānanto kāyasañcetanādivasena paripphandamāno taṃ na mocesiṃ, aññadatthu taṃ daḷhaṃ karonto sokādinā paraṃ kilesaṃ eva pāpuṇinti. Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissatīti imasmiṃ loke etaṃ kilesabandhanena bandhaṃ muñcanto sambujjhati etenāti 『『sambodhī』』ti laddhanāmaṃ vimokkhamaggaṃ ko me vedayissati ācikkhissatīti attho. 『『Bandhamuñca』』ntipi paṭhanti, bandhā, bandhassa vā mocakaṃ sambodhinti yojanā.
Ādisantanti desentaṃ. Pabhaṅgunanti pabhañjanaṃ kilesānaṃ viddhaṃsanaṃ , pabhaṅgunaṃ vā dhammappavattiṃ ādisantaṃ kathentaṃ jarāya maccuno ca pavāhanaṃ kassa dhammaṃ paṭicchāmi. 『『Paṭipajjāmī』』ti vā pāṭho, so evattho. Vicikicchākaṅkhāganthitanti 『『ahosiṃ nu kho ahamatītamaddhāna』』ntiādinayappavattāya (ma. ni. 1.18; saṃ. ni. 2.20) vicikicchāya āsappanaparisappanākāravuttiyā kaṅkhāya ca ganthitaṃ. Sārambhabalasaññutanti karaṇuttariyakaraṇalakkhaṇena balappattena sārambhena yuttaṃ. Kodhappattamanatthaddhanti sabbattha kodhena yuttamanasā thaddhabhāvaṃ gataṃ abhijappappadāraṇaṃ. Icchitālābhādivasena hi taṇhā sattānaṃ cittaṃ padālentī viya pavattati. Dūre ṭhitassāpi vijjhanupāyatāya taṇhāva dhanu samupatiṭṭhati uppajjati etasmāti taṇhādhanusamuṭṭhānaṃ, diṭṭhisallaṃ. Taṃ pana yasmā vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhīti tiṃsappabhedaṃ, tasmā vuttaṃ 『『dve ca pannarasāyuta』』nti, dvikkhattuṃ pannarasabhedavantanti attho. Passa orasikaṃ bāḷhaṃ, bhetvāna yadi tiṭṭhatīti yaṃ urasambandhanīyatāya orasikaṃ bāḷhaṃ balavataraṃ bhetvāna hadayaṃ vinivijjhitvā tasmiṃyeva hadaye tiṭṭhati, taṃ passāti attānameva ālapati.
Anudiṭṭhīnaṃ appahānanti anudiṭṭhibhūtānaṃ sesadiṭṭhīnaṃ appahānakāraṇaṃ. Yāva hi sakkāyadiṭṭhi santānato na vigacchati, tāva sassatadiṭṭhiādīnaṃ appahānamevāti. Saṅkappaparatejitanti saṅkappena micchāvitakkena pare parajane nissayalakkhaṇaṃ patipatite tejitaṃ ussāhitaṃ. Tena viddho pavedhāmīti tena diṭṭhisallena yathā hadayaṃ āhacca tiṭṭhati, evaṃ viddho pavedhāmi saṅkappāmi sassatucchedādivasena ito cito ca parivaṭṭāmi. Pattaṃvamāluteritanti mālutena vāyunā eritaṃ vaṇṭato muttaṃ dumapattaṃ viya.
Ajjhattaṃ me samuṭṭhāyāti yathā loke sallaṃ nāma bāhirato uṭṭhāya ajjhattaṃ nimmathetvā bādhati, na evamidaṃ. Idaṃ pana ajjhattaṃ me mama attabhāve samuṭṭhāya so attabhāvasaññito chaphassāyatanakāyo yathā khippaṃ sīghaṃ paccati, ḍayhati. Yathā kiṃ? Aggi viya sanissayaḍāhako taṃyeva māmakaṃ mama santakaṃ attabhāvaṃ ḍahanto yattha uppanno, tattheva sarati pavattati.
Taṃ na passāmi tekicchanti tādisāya tikicchāya niyuttatāya tekicchaṃ sallakattaṃ bhisakkaṃ taṃ na passāmi. Yo metaṃ sallamuddhareti yo bhisakko etaṃ diṭṭhisallaṃ kilesasallañca uddhareyya, uddharanto ca nānārajjena rajjusadisasaṅkhātāya esanisalākāya pavesetvāna satthena kantitvā nāññena mantāgadappayogena vicikicchitaṃ sallaṃ tikicchituṃ sakkāti āharitvā yojetabbaṃ. Vicikicchitanti, ca nidassanamattametaṃ. Sabbassapi kilesasallassa vasena attho veditabbo.
Asatthoti sattharahito. Avaṇoti vaṇena vinā. Abbhantarapassayanti abbhantarasaṅkhātaṃ hadayaṃ nissāya ṭhitaṃ. Ahiṃsanti apīḷento. 『『Ahiṃsā』』ti ca pāṭho, ahiṃsāya apīḷanenāti attho. Ayañhettha saṅkhepattho – ko nu kho kiñci satthaṃ aggahetvā vaṇañca akaronto tato eva sabbagattāni abādhento mama hadayabbhantaragataṃ pīḷājananato anto tudanato anto ruddhanato ca paramattheneva sallabhūtaṃ kilesasallaṃ uddharissatīti.
Evaṃ dasahi gāthāhi pubbe attanā cintitākāraṃ dassetvā punapi taṃ pakārantarena dassetuṃ 『『dhammappati hi so seṭṭho』』tiādimāha. Tattha dhammappatīti dhammanimittaṃ dhammahetu. Hīti nipātamattaṃ. So seṭṭhoti so puggalo uttamo. Visadosappavāhakoti yo mayhaṃ rāgādikilesassa pavāhako ucchinnako. Gambhīre patitassa me, thalaṃ pāṇiñca dassayeti ko nu kho atigambhīre saṃsāramahoghe patitassa mayhaṃ 『『mā bhāyī』』ti assāsento nibbānathalaṃ taṃsampāpakaṃ ariyamaggahatthañca dasseyya.
Rahadehamasmiogāḷhoti mahati saṃsārarahade ahamasmi sasīsaṃ nimujjanavasena otiṇṇo anupaviṭṭho. Ahāriyarajamattiketi apanetuṃ asakkuṇeyyo rāgādirajo mattikā kaddamo etassāti ahāriyarajamattiko, rahado. Tasmiṃ rahadasmiṃ. 『『Ahāriyarajamantike』』ti vā pāṭho, antike ṭhitarāgādīsu dunnīharaṇīyarāgādirajeti attho. Santadosapaṭicchādanalakkhaṇā māyā, parasampattiasahanalakkhaṇā usūyā, karaṇuttariyakaraṇalakkhaṇo sārambho, cittālasiyalakkhaṇaṃ thinaṃ, kāyālasiyalakkhaṇaṃ middhanti ime pāpadhammā patthaṭā yaṃ rahadaṃ, tasmiṃ māyāusūyasārambhathinamiddhamapatthaṭe, makāro cettha padasandhikaro vutto. Yathāvuttehi imehi pāpadhammehi patthaṭeti attho.
Uddhaccameghathanitaṃ, saṃyojanavalāhakanti vacanavipallāsena vuttaṃ, bhantasabhāvaṃ uddhaccaṃ meghathanitaṃ meghagajjitaṃ etesanti uddhaccameghathanitā. Dasavidhā saṃyojanā eva valāhakā etesanti saṃyojanavalāhakā. Vāhā mahāudakavāhasadisā rāganissitā micchāsaṅkappā asubhādīsu ṭhitā kuddiṭṭhiṃ maṃ vahanti apāyasamuddameva uddissa kaḍḍhantīti attho.
Savanti sabbadhi sotāti taṇhāsoto, diṭṭhisoto, mānasoto, avijjāsoto, kilesasototi ime pañcapisotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato 『『rūpataṇhā…pe… dhammataṇhā』』tiādinā (vibha. 204, 232) sabbabhāgehi vā savanato sabbadhi savanti. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena latā viyāti latā, taṇhā. Ubbhijja tiṭṭhatīti chahi dvārehi ubbhijjitvā rūpādīsu ārammaṇesu tiṭṭhati. Te soteti taṇhādike sote mama santāne sandante maggasetubandhanena ko purisaviseso nivāreyya, taṃ latanti taṇhālataṃ, maggasatthena ko checchati chindissati.
Velaṃ karothāti tesaṃ sotānaṃ velaṃ setuṃ karotha sannivāraṇaṃ. Bhaddanteti ālapanākāradassanaṃ. Mā te manomayo sototi udakasoto oḷāriko, tassa bālamahājanenapi setuṃ katvā nivāraṇaṃ sakkā. Ayaṃ pana manomayo soto sukhumo dunnivāraṇo. So yathā udakasoto vaḍḍhanto kūle ṭhitaṃ rukkhaṃ pātetvāva nāseti, evaṃ tumhe apāyatīre ṭhite tattha sahasā pātetvā apāyasamuddaṃ pāpento mā luve mā vināseyya mā anayabyasanaṃ pāpeyyāti attho.
Evaṃ ayaṃ thero purimattabhāve parimadditasaṅkhārattā ñāṇaparipākaṃ gatattā pavattidukkhaṃ upadhārento yathā vicikicchādike saṃkilesadhamme pariggaṇhi, tamākāraṃ dassetvā idāni jātasaṃvego kiṃkusalagavesī satthu santikaṃ gato yaṃ visesaṃ adhimucci, taṃ dassento 『『evaṃ me bhayajātassā』』tiādimāha. Tattha evaṃ me bhayajātassāti evaṃ vuttappakārena saṃsāre jātabhayassa apārā orimatīrato sappaṭibhayato saṃsāravaṭṭato 『『kathaṃ nu kho muñceyya』』nti pāraṃ nibbānaṃ, esato gavesato, tāṇo sadevakassa lokassa tāṇabhūto kilesasamucchedanī paññā āvudho etassāti paññāvudho. Diṭṭhadhammikādiatthena sattānaṃ yathārahaṃ anusāsanato satthā, isisaṅghena aggasāvakādiariyapuggalasamūhena nisevito payirupāsito isisaṅghanisevito, sopānanti desanāñāṇena suṭṭhu katattā abhisaṅkhatattā sukataṃ, upakkilesavirahitato suddhaṃ, saddhāpaññādisārabhūtaṃ dhammasāramayaṃ paṭipakkhehi acalanīyato daḷhaṃ, vipassanāsaṅkhātaṃ sopānaṃ mahoghena vuyhamānassa mayhaṃ satthā pādāsi, dadanto ca 『『iminā te sotthi bhavissatī』』ti samassāsento mā bhāyīti ca abravi, kathesi.
Satipaṭṭhānapāsādanti tena vipassanāsopānena kāyānupassanādinā laddhabbacatubbidhasāmaññaphalavisesena catubhūmisampannaṃ satipaṭṭhānapāsādaṃ āruhitvā paccavekkhisaṃ catusaccadhammaṃ maggañāṇena patiavekkhiṃ paṭivijjhiṃ. Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajanti evaṃ paṭividdhasacco yaṃ sakkāye 『『ahaṃ mamā』』ti abhirataṃ pajaṃ titthiyajanaṃ tena parikappitaattānañca pubbe sārato amaññissaṃ. Yadā ca maggamaddakkhiṃ, nāvāya abhirūhananti ariyamagganāvāya abhiruhanūpāyabhūtaṃ yadā vipassanāmaggaṃ yāthāvato addakkhiṃ. Tato paṭṭhāya taṃ titthiyajanaṃ attānañca anadhiṭṭhāya citte aṭṭhapetvā aggahetvā titthaṃ nibbānasaṅkhātassa amatamahāpārassa titthabhūtaṃ ariyamaggadassanaṃ sabbehi maggehi sabbehi kusaladhammehi ukkaṭṭhaṃ addakkhiṃ, yāthāvato apassinti attho.
Evaṃ attano anuttaraṃ maggādhigamaṃ pakāsetvā idāni tassa desakaṃ sammāsambuddhaṃ thomento 『『sallaṃ attasamuṭṭhāna』』ntiādimāha. Tattha sallanti diṭṭhimānādikilesasallaṃ. Attasamuṭṭhānanti 『『aha』』nti mānaṭṭhānatāya 『『attā』』ti ca laddhanāme attabhāve sambhūtaṃ. Bhavanettippabhāvitanti bhavataṇhāsamuṭṭhitaṃ bhavataṇhāsannissayaṃ. Sā hi diṭṭhimānādīnaṃ sambhavo. Etesaṃ appavattāyāti yathāvuttānaṃ pāpadhammānaṃ appavattiyā anuppādāya. Desesi maggamuttamanti uttamaṃ seṭṭhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ, tadupāyañca vipassanāmaggaṃ kathesi.
Dīgharattānusayitanti anamatagge saṃsāre cirakālaṃ santāne anu anu sayitaṃ kāraṇalābhena uppajjanārahabhāvena thāmagataṃ, tato ca cirarattaṃ adhiṭṭhitaṃ santānaṃ ajjhāruyha ṭhitaṃ. Ganthanti abhijjhākāyaganthādiṃ mama santāne ganthabhūtaṃ kilesavisadosaṃ pavāhano buddho bhagavā attano desanānubhāvena apānudī parijahāpesi, ganthesu hi anavasesato pahīnesu appahīno nāma kileso natthīti.
Telakānittheragāthāvaṇṇanā niṭṭhitā.
- Raṭṭhapālattheragāthāvaṇṇanā
Passacittakatantiādikā āyasmato raṭṭhapālattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā 『『imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī』』ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti.
Tena ca samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi. Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. Taṃ disvā so pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivutassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā 『『anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī』』ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya kiccaṃ akāsi.
Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanapatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.97-111) –
『『Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
Varanāgo mayā dinno, īsādanto urūḷhavā.
『『Setacchatto pasobhito, sakappano sahatthipo;
Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.
『『Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;
Mahoghadānaṃ karitvāna, niyyādesiṃ mahesino.
『『Anumodi mahāvīro, sayambhū aggapuggalo;
Sabbe jane hāsayanto, desesi amataṃ padaṃ.
『『Taṃ me buddho viyākāsi, jalajuttaranāmako;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Catupaññāsasahassāni, pāsāde kārayī ayaṃ;
Kathayissāmi vipākaṃ, suṇotha mama bhāsato.
『『Aṭṭhārasasahassāni, kūṭāgārā bhavissare;
Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.
『『Paññāsakkhattuṃ devindo, devarajjaṃ karissati;
Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.
『『Kappasatasahassamhi, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Devalokā cavitvāna, sukkamūlena codito;
Aḍḍhe kule mahābhoge, nibbattissati tāvade.
『『So pacchā pabbajitvāna, sukkamūlena codito;
Raṭṭhapāloti nāmena, hessati satthu sāvako.
『『Padhānapahitatto so, upasanto nirūpadhi;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;
Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā, tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto, pitarā nimantito svātanāya adhivāsetvā, dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā 『『kīdisā nāma tā, ayyaputta, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī』』tiādīni (ma. ni. 2.301) vatvā, palobhanakammaṃ kātuṃ āraddhe tassa adhippāyaṃ parivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento –
769.
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
770.
『『Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
771.
『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
772.
『『Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
773.
『『Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
774.
『『Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, kandante migabandhake.
775.
『『Chinno pāso migavassa, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, socante migaluddake』』ti. – imā gāthā abhāsi;
Tattha cittakatanti cittaṃ kataṃ cittakataṃ, vatthābharaṇamālādīhi vicittaṃ katanti attho. Bimbanti dīghādibhāvena yuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi maṇḍitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ lomakūpānañca vasena vissandamānaasuciṃ, sabbaso ca arubhūtaṃ vaṇabhūtaṃ arūnaṃ vā kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathantarādīhi pariharitabbatāya niccaṃ gilānaṃ. Bahusaṅkappanti bālajanena abhūtaṃ āropetvā bahudhā saṅkappitabbaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa dhuvabhāvo ṭhitisabhāvo natthi, ekaṃsato bhedanavikiraṇaviddhaṃsanadhammoyeva. Taṃ passāti samīpe ṭhitaṃ janaṃ, attānameva vā sandhāya vadati.
Rūpanti sarīraṃ. Sarīrampi hi 『『aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito 『rūpantveva saṅkhaṃ gacchatī』』tiādīsu (ma. ni. 1.306) rūpanti vuccati. Maṇinā kuṇḍalena cāti sīsūpagādiābharaṇagatena maṇinā kuṇḍalena cittakataṃ. Aṭṭhiṃ tacena onaddhanti allacammena pariyonaddhaṃ atirekatisatapabhedaṃ aṭṭhiṃ passāti yojanā. Kuṇḍalena cāti ca-saddena sesābharaṇālaṅkāre saṅgaṇhāti. Saha vatthehi sobhatīti tayidaṃ rūpaṃ maṇinā cittakatampi vatthehi paṭicchāditameva sobhati, na apaṭicchāditanti attho. Ye pana 『『aṭṭhitacenā』』ti paṭhanti, tesaṃ aṭṭhitacenaṃ onaddhaṃ sobhati, onaddhattā aṭṭhitacenāti attho.
Alattakakatāti alattakena katarañjanā lākhāya saṃrañjitā. Pādāti caraṇā. Mukhaṃ cuṇṇakamakkhitanti mukhaṃ cuṇṇakena makkhitaṃ, yaṃ maṇḍanamanuyuttā sāsapakakkena mukhapīḷakādīni haritvā loṇamattikāya duṭṭhalohitaṃ haritvā mukhacuṇṇakavilepanaṃ karonti, taṃ sandhāya vuttaṃ. Alanti bālassa andhaputhujjanassa noca pāragavesino vaṭṭābhiratassa mohāya sammohanāya samatthaṃ tassa cittaṃ mohetuṃ pariyattaṃ, pāragavesino pana vivaṭṭābhiratassa no alaṃ na pariyattaṃ.
Aṭṭhāpadakatāti aṭṭhapadākārena katā sañcitā purimabhāge kese kappetvā nalāṭassa paṭicchādanavasena katā kesaracanā aṭṭhapadaṃ nāma, yaṃ 『『alaka』』ntipi vuccati. Nettā añjanamakkhitāti ubhopi nayanāni anto dvīsu antesu ca yathā añjanacchāyā dissati, evaṃ añjitañjanāni.
Añjanīva navā cittā, pūtikāyo alaṅkatoti yathā añjanī añjananāḷikā navā abhinavā mālākammamakaradantādivasena cittā bahi maṭṭhā ujjalā dassanīyā, anto pana na dassanīyā hoti, evameva tāsaṃ kāyo nhānabbhañjanavatthālaṅkārehi alaṅkato bahi ujjalo, anto pana pūti nānappakāraasucīhi bharito tiṭṭhatīti attho.
Odahīti oḍḍesi. Migavoti, migaluddako. Pāsanti, daṇḍavāguraṃ. Nāsadāti na saṅghaṭṭesi. Vāguranti pāsaṃ. Nivāpanti migānaṃ khādanatthāya khittaṃ tiṇādighāsaṃ. Upamā kho ayaṃ therena katā atthassa viññāpanāya. Ayañhettha attho – yathā migānaṃ māraṇatthāya daṇḍavāguraṃ oḍḍetvā tattha nivāpaṃ vikiriya migaluddake nilīne ṭhite tattheko javaparakkamasampanno cheko migo pāsaṃ aphusanto eva yathāsukhaṃ nivāpaṃ khāditvā, 『『vañcesi vata migo』』ti migaluddake viravante eva gacchati. Aparo migo balavā cheko javasampannova tattha gantvā nivāpaṃ khāditvā tattha tattha pāsaṃ chinditvā, 『『vañcesi vata migo, pāso chinno』』ti migaluddake socante eva gacchati, evaṃ mayampi pubbe puthujjanakāle mātāpitūhi āsajjanatthāya niyyādite bhoge bhuñjitvā tattha tattha asajjamānā nikkhantā. Idāni pana sabbaso chinnakilesā apāsā hutvā ṭhitā, tehi dinnabhojanaṃ bhuñjitvā tesu socantesu eva gacchāmāti.
Evaṃ thero migaluddakaṃ viya mātāpitaro, hiraññasuvaṇṇaṃ itthāgārañca vāgurajālaṃ viya, attanā pubbe bhuttabhoge ca idāni bhuttabhojanañca nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya ca katvā dasseti. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājinauyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi 『『nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsethā』』ti, tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā 『『idha, bho raṭṭhapāla, pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati. Tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajito』』ti pucchi. Athassa thero, 『『upaniyyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso』』ti (ma. ni. 2.305) imesaṃ catunnaṃ dhammuddesānaṃ attānaṃ vivittabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento –
776.
『『Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;
Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.
777.
『『Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.
778.
『『Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;
Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
779.
『『Kandanti naṃ ñātī pakiriya kese, 『aho vatā no amarā』ti cāhu;
Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.
780.
『『So ḍayhati sūlehi tujjamāno, ekena vatthena pahāya bhoge;
Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.
781.
『『Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yenakammaṃ;
Na mīyamānaṃ dhanamanveti kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.
782.
『『Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;
Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.
783.
『『Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;
Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.
784.
『『Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;
Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.
785.
『『Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya;
Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.
786.
『『Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;
Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.
787.
『『Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.
788.
『『Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;
Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.
789.
『『Saddhāyāhaṃ pabbajito, upeto jinasāsane;
Avañjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.
790.
『『Kāme ādittato disvā, jātarūpāni satthato;
Gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.
791.
『『Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;
Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.
792.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
793.
『『Yassatthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo』』ti. – imā gāthā avoca;
Tattha passāmi loketi ahaṃ, mahārāja, imasmiṃ loke sadhane dhanasampanne aḍḍhe manusse passāmi, te pana laddhāna vittaṃ dhanaṃ labhitvā bhogasampattiyaṃ ṭhitā samaṇabrāhmaṇādīsu kassaci kiñcipi na dadanti. Kasmā? Mohā kammassakatāpaññāya abhāvato. Luddhā lobhābhibhūtā yathāladdhaṃ dhanaṃ sannicayaṃ sabbaso nicetabbaṃ nidhetabbaṃ karonti. Bhiyyova yathādhigatakāmato upari kāme kāmaguṇe 『『tathāhaṃ edise ca bhoge paṭilabheyya』』nti abhipatthayanti paccāsīsanti tajjañca vāyāmaṃ karonti.
Bhiyyo kāmapatthanāya udāharaṇaṃ dassento 『『rājā』』tiādimāha. Tattha pasayhappathaviṃ vijetvāti attano vaṃsānugataṃ pathaviṃ balakkārena abhivijiya. Āvasantoti pasāsento. Oraṃ samuddassāti anavasesaṃ samuddassa orabhāgaṃ labhitvāpi tena atittarūpo pāraṃ samuddassa dīpantarampi patthayeyya.
Avītataṇhāti avigatataṇhā. Ūnāvāti aparipuṇṇamanorathāva. Kāmehi lokamhi na hatthi tittīti taṇhāvipannānaṃ imasmiṃ loke vatthukāmehi titti nāma natthi.
Kandanti nanti matapurisaṃ uddissa tassa guṇe kittentā kandanaṃ karonti. Aho vatā no amarāti cāhūti aho vata amhākaṃ ñātī amarā siyunti ca kathenti, gāthāsukhatthañhettha vatā-iti dīghaṃ katvā vuttaṃ.
So ḍayhati sūlehi tujjamānoti so matasatto chavaḍāhakehi sammā jhāpetuṃ sūlehi tujjamāno. Tāṇāti parittāṇakarā.
Yenakammanti yathākammaṃ. Dhananti dhanāyitabbaṃ yaṃkiñci vatthu. Puna dhananti hiraññasuvaṇṇaṃ sandhāya vadati.
『『Na dīghamāyu』』ntiādinā kāmaguṇassa jarāya ca paṭikārābhāvaṃ vatvā puna tassa ekantikabhāvaṃ dassetuṃ 『『appaṃ hī』』tiādi vuttaṃ. Phusantīti aniṭṭhaphassaṃ phusanti pāpuṇanti, tattha aḍḍhadaliddatā akāraṇanti dasseti. Phassaṃ bālo ca dhīro ca tatheva phuṭṭhoti yathā bālo iṭṭhāniṭṭhasamphassaṃ phuṭṭho, tatheva dhīro iṭṭhāniṭṭhaphassaṃ phuṭṭho hoti, na ettha bālapaṇḍitānaṃ koci viseso. Ayaṃ pana viseso, bālo hi bālyā vadhitova setīti bālapuggalo kenaci dukkhadhammena phuṭṭho socanto kilamanto urattāḷiṃ kandanto bālabhāvena vadhito pīḷitova hutvā seti sayati. Ito cito ca āvaṭṭanto vivaṭṭanto virodhento vedhati phassaphuṭṭhoti dhīro pana paṇḍito dukkhasamphassena samphuṭṭho na vedhati kampanamattampi tassa na hotīti.
Tasmāti yasmā bālapaṇḍitānaṃ lokadhamme edisī pavatti, tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchatīti paññāva dhanato pāsaṃsatarā, yāya paññāya vosānaṃ bhavassa pariyosānabhūtaṃ nibbānaṃ adhigacchati. Abyositattā hīti anadhigataniṭṭhattā. Bhavābhavesūti mahantāmahantesu bhavesu.
Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāyāti yo pāpāni katvā aparāparaṃ saṃsaraṇamāpajjitvā upeti gabbhañca parañca lokaṃ gabbhaseyyāya paralokuppattiyā ca na muccati, tassa pāpakammakārino puggalassa kiriyaṃ abhisaddahanto 『『attā ca me hotī』』ti pattiyāyanto aññopi appapañño bālo yathā paṭipajjitvā upeti gabbhañca parañca lokaṃ, na tato parimuccati.
Coro yathāti yathā coro pāpadhammo gharasandhiṃ chindanto sandhimukhe ārakkhakapurisehi gahito sakammunā tena attano sandhicchedakammunā kāraṇabhūtena kasādīhi tāḷanādivasena haññati rājapurisehi bādhiyyati bajjhati ca. Evaṃ pajāti evamayaṃ sattaloko idha pāpāni karitvā pecca patvā tena kammunā paramhi loke nirayādīsu haññati, pañcavidhabandhanakammakāraṇādivasena bādhiyyati.
Evametāhi ekādasahi gāthāhi yathārahaṃ cattāro dhammuddese pakāsetvā idāni kāmesu saṃsāre ca ādīnavaṃ disvā saddhāya attano pabbajitabhāvaṃ pabbajitakiccassa ca matthakappattiṃ vibhāvento 『『kāmā hī』』tiādimāha. Tattha kāmāti vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā sabbepi rāgappabhedā. Idha pana vatthukāmā veditabbā. Te hi rūpādivasena anekappakāratāya citrā. Lokassādavasena iṭṭhākāratāya madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti vividharūpena, anekavidhasabhāvenāti attho. Te hi rūpādivasena citrā, nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti iminā appassādabahudukkhatādinā ādīnavaṃ kāmaguṇesu disvā tasmā taṃnimittaṃ ahaṃ pabbajito amhi. Dumapphalāni pakkakāle aparipakkakāle ca yattha katthaci parūpakkamato sarasato vā patanti, evaṃ sattā daharā ca vuḍḍhā ca sarīrassa bhedā patantiyeva. Etampi disvāti evaṃ aniccatampi paññācakkhunā disvā, na kevalaṃ appassādatāditāya ādīnavamevāti adhippāyo. Apaṇṇakanti aviraddhanakaṃ sāmaññameva samaṇabhāvova seyyo uttaritaro.
Saddhāyāti kammaṃ kammaphalaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiñca saddahitvā. Upetojinasāsaneti satthu sāsane sammāpaṭipattiṃ upagato. Avañjhā mayhaṃ pabbajjā arahattassa adhigatattā. Tato eva anaṇo bhuñjāmi bhojanaṃ nikkilesavasena sāmibhāvato sāmiparibhogena paribhuñjanato.
Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi ādittabhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavattidukkhaṃ. Nirayesu mahabbhayanti saussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca sabbattha disvāti yojanā.
Etamādīnavaṃ ñatvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ ñatvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva.
Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesīti.
Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā.
- Mālukyaputtattheragāthāvaṇṇanā
Rūpaṃdisvā sati muṭṭhātiādikā āyasmato mālukyaputtassa gāthā. Imassa āyasmato vatthu heṭṭhā chakkanipāte (theragā. 399 ādayo) vuttameva. Tā pana gāthā therena arahatte patiṭṭhitena ñātīnaṃ dhammadesanāvasena bhāsitā. Idha pana puthujjanakāle 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』ti yācitena satthārā 『『taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vā』』ti? 『『No hetaṃ, bhante』』. 『『Ye te sotaviññeyyā saddā…pe… ghāna…jivhā…kāya…manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaṃ vā』』ti? 『『No hetaṃ, bhante』』. 『『Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati. Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati, tato tvaṃ, mālukyaputta, na tena. Yato tvaṃ, mālukyaputta, na tena, tato tvaṃ, mālukyaputta, na tattha. Yato tvaṃ, mālukyaputta, na tattha, tato tvaṃ, mālukyaputta, nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā』』ti (saṃ. ni. 4.95). Saṃkhittena dhamme desite tassa dhammassa sādhukaṃ uggahitabhāvaṃ pakāsentena –
794.
『『Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
795.
『『Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
796.
『『Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
797.
『『Tassa vaḍḍhanti vedanā, anekā saddasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
798.
『『Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
799.
『『Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
800.
『『Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
801.
『『Tassa vaḍḍhanti vedanā, anekā rasasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
802.
『『Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
803.
『『Tassa vaḍḍhanti vedanā, anekā phassasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
804.
『『Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
805.
『『Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evamācinato dukkhaṃ, ārā nibbāna vuccati.
806.
『『Na so rajjati rūpesu, rūpaṃ disvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
807.
『『Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
808.
『『Na so rajjati saddesu, saddaṃ sutvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
809.
『『Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
810.
『『Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
811.
『『Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
812.
『『Na so rajjati rasesu, rasaṃ bhotvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
813.
『『Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
814.
『『Na so rajjati phassesu, phassaṃ phussa paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
815.
『『Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
816.
『『Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
817.
『『Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccatī』』ti. –
Imā gāthā abhāsi.
Tattha rūpaṃ disvāti cakkhuviññeyyaṃ rūpaṃ cakkhudvārena upalabhitvā. Sati muṭṭhā, piyaṃ nimittaṃ manasi karototi tasmiṃ rūpe diṭṭhamatte eva aṭṭhatvā subhanimittaṃ manasi karoto subhākāraggahaṇavasena ayoniso manasi karoto sati muṭṭhā hoti. Tathā ca sati sārattacitto vedeti taṃ rūpārammaṇaṃ ratto, giddho, gadhito hutvā anubhavati, assādeti, abhinandati. Tathābhūto ca tañca ajjhosa tiṭṭhatīti tañca rūpārammaṇaṃ ajjhosāya 『『sukhaṃ sukha』』nti abhinivissa gilitvā pariniṭṭhāpetvā tiṭṭhati.
Tassa vaḍḍhanti vedanā, anekā rūpasambhavāti tassa evarūpassa puggalassa rūpasambhavā rūpārammaṇā sukhādibhedena anekā vedanā kilesuppattihetubhūtā vaḍḍhanti. Abhijjhā ca vihesā ca, cittamassūpahaññatīti piyarūpe sārajjanavasena uppajjamānāya abhijjhāya, apiyarūpe byāpajjanavasena piyarūpasseva vipariṇāmaññathābhāvāya uppajjamānāya sokādilakkhaṇāya vihesāya ca assa puggalassa cittaṃ upahaññati bādhīyati. Evamācinato dukkhanti vuttākārena taṃ taṃ vedanassādavasena bhavābhisaṅkhāraṃ ācinato vaṭṭadukkhaṃ pavattati. Tenāha bhagavā – 『『vedanāpaccayā taṇhā…pe… dukkhakkhandhassa samudayo hotī』』ti (vibha. 225; saṃ. ni. 2.1). Tathābhūtassa ārā ārakā dūre nibbānaṃ vuccati, tassa taṃ dullabhanti attho. Saddaṃ sutvātiādigāthāsupi vuttanayeneva attho veditabbo. Tattha ghatvāti ghāyitvā. Bhotvāti sāyitvā. Phussāti phusitvā. Dhammaṃ ñatvāti dhammārammaṇaṃ vijānitvā.
Evaṃ chadvāragocare sārajjantassa vaṭṭaṃ dassetvā idāni tattha virajjantassa vivaṭṭaṃ dassento 『『na so rajjati rūpesū』』tiādimāha. Tattha na so rajjati rūpesu, rūpaṃ disvā paṭissatoti yo puggalo rūpaṃ disvā āpāthagataṃ rūpārammaṇaṃ cakkhudvārikena viññāṇasantānena gahetvā catusampajaññavasena sampajānakāritāya paṭissato hoti, so rūpārammaṇesu na rajjati rāgaṃ na janeti, aññadatthu virattacitto vedeti, rūpārammaṇamhi samudayādito yathābhūtaṃ pajānanto nibbindati, nibbindanto taṃ tatthuppannavedanañca virattacitto vedeti, tathābhūto ca tañca najjhosa tiṭṭhatīti taṃ rūpārammaṇaṃ sammadeva virattacittatāya ajjhosāya na tiṭṭhati 『『etaṃ mama, esohamasmi, eso me attā』』ti taṇhāmānadiṭṭhivasena nābhinivisati.
Yathāssa passato rūpanti assa yogino yathā tattha abhijjhādayo nappavattanti, evaṃ aniccādito rūpaṃ passantassa. Sevato cāpi vedananti taṃ ārabbha uppannaṃ vedanaṃ taṃsampayuttadhamme ca gocarasevanāya sevato cāpi. Khīyatīti sabbaṃ kilesavaṭṭaṃ parikkhayaṃ pariyādānaṃ gacchati. Nopacīyatīti na upaciyati na ācayaṃ gacchati. Evaṃ so caratī satoti evaṃ kilesāpanayanapaṭipattiyā sato sampajāno hutvā carati, viharati. Evaṃ apacinato dukkhanti vuttanayena apacayagāminiyā maggapaññāya sakalaṃ vaṭṭadukkhaṃ apacinantassa. Santike nibbāna vuccatīti saupādisesaanupādisesanibbānadhātusamīpe evāti vuccati asaṅkhatāya dhātuyā sacchikatattā. Na so rajjati saddesūtiādīsupi imināva nayena attho veditabbo.
Evaṃ thero imāhi gāthāhi satthu ovādassa attanā upadhāritabhāvaṃ pavedetvā uṭṭhāyāsanā satthāraṃ vanditvā gato nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.
Mālukyaputtattheragāthāvaṇṇanā niṭṭhitā.
- Selattheragāthāvaṇṇanā
Paripuṇṇakāyotiādikā āyasmato selattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto gaṇapāmokkho hutvā tīṇi purisasatāni samādapetvā tehi saddhiṃ satthu gandhakuṭiṃ kāretvā katapariyositāya gandhakuṭiyā sabhikkhusaṅghassa bhagavato mahādānaṃ pavattetvā satthāraṃ bhikkhū ca ticīvarena acchādesi. So tena puññakammena ekaṃ buddhantaraṃ devaloke eva vasitvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde aṅguttarāpesu āpaṇe nāma brāhmaṇagāme brāhmaṇakule nibbattitvā seloti laddhanāmo ahosi. So vayappatto tīsu vedesu, brāhmaṇasippesu ca nipphattiṃ gantvā tīṇi māṇavakasatāni mante vācento āpaṇe paṭivasati. Tena ca samayena satthā sāvatthito nikkhamitvā aḍḍhateḷasahi bhikkhusatehi saddhiṃ aṅguttarāpesu cārikaṃ caranto selassa, antevāsikānañca ñāṇaparipākaṃ disvā aññatarasmiṃ vanasaṇḍe viharati. Atha keṇiyo nāma jaṭilo satthu āgamanaṃ sutvā tattha gantvā saddhiṃ bhikkhusaṅghena satthāraṃ svātanāya nimantetvā sake assame pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyādeti. Tasmiñca samaye selo brāhmaṇo saddhiṃ tīhi māṇavakasatehi jaṅghāvihāraṃ anuvicaranto keṇiyassa assamaṃ pavisitvā jaṭile kaṭṭhaphālanuddhanasampādanādinā dānūpakaraṇaṃ sajjente disvā, 『『kiṃ nu kho te, keṇiya, mahāyañño paccupaṭṭhito』』tiādiṃ pucchitvā tena 『『buddho bhagavā mayā svātanāya nimantito』』ti vutte 『『buddho』』ti vacanaṃ sutvāva haṭṭho udaggo pītisomanassajāto tāvadeva māṇavakehi saddhiṃ satthāraṃ upasaṅkamitvā katapaṭisanthāro ekamantaṃ nisinno bhagavato kāye bāttiṃsamahāpurisalakkhaṇāni disvā 『『imehi lakkhaṇehi samannāgato rājā vā hoti cakkavattī, buddho vā loke vivaṭṭacchado, ayaṃ pana pabbajito, no ca kho naṃ jānāmi 『buddho vā, no vā』, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ 『ye te bhavanti arahanto sammāsambuddhā , te sake vaṇṇe bhaññamāne attānaṃ pātukarontī』ti asammāsambuddho hi sammukhe ṭhatvā buddhaguṇehi abhitthavīyamāno sārajjati maṅkubhāvaṃ āpajjati avesārajjappattatāya ananuyogakkhamattā, yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti evaṃ pana cintetvā –
818.
『『Paripuṇṇakāyo suruci, sujāto cārudassano;
Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā.
819.
『『Narassa hi sujātassa, ye bhavanti viyañjanā;
Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
820.
『『Pasannanetto sumukho, brahā uju patāpavā;
Majjhe samaṇasaṅghassa, ādiccova virocasi.
821.
『『Kalyāṇadassano bhikkhu, kañcanasannibhattaco;
Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
822.
『『Rājā arahasi bhavituṃ, cakkavattī rathesabho;
Cāturanto vijitāvī, jambusaṇḍassa issaro.
823.
『『Khattiyā bhogī rājāno, anuyantā bhavanti te;
Rājābhirājā manujindo, rajjaṃ kārehi gotamā』』ti. –
Chahi gāthāhi bhagavantaṃ abhitthavi.
Tattha paripuṇṇakāyoti abhibyattarūpānaṃ dvattiṃsāya mahāpurisalakkhaṇānaṃ paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā, saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikkūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci panāhu 『『cārudassanoti sundaranetto』』ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi, idaṃ padaṃ 『『paripuṇṇakāyo asī』』tiādinā sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya dhavalarasmiyo niccharanti. Vīriyavāti vīriyapāramīpāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānato catubbidhassa sammappadhānassa sampattiyā ca atisayayutto.
Narassa hi sujātassāti samatiṃsāya pāramīnaṃ, ariyassa vā cakkavattīvattassa paripūritattā suṭṭhu sammadeva jātassa narassa, mahāpurisassāti attho. Sabbe teti ye mahāpurisabhāvaṃ loke aggapuggalabhāvaṃ byañjayantīti byañjanāti laddhavohārasuppatiṭṭhitapādatādibāttiṃsamahāpurisalakkhaṇasaṅkhātā tambanakhatuṅganakhatādiasītianubyañjanasaṅkhātā ca rūpaguṇā, te anavasesā, tava kāyasmiṃ santīti vacanaseso.
Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.
Idāni tesu lakkhaṇesu attanā abhirucitehi lakkhaṇehi bhagavantaṃ thomento 『『pasannanetto』』tiādimāha. Bhagavā hi pañca vaṇṇapasādasampattiyā pasannanetto. Paripuṇṇacandamaṇḍalasadisamukhatāya sumukho. Ārohapariṇāhasampattiyā brahā. Brahmujugattatāya uju. Jutimantatāya patāpavā.
Idāni tameva patāpavantataṃ ādiccūpamāya vibhāvento 『『majjhe samaṇasaṅghassā』』tiādimāha. Tattha ādiccova virocasīti yathā ādicco uggacchanto sabbaṃ tamagataṃ vidhametvā ālokaṃ karonto virocati, evaṃ tvampi anto ceva bahi ca sabbaṃ avijjātamaṃ viddhaṃsetvā ñāṇālokaṃ karonto virocasi.
Dassanīyarūpatāya aṅgīgatānaṃ dassanasampattīnaṃ āvahanato, kalyāṇehi pañcahi dassanehi samannāgatattā ca kalyāṇadassano. Uttamavaṇṇinoti uttamavaṇṇasampannassa.
Cakkavattīti cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca pare vatteti. Parahitāya iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Atha vā catūhi acchariyadhammehi ca saṅgahavatthūhi ca samannāgamena parehi anabhibhavanīyassa āṇācakkassa vatto etasmiṃ atthītipi cakkavattī. Rathesabhoti rathikesu ājānīyausabhapuriso, mahārathikoti attho. Cāturantoti catusamuddantāya pathaviyā issaro. Vijitāvīti vijitavijayo. Jambusaṇḍassāti jambudīpassa, pākaṭena hi issariyāni dassento evamāha. Cakkavattī pana saparittadīpānaṃ catunnampi mahādīpānaṃ issarova.
Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjanīyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati, manussānaṃ paramissaroti attho.
Evaṃ selena vutte bhagavā 『『ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī』』ti imaṃ selassa manorathaṃ pūrento –
824.
『『Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro;
Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiya』』nti. – imaṃ gāthamāha;
Tatrāyaṃ adhippāyo – yaṃ maṃ tvaṃ, sela, yācasi, 『『rājā arahasi bhavituṃ cakkavattī』』ti, ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi cattāri pañca yojanasatāni vā yojanasahassaṃ vā cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ aparimeyyalokadhātuyo anusāsāmi. Yāvatā hi apadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā sadiso natthi, kuto bhiyyo. Svāhaṃ evaṃ dhammarājā anuttaro, anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi, 『『idaṃ pajahatha, idaṃ upasampajja viharathā』』tiādinā āṇācakkaṃ. 『『Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca』』ntiādinā (mahāva. 14; saṃ. ni. 5.1081) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.
Evaṃ attānamāvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ –
825.
『『Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;
Dhammena cakkaṃ vattemi, iti bhāsatha gotama.
826.
『『Ko nu senāpati bhoto, sāvako satthuranvayo;
Ko tetamanuvatteti, dhammacakkaṃ pavattita』』nti. – gāthādvayamāha;
Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa cakkassa anupavattanako senāpati ko nūti pucchi.
Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti, suvaṇṇapuñjo viya siriyā sobhamāno. Taṃ dassento bhagavā –
827.
『『Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;
Sāriputto anuvatteti, anujāto tathāgata』』nti. – gāthamāha;
Tattha anujāto tathāgatanti, tathāgataṃ anujāto, tathā gatena hetunā ariyāya jātiyā jātoti attho.
Evaṃ 『『ko nu senāpati bhoto』』ti selena vuttapañhaṃ byākaritvā yaṃ selo āha 『『sambuddho paṭijānāsī』』ti tattha naṃ nikkaṅkhaṃ kātukāmo 『『nāhaṃ paṭiññāmatteneva paṭijānāmi, api cāhaṃ iminā kāraṇena buddho』』ti ñāpetuṃ –
828.
『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. – gāthamāha;
Tattha abhiññeyyanti cattāri saccāni cattāri ariyasaccāni. Catunnañhi saccānaṃ ariyasaccānañca sāmaññaggahaṇametaṃ yadidaṃ abhiññeyyanti. Tattha ariyasaccesu yaṃ bhāvetabbaṃ maggasaccaṃ, yañca pahātabbaṃ samudayasaccaṃ, tadubhayaggahaṇena tesaṃ phalabhūtāni nirodhasaccadukkhasaccānipi gahitāneva honti hetuggahaṇeneva phalasiddhito. Tena tattha 『『sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññāta』』nti idampi vuttameva hoti. 『『Abhiññeyyaṃ abhiññāta』』nti vā iminā ca sabbassapi ñeyyassa abhiññātasambuddhabhāvaṃ uddesavasena pakāsetvā tadekadesaṃ niddesavasena dassento 『『bhāvetabbañca bhāvita』』ntiādimāha. Atha vā 『『bhāvetabbaṃ bhāvitaṃ, pahātabbaṃ pahīna』』nti iminā attano ñāṇapahānasampadākittanamukhena taṃmūlakattā sabbepi buddhaguṇā kittitā hontīti āha 『『tasmā buddhosmi, brāhmaṇā』』ti. Abhiññeyyaabhiññātaggahaṇena hi sabbaso vijjāvimuttīnaṃ gahitattā saphalaṃ catusaccabhāvaṃ saddhiṃ hetusampattiyā dassento bujjhitabbaṃ sabbaṃ bujjhitvā buddho jātosmīti ñāyena hetunā attano buddhabhāvaṃ vibhāveti.
Evaṃ nippariyāyena attānaṃ pātukaritvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ ussāhento –
829.
『『Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;
Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
830.
『『Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;
Sohaṃ brāhmaṇa buddhosmi, sallakatto anuttaro.
831.
『『Brahmabhūto atitulo, mārasenappamaddano;
Sabbāmitte vase katvā, modāmi akutobhayo』』ti. – gāthattayamāha;
Tattha vinayassūti vinehi chinda. Kaṅkhanti vicikicchaṃ. Adhimuccassūti adhimokkhaṃ kara 『『sammāsambuddho』』ti saddaha. Dullabhaṃ dassanaṃ hoti, sambuddhānanti yato kappānaṃ asaṅkhyeyyampi buddhasuñño loko hoti. Sallakattoti, rāgādisallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti 『『kāmā te paṭhamā senā』』ti (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike . Vase katvāti attano vase katvā. Modāmi akutobhayoti kutoci nibbhayo samādhisukhena, phalanibbānasukhena ca modāmi.
Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā –
832.
『『Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;
Sallakatto mahāvīro, sīhova nadatī vane.
833.
『『Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;
Ko disvā nappasīdeyya, api kaṇhābhijātiko.
834.
『『Yo maṃ icchati anvetu, yo vā nicchati gacchatu;
Idhāhaṃ pabbajissāmi, varapaññassa santike』』ti. –
Gāthattayamāha. Yathā taṃ paripākagatāya upanissayasampattiyā codiyamāno.
Tattha kaṇhābhijātikoti, nīcajātiko, tamotamaparāyaṇabhāve ṭhito.
Tato tepi māṇavakā hetusampannatāya tattheva pabbajjāpekkhā hutvā –
835.
『『Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ;
Mayampi pabbajissāma, varapaññassa santike』』ti. –
Gāthamāhaṃsu, yathā taṃ tena saddhiṃ katādhikārā kulaputtā.
Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjañca yācamāno –
836.
『『Brāhmaṇā tisatā ime, yācanti pañjalīkatā;
Brahmacariyaṃ carissāma, bhagavā tava santike』』ti. – gāthamāha;
Tato bhagavā yasmā selo heṭṭhā vuttanayena padumuttarassa bhagavato kāle tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇajeṭṭho hutvā ropitakusalamūlo, idāni pacchimabhavepi tesaṃyeva ācariyo hutvā nibbatto, ñāṇañcassa tesañca paripakkaṃ, ehibhikkhubhāvassa ca upanissayo atthi, tasmā te sabbeva ehibhikkhubhāvena pabbajjāya pabbājento –
837.
『『Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;
Yattha amoghā pabbajjā, appamattassa sikkhato』』ti. – gāthamāha;
Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yaṃnimittā . Maggabrahmacariyanimittā hi pabbajjā amoghā anipphalā, yatthāti vā yasmiṃ sāsane appamattassa sativippavāsarahitassa tīsu sikkhāsu sikkhato.
Evañca vatvā 『『etha, bhikkhavo』』ti bhagavā avoca. Tāvadeva te sabbe iddhimayapattacīvaradharā hutvā saṭṭhivassikattherā viya bhagavantaṃ abhivādetvā parivāresuṃ. So evaṃ pabbajitvā vipassanāya kammaṃ karonto sattame divase sapariso arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.208-303) –
『『Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;
Mama ñātī samānetvā, idaṃ vacanamabraviṃ.
『『Buddho loke samuppanno, puññakkhetto anuttaro;
Āsi so sabbalokassa, āhutīnaṃ paṭiggaho.
『『Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Āḷārikā kappakā ca, nhāpakā mālakārakā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Rajakā pesakārā ca, cammakārā ca nhāpitā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Usukārā bhamakārā, cammakārā ca tacchakā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Kammārā soṇṇakārā ca, tipulohakarā tathā;
Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
『『Bhatakā ceṭakā ceva, dāsakammakarā bahū;
Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
『『Udahārā kaṭṭhahārā, kassakā tiṇahārakā;
Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
『『Pupphikā mālikā ceva, paṇṇikā phalahārakā;
Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
『『Gaṇikā kumbhadāsī ca, pūvikā macchikāpi ca;
Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
『『Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;
Adhikāraṃ karissāma, puññakkhette anuttare.
『『Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;
Upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.
『『Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;
Pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.
『『Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;
Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.
『『Ime tīṇi satā vīra, purisā ekato gaṇā;
Upaṭṭhānasālaṃ sukataṃ, niyyādenti tuvaṃ muni.
『『Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;
Tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.
『『Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;
Sampattiñhi karitvāna, sabbe anubhavissatha.
『『Pacchime bhave sampatte, sītibhāvamanuttaraṃ;
Ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha.
『『Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;
Buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.
『『Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;
Devādhipo pañcasataṃ, devarajjamakārayiṃ.
『『Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;
Devarajjaṃ karontassa, mahādevā avandisuṃ.
『『Idha mānusake rajjaṃ, parisā honti bandhavā;
Pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.
『『Asītikoṭi nicayo, tassa putto ahosahaṃ;
Selo iti mamaṃ nāmaṃ, chaḷaṅge pāramiṃ gato.
『『Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;
Jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.
『『Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;
Āvāho vā vivāho vā, rājā vā te nimantito.
『『Āhutiṃ yiṭṭhukāmohaṃ, brāhmaṇe devasammate;
Na nimantemi rājānaṃ, āhutī me na vijjati.
『『Na catthi mayhamāvāho, vivāho me na vijjati;
Sakyānaṃ nandijanano, seṭṭho loke sadevake.
『『Sabbalokahitatthāya , sabbasattasukhāvaho;
So me nimantito ajja, tassetaṃ paṭiyādanaṃ.
『『Timbarūsakavaṇṇābho, appameyyo anūpamo;
Rūpenāsadiso buddho, svātanāya nimantito.
『『Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;
Vijjūpamo mahāvīro, so me buddho nimantito.
『『Pabbatagge yathā acci, puṇṇamāyeva candimā;
Naḷaggivaṇṇasaṅkāso, so me buddho nimantito.
『『Asambhīto bhayātīto, bhavantakaraṇo muni;
Sīhūpamo mahāvīro, so me buddho nimantito.
『『Kusalo buddhadhammehi, apasayho parehi so;
Nāgūpamo mahāvīro, so me buddho nimantito.
『『Saddhammācārakusalo, buddhanāgo asādiso;
Usabhūpamo mahāvīro, so me buddho nimantito.
『『Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;
Sakkūpamo mahāvīro, so me buddho nimantito.
『『Vasī gaṇī patāpī ca, tejassī ca durāsado;
Brahmūpamo mahāvīro, so me buddho nimantito.
『『Pattadhammo dasabalo, balātibalapārago;
Dharaṇūpamo mahāvīro, so me buddho nimantito.
『『Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;
Udadhūpamo mahāvīro, so me buddho nimantito.
『『Durāsado duppasaho, acalo uggato brahā;
Nerūpamo mahāvīro, so me buddho nimantito.
『『Anantañāṇo asamasamo, atulo aggataṃ gato;
Gaganūpamo mahāvīro, so me buddho nimantito.
『『Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;
Assāsako mahāvīro, so me buddho nimantito.
『『Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;
Ratanākaro mahāvīro, so me buddho nimantito.
『『Assāsako vedakaro, sāmaññaphaladāyako;
Meghūpamo mahāvīro, so me buddho nimantito.
『『Lokacakkhu mahātejo, sabbatamavinodano;
Sūriyūpamo mahāvīro, so me buddho nimantito.
『『Ārammaṇavimuttīsu, sabhāvadassano muni;
Candūpamo mahāvīro, so me buddho nimantito.
『『Buddho samussito loke, lakkhaṇehi alaṅkato;
Appameyyo mahāvīro, so me buddho nimantito.
『『Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;
Vimutti asadisā yassa, so me buddho nimantito.
『『Yassa dhīti asadisā, thāmo yassa acintiyo;
Yassa parakkamo jeṭṭho, so me buddho nimantito.
『『Rāgo doso ca moho ca, visā sabbe samūhatā;
Agadūpamo mahāvīro, so me buddho nimantito.
『『Klesabyādhibahudukkha-sabbatamavinodano;
Vejjūpamo mahāvīro, so me buddho nimantito.
『『Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;
Buddho buddhoti sutvāna, pīti me udapajjatha.
『『Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;
Sohaṃ pītimano santo, idaṃ vacanamabraviṃ.
『『Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;
Tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ.
『『Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;
Ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.
『『Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;
Sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.
『『Ettha so vasate buddho, adantadamako muni;
Vinayanto ca veneyye, bodhento bodhipakkhiye.
『『Pipāsitova udakaṃ, bhojanaṃva jighacchito;
Gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.
『『Ācāraupacāraññū, dhammānucchavisaṃvaraṃ;
Sikkhāpemi sake sisse, gacchante jinasantikaṃ.
『『Durāsadā bhagavanto, sīhāva ekacārino;
Pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.
『『Āsīviso yathā ghoro, migarājāva kesarī;
Mattova kuñjaro dantī, evaṃ buddhā durāsadā.
『『Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;
Pade padaṃ nikkhipantā, upetha buddhasantikaṃ.
『『Paṭisallānagarukā, appasaddā durāsadā;
Durūpasaṅkamā buddhā, garū honti sadevake.
『『Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;
Appasaddā tadā hotha, munibhūtāva tiṭṭhatha.
『『Yaṃ so deseti sambuddho, khemaṃ nibbānapattiyā;
Tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ.
『『Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;
Taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.
『『Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;
Kosohitavatthaguyhaṃ, iddhiyā dassayī muni.
『『Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;
Paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.
『『Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;
Buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.
『『Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte, sabbe pattāmha nibbutiṃ.
『『Ekato kammaṃ katvāna, puññakkhette anuttare;
Ekato saṃsaritvāna, ekato vinivattayuṃ.
『『Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ
Tena kammena sukatena, aṭṭha hetū labhāmahaṃ.
『『Disāsu pūjito homi, bhogā ca amitā mama;
Patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.
『『Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;
Sukhumacchaviko homi, āvāse patthite vase.
『『Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;
Paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.
『『Sabbavositavosāno, katakicco anāsavo;
Aṭṭha gopānasī nāma, tava putto mahāmuni.
『『Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;
Tena kammena sukatena, pañca hetū labhāmahaṃ.
『『Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;
Ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.
『『Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;
Tena kammena sukatena, vimalo homi sāsane.
『『Sagāravo sappatisso, katakicco anāsavo;
Sāvako te mahāvīra, bhikkhu taṃ vandate muni.
『『Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;
Tena kammena sukatena, pañca hetū labhāmahaṃ.
『『Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;
Sabbasampattiko homi, maccheraṃ me na vijjati.
『『Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;
Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
『『Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;
Sabbābhiññābalappatto, thero vandati taṃ muni.
『『Parikiccattakiccāni, sabbakiccāni sādhayiṃ;
Tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.
『『Pariniṭṭhitasālamhi , paribhogamadāsahaṃ;
Tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.
『『Ye keci damakā loke, hatthiasse damenti ye;
Karitvā kāraṇā nānā, dāruṇena damenti te.
『『Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;
Adaṇḍena asatthena, damesi uttame dame.
『『Dānassa vaṇṇe kittento, desanākusalo muni;
Ekapañhaṃ kathentova, bodhesi tisate muni.
『『Dantā mayaṃ sārathinā, suvimuttā anāsavā;
Sabbābhiññābalapattā, nibbutā upadhikkhaye.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā satthāraṃ upasaṅkamitvā aññaṃ byākaronto –
838.
『『Yaṃ taṃ saraṇamāgamha, ito aṭṭhame cakkhuma;
Sattarattena bhagavā, dantāmha tava sāsane』』ti. –
Gāthamāha . Tassattho – pañcahi cakkhūhi cakkhuma bhagavā yasmā mayaṃ ito atīte aṭṭhame divase taṃ saraṇaṃ agamimha. Tasmā sattarattena tava sāsane damakena dantā amha, aho te saraṇagamanassa ānubhāvoti. Tato paraṃ –
839.
『『Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
840.
『『Upadhī te samatikkantā, āsavā te padālitā;
Sīhova anupādāno, pahīnabhayabheravo』』ti. –
Imāhi dvīhi gāthāhi abhitthavitvā osānagāthāya satthāraṃ vandanaṃ yācati –
841.
『『Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
Pāde vīra pasārehi, nāgā vandantu satthuno』』ti.
Tattha tuvaṃ buddhoti tvameva imasmiṃ loke sabbaññubuddho. Diṭṭhadhammikādiatthena sattānaṃ anusāsanato tvameva satthā. Sabbesaṃ mārānaṃ abhibhavanato mārābhibhū. Munibhāvato muni. Anusayechetvāti kāmarāgādike anusaye ariyamaggasatthena chinditvā. Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi. Upadhīti khandhūpadhiādayo sabbe upadhī. Adupādānoti sabbaso pahīnakāmupādānādiko. Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti.
Selattheragāthāvaṇṇanā niṭṭhitā.
- Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā
Yātaṃme hatthigīvāyātiādikā āyasmato bhaddiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi. Sopi taṃ byākaraṇaṃ sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape āsanadānaṃ, bījanīdānaṃ, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissayadānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ kuṭumbiyaghare nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.
So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, bhaddiyotissa nāmaṃ ahosi. So vayappatto anuruddhādīhi pañcahi khattiyehi saddhiṃ satthari anupiyambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Taṃ satthā aparabhāge jetavane ariyagaṇamajjhe nisinno uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. So phalasukhena nibbānasukhena ca vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi 『『aho sukhaṃ, aho sukha』』nti abhikkhaṇaṃ udānaṃ udānesi. Taṃ sutvā bhikkhū satthu ārocesuṃ – 『『āyasmā bhaddiyo kāḷigodhāya putto abhikkhaṇaṃ 『aho sukhaṃ, aho sukha』nti vadati, anabhirato maññe brahmacariyaṃ caratī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, bhaddiya, abhikkhaṇaṃ 『aho sukhaṃ, aho sukha』nti vadasī』』ti pucchi. So 『『saccaṃ bhagavā』』ti paṭijānitvā 『『pubbe me, bhante, rajjaṃ kārentassa susaṃvihitārakkho ahosiṃ, tathāpi bhīto ubbiggo ussaṅkito vihāsiṃ. Idāni pana pabbajito abhīto anubbiggo anussaṅkito viharāmī』』ti vatvā –
842.
『『Yātaṃ me hatthigīvāya, sukhumā vatthā padhāritā;
Sālīnaṃ odano bhutto, sucimaṃsūpasecano.
843.
『『Sojja bhaddo sātatiko, uñchāpattāgate rato;
Jhāyati anupādāno, putto godhāya bhaddiyo.
844.
『『Paṃsukūlī sātatiko, uñchāpattāgate rato;
Jhāyati anupādāno, putto godhāya bhaddiyo.
845.
『『Piṇḍapātī sātatiko…pe….
846.
『『Tecīvarī sātatiko…pe….
847.
『『Sapadānacārī sātatiko…pe….
848.
『『Ekāsanī sātatiko…pe….
849.
『『Pattapiṇḍī sātatiko…pe….
850.
『『Khalupacchābhattī sātatiko…pe….
851.
『『Āraññiko sātatiko…pe….
852.
『『Rukkhamūliko sātatiko…pe….
853.
『『Abbhokāsī sātatiko…pe….
854.
『『Sosāniko sātatiko…pe….
855.
『『Yathāsanthatiko sātatiko…pe….
856.
『『Nesajjiko sātatiko…pe….
857.
『『Appiccho sātatiko…pe….
858.
『『Santuṭṭho sātatiko…pe….
859.
『『Pavivitto sātatiko…pe….
860.
『『Asaṃsaṭṭho sātatiko…pe….
861.
『『Āraddhavīriyo sātatiko…pe….
862.
『『Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;
Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ.
863.
『『Ucce maṇḍalipākāre, daḷhamaṭṭālakoṭṭhake;
Rakkhito khaggahatthehi, uttamaṃ vihariṃ pure.
864.
『『Sojja bhaddo anutrāsī, pahīnabhayabheravo;
Jhāyati vanamogayha, putto godhāya bhaddiyo.
865.
『『Sīlakkhandhe patiṭṭhāya, satiṃ paññañca bhāvayaṃ;
Pāpuṇiṃ anupubbena, sabbasaṃyojanakkhaya』』nti. –
Imāhi gāthāhi satthu purato sīhanādaṃ nadi.
Tattha yātaṃ me hatthigīvāyāti, bhante, pubbe mayā gacchantenāpi hatthigīvāya hatthikkhandhe nisīditvā yātaṃ caritaṃ. Vatthāni pariharantenāpi sukhumā sukhasamphassā kāsikavatthavisesā dhāritā. Odanaṃ bhuñjantenāpi tivassikānaṃ purāṇagandhasālīnaṃ odano tittirakapiñjarādinā sucinā maṃsena upasittatāya sucimaṃsūpasecano bhutto, tathāpi taṃ sukhaṃ na mayhaṃ cittaparitosakaraṃ ahosi, yathā etarahi vivekasukhanti dassento āha 『『sojja bhaddo』』tiādi. Ettha ca hatthiggahaṇeneva assarathayānāni, vatthaggahaṇena sabbarājālaṅkārā, odanaggahaṇena sabbabhojanavikati gahitāti veditabbaṃ. Sojjāti so ajja etarahi pabbajjāyaṃ ṭhito. Bhaddoti sīlādiguṇehi samannāgatattā bhaddo. Sātatikoti samaṇadhamme diṭṭhadhammasukhavihāre sātaccayutto. Uñchāpattāgate ratoti uñchācariyāya patte āgate pattapariyāpanne abhirato, teneva santuṭṭhoti adhippāyo. Jhāyatīti phalasamāpattijhānena jhāyati. Putto godhāyāti kāḷigodhāya nāma khattiyāya putto. Bhaddiyoti evaṃnāmo attānameva thero aññaṃ viya katvā vadati.
Gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikaṅgasamādānena paṃsukūliko. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātiko. Atirekacīvaraṃ paṭikkhipitvā tecīvarikaṅgasamādānena tecīvariko. Loluppacāraṃ paṭikkhipitvā sapadānacārikaṅgasamādānena sapadānacārī. Nānāsanabhojanaṃ paṭikkhipitvā ekāsanikaṅgasamādānena ekāsaniko. Dutiyakabhājanaṃ paṭikkhipitvā pattapiṇḍikaṅgasamādānena pattapiṇḍiko. Atirittabhojanaṃ paṭikkhipitvā khalupacchābhattikaṅgasamādānena khalupacchābhattiko. Gāmantasenāsanaṃ paṭikkhipitvā āraññikaṅgasamādānena āraññiko. Channavāsaṃ paṭikkhipitvā rukkhamūlikaṅgasamādānena rukkhamūliko. Channarukkhamūlāni paṭikkhipitvā abbhokāsikaṅgasamādānena abbhokāsiko. Nasusānaṃ paṭikkhipitvā sosānikaṅgasamādānena sosāniko. Senāsanaloluppaṃ paṭikkhipitvā yathāsanthatikaṅgasamādānena yathāsanthatiko. Sayanaṃ paṭikkhipitvā nesajjikaṅgasamādānena nesajjiko. Ayamettha saṅkhepo. Vitthārato pana dhutaṅgakathā visuddhimagge (visuddhi. 1.22 ādayo) vuttanayeneva gahetabbā.
Ucceti uccādiṭṭhāne, uparipāsādatāya vā ucce. Maṇḍalipākāreti maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi dvārakoṭṭhakehi ca samannāgate, nagareti attho.
Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati. Phalasamāpattinirodhasamāpattiyo sandhāya 『『satiṃ paññañca bhāvaya』』nti vutto. Sesaṃ tattha tattha vuttanayattā uttānameva.
Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā ahesuṃ.
Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā.
- Aṅgulimālattheragāthāvaṇṇanā
Gacchaṃ vadesītiādikā āyasmato aṅgulimālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa bhaggavassa nāma brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase sakalanagare āvudhāni pajjaliṃsu, rañño ca maṅgalāvudhaṃ sayanapīṭhe ṭhapitaṃ pajjali, taṃ disvā rājā bhīto saṃviggo niddaṃ na labhi. Purohito tāyaṃ velāyaṃ nakkhattayogaṃ ullokento 『『coranakkhattena jāto』』ti sanniṭṭhānamakāsi. So vibhātāya rattiyā rañño santikaṃ gato sukhaseyyaṃ pucchi. Rājā 『『kuto, ācariya, sukhaseyyaṃ, rattiyaṃ mayhaṃ maṅgalāvudhaṃ pajjali, tassa ko nu kho vipāko bhavissatī』』ti? 『『Mā bhāyi, mahārāja, mayhaṃ ghare dārako jāto. Tassa ānubhāvena sakalanagarepi āvudhāni pajjaliṃsū』』ti. 『『Kiṃ bhavissati, ācariyā』』ti? 『『Dārako coro bhavissatī』』ti. 『『Kiṃ ekacārī coro, udāhu gaṇajeṭṭhako』』ti? 『『Ekacāriko, deva』』. 『『Kiṃ naṃ māremā』』ti? 『『Ekacāriko ce, paṭijaggatha tāva na』』nti āha. Tassa nāmaṃ karontā yasmā jāyamāno rañño cittaṃ vihesento jāto, tasmā hiṃsakoti katvā pacchā diṭṭhaṃ adiṭṭhanti viya ahiṃsakoti vohariṃsu.
So vayappatto pubbakammabalena sattannaṃ hatthīnaṃ balaṃ dhāreti. Tassidaṃ pubbakammaṃ – buddhasuññe loke kassako hutvā nibbatto ekaṃ paccekabuddhaṃ vassodakena tintaṃ allacīvaraṃ sītapīḷitaṃ attano khettabhūmiṃ upagataṃ disvā 『『puññakkhettaṃ me upaṭṭhita』』nti somanassajāto aggiṃ katvā adāsi. So tassa kammassa balena nibbattanibbattaṭṭhāne thāmajavabalasampanno ca hutvā imasmiṃ pacchimattabhāve sattannaṃ hatthīnaṃ balaṃ dhāreti. So takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike dhammantevāsī hutvā sippaṃ uggaṇhato ācariyabrāhmaṇaṃ tassa bhariyañca sakkaccaṃ paṭijaggati. Tenassa sā brāhmaṇī gehe labbhamānena bhattādinā saṅgahaṃ karoti. Taṃ asahamānā aññe māṇavā ācariyena saddhiṃ bhedaṃ akaṃsu. Brāhmaṇo tesaṃ vacanaṃ dve tayo vāre asaddahanto hutvā pacchā saddahitvā 『『mahābalo māṇavo, na sakkā kenaci mārāpetuṃ, upāyena naṃ māressāmī』』ti cintetvā niṭṭhitasippaṃ attano nagaraṃ gantuṃ āpucchantaṃ māṇavaṃ āha – 『『tāta ahiṃsaka, niṭṭhitasippena nāma antevāsinā ācariyassa garudakkhiṇā dātabbā, taṃ mayhaṃ dehī』』ti. 『『Sādhu, ācariya, kiṃ dassāmī』』ti? 『『Manussānaṃ sahassadakkhiṇahatthaṅgaliyo ānehī』』ti. Brāhmaṇassa kira ayamassa adhippāyo – bahūsu māriyamānesu ekantato eko naṃ māreyyāti . Taṃ sutvā ahiṃsako attano ciraparicitaṃ nikkaruṇataṃ purakkhatvā sannaddhapañcāvudho kosalarañño vijite jālinaṃ vanaṃ pavisitvā mahāmaggasamīpe pabbatantare vasanto pabbatasikhare ṭhatvā maggena gacchante manusse oloketvā vegena gantvā aṅguliyo gahetvā rukkhagge olambesi. Tā gijjhāpi kākāpi khādiṃsu, bhūmiyaṃ nikkhittā pūtibhāvaṃ agamaṃsu. Evaṃ gaṇanāya aparipūramānāya laddhā laddhā aṅguliyo suttena ganthitvā mālaṃ katvā yaññopacitaṃ viya aṃse olambesi. Tato paṭṭhāya aṅgulimālotvevassa samaññā ahosi.
Evaṃ tasmiṃ manusse mārente maggo avaḷañjo ahosi. So magge manusse alabhanto gāmūpacāraṃ gantvā nilīyitvā āgatāgate manusse māretvā aṅguliyo gahetvā gacchati. Taṃ ñatvā manussā gāmato apakkamiṃsu, gāmā suññā ahesuṃ, tathā nigamā janapadā ca. Evaṃ tena so padeso ubbāsito ahosi. Aṅgulimālassa ca ekāya ūnā sahassaaṅguliyo saṅgahā ahesuṃ. Atha manussā taṃ corupaddavaṃ kosalarañño ārocesuṃ. Rājā pātova nagare bheriṃ carāpesi, 『『sīghaṃ aṅgulimālacoraṃ gaṇhāma, balakāyo āgacchatū』』ti. Taṃ sutvā aṅgulimālassa mātā mantāṇī nāma brāhmaṇī tassa pitaraṃ āha – 『『putto kira te coro hutvā idañcidañca karoti, taṃ 『īdisaṃ mā karī』ti saññāpetvā ānehi, aññathā naṃ rājā ghāteyyā』』ti. Brāhmaṇo 『『na mayhaṃ tādisehi puttehi attho, rājā yaṃ vā taṃ vā karotū』』ti āha . Atha brāhmaṇī puttasinehena pātheyyaṃ gahetvā 『『mama puttaṃ saññāpetvā ānessāmī』』ti maggaṃ paṭipajji.
Bhagavā 『『ayaṃ 『aṅgulimālaṃ ānessāmī』ti gacchati, sace sā gamissati, aṅgulimālo 『aṅgulisahassaṃ pūressāmī』ti mātarampi māressati. So ca pacchimabhaviko, sacāhaṃ na gamissaṃ, mahājāni abhavissā』』ti ñatvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā aṅgulimālaṃ uddissa tiṃsayojanikaṃ maggaṃ padasāva paṭipajjamāno antarāmagge gopālakādīhi vāriyamānopi jālinaṃ vanaṃ upagacchi. Tasmiñca khaṇe tassa mātā tena diṭṭhā, so mātaraṃ dūratova disvā 『『mātarampi māretvā ajja ūnaṅguliṃ pūressāmī』』ti asiṃ ukkhipitvā upadhāvi. Tesaṃ ubhinnaṃ antare bhagavā attānaṃ dassesi. Aṅgulimālo bhagavantaṃ disvā 『『kiṃ me mātaraṃ vadhitvā aṅguliyā gahitena? Jīvatu me mātā, yaṃnūnāhaṃ imaṃ samaṇaṃ jīvitā voropetvā aṅguliṃ gaṇheyya』』nti ukkhittāsiko bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā pakatiiriyāpathena gacchantampi attānaṃ aṅgulimālo sabbathāmena dhāvantopi na sakkoti sampāpuṇituṃ. So parihīnajavo ghurughurupassāsī kacchehi sedaṃ muñcanto padaṃ uddharitumpi asakkonto khāṇu viya ṭhito bhagavantaṃ 『『tiṭṭha tiṭṭha, samaṇā』』ti āha. Bhagavā gacchantova 『『ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā』』ti āha. So 『『ime kho samaṇā sakyaputtiyā saccavādino, ayaṃ samaṇo gacchantoyeva 『ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā』ti āha, ahañcamhi ṭhito, ko nu kho imassa adhippāyo, pucchitvā naṃ jānissāmī』』ti bhagavantaṃ gāthāya ajjhabhāsi –
866.
『『Gacchaṃ vadesi samaṇa ṭhitomhi, mamañca brūsi ṭhitamaṭṭhitoti;
Pucchāmi taṃ samaṇa etamatthaṃ, kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī』』ti.
Tattha samaṇāti bhagavantaṃ ālapati. Mamanti maṃ. Kathanti kenākārena. Ayañhettha attho – samaṇa, tvaṃ gacchantova samāno 『『ṭhitomhī』』ti vadesi. Mamañca ṭhitaṃyeva 『『aṭṭhito』』ti brūsi, vadesi. Kāraṇenettha bhavitabbaṃ, tasmā taṃ samaṇaṃ ahaṃ evamatthaṃ pucchāmi. Kathaṃ kenākārena tvaṃ ṭhito ahosi, ahañca aṭṭhitomhīti. Evaṃ vutte bhagavā –
867.
『『Ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍaṃ;
Tuvañca pāṇesu asaññatosi, tasmā ṭhitohaṃ tuvamaṭṭhitosī』』ti. –
Gāthāya taṃ ajjhabhāsi.
Tattha ṭhito ahaṃ, aṅgulimāla, sabbadā, sabbesu bhūtesu nidhāya daṇḍanti, aṅgulimāla, ahaṃ sabbadā sabbakāle ādimajjhapariyosānesu tasathāvarabhedesu sabbesu sattesu daṇḍaṃ nidhāya nihitadaṇḍo nihitasattho lajjī dayāpanno, tato aññathā avattanato evarūpeneva ṭhito. Tuvañca pāṇesu asaññatosīti tvaṃ pana sattesu saññamarahito asi, luddo lohitapāṇi hatapahate niviṭṭho adayāpanno, tasmā asaññato virativasena aṭṭhito. Tato eva tāsu tāsu gatīsu paribbhamanatopi tuvaṃ idāni iriyāpathena ṭhitopi aṭṭhito asi, ahaṃ pana vuttappakārena ṭhitoti. Tato aṅgulimālo yathābhuccaguṇappabhāvitassa jalatale telassa viya sakalaṃ lokaṃ abhibyāpetvā ṭhitassa bhagavato kittisaddassa sutapubbattā hetusampattiyā ñāṇassa ca paripākagatattā 『『ayaṃ so bhagavā』』ti sañjātapītisomanasso 『『mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, nayidaṃ aññassa bhavissati, samaṇassa maññe gotamassa etaṃ gajjitaṃ, diṭṭho vatamhi mahesinā sammāsambuddhena, mayhaṃ saṅgahakaraṇatthaṃ bhagavā idhāgato』』ti cintetvā –
868.
『『Cirassaṃ vata me mahito mahesī, mahāvanaṃ samaṇo paccapādi;
Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayutta』』nti. –
Imaṃ gāthaṃ abhāsi.
Tattha cirassaṃ vatāti cirakālena vata. Meti mayhaṃ anuggahatthāya. Mahitoti sadevakena lokena mahatiyā pūjāya pūjito. Mahante sīlakkhandhādiguṇe esi, gavesīti mahesī. Mahāvanaṃ samaṇo paccapādīti imaṃ mahāraññaṃ samitasabbapāpo bhagavā paṭipajji. Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttanti sohaṃ dhammayuttaṃ dhammūpasaṃhitaṃ tava gāthaṃ suṇiṃ. Sohaṃ taṃ sutvāna 『『cirassampi cirakālenapi saṅgataṃ paricitaṃ pāpasahassaṃ pajahissa』』nti cintetvā idāni naṃ aññadatthu pariccajissāmīti attho. Evaṃ pana vatvā yathā paṭipajji, yathā ca bhagavatā anuggahito, taṃ dassetuṃ –
869.
『『Icceva coro asimāvudhañca, sobbhe papāte narake anvakāsi;
Avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhaṃ.
870.
『『Buddho ca kho kāruṇiko mahesi, yo satthā lokassa sadevakassa;
Tamehi bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo』』ti.
Saṅgītikārā imā dve gāthā ṭhapesuṃ.
Tattha iccevāti iti eva evaṃ vatvā anantarameva. Coroti aṅgulimālo. Asinti khaggaṃ. Āvudhanti sesāvudhaṃ. Sobbheti samantato chinnataṭe. Papāteti ekato chinnataṭe. Naraketi bhūmiyā phalitavivare. Idha pana tīhipi padehi yattha patitaṃ aññena gahetuṃ na sakkā, tādisaṃ pabbatantarameva vadati. Anvakāsīti anu akāsi, pañcavidhampi attano āvudhaṃ anu khipi chaḍḍesi, tāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā 『『pabbājetha maṃ, bhante』』ti āha. Tena vuttaṃ 『『avandi coro sugatassa pāde, tattheva pabbajjamayāci buddha』』nti. Evaṃ tena pabbajjāya yācitāya satthā tassa purimakammaṃ olokento ehibhikkhubhāvāya hetusampattiṃ disvā dakkhiṇahatthaṃ pasāretvā – 『『ehi, bhikkhu, svākhāto dhammo, cara brahmacariyaṃ, sammā dukkhassa antakiriyāyā』』ti āha. Sā eva ca tassa pabbajjā upasampadā ca ahosi. Tenāha 『『tamehi bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo』』ti.
Evaṃ thero satthu santike ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā vipassanāya kammaṃ karonto arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento pītisomanassajāto udānavasena –
871.
『『Yo ca pubbe pamajjitvā, pacchā so nappamajjati;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
872.
『『Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
873.
『『Yo have daharo bhikkhu, yuñjati buddhasāsane;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti. – gāthattayaṃ abhāsi;
Tassattho – yo puggalo gahaṭṭho vā pabbajito vā kalyāṇamittasaṃsaggato pubbe pāpamittasaṃsaggena vā attano vā paṭisaṅkhānābhāvena pamajjitvā sammāpaṭipattiyaṃ pamādaṃ āpajjitvā , pacchā kalyāṇamittasaṃsaggena yoniso ummujjanto nappamajjati, sammā paṭipajjati, samathavipassanaṃ anuyuñjanto tisso vijjā cha abhiññā pāpuṇāti, so abbhādīhi mutto cando viya okāsalokaṃ attanā adhigatāhi vijjābhiññāhi imaṃ khandhādilokaṃ obhāsetīti.
Yassa puggalassa kataṃ upacitaṃ pāpakammaṃ kammakkhayakarena lokuttarakusalena avipākārahabhāvassa āharitattā vipākuppādane dvārapidhānena pidhīyati thakīyati. Sesaṃ vuttanayameva.
Daharoti taruṇo, tenassa yogakkhamasarīrataṃ dasseti. So hi uppannaṃ vātātapaparissayaṃ abhibhavitvā yogaṃ kātuṃ sakkoti. Yuñjati buddhasāsane sikkhattaye yuttappayutto hoti, sakkaccaṃ sampādetīti attho.
Evaṃ pītisomanassajāto vimuttisukhena viharanto yadā nagaraṃ piṇḍāya pavisati, tadā aññenapi khitto leḍḍu therassa kāye nipatati, aññenapi khitto daṇḍo tasseva kāye nipatati. So bhinnena pattena vihāraṃ pavisitvā satthu santikaṃ gacchati. Satthā taṃ ovadati 『『adhivāsehi, tvaṃ brāhmaṇa, adhivāsehi, tvaṃ brāhmaṇa, yassa kho, tvaṃ brāhmaṇa, kammassa vipākena bahūni vassasahassāni niraye pacceyyāsi, tassa, tvaṃ brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī』』ti. Atha thero anodhiso sabbasattesu mettacittaṃ upaṭṭhapetvā –
874.
『『Disāpi me dhammakathaṃ suṇantu, disāpi me yuñjantu buddhasāsane;
Disāpi me te manuje bhajantu, ye dhammamevādapayanti santo.
875.
『『Disā hi me khantivādānaṃ, avirodhappasaṃsinaṃ;
Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.
876.
『『Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kañci naṃ;
Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.
877.
『『Udakañhi nayanti nettikā, usukārā damayanti tejanaṃ;
Dāruṃ damayanti tacchakā, attānaṃ damayanti paṇḍitā.
878.
『『Daṇḍeneke damayanti, aṅkusebhi kasāhi ca;
Adaṇḍena asatthena, ahaṃ dantomhi tādinā.
879.
『『Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;
Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kañci naṃ.
880.
『『Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;
Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
881.
『『Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;
Saraṇagamanaṃ passa, bhavanetti samūhatā.
882.
『『Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;
Phuṭṭho kammavipākena, anaṇo bhuñjāmi bhojanaṃ.
883.
『『Pamādamanuyuñjanti, bālā dummedhino janā;
Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
884.
『『Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ;
Appamatto hi jhāyanto, pappoti paramaṃ sukhaṃ.
885.
『『Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
Savibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.
886.
『『Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
887.
『『Araññe rukkhamūle vā, pabbatesu guhāsu vā;
Tattha tattheva aṭṭhāsiṃ, ubbiggamanaso tadā.
888.
『『Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;
Ahatthapāso mārassa, aho satthānukampito.
889.
『『Brahmajacco pure āsiṃ, udicco ubhato ahu.
Sojja putto sugatassa, dhammarājassa satthuno.
890.
『『Vītataṇho anādāno, guttadvāro susaṃvuto;
Aghamūlaṃ vadhitvāna, patto me āsavakkhayo.
891.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā』』ti. – imā gāthā abhāsi;
Tattha disāpīti mayhaṃ disāpi amittā paccatthikāpi ye maṃ evaṃ upavadanti 『『yathā mayaṃ aṅgulimālassa vasena ñātiviyogadukkhaparetā dukkhaṃ pāpuṇāma, evaṃ aṅgulimālopi dukkhaṃ pāpuṇātū』』ti. Me dhammakathaṃ suṇantūti mayā satthu santike sutaṃ catusaccadhammapaṭisaṃyuttaṃ kathaṃ suṇantu . Yuñjantūti sutvā ca tadatthāya paṭipajjantu. Te manuje bhajantūti tādise sappurise kalyāṇamitte bhajantu sevantu. Ye dhammamevādapayanti santoti ye sappurisā kusaladhammameva, uttarimanussadhammameva, nibbattitalokuttaradhammameva ca ādapenti samādapenti gaṇhāpenti.
Khantivādānanti adhivāsanakhantimeva vadantānaṃ tato eva avirodhappasaṃsinanti kenaci avirodhabhūtāya mettāya eva pasaṃsanasīlānaṃ. Suṇantu dhammaṃkālenāti yuttappayuttakāle tesaṃ santike dhammaṃ suṇantu. Tañca anuvidhīyantūti tañca yathāsutaṃ dhammaṃ sammadeva uggahitvā anukarontu dhammānudhammaṃ paṭipajjantūti attho.
Na hi jātu so mamaṃ hiṃseti so mayhaṃ diso paccatthiko jātu, ekaṃseneva maṃ na hiṃse, na bādheyya. Aññaṃ vā pana kañci nanti na kevalaṃ maṃyeva, aññaṃ vāpi kañci sattaṃ na hiṃseyya, pappuyya paramaṃ santinti, paramaṃ uttamaṃ santiṃ nibbānaṃ pāpuṇeyya, pāpuṇitvā ca rakkheyya tasathāvareti sabbe ca satte paramāya rakkhāya rakkheyya, sissaṃ puttaṃ viya paripāleyyāti attho.
Evaṃ thero imāhi gāthāhi pare pāpato parimocento parittakiriyaṃ nāma katvā attano paṭipattiṃ pakāsento 『『udakaṃ hī』』ti gāthamāha. Tattha pathaviyā thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchikicchitaṭṭhānaṃ udakaṃ nentīti nettikā, udakahārino. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā vaṅkābhāvaṃ harantā tejanaṃ usuṃ damayanti, ujukaṃ karonti, tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ damayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sappaññā ariyamaggaṃ uppādentā attānaṃ damenti, arahattappattā pana ekantadantā nāma hontīti.
Idāni purisadammasārathinā satthārā attano damitākāraṃ kataññutañca pakāsento 『『daṇḍeneke』』tiādikā pañca gāthā abhāsi. Tattha daṇḍeneke damayantīti rājarājamahāmattādayo daṇḍena, hatthiassādinā balakāyena ca paccatthikādike damenti, gopālādayo ca gāvādike daṇḍena yaṭṭhiyā damenti. Hatthācariyā hatthiṃ aṅkusehi, assācariyā asse kasāhi ca damenti. Adaṇḍena asatthena, ahaṃ dantomhi tādināti ahaṃ pana iṭṭhādīsu tādibhāvappattena sammāsambuddhena vinā eva daṇḍena, vinā satthena, nihitadaṇḍanihitasatthabhāvena danto damito nibbisevano gato amhi.
Ahiṃsakotime nāmaṃ, hiṃsakassa pure satoti satthārā samāgamato pubbe hiṃsakassa me samānassa ahiṃsakoti nāmamattaṃ ahosi. Ajjāhanti idāni panāhaṃ 『『ahiṃsako』』ti saccanāmo avitathanāmo amhi. Tasmā na naṃ hiṃsāmi kañcipi sattaṃ na hiṃsāmi na bādhemi, nanti nipātamattaṃ.
Vissutoti 『『pāṇātipātī luddo lohitapāṇī』』tiādinā paññāto. Mahoghenāti kāmoghādinā mahatā oghena, tassa oghassa vicchedakaraṃ buddhaṃ saraṇaṃ buddhasaṅkhātaṃ saraṇaṃ agamaṃ upagacchiṃ.
Lohitapāṇīti pāṇamatipātanena paresaṃ lohitena ruhirena makkhitapāṇi. Saraṇagamanaṃ passāti mahapphalaṃ mama saraṇagamanaṃ passāti attānamevālapati.
Tādisaṃ kammanti anekasatapurisavadhaṃ dāruṇaṃ tathārūpaṃ pāpakammaṃ. Phuṭṭho kammavipākenāti pubbe katassa pāpakammassa vipākena phuṭṭho, sabbaso pahīnakammo vipākamattaṃ paccanubhonto. Atha vā phuṭṭho kammavipākenāti upanissayabhūtassa kusalakammassa phalabhūtena lokuttaramaggena, lokuttarakammasseva vā phalena vimuttisukhena phuṭṭho. Sabbaso kilesānaṃ khīṇattā anaṇo bhuñjāmi bhojanaṃ, bhojanāpadesena cattāropi paccaye vadati.
Idāni pubbe attano pamādavihāraṃ garahāmukhena pacchā appamādapaṭipattiṃ pasaṃsanto tattha ca paresaṃ ussāhaṃ janento 『『pamādamanuyuñjantī』』tiādikā gāthā abhāsi. Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā, te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādeneva kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi 『『uttamaṃ dhanaṃ nissāya bhogasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, sugatimaggaṃ sodhessāmā』』ti dhane ānisaṃsaṃ passantā dhanaṃ rakkhanti; evaṃ paṇḍitopi 『『appamādaṃ nissāya paṭhamajjhānādīni paṭilabhissāmi , maggaphalāni pāpuṇissāmi, tisso vijjā cha abhiññā sampādessāmī』』ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho.
Mā pamādanti pamādaṃ mā anuyuñjetha pamādena kālaṃ mā vītināmayittha. Kāmaratisanthavanti vatthukāmesu, kilesakāmesu ca ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti.
Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ, satthu vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ nāpagataṃ, atthato apetaṃ vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā 『『satthu santike pabbajissāmī』』ti mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? Savibhattesu dhammesūti sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ pavaraṃ nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho.
『『Tadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni payogāsayasampannatāya tattha sukhaṃ viharāmī』』ti sukhavihārabhāvañceva 『『pubbe jātimattena brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo』』ti paramatthabrāhmaṇabhāvañca dassento 『『araññe』』tiādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena cittutrāsādīnaṃ abhāvena cetodukkharahito sayāmi. Ṭhāyāmīti ṭhāmi . Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti satthārānukampito aho.
Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva.
Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā.
- Anuruddhattheragāthāvaṇṇanā
Pahāyamātāpitarotiādikā āyasmato anuruddhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle vibhavasampanno kuṭumbiko hutvā nibbatti. So ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato, bhikkhusaṅghassa ca uttamāni vatthāni datvā paṇidhānamakāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā 『『anāgate gotamassa nāma sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī』』ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute niṭṭhite sattayojanike suvaṇṇacetiye anekasahassehi dīparukkhehi dīpakapallikāhi ca 『『dibbacakkhuñāṇassa upanissayapaccayo hotū』』ti uḷāraṃ dīpapūjaṃ akāsi.
Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahū kaṃsapātiyo kāretvā sappimaṇḍassa pūretvā majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpetvā attanā ekaṃ mahatiṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.
Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā tato cuto devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, annabhārotissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. So ekadivasaṃ upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya pavisantaṃ disvā pasannacitto pattaṃ gahetvā attano atthāya ṭhapitaṃ ekaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattaṃ tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ disvā rattiṃ sumanaseṭṭhissa chatte adhivatthā devatā 『『aho dānaṃ paramadānaṃ, upariṭṭhe, suppatiṭṭhita』』nti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi 『『evaṃ devatāya anumoditaṃ idameva uttamadāna』』nti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto sumanaseṭṭhi tassa sahassaṃ datvā 『『ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī』』ti āha.
Yasmā nirodhato vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃdivasameva uḷārataravipāko hoti, tasmā taṃdivasaṃ sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi 『『mahārāja, ayaṃ oloketabbayuttoyevā』』ti vatvā tadā tena katapuññaṃ attanāpissa sahassaṃ dinnabhāvaṃ kathesi. Taṃ sutvā rājā tussitvā sahassaṃ datvā asukasmiṃ nāma ṭhāne gehaṃ katvā vasā』』ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantiyo nidhikumbhiyo uṭṭhahiṃsu. Tā disvā so rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā 『『ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī』』ti? 『『Na kassaci, devā』』ti. 『『Tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū』』ti taṃdivasameva tassa seṭṭhichattaṃ ussāpesi.
So tato paṭṭhāya yāvajīvaṃ kusalakammaṃ katvā tato cuto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ ahosi. So mahānāmassa sakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ anubhavanto suddhodanamahārājena ussāhitehi sakyarājūhi satthu parivāratthaṃ pesitehi bhaddiyakumārādīhi anupiyambavane viharantaṃ satthāraṃ upasaṅkamitvā satthu santike pabbajitvā antovasseyeva dibbacakkhuṃ nibbattetvā, puna dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto sattamahāpurisavitakke vitakketvā aṭṭhamaṃ jānituṃ nāsakkhi. Tassa taṃ pavattiṃ ñatvā satthā aṭṭhamaṃ mahāpurisavitakkaṃ kathetvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ deseti. So desanānusārena vipassanaṃ vaḍḍhetvā abhiññāpaṭisambhidāparivāraṃ arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.1.421-433) –
『『Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
Vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.
『『Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;
Añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.
『『Anukampa mahāvīra, lokajeṭṭha narāsabha;
Padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.
『『Adhivāsesi so dhīro, sayambhū vadataṃ varo;
Dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.
『『Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;
Sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.
『『Tena cittappasādena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.
『『Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;
Samantato pajjalati, dīpadānassidaṃ phalaṃ.
『『Samantā yojanasataṃ, virocesimahaṃ tadā;
Sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.
『『Tiṃsakappāni devindo, devarajjamakārayiṃ;
Na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.
『『Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;
Divā rattiñca passāmi, samantā yojanaṃ tadā.
『『Sahassalokaṃ ñāṇena, passāmi satthu sāsane;
Dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.
『『Sumedho nāma sambuddho, tiṃsakappasahassito;
Tassa dīpo mayā dinno, vippasannena cetasā.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno dibbacakkhukānaṃ aggaṭṭhāne ṭhapesi 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti (a. ni. 1.180, 192).
So vimuttisukhaṃ paṭisaṃvedī viharanto ekadivasaṃ attano paṭipattiṃ paccavekkhitvā pītisomanassajāto udānavasena 『『pahāya mātāpitaro』』tiādikā gāthā abhāsi. Keci pana 『『therassa pabbajjaṃ arahattappattiñca pakāsentehi saṅgītikārehi ādito catasso gāthā bhāsitā. Tato parā therassa ariyavaṃsapaṭipattiyā ārādhitacittena bhagavatā bhāsitā. Itarā sabbāpi tena tena kāraṇena thereneva bhāsitā』』ti vadanti. Iti sabbathāpi imā gāthā therena bhāsitāpi, theraṃ uddissa bhāsitāpi therassa cetā gāthāti veditabbā. Seyyathidaṃ –
892.
『『Pahāya mātāpitaro, bhaginī ñātibhātaro;
Pañca kāmaguṇe hitvā, anuruddhova jhāyati.
893.
『『Sameto naccagītehi, sammatāḷappabodhano;
Na tena suddhimajjhagaṃ, mārassa visaye rato.
894.
『『Etañca samatikkamma, rato buddhassa sāsane;
Sabboghaṃ samatikkamma, anuruddhova jhāyati.
895.
『『Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
Ete ca samatikkamma, anuruddhova jhāyati.
896.
『『Piṇḍapātamatikkanto, eko adutiyo muni;
Esati paṃsukūlāni anuruddho anāsavo.
897.
『『Vicinī aggahī dhovi, rajayī dhārayī muni;
Paṃsukūlāni matimā, anuruddho anāsavo.
898.
『『Mahiccho ca asantuṭṭho, saṃsaṭṭho yo ca uddhato;
Tassa dhammā ime honti, pāpakā saṃkilesikā.
899.
『『Sato ca hoti appiccho, santuṭṭho avighātavā;
Pavivekarato vitto, niccamāraddhavīriyo.
900.
『『Tassa dhammā ime honti, kusalā bodhipakkhikā;
Anāsavo ca so hoti, iti vuttaṃ mahesinā.
901.
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Manomayena kāyena, iddhiyā upasaṅkami.
902.
『『Yadā me ahu saṅkappo, tato uttari desayi;
Nippapañcarato buddho, nippapañcamadesayi.
903.
『『Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
904.
『『Pañcapaññāsavassāni, yato nesajjiko ahaṃ;
Pañcavīsativassāni, yato middhaṃ samūhataṃ.
905.
『『Nāhu assāsapassāsā, ṭhitacittassa tādino;
Anejo santimārabbha, cakkhumā parinibbuto.
906.
『『Asallīnena cittena, vedanaṃ ajjhavāsayi;
Pajjotasseva nibbānaṃ, vimokkho cetaso ahu.
907.
『『Ete pacchimakā dāni, munino phassapañcamā;
Nāññe dhammā bhavissanti, sambuddhe parinibbute.
908.
『『Natthi dāni punāvāso, devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
909.
『『Yassa muhuttena sahassadhā, loko saṃvidito sabrahmakappo;
Vasī iddhiguṇe cutūpapāte, kāle passati devatā sa bhikkhu.
910.
『『Annabhāro pure āsiṃ, daliddo ghāsahārako;
Samaṇaṃ paṭipādesiṃ, upariṭṭhaṃ yasassinaṃ.
911.
『『Somhi sakyakule jāto, anuruddhoti maṃ vidū;
Upeto naccagītehi, sammatāḷappabodhano.
912.
『『Athaddasāsiṃ sambuddhaṃ, satthāraṃ akutobhayaṃ;
Tasmiṃ cittaṃ pasādetvā, pabbajiṃ anagāriyaṃ.
913.
『『Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure;
Tāvatiṃsesu devesu, aṭṭhāsiṃ sakkajātiyā.
914.
『『Sattakkhattuṃ manussindo, ahaṃ rajjamakārayiṃ;
Cāturanto vijitāvī, jambusaṇḍassa issaro;
Adaṇḍena asatthena, dhammena anusāsayiṃ.
915.
『『Ito satta tato satta, saṃsārāni catuddasa;
Nivāsamabhijānissaṃ, devaloke ṭhito tadā.
916.
『『Pañcaṅgike samādhimhi, sante ekodibhāvite;
Paṭippassaddhiladdhamhi, dibbacakkhu visujjhi me.
917.
『『Cutūpapātaṃ jānāmi, sattānaṃ āgatiṃ gatiṃ;
Itthabhāvaññathābhāvaṃ, jhāne pañcaṅgike ṭhito.
918.
『『Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.
919.
『『Vajjīnaṃ veḷuvagāme, ahaṃ jīvitasaṅkhayā;
Heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo』』ti.
Tattha pahāyāti pajahitvā. Mātāpitaroti mātarañca pitarañca. Ayañhettha adhippāyo – yathā aññe keci ñātipārijuññena vā bhogapārijuññena vā abhibhūtā pabbajanti, pabbajitā ca kiccantarapasutā viharanti, na evaṃ mayaṃ. Mayaṃ pana mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya kāmesu nirapekkhā pabbajitāti. Jhāyatīti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti, duvidhampi jhānaṃ anuyutto viharati.
Sameto naccagītehīti naccehi ca gītehi ca samaṅgībhūto, naccāni passanto gītāni suṇantoti attho. 『『Sammato』』ti ca paṭhanti, naccagītehi pūjitoti attho. Sammatāḷappabodhanoti sammatāḷasaddehi paccūsakāle pabodhetabbo. Na tena suddhimajjhaganti tena kāmabhogena saṃsārasuddhiṃ nādhigacchiṃ. Mārassa visaye ratoti kilesamārassa visayabhūte kāmaguṇe rato. 『『Kilesamārassa visayabhūtena kāmaguṇabhogena saṃsārasuddhi hotī』』ti evaṃdiṭṭhiko ahutvāti attho. Tenāha 『『etañca samatikkammā』』tiādi. Tattha etanti etaṃ pañcavidhampi kāmaguṇaṃ. Samatikkammāti samatikkamitvā, anapekkho chaḍḍetvāti attho. Sabboghanti kāmoghādikaṃ sabbampi oghaṃ.
Pañca kāmaguṇe sarūpato dassetuṃ 『『rūpā saddā』』tiādi vuttaṃ. Tattha manoramāti lobhanīyaṭṭhena manaṃ ramayantīti manoramā, manāpiyāti vuttaṃ hoti. Yathāha 『『katame pañca manāpiyā rūpā, manāpiyā saddā』』tiādi (ma. ni. 3.328 atthato samānaṃ).
Piṇḍapātamatikkantoti piṇḍapātaggahaṇaṃ atikkanto, piṇḍapātaggahaṇato nivattentoti attho. Ekoti ekākī apacchāsamaṇo. Adutiyoti nittaṇho. Taṇhā hi purisassa dutiyo nāma. Yathāha 『『taṇhādutiyo puriso』』ti (itivu. 15, 105; mahāni. 191). Esatīti pariyesati.
Vicinīti esantova tattha tattha saṅkārakūṭādike paṃsukūluppattiṭṭhāne vicini. Aggahīti vicinitvā asucimakkhitampi ajigucchanto gaṇhi. Dhovīti, vikkhālesi. Rajayīti dhovitvā gahitaṃ sibbitvā kappiyarajanena rajayi. Dhārayīti rajitvā kappabinduṃ datvā dhāresi, nivāsesi ceva pārupi ca.
Idāni pācīnavaṃsadāye satthārā dinnaovādaṃ tassa ca attanā matthakappattabhāvaṃ dīpento 『『mahiccho ca asantuṭṭho』』tiādikā gāthā abhāsi. Tattha mahicchoti mahatiyā paccayicchāya samannāgato, uḷāruḷāre bahū ca paccaye icchantoti attho. Asantuṭṭhoti nissantuṭṭho, yathālābhasantosādinā santosena virahito. Saṃsaṭṭhoti gihīhi ceva pabbajitehi ca ananulomikena saṃsaggena saṃsaṭṭho. Uddhatoti ukkhitto. Tassāti 『『mahiccho』』tiādinā vuttapuggalassa. Dhammāti mahicchatā asantoso, saṃsaṭṭhatā vikkhepoti īdisā. Lāmakaṭṭhena pāpakā. Saṃkilesikāti tassa cittassa malīnabhāvakaraṇato saṃkilesikā dhammā honti.
Satoca hoti appicchoti yadā panāyaṃ puggalo kalyāṇamitte sevanto bhajanto payirupāsanto saddhammaṃ suṇanto yoniso manasi karonto satimā ca mahicchataṃ pahāya appiccho ca hoti. Asantosaṃ pahāya santuṭṭho, cittassa vighātakaraṃ vikkhepaṃ pahāya avighātavā avikkhitto samāhito, gaṇasaṅgaṇikaṃ pahāya pavivekarato, vivekābhiratiyā nibbidāya dhammapītiyā vitto sumano tuṭṭhacitto, sabbaso kosajjapahānena āraddhavīriyo.
Tassa evaṃ appicchatādiguṇasamannāgatassa ime satipaṭṭhānādayo sattatiṃsappabhedā tividhavipassanāsaṅgahā kosallasambhūtaṭṭhena kusalā, maggapariyāpannā bodhipakkhikā dhammā honti. So tehi samannāgato sabbaso āsavānaṃ khepanena aggamaggakkhaṇato paṭṭhāya anāsavo ca hoti. Iti evaṃ vuttaṃ mahesinā sammāsambuddhena pācīnavaṃsadāye mahāpurisavitakke matthakaṃ pāpanavasenāti adhippāyo.
Mamasaṅkappamaññāyāti 『『apicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā』』tiādinā (a. ni. 8.30) mahāpurisavitakkavasena āraddhaṃ, te ca matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya, manasā nimmitasadisena pariṇāmitenāti attho. Iddhiyāti 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti evaṃ pavattaadhiṭṭhāniddhiyā.
Yadāme ahu saṅkappoti yasmiṃ kāle mayhaṃ 『『kīdiso nu kho aṭṭhamo mahāpurisavitakko』』ti parivitakko ahosi. Tato mama saṅkappamaññāya iddhiyā upasaṅkamīti yojanā. Uttari desayīti 『『nippapañcārāmassāyaṃ, bhikkhave, dhammo nippapañcaratino, nāyaṃdhammo papañcārāmassa papañcaratino』』ti (a. ni. 8.30) imamaṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dhammaṃ desento āha 『『nippapañcarato buddho, nippapañcamadesayī』』ti. Papañcā nāma rāgādayo kilesā, tesaṃ vūpasamatāya, tadabhāvato ca lokuttaradhammā nippapañcā nāma. Tasmiṃ nippapañce rato abhirato sammāsambuddho yathā taṃ pāpuṇāmi, tathā tādisaṃ dhammaṃ adesayi, sāmukkaṃsikaṃ catusaccadhammadesanaṃ pakāsayīti attho.
Tassāhaṃ dhammamaññāyāti tassā satthu desanāya dhammaṃ jānitvā yathānusiṭṭhaṃ paṭipajjanto vihāsiṃ sikkhattayasaṅgahe sāsane rato abhirato hutvāti attho.
Satthārā attano samāgamaṃ tena sādhitamatthaṃ dassetvā idāni attano pabbajitakālato paṭṭhāya āraddhavīriyataṃ, kāye anapekkhatāya seyyasukhapassasukhānaṃ pariccāgaṃ, appamiddhakālato paṭṭhāya āraddhavīriyatañca dassento 『『pañcapaññāsavassānī』』ti gāthamāha. Tattha yato nesajjiko ahanti yato paṭṭhāya 『『yogānukūlatā kammaṭṭhānapariyuṭṭhitasappurisacariyā sallekhavuttī』』ti evamādiguṇe disvā nesajjiko ahosiṃ tāni pañcapaññāsa vassāni. Yato middhaṃ samūhatanti yato paṭṭhāya mayā niddā pariccattā tāni pañcavīsativassāni. 『『Therassa pañcapaññāsāya vassesu nesajjikassa sato ādito pañcavīsativassāni niddā nāhosi, tato paraṃ sarīrakilamathena pacchimayāme niddā ahosī』』ti vadanti.
『『Nāhu assāsapassāsā』』 tiādikā tisso gāthā satthu parinibbānakāle bhikkhūhi 『『kiṃ bhagavā parinibbuto』』ti puṭṭho parinibbānabhāvaṃ pavedento āha. Tattha nāhu assāsapassāsā, ṭhitacittassa tādinoti anulomapaṭilomato anekākāravokārā sabbā samāpattiyo samāpajjitvā vuṭṭhāya sabbapacchā catutthajjhāne ṭhitacittassa tādino buddhassa bhagavato assāsapassāsā nāhu nāhesunti attho. Etena yasmā catutthajjhānaṃ samāpannassa kāyasaṅkhārā nirujjhanti. Kāyasaṅkhārāti ca assāsapassāsā vuccanti, tasmā catutthajjhānakkhaṇato paṭṭhāya assāsapassāsā nāhesunti dasseti. Taṇhāsaṅkhātāya ejāya abhāvato anejo, samādhismiṃ ṭhitattā vā anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti parinibbāyi. Ayañhettha attho – nibbānārammaṇacatutthajjhānaphalasamāpattiṃ samāpajjitvā tadanantarameva anupādisesāya nibbānadhātuyā parinibbutoti.
Asallīnenāti alīnena asaṃkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti sato sampajāno hutvā māraṇantikaṃ vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Pajjotasseva nibbānaṃ, vimokkho cetaso ahūti yathā telañca paṭicca, vaṭṭiñca paṭicca pajjalanto pajjoto padīpo tesaṃ parikkhaye nibbāyati. Nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchati; evaṃ kilesābhisaṅkhāre nissāya pavattamāno khandhasantāno tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchatīti dasseti. Tena vuttaṃ 『『nibbanti dhīrā yathāyaṃ padīpo』』ti (khu. pā. 6.15), 『『accī yathā vātavegena khittā』』ti (su. ni. 1080) ca ādi.
Eteti parinibbānakkhaṇe satthu santāne pavattamānānaṃ dhammānaṃ attano paccakkhatāya vuttaṃ. Pacchimakā tato paraṃ cittuppādābhāvato. Dānīti etarahi. Phassapañcamāti phassapañcamakānaṃ dhammānaṃ pākaṭabhāvato vuttaṃ. Tathā hi cittuppādakathāyampi phassapañcamakāva ādito vuttā. Aññe dhammāti saha nissayena aññe cittacetasikā dhammā, na parinibbānacittacetasikā. Nanu tepi na bhavissantevāti? Saccaṃ na bhavissanti, āsaṅkābhāvato pana te sandhāya 『『na bhavissantī』』ti na vattabbameva. 『『Itare pana sekkhaputhujjanānaṃ viya bhavissanti nu kho』』ti siyā āsaṅkāti tadāsaṅkānivattanatthaṃ 『『nāññe dhammā bhavissantī』』ti vuttaṃ.
Natthidāni punāvāso, devakāyasmi jālinīti, ettha jālinīti devataṃ ālapati, devate devakāyasmiṃ devasamūhe upapajjanavasena puna āvāso āvasanaṃ idāni mayhaṃ natthīti attho. Tattha kāraṇamāha 『『vikkhīṇo』』tiādinā. Sā kira devatā purimattabhāve therassa pādaparicārikā, tasmā idāni theraṃ jiṇṇaṃ vuddhaṃ disvā purimasinehena āgantvā 『『tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure』』ti devūpapattiṃ yāci. Atha 『『dāni natthī』』tiādinā thero tassā paṭivacanaṃ adāsi. Taṃ sutvā devatā vihatāsā tatthevantaradhāyi.
Atha thero vehāsaṃ abbhuggantvā attano ānubhāvaṃ sabrahmacārīnaṃ pakāsento 『『yassa muhuttenā』』ti gāthamāha. Tassattho – yassa khīṇāsavabhikkhuno muhuttamattena eva sahassadhā sahassappakāro tisahassimahāsahassipabhedo, loko sabrahmakappo sahabrahmaloko, saṃvidito sammadeva vidito ñāto paccakkhaṃ kato, evaṃ iddhiguṇe iddhisampadāya cutūpapāte ca vasībhāvappatto so bhikkhu upagatakāle devatā passati, na tassa devatānaṃ dassane parihānīti. Therena kira jāliniyā devatāya paṭivacanadānavasena 『『natthi dānī』』ti gāthāya vuttāya bhikkhū jāliniṃ apassantā 『『kiṃ nu kho thero dhammālapanavasena kiñci ālapatī』』ti cintesuṃ. Tesaṃ cittācāraṃ ñatvā thero 『『yassa muhuttenā』』ti imaṃ gāthamāha.
Annabhāro pureti evaṃnāmo purimattabhāve. Ghāsahārakoti ghāsamattassa atthāya bhattiṃ katvā jīvanako. Samaṇanti samitapāpaṃ. Paṭipādesinti paṭimukho hutvā pādāsiṃ, pasādena abhimukho hutvā āhāradānaṃ adāsinti adhippāyo. Upariṭṭhanti evaṃnāmakaṃ paccekabuddhaṃ. Yasassinanti kittimantaṃ patthaṭayasaṃ. Imāya gāthāya yāva carimattabhāvā uḷārasampattihetubhūtaṃ attano pubbakammaṃ dasseti. Tenāha 『『somhi sakyakule jāto』』tiādi.
Itosattāti ito manussalokato cavitvā devaloke dibbena ādhipaccena satta. Tato sattāti tato devalokato cavitvā manussaloke cakkavattibhāvena satta. Saṃsārāni catuddasāti catuddasa bhavantarasaṃsaraṇāni. Nivāsamabhijānissanti pubbenivāsaṃ aññāsiṃ. Devaloke ṭhito tadāti tañca kho na imasmiṃyeva attabhāve, api ca kho yadā ito anantarātīte attabhāve devaloke ṭhito, tadā aññāsinti attho.
Idāni attanā dibbacakkhuñāṇacutūpapātañāṇānaṃ adhigatākāraṃ dassento 『『pañcaṅgike』』tiādinā dve gāthā abhāsi. Tattha pañcaṅgike samādhimhīti abhiññāpādakacatutthajjhānasamādhimhi. So hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā , paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante. Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho. Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi upakkilesehi vimuttiyā visuddhaṃ ahosi.
Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca 『『ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā amumhi loke upapajjissantī』』ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti dassento āha 『『jhāne pañcaṅgike ṭhito』』ti. Tattha pañcaṅgike jhāne ṭhito patiṭṭhito hutvā evaṃ jānāmīti attho.
Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha kiccanipphattiyā dassento 『『pariciṇṇo mayā satthā』』tiādinā gāthādvayamāha. Tattha vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā parinibbāyissāmīti attho.
Anuruddhattheragāthāvaṇṇanā niṭṭhitā.
- Pārāpariyattheragāthāvaṇṇanā
Samaṇassaahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Imassa vatthu heṭṭhā āgatameva. Tā ca gāthā satthari dharante attano puthujjanakāle manacchaṭṭhānaṃ indriyānaṃ niggaṇhanacintāya pakāsanavasena bhāsitā. Imā pana aparabhāge satthari parinibbute attano ca parinibbāne upaṭṭhite tadā āyatiñca bhikkhūnaṃ uddhammapaṭipattiyā pakāsanavasena bhāsitā. Tattha –
920.
『『Samaṇassa ahu cintā, pupphitamhi mahāvane;
Ekaggassa nisinnassa, pavivittassa jhāyino』』ti. –
Ayaṃ gāthā saṅgītikārehi ṭhapitā. Tassattho heṭṭhā vuttanayova. Ayaṃ pana sambandho – satthari aggasāvakesu ekaccesu mahātheresu ca parinibbutesu atītasatthuke pāvacane subbacesu sikkhākāmesu bhikkhūsu dullabhesu, dubbacesu micchāpaṭipattibahulesu bhikkhūsu ca jātesu supupphite mahante sālavane nisinnassa pavivittassa ekaggassa jhāyanasīlassa, samitapāpatāya samaṇassa, pārāpariyattherassa paṭipattiṃ nissāya cintā vīmaṃsā ahosīti itarā –
921.
『『Aññathā lokanāthamhi, tiṭṭhante purisuttame;
Iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.
922.
『『Sītavātaparittāṇaṃ, hirikopīnachādanaṃ;
Mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.
923.
『『Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ;
Yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.
924.
『『Jīvitānaṃ parikkhāre, bhesajje atha paccaye;
Na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.
925.
『『Araññe rukkhamūlesu, kandarāsu guhāsu ca;
Vivekamanubrūhantā, vihaṃsu tapparāyaṇā.
926.
『『Nīcā niviṭṭhā subharā, mudū athaddhamānasā;
Abyāsekā amukharā, atthacintāvasānugā.
927.
『『Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ;
Siniddhā teladhārāva, ahosi iriyāpatho.
928.
『『Sabbāsavaparikkhīṇā , mahājhāyī mahāhitā;
Nibbutā dāni te therā, parittā dāni tādisā.
929.
『『Kusalānañca dhammānaṃ, paññāya ca parikkhayā;
Sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.
930.
『『Pāpakānañca dhammānaṃ, kilesānañca yo utu;
Upaṭṭhitā vivekāya, ye ca saddhammasesakā.
931.
『『Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ;
Kīḷanti maññe bālehi, ummattehiva rakkhasā.
932.
『『Kilesehābhibhūtā te, tena tena vidhāvitā;
Narā kilesavatthūsu, sasaṅgāmeva ghosite.
933.
『『Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare;
Diṭṭhigatāni anventā, idaṃ seyyoti maññare.
934.
『『Dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā;
Kaṭacchubhikkhahetūpi, akicchāni nisevare.
935.
『『Udarāvadehakaṃ bhutvā, sayantuttānaseyyakā;
Kathā vaḍḍhenti paṭibuddhā, yā kathā satthugarahitā.
936.
『『Sabbakārukasippāni, cittiṃ katvāna sikkhare;
Avūpasantā ajjhattaṃ, sāmaññatthotiacchati.
937.
『『Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ;
Gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.
938.
『『Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca;
Piṇḍapāte ca sampanne, ambe āmalakāni ca.
939.
『『Bhesajjesu yathā vejjā, kiccākicce yathā gihī;
Gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.
940.
『『Nekatikā vañcanikā, kūṭasakkhī apāṭukā;
Bahūhi parikappehi, āmisaṃ paribhuñjare.
941.
『『Lesakappe pariyāye, parikappenudhāvitā;
Jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.
942.
『『Upaṭṭhāpenti parisaṃ, kammato no ca dhammato;
Dhammaṃ paresaṃ desenti, lābhato no ca atthato.
943.
『『Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā;
Paralābhopajīvantā, ahirīkā na lajjare.
944.
『『Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā;
Sambhāvanaṃyevicchanti, lābhasakkāramucchitā.
945.
『『Evaṃ nānappayātamhi, na dāni sukaraṃ tathā;
Aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.
946.
『『Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano;
Satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.
947.
『『Saritvā pubbake yogī, tesaṃ vattamanussaraṃ;
Kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.
948.
『『Idaṃ vatvā sālavane, samaṇo bhāvitindriyo;
Brāhmaṇo parinibbāyī, isi khīṇapunabbhavo』』ti. –
Imā gāthā thereneva bhāsitā.
Tattha iriyaṃ āsi bhikkhūnanti purisuttame lokanāthamhi sammāsambuddhe tiṭṭhante dharante etarahi paṭipattibhāvato. Aññathā aññena pakārena bhikkhūnaṃ iriyaṃ caritaṃ ahosi yathānusiṭṭhaṃ paṭipattibhāvato. Aññathā dāni dissatīti idāni pana tato aññathā bhikkhūnaṃ iriyaṃ dissati ayāthāvapaṭipattibhāvatoti adhippāyo .
Idāni satthari dharante yenākārena bhikkhūnaṃ paṭipatti ahosi, taṃ tāva dassetuṃ 『『sītavātaparittāṇa』』ntiādi vuttaṃ. Tattha mattaṭṭhiyanti taṃ mattaṃ payojanaṃ. Yāvadeva sītavātaparittāṇaṃ, yāvadeva hirīkopīnapaṭicchādanaṃ katvā cīvaraṃ paribhuñjiṃsu. Kathaṃ? Santuṭṭhā itarītare yasmiṃ tasmiṃ hīne paṇīte vā yathāladdhe paccaye santosaṃ āpannā.
Paṇītanti uḷāraṃ sappiādinā saṃsaṭṭhaṃ, tadabhāvena lūkhaṃ. Appanti, catupañcālopamattampi. Bahuṃ yāpanatthaṃ abhuñjiṃsūti paṇītaṃ bahuṃ bhuñjantāpi yāpanamattameva āhāraṃ bhuñjiṃsu. Tato eva agiddhā gedhaṃ anāpannā. Nādhimucchitā na ajjhositā akkhabbhañjanaṃ viya sākaṭikā, vaṇalepanaṃ viya vaṇino abhuñjiṃsu.
Jīvitānaṃparikkhāre, bhesajje atha paccayepi jīvitānaṃ pavattiyā parikkhārabhūte bhesajjasaṅkhāte paccaye gilānapaccaye. Yathā teti yathā te purimakā bhikkhū āsavakkhaye ussukā yuttā āsuṃ, tathā te rogābhibhūtāpi gilānapaccaye bāḷhaṃ ativiya ussukā nāhesunti attho.
Tapparāyaṇāti vivekaparāyaṇā vivekapoṇā. Evaṃ catūhi gāthāhi catupaccayasantosaṃ bhāvanābhiratiñca dassentena tesaṃ ariyavaṃsapaṭipadā dassitā.
Nīcāti 『『mayaṃ paṃsukūlikā piṇḍapātikā』』ti attukkaṃsanaparavambhanāni akatvā nīcavuttino, nivātavuttinoti attho. Niviṭṭhāti sāsane niviṭṭhasaddhā. Subharāti appicchatādibhāvena suposā. Mudūti vattapaṭipattiyaṃ sakale ca brahmacariye mudū, suparikammakatasuvaṇṇaṃ viya viniyogakkhamā. Mudūti vā abhākuṭikā uttānamukhā pupphitamukhena paṭisanthāravuttino, sutitthaṃ viya sukhāvahāti vuttaṃ hoti. Athaddhamānasāti akathinacittā tena subbacabhāvamāha. Abyāsekāti sativippavāsābhāvato kilesabyāsekarahitā, antarantarā taṇhādiṭṭhimānādīhi avokiṇṇāti attho. Amukharāti na mukharā, na mukhena kharā vacīpāgabbhiyarahitāti vā attho. Atthacintāvasānugāti hitacintāvasānugāhitacintāvasikā, attano paresañca hitacintameva anuparivattanakā.
Tatoti tasmā nīcavuttādihetu. Pāsādikanti pasādajanikaṃ paṭipattiṃ passantānaṃ suṇantānañca pasādāvahaṃ. Gatanti abhikkantapaṭikkantaparivattanādigamanaṃ. Gatanti vā kāyavācāpavatti. Bhuttanti catupaccayaparibhogo. Nisevitanti gocaranisevanaṃ. Siniddhāteladhārāvāti yathā anivattitā kusalajanābhisiñcitā savantī teladhārā avicchinnā siniddhā maṭṭhā dassanīyā pāsādikā hoti, evaṃ tesaṃ ākappasampannānaṃ iriyāpatho acchiddo saṇho maṭṭho dassanīyo pāsādiko ahosi.
Mahājhāyīti mahantehi jhānehi jhāyanasīlā, mahantaṃ vā nibbānaṃ jhāyantīti mahājhāyī. Tato eva mahāhitā, mahantehi hitehi samannāgatāti attho. Te therāti te yathāvuttappakārā paṭipattiparāyaṇā therā idāni parinibbutāti attho. Parittā dāni tādisāti idāni pacchime kāle tādisā tathārūpā therā parittā appakā katipayā evāti vuttaṃ hoti.
Kusalānañcadhammānanti vivaṭṭassa upanissayabhūtānaṃ vimokkhasambhārānaṃ anavajjadhammānaṃ. Paññāya cāti tathārūpāya paññāya ca. Parikkhayāti abhāvato anuppattito. Kāmañcettha paññāpi siyā anavajjadhammā, bahukārabhāvadassanatthaṃ panassā visuṃ gahaṇaṃ yathā puññañāṇasambhārāti. Sabbākāravarūpetanti ādikalyāṇatādīhi sabbehi ākāravarehi pakāravisesehi upetaṃ yuttaṃ jinassa bhagavato sāsanaṃ lujjati vinassatīti attho.
Pāpakānañca dhammānaṃ, kilesānañca yo utūti kāyaduccaritādīnaṃ pāpadhammānaṃ lobhādīnañca kilesānaṃ yo utu yo kālo, so ayaṃ vattatīti vacanaseso. Upaṭṭhitā vivekāya, ye ca saddhammasesakāti ye pana evarūpe kāle kāyacittaupadhivivekatthāya upaṭṭhitā āraddhavīriyā, te ca sesapaṭipattisaddhammakā honti. Ayañhettha adhippāyo – suvisuddhasīlācārāpi samānā idāni ekacce bhikkhū iriyāpathasaṇṭhāpanaṃ, samathavipassanābhāvanāvidhānaṃ, mahāpalibodhūpacchedo, khuddakapalibodhūpacchedoti evamādipubbakiccaṃ sampādetvā bhāvanamanuyuñjanti. Te sesapaṭipattisaddhammakā, paṭipattiṃ matthakaṃ pāpetuṃ na sakkontīti.
Te kilesā pavaḍḍhantāti ye bhagavato orasaputtehi ca tadā parikkhayaṃ pariyādānaṃ gamitā kilesā, te etarahi laddhokāsā bhikkhūsu vuddhiṃ virūḷhiṃ vepullaṃ āpajjantā. Āvisanti bahuṃ jananti kalyāṇamittarahitaṃ ayonisomanasikārabahulaṃ andhabālajanaṃ abhibhavitvā avasaṃ karontā āvisanti santānaṃ anupavisanti. Evaṃbhūtā ca te kīḷanti maññe bālehi, ummattehiva rakkhasā, yathā nāma keḷisīlā rakkhasā bhisakkarahite ummatte āvisitvā te anayabyasanaṃ āpādentā tehi kīḷanti, evaṃ te kilesā sammāsambuddhabhisakkarahite andhabāle bhikkhū āvisitvā tesaṃ diṭṭhadhammikādibhedaṃ anatthaṃ uppādentā tehi saddhiṃ kīḷanti maññe, kīḷantā viya hontīti attho.
Tenatenāti tena tena ārammaṇabhāgena. Vidhāvitāti virūpaṃ dhāvitā asāruppavasena paṭipajjantā. Kilesavatthūsūti paṭhamaṃ uppannaṃ kilesā pacchā uppajjanakānaṃ kāraṇabhāvato kilesāva kilesavatthūni, tesu kilesavatthūsu samūhitesu. Sasaṅgāmeva ghositeti hiraññasuvaṇṇamaṇimuttādikaṃ dhanaṃ vippakiritvā 『『yaṃ yaṃ hiraññasuvaṇṇādi yassa yassa hatthagataṃ, taṃ taṃ tassa tasseva hotū』』ti evaṃ kāmaghosanā sasaṅgāmaghosanā nāma. Tatthāyamattho – kilesavatthūsu 『『yo yo kileso yaṃ yaṃ sattaṃ gaṇhāti abhibhavati, so so tassa tassa hotū』』ti kilesasenāpatinā mārena sasaṅgāme ghosite viya. Tehi tehi kilesehi abhibhūtā te bālaputhujjanā tena tena ārammaṇabhāgena vidhāvitā vositāti.
Te evaṃ vidhāvitā kiṃ karontīti āha 『『pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare』』ti. Tassattho – paṭipattisaddhammaṃ chaḍḍetvā āmisakiñjakkhahetu aññamaññehi bhaṇḍare kalahaṃ karontīti. Diṭṭhigatānīti 『『viññāṇamattameva atthi, nattheva rūpadhammā』』ti, 『『yathā puggalo nāma paramatthato natthi, evaṃ sabhāvadhammāpi paramatthato natthi, vohāramattamevā』』ti ca evamādīni diṭṭhigatāni micchāgāhe anventā anugacchantā idaṃ seyyo idameva seṭṭhaṃ, aññaṃ micchāti maññanti.
Niggatāti gehato nikkhantā. Kaṭacchubhikkhahetūpīti kaṭacchumattabhikkhānimittampi. Taṃ dadantassa gahaṭṭhassa ananulomikasaṃsaggavasena akiccāni pabbajitena akattabbāni kammāni nisevare karonti.
Udarāvadehakaṃ bhutvāti 『『ūnūdaro mitāhāro』』ti (theragā. 982; mi. pa. 6.5.10) vuttavacanaṃ acintetvā udarapūraṃ bhuñjitvā. Sayantuttānaseyyakāti 『『dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno』』ti (a. ni. 8.9; vibha. 519) vuttavidhānaṃ ananussaritvā uttānaseyyakā sayanti. Yā kathā satthugarahitāti rājakathāditiracchānakathaṃ sandhāya vadati.
Sabbakārukasippānīti sabbehi vessādīhi kārukehi kattabbāni bhattatālavaṇṭakaraṇādīni hatthasippāni. Cittiṃ katvānāti sakkaccaṃ sādaraṃ katvā. Avūpasantā ajjhattanti kilesavūpasamābhāvato gadduhanamattampi samādhānābhāvato ca ajjhattaṃ avūpasantā, avūpasantacittāti attho. Sāmaññatthoti samaṇadhammo. Atiacchatīti tesaṃ ājīvakiccapasutatāya ekadesampi aphusanato visuṃyeva nisīdati, anallīyatīti vuttaṃ hoti.
Mattikanti pākatikaṃ vā pañcavaṇṇaṃ vā gihīnaṃ viniyogakkhamaṃ mattikaṃ. Telacuṇṇañcāti pākatikaṃ, abhisaṅkhataṃ vā telañca cuṇṇañca. Udakāsanabhojananti udakañca āsanañca bhojanañca. Ākaṅkhantā bahuttaranti bahuṃ piṇḍapātādiuttaruttaraṃ ākaṅkhantā 『『amhehi mattikādīsu dinnesu manussā daḷhabhattikā hutvā bahuṃ uttaruttaraṃ catupaccayajātaṃ dassantī』』ti adhippāyena gihīnaṃ upanāmentīti attho.
Dante punanti sodhenti etenāti dantaponaṃ, dantakaṭṭhaṃ. Kapitthanti kapitthaphalaṃ. Pupphanti sumanacampakādipupphaṃ. Khādanīyānīti aṭṭhārasavidhepi khajjakavisese. Piṇḍapāte ca sampanneti vaṇṇādisampayutte odanavisese. 『『Ambe āmalakāni cā』』ti ca-saddena mātuluṅgatālanāḷikerādiphalāni avuttāni saṅgaṇhāti. Sabbattha gihīnaṃ upanāmenti ākaṅkhantā bahuttaranti yojanā.
Bhesajjesu yathā vejjāti gihīnaṃ bhesajjappayogesu yathā vejjā, tathā bhikkhū paṭipajjantīti adhippāyo. Kiccākicce yathā gihīti gahaṭṭhānaṃ khuddake ceva mahante ca kicce kattabbe gihī viya. Gaṇikāva vibhūsāyanti attano sarīrassa vibhūsane rūpūpajīviniyo viya. Issare khattiyā yathāti issare issariyapavattane yathā khattiyā, evaṃ kulapatī hutvā vattantīti attho.
Nekatikāti nikatiyaṃ niyuttā, amaṇiṃyeva maṇiṃ, asuvaṇṇaṃyeva suvaṇṇaṃ katvā paṭirūpasāciyoganiratā. Vañcanikāti kūṭamānādīhi vippalambakā. Kūṭasakkhīti ayāthāvasakkhino. Apāṭukāti vāmakā, asaṃyatavuttīti attho. Bahūhi parikappehīti yathāvuttehi aññehi ca bahūhi micchājīvappakārehi.
Lesakappeti kappiyalese kappiyapaṭirūpe. Pariyāyeti, paccayesu pariyāyassa yoge. Parikappeti vaḍḍhiādivikappane, sabbattha visaye bhummaṃ. Anudhāvitāti mahicchatādīhi pāpadhammehi anudhāvitā vositā. Jīvikatthā jīvikappayojanā ājīvahetukā. Upāyenāti parikathādinā upāyena paccayuppādananayena. Saṅkaḍḍhantīti saṃharanti.
Upaṭṭhāpenti parisanti parisāya attānaṃ upaṭṭhapenti, yathā parisā attānaṃ upaṭṭhapenti, evaṃ parisaṃ saṅgaṇhantīti attho. Kammatoti kammahetu. Te hi attano kattabbaveyyāvaccanimittaṃ upaṭṭhapenti. No ca dhammatoti dhammanimittaṃ no ca upaṭṭhapenti. Yo satthārā ullumpanasabhāvasaṇṭhitāya parisāya saṅgaho anuññāto, tena na saṅgaṇhantīti attho. Lābhatoti lābhahetu, 『『ayyo bahussuto, bhāṇako, 『dhammakathiko』ti evaṃ sambhāvento mahājano mayhaṃ lābhasakkāre upanayissatī』』ti icchācāre ṭhatvā lābhanimittaṃ paresaṃ dhammaṃ desenti. No ca atthatoti yo so vimuttāyatanasīse ṭhatvā saddhammaṃ kathentena pattabbo attho, na taṃdiṭṭhadhammikādibhedahitanimittaṃ dhammaṃ desentīti attho.
Saṅghalābhassa bhaṇḍantīti saṅghalābhahetu bhaṇḍanti 『『mayhaṃ pāpuṇāti, na tuyha』』ntiādinā kalahaṃ karonti. Saṅghato paribāhirāti, ariyasaṅghato bahibhūtā ariyasaṅghe tadabhāvato. Paralābhopajīvantāti sāsane lābhassa andhabālaputhujjanehi pare sīlādiguṇasampanne sekkhe uddissa uppannattā taṃ paralābhaṃ, parato vā dāyakato laddhabbalābhaṃ upajīvantā bhaṇḍanakārakā bhikkhū pāpajigucchāya abhāvato ahirikā samānā ca 『『mayaṃ paralābhaṃ bhuñjāma, parapaṭibaddhajīvikā』』tipi na lajjare na hirīyanti.
Nānuyuttāti samaṇakaraṇehi dhammehi ananuyuttā. Tathāti yathā pubbe vuttā bandhanakārakādayo, tathā. Eketi ekacce. Muṇḍā saṅghāṭipārutāti kevalaṃ muṇḍitakesatāya muṇḍā pilotikakhaṇḍehi saṅghaṭitaṭṭhena 『『saṅghāṭī』』ti laddhanāmena cīvarena pārutasarīrā. Sambhāvanaṃyevicchanti, lābhasakkāramucchitāti lābhasakkārāsāya mucchitā ajjhositā hutvā, 『『pesalo dhutavādo bahussuto』』ti vā madhuravacanamanuyuttā 『『ariyo』』ti ca kevalaṃ sambhāvanaṃ bahumānaṃyeva icchanti esanti, na tannimitte guṇeti attho.
Evanti 『『kusalānañca dhammānaṃ paññāya ca parikkhayā』』ti vuttanayena. Nānappayātamhīti nānappakāre bhedanadhamme payāte samakate, nānappakārena vā saṃkilesadhamme payātuṃ pavattituṃ āraddhe. Na dāni sukaraṃ tathāti idāni imasmiṃ dullabhakalyāṇamitte dullabhasappāyasaddhammassavane ca kāle yathā satthari dharante aphusitaṃ aphuṭṭhaṃ, anadhigataṃ jhānavipassanaṃ phusituṃ adhigantuṃ, phusitaṃ vā hānabhāgiyaṃ ṭhitibhāgiyameva vā ahutvā yathā visesabhāgiyaṃ hoti, tathā anurakkhituṃ pāletuṃ sukaraṃ, tathā na sukaraṃ, tathā sampādetuṃ na sakkāti attho.
Idāni attano parinibbānakālassa āsannattā saṃkhittena ovādena sabrahmacāriṃ ovadanto 『『yathā kaṇṭakaṭṭhānamhī』』tiādimāha. Tassattho – yathā puriso kenacideva payojanena kaṇṭakanicite padese anupāhano vicaranto 『『mā maṃ kaṇṭako vijjhī』』ti satiṃ upaṭṭhapetvāva vicarati, evaṃ kilesakaṇṭakanicite gocaragāme payojanena caranto muni satiṃ upaṭṭhapetvāna satisampajaññayutto appamattova careyya kammaṭṭhānaṃ avijahantoti vuttaṃ hoti.
Saritvā pubbake yogī, tesaṃ vattamanussaranti purimake yoge bhāvanāya yuttatāya yogī āraddhavipassake saritvā tesaṃ vattaṃ āgamānusārena sammāpaṭipattibhāvanāvidhiṃ anussaranto dhuranikkhepaṃ akatvā yathāpaṭipajjanto. Kiñcāpi pacchimo kāloti yadipāyaṃ atītasatthuko carimo kālo, tathāpi yathādhammameva paṭipajjanto vipassanaṃ ussukkāpento phuseyya amataṃ padaṃ nibbānaṃ adhigaccheyya.
Idaṃ vatvāti, yathādassitaṃ saṃkilesavodānesu imaṃ paṭipattividhiṃ kathetvā. Ayañca osānagāthā saṅgītikārehi therassa parinibbānaṃ pakāsetuṃ vuttāti veditabbā.
Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
Vīsatinipātavaṇṇanā niṭṭhitā.
-
Tiṃsanipāto
-
Phussattheragāthāvaṇṇanā
Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño putto hutvā nibbatti, phussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi sikkhitabbasippesu nipphattiṃ gato. Upanissayasampannattā kāmesu alaggacitto aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācārasampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto 『『sādhu vatāyaṃ paṭipatti loke ciraṃ tiṭṭheyyā』』ti cintetvā 『『kathaṃ nu kho, bhante, anāgatamaddhānaṃ bhikkhūnaṃ paṭipatti bhavissatī』』ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā –
949.
『『Pāsādike bahū disvā, bhāvitatte susaṃvute;
Isi paṇḍarasagotto, apucchi phussasavhaya』』nti. – gāthaṃ ādito ṭhapesuṃ;
Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto. Phussasavhayanti phussasaddena avhātabbaṃ, phussanāmakanti attho.
950.
『『Kiṃ chandā kimadhippāyā, kimākappā bhavissare;
Anāgatamhi kālamhi, taṃ me akkhāhi pucchito』』ti. –
Ayaṃ tassa isino pucchāgāthā.
Tattha kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā, kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippāyā kīdisajjhāsayā, kiṃ saṃkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Atha vā chandā nāma kattukamyatā, tasmā kīdisī tesaṃ kattukamyatāti attho. Adhippāyo ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivārittacārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero tamatthaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ –
951.
『『Suṇohi vacanaṃ mayhaṃ, isi paṇḍarasavhaya;
Sakkaccaṃ upadhārehi, ācikkhissāmyanāgata』』nti. – gāthamāha;
Tassattho – bho paṇḍaranāma isi, yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato ca sakkaccaṃ upadhārehīti.
Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ pavattiṃ yathābhūtaṃ disvā tassa ācikkhanto –
952.
『『Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;
Issukī nānāvādā ca, bhavissanti anāgate.
953.
『『Aññātamānino dhamme, gambhīre tīragocarā;
Lahukā agarū dhamme, aññamaññamagāravā.
954.
『『Bahū ādīnavā loke, uppajjissantyanāgate;
Sudesitaṃ imaṃ dhammaṃ, kilesissanti dummatī.
955.
『『Guṇahīnāpi saṅghamhi, voharantā visāradā;
Balavanto bhavissanti, mukharā assutāvino.
956.
『『Guṇavantopi saṅghamhi, voharantā yathātthato;
Dubbalā te bhavissanti, hirīmanā anatthikā.
957.
『『Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ.
Dāsidāsañca dummedhā, sādiyissantyanāgate.
958.
『『Ujjhānasaññino bālā, sīlesu asamāhitā;
Unnaḷā vicarissanti, kalahābhiratā magā.
959.
『『Uddhatā ca bhavissanti, nīlacīvarapārutā;
Kuhā thaddhā lapā siṅgī, carissantyariyā viya.
960.
『『Telasaṇṭhehi kesehi, capalā añjanakkhikā;
Rathiyāya gamissanti, dantavaṇṇikapārutā.
961.
『『Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;
Jigucchissanti kāsāvaṃ, odātesu samucchitā.
962.
『『Lābhakāmā bhavissanti, kusītā hīnavīriyā;
Kicchantā vanapatthāni, gāmantesu vasissare.
963.
『『Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;
Te teva anusikkhantā, bhajissanti asaṃyatā.
964.
『『Ye ye alābhino lābhaṃ, na te pujjā bhavissare;
Supesalepi te dhīre, sevissanti na te tadā.
965.
『『Milakkhurajanaṃ rattaṃ, garahantā sakaṃ dhajaṃ;
Titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.
966.
『『Agāravo ca kāsāve, tadā tesaṃ bhavissati;
Paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.
967.
『『Abhibhūtassa dukkhena, sallaviddhassa ruppato;
Paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.
968.
『『Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;
Tāvadevabhaṇī gāthā, gajo atthopasaṃhitā.
969.
『『Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati;
Apeto damasaccena, na so kāsāvamarahati.
970.
『『Yo ca vantakasāvassa, sīlesu susamāhito;
Upeto damasaccena, sa ve kāsāvamarahati.
971.
『『Vipannasīlo dummedho, pākaṭo kāmakāriyo;
Vibbhantacitto nissukko, na so kāsāvamarahati.
972.
『『Yo ca sīlena sampanno, vītarāgo samāhito;
Odātamanasaṅkappo, sa ve kāsāvamarahati.
973.
『『Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;
Odātakaṃ arahati, kāsāvaṃ kiṃ karissati.
974.
『『Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;
Tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.
975.
『『Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;
Na suṇissanti dummedhā, pākaṭā kāmakāriyā.
976.
『『Te tathā sikkhitā bālā, aññamaññaṃ agāravā;
Nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.
977.
『『Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;
Bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.
978.
『『Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;
Subbacā hotha sakhilā, aññamaññaṃ sagāravā.
979.
『『Mettacittā kāruṇikā, hotha sīlesu saṃvutā;
Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.
980.
『『Pamādaṃ bhayato disvā, appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ pada』』nti. – imā gāthā abhāsi;
Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle tathā nāhesunti? Na nāhesuṃ. Tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya ca yebhuyyena bhikkhū akkodhanā ahesuṃ, āyatiṃ tabbipariyāye atikodhanā bhavissanti, tasmā 『『anāgate』』ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti āghātavatthūsu āghātassa upanayhanasīlā upanāhasambhavato vā upanāhī. Tattha purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti, tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā. Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho.
Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme aññāte eva 『『ñātoti, diṭṭho』』ti evaṃ mānino, tato eva tassa orabhāge pavattitāya orimatīragocarā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gāravarahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṅghe sabrahmacārīsu ca garugāravavirahitā. Bahū ādīnavāti vuttappakārā, vakkhamānā ca bahū anekadosā antarāyā . Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ imaṃ dhammanti, sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, 『『āpattiṃ 『anāpattī』ti garukāpattiṃ 『lahukāpattī』』』tiādinā duccaritasaṃkilesena asaddhammena saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṃkilesena ubhayatrāpi taṇhāsaṃkilesena saṃkilesissanti malinaṃ karissanti. Dummatīti nippaññā. Vuttañhetaṃ bhagavatā – 『『bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ…pe… abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī』』ti (a. ni. 5.79).
Guṇahīnāti sīlādiguṇavirahitā dussīlā, alajjino ca. Atha vā guṇahīnāti vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṅghamhīti saṅghamajjhe. Voharantāti kathentā, saṅghe vinicchayakathāya vattamānāya yaṃkiñci bhaṇantā. Visāradāti nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino. Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā 『『dhammaṃ 『adhammo』ti, adhammañca 『dhammo』ti, vinayaṃ 『avinayo』ti, avinayañca 『vinayo』』』ti evaṃ attanā yathicchitamatthaṃ saṅghamajjhe patiṭṭhapentā balavanto bhavissanti.
Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ, aviparītatthaṃ 『『dhammaṃ 『dhammo』ti, adhammaṃ 『adhammo』ti, vinayaṃ 『vinayo』ti avinayaṃ 『avinayo』』』ti evaṃ dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ vā akatvā tuṇhī honti.
Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vā-saddo samuccayattho 『『apadā vā』』tiādīsu (a. ni. 4.34; 5.32; itivu. 90) viya. 『『Rajatajātarūpañcā』』ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha gomahiṃsādīnampi saṅgaho kato. Dāsidāsañcāti dāsiyo ca dāse ca. Dummedhāti aviddasuno , kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya sādiyissanti sampaṭicchissanti.
Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭṭhānepi vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti, samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti. Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā viya attahitāpekkhā ghāsesanābhiratā dubbalavihesaparāti attho.
Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi manussehi 『『kena, bhante, ayyassa attho』』ti paccayadāyakānaṃ vadāpanakā, payuttavācāvasena, nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti 『『tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiya』』nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. 『『Ariyā viyā』』ti idaṃ 『『kuhā』』ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ dassento ariyā viya vicarantīti āha.
Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi, mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇikapārutāti dantavaṇṇarattena cīvarena pārutasarīrā.
Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ. Kasmā? Odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ. Te hi setakaṃ sambhāventā 『『sabbena sabbaṃ setake gahite liṅgapariccāgo eva siyā』』ti dantavaṇṇaṃ pārupanti.
Lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti, kilamantā, vanapatthesu vasituṃ kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti.
Te teva anusikkhantāti ye ye micchājīvappayogena laddhalābhā, te te eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. 『『Bhajissantī』』ti vā pāṭho, sevissantīti attho. Asaṃyatāti sīlasaṃyamarahitā.
Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho.
Milakkhurajanaṃ rattanti kālakacchakarajanena rattaṃ. Samāsapadañhetaṃ, gāthāsukhatthaṃ sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā. Sāsane pabbajitānañhi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ dhāressanti.
Agāravoca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti 『『paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati.
Kāsāvaṃ dhārentena kāsāvaṃ bahumānena 『『duccaritato oramitabba』』nti kāsāvassa garukātabbabhāve chaddantajātakamudāharanto 『『abhibhūtassa dukkhenā』』tiādimāha. Tattha sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya bhimmā garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā chaddantamahānāgassaāsi, ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā 『『ayaṃ ariyaddhajena paṭicchanno, na mayā hiṃsitabbo』』ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi. Yathāha –
『『Samappito puthusallena nāgo,
Aduṭṭhacitto luddakamajjhabhāsi;
Kimatthayaṃ kissa vā samma hetu,
Mamaṃ vadhī kassa vāyaṃ payogo』』tiādi. (jā. 1.16.124);
Imamatthaṃ dassento thero 『『chaddanto hī』』tiādimāha. Tattha surattaṃ arahaddhajanti soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo. Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti attho.
Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo, paridahissatīti nivāsanapārupanaattharaṇavasena paribhuñjissati. 『『Paridhassatī』』ti vā pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati.
Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito. Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho.
Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito. Pākaṭoti 『『dussīlo aya』』nti pākaṭo pakāso, vikkhittindriyatāya vā pākaṭo pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto. Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādanaussukkarahito vā.
Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti suvisuddhamanovitakko, anāvilasaṅkappo vā.
Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho.
Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme aññamaññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayuttahadaye teneva arahattādhigamena iṭṭhādīsu tādibhāvappatte uḷāraguṇe. Upayogatthe hi idaṃ sāmivacanaṃ. Niggaṇhissantīti 『『sīlādisampanne disvā te sambhāventā vipannasīle amhe na bahuṃ maññissantī』』ti attani agāravabhayena yathā te ubbāḷhā pakkamissanti, tathā bādhissantīti attho.
Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā 『『evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādinā (a. ni. 4.122) sikkhāpiyamānāpīti attho. Na suṇissantīti ovādaṃ na gaṇhissanti.
Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? Khaḷuṅko viya sārathiṃ yathā khaḷuṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ tepi upajjhāyācariye na bhāyanti na sārajjantīti attho.
『『Eva』』ntiādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena. Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento 『『patte kālamhi pacchime』』ti āha. Tattha katamo pacchimakālo? 『『Tatiyasaṅgītito paṭṭhāya pacchimakālo』』ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ, samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antarahite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati lābhādikāmatāya. Yadā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhena vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchimakālo, 『『sīlayugato paṭṭhāyā』』ti apare.
Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatitabhikkhūnaṃ ovādaṃ dadanto 『『purā āgacchate』』tiādinā tisso gāthā abhāsi. Tattha purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipattiantarāyakaraṃ anāgataṃ mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo padakkhiṇaggāhino hothāti attho. Sakhilāti muduhadayā.
Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā. Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā. Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitavīriyā. Pahitattāti nibbānaṃ paṭipesitacittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiravīriyā.
Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ ananuṭṭhānaṃ, akusalesu ca dhammesu cittavossaggo. Vuttañhi –
『『Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ, kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā』』tiādi (vibha. 930).
Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ. Ayañhettha attho – yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā bhavissatīti.
Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇagāthā ahesunti.
Phussattheragāthāvaṇṇanā niṭṭhitā.
- Sāriputtattheragāthāvaṇṇanā
Yathācārīyathāsatotiādikā āyasmato sāriputtattherassa gāthā. Tassa āyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ – atīte ito satasahassakappādhike asaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – 『『imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā mokkhamaggo gavesitabbo』』ti sahāyaṃ upasaṅkamitvā, samma, ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī』』ti vatvā tena 『『na sakkhissāmī』』ti vutte 『『hotu ahameva pabbajissāmī』』ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajjaṃ anupabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañcābhiññā aṭṭha samāpattiyo nibbattesuṃ.
Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ 『『saradatāpasassa ca antevāsikānañca saṅgahaṃ karissāmī』』ti eko adutiyo pattacīvaramādāya ākāsena gantvā 『『buddhabhāvaṃ me jānātū』』ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā 『『sabbaññubuddhoyevāya』』nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.
Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātappasādā attano ācariyassa ca satthu ca nisinnākāraṃ oloketvā, 『『ācariya, mayaṃ pubbe 『tumhehi mahantataro koci natthī』ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe』』ti āhaṃsu. 『『Kiṃ vadetha, tātā? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha? Sabbaññubuddhena maṃ tulyaṃ mā karitthā』』ti. Atha te tāpasā ācariyassa vacanaṃ sutvā 『『yāva mahā vatāyaṃ purisuttamo』』ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.
Atha te ācariyo āha – 『『tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā』』ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā ca phalāphale paṭiggaṇhitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā 『『dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū』』ti cintesi. Te satthu cittaṃ ñatvā tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Tato saradatāpaso antevāsike āmantesi – 『『tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā』』ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ tesaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito – 『『bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ abhiruhathā』』ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā 『『tesaṃ mahapphalaṃ hotū』』ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ pupphacchattaṃ dhārento aṭṭhāsi. Itare pana vanamūlaphalāphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu.
Satthā sattāhassa accayena nirodhato vuṭṭhāya aggasāvakaṃ nisabhattheraṃ āmantesi – 『『tāpasānaṃ pupphāsanānumodanaṃ karohī』』ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – 『『tvampi imesaṃ dhammaṃ desehī』』ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya ekassapi dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassamattā jaṭilā arahattaṃ pāpuṇiṃsu. Satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāravaradharā saṭṭhivassikattherā viya ahesuṃ.
Saradatāpaso pana 『『aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa aggasāvako bhaveyya』』nti satthu desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha tathāgataṃ vanditvā tathā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā – 『『ito tvaṃ kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissasī』』ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.
Saradatāpasopi sahāyakassa sirivaḍḍhassa santikaṃ gantvā, samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamassa nāma sammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehīti.
Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā, saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā, buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.
Tato paṭṭhāya nesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhāpesuṃ, nāmaggahaṇadivase rūpasāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.
Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākagatattā yoniso ummujjantā 『『sabbepime oraṃ vassasatānaṃ maccumukhe patissantī』』ti saṃvegaṃ paṭilabhitvā 『『amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekaṃ pabbajjaṃ laddhuṃ vaṭṭatī』』ti nicchayaṃ katvā pañcahi māṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi . Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā tattha sāraṃ adisvā tato nikkhamitvā tattha tattha te te paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā neva sampāyanti, aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – 『『amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū』』ti.
Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā 『『na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba』』nti sañjātappasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi.
Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā 『『ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena 『『kiṃvādī panāyasmato satthā』』ti puṭṭho 『『imassa sāsanassa gambhīrataṃ dassessāmī』』ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento 『『ye dhammā hetuppabhavā』』ti (mahāva. 60; apa. thera 1.1.286; peṭako. 9) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhāsi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā upari visese appavattente 『『bhavissati ettha kāraṇa』』nti sallakkhetvā theraṃ āha – 『『mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī』』ti? 『『Veḷuvane』』ti. 『『Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyakassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī』』ti pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.
Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā 『『mukhavaṇṇo na aññadivasesu viya, addhānena amataṃ adhigataṃ bhavissatī』』ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa 『『āmāvuso, amataṃ adhigata』』nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – 『『kahaṃ no satthā』』ti? 『『Veḷuvane』』ti. 『『Tena hi, āvuso, āyāma, satthāraṃ passissāmā』』ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa santikaṃ gantvā satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto 『『na sakkomi cāṭi hutvā udakasiñcanaṃ hotu』』nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā 『『etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga』』nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ, evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya.
Tesu āyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ (a. ni. 7.61) suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnampi aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ. Tena vuttaṃ apadāne (apa. thera 1.1.141-374) –
『『Himavantassa avidūre, lambako nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
『『Uttānakūlā nadikā, supatitthā manoramā;
Susuddhapulinākiṇṇā, avidūre mamassamaṃ.
『『Asakkharā apabbhārā, sādu appaṭigandhikā;
Sandatī nadikā tattha, sobhayantā mamassamaṃ.
『『Kumbhīlā makarā cettha, susumārā ca kacchapā;
Caranti nadiyā tattha, sobhayantā mamassamaṃ.
『『Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
Vaggaḷā papatāyantā, sobhayanti mamassamaṃ.
『『Ubho kūlesu nadiyā, pupphino phalino dumā;
Ubhato abhilambantā, sobhayanti mamassamaṃ.
『『Ambā sālā ca tilakā, pāṭalī sinduvārakā;
Dibbagandhā sampavanti, pupphitā mama assame.
『『Cammakā saḷalā nīpā, nāgapunnāgaketakā;
Dibbagandhā sampavanti, pupphitā mama assame.
『『Atimuttā asokā ca, bhaginīmālā ca pupphitā;
Aṅkolā bimbijālā ca, pupphitā mama assame.
『『Ketakā kandali ceva, godhukā tiṇasūlikā;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
『『Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
『『Punnāgā giripunnāgā, koviḷārā ca pupphitā;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
『『Uddālakā ca kuṭajā, kadambā vakulā bahū;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
『『Āḷakā isimuggā ca, kadalimātuluṅgiyo;
Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.
『『Aññe pupphanti padumā, aññe jāyanti kesarī;
Aññe opupphā padumā, pupphitā taḷāke tadā.
『『Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;
Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā.
『『Nayitā ambagandhī ca, uttalī bandhujīvakā;
Dibbagandhā sampavanti, pupphitā taḷāke tadā.
『『Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
Saṃgulā maggurā ceva, vasanti taḷāke tadā.
『『Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;
Oguhā ajagarā ca, vasanti taḷāke tadā.
『『Pārevatā ravihaṃsā, cakkavākā nadīcarā;
Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.
『『Kukutthakā kuḷīrakā, vane pokkharasātakā;
Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.
『『Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;
Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.
『『Kosikā poṭṭhasīsā ca, kurarā senakā bahū;
Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.
『『Pasadā ca varāhā ca, camarā gaṇḍakā bahū;
Rohiccā sukapotā ca, upajīvanti taṃ saraṃ.
『『Sīhabyagghā ca dīpī ca, acchakokataracchakā;
Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.
『『Kinnarā vānarā ceva, athopi vanakammikā;
Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.
『『Tindukāni piyālāni, madhuke kāsumāriyo;
Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
『『Kosambā saḷalā nimbā, sāduphalasamāyutā;
Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
『『Harītakā āmalakā, ambajambuvibhītakā;
Kolā bhallātakā billā, phalāni dhārayanti te.
『『Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;
Jīvakā sutakā ceva, bahukā mama assame.
『『Assamassāvidūramhi, taḷākāsuṃ sunimmitā;
Acchodakā sītajalā, supatitthā manoramā.
『『Padumuppalasañchannā, puṇḍarīkasamāyutā;
Mandālakehi sañchannā, dibbagandhopavāyati.
『『Evaṃ sabbaṅgasampanne, pupphite phalite vane;
Sukate assame ramme, viharāmi ahaṃ tadā.
『『Sīlavā vatasampanno, jhāyī jhānarato sadā;
Pañcābhiññābalappatto, suruci nāma tāpaso.
『『Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;
Sabbe maṃ brāhmaṇā ete, jātimanto yasassino.
『『Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.
『『Uppātesu nimittesu, lakkhaṇesu ca kovidā;
Pathabyā bhūmantalikkhe, mama sissā susikkhitā.
『『Appicchā nipakā ete, appāhārā alolupā;
Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.
『『Jhāyī jhānaratā dhīrā, santacittā samāhitā;
Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.
『『Abhiññāpāramippattā, pettike gocare ratā;
Antalikkhacarā dhīrā, parivārenti maṃ sadā.
『『Saṃvutā chasu dvāresu, anejā rakkhitindriyā;
Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.
『『Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;
Vītināmenti te rattiṃ, mama sissā durāsadā.
『『Rajjanīye na rajjanti, dussanīye na dussare;
Mohanīye na muyhanti, mama sissā durāsadā.
『『Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;
Pathaviṃ te pakampenti, sārabbhena durāsadā.
『『Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ.
Jambuto phalamānenti, mama sissā durāsadā.
『『Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;
Aññe ca uttarakuruṃ, esanāya durāsadā.
『『Purato pesenti khāriṃ, pacchato ca vajanti te;
Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.
『『Aggipākī anaggī ca, dantodukkhalikāpi ca;
Asmena koṭṭitā keci, pavattaphalabhojanā.
『『Udakorohaṇā keci, sāyaṃ pāto sucīratā;
Toyābhisecanakarā, mama sissā durāsadā.
『『Parūḷhakacchanakhalomā, paṅkadantā rajassirā;
Gandhitā sīlagandhena, mama sissā durāsadā.
『『Pātova sannipatitvā, jaṭilā uggatāpanā;
Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.
『『Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;
Ajinacammasaddena, muditā honti devatā.
『『Disodisaṃ pakkamanti, antalikkhacarā isī;
Sake balenupatthaddhā, te gacchanti yadicchakaṃ.
『『Pathavīkampakā ete, sabbeva nabhacārino;
Uggatejā duppasahā, sāgarova akhobhiyā.
『『Ṭhānacaṅkamino keci, keci nesajjikā isī;
Pavattabhojanā keci, mama sissā durāsadā.
『『Mettāvihārino ete, hitesī sabbapāṇinaṃ;
Anattukkaṃsakā sabbe, na te vambhenti kassaci.
『『Sīharājāvasambhītā, gajarājāva thāmavā;
Durāsadā byagghāriva, āgacchanti mamantike.
『『Vijjādharā devatā ca, nāgagandhabbarakkhasā;
Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.
『『Te jaṭākhāribharitā, ajinuttaravāsanā;
Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.
『『Sadānucchavikā ete, aññamaññaṃ sagāravā;
Catubbīsasahassānaṃ, khipitasaddo na vijjati.
『『Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;
Upasaṅkamma sabbeva, sirasā vandare mamaṃ.
『『Tehi sissehi parivuto, santehi ca tapassibhi;
Vasāmi assame tattha, jhāyī jhānarato ahaṃ.
『『Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;
Phalīnaṃ phalagandhena, gandhito hoti assamo.
『『Rattindivaṃ na jānāmi, arati me na vijjati;
Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.
『『Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;
Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.
『『Samādhimhā vuṭṭhahitvā, atāpī nipako ahaṃ;
Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.
『『Uppāte supine cāpi, lakkhaṇesu susikkhito;
Pavattamānaṃ mantapadaṃ, dhārayāmi ahaṃ tadā.
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Vivekakāmo sambuddho, himavantamupāgami.
『『Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;
Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.
『『Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;
Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
『『Jalantaṃ dīparukkhaṃva, vijjutaṃ gagane yathā;
Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.
『『Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;
Imaṃ dassanamāgamma, sabbadukkhā pamuccare.
『『Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;
Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.
『『Sahassārāni cakkāni, dissanti caraṇuttame;
Lakkhaṇānissa disvāna, niṭṭhaṃ gacche tathāgate.
『『Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;
Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.
『『Pūjayitvāna sambuddhaṃ, oghatiṇṇamanāsavaṃ;
Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.
『『Yena ñāṇena sambuddho, viharati anāsavo;
Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.
『『Samuddharasimaṃ lokaṃ, sayambhū amitodaya;
Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.
『『Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttamo.
『『Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;
Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
『『Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;
Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.
『『Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;
Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
『『Mahāsamudde udakaṃ, pathaviñcākhilañjahe;
Buddhañāṇaṃ upādāya, upamāto na yujjare.
『『Sadevakassa lokassa, cittaṃ yesaṃ pavattati;
Antojālīkatā ete, tava ñāṇamhi cakkhuma.
『『Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;
Tena ñāṇena sabbaññu, maddasī paratitthiye.
『『Imā gāthā thavitvāna, suruci nāma tāpaso;
Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.
『『Cullāsītisahassāni , ajjhogāḷho mahaṇṇave;
Accuggato tāvadeva, girirājā pavuccati.
『『Tāva accuggato neru, āyato vitthato ca so;
Cuṇṇito aṇubhedena, koṭisatasahassaso.
『『Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;
Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
『『Sukhumacchikena jālena, udakaṃ yo parikkhipe;
Ye keci udake pāṇā, antojālīkatā siyuṃ.
『『Tatheva hi mahāvīra, ye keci puthutitthiyā;
Diṭṭhigahanapakkhandā, parāmāsena mohitā.
『『Tava suddhena ñāṇena, anāvaraṇadassinā;
Antojālīkatā ete, ñāṇaṃ te nātivattare.
『『Bhagavā tamhi samaye, anomadassī mahāyaso;
Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.
『『Anomadassimunino, nisabho nāma sāvako;
Parivuto satasahassehi, santacittehi tādibhi.
『『Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;
Cittamaññāya buddhassa, upesi lokanāyakaṃ.
『『Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;
Namassantā pañjalikā, otaruṃ buddhasantike.
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.
『『Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.
『『Ko nu kho bhagavā hetu, sitakammassa satthuno;
Na hi buddhā ahetūhi, sitaṃ pātukaronti te.
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.
『『Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;
Tamahaṃ kittayissāmi, suṇotha mama bhāsato.
『『Buddhassa giramaññāya, sabbe devā samāgatā;
Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
『『Dasasu lokadhātūsu, devakāyā mahiddhikā;
Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
『『Hatthī assā rathā pattī, senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
『『Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;
Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
『『Soḷasitthisahassāni, nāriyo samalaṅkatā;
Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
『『Aḷārapamhā hasulā, susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
『『Kappasatasahassāni, devaloke ramissati;
Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.
『『Sahassakkhattuṃ devindo, devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
『『Pacchime bhavasampatte, manussattaṃ gamissati;
Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.
『『Mātuyā nāmagottena, paññāyissatiyaṃ naro;
Sāriputtoti nāmena, tikkhapañño bhavissati.
『『Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;
Gavesanto santipadaṃ, carissati mahiṃ imaṃ.
『『Aparimeyye ito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Sāriputtoti nāmena, hessati aggasāvako.
『『Ayaṃ bhāgīrathī gaṅgā, himavantā pabhāvitā;
Mahāsamuddamappeti, tappayantī mahodadhiṃ.
『『Tathevāyaṃ sāriputto, sake tīsu visārado;
Paññāya pāramiṃ gantvā, tappayissati pāṇine.
『『Himavantamupādāya , sāgarañca mahodadhiṃ;
Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.
『『Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;
Na tveva sāriputtassa, paññāyanto bhavissati.
『『Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;
Na tveva sāriputtassa, paññāyanto bhavissati.
『『Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;
Tatheva sāriputtassa, paññāyanto na hessati.
『『Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
Paññāya pāramiṃ gantvā, hessati aggasāvako.
『『Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
Anuvattessati sammā, vassento dhammavuṭṭhiyo.
『『Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati.
『『Aho me sukataṃ kammaṃ, anomadassissa satthuno;
Yassāhaṃ kāraṃ katvāna, sabbattha pāramiṃ gato.
『『Aparimeyye kataṃ kammaṃ, phalaṃ dasseti me idha;
Sumutto saravegova, kilese jhāpayiṃ ahaṃ.
『『Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;
Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.
『『Yathāpi byādhito poso, pariyeseyya osadhaṃ;
Vicineyya vanaṃ sabbaṃ, byādhito parimuttiyā.
『『Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;
Abbokiṇṇaṃ pañcasataṃ, pabbajiṃ isipabbajaṃ.
『『Jaṭābhārena bharito, ajinuttaranivāsano;
Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.
『『Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;
Ye keci buddhimā sattā, sujjhanti jinasāsane.
『『Attakāramayaṃ etaṃ, nayidaṃ itihītihaṃ;
Asaṅkhataṃ gavesanto, kutitthe sañcariṃ ahaṃ.
『『Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;
Na tattha sāraṃ vindeyya, sārena rittako hi so.
『『Tatheva titthiyā loke, nānādiṭṭhī bahujjanā.
Asaṅkhatena rittāse, sārena kadalī yathā.
『『Pacchime bhavasampatte, brahmabandhu ahosahaṃ;
Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Brāhmaṇo sañcayo nāma, tassa mūle vasāmahaṃ.
『『Sāvako te mahāvīra, assaji nāma brāhmaṇo;
Durāsado uggatejo, piṇḍāya caratī tadā.
『『Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;
Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.
『『Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;
Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.
『『Pāsādiko iriyati, abhirūpo susaṃvuto;
Uttame damathe danto, amatadassī bhavissati.
『『Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;
So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.
『『Piṇḍapātaṃ carantassa, pacchato agamāsahaṃ;
Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.
『『Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;
Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa.
『『So me puṭṭho viyākāsi, asambhītova kesarī;
Buddho loke samuppanno, tassa sissomhi āvuso.
『『Kīdisaṃ te mahāvīra, anujāto mahāyaso;
Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho.
『『So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;
Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.
『『Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;
Tesañca yo nirodho, evaṃvādī mahāsamaṇo.
『『Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;
Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.
『『Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;
Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.
『『Eseva dhammo yadi tāvadeva, paccabyatha padamasokaṃ;
Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi.
『『Yvāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;
So me attho anuppatto, kālo me nappamajjituṃ.
『『Tositohaṃ assajinā, patvāna acalaṃ padaṃ;
Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.
『『Dūratova mamaṃ disvā, sahāyo me susikkhito;
Iriyāpathasampanno, idaṃ vacanamabravi.
『『Pasannamukhanettosi, munibhāvova dissati;
Amatādhigato kacci, nibbānamaccutaṃ padaṃ.
『『Subhānurūpo āyāsi, āneñjakārito viya;
Dantova dantadamatho, upasantosi brāhmaṇa.
『『Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;
Tvampi taṃ adhigacchesi, gacchāma buddhasantikaṃ.
『『Sādhūti so paṭissutvā, sahāyo me susikkhito;
Hatthena hatthaṃ gaṇhitvā, upagamma tavantikaṃ.
『『Ubhopi pabbajissāma, sakyaputta tavantike;
Tava sāsanamāgamma, viharāma anāsavā.
『『Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;
Ubhova ekato hutvā, sāsanaṃ sobhayāmase.
『『Apariyositasaṅkappo, kutitthe sañcariṃ ahaṃ;
Tava dassanamāgamma, saṅkappo pūrito mama.
『『Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;
Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.
『『Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;
Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.
『『Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;
Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.
『『Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;
Paññāya sadiso natthi, tava puttassa cakkhuma.
『『Suvinītā ca te sissā, parisā casusikkhitā;
Uttame damathe dantā, parivārenti taṃ sadā.
『『Jhāyī jhānaratā dhīrā, santacittā samāhitā;
Munī moneyyasampannā, parivārenti taṃ sadā.
『『Appicchā nipakā dhīrā, appāhārā alolupā;
Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.
『『Āraññikā dhutaratā, jhāyino lūkhacīvarā;
Vivekābhiratā dhīrā, parivārenti taṃ sadā.
『『Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;
Āsīsakā uttamatthaṃ, parivārenti taṃ sadā.
『『Sotāpannā ca vimalā, sakadāgāmino ca ye;
Anāgāmī ca arahā, parivārenti taṃ sadā.
『『Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;
Sāvakā te bahū sabbe, parivārenti taṃ sadā.
『『Iddhipādesu kusalā, samādhibhāvanāratā;
Sammappadhānānuyuttā, parivārenti taṃ sadā.
『『Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;
Paññāya pāramiṃ pattā, parivārenti taṃ sadā.
『『Edisā te mahāvīra, tava sissā susikkhitā;
Durāsadā uggatejā, parivārenti taṃ sadā.
『『Tehi sissehi parivuto, saññatehi tapassibhi;
Migarājāvasambhīto, uḷurājāva sobhasi.
『『Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;
Vepullataṃ pāpuṇanti, phalañca dassayanti te.
『『Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;
Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.
『『Sindhu sarassatī ceva, nandiyo candabhāgikā;
Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.
『『Etāsaṃ sandamānānaṃ, sāgarova sampaṭicchati;
Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.
『『Tathevime catubbaṇṇā, pabbajitvā tavantike;
Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.
『『Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;
Sabbe tāragaṇe loke, ābhāya atirocati.
『『Tatheva tvaṃ mahāvīra, parivuto devamānuse;
Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.
『『Gambhīre uṭṭhitā ūmī, na velamativattare;
Sabbā velaṃva phusanti, sañcuṇṇā vikiranti tā.
『『Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;
Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.
『『Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;
Tavantikaṃ upagantvā, sañcuṇṇāva bhavanti te.
『『Yathāpi udake jātā, kumudā mandālakā bahū;
Upalimpanti toyena, kaddamakalalena ca.
『『Tatheva bahukā sattā, loke jātā virūhare;
Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.
『『Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;
Na so limpati toyena, parisuddho hi kesarī.
『『Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;
Nopalimpasi lokena, toyena padumaṃ yathā.
『『Yathāpi rammake māse, bahū pupphanti vārijā;
Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.
『『Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;
Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.
『『Supupphito sālarājā, dibbagandhaṃ pavāyati;
Aññasālehi parivuto, sālarājāva sobhati.
『『Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;
Bhikkhusaṅghaparivuto, sālarājāva sobhasi.
『『Yathāpi selo himavā, osadho sabbapāṇinaṃ;
Nāgānaṃ asurānañca, devatānañca ālayo.
『『Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;
Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.
『『Anusiṭṭhā mahāvīra, tayā kāruṇikena te;
Ramanti dhammaratiyā, vasanti tava sāsane.
『『Migarājā yathā sīho, abhinikkhamma āsayā;
Catuddisānuviloketvā, tikkhattuṃ abhinādati.
『『Sabbe migā uttasanti, migarājassa gajjato;
Tathā hi jātimā eso, pasū tāseti sabbadā.
『『Gajjato te mahāvīra, vasudhā sampakampati;
Bodhaneyyāvabujjhanti, tasanti mārakāyikā.
『『Tasanti titthiyā sabbe, nadato te mahāmuni;
Kākā senāva vibbhantā, migaraññā yathā migā.
『『Ye keci gaṇino loke, satthāroti pavuccare;
Paramparāgataṃ dhammaṃ, desenti parisāya te.
『『Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;
Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.
『『Āsayānusayaṃ ñatvā; indriyānaṃ balābalaṃ;
Bhabbābhabbe viditvāna, mahāmeghova gajjasi.
『『Cakkavāḷapariyantā, nisinnā parisā bhave;
Nānādiṭṭhī vicinantaṃ, vimaticchedanāya taṃ.
『『Sabbesaṃ cittamaññāya, opammakusalo muni;
Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi pāṇinaṃ.
『『Upatissasadiseheva, vasudhā pūritā bhave;
Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.
『『Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;
Parimetuṃ na sakkeyyuṃ, appameyyo tathāgato.
『『Yathā sakena thāmena, kittito hi mayā jino;
Kappakoṭīpi kittentā, evameva pakittayuṃ.
『『Sace hi koci devo vā, manusso vā susikkhito;
Pametuṃ parikappeyya, vighātaṃva labheyya so.
『『Sāsane te patiṭṭhāya, sakyaputta mahāyasa;
Paññāya pāramiṃ gantvā, viharāmi anāsavo.
『『Titthiye sampamaddāmi, vattemi jinasāsanaṃ;
Dhammasenāpati ajja, sakyaputtassa sāsane.
『『Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;
Sukhitto saravegova, kilese jhāpayī mama.
『『Yo koci manujo bhāraṃ, dhāreyya matthake sadā;
Bhārena dukkhito assa, bhārehi bharito tathā.
『『Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;
Bharito bhavabhārena, giriṃ uccārito yathā.
『『Oropito ca me bhāro, bhavā ugghāṭitā mayā;
Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.
『『Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;
Ahaṃ aggomhi paññāya, sadiso me na vijjati.
『『Samādhimhi sukusalo, iddhiyā pāramiṃ gato;
Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.
『『Anupubbavihārassa, vasībhūto mahāmuni;
Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.
『『Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
Sammappadhānānuyutto, bojjhaṅgabhāvanārato.
『『Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;
Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.
『『Samāpattīnaṃ kusalo, jhānavimokkhāna khippapaṭilābhī;
Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.
『『Sāvakaguṇenapi phussena, buddhiyā parisuttamabhāravā;
Yaṃ saddhāsaṅgahitaṃ cittaṃ, sadā sabrahmacārīsu.
『『Uddhatavisova sappo, chinnavisāṇova usabho;
Nikkhittamānadappova, upemi garugāravena gaṇaṃ.
『『Yadi rūpinī bhaveyya, paññā me vasumatīpi na sameyya;
Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.
『『Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.
『『Mā me kadāci pāpiccho, kusīto hīnavīriyo;
Appassuto anācāro, sameto ahu katthaci.
『『Bahussuto ca medhāvī, sīlesu susamāhito;
Cetosamathānuyutto, api muddhani tiṭṭhatu.
『『Taṃ vo vadāmi bhaddante, tāvantettha samāgatā;
Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.
『『Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;
So me ācariyo dhīro, assaji nāma sāvako.
『『Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;
Sabbattha pāramiṃ patvā, viharāmi anāsavo.
『『Yo me ācariyo āsi, assaji nāma sāvako;
Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.
『『Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;
Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Aparabhāge pana satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno attano sāvake tena tena guṇavisesena etadagge ṭhapento – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.188-189) theraṃ mahāpaññabhāvena etadagge ṭhapesi. So evaṃ sāvakapāramīñāṇassa matthakaṃ patvā dhammasenāpatiṭṭhāne patiṭṭhahitvā sattahitaṃ karonto ekadivasaṃ sabrahmacārīnaṃ attano cariyavibhāvanamukhena aññaṃ byākaronto –
981.
『『Yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;
Ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.
982.
『『Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;
Ūnūdaro mitāhāro, sato bhikkhu paribbaje.
983.
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
984.
『『Kappiyaṃ tañce chādeti, cīvaraṃ idamatthikaṃ;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
985.
『『Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
986.
『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
Ubhayantarena nāhosi, kena lokasmi kiṃ siyā.
987.
『『Mā me kadāci pāpiccho, kusīto hīnavīriyo;
Appassuto anādaro, kena lokasmi kiṃ siyā.
988.
『『Bahussuto ca medhāvī, sīlesu susamāhito;
Cetosamathamanuyutto, api muddhani tiṭṭhatu.
989.
『『Yo papañcamanuyutto, papañcābhirato mago;
Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
990.
『『Yo ca papañcaṃ hitvāna, nippapañcapathe rato;
Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
991.
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.
992.
『『Ramaṇīyāni araññāni, yattha na ramatī jano;
Vītarāgā ramissanti, na te kāmagavesino.
993.
『『Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.
994.
『『Ovadeyyānusāseyya, asabbhā ca nivāraye;
Satañhi so piyo hoti, asataṃ hoti appiyo.
995.
『『Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;
Dhamme desiyamānamhi, sotamādhesimatthiko;
Taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.
996.
『『Neva pubbenivāsāya, napi dibbassa cakkhuno;
Cetopariyāya iddhiyā, cutiyā upapattiyā;
Sotadhātuvisuddhiyā, paṇidhī me na vijjati.
997.
『『Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;
Paññāya uttamo thero, upatissova jhāyati.
998.
『『Avitakkaṃ samāpanno, sammāsambuddhasāvako;
Ariyena tuṇhībhāvena, upeto hoti tāvade.
999.
『『Yathāpi pabbato selo, acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
1000.
『『Anaṅgaṇassa posassa, niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
1001.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Nikkhipissaṃ imaṃ kāyaṃ, sampajāno paṭissato.
1002.
『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
1003.
『『Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;
Paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.
1004.
『『Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā.
1005.
『『Upasanto uparato, mantabhāṇī anuddhato;
Dhunāti pāpake dhamme, dumapattaṃva māluto.
1006.
『『Upasanto uparato, mantabhāṇī anuddhato;
Appāsi pāpake dhamme, dumapattaṃva māluto.
1007.
『『Upasanto anāyāso, vippasanno anāvilo;
Kalyāṇasīlo medhāvī, dukkhassantakaro siyā.
1008.
『『Na vissase ekatiyesu evaṃ, agārisu pabbajitesu cāpi;
Sādhūpi hutvāna asādhu honti, asādhu hutvā puna sādhu honti.
1009.
『『Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;
Uddhaccaṃ vicikicchā ca, pañcete cittakelisā.
1010.
『『Yassa sakkariyamānassa, asakkārena cūbhayaṃ;
Samādhi na vikampati, appamādavihārino.
1011.
『『Taṃ jhāyinaṃ sātatikaṃ, sukhumadiṭṭhipassakaṃ;
Upādānakkhayārāmaṃ, āhu sappuriso iti.
1012.
『『Mahāsamuddo pathavī, pabbato anilopi ca;
Upamāya na yujjanti, satthu varavimuttiyā.
1013.
『『Cakkānuvattako thero, mahāñāṇī samāhito;
Pathavāpaggisamāno, na rajjati na dussati.
1014.
『『Paññāpāramitaṃ patto, mahābuddhi mahāmati;
Ajaḷo jaḷasamāno, sadā carati nibbuto.
1015.
『『Pariciṇṇo mayā satthā…pe… bhavanettisamūhatā.
1016.
『『Sampādethappamādena, esā me anusāsanī;
Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī』』ti. –
Imā gāthā abhāsi. Imā hi kāci gāthā therena bhāsitā, kāci theraṃ ārabbha bhagavatā bhāsitā, sabbā pacchā attano cariyapavedanavasena therena bhāsitattā therasseva gāthā ahesuṃ.
Tattha yathācārīti yathā kāyādīhi saṃyato, saṃvuto hutvā carati viharati, yathācaraṇasīloti vā yathācārī, sīlasampannoti attho. Yathāsatoti yathāsanto. Gāthāsukhatthañhi anunāsikalopaṃ katvā niddeso kato, santo viya, ariyehi nibbisesoti attho. Satīmāti paramāya satiyā samannāgato. Yatasaṅkappajjhāyīti sabbaso micchāsaṅkappaṃ pahāya nekkhammasaṅkappādivasena saṃyatasaṅkappo hutvā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyanasīlo. Appamattoti tasmiṃyeva yathācāribhāve yatasaṅkappo hutvā jhāyanena ca pamādarahito sabbattha suppatiṭṭhitasatisampajañño. Ajjhattaratoti gocarajjhatte kammaṭṭhānabhāvanāya abhirato. Samāhitattoti tāya eva bhāvanāya ekaggacitto. Ekoti asahāyo gaṇasaṃsaggaṃ, kilesasaṃsaggañca pahāya kāyavivekaṃ, cittavivekañca paribrūhayanto. Santusitoti paccayasantosena ca bhāvanārāmasantosena ca sammadeva tusito tuṭṭho. Bhāvanāya hi uparūpari visesaṃ āvahantiyā uḷāraṃ pītipāmojjaṃ uppajjati, matthakaṃ pattāya pana vattabbameva natthi. Tamāhubhikkhunti taṃ evarūpaṃ puggalaṃ sikkhattayapāripūriyā bhayaṃ ikkhanatāya bhinnakilesatāya ca bhikkhūti vadanti.
Idāni yathāvuttasantosadvaye paccayasantosaṃ tāva dassento 『『allaṃ sukkhaṃ vā』』tiādimāha. Tattha allanti sappiādiupasekena tintaṃ siniddhaṃ. Sukkhanti tadabhāvena lūkhaṃ. Vā-saddo aniyamattho, allaṃ vā sukkhaṃ vāti. Bāḷhanti ativiya. Suhitoti dhāto na siyāti attho. Kathaṃ pana siyāti āha 『『ūnūdaro mitāhāro』』ti paṇītaṃ lūkhaṃ vāpi bhojanaṃ bhuñjanto bhikkhu yāvadatthaṃ abhuñjitvā ūnūdaro sallahukudaro, tato eva mitāhāro parimitabhojano aṭṭhaṅgasamannāgataṃ āhāraṃ āharanto tattha mattaññutāya paccavekkhaṇasatiyā ca sato hutvā paribbaje vihareyya.
Yathā pana ūnūdaro mitāhāro ca nāma hoti, taṃ dassetuṃ 『『cattāro』』tiādi vuttaṃ. Tattha abhutvāti cattāro vā pañca vā ālope kabaḷe abhuñjitvā tattakassa āhārassa okāsaṃ ṭhapetvā pānīyaṃ piveyya. Ayañhi āhāre sallahukavutti. Nibbānañhi pesitacittassa bhikkhuno phāsuvihārāya jhānādīnaṃ adhigamayogyatāya sukhavihārāya alaṃ pariyattanti attho. Iminā kucchiparihāriyaṃ piṇḍapātaṃ vadanto piṇḍapāte itarītarasantosaṃ dasseti. 『『Bhutvānā』』ti vā pāṭho, so catupañcālopamattenāpi āhārena sarīraṃ yāpetuṃ samatthassa ativiya thirapakatikassa puggalassa vasena vutto siyā, uttaragāthāhipi saṃsandati eva appakasseva cīvarassa senāsanassa ca vakkhamānattā.
Kappiyanti yaṃ kappiyakappiyānulomesu khomādīsu aññataranti attho. Tañce chādetīti kappiyaṃ cīvaraṃ samānaṃ chādetabbaṃ ṭhānaṃ chādeti ce, satthārā anuññātajātiyaṃ santaṃ heṭṭhimantena anuññātapamāṇayuttaṃ ce hotīti attho. Idamatthikanti idaṃ payojanatthaṃ satthārā vuttapayojanatthaṃ yāvadeva sītādipaṭighātanatthañceva hirīkopīnapaṭicchādanatthañcāti attho. Etena kāyaparihāriyaṃ cīvaraṃ tattha itarītarasantosañca vadati.
Pallaṅkena nisinnassāti pallaṅkaṃ vuccati samantato ūrubaddhāsanaṃ, tena nisinnassa, tisandhipallaṅkaṃ ābhujitvā nisinnassāti attho. Jaṇṇukenābhivassatīti yassaṃ kuṭiyaṃ tathā nisinnassa deve vassante jaṇṇukadvayaṃ vassodakena na temiyati, ettakampi sabbapariyantasenāsanaṃ , sakkā hi tattha nisīditvā atthakāmarūpena kulaputtena sadatthaṃ nipphādetuṃ. Tenāha 『『alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti.
Evaṃ thero imāhi catūhi gāthāhi ye te bhikkhū mahicchā asantuṭṭhā, tesaṃ paramukkaṃsagataṃ sallekhaovādaṃ pakāsetvā idāni vedanāmukhena bhāvanārāmasantosaṃ dassento 『『yo sukha』』ntiādimāha. Tattha sukhanti sukhavedanaṃ. Dukkhatoti vipariṇāmadukkhato. Addāti addasa, vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ yo apassīti attho. Sukhavedanā hi paribhogakāle assādiyamānāpi visamissaṃ viya bhojanaṃ vipariṇāmakāle dukkhāyeva hoti. Tenettha dukkhānupassanaṃ dasseti. Dukkhamaddakkhi sallatoti dukkhavedanaṃ yo sallanti passi. Dukkhavedanā hi yathā sallaṃ sarīraṃ anupavisantampi anupavisitvā ṭhitampi uddhariyamānampi pīḷanameva janeti, evaṃ uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti. Etenettha dukkhānupassanaṃyeva ukkaṃsetvā vadati, tena ca 『『yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15) vacanato vedanādvaye attattaniyagāhaṃ viniveṭheti. Ubhayantarenāti ubhayesaṃ antare, sukhadukkhavedanānaṃ majjhabhūte adukkhamasukheti attho. Nāhosīti yathābhūtāvabodhane attattaniyābhinivesanaṃ ahosi. Kena lokasmi kiṃ siyāti evaṃ vedanāmukhena pañcapi upādānakkhandhe parijānitvā tappaṭibaddhaṃ sakalakilesajālaṃ samucchinditvā ṭhito kena nāma kilesena lokasmiṃ baddho, devatādīsu kiṃ vā āyati siyā, aññadatthu chinnabandhano apaññattikova siyāti adhippāyo.
Idāni micchāpaṭipanne puggale garahanto sammāpaṭipanne pasaṃsanto 『『mā me』』tiādikā catasso gāthā abhāsi. Tattha mā me kadāci pāpicchoti yo asantaguṇasambhāvanicchāya pāpiccho , samaṇadhamme ussāhābhāvena kusīto, tatoyeva hīnavīriyo, saccapaṭiccasamuppādādipaṭisaṃyuttassa sutassa abhāvena appassuto, ovādānusāsanīsu ādarābhāvena anādaro, tādiso atihīnapuggalo mama santike kadācipi mā hotu. Kasmā? Kena lokasmi kiṃ siyāti lokasmiṃ sattanikāye tassa tādisassa puggalassa kena ovādena kiṃ bhavitabbaṃ, kena vā katena kiṃ siyā, niratthakamevāti attho.
Bahussuto cāti yo puggalo sīlādipaṭisaṃyuttassa suttageyyādibhedassa bahuno sutassa sambhavena bahussuto, dhammojapaññāya pārihāriyapaññāya paṭivedhapaññāya ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiyalokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu, pageva sahavāso.
Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādivasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūravidūre ṭhito.
Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato, so nibbānaṃ ārādhayi sādhesi adhigacchīti attho.
Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkhasañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto 『『gāme vā』』tiādikā dve gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho.
Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā te vītarāgā kāmagavesino na hontīti attho.
Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā, upasampādetvā tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tussitvā ovādaṃ dento 『『nidhīnaṃvā』』tiādimāha. Tattha nidhīnaṃvāti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā 『『ehi te sukhena jīvituṃ upāyaṃ dassessāmī』』ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā 『『imaṃ gahetvā sukhaṃ jīvāhī』』ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino – 『『iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī』』ti randhagavesako ca, aññātaṃ ñāpetukāmo ñātaṃ assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso 『『imaṃ nidhiṃ gaṇhāhī』』ti niggayhamānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva bhavitabbaṃ, 『『bhante, punapi maṃ evarūpaṃ vadeyyāthā』』ti pavāretabbameva. Niggayhavādinti yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī nāma sammāsambuddho viya. Vuttañhetaṃ – 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi; pavayha pavayha, ānanda, vakkhāmi. Yo sāro so ṭhassatī』』ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti attho.
Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assajipunabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Atha vā uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne 『『ayasopi te siyā』』tiādiṃ anāgataṃ uddissa vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ, sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati nāma, punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye, kusale dhamme ca patiṭṭhāpeyyāti attho. Satañhi soti evarūpo puggalo sādhūnaṃ piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ so ovādako anusāsako 『『na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe vadasī』』ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.
『『Yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno』』ti bhikkhūsu kathāya samuṭṭhitāya 『『nayidameta』』nti dassento 『『aññassā』』ti gāthamāha. Tattha aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. Tassa hi satthārā vedanāpariggahasutte (ma. ni. 2.205-206) desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvakapāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko hutvā sussūsanto sotaṃ odahiṃ. Taṃme amoghaṃ savananti taṃ tathā sutaṃ savanaṃ mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi. Tenāha 『『vimuttomhī』』tiādi.
Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya, paṇidhī me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi nevatthi neva ahosīti attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti iddhividhañāṇassa. Cutiyā upapattiyāti, sattānaṃ cutiyā upapattiyā ca jānanañāṇāya cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇakiccaṃ atthīti.
Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti na voropitakeso. Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. 『『Saṅghāṭiyā supāruto』』ti ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, bahulaṃ samāpattivihārena viharatīti attho.
Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthajjhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi. Atītatthe hi hotīti idaṃ vattamānavacanaṃ.
Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu. So selamayapabbato viya acalo suppatiṭṭhito iṭṭhādinā kenaci na vedhati, sabbattha nibbikāro hotīti attho.
Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe olambante aññataro sāmaṇero, 『『bhante, parimaṇḍalaṃ nivāsetabba』』nti āha. Taṃ sutvā 『『bhaddaṃ tayā suṭṭhu vutta』』nti sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā parimaṇḍalaṃ nivāsetvā 『『mādisānaṃ ayampi dosoyevā』』ti dassento 『『anaṅgaṇassā』』ti gāthamāha.
Puna maraṇe jīvite ca attano samacittataṃ dassento 『『nābhinandāmī』』tiādinā dve gāthā vatvā paresaṃ dhammaṃ kathento 『『ubhayena mida』』ntiādinā gāthādvayamāha. Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti ma-kāro padasandhikaro. Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti āha 『『pacchā vā pure vā』』ti majjhimavayassa pacchā vā jarājiṇṇakāle pure vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammā paṭipattiṃ pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti attho.
Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento 『『upasanto』』tiādinā tisso gāthā abhāsi. Tattha anuddesikavasena 『『dhunātī』』ti vuttamevatthaṃ puna therasannissitaṃ katvā vadanto 『『appāsī』』tiādimāha. Tattha appāsīti adhunā pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya anāvilo.
Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti yathā tumhe 『『devadatto sammā paṭipanno』』ti vissāsaṃ āpajjittha, evaṃ. Agārisūti gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhito, tasmā ekacce ādito sādhū hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko viya āpāyiko jāto. Tasmā tādiso diṭṭhamattena 『『sādhū』』ti na vissāsitabbo. Ekacce pana kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū hontiyeva, tasmā devadattasadise sādhupatirūpe 『『sādhū』』ti na vissāseyyāti attho.
Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā, te sādhūti dassetuṃ 『『kāmacchando』』ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ dassetuṃ 『『yassa sakkariyamānassā』』tiādinā gāthādvayaṃ vuttaṃ.
Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto 『『mahāsamuddo』』tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo, mahāpathavī selo pabbato, puratthimādibhedato anilo ca attano acetanābhāvena iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattuppattiyā vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena na yujjanti kalabhāgampi na upentīti attho.
Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanāsamādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇasannipāte nibbikāratāya pathaviyā āpena agginā ca sadisavuttiko. Tenāha 『『na rajjati na dussatī』』ti.
Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato. Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi te catubbidhā, soḷasavidhā, catucattālīsavidhā, tesattatividhā ca paññappabhedā. Tesaṃ sabbaso anavasesānaṃ adhigatattā mahāpaññatā divisesayogato ca ayaṃ mahāthero sātisayaṃ 『『mahābuddhī』』ti vattabbataṃ arahati. Yathāha bhagavā –
『『Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto』』tiādi (ma. ni. 3.93).
Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā, paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāḷi –
『『Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti mahāpaññā, mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyāni pariggaṇhātīti mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā, mahantā abhiññāyo pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
『『Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā , puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
『『Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo sīlakkhandhaṃ…pe… samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti…pe… paṭivijjhatīti. Vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge bhāvetīti, ariyamaggaṃ bhāvetīti…pe… sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā; hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
『『Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā; yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ, aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā.
『『Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
『『Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
『『Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ vihiṃsāvitakkaṃ nādhivāseti…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ dosaṃ…pe… uppannaṃ mohaṃ… uppannaṃ kodhaṃ… uppannaṃ upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.
『『Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā; anibbiddhapubbaṃ apadālitapubbaṃ kodhaṃ…pe… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā』』ti (paṭi. ma. 3.6-7).
Evaṃ yathāvuttavibhāgāya mahatiyā paññāya samannāgatattā 『『mahābuddhī』』ti vuttaṃ.
Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññatā veditabbā. Vuttañhetaṃ –
『『Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.
『『Idha, bhikkhave, sāriputto vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca…pe… cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti 『evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī』ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So 『atthi uttari nissaraṇa』nti pajānāti. Tabbahulīkārā atthitvevassa hoti.
『『Puna caparaṃ, bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati 『『evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī』』ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So 『atthi uttari nissaraṇa』nti pajānāti. Tabbahulīkārā atthitvevassa hoti.
『『Puna caparaṃ, bhikkhave, sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati 『evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī』ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so 『natthi uttari nissaraṇa』nti pajānāti. Tabbahulīkārā natthitvevassa hoti.
『『Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya 『vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā』ti. Sāriputtamevetaṃ sammā vadamāno vadeyyā』』ti (ma. ni. 3.93-97).
Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena (dī. ni. 3.141 ādayo) dīpetabbā. Tattha hi sabbaññutaññāṇasadiso therassa nayaggāho vutto. Ajaḷo jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno paramappicchatāya attānaṃ ajānantaṃ viya katvā, dassanena jaḷasadiso mandasarikkho kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.
Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi vuttatthāyeva.
Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ ovādadānavasena bhāsitā. Sāpi vuttatthāyevāti.
Sāriputtattheragāthāvaṇṇanā niṭṭhitā.
- Ānandattheragāthāvaṇṇanā
Pisuṇenaca kodhanenātiādikā āyasmato ānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti, sumanotissa nāmaṃ ahosi. Pitā panassa ānandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatito vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā attānañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasameti. Taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā 『『varaṃ te, tāta dammi, varaṃ gaṇhāhī』』ti āha. Kumāro 『『satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī』』ti āha. 『『Etaṃ na sakkā, aññaṃ vadehī』』ti. 『『Deva, khattiyānaṃ dvekathā nāma natthi, etadeva me dehi, na mayhaṃ aññena attho』』ti. 『『Sace satthā anujānāti, dinnamevā』』ti. So 『『satthu cittaṃ jānissāmī』』ti vihāraṃ gato.
Tena ca samayena bhagavā bhattakiccaṃ niṭṭhāpetvā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā 『『ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha me bhagavanta』』nti āha. Bhikkhū 『『sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī』』ti āhaṃsu. So therassa santikaṃ gantvā vanditvā 『『satthāraṃ, bhante, me dassethā』』ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā satthāraṃ upasaṅkamitvā 『『bhante, rājaputto tumhākaṃ dassanāya āgato』』ti āha. 『『Tena hi, bhikkhu, bahi āsanaṃ paññāpehī』』ti. Thero punapi tassa passantasseva buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā 『『mahanto vatāyaṃ bhikkhū』』ti cittaṃ uppādesi.
Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā, paṭisanthāraṃ katvā, ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññeti. 『『Āma kumāra, vallabho』』ti? 『『Kiṃ katvā, bhante, esa vallabho hotī』』ti?『『Dānādīni puññāni katvā』』ti. 『『Bhagavā , ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo』』ti satthāhaṃ khandhāvārabhattaṃ nāma datvāpi sattame divase, bhante, mayā pitu santikā temāsaṃ tumhākaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, 『『atthi nu kho tattha gatena attho』』ti oloketvā 『『atthī』』ti disvā 『『suññāgāre kho, kumāra, tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti vatvā 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti paṭiññaṃ gahetvā pitu santikaṃ gantvā 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā』』ti pitaraṃ vanditvā, nikkhamitvā yojane yojane vihāraṃ karonto vīsayojanasataṃ addhānaṃ gato. Gantvā ca attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti.
Rājā bhagavantaṃ bhojetvā 『『bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī』』ti āha. Bhagavā satasahassabhikkhuparivuto yojane yojane vihāresu vasamāno agamāsi. Kumāro 『『satthā āgacchatī』』ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno satasahassena kīte sobhane nāma uyyāne satasahassena kāritaṃ vihāraṃ pavesetvā –
『『Satasahassena me kītaṃ, satasahassena māpitaṃ;
Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī』』ti. –
Taṃ niyyādesi. So vassūpanāyikadivase mahādānaṃ pavattetvā 『『imināva nīhārena dānaṃ dadeyyāthā』』ti puttadāre amacce ca kiccakaraṇīyesu ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto temāsaṃ satthāraṃ upaṭṭhahanto upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusatasahassassa ca pādamūle ticīvarāni ṭhapetvā vanditvā, 『『bhante, yadetaṃ mayā sattāhaṃ khandhāvāradānato paṭṭhāya puññaṃ kataṃ, na taṃ saggasampattiādīnaṃ atthāya, atha kho ahaṃ ayaṃ sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko bhaveyya』』nti paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā byākaritvā pakkāmi.
Sopi tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapassa bhagavato kāle piṇḍāya carato ekassa therassa pattaggahaṇatthaṃ uttarasāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.
Kappasatasahassaṃ pana tattha tattha bhave puññāni karontova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti. Tassa sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ ahosi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.
Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhaupaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – 『『ahaṃ, bhikkhave, idānimhi mahallako, ekacce bhikkhū 『iminā maggena gacchāmā』ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā』』ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā – 『『ahaṃ, bhante, tumhe upaṭṭhahissāmī』』ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā – 『『ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī』』ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ, tepi bhagavā paṭikkhipi . So pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – 『『āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī』』ti. Yācitvā laddhaṭṭhānaṃ nāma kīdisaṃ hoti, sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā 『『na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī』』ti āha. Tato bhikkhū 『『uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī』』ti āhaṃsu.
Thero uṭṭhahitvā 『『sace me, bhante, bhagavā attanā laddhaṃ paṇītacīvaraṃ na dassati, paṇītapiṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti āha. 『『Ettake guṇe labhato satthu upaṭṭhāne ko bhāro』』ti upavādamocanatthaṃ ime cattāro paṭikkhepā ca – 『『sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmi; yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamituṃ lacchāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti 『『ettakampi satthu santike anuggahaṃ na labhatī』』ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvapāramīpūraṇatthañca imā catasso āyācanā cāti aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena, tividhena dantakaṭṭhena, hatthapādaparikammena piṭṭhiparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto 『『imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī』』ti divasabhāgaṃ santikāvacaro hutvā, rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ nava vāre anupariyāyati, satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ.
Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā 『『bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhutadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito 『『sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo hutvā asekhehi therehi saddhiṃ dhammaṃ saṅgāyituṃ sannipātaṃ gantu』』nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudevarattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Appattañca sīsaṃ bimbohanaṃ pādā ca bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.644-663) –
『『Ārāmadvārā nikkhamma, padumuttaro mahāmuni;
Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.
『『Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;
Parivārenti sambuddhaṃ, chāyāva anapāyinī.
『『Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;
Sucārurūpaṃ disvāna, vitti me udapajjatha.
『『Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;
Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.
『『Mama saṅkappamaññāya, padumuttaro mahāisi;
Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.
『『Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;
Tamahaṃ kittayissāmi, suṇotha mama bhāsato.
『『Ito gantvā ayaṃ poso, tusitaṃ āvasissati;
Anubhossati sampattiṃ, accharāhi purakkhato.
『『Catutiṃsatikkhattuñca, devarajjaṃ karissati;
Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.
『『Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ, mahiyā kārayissati.
『『Kappasatasahassamhi , okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Sakyānaṃ kulaketussa, ñātibandhu bhavissati;
Ānando nāma nāmena, upaṭṭhāko mahesino.
『『Ātāpī nipako cāpi, bāhusaccesu kovido;
Nivātavutti atthaddho, sabbapāṭhī bhavissati.
『『Padhānapahitatto so, upasanto nirūpadhi;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;
Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.
『『Anekasatasahassā, paṇḍitāpi mahiddhikā;
Sabbe te buddhanāgassa, na hontupaṇidhimhi te.
『『Ādiyā me namassāmi, majjhime atha pacchime;
Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.
『『Ātāpī nipako cāpi, sampajāno paṭissato;
Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.
『『Satasahassito kappe, yaṃ kammamabhinīhariṃ;
Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā.
『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsana』』nti.
Chaḷabhiñño pana hutvā saṅgītimaṇḍapaṃ pavisitvā dhammaṃ saṅgāyanto tattha tattha bhikkhūnaṃ ovādadānavasena attano paṭipattidīpanādivasena ca bhāsitagāthā ekajjhaṃ katvā anukkameva khuddakanikāyasaṅgāyanakāle theragāthāsu saṅgītiṃ āropento –
1017.
『『Pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;
Sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.
1018.
『『Saddhena ca pesalena ca, paññavatā bahussutena ca;
Sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.
1019.
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1020.
『『Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhitacena onaddhaṃ, saha vatthehi sobhati.
1021.
『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
1022.
『『Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
1023.
『『Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, kandante migabandhake.
『『Chinno pāso migavassa, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, socante migaluddake.
1024.
『『Bahussuto cittakathī, buddhassa paricārako;
Pannabhāro visaññutto, seyyaṃ kappeti gotamo.
1025.
『『Khīṇāsavo visaññutto, saṅgātīto sunibbuto;
Dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.
1026.
『『Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;
Nibbānagamane magge, soyaṃ tiṭṭhati gotamo.
1027.
『『Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
Caturāsītisahassāni, ye me dhammā pavattino.
1028.
『『Appassutāyaṃ puriso, balibaddova jīrati;
Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.
1029.
『『Bahussuto appassutaṃ, yo sutenātimaññati;
Andho padīpadhārova, tatheva paṭibhāti maṃ.
1030.
『『Bahussutaṃ upāseyya, sutañca na vināsaye;
Taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.
1031.
『『Pubbāparaññū atthaññū, niruttipadakovido;
Suggahītañca gaṇhāti, atthañcopaparikkhati.
1032.
『『Khantyā chandikato hoti, ussahitvā tuleti taṃ;
Samaye so padahati, ajjhattaṃ susamāhito.
1033.
『『Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;
Dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.
1034.
『『Bahussuto dhammadharo, kosārakkho mahesino;
Cakkhu sabbassa lokassa, pūjanīyo bahussuto.
1035.
『『Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
1036.
『『Kāyamaccheragaruno , hiyyamāne anuṭṭhahe;
Sarīrasukhagiddhassa, kuto samaṇaphāsutā.
1037.
『『Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;
Gate kalyāṇamittamhi, andhakāraṃva khāyati.
1038.
『『Abbhatītasahāyassa, atītagatasatthuno;
Natthi etādisaṃ mittaṃ, yathā kāyagatā sati.
1039.
『『Ye purāṇā atītā te, navehi na sameti me;
Svajja ekova jhāyāmi, vassupetova pakkhimā.
1040.
『『Dassanāya abhikkante, nānāverajjake bahū;
Mā vārayittha sotāro, passantu samayo mamaṃ.
1041.
『『Dassanāya abhikkante, nānāverajjake puthu;
Karoti satthā okāsaṃ, na nivāreti cakkhumā.
1042.
『『Paṇṇavīsati vassāni, sekhabhūtassa me sato;
Na kāmasaññā uppajji, passa dhammasudhammataṃ.
1043.
『『Paṇṇavīsati vassāni, sekhabhūtassa me sato;
Na dosasaññā uppajji, passa dhammasudhammataṃ.
1044.
『『Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
Mettena kāyakammena, chāyāva anapāyinī.
1045.
『『Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
Mettena vacīkammena, chāyāva anapāyinī.
1046.
『『Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
Mettena manokammena, chāyāva anapāyinī.
1047.
『『Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;
Dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.
1048.
『『Ahaṃ sakaraṇīyomhi, sekho appattamānaso;
Satthu ca parinibbānaṃ, yo amhaṃ anukampako.
1049.
『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Sabbakāravarūpete, sambuddhe parinibbute.
1050.
『『Bahussuto dhammadharo, kosārakkho mahesino;
Cakkhu sabbassa lokassa, ānando parinibbuto.
1051.
『『Bahussuto dhammadharo, kosārakkho mahesino;
Cakkhu sabbassa lokassa, andhakāre tamonudo.
1052.
『『Gatimanto satimanto, dhitimanto ca yo isi;
Saddhammadhārako thero, ānando ratanākaro.
1053.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, natthi dāni punabbhavo』』ti. –
Imā gāthā abhāsi.
Tattha pisuṇena cāti ādito dve gāthā chabbaggiye bhikkhū devadattapakkhiyehi bhikkhūhi saddhiṃ saṃsaggaṃ karonte disvā tesaṃ ovādadānavasena vuttā. Tattha pisuṇenāti pisuṇāya vācāya. Tāya hi yutto puggalo 『『pisuṇo』』ti vutto yathā nīlaguṇayutto paṭo nīloti. Kodhanenāti kujjhanasīlena. Attasampattinigūhaṇalakkhaṇassa maccherassa sambhavato maccharinā. Vibhūtanandināti sattānaṃ vibhūtaṃ vibhavanaṃ vināsaṃ icchantena, vibhūtaṃ vā visuṃ bhāvo bhedo, taṃ nandanena, sabbametaṃ devadattapakkhiyeva sandhāya vuttaṃ. Te hi pañcavatthudīpanāya bahū jane sammāpaṭipanne bhindantā satthari bahiddhatāya thaddhamacchariyādimacchariyapakatā mahājanassa mahato anatthāya paṭipajjiṃsu. Sakhitanti sahāyabhāvaṃ saṃsaggaṃ na kareyya, kiṃkāraṇā? Pāpokāpurisena saṅgamo kāpurisena pāpapuggalena samāgamo nihīno lāmako. Ye hissa diṭṭhānugatiṃ āpajjanti. Tesaṃ ducintitādibhedaṃ bālalakkhaṇameva āvahati, pageva vacanakarassa. Tenāha bhagavā – 『『yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato』』tiādi (a. ni. 3.1).
Yena pana saṃsaggo kātabbo, taṃ dassetuṃ 『『saddhena cā』』tiādi vuttaṃ. Tattha saddhenāti kammakammaphalasaddhāya ceva, ratanattayasaddhāya ca samannāgatena. Pesalenāti piyasīlena sīlasampannena. Paññavatāti udayatthagāminiyā nibbedhikāya paññāya vasena paññāsampannena. Bahussutenāti pariyattipaṭivedhabāhusaccānaṃ pāripūriyā bahussutena. Bhaddoti tena tādisena sādhunā saṅgamo bhaddo sundaro kalyāṇo diṭṭhadhammikādibhedaṃ atthaṃ āvahatīti adhippāyo.
Passa cittakatantiādikā satta gāthā attano rūpasampattiṃ disvā kāmasaññaṃ uppādentiyā uttarāya nāma upāsikāya kāyavicchandajananatthaṃ bhāsitā . 『『Ambapāliṃ gaṇikaṃ disvā vikkhittacittānaṃ ovādadānattha』』ntipi vadanti. Tā heṭṭhā vuttatthā eva.
Bahussutocittakathītiādikā dve gāthā therena arahattaṃ patvā udānavasena bhāsitā. Tattha paricārakoti upaṭṭhāko. Seyyaṃ kappetīti arahattappattisamanantaraṃ sayitattā vuttaṃ. Thero hi bahudeva rattiṃ caṅkamena vītināmetvā sarīraṃ utuṃ gāhāpetuṃ ovarakaṃ pavisitvā sayituṃ mañcake nisinno pādā ca bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etthantare arahattaṃ patvā sayi.
Khīṇāsavoti parikkhīṇacaturāsavo, tato eva catūhipi yogehi visaṃyutto, rāgasaṅgādīnaṃ atikkantattā saṅgātīto, sabbaso kilesapariḷāhassa vūpasantattā sunibbuto sītibhūtoti attho.
Yasmiṃ patiṭṭhitā dhammāti theraṃ uddissa khīṇāsavamahābrahmunā bhāsitā gāthā. Upaṭṭhitāya hi dhammasaṅgītiyā theraṃ uddissa yehi bhikkhūhi 『『eko bhikkhu vissagandhaṃ vāyatī』』ti vuttaṃ. Atha thero adhigate arahatte sattapaṇṇiguhādvāraṃ saṅghassa sāmaggīdānatthaṃ āgato, tassa khīṇāsavabhāvappakāsanena suddhāvāsamahābrahmā. Te bhikkhū lajjāpento 『『yasmiṃ patiṭṭhitā dhammā』』ti gāthamāha. Tassattho – buddhassa bhagavato dhammā teneva adhigatā paveditā ca paṭivedhapariyattidhammā. Yasmiṃ purisavisese patiṭṭhitā, soyaṃ gottato gotamo dhammabhaṇḍāgāriko saupādisesanibbānassa adhigatattā idāni anupādisesanibbānagamane magge patiṭṭhahi, tassa ekaṃsabhāgīti.
Athekadivasaṃ gopakamoggallāno nāma brāhmaṇo theraṃ pucchi – 『『tvaṃ bahussutoti buddhassa sāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā』』ti? Tassa thero paṭivacanaṃ dento 『『dvāsītī』』ti gāthamāha. Tattha dvāsīti sahassānīti yojanā, buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ dvisahassādhikāni asītidhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto gaṇhiṃ, dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā adhigacchiṃ. Caturāsītisahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asītisahassāni. Ye me dhammā pavattinoti ye yathāvuttaparimāṇā dhammakkhandhā mayhaṃ paguṇā vācuggatā jivhagge parivattantīti.
Athekadā thero sāsane pabbajitvā vipassanādhurepi ganthadhurepi ananuyuttaṃ ekaṃ puggalaṃ disvā bāhusaccābhāve ādīnavaṃ pakāsento 『『appassutāya』』nti gāthamāha. Tattha appassutāyanti ekassa dvinnaṃ vā paṇṇāsānaṃ, atha vā pana vaggānaṃ antamaso ekassa dvinnaṃ vā suttantānampi uggahitānaṃ abhāvena appassuto ayaṃ, kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā balibaddo jīramāno vaḍḍhamāno neva mātu na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati; evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanaṃ anuyuñjati, niratthakameva jīrati. Maṃsāni tassa vaḍḍhantīti yathā balibaddassa 『『kasanabhāravahanādīsu asamattho eso』』ti araññe vissaṭṭhassa yathā tathā vicarantassa khādantassa pivantassa maṃsāni tassa vaḍḍhanti; evamevaṃ imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhaṃvirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti thūlasarīro hutvā vicarati. Paññāti lokiyalokuttarā panassa paññā ekaṅgulimattāpi na vaḍḍhati, araññe gacchalatādīni viya assa chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti adhippāyo.
Bahussutoti gāthā attano bāhusaccaṃ nissāya aññaṃ atimaññantaṃ ekaṃ bhikkhuṃ uddissa vuttā. Tattha sutenāti sutahetu attano bāhusaccanimittaṃ. Atimaññatīti atikkamitvā maññati attānaṃ ukkaṃsento paraṃ paribhavati. Tathevāti yathā andho andhakāre telapajjotaṃ dhārento ālokadānena paresaṃyeva atthāvaho , na attano, tatheva pariyattibāhusaccena sutavā puggalo sutena anupapanno attano atthaṃ aparipūrento andho ñāṇālokadānena paresaṃyeva atthāvaho, na attano, dīpadhāro andho viya mayhaṃ upaṭṭhātīti.
Idāni bāhusacce ānisaṃsaṃ dassento 『『bahussuta』』nti gāthamāha. Tattha upāseyyāti payirupāseyya. Sutañca na vināsayeti bahussutaṃ payirupāsitvā laddhaṃ sutañca na vināseyya, na susseyya dhāraṇaparicayaparipucchāmanasikārehi vaḍḍheyya. Taṃ mūlaṃ brahmacariyassāti yasmā bahussutaṃ payirupāsitvā laddhaṃ taṃ sutaṃ pariyattibāhusaccaṃ maggabrahmacariyassa mūlaṃ padhānakāraṇaṃ. Tasmā dhammadharo siyā vimuttāyatanasīse ṭhatvā yathāsutassa dhammassa dhāraṇe paṭhamaṃ pariyattidhammadharo bhaveyya.
Idāni pariyattibāhusaccena sādhetabbamatthaṃ dassetuṃ 『『pubbāparaññū』』tiādi vuttaṃ. Tattha pubbañca aparañca jānātīti pubbāparaññū. Ekissā hi gāthāya pubbabhāge apaññāyamānepi pubbabhāge vā paññāyamāne aparabhāge apaññāyamānepi 『『imassa aparabhāgassa iminā pubbabhāgena , imassa vā pubbabhāgassa iminā aparabhāgena bhavitabba』』nti jānanto pubbāparaññū nāma. Attatthādibhedaṃ tassa tassa bhāsitassa atthaṃ jānātīti atthaññū. Niruttipadakovidoti niruttiyaṃ sesapadesupi cāti catūsupi paṭisambhidāsu cheko. Suggahītañca gaṇhātīti teneva kovidabhāvena atthato byañjanato ca dhammaṃ sugahitameva katvā gaṇhāti. Atthañcopaparikkhatīti yathāsutassa yathāpariyattassa dhammassa atthaṃ upaparikkhati 『『iti sīlaṃ, iti samādhi, iti paññā, ime rūpārūpadhammā』』ti manasā anupekkhati.
Khantyā chandikato hotīti tesu manasā anupekkhitesu dhammesu diṭṭhinijjhānakkhantiyā nijjhānaṃ khamāpetvā rūpapariggahādimukhena vipassanābhinivese chandikato chandajāto hoti. Tathābhūto ca vipassanāya kammaṃ karonto ussahitvā tuleti taṃtaṃpaccayanāmarūpadassanavasena ussāhaṃ katvā tato paraṃ tilakkhaṇaṃ āropetvā tuleti 『『anicca』』ntipi, 『『dukkha』』ntipi, 『『anattā』』tipi taṃ nāmarūpaṃ tīreti vipassati. Samaye so padahati, ajjhattaṃ susamāhitoti so evaṃ passanto paggahetabbādisamaye cittassa paggaṇhanādinā padahati, padahanto ca ajjhattaṃ gocarajjhatte vipassanāsamādhinā maggasamādhinā ca suṭṭhu samāhito bhaveyya, asamādhānahetubhūte kilese pajaheyya. Svāyaṃ guṇo sabbopi yasmā bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ payirupāsantassa hoti, tasmā asaṅkhataṃ dhammaṃ ārabbha dukkhādīsu pariññādivisiṭṭhakiccatāya dhammaviññāṇasaṅkhātaṃ dhammañāṇaṃ ākaṅkhanto tathāvidhaṃ vuttappakāraṃ kalyāṇamittaṃ bhajetha, seveyya payirupāseyyāti attho.
Evaṃ bahupakāratāya tassa pūjanīyakaṃ dassento 『『bahussuto』』ti gāthamāha. Tassattho – suttageyyādi bahu sutaṃ etassāti bahussuto. Tameva desanādhammaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinassantaṃ dhāretīti dhammadharo. Tato eva mahesino bhagavato dhammakosaṃ dhammaratanaṃ ārakkhatīti kosārakkho. Yasmā sadevakassa lokassa samadassanena cakkhubhūto, tasmā cakkhu sabbassa lokassa pūjanīyo mānanīyoti, bahussutabhāvena bahujanassa pūjanīyabhāvadassanatthaṃ nigamanavasena punapi 『『bahussuto』』ti vuttaṃ.
Evarūpaṃ kalyāṇamittaṃ labhitvāpi kārakasseva aparihāni, na akārakassāti dassento 『『dhammārāmo』』ti gāthamāha. Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo, tasmiṃ eva dhamme rato abhiratoti dhammarato, tasseva dhammassa punappunaṃ vicintanena dhammaṃ anuvicintayaṃ dhammaṃ āvajjento manasi karotīti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsapabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na kadāci tassa tato parihāni hotīti attho.
Athekadivasaṃ kāye avītarāgaṃ kusītaṃ hīnavīriyaṃ kosallāyā ti nāmaṃ bhikkhuṃ saṃvejento 『『kāyamaccheragaruno』』ti gāthamāha. Tattha kāyamaccheragarunoti 『『kāyadaḷhībahulassa kāye mamattassa ācariyupajjhāyānampi kāyena kattabbaṃ kiñci akatvā vicarantassa. Hiyyamāneti attano kāye jīvite ca khaṇe khaṇe parihiyyamāne. Anuṭṭhaheti sīlādīnaṃ paripūraṇavasena uṭṭhānavīriyaṃ na kareyya. Sarīrasukhagiddhassāti attano sarīrassa sukhāpaneneva gedhaṃ āpannassa. Kuto samaṇaphāsutāti evarūpassa puggalassa sāmaññavasena kuto sukhavihāro, phāsuvihāro na tassa vijjatīti attho.
Na pakkhantītiādikā āyasmato sāriputtassa dhammasenāpatino parinibbutabhāvaṃ sutvā therena bhāsitā. Tattha na pakkhanti disā sabbāti puratthimādibhedā sabbā disā na pakkhayanti, disāmūḷhoti attho. Dhammā na paṭibhanti manti pubbe suṭṭhu paguṇāpi pariyattidhammā idāni sakkaccaṃ samannāhariyamānāpi mayhaṃ na upaṭṭhahanti. Gate kalyāṇamittamhīti sadevakassa lokassa kalyāṇamittabhūte dhammasenāpatimhi anupādisesanibbānaṃ gate. Andhakāraṃva khāyatīti sabbopāyaṃ loko andhakāro viya upaṭṭhāti.
Abbhatītasahāyassāti apagatasahāyassa, kalyāṇamittarahitassāti attho. Atītagatasatthunoti āyasmato atīto hutvā nibbānagatasatthukassa, satthari parinibbuteti attho. Yathā kāyagatā satīti kāyagatāsatibhāvanā takkarassa yathā ekantahitāvahā, evaṃ etādisaṃ anāthassa puggalassa ekantahitāvahaṃ aññaṃ mittaṃ nāma natthi, sanāthassa aññāpi bhāvanā hitāvahā evāti adhippāyo.
Purāṇāti porāṇā, sāriputtādike kalyāṇamitte sandhāya vadati. Navehīti navakehi. Na sameti meti mayhaṃ cittaṃ na samāgacchati, na te mama cittaṃ ārādhentīti attho. Svajja ekova jhāyāmīti sohaṃ ajja vuḍḍhatarehi virahito ekova hutvā jhāyāmi jhānapasuto homi. Vassupetoti vassakāle kulāvakaṃ upeto pakkhī viya. 『『Vāsupeto』』tipi pāḷi, vāsaṃ upagatoti attho.
Dassanāyaabhikkanteti gāthā satthārā bhāsitā. Tassattho – mama dassanāya abhikkante nānāvidhavidesapavāsikabahujane, ānanda, mama upasaṅkamanaṃ mā vāresi. Kasmā? Te sotāro dhammassa, mamaṃ passantu, ayameva dassanāya samayoti.
Taṃ sutvā thero 『『dassanāya abhikkante』』ti aparaṃ gāthamāha. Imāya hi gāthāya sambandhatthaṃ purimagāthā idha nikkhittā. Teneva sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmīti etassa padassa atthasiddhiṃ dasseti.
Paṇṇavīsati vassānīti pañca gāthā attano aggupaṭṭhākabhāvaṃ dīpetuṃ vuttā. Āraddhakammaṭṭhānabhāvena hi satthu upaṭṭhānapasutabhāvena ca therassa maggena asamucchinnāpi kāmasaññādayo na uppajjiṃsu, kāyavacīmanokammāni ca sabbakālaṃ satthari mettāpubbaṅgamāni mettānuparivattāni ahesuṃ. Tattha paṇṇavīsati vassānīti pañcavīsati saṃvaccharāni. Sekhabhūtassa me satoti sekhabhūmiyaṃ sotāpattiphale ṭhitassa me sato. Kāmasaññāti kāmasahagatā saññā na uppajji, ettha ca kāmasaññādianuppattivacanena attano āsayasuddhiṃ dasseti, 『『mettena kāyakammenā』』tiādinā payogasuddhiṃ. Tattha gandhakuṭiyaṃ paribhaṇḍakaraṇādinā satthu vattapaṭivattakaraṇena ca mettaṃ kāyakammaṃ veditabbaṃ, dhammadesanākālārocanādinā mettaṃ vacīkammaṃ, rahogatassa satthāraṃ uddissa hitūpasaṃhāramanasikārena mettaṃ manokammaṃ. Ñāṇaṃ me udapajjathāti attano sekkhabhūmipattimāha.
Ahaṃ sakaraṇīyomhīti satthu parinibbāne upaṭṭhite maṇḍalamāḷaṃ pavisitvā kapisīsaṃ ālambitvā sokābhibhūtena vuttagāthā . Tattha sakaraṇīyomhīti dukkhaparijānanādinā karaṇīyena sakaraṇīyo amhi. Appattamānasoti anadhigatārahatto. Satthu ca parinibbānanti mayhaṃ satthu parinibbānañca upaṭṭhitaṃ. Yo amhaṃ anukampakoti yo satthā mayhaṃ anuggāhako.
Tadāsi yaṃ bhiṃsanakanti gāthā satthu parinibbānakāle pathavīkampanadevadundubhiphalanādike disvā sañjātasaṃvegena vuttagāthā.
Bahussutotiādikā tisso gāthā theraṃ pasaṃsantehi saṅgītikārehi ṭhapitā. Tattha gatimantoti asadisāya ñāṇagatiyā samannāgato. Satimantoti paramena satinepakkena samannāgato. Dhitimantoti asādhāraṇāya byañjanatthāvadhāraṇasamatthāya dhitisampattiyā samannāgato. Ayañhi thero ekapadeyeva ṭhatvā saṭṭhipadasahassāni satthārā kathitaniyāmeneva gaṇhāti, gahitañca suvaṇṇabhājane pakkhittasīhavasā viya sabbakālaṃ na vinassati, aviparītabyañjanāvadhāraṇasamatthāya satipubbaṅgamāya paññāya, atthāvadhāraṇasamatthāya paññāpubbaṅgamāya satiyā ca samannāgato. Tenāha bhagavā – 『『etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutāna』』ntiādi (a. ni. 1.219). Tathā cāha dhammasenāpati – 『『āyasmā ānando atthakusalo』』tiādi (a. ni. 5.169). Ratanākaroti saddhammaratanassa ākarabhūto.
Pariciṇṇoti gāthā parinibbānakāle therena bhāsitā, sā vuttatthā eva.
Ānandattheragāthāvaṇṇanā niṭṭhitā.
Tiṃsanipātavaṇṇanā niṭṭhitā.
-
Cattālīsanipāto
-
Mahākassapattheragāthāvaṇṇanā
Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho』』ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā 『『sve mayhaṃ bhikkhaṃ adhivāsethā』』ti nimantesi. 『『Mahā kho, upāsaka , bhikkhusaṅgho』』ti. 『『Kittako, bhante』』ti? 『『Aṭṭhasaṭṭhibhikkhusatasahassa』』nti. 『『Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ adhivāsethā』』ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, dethā』』ti āha. Thero pattaṃ adāsi. 『『Bhante, idheva pavisatha, satthāpi gehe nisinno』』ti. 『『Na vaṭṭissati, upāsakā』』ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『mahānisabhatthero, bhante, 『satthāpi gehe nisinno』ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo』』ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so pana bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati, mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati, mayaṃ channe vasāma, so abbhokāseyeva vasatī』』ti bhagavā 『『ayañca ayañcetassa guṇo』』ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.
Upāsako pakatiyāpi jalamānapadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū』』ti. Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati , tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti byākāsi. Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā, sīlaṃ samādāya rakkhitvā, nānappakāraṃ kalyāṇakammaṃ katvā, kālaṃ katvā, sagge nibbatti.
Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavute kappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ hoti. Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi . Tassa ca nivāsanasāṭako ekoyeva hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare 『『ekasāṭakabrāhmaṇo』』ti paññāyi. So brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – 『『bhoti, kiṃ rattiṃ dhammaṃ suṇissasi, divā』』ti? 『『Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmā』』ti brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
Tasmiṃ samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya, sineruṃ manthaṃ katvā sāgaraṃ nimmathento viya, dhammakathaṃ kathesi. Brāhmaṇassa parisapariyante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So 『『brāhmaṇiyā mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi vicarituṃ na sakkā』』ti sabbathāpi adātukāmo ahosi, athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. Tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so 『『yaṃ vā hotu taṃ vā pacchāpi jānissāmī』』ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā 『『jitaṃ me, jitaṃ me』』ti tayo vāre nadi.
Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti . So purisaṃ pesesi – 『『gaccha, etaṃ puccha kiṃ vadasī』』ti. So tena gantvā pucchito 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita』』nti āha. So puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – 『『amhe, bhaṇe, dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī』』ti vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – 『『ayaṃ mayhaṃ tuṇhīnisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi. Satthu guṇe paṭicca uppannena pana mayhaṃ ko attho』』ti tampi vatthayugaṃ dasabalasseva adāsi. Rājāpi 『『kiṃ brāhmaṇena kata』』nti pucchitvā 『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññānipi dve vatthayugāni pesesi, so tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo 『『idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsayugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.
Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attanā pārutarattakambalaṃ datvā āha – 『『ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī』』ti. So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati. Rājā ullokento sañjānitvā āha – 『『amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti. 『『Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā』』ti. Rājā 『『brāhmaṇo yuttaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi 『『aṭṭhaṭṭhakaṃ nāla catusaṭṭhi hotī』』ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.
Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti āha. 『『Anuvāto nappahotī』』ti. 『『Iminā, bhante, karothā』』ti uttarasāṭakaṃ datvā 『『nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū』』ti patthanaṃ paṭṭhapesi.
Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya 『『evarūpaṃ bālaṃ yojanasatena parivajjeyya』』nti patthanaṃ paṭṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā 『『imāya dinnabhattaṃ mā esa bhuñjatū』』ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā 『『bāle, tvaṃ maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena . Ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi.
Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti. Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro 『『kassāyaṃ gandho』』ti pucchitvā, 『『seṭṭhikaññāyā』』ti sutvā, 『『nīharatha, nīharathā』』ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā.
Tena ca samayena kassapadasabalo parinibbāyi. Tassa ghanakoṭṭimāhi satasahassagghanikāhi rattasuvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye karīyamāne sā seṭṭhidhītā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā』』ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthinnaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti, seṭṭhidhītā vaḍḍhakiṃ āha – 『『imaṃ iṭṭhakaṃ ettha ṭhapethā』』ti. 『『Amma, bhaddake kāle āgatāsi, sayameva ṭhapehī』』ti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā 『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi.
Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha – 『『tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā』』ti? 『『Kulagehe sāmī』』ti. 『『Ānetha naṃ, nakkhattaṃ kīḷissāmā』』ti. Te gantvā taṃ vanditvā ṭhitā 『『kiṃ, tātā, āgatatthā』』ti tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. 『『Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī』』ti . Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ labhissatīti. Te ānayiṃsu. Tassā saha gharapavesanena sakalagehaṃ candanagandho ceva nīluppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi – 『『paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati. Kiṃ eta』』nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto 『『niyyānikaṃ vata buddhasāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.
So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti, seṭṭhikaññāpi devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – 『『sāṭakaṃ me, amma, dehi, nakkhattaṃ kīḷissāmī』』ti . Sā dhotavatthaṃ nīharitvā adāsi. 『『Amma, thūlaṃ ida』』nti āha. Sā aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti. 『『Tena hi labhanaṭṭhānaṃ gacchāmi ammā』』ti. 『『Putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhampi icchāmī』』ti. So mātaraṃ vanditvā āha – 『『gacchāmi, ammā』』ti. 『『Gaccha, tātā』』ti. Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati? Idha vā ettha vā gehe nisīdissatī』』ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti.
Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassati, ko rājā hotī』』ti? 『『Tvaṃ hohi, tvaṃ hohī』』ti āhaṃsu. Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. 『『Paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento, 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto』』ti vatvā 『『punapi tūriyāni paggaṇhatha, punapi paggaṇhathā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi.
Atha kumāro mukhaṃ vivaritvā oloketvā, 『『kena kammena āgatatthā』』ti āha. 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti. 『『Rājā kaha』』nti? 『『Devattaṃ gato, sāmī』』ti. 『『Kati divasā atikkantā』』ti? 『『Ajja sattamo divaso』』ti. 『『Putto vā dhītā vā natthī』』ti? 『『Dhītā atthi deva, putto natthī』』ti. 『『Karissāmi rajja』』nti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā, uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upahariṃsu. So 『『kimidaṃ, tātā』』ti āha. 『『Nivāsanavatthaṃ devā』』ti. 『『Nanu, tātā, thūla』』nti? 『『Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā』』ti. 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti? 『『Āma, devā』』ti. 『『Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vattha』』nti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tāvadeva ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāyaṃ pacchimāyaṃ uttarāyanti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭhaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpethā』』ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.
Evaṃ kāle gacchante ekadivasaṃ devī rañño mahāsampattiṃ disvā, 『『aho tapassī』』ti kāruññākāraṃ dasseti. 『『Kimidaṃ, devī』』ti ca puṭṭhā 『『atimahatī te, deva, sampatti. Atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā』』ti āha. 『『Kassa dassāma, sīlavanto natthī』』ti? 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā 『『sace etissaṃ disāyaṃ arahanto atthi, sveva āgantvā amhākaṃ bhikkhaṃ gaṇhantū』』ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu. Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi, 『『mārisā, nandarājā, tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā, ākāsena āgantvā uttaradvāre otariṃsu. Manussā disvā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañjo ārocesuṃ. Rājā saddhiṃ deviyā gantvā, vanditvā, pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā, tatra nesaṃ dānaṃ datvā, bhattakiccāvasāne rājā saṅghattherassa, devī, saṅghanavakassa pādamūle nipajjitvā 『『ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma. Amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne pañcapaṇṇasālāsatāni pañcacaṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ.
Evaṃ kāle gacchante rañño paccanto kupito. So 『『ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī』』ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā, dhūpaṃ datvā tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi – 『『gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka』』nti? So gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā 『『kālo, bhante』』ti āha. 『『Parinibbutasarīraṃ kiṃ kathessati? So niddāyati maññe』』ti gantvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā, dutiyassa santikaṃ agamāsi. Evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. 『『Kahaṃ, tāta, paccekabuddhā』』ti puṭṭho 『『parinibbutā, devī』』ti āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.
Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – 『『kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā』』ti? 『『Parinibbutā devā』』ti. Rājā cinteti 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho』』ti. So nagaraṃ agantvā, uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā, tassa rajjaṃ niyyātetvā, sayaṃ samaṇapabbajjaṃ pabbaji. Devīpi 『『imasmiṃ pabbajite ahaṃ kiṃ karissāmī』』ti tattheva uyyāne pabbajitvā dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.
Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Satthari tattha paṭivasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto. Ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime, bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā 『『tāta, tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo』』ti ativiya nippīḷayiṃsu. Māṇavo āha 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha. Ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī』』ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi tatheva paṭikkhipi. Tato paṭṭhāya nirantaraṃ kathetiyeva.
Māṇavo 『『mama mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā sabbakāmehi santappetvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha 『『amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi alabhanto na vasissāmī』』ti. Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena sahakatapuññā suvaṇṇarūpapaṭibhāgāva bhavissatī』』ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā 『『gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samāne kule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ paṇṇākāraṃ katvā ethā』』ti uyyojesi.
Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā 『『kattha gamissāmā』』ti cintetvā 『『maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā, alaṅkaritvā, sirigabbhe nisīdāpetvā sayaṃ nhāyituṃ udakatitthaṃ gatā tattha taṃ suvaṇṇarūpakaṃ disvā 『『kissāyaṃ avinītā idhāgantvā ṭhitā』』ti piṭṭhipasse paharitvā 『『suvaṇṇarūpaka』』nti ñatvā 『『ayyadhītā me』』ti saññaṃ uppādesiṃ, 『『ayaṃ pana me ayyadhītāya nivāsanapaṭiggāhikāyāpi asadisā』』ti āha. Atha naṃ te manussā parivāretvā 『『evarūpā te sāmidhītā』』ti pucchiṃsu. 『『Kiṃ esā, imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatī』』ti. 『『Tena hi āgacchā』』ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathe āropetvā kosiyagottassa brāhmaṇassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.
Brāhmaṇo paṭisanthāraṃ katvā 『『kuto āgatatthā』』ti pucchi. 『『Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato』』ti. 『『Kiṃ kāraṇā āgatā』』ti? 『『Iminā nāma kāraṇenā』』ti. 『『Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika』』nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu 『『laddhā dārikā , kattabbaṃ karothā』』ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu 『『laddhā kira dārikā』』ti. Māṇavo 『『ahaṃ 『na labhissantī』ti cintesiṃ, ime 『laddhā』ti vadanti, anatthiko hutvā paṇṇaṃ pesessāmī』』ti rahogato paṇṇaṃ likhi 『『bhaddā, attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti. Bhaddāpi 『『asukassa kira maṃ dātukāmo』』ti sutvā 『『paṇṇaṃ pesessāmī』』ti rahogatā paṇṇaṃ likhi 『『ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī ahosī』』ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. 『『Idaṃ kassa paṇṇa』』nti? 『『Pippalimāṇavena bhaddāya pahita』』nti. 『『Idaṃ kassā』』ti? 『『Bhaddāya pippalimāṇavassa pahita』』nti ca vutte te dvepi vācetvā 『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ likhitvā ito etto ca pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānaṃyeva dvinnaṃ samāgamo ahosi.
Taṃ divasaṃyeva pippalimāṇavo ekaṃ pupphadāmaṃ ganthāpesi bhaddāpi. Tāni sayanamajjhe ṭhapesuṃ bhuttasāyamāsā ubhopi 『『sayanaṃ āruhissāmā』』ti māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā vāmapassena abhiruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na alliyitabba』』nti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattampi nāhosi. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti – ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhimahātaḷākāni, kammanto dvādasayojaniko, anurādhapurapamāṇā cuddasa gāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni.
So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādipāṇake uddharitvā khādante disvā, 『『tātā, ime kiṃ khādantī』』ti pucchi. 『『Gaṇḍuppāde, ayyā』』ti. 『『Etehi kataṃ pāpaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayyā』』ti. So cintesi – 『『sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmā, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī』』ti.
Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā, 『『ammā, kiṃ ime khādantī』』ti pucchi. 『『Pāṇake ayye』』ti. 『『Akusalaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayye』』ti. Sā cintesi – 『『mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā. Ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti.
Māṇavo āgantvā, nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi. Athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – 『『bhadde, imaṃ gharaṃ āgacchantī tvaṃ kittakaṃ dhanaṃ āharasī』』ti? 『『Pañcapaṇṇāsa sakaṭasahassāni, ayyā』』ti. 『『Taṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo yantabaddhasaṭṭhitaḷākādibhedā ca sampatti atthi, taṃ sabbañca tuyhaṃyeva niyyādemī』』ti. 『『Tumhe pana kahaṃ gacchatha, ayyā』』ti? 『『Ahaṃ pabbajissāmī』』ti. 『『Ayya, ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā. Ahampi pabbajissāmī』』ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te antarāpaṇato kasāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese oropetvā 『『ye loke arahanto, te uddissa amhākaṃ pabbajjā』』ti pabbajitvā, thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu vā kammakaresu vā na koci sañjāni.
Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā 『『kiṃ, amhe, anāthe karotha ayyā』』ti āhaṃsu. 『『Mayaṃ, 『bhaṇe, ādittapaṇṇasālā viya tayo bhavā』ti pabbajimhā. Sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.
Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ, bhaddā kāpilānī, sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』ti, koci pāpena manaṃ padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayhaṃ gantuṃ vaṭṭatī』』ti cittaṃ uppādesi. So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā, vanditvā aṭṭhāsi. Atha naṃ āha – 『『bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā 『ime pabbajitāpi vinā bhavituṃ na sakkontī』ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahamekena gamissāmī』』ti. 『『Āma, ayya, pabbajitānaṃ mātugāmo palibodho, 『pabbajitvāpi vinā na bhavantī』ti amhākaṃ dosaṃ dassessanti, tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā』』ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha 『『satasahassakappaparimāṇe addhāne kato mittasanthavo ajja bhijjatī』』ti vatvā 『『tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷasinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā kampi, ākāse asanisaddo viya pavatti, cakkavāḷasinerupabbato unnadi.
Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā 『『kissa nu kho pathavī kampatī』』ti āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā. Tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ pathavīkampo jāto. Mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañcipi anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthaghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vippharantiyo vidhāvantiyo candasahassasūriyasahassauggamanakālo viya kurumānā taṃ vanantaṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ, vanantaṃ virocittha. Nigrodharukkhassa nāma khandho seto hoti, pattāni nīlāni, pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodho suvaṇṇavaṇṇova ahosi.
Mahākassapatthero 『『ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito』』ti diṭṭhaṭṭhānato paṭṭhāya oṇatoṇatova gantvā tīsu ṭhānesu vanditvā 『『satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā sāvakohamasmī』』ti (saṃ. ni. 2.154) āha. Atha naṃ bhagavā āha 『『kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ, lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī』』ti. Athassa bhagavā tīhi ovādehi upasampadamadāsi. Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sarīraṃ sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcanamahānāvāya pacchābaddho viya satthu padānupadikaṃ anugacchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero 『『nisīditukāmo satthā』』ti ñatvā attano pārupitapaṭapilotikasaṅghāṭiṃ catugguṇaṃ katvā paññapesi.
Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto 『『mudukā kho tyāyaṃ, kassapa, paṭapilotikasaṅghāṭī』』ti (saṃ. ni. 2.154) āha. Thero 『『satthā mama saṅghāṭiyā mudubhāvaṃ katheti, pārupitukāmo bhavissatī』』ti ñatvā 『『pārupatu, bhante, bhagavā saṅghāṭi』』nti āha. 『『Tvaṃ kiṃ pārupissasi, kassapā』』ti? 『『Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhante』』ti. 『『Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi? Mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhānaṃ paribhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī』』ti vatvā therena saddhiṃ cīvaraṃ parivattesi.
Evaṃ pana cīvaraparivattanaṃ katvā therassa pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī 『『dukkaraṃ, bhante, akattha, attanā pārutacīvaraṃ sāvakassa dinnapubbo nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī』』ti vadantī viya udakapariyantaṃ katvā kampi. Theropi 『『laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī』』ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi, aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.398-420) –
『『Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
Nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.
『『Udaggacittā janatā, āmoditapamoditā;
Tesu saṃvegajātesu, pīti se udapajjatha.
『『Ñātimitte samānetvā, idaṃ vacanamabraviṃ;
Parinibbuto mahāvīro, handa pūjaṃ karomase.
『『Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;
Buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.
『『Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;
Diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.
『『Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;
Sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.
『『Aggikkhandhova jalito, kiṃsuko iva phullito;
Indalaṭṭhīva ākāse, obhāseti catuddisā.
『『Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;
Pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.
『『Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;
Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
『『Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;
Jalanti sakatejena, disā sabbā pabhāsayaṃ.
『『Santi aññepi niyyūhā, lohitaṅgamayā tadā;
Tepi jotanti ābhāya, samantā caturo disā.
『『Puññakammābhinibbattā, kūṭāgārā sunimmitā;
Maṇimayāpi jotanti, disā dasa samantato.
『『Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;
Sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.
『『Saṭṭhikappasahassamhi, ubbiddho nāma khattiyo;
Cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.
『『Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;
Sakakammābhiraddhomhi, cakkavattī mahabbalo.
『『Sattaratanasampanno, catudīpamhi issaro;
Tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.
『『Āyāmato catubbīsaṃ, vitthārena ca dvādasa;
Rammaṇaṃ nāma nagaraṃ, daḷhapākāratoraṇaṃ.
『『Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;
Ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.
『『Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;
Aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ.
『『Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;
Manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.
『『Tattha bhutvā pivitvā ca, puna devattanaṃ gato;
Bhave pacchimake mayhaṃ, ahosi kulasampadā.
『『Brahmaññakulasambhūto, mahāratanasañcayo;
Asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Atha naṃ satthā 『『kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ, apakassa cittaṃ, niccanavako kulesu appagabbho』』ti evamādinā (saṃ. ni. 2.146) pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti (a. ni. 1.188, 191) dhutaṅgadharānaṃ aggaṭṭhāne ṭhapesi. So vivekābhiratikittanamukhena bhikkhūnaṃ ovādaṃ dento attano paṭipattiṃ pakāsento –
1054.
『『Na gaṇena purakkhato care, vimano hoti samādhi dullabho;
Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.
1055.
『『Na kulāni upabbaje muni, vimano hoti samādhi dullabho;
So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1056.
『『Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.
1057.
『『Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;
Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.
1058.
『『So me pakkena hatthena, ālopaṃ upanāmayi;
Ālopaṃ pakkhipantassa, aṅguli cettha chijjatha.
1059.
『『Kuṭṭamūlañca nissāya, ālopaṃ taṃ abhuñjisaṃ;
Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.
1060.
『『Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;
Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;
Yassete abhisambhutvā, sa ve cātuddiso naro.
1061.
『『Yattha eke vihaññanti, āruhantā siluccayaṃ;
Tattha buddhassa dāyādo, sampajāno paṭissato;
Iddhibalenupatthaddho, kassapo abhirūhati.
1062.
『『Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, pahīnabhayabheravo.
1063.
『『Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, ḍayhamānesu nibbuto.
1064.
『『Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, katakicco anāsavo.
1065.
『『Karerimālāvitatā, bhūmibhāgā manoramā;
Kuñjarābhirudā rammā, te selā ramayanti maṃ.
1066.
『『Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;
Indagopakasañchannā, te selā ramayanti maṃ.
1067.
『『Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;
Vāraṇābhirudā rammā, te selā ramayanti maṃ.
1068.
『『Abhivuṭṭhā rammatalā, nagā isibhi sevitā;
Abbhunnaditā sikhīhi, te selā ramayanti maṃ.
1069.
『『Alaṃ jhāyitukāmassa, pahitattassa me sato;
Alaṃ me atthakāmassa, pahitattassa bhikkhuno.
1070.
『『Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;
Alaṃ me yogakāmassa, pahitattassa tādino.
1071.
『『Umāpupphena samānā, gaganāvabbhachāditā;
Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1072.
『『Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;
Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1073.
『『Acchodikā puthusilā, gonaṅgulamigāyutā;
Ambusevālasañchannā, te selā ramayanti maṃ.
1074.
『『Na pañcaṅgikena tūriyena, rati me hoti tādisī;
Yathā ekaggacittassa, sammā dhammaṃ vipassato.
1075.
『『Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1076.
『『Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;
Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.
1077.
『『Oṭṭhappahatamattena, attānampi na passati;
Patthaddhagīvo carati, ahaṃ seyyoti maññati.
1078.
『『Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;
Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.
1079.
『『Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;
Hīno taṃsadiso vāti, vidhāsu na vikampati.
1080.
『『Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;
Cetosamathamanuyuttaṃ, tañce viññū pasaṃsare.
1081.
『『Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti saddhammā, nabhato puthavī yathā.
1082.
『『Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;
Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.
1083.
『『Uddhato capalo bhikkhu, paṃsukūlena pāruto;
Kapīva sīhacammena, na so tenupasobhati.
1084.
『『Anuddhato acapalo, nipako saṃvutindriyo;
Sobhati paṃsukūlena, sīhova girigabbhare.
1085.
『『Ete sambahulā devā, iddhimanto yasassino;
Dasadevasahassāni, sabbe te brahmakāyikā.
1086.
『『Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;
Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.
1087.
『『Namo te purisājañña, namo te purisuttama;
Yassa te nābhijānāma, yampi nissāya jhāyati.
1088.
『『Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;
Ye mayaṃ nābhijānāma, vālavedhisamāgatā.
1089.
『『Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;
Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.
1090.
『『Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;
Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.
1091.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, natthi dāni punabbhavo.
1092.
『『Na cīvare na sayane, bhojane nupalimpati;
Gotamo anappameyyo, mūḷālapupphaṃ vimalaṃva;
Ambunā nekkhammaninno, tibhavābhinissaṭo.
1093.
『『Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;
Paññāsīso mahāñāṇī, sadā carati nibbuto』』ti. –
Imā gāthā abhāsi. Tattha ādito tisso gāthā gaṇesu kulesu ca saṃsaṭṭhe bhikkhū disvā tesaṃ ovādadānavasena vuttā.
Tattha na gaṇena purakkhato careti bhikkhugaṇehi purakkhato parivārito hutvā na careyya na vihareyya. Kasmā? Vimano hoti samādhi dullabho gaṇaṃ pariharantassa dukkhuppattiyā byākulamanatāya, uddesena ovādena anusāsaniyā anuggahaṃ karonto yathānusiṭṭhaṃ appaṭipattiyā ca vimano vikāribhūtacitto hoti, tato saṃsaggena ekaggataṃ alabhantassa samādhi dullabho hoti. Tathārūpassa hi upacārasamādhimattampi na ijjhati, pageva itaro. Nānājanasaṅgahoti nānajjhāsayassa nānārucikassa janassa peyyakhajjādinā saṅgaho. Dukhoti kiccho kasiro. Iti disvānāti evaṃ gaṇasaṅgahe bahuvidhaṃ ādīnavaṃ disvā ñāṇacakkhunā oloketvā. Gaṇaṃ gaṇavāsaṃ na rocaye na roceyya na iccheyya.
Na kulāni upabbaje munīti imasmiṃ sāsane pabbajito khattiyādikulūpako hutvā na upagaccheyya. Kiṃkāraṇā? Vimano hoti samādhi dullabho. So ussukko kulūpasaṅkamane ussukkaṃ āpanno kulesu laddhabbesu madhurādirasesu anugiddho gedhaṃ āpanno tattha uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjanto. Atthaṃ riñcati yo sukhāvahoti yo attano maggaphalanibbānasukhāvaho taṃ sīlavisuddhiādisaṅkhātaṃ atthaṃ riñcati jahati, nānuyuñjatīti attho.
Tatiyagāthā heṭṭhā vuttā eva.
Senāsanamhā oruyhātiādikā catasso gāthā paccayesu attano santosadassanamukhena 『『bhikkhunā nāma evaṃ paṭipajjitabba』』nti bhikkhūnaṃ ovādadānavasena vuttā. Tattha senāsanamhā oruyhāti pabbatasenāsanattā vuttaṃ. Sakkaccaṃ taṃ upaṭṭhahinti taṃ kuṭṭhipurisaṃ uḷārasampattiṃ pāpetukāmatāya bhikkhāya atthiko hutvā paṇītabhikkhadāyakaṃ kulaṃ mahicchapuggalo viya ādarena upagantvā aṭṭhāsiṃ.
Pakkenāti aṭṭhigatakuṭṭharogatāya upakkena kuthitena. Aṅguli cettha chijjathāti ettha patte tassa aṅguli chijjitvā āhārena saddhiṃ patatīti attho.
Kuṭṭamūlaṃ nissāyāti tassa purisassa pasādajananatthaṃ tādise gharabhittisamīpe nisīditvā ālopaṃ taṃ abhuñjisaṃ paribhuñjiṃ. Ayaṃ pana therassa paṭipatti sikkhāpade apaññatteti daṭṭhabbaṃ. Paṭikkūle ca appaṭikkūle iva appaṭikkūlasaññitāya ariyiddhiyā ukkaṃsagatattā therassa taṃ ajjhoharantassa jigucchā na uppajji, puthujjanassa pana tādisaṃ bhuñjantassa antāni nikkhameyyuṃ. Tenāha 『『bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjatī』』ti.
Uttiṭṭhapiṇḍoti uttiṭṭhitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍo, jaṅghabalaṃ nissāya anugharaṃ gantvā laddhabbamissakabhikkhāti attho. Pūtimuttanti gomuttaparibhāvitaharīṭakādi ca. Yassete abhisambhutvāti, yo bhikkhu ete uttiṭṭhapiṇḍādayo cattāro paccaye antimantena abhiramitvā paribhuñjati. Sa ve cātuddiso naroti so puggalo ekaṃsena cātuddiso puratthimādicatudisāyogyo, katthaci appaṭigho yāya kāyaci disāya viharituṃ sakkotīti attho.
Atha thero attano mahallakakāle manussehi 『『kathaṃ, bhante, tumhe evarūpāya jarāya vattamānāya dine dine pabbataṃ abhiruhathā』』ti vutte 『『yattha eke』』tiādikā catasso gāthā abhāsi. Tattha yatthāti yasmiṃ pacchimavaye. Eketi ekacce. Vihaññantīti sarīrakilamathena cittena vighātaṃ āpajjanti. Siluccayanti pabbataṃ. Tatthāti tasmiṃ jarājiṇṇakālepi. Sampajāno paṭissatoti iminā cittakhedābhāvaṃ dasseti, iddhibalenupatthaddhoti iminā sarīrakhedābhāvaṃ.
Bhayahetūnaṃ kilesānaṃ samucchinnattā pahīnabhayabheravo.
Ḍayhamānesūti rāgaggiādīhi ekādasahi aggīhi sattesu ḍayhamānesu. Saṃkilesapariḷāhābhāvena nibbuto sītibhūto.
Puna manussehi 『『kiṃ, bhante, jiṇṇakālepi araññapabbateyeva viharatha, nanu ime veḷuvanādayo vihārā manoramā』』ti vutte araññapabbatā eva mayhaṃ manoramāti dassento 『『karerimālāvitatā』』tiādikā dvādasa gāthā abhāsi. Tattha karerimālāvitatāti varuṇarukkhapantīhi samāgatā. 『『Kālavaṇṇapupphehi otthaṭā』』tipi vadanti. Kuñjarābhirudāti paṭighosādiguṇībhūtehi hatthīnaṃ gocaresīnaṃ gajjitehi abhitthanitā.
Abhivuṭṭhāti mahāmeghena abhippavuṭṭhā. Rammatalāti teneva rajojallapaṇṇeyyādīnaṃ apagamena ramaṇīyatalā. Nagāti desantaraṃ agamanato 『『nagā』』ti selamayatāya 『『selā』』ti ca laddhanāmā pabbatā. Abbhunnaditā sikhīhīti madhurassarena unnaditā.
Alanti yuttaṃ samatthaṃ vā. Jhāyitukāmassa atthakāmassātiādīsupi iminā nayena yojetabbaṃ. Bhikkhunoti bhinnakilesabhikkhuno, meti sambandho.
Umāpupphenasamānāti mecakanibhatāya umākusumasadisā. Gaganāvabbha chāditāti tato eva saradassa gaganaabbhā viya kāḷameghasañchāditā, nīlavaṇṇāti attho.
Anākiṇṇāti asaṃkiṇṇā asambādhā. Pañcaṅgikenāti ātatādīhi pañcahi aṅgehi yuttena tūriyena parivāriyamānassa tādisīpi na hoti, yathā yādisī ekaggacittassa samāhitacittassa sammadeva rūpārūpadhammaṃ aniccādivasena vipassantassa rati hoti. Tenāha bhagavā –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374)
Kammaṃ bahukantiādinā dve gāthā kammārāmānaṃ paccayagiddhānaṃ bhikkhūnaṃ ovādadānavasena vuttā. Tattha kammaṃ bahukaṃ na kārayeti kammārāmo hutvā bahuṃ nāma kammaṃ na kāraye na adhiṭṭhahe, khaṇḍaphullapaṭisaṅkharaṇaṃ pana satthārā anuññātameva. Parivajjeyya jananti akalyāṇamittabhūtaṃ janaṃ vajjeyya. Na uyyameti paccayuppādanagaṇabandhādivasena vāyāmaṃ na kareyya.
Anattaneyyametanti etaṃ navakammādhiṭṭhānādikaṃ attano atthāvahaṃ na hotīti attho. Tattha kāraṇamāha 『『kicchati kāyo kilamatī』』ti. Navakammādipasutassa hi tahaṃ tahaṃ vicarato kāyasukhādialābhena kicchappatto hoti kilamati khedaṃ āpajjati, tena ca kāyakilamathena dukkhito. Vatthuvisadaattaneyyakiriyādīnaṃ abhāvena so puggalo samathaṃ na vindati cittasamādhānaṃ na labhatīti.
Oṭṭhappahatamattenātiādinā dve gāthā sutaparamassa paṇḍitamānino garahavasena, tato parā dve paṇḍitassa pasaṃsāvasena vuttā. Tattha oṭṭhappahatamattenāti sajjhāyasīsena oṭṭhaparivattanamattena, buddhavacanaṃ sajjhāyakaraṇamattenāti attho. Attānampi na passatīti anatthaññutāya attano paccakkhabhūtampi atthaṃ na jānāti, yāthāvato attano pamāṇaṃ na paricchindatīti attho. Patthaddhagīvo caratīti 『『ahaṃ bahussuto, satimā, paññavā, na mayā sadiso añño atthī』』ti mānatthaddho hutvā garuṭṭhāniyānampi apacitiṃ adassento ayosalākaṃ gilitvā ṭhito viya thaddhagīvo carati. Ahaṃ seyyoti maññatīti ahameva seyyo uttamoti maññati.
Aseyyo seyyasamānaṃ, bālo maññati attānanti ayaṃ aseyyo hīno samāno aññena seyyena uttamena samānaṃ sadisaṃ katvā attānaṃ bālo mandabuddhi bālabhāveneva maññatīti. Na taṃ viññū pasaṃsantīti taṃ tādisaṃ bālaṃ paggahitacittatāya patthaddhamānasaṃ thambhitattaṃ naraṃ viññū paṇḍitā na pasaṃsanti, aññadatthu garahantiyeva.
Seyyohamasmīti yo pana paṇḍito puggalo 『『seyyohamasmī』』ti vā hīnasadisamānavasena 『『nāhaṃ seyyo』』ti vā kañcipi mānaṃ ajappento vidhāsu navasu mānakoṭṭhāsesu kassacipi vasena na vikampati.
Paññavantanti aggaphalapaññāvasena paññavantaṃ iṭṭhādīsu tādibhāvappattiyā tādiṃ, asekkhaphalasīlesu suṭṭhu patiṭṭhitattā sīlesu susamāhitaṃ, arahattaphalasamāpattisamāpajjanena cetosamathamanuyuttanti tādisaṃ sabbaso pahīnamānaṃ khīṇāsavaṃ viññū buddhādayo paṇḍitā pasaṃsare vaṇṇenti thomentīti attho.
Puna aññataraṃ dubbacaṃ bhikkhuṃ disvā dovacassatāya ādīnavaṃ, sovacassatāya ānisaṃsañca pakāsento 『『yassa sabrahmacārīsū』』tiādikā dve gāthā abhāsi. Tā vuttatthā eva.
Puna uddhataṃ unnaḷaṃ ekaṃ bhikkhuṃ disvā uddhatādibhāve dosaṃ, anuddhatādibhāve ca guṇaṃ vibhāvento 『『uddhato capalo bhikkhū』』tiādikā dve gāthā abhāsi. Tattha kapīva sīhacammenāti sīhacammena pāruto makkaṭo viya. So uddhatādidosasaṃyutto bhikkhu tena paṃsukūlena ariyaddhajena na upasobhati ariyaguṇānaṃ abhāvato.
Yo pana upasobhati, taṃ dassetuṃ 『『anuddhato』』tiādi vuttaṃ;
Ete sambahulātiādikā pañca gāthā āyasmantaṃ sāriputtaṃ namassante brahmakāyike deve disvā āyasmato kappinassa sitapātukammanimittaṃ vuttā. Tattha eteti tesaṃ paccakkhatāya vuttaṃ . Sambahulāti bahubhāvato, taṃ pana bahubhāvaṃ 『『dasadevasahassānī』』ti paricchinditvā āha. Devāti upapattidevā. Taṃ tesaṃ devabhāvaṃ aññehi visesetvā dassento 『『sabbe te brahmakāyikā』』ti āha. Yasmā te attano upapattiddhiyā mahatiyā deviddhiyā samannāgatā parivārasampannā ca, tasmā āha 『『iddhimanto yasassino』』ti.
『『Ko nu senāpati bhoto』』ti pucchāya vissajjanavasena 『『mayā pavattitaṃ dhammacakkaṃ anuttaraṃ sāriputto anuvattetī』』ti (ma. ni. 2.399) vadantena bhagavatā āyasmato sāriputtattherassa dhammasenāpatibhāvo anuññātoti āha – 『『dhammasenāpatiṃ vīraṃ mahājhāyiṃ samāhitaṃ sāriputta』』nti. Tattha vīranti kilesamārādīnaṃ nimmathanena vīriyavantaṃ mahāvikkantaṃ. Mahājhāyinti dibbavihārādīnaṃ ukkaṃsagamanena mahantaṃ jhāyiṃ. Tato eva sabbaso vikkhepaviddhaṃsanavasena samāhitaṃ. Namassantāti sirasi añjaliṃ paggayha namassamānā tiṭṭhanti.
Yampinissāyāti yaṃ nu kho ārammaṇaṃ nissāya ārabbha jhāyatīti nābhijānāmāti puthujjanabhāvena brahmāno evaṃ āhaṃsu.
Accheraṃ vatāti acchariyaṃ vata. Buddhānanti catusaccabuddhānaṃ. Gambhīro gocaro sakoti paramagambhīro atiduddaso duranubodho puthujjanehi asādhāraṇo avisayo. Idāni tassa gambhīrabhāve kāraṇaṃ dassetuṃ 『『ye maya』』ntiādi vuttaṃ. Tattha vālavedhisamāgatāti ye mayaṃ vālavedhidhanuggahasadisā atisukhumampi visayaṃ paṭivijjhituṃ samatthā āgatā upaparikkhantā nābhijānāma, gambhīro vata buddhānaṃ visayoti attho. Taṃ tathā devakāyehīti taṃ tathārūpaṃ sāriputtaṃ sadevakassa lokassa pūjanārahaṃ tehi brahmakāyikehi tadā tathā pūjitaṃ disvā āyasmato mahākappinassa sitaṃ ahosi. Imesaṃ lokasammatānaṃ brahmūnampi avisayo, yattha sāvakānaṃ visayoti.
Yāvatā buddhakhettamhīti gāthā therena attānaṃ ārabbha sīhanādaṃ nadantena bhāsitā. Tattha buddhakhettamhīti āṇākhettaṃ sandhāya vadati. Ṭhapayitvā mahāmuninti sammāsambuddhaṃ ṭhapetvā . Buddhā hi bhagavanto dhutaguṇehipi sabbasattehi paramukkaṃsagatā eva, kevalaṃ pana mahākaruṇāsañcoditamānasā sattānaṃ tādisaṃ mahantaṃ upakāraṃ oloketvā gāmantasenāsanavāsādiṃ anuvattantīti taṃ taṃ dhutadhammavirodhī hoti. Dhutaguṇeti kilesānaṃ dhutena guṇena āraññakādibhāvena apekkhitaguṇe. Karaṇatthe vā etaṃ bhummavacanaṃ. Sadiso me na vijjati, kuto pana uttarīti adhippāyo. Tathā hesa thero tattha aggaṭṭhāne ṭhapito.
Na cīvareti gāthāya 『『ṭhapayitvā mahāmuni』』nti vuttamevatthaṃ pākaṭataraṃ karoti, cīvarādīsu taṇhāya anupalepo dhutaṅgaphalaṃ. Tattha na cīvare sampatte taṇhālepenāti yojanā. Sayaneti senāsane. Gotamoti bhagavantaṃ gottena kitteti. Anappameyyoti pamāṇakarakilesābhāvato aparimāṇaguṇatāya ca anappameyyo. Muḷālapupphaṃ vimalaṃva ambunāti yathā nimmalaṃ virajaṃ naḷinaṃ udakena na limpati, evaṃ gotamo bhagavā taṇhālepādinā na limpatīti attho. Nekkhammaninno abhinikkhammaninno tato eva tibhavābhinissaṭo bhavattayato vinissaṭo visaṃyutto.
Yesaṃ satipaṭṭhānagīvādīnaṃ bhāvanāpāripūriyā yattha katthaci anupalitto nekkhammaninnova ahosi, te aṅgabhūte dassento 『『satipaṭṭhānagīvo』』ti osānagāthamāha. Tattha guṇarāsito uttamaṅgabhūtāya paññāya adhiṭṭhānabhāvato satipaṭṭhānaṃ gīvā etassāti satipaṭṭhānagīvo, anavajjadhammānaṃ ādāne saddhā hattho etassāti saddhāhattho. Guṇasarīrassa uttamaṅgabhāvato paññā sīsaṃ etassāti paññāsīso. Mahāsamudāgamanatāya mahāvisayatāya mahānubhāvatāya mahābalatāya ca mahantaṃ sabbaññutasaṅkhātaṃ ñāṇaṃ etassa atthīti mahāñāṇī. Sadā sabbakālaṃ nibbuto sītibhūto carati. 『『Susamāhito…pe… nāgo』』ti (a. ni. 6.43) suttapadañcettha nidassetabbaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.
Mahākassapattheragāthāvaṇṇanā niṭṭhitā.
Cattālīsanipātavaṇṇanā niṭṭhitā.
-
Paññāsanipāto
-
Tālapuṭattheragāthāvaṇṇanā
Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambudīpe pākaṭo naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu samajjaṃ dassetvā, mahantaṃ pūjāsakkāraṃ labhitvā, vicaranto rājagahaṃ āgantvā, nagaravāsīnaṃ samajjaṃ dassetvā, laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ gantvā, vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca – 『『sutametaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ 『yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī』ti, idha bhagavā kimāhā』』ti. Atha naṃ bhagavā tikkhattuṃ paṭikkhipi 『『mā maṃ etaṃ pucchī』』ti. Catutthavāraṃ puṭṭho āha – 『『gāmaṇi, ime sattā pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti 『yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī』』』ti sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti. Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto 『『mā maṃ etaṃ pucchī』』ti (saṃ. ni. 4.354)? 『『Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ evamāhā』』ti. Api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi vañcito 『『naṭo mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī』』ti. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā dassetuṃ –
1094.
『『Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
1095.
『『Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
1096.
『『Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
1097.
『『Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
1098.
『『Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
1099.
『『Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
1100.
『『Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
1101.
『『Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
1102.
『『Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
1103.
『『Kadā nuhaṃ dubbacanena vutto, tato nimittaṃ vimano na hessaṃ;
Atho pasatthopi tato nimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
1104.
『『Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
1105.
『『Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
1106.
『『Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
1107.
『『Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca;
Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
1108.
『『Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
1109.
『『Kadā iṇaṭṭova daliddako nidhiṃ, ārādhayitvā dhanikehi pīḷito;
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
1110.
『『Bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idaṃ;
Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
1111.
『『Nanu ahaṃ citta tayāmhi yācito, giribbaje citrachadā vihaṅgamā;
Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1112.
『『Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
1113.
『『Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
1114.
『『Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi;
Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ.
1115.
『『Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
1116.
『『Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
Kāye apekkhaṃ jaha mā virādhaya, itissu maṃ citta pure niyuñjasi.
1117.
『『Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
Tisso ca vijjā phusa buddhasāsane, itissu maṃ citta pure niyuñjasi.
1118.
『『Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ, itissu maṃ citta pure niyuñjasi.
1119.
『『Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
Idheva dukkhassa karohi antaṃ, itissu maṃ citta pure niyuñjasi.
1120.
『『Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
Manovicāre uparundha cetaso, itissu maṃ citta pure niyuñjasi.
1121.
『『Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
Yuñjassu satthuvacane mahesino, itissu maṃ citta pure niyuñjasi.
1122.
『『Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
Cando yathā dosinapuṇṇamāsiyā, itissu maṃ citta pure niyuñjasi.
1123.
『『Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
Nesajjiko hohi sadā dhute rato, itissu maṃ citta pure niyuñjasi.
1124.
『『Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
1125.
『『Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
1126.
『『Nāhaṃ alakkhyā ahirikkatāya vā,
Na cittahetū na ca dūrakantanā;
Ājīvahetū ca ahaṃ na nikkhamiṃ,
Kato ca te citta paṭissavo mayā.
1127.
『『Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa;
Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
1128.
『『Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
1129.
『『Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu namesi kopito;
Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
1130.
『『Tvaññeva no citta karosi brāhmaṇo, tvaṃ khattiyo rājadasī karosi;
Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
1131.
『『Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
1132.
『『Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
1133.
『『Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅgusaggaho.
1134.
『『Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;
Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
1135.
『『Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ;
Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
1136.
『『Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
1137.
『『Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ navasotasandaniṃ.
1138.
『『Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
Navambunā pāvusasittakānane, tahiṃ guhāgehagato ramissasi.
1139.
『『Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1140.
『『Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;
Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
1141.
『『Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
1142.
『『Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Viriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
1143.
『『Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
1144.
『『Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
1145.
『『Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
1146.
『『Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
Nanu saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
1147.
『『Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ;
Anākule tattha nage ramissaṃ, asaṃsayaṃ citta parā bhavissasi.
1148.
『『Ye tuyha chandena vasena vattino,
Narā ca nārī ca anubhonti yaṃ sukhaṃ;
Aviddasū māravasānuvattino,
Bhavābhinandī tava citta sāvakā』』ti.
Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā hi purisassa dutiyā nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti kāmabhavādibhedaṃ sabbampi bhavaṃ 『『hutvā abhāvaṭṭhena anicca』』nti vipassanto kadā nu viharissanti yojanā. Nidassanamattañcetaṃ, 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti vacanato (saṃ. ni. 3.15) itarampi lakkhaṇadvayaṃ vuttamevāti daṭṭhabbaṃ. Taṃ me idaṃ taṃ nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayañhettha saṅkhepattho – kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti.
Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ. Satthakacchinnaagghaphassavaṇṇabhinnaṃ paṭacīvaraṃ dhārentoti attho. Munīti pabbajito. Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsīsanāya abhāvena nirāso. Hantvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi.
Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandhapañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi 『『avijjāgatassa, bhikkhave, purisapuggalassa taṇhānugatassa ayameva kāyo bahiddhā nāmarūpa』』ntiādīsu kāyo vuccati. Maccujarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena vītabhayo, taṃ nu kadā bhavissatīti attho.
Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhāsaṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ vīriyapaggahitena saddhāhatthena gahetvā samucchinditvā 『『kadā nuhaṃ vase』』ti yaṃ parivitakkitaṃ, tampi kadā bhavissatīti yojanā.
Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti buddhapaccekabuddhaariyasāvakaisīnaṃ satthabhūtaṃ . Māraṃ sasenaṃ sahasā bhañjissanti kilesasenāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane, aparājitapallaṅketi attho.
Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya jitindriyehi buddhādīhi sādhūhi samāgamesu 『『kadā nu ahaṃ padhāniyoti diṭṭho bhaveyya』』nti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma.
Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasarīsapāti kīṭañceva sarīsapā ca. Na bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti sadatthasaṅkhātena atthena atthikaṃ.
Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni maggasamādhinā samāhitatto, sammāsatiyā satimā, ariyamaggapaññāya ahaṃ agacchaṃ paṭivijjhissaṃ adhigamissanti attho.
Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇena amite, aparicchinne apariññāteti attho. Phusitabbeti, phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe nīlādivasena anekabhedabhinne rūpe bherisaddādivasena, mūlarasādivasena, kakkhaḷamudutādivasena, sukhadukkhādivasena ca, anekabhedasaddādike cāti attho. Ādittatoti ekādasahi aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato. Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ.
Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu. Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci pasaṃsito.
Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipariyāpanne pañca khandhe . Amite ca dhammeti tato aññena indriyakkhandhena amite rūpadhamme. Tenāha – 『『ajjhattikāneva ca bāhirāni cā』』ti. Samaṃ tuleyyanti aniccādivasena ceva asārādiupamāvasena ca sabbaṃ samameva katvā tīreyyaṃ.
Isippayātamhipathe vajantanti buddhādīhi mahesīhi sammadeva payāte samathavipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena sacīvaraṃ pavane kadā nu ovassati, temetīti attano abbhokāsikabhāvaparivitakkitaṃ dasseti.
Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyanavasena dijassa, sikhāsambhavena sikhaṇḍino ca mayūrassa vane kadā pana girigabbhare rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā nibbānādhigamāya. Saṃcintayeti vuccamāne bhave aniccādito manasi kareyyaṃ vipasseyyanti attho.
Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā kadā nu patareyyanti yojanā. Pātālakhittaṃ baḷavāmukhañcāti pātāya alaṃ pariyattanti pātālaṃ, tadeva khittaṃ, pathaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojanasatikādibhedāni samuddassa antopathaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahāsamudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahāaggikkhandho tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati, tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā nipatati. Tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti attho.
Nāgova asaṅgacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā ayasaṅkhalikaṃ viddhaṃsetvā asaṅgacārī vanaṃ pavisitvā eko adutiyo hutvā attano rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto kāmacchandavaso ahutvā jhāne yuto payutto kāmaguṇesu chandaṃ sammadeva padāleyyaṃ chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ nu kadā bhavissati.
Iṇaṭṭovadaliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya, evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti.
Evaṃ pabbajjato pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te dassento 『『bahūni vassānī』』tiādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena agāramajjhe vāsena alaṃ pariyattameva teti, ambho citta, idaṃ tayā anekāni saṃvaccharāni ahaṃ amhi nanu yācito. Taṃ dāni maṃ pabbajitaṃ samānanti taṃ maṃ tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi, samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho.
Nanu ahaṃ, citta, tayāmhi yācitoti, ambho citta, ahaṃ tayā nanu yācito amhi āyācito maññe. Yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti adhippāyo. 『『Giribbaje』』tiādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti.
Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā ajjhupāgato. Athopi tvaṃ, citta, na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ nārādhessasīti attho.
Mameva etaṃ na hi tvaṃ paresanti etaṃ, citta, mameva tasmā tvaṃ paresaṃ na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanāsannāhakāle nati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā 『『idaṃ cittaṃ aññañca sabbaṃ tebhūmakasaṅkhāraṃ calaṃ anavaṭṭhita』』nti paññācakkhunā olokento gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā, citta, ananuvattanto nibbānaṃ pariyesanameva karomīti adhippāyo.
Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā.
Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkhamicchanti. Icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na aññathāti cittasseva niggahetabbataṃ dasseti.
Punapi cittaṃyeva niggahetuṃ mantento 『『mayūrakoñcābhirutamhī』』tiādimāha. Tattha mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso kāye nirapekkho jaha, etena pahitattataṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ, citta, pure niyuñjasīti evañhi tvaṃ, citta, maṃ pabbajjato pubbe sammāpaṭipattiyaṃ uyyojesīti attho.
Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni. Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni. Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammāsambuddhaovāde ṭhito.
Niyyānikanti vaṭṭadukkhato niyhānavahaṃ. Sabbadukkhakkhayogadhanti amatogadhaṃ nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ.
Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha, samucchinda. Idhevāti imasmiṃyeva attabhāve.
Aniccantiādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca aniccanti vā passa. Dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhiābādhanato ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāreuparundha cetasoti manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi nirodhehi.
Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena parūḷhalomatāya chinnabhinnakāsāya vatthatāya virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti 『『piṇḍolo vicarati pattapāṇī』』ti ariyehi kātabbaṃ abhisāpaṃ upagato. Vuttañhetaṃ – 『『abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇī』』ti (saṃ. ni. 3.80). Tenāha 『『kapālahatthova kulesu bhikkhasū』』ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi anuyuñjassu.
Susaṃvutattoti suṭṭhu kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti bhikkhācariyāya icchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya puṇṇamāya kulesu niccanavasāya pāsādikatāya candimā viya carāti yojanā.
Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova te mūlato chindituṃ icchati, citta, tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ pabbajjāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi.
Rūpābhāvato arūpā. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭasuttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati, tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ, idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti ce? Dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbānamevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ.
Tameva nibbānābhimukhabhāvaṃ dassento 『『nāhaṃ alakkhyā』』tiādimāha. Tattha nāhaṃ alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā.
Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīvahetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ. Kato ca te, citta, paṭissavo mayāti, 『『pabbajitakālato paṭṭhāya na tava vase vattāmi, mameva pana vase vattāmī』』ti, citta, mayā nanu paṭiññā katāti dasseti.
Appicchatā sappurisehi vaṇṇitāti 『『paccayesu sabbaso appicchā nāma sādhū』』ti buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo sabbassa dukkhassa vūpasamo nibbāpanaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ, citta, tadā niyuñjasi, 『『samma, tayā tesu guṇesu patiṭṭhātabba』』nti, citta, tvaṃ evaṃ tadā niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo.
Yamatthaṃ sandhāya 『『gacchasi pubbaciṇṇa』』nti vuttaṃ. Taṃ dassetuṃ 『『taṇhā avijjā cā』』tiādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnavapaṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati.
Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu ca. Vaco kataṃ mayāti, ambho citta, tava vacanaṃ mayā kataṃ. Karonto ca bahūsu jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā neva paribhavito. Tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya dukkhe cīraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati saṃsāradukkhe sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ.
Idāni 『『dukkhe ciraṃ saṃsaritaṃ tayā kate』』ti saṅkhepato vuttamatthaṃ uppattibhedena gatibhedena ca vitthārato dassento 『『tvaññevā』』tiādimāha. Tattha rājadasīti rājā asi, dakāro padasandhikaro, vessā ca suddā ca bhavāma ekadā taveva vāhasāti yojanā . Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ, citta, karosīti yojanā. Vāhasāti kāraṇabhāvena.
Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ.
Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nuna, yathā pubbe tvaṃ anantāsu jātīsu, citta, mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi, idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo. Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ viya mano dassento caraṇārahaṃ purisaṃ vañcetvā caragopakaṃ nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento. Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te, citta, virādhitaṃ mayāti, ambho citta, kiṃ nāma te mayā viraddhaṃ, taṃ kathehīti adhippāyo.
Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto yathāsukhaṃ dīgharattaṃ cārikaṃ acari. Ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti.
Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesakhandhalokaṃ ñāṇena adhiṭṭhahi. Kinti? Hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa thāvarassa abhāvato addhuvato sukhasārādīnaṃ abhāvato asārato. Pakkhanda maṃ, citta, jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ, citta, maṃ jinassa bhagavato sāsane pakkhandehi anuppavesehi. 『『Pakkhandima』』ntipi pāḷi, jinassa sāsane imaṃ lokaṃ ñāṇena pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento suduttarato mahantato saṃsāramahoghato maṃ tārehi.
Na te idaṃ, citta, yathā purāṇakanti, ambho citta, idaṃ attabhāvagehaṃ porāṇakaṃ viya tava na hotīti attho. Kasmā? Nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane. Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino, ekaṃsato samaṇāyeva hontīti attho.
Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo sītasamuddādayo, na sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti pathavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā. Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jātiādīhi rāgādīhi kilesehi upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi, tadabhāvato kuhiṃ gato, citta, sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti adhippāyo.
Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ, citta, kiṃ kāhisi, tato īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha 『『na te alaṃ, citta, vasānuvattako』』ti. Idāni tamevatthaṃ pākaṭataraṃ katvā dassento 『『na jātu bhastaṃ ubhatomukhaṃ chupe , dhiratthu pūraṃ navasotasandani』』nti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassā garahā hotu.
Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭṭhānācikkhaṇādinā sampahaṃsento 『『varāhaeṇeyyavigāḷhasevite』』tiādimāha. Tattha varāhaeṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite. Pabbhārakuṭṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā eva sundare atittimanohare. 『『Pakativasundhare』』ti vā pāṭho, pākatike bhūmipadeseti attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse sutheve vane. Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ upagato bhāvanāratiyā abhiramissasi.
Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti attho.
Vuṭṭhamhi deveti meghe adhippavuṭṭhe. Caturaṅgule tiṇeti teneva gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ tūlikasadisaṃ sayanaṃ me bhavissati.
Tathātu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ vase vatteti, ahampi, citta, taṃ tathā karissāmi, mayhaṃ vase vattemiyeva. Kathaṃ? Yaṃ labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti – yasmā idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjanahetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya atandito attano cittaṃ kammakkhamaṃ, kammayoggaṃ karoti, tathā ahampi, citta, taṃ kammakkhamaṃ, kammayoggaṃ mayhaṃ vase vattaṃ karissāmi . Yathā kiṃ? Biḷārabhastaṃva yathā sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ, kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ karissāmi.
Vīriyena taṃ mayha vasānayissanti, ambho citta, taṃ attano vīriyena bhāvanābalaṃ uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano vasaṃ āneti, tathevāti attho.
Tayā sudantena avaṭṭhitena hīti hīti nipātamattaṃ, citta, samathavipassanābhāvanāhi suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ paṭipannattā avaṭṭhitena tayā. Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti.
Ārammaṇetaṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāyarajjuyāti yathā hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ, citta, kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti taṃ tvaṃ, citta, mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi anissitaṃ bhavissasi.
Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā yena samudayena uppathagāmī, tassa kilesavissandanaṃ kilesavipphanditaṃ indriyasaṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā. Yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā. Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā, patiṭṭhapetvā. Yadā pana vipassanā ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti (mahāva. 16; saṃ. ni. 5.1081) nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi bhavissasīti attho.
Catubbipallāsavasaṃadhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ. Gāmaṇḍalaṃva parinesi, citta, manti, ambho citta, maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito parikaḍḍhasi. Nanu saṃyojanabandhanacchidanti saṃyojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, 『『tathārūpe mahānubhāve dūratova vajjesi, mādise pana tapassine yathāruci parinesī』』ti appasādalesena satthāraṃ pasaṃsati.
Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusaabbhamālininti evaṃ pāvusakāle samantato sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ ekaṃseneva tvaṃ, citta, parābhavissasi, saṃsārabyasanehi ṭhassasīti attho.
Ye tuyha chandena vasena vattinoti sabbe puthujjane cittasāmaññena gahetvā vadati. Tassattho – ye naranāriyo, ambho citta, tuyhaṃ chandena vasena ruciyā ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māravasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva abhinandanato, tava sāvakā anusiṭṭhikarā. Mayaṃ pana sammāsambuddhassa sāvakā, na tuyhaṃ vase anuvattāmāti.
Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānatthamevāti.
Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.
Paññāsanipātavaṇṇanā niṭṭhitā.
-
Saṭṭhinipāto
-
Mahāmoggallānattheragāthāvaṇṇanā
Saṭṭhinipāte āraññikātiādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkante satthārā – 『『moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo』』tiādinā (saṃ. ni. 2.235) saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanaṃ vaḍḍhetvā paṭipāṭiyā uparimaggattayaṃ upagantvā aggaphalakkhaṇe sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.375-397) –
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Vihāsi himavantamhi, devasaṅghapurakkhato.
『『Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;
Kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.
『『Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;
Sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.
『『Vajjamānesu tūresu, devā tūrāni vajjayuṃ;
Ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.
『『Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;
Āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.
『『Khīṇāsavasahassehi, parivuto lokanāyako;
Obhāsento disā sabbā, bhavanaṃ me upāgami.
『『Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
Sabhikkhusaṅghaṃ tappesiṃ, annapānenahaṃ tadā.
『『Anumodi mahāvīro, sayambhū aggapuggalo;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yo so saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;
Tena cittappasādena, devalokaṃ gamissati.
『『Sattasattatikkhattuñca, devarajjaṃ karissati;
Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
『『Pañcapaññāsakkhattuñca, cakkavattī bhavissati;
Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.
『『Aparimeyye ito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Nirayā so cavitvāna, manussattaṃ gamissati;
Kolito nāma nāmena, brahmabandhu bhavissati.
『『So pacchā pabbajitvāna, kusalamūlena codito;
Gotamassa bhagavato, dutiyo hessati sāvako.
『『Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Pāpamittopanissāya, kāmarāgavasaṃ gato;
Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.
『『Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;
Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.
『『Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.
『『Pavivekamanuyutto, samādhibhāvanārato;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.
『『Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;
Sāmaṇere upādāya, garucittaṃ karomahaṃ.
『『Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;
Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno tena tena guṇena attano sāvake etadagge ṭhapento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti (a. ni. 1.188, 190) iddhimantatāya etadagge ṭhapesi. Tena evaṃ satthārā etadagge ṭhapitena sāvakapāramiyā matthakaṃ pattena mahātherena taṃ taṃ nimittaṃ āgamma tattha tattha bhāsitā gāthā, tā saṅgītikāle dhammasaṅgāhakehi –
1149.
『『Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1150.
『『Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1151.
『『Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1152.
『『Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1153.
『『Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;
Dhiratthu pure duggandhe, paragatte mamāyase.
1154..
『『Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;
Bhikkhu parivajjayate taṃ, mīḷhañca yathā sucikāmo.
1156.
『『Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;
Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse.
1157.
『『Evametaṃ mahāvīra, yathā samaṇa bhāsasi;
Ettha ceke visīdanti, paṅkamhiva jaraggavo.
1158.
『『Ākāsamhi haliddiyā, yo maññetha rajetave;
Aññena vāpi raṅgena, vighātudayameva taṃ.
1159.
『『Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;
Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.
1160.
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1161.
『『Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
1162.
『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
1163.
『『Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
1164.
『『Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
1165.
『『Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.
1166.
『『Chinno pāso migavassa, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, socante migaluddake.
1167.
『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Anekākārasampanne, sāriputtamhi nibbute.
1168.
『『Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
1169.
『『Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;
Ye pañcakkhandhe passanti, parato no ca attato.
1170.
『『Ye ca passanti saṅkhāre, parato no ca attato;
Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.
1171.
『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje.
1172.
『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Bhavarāgappahānāya, sato bhikkhu paribbaje.
1173.
『『Codito bhāvitattena, sarīrantimadhārinā;
Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.
1174.
『『Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
Nibbānamadhigantabbaṃ, sabbaganthapamocanaṃ.
1175.
『『Ayañca daharo bhikkhu, ayamuttamaporiso;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.
1176.
『『Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;
Nagavivaragato jhāyati, putto appaṭimassa tādino.
1177.
『『Upasanto uparato, pantasenāsano muni;
Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.
1178.
『『Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;
Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.
1179.
『『Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;
Sottiyo vedasampanno, manussesu punappunaṃ.
1180.
『『Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;
Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
1181.
『『Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi;
Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.
1182.
『『Tādisaṃ bhikkhuṃ māsādi, māttānaṃ khaṇi brāhmaṇa;
Abhippasādehi manaṃ, arahantamhi tādine;
Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.
1183.
『『Neso passati saddhammaṃ, saṃsārena purakkhato;
Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.
1184.
『『Kimīva mīḷhasallitto, saṅkhāre adhimucchito;
Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.
1185.
『『Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;
Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.
1186.
『『Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;
Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.
- 『『Ete sambahulā devā, iddhimanto yasassino.
Dasa devasahassāni, sabbe brahmapurohitā;
Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.
1188.
『『Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.
1189.
『『Pūjito naradevena, uppanno maraṇābhibhū;
Puṇḍarīkaṃva toyena, saṅkhārenupalimpati.
1190.
『『Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;
Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.
1191.
『『Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā.
1192.
『『Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;
Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.
1193.
『『Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;
Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.
1194.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
1195.
『『Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
1196.
『『Kīdiso nirayo āsi, yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1197.
『『Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;
Īdiso nirayo āsi, yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1198.
『『Yo etamabhijānāti, bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1199.
『『Majjhesarasmiṃ tiṭṭhanti, vimānā kappaṭhāyino;
Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;
Accharā tattha naccanti, puthu nānattavaṇṇiyo.
1200.
『『Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1201.
『『Yo ve buddhena codito, bhikkhusaṅghassa pekkhato;
Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.
1202.
『『Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1203.
『『Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho, saṃvejesi ca devatā.
1204.
『『Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1205.
『『Yo vejayantapāsāde, sakkaṃ so paripucchati;
Api āvuso jānāsi, taṇhakkhayavimuttiyo;
Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.
1206.
『『Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1207.
『『Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito sabhaṃ;
Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.
1208.
『『Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;
Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
1209.
『『Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.
1210.
『『Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1211.
『『Yo mahāneruno kūṭaṃ, vimokkhena aphassayi;
Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.
1212.
『『Yo etamabhijānāti, bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1213.
『『Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmiti;
Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.
1214.
『『Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;
Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.
1215.
『『Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;
Kinnu maññasi pāpima, na me pāpaṃ vipaccati.
1216.
『『Karato te cīyate pāpaṃ, cirarattāya antaka;
Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.
1217.
『『Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;
Tato so dummano yakkho, tatthevantaradhāyathā』』ti. –
Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
Iminā anukkamena ekaccaṃ saṅgahaṃ āropetvā ṭhapitā.
Tattha 『『āraññikā』』tiādikā catasso gāthā bhikkhūnaṃ ovādadānavasena bhāsitā. Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā āraññakadhutaṅgasamādānena āraññikā. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātikā, ghare ghare laddhapiṇḍapātena yāpanakā. Uñchāpattāgateratāti uñchācariyāya patte āgate pattapariyāpanne ratā, teneva abhiratā santuṭṭhā. Dālemu maccuno senanti attānaṃ anatthajanane sahāyabhāvūpagamanato maccurājassa senābhūtaṃ kilesavāhiniṃ samucchindema. Ajjhattaṃ susamāhitāti gocarajjhattesu suṭṭhu samāhitā hutvā, etenassa padālanupāyamāha.
Dhunāmāti niddhunāma viddhaṃsema.
Sātatikāti sātaccakārino bhāvanāya satatapavattavīriyā.
『『Aṭṭhikaṅkalakuṭike』』tiādikā catasso gāthā attānaṃ palobhetuṃ upagatāya gaṇikāya ovādavasena abhāsi. Tattha aṭṭhikaṅkalakuṭiketi aṭṭhisaṅkhalikāmayakuṭike. Nhārupasibbiteti navahi nhārusatehi samantato sibbite. Araññe kuṭiyo dārudaṇḍe ussāpetvā valliādīhi bandhitvā kariyanti, tvaṃ pana paramajegucchena aṭṭhikaṅkalena paramajeguccheheva nhārūhi bandhitvā katā, ativiya jegucchā paṭikkūlā cāti dasseti. Dhiratthu pūre duggandheti kesalomādino nānappakārassa asucino pūre paripuṇṇe, tato eva duggandhe dhiratthu tava dhīkāro hotu. Paragatte mamāyaseti idañca te duggandhassa upari phoṭasamuṭṭhānaṃ parissayaṃ evaṃ asuciduggandhaṃ jegucchaṃ paṭikkūlasamādānaṃ tādise eva aññasmiṃ padese soṇasiṅgālakimikulādīnaṃ gattabhūte kaḷevare mamattaṃ karosi.
Gūthabhasteti gūthabharitabhastasadise. Taconaddheti tacena onaddhe chavimattapaṭicchāditakibbise. Uragaṇḍipisācinīti ure ṭhitagaṇḍadvayavatī bhayānakabhāvato anatthāvahato ca pisācasadisī. Yāni sandanti sabbadāti yāni nava sotāni, nava vaṇamukhāni sabbadā rattindivaṃ sandanti, savanti, asuciṃ paggharanti.
Paribandhanti sammāpaṭipattiparibandhabhūtaṃ. Bhikkhūti saṃsāre bhayaṃ ikkhanto bhinnakileso vā dūrato parivajjayateti mamattaṃ na karoti. Mīḷhañca yathā sucikāmoti ca-iti nipātamattaṃ. Yathā sucijātiko sucimeva icchanto sasīsaṃ nhāto mīḷhaṃ disvā dūratova parivajjesi, evamevaṃ bhikkhūti attho.
Evañce taṃ jano jaññā, yathā jānāmi taṃ ahanti evaṃ sarīrasaññitaṃ asucipuñjaṃ yathā ahaṃ yathābhūtaṃ jānāmi, evameva mahājano jāneyya, taṃ ārakā dūratova parivajjeyya. Gūthaṭṭhānaṃvapāvuseti pāvusakāle kilinnāsuciṃ nirantaraṃ gūthaṭṭhānaṃ viya sucijātiko. Yasmā pana taṃ yathābhūtaṃ na jānāti, tasmā tattha nimuggo sīsaṃ na ukkhipatīti adhippāyo.
Evaṃ therena sarīre dose vibhāvite sā gaṇikā lajjāvanatamukhā there gāravaṃ paccupaṭṭhapetvā 『『evametaṃ mahāvīrā』』ti gāthaṃ vatvā theraṃ vanditvā aṭṭhāsi. Tattha ettha ceketi evaṃ pākaṭapaṭikkūlasabhāvepi etasmiṃ kāye ekacce sattā āsattibalavatāya visīdanti visādaṃ āpajjanti. Paṅkamhiva jaraggavo mahākaddamakucchiyaṃ sampatitadubbalabalibaddo viya byasanameva pāpuṇantīti attho.
Puna taṃ thero mādise evarūpā paṭipatti niratthakā vighātāvahā evāti dassento 『『ākāsamhī』』tiādinā gāthādvayamāha. Tassattho – yo puggalo haliddiyā aññena vā raṅgajātena ākāsaṃ rañjituṃ maññeyya, tassa taṃ kammaṃ vighātudayaṃ cittavighātāvahameva siyā, yathā taṃ avisaye yogo.
Tadākāsasamaṃ cittanti tayidaṃ mama cittaṃ ākāsasamaṃ katthaci alaggabhāvena ajjhattaṃ suṭṭhu samāhitaṃ, tasmā mā pāpacitte āsādīti kāmesu nimuggatāya lāmakacitte nihīnacitte mādise mā āsādehi. Aggikhandhaṃva pakkhimāti pakkhimā salabho aggikkhandhaṃ āsādento anatthameva pāpuṇāti, evaṃ sampadamidaṃ tuyhanti dasseti.
Passa cittakatantiādikā satta gāthā tameva gaṇikaṃ disvā vipallattacittānaṃ bhikkhūnaṃ ovādadānavasena vuttā. Taṃ sutvā sā gaṇikā maṅkubhūtā āgatamaggeneva palātā.
Tadāsītiādikā catasso gāthā āyasmato sāriputtattherassa parinibbānaṃ ārabbha vuttā. Tattha anekākārasampanneti anekehi sīlasaṃvarādippakārehi paripuṇṇe.
Sukhumaṃ te paṭivijjhantīti te yogino atisukhumaṃ paṭivijjhanti nāma. Yathā kiṃ? Vālaggaṃ usunā yathā yathā satadhābhinnassa vālassa ekaṃ aṃsu aggaṃ rattandhakāratimisāya vijjullatobhāsena vijjhantā viyāti attho. Ke pana teti āha 『『ye pañcakkhandhe passanti, parato no ca attato』』ti. Tattha paratoti anattato. Tassa attaggāhapaṭikkhepadassanañhetaṃ. Tenāha 『『no ca attato』』ti. Etena anattato abhivuṭṭhitassa ariyamaggassa vasena dukkhasacce pariññābhisamayaṃ āha, tadavinābhāvato pana itaresampi abhisamayānaṃ suppaṭivijjhatā vuttā eva hotīti daṭṭhabbaṃ. Keci pana 『『anatthakārakato pare nāma pañcupādānakkhandhāti 『parato passantī』ti iminā visesato sabbopi sammadeva vutto』』ti vadanti. Paccabyādhiṃsūti paṭivijjhiṃsu.
Sattiyāviya omaṭṭhoti paṭhamagāthā tissattheraṃ ārabbha vuttā, dutiyā vaḍḍhamānattheraṃ. Tā heṭṭhā vuttatthāva.
Coditobhāvitattenāti gāthā pāsādakampanasuttantaṃ ārabbha vuttā. Tattha bhāvitattena sarīrantimadhārināti bhagavantaṃ sandhāya vadati.
Nayidaṃ sithilamārabbhātiādikā dve gāthā hīnavīriyaṃ vedanāmakaṃ daharabhikkhuṃ ārabbha vuttā. Tattha sithilamārabbhāti sithilaṃ katvā vīriyaṃ akatvā. Appena thāmasāti appakena vīriyabalena nayidaṃ nibbānaṃ adhigantabbaṃ, mahanteneva pana catubbidhasammappadhānavīriyena pattabbanti attho.
Vivaramanupabhantītiādikā dve gāthā attano vivekabhāvaṃ ārabbha vuttā. Tattha brahmunā abhivanditoti mahābrahmunā sadevakena lokena ca abhimukhena hutvā thomito namassito ca.
Upasantaṃ uparatantiādikā pañca gāthā rājagahaṃ piṇḍāya pavisantaṃ mahākassapattheraṃ disvā 『『kāḷakaṇṇī mayā diṭṭhā』』ti oloketvā ṭhitaṃ sāriputtattherassa bhāgineyyaṃ micchādiṭṭhibrāhmaṇaṃ disvā tassa anukampāya 『『ayaṃ brāhmaṇo mā nassī』』ti ariyūpavādapaṭighātatthaṃ 『『theraṃ vandāhī』』ti taṃ uyyojentena vuttā. Tattha jātisataṃ gaccheti jātīnaṃ sataṃ upagaccheyya. Sottiyoti sottiyajātiko. Vedasampannoti ñāṇasampanno. Etassāti therassa. Ayañhettha saṅkhepattho – yo puggalo uditoditā asambhinnā satabrāhmaṇajātiyo anupaṭipāṭiyā uppajjanavasena upagaccheyya, tattha ca brāhmaṇānaṃ vijjāsu nipphattiṃ gato tiṇṇaṃ vedānaṃ pāragū siyā brāhmaṇavattañca pūrento, tassetaṃ vijjādianuṭṭhānaṃ etassa mahākassapattherassa vandanāya vandanāmayapuññassa soḷasiṃ kalaṃ nāgghati, vandanāmayapuññameva tato mahantataranti.
Aṭṭhavimokkhānīti rūpajjhānādike aṭṭha vimokkhe. Bhāvanāvasena hi laddhāni rūpajjhānāni paccanīkadhammehi suṭṭhu vimuttataṃ abhirativasena ārammaṇe nirāsaṅgañca pavattiṃ upādāya 『『vimokkhānī』』ti vuccanti. Nirodhasamāpatti pana paccanīkadhammehi vimuttattā eva. Idha pana jhānameva veditabbaṃ. Anulomaṃpaṭilomanti paṭhamajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā anulomaṃ, nevasaññānāsaññāyatanato paṭṭhāya yāva paṭhamajjhānā paṭilomaṃ. Purebhattanti bhattakiccato pureyeva. Aphassayīti anekākāravokārā samāpattiyo samāpajji. Tato piṇḍāya gacchatīti tato samāpattito vuṭṭhāya, tato vā samāpattisamāpajjitato pacchā idāni piṇḍāya gacchatīti tadahu pavattaṃ therassa paṭipattiṃ sandhāya vadati. Thero pana divase divase tatheva paṭipajjati.
Tādisaṃbhikkhuṃ māsādīti yādisassa guṇā ekadesena vuttā, tādisaṃ tathārūpaṃ buddhānubuddhaṃ mahākhīṇāsavaṃ bhikkhuṃ mā āsādehi. Māttānaṃ khaṇi brāhmaṇāti āsādanena ca, brāhmaṇa, mā attānaṃ khaṇi, ariyūpavādena attano kusaladhammaṃ vā ummulehi. Abhippasādehi mananti 『『sādhurūpo vata ayaṃ samaṇo』』ti attano cittaṃ pasādehi. Mā te vijaṭi matthakanti tava matthakaṃ tasmiṃ katena aparādhena sattadhā mā phali. Tasmā tassa paṭikāratthaṃ khippameva pañjaliko vandāti. Brāhmaṇo taṃ sutvā bhīto saṃviggo lomahaṭṭhajāto tāvadeva theraṃ khamāpesi.
Neso passatītiādikā dve gāthā poṭṭhilaṃ nāma bhikkhuṃ sammā apaṭipajjantaṃ micchājīvakataṃ disvā codanāvasena vuttā. Tattha neso passati saddhammanti eso poṭṭhilo bhikkhu sataṃ buddhādīnaṃ dhammaṃ maggaphalanibbānaṃ na passati. Kasmā? Saṃsārena purakkhato saṃsārabandhanaavijjādinā purakkhato apāyesu nibbattanato adhogamaṃ heṭṭhāgāmiṃ māyāsāṭheyyānugatattā jimhapathaṃ micchāmaggabhāvato kummaggabhūtaṃ micchājīvaṃ anudhāvati anuparivattati.
Kimīva mīḷhasallittoti gūthakimī viya mīḷhena samantato litto kilesāsucivimissite saṅkhāre adhimucchito ajjhāpanno. Pagāḷho lābhasakkāreti lābhe ca sakkāre ca taṇhāvasena pakārato gāḷho ogāḷho. Tuccho gacchati poṭṭhiloti adhisīlasikkhābhāvato tuccho asāro hutvā poṭṭhilo bhikkhu gacchati pavattati.
Imañcapassātiādikā dve gāthā āyasmantaṃ sāriputtaṃ pasaṃsantena vuttā. Tattha imañca passāti āyasmantaṃ sāriputtattheraṃ disvā pasannamānaso attano cittaṃ ālapati. Sudassananti asekkhānaṃ sīlakkhandhānañceva pāripūriyā sāvakapāramīñāṇassa ca pāripūriyā sundaradassanaṃ. Vimuttaṃ ubhatobhāgeti ubhatobhāgato vimuttattā ubhatobhāgavimuttaṃ ubhatobhāgeti arūpasamāpattiyā rūpakāyato, maggena nāmakāyato, yathārahaṃ tehiyeva vikkhambhanasamucchedabhāgehi vimuttanti attho. Sabbaso rāgasallādīnaṃ abhāvena visallaṃ kāmādiyogānaṃ sammadeva khīṇattā khīṇasaṃyogaṃ suparisuddhassa vijjāttayassa adhigatattā tevijjaṃ maccurājassa bhañjitattā maccuhāyinaṃ passāti yojanā.
Ete sambahulātiādikā gāthā āyasmatā sāriputtattherena mahāmoggallānattheraṃ pasaṃsantena vuttā. Tattha pūjito naradevenāti narehi ca devehi ca paramāya pūjāya pūjito. Uppanno maraṇābhibhūti loke uppanno hutvā maraṇaṃ abhibhavitvā ṭhito. Atha vā pūjito naradevena sammāsambuddhena kāraṇabhūtena ariyāya jātiyā uppanno. Sammāsambuddho hi paṭhamaṃ kammunā naro manusso hutvā pacchāpi ariyāya jātiyā uttamo devo devātidevo ahosi, tasmā 『『naradevo』』ti vuccati. Pūjito naradevena bhagavatā pasaṃsāvasena uppanno maraṇābhibhūte loke uppanno hutvā maraṇābhibhū maccuhāyī. Puṇḍarīkaṃva toyena udakena puṇḍarīkaṃ viya saṅkhāragate taṇhādiṭṭhilepena na upalimpati, katthacipi anissitoti attho.
Yassāti yena. Muhutteti khaṇamatte kāle. Sahassadhāti sahassapakāro. Lokoti okāsaloko. Ayañhettha attho – yena mahiddhikena āyasmatā mahāmoggallānena sahassilokadhātu khaṇeneva sammadeva vidito, paccakkhato ñāto sabrahmakappo mahābrahmasadiso āvajjanādivasībhāvappattiyā iddhisampadāya cutūpapāte ca vasī. Kāle passatīti tadanurūpe kāle dibbena cakkhunā devatā passatīti.
Sāriputtovātiādikā gāthā āyasmatā mahāmoggallānena attano guṇe pakāsentena vuttā. Tattha sāriputtovāti gāthāya ayaṃ saṅkhepattho – paññāya paññāsampadāya, sīlena sīlasampattiyā, upasamena kilesavūpasamena, yo bhikkhu pāraṅgato pāraṃ pariyantaṃ ukkaṃsaṃ gato so sāriputto sāvakehi paññādīhi guṇehi paramukkaṃsagato. Paññāya sīlena hi paramukkaṃsagato. Etāvaparamo siyā etaparamo eva, natthi tato uttarīti. Imaṃ pana thero yathā sāriputto paññāya uttamo, tathā ahaṃ samādhinā uttamoti dīpetuṃ avoca. Tenevāha 『『koṭisatasahassassā』』tiādi.
Tattha khaṇena nimmineti khaṇeneva koṭisatasahassaattabhāvaṃ nimmineyya nimmituṃ samattho. Tassa nimminane na mayhaṃ bhāro atthi. Vikubbanāsu kusalo, vasībhūtomhi iddhiyāti na kevalaṃ manomayavikubbanāsu eva, sabbāyapi iddhiyā vasībhāvappatto amhi.
Samādhivijjāvasipāramīgatoti savitakkasavicārādisamādhīsu ceva pubbenivāsañāṇādivijjāsu ca vasībhāvena pāramiṃ koṭiṃ patto asi. Tassa taṇhānissayādirahitassa satthu sāsane yathāvuttehi guṇehi ukkaṃsagato. Dhitisampannatāya dhīro, moggallānagotto moggallāno, suṭṭhu ṭhapitaindriyatāya samāhitindriyo, yathā hatthināgo pūtilatābandhanaṃ sukheneva chindati, evaṃ sakalaṃ kilesabandhanaṃ samucchindi evāti.
Kīdisonirayo āsītiādayo gāthā koṭṭhaṃ anupavisitvā nikkhamitvā ṭhitamāraṃ tajjentena therena vuttā. Tattha kīdisoti kiṃpakāro. Yattha dussīti yasmiṃ niraye 『『dussī』』ti evaṃnāmo māro. Apaccathāti nirayagginā apacci. Vidhuraṃ sāvakanti vidhuraṃ nāma kakusandhassa bhagavato aggasāvakaṃ. Āsajjāti ghaṭṭayitvā bādhitvā. Kakusandhañca brāhmaṇanti kakusandhañca sammāsambuddhaṃ āsajjāti attho. Bhagavantaṃ uddissa kumāraṃ āvisitvā mārena khittā sakkharā therassa sīse pati.
Sataṃ āsi ayosaṅkūti tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, dussīmārassāpi tādisova ahosi. Atha nirayapālā tālakkhandhappamāṇānaṃ ayosūlānaṃ ādittānaṃ sampajjalitānaṃ sajotibhūtānaṃ satameva gahetvā 『『imasmiṃva te ṭhāne ṭhitena hadayena cintetvā pāpaṃ kata』』nti sudhādoṇiyaṃ sudhaṃ koṭṭentā viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā, paṇṇāsa janā sīsābhimukhā koṭṭentā gacchanti, evaṃ gacchantā ca pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ upagacchanti, taṃ sandhāya vuttaṃ 『『sataṃ āsi ayosaṅkū』』ti. Sabbe paccattavedanāti sayameva pāṭiyekkavedanājanakā. Sā kira vedanā mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vuṭṭhānavedanā dukkhatarā. Īdiso nirayo āsīti imasmiṃ ṭhāne devadūtasuttena (a. ni. 3.36; ma. ni. 3.261) nirayo dīpetabbo.
Yo etamabhijānātīti yo mahābhiñño etaṃ kammaphalañca hatthatale ṭhapitaāmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Bhikkhu buddhassa sāvakoti bhinnakileso bhikkhu sammāsambuddhassa sāvako. Kaṇha, dukkhaṃ nigacchasīti ekantakāḷakehi pāpadhammehi samannāgatattā, kaṇha māra, dukkhaṃ vindissasi.
Majjhesarasminti mahāsamuddassa majjhe kira udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti. Tenāha 『『vimānā kappaṭhāyino』』ti. Tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikhandho viya ca etesaṃ acciyo jotanti, tena te ativiya pabhassarā pabhāsampannā honti. Tenāha 『『veḷuriyavaṇṇā rucirā, accimanto pabhassarā』』ti. Puthunānattavaṇṇiyoti nīlādivasena nānattavaṇṇā bahū accharā tattha tesu vimānesu naccanti.
Yo etamabhijānātīti yo etaṃ vimānaṃ vatthuṃ paccakkhaṃ katvā jānāti. Ayañhi attho vimānapetavatthūhi dīpetabbo.
Buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ pādaṅguṭṭhena kampayīti (ma. ni. 1.513) pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi – 『『passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte』』ti. Taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya 『『pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū』』ti adhiṭṭhāya pāsādamatthake thūpikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparena passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ deseti. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.
Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā 『『vejayanto』』ti laddhanāmo pāsādo, taṃ sandhāyāha 『『vejayantapāsāda』』nti. Tampi hi ayaṃ thero pādaṅguṭṭhena kampesi. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjeti. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi – 『『ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīraṃ nibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kinnu kho jānitvā gato, udāhu ajānitvā? Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyya』』nti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ –
『『Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho, saṃvejesi ca devatā』』ti. (ma. ni. 1.513)
Ayaṃ panattho cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva.
Sakkaṃ so paripucchatīti yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha 『『api, āvuso, jānāsi, taṇhakkhayavimuttiyo』』ti. Tassa sakko viyākāsīti idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha 『『pañhaṃ puṭṭho yathātatha』』nti. Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ so moggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Api, āvuso, jānāsīti, āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti yathā taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchi. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.
Brahmānanti mahābrahmānaṃ. Sudhammāyaṃ ṭhito sabhanti sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane, sudhammasabhāvirahito devaloko nāma natthi. Ajjāpi tyāvuso, sā diṭṭhi, yā te diṭṭhi pure ahūti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃ, brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato obhāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa – 『『atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā』』ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjitvā sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu, taṃ sandhāya codento 『『ajjāpi tyāvuso, sā diṭṭhī』』ti gāthamāha. Ayaṃ panattho bakabrahmasuttena dīpetabbo. Vuttañhetaṃ (saṃ. ni. 1.176) –
『『Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
『『Atha kho āyasmato mahāmoggallānassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato mahākassapassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato mahākappinassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno. Uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato anuruddhassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi –
『『Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ, brahmaloke pabhassaranti.
『『Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;
Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato』』ti.
『『Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso…pe… evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – 『ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi 『atthi nu kho mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho』』』ti. 『『Evaṃ, mārisā』』ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho』』ti. Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi –
『『Tevijjā iddhipattā ca, cetopariyāyakovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakā』』ti.
『『Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca – āyasmā, mārisa mahāmoggallāno evamāha –
『『Tevijjā iddhipattā ca, cetopariyāyakovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakā』』ti.
『『Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandī』』ti.
Idaṃ sandhāya vuttaṃ 『『ayaṃ panattho bakabrahmasuttena dīpetabbo』』ti.
Mahāneruno kūṭanti kūṭasīsena sakalameva sinerupabbatarājaṃ vadati. Vimokkhena aphassayīti jhānavimokkhanissayena abhiññāṇena phassayīti adhippāyo. Vananti jambudīpaṃ. So hi vanabahulatāya 『『vana』』nti vutto. Tenāha 『『jambusaṇḍassa issaro』』ti. Pubbavidehānanti pubbavidehaṭṭhānaṃ, pubbavidehanti attho. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca manussā. Te hi gehābhāvato 『『bhūmisayā』』ti vuttā. Tepi sabbe aphassayīti sambandho. Ayaṃ panattho nandopanandadamanena (visuddhi. 2.396 nandopanandanāgadamanakathā) dīpetabbo –
『『Ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā 『sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā』ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā 『ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī』ti āvajjento saraṇagamanassa upanissayaṃ disvā 『ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā』ti āvajjento mahāmoggallānattheraṃ addasa.
『『Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi – 『ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi tathāgato devacārikaṃ gacchatī』ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaṃ annapānavidhiṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.
『『Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『ime hi nāma muṇḍakā samaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī』ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena paṭiggahetvā adassanaṃ gamesi.
『『Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – 『pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa upari dhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi…pe… na vejayantassa pāsādassa upari dhajaṃ passāmī』ti? Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhitoti. 『Damemi naṃ, bhante』ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni.
『『Avasāne mahāmoggallānatthero 『ahaṃ, bhante, damemi na』nti āha. 『Damehi, moggallānā』ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇassa matthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Thero 『na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī』ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati. Therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali. Theropi 『na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī』ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājaṃ bādhati. Nāgarājā 『ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā』ti cintetvā, 『bho, tuvaṃ kosī』ti paṭipucchi. Ahaṃ kho, nanda, moggallānoti. Bhante, attano bhikkhubhāvena tiṭṭhāhī』』ti.
『『Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari. Thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā 『moggallāna, manasi karohi mahiddhiko nāgo』ti āha. Thero 『mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi dameyya』nti āha.
『『Nāgarājā cintesi – 『pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhāntare pakkhipitvā saṅkhādissāmī』ti cintetvā 『nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā』ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā 『ayaṃ so』ti disvā nāsavātaṃ vissajji. Thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. 『Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ nāsakkhissantī』ti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.
『『Nāgarājā 『ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhiṃ, mahiddhiko so samaṇo』ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ nimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā, 『bhante, tumhākaṃ saraṇaṃ gacchāmī』ti vadanto therassa pāde vandi. Thero 『satthā, nando āgato, ehi tvaṃ, gamissāmā』ti nāgarājānaṃ dametvā nibbisaṃ katvā, gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā 『bhante, tumhākaṃ saraṇaṃ gacchāmī』ti āha. Bhagavā 『sukhī hohi, nāgarājā』ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.
『『Anāthapiṇḍiko 『kiṃ, bhante, atidivā āgatatthā』ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana, bhante, jayo, kassa parājayoti? Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko 『adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃ therassa sakkāraṃ karissāmī』ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ – 『nandopanandadamanena dīpetabbo』』』ti.
Yo etamabhijānātīti etaṃ yathāvuttaṃ vimokkhaṃ phusanakaraṇavasena jānāti.
Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti evaṃ na aggi abhisaṃceteti, nāpi ḍahanāya payogaṃ parakkamaṃ karoti, bālo eva pana 『『ayaṃ mandāgatī』』ti anijalantaṃ viya jalitaṃ aggiṃ āsajja naṃ paḍayhati, evameva, māra, na mayaṃ ḍahitukāmā, bādhetukāmā, tvaññeva pana tathā āgamanādiatthena tathāgataṃ aggikhandhasadisaṃ ariyasāvakaṃ āsajja attānaṃ ḍahissasi, ḍahadukkhato na muñcissasi.
Apuññaṃ pasavīti apuññaṃ paṭilabhati. Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati, kiṃ nu, māra, evaṃ maññasi nayidamatthi.
Karoto te cīyate pāpanti ekaṃsena karontassa te pāpaṃ cirarattāya cirakālaṃ anatthāya dukkhāya upacīyati. Māra, nibbinda buddhamhāti catusaccabuddhato buddhasāvakato nibbinda nibbijja parato kammaṃ. Āsaṃ mākāsi bhikkhusūti 『『bhikkhū virodhemi vihesemī』』ti etaṃ āsaṃ mākāsi.
Itīti evaṃ. Māraṃ atajjesīti, 『『māra, nibbinda…pe… bhikkhusū』』ti āyasmā mahāmoggallāno. Bhesakaḷāvaneti evaṃnāmake araññe. Tatoti tajjanahetu. So dummano yakkhoti so māro domanassiko hutvā tattheva tasmiṃyeva ṭhāne antaradhāyi, adassanaṃ agamāsi. Ayañca gāthā dhammasaṅgāyanakāle ṭhapitā. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.
Evamayaṃ mahāthero māraṃ tajjetvā devacārikānarakacārikādivasena aññehi sāvakehi asādhāraṇaṃ sattūpakāraṃ katvā āyupariyosāne parinibbāyi. Parinibbāyanto ca anomadassissa bhagavato pādamūle paṇidhānaṃ katvā tato paṭṭhāya tattha tattha bhave uḷārāni puññāni katvā sāvakapāramiyā matthake ṭhitopi antarā katassa pāpakammassa vasena uṭṭhitāya kammapilotikāya titthiyehi uyyojitehi corehi bādhito anappakaṃ sarīrakhedaṃ katvā parinibbāyi. Tena vuttaṃ apadāne (apa. thera 1.1.375, 380-397) –
『『Anomadassī bhagavā, lokajeṭṭho narāsabho;
Vihāsi himavantamhi, devasaṅghapurakkhato.
『『Bhagavā tato otaritvā, vicari cārikaṃ jino;
Sattakāyaṃ anuggaṇhanto, bārāṇasiṃ upāgami.
『『Khīṇāsavasahassehi, parivuto lokanāyako;
Obhāsento disā sabbā, virocittha mahāmuni.
『『Tadāhaṃ gahapati hutvā, saradena mahiddhinā;
Uyyojito sahāyena, satthāraṃ upasaṅkamiṃ.
『『Upasaṅkamitvāna sambuddhaṃ, nimantetvā tathāgataṃ;
Attano bhavanaṃ nesi, mānayanto mahāmuniṃ.
『『Upaṭṭhitaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
Sabhikkhusaṅghaṃ tappemi, annapānenahaṃ tadā.
『『Anumodi mahāvīro, sayambhū aggapuggalo;
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
『『Yaṃ so saṅghamapūjesi, buddhañca lokanāyakaṃ;
Tena cittappasādena, devalokaṃ gamissati.
『『Sattasattatikkhattuñca, devarajjaṃ karissati;
Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
『『Pañcapaññāsakkhattuñca, cakkavattī bhavissati;
Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.
『『Aparimeyye ito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Nirayā so cavitvāna, manussattaṃ gamissati;
Kolito nāma nāmena, brahmabandhu bhavissati.
『『So pacchā pabbajitvāna, kusalamūlena codito;
Gotamassa bhagavato, dutiyo hessati sāvako.
『『Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;
Sabbāsave pariññāya, nibbāyissatināsavo.
『『Pāpamittopanissāya, kāmarāgavasaṃ gato;
Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.
『『Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;
Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.
『『Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.
『『Pavivekamanuyutto, samādhibhāvanārato;
Sabbāsave pariññāya, viharāmi anāsavo.
『『Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.
『『Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;
Sāmaṇere upādāya, garucittaṃ karomahaṃ.
『『Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;
Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana』』nti.
Mahāmoggallānattheragāthāvaṇṇanā niṭṭhitā.
Saṭṭhinipātavaṇṇanā niṭṭhitā.
-
Mahānipāto
-
Vaṅgīsattheragāthāvaṇṇanā
Sattatinipāte nikkhantaṃ vata maṃ santantiādikā āyasmato vaṅgīsattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto, purimanayeneva vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā – 『『ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya』』nti patthanaṃ katvā, satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā vaṅgīsoti laddhanāmo tayo bede uggaṇhanto ācariyaṃ ārādhetvā, chavasīsamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā 『『ayaṃ satto asukayoniyaṃ nibbatto』』ti jānāti.
Brāhmaṇā 『『ayaṃ amhākaṃ jīvitamaggo』』ti ñatvā vaṅgīsaṃ gahetvā paṭicchannayāne nisīdāpetvā gāmanigamarājadhāniyo vicaranti. Vaṅgīsopi tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā 『『ayaṃ satto asukayoniyaṃ nibbatto』』ti vatvā mahājanassa kaṅkhacchedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhatīti. Brāhmaṇā vaṅgīsamādāya yathāruciṃ vicaritvā puna sāvatthiṃ agamaṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā 『『samaṇo gotamo māyāya taṃ āvaṭṭessatī』』ti paṭikkhipiṃsu. Vaṅgīso tesaṃ vacanaṃ anādiyitvā satthu santikaṃ gantvā madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi.
Taṃ satthā pucchi – 『『vaṅgīsa, kiñci sippaṃ jānāsī』』ti? 『『Āma, bho gotama, chavasīsamantaṃ nāma jānāmi. Tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī』』ti. Satthā tassa ekaṃ niraye nibbattassa sīsaṃ dassesi, ekaṃ manussesu , ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ dassesi. So paṭhamaṃ sīsaṃ ākoṭetvā, 『『bho gotama, ayaṃ satto niraye nibbatto』』ti āha. 『『Sādhu, vaṅgīsa, suṭṭhu tayā diṭṭhaṃ. Ayaṃ satto kuhiṃ nibbatto』』ti pucchi. 『『Manussaloke』』ti. 『『Ayaṃ kuhi』』nti? 『『Devaloke』』ti tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā 『『na sakkosi vaṅgīsā』』ti pucchi. 『『Upaparikkhāmi tāvā』』ti punappunaṃ parivattetvā ākoṭentopi bāhirakamantena khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Atha naṃ satthā – 『『kilamasi, vaṅgīsā』』ti āha. 『『Āma, bho gotama, imassa uppannaṭṭhānaṃ jānituṃ na sakkomi, sace tumhe jānātha, kathethā』』ti. 『『Vaṅgīsa, ahaṃ etampi jānāmi, ito uttaritarampi jānāmī』』ti vatvā –
『『Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
『『Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 419-420; su. ni. 648-649) –
Imā dve gāthā abhāsi. Vaṅgīso 『『tena hi, bho gotama, taṃ vijjaṃ me dethā』』ti apacitiṃ dassetvā satthu santike nisīdi. Satthā 『『amhehi samānaliṅgassa demā』』ti āha. Vaṅgīso 『『yaṃkiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī』』ti brāhmaṇe āha – 『『tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena bhaddakameva bhavissatī』』ti mantatthāya satthusantikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi – 『『nigrodhakappa, imaṃ pabbājehī』』ti. So satthu āṇāya taṃ pabbājesi. Athassa satthā 『『mantaparivāraṃ tāva uggaṇhāhī』』ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākāraṃ sajjhāyantova vipassanaṃ paṭṭhapesi. Brāhmaṇā vaṅgīsaṃ upasaṅkamitvā 『『kiṃ, bho vaṅgīsa, samaṇasma gotamassa santike sippaṃ sikkhita』』nti pucchiṃsu. 『『Kiṃ sippasikkhanena, gacchatha tumhe, na mayhaṃ tumhehi kattabbakicca』』nti. Brāhmaṇā 『『tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya āvaṭṭito, kiṃ mayaṃ tava santike karissāmā』』ti āgatamaggeneva pakkamiṃsu. Vaṅgīsatthero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.55.96-142) –
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Ito satasahassamhi, kappe uppajji nāyako.
『『Yathāpi sāgare ūmi, gagane viya tārakā;
Evaṃ pāvacanaṃ tassa, arahantehi cittitaṃ.
『『Sadevāsuranāgehi, manujehi purakkhato;
Samaṇabrāhmaṇākiṇṇe, janamajjhe jinuttamo.
『『Pabhāhi anurañjanto, loke lokantagū jino;
Vacanena vibodhento, veneyyapadumāni so.
『『Vesārajjehi sampanno, catūhi purisuttamo;
Pahīnabhayasārajjo, khemappatto visārado.
『『Āsabhaṃ pavaraṃ ṭhānaṃ, buddhabhūmiñca kevalaṃ;
Paṭijānāti lokaggo, natthi sañcodako kvaci.
『『Sīhanādamasambhītaṃ, nadato tassa tādino;
Devā naro vā brahmā vā, paṭivattā na vijjati.
『『Desento pavaraṃ dhammaṃ, santārento sadevakaṃ;
Dhammacakkaṃ pavatteti, parisāsu visārado.
『『Paṭibhānavataṃ aggaṃ, sāvakaṃ sādhusammataṃ;
Guṇaṃ bahuṃ pakittetvā, etadagge ṭhapesi taṃ.
『『Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo sādhusammato;
Sabbavedavidū jāto, vāgīso vādisūdano.
『『Upecca taṃ mahāvīraṃ, sutvāhaṃ dhammadesanaṃ;
Pītivaraṃ paṭilabhiṃ, sāvakassa guṇe rato.
『『Nimantetvāva sugataṃ, sasaṅghaṃ lokanandanaṃ;
Sattāhaṃ bhojayitvāhaṃ, dussehacchādayiṃ tadā.
『『Nipacca sirasā pāde, katokāso katañjalī;
Ekamantaṃ ṭhito haṭṭho, santhaviṃ jinamuttamaṃ.
『『Namo te vādimaddana, namo te isisattama;
Namo te sabbalokagga, namo te abhayaṃ kara.
『『Namo te māramathana, namo te diṭṭhisūdana;
Namo te santisukhada, namo te saraṇaṃ kara.
『『Anāthānaṃ bhavaṃ nātho, bhītānaṃ abhayappado;
Vissāmabhūmi santānaṃ, saraṇaṃ saraṇesinaṃ.
『『Evamādīhi sambuddhaṃ, santhavitvā mahāguṇaṃ;
Avocaṃ vādisūdassa, gatiṃ pappomi bhikkhuno.
『『Tadā avoca bhagavā, anantapaṭibhānavā;
Yo so buddhaṃ abhojesi, sattāhaṃ sahasāvakaṃ.
『『Guṇañca me pakittesi, pasanno sehi pāṇibhi;
Eso patthayate ṭhānaṃ, vādisūdassa bhikkhuno.
『『Anāgatamhi addhāne, lacchase taṃ manorathaṃ;
Devamānusasampattiṃ, anubhotvā anappakaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Vaṅgīso nāma nāmena, hessati satthu sāvako.
『『Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
Paccayehi upaṭṭhāsiṃ, mettacitto tathāgataṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.
『『Pacchime ca bhave dāni, jāto vippakule ahaṃ;
Paccājāto yadā āsiṃ, jātiyā sattavassiko.
『『Sabbavedavidū jāto, vādasatthavisārado;
Vādissaro cittakathī, paravādappamaddano.
『『Vaṅge jātoti vaṅgīso, vacane issaroti vā;
Vaṅgīso iti me nāmaṃ, abhavī lokasammataṃ.
『『Yadāhaṃ viññutaṃ patto, ṭhito paṭhamayobbane;
Tadā rājagahe ramme, sāriputtamahaddasaṃ.
『『Piṇḍāya vicarantaṃ taṃ, pattapāṇiṃ susaṃvutaṃ;
Alolakkhiṃ mitabhāṇiṃ, yugamattaṃ nidakkhitaṃ.
『『Taṃ disvā vimhito hutvā, avocaṃ mamanucchavaṃ;
Kaṇikāraṃva nicitaṃ, cittaṃ gāthāpadaṃ ahaṃ.
『『Ācikkhi so me satthāraṃ, sambuddhaṃ lokanāyakaṃ;
Tadā so paṇḍito vīro, uttariṃ samavoca me.
『『Virāgasaṃhitaṃ vākyaṃ, katvā duddasamuttamaṃ;
Vicittapaṭibhānehi, tosito tena tādinā.
『『Nipacca sirasā pāde, pabbājehīti maṃ bravi;
Tato maṃ sa mahāpañño, buddhaseṭṭhamupānayi.
『『Nipacca sirasā pāde, nisīdiṃ satthu santike;
Mamāha vadataṃ seṭṭho, kacci vaṅgīsa jānāsi.
『『Kiñci sippanti tassāhaṃ, jānāmīti ca abraviṃ;
Matasīsaṃ vanacchuddhaṃ, api bārasavassikaṃ;
Tava vijjāvisesena, sace sakkosi vācaya.
『『Āmoti me paṭiññāte, tīṇi sīsāni dassayi;
Nirayanaradevesu, upapanne avācayiṃ.
『『Tadā khīṇāsavasseva, sīsaṃ dassesi nāyako;
Tatohaṃ vihatārabbho, pabbajjaṃ samayācisaṃ.
『『Pabbajitvāna sugataṃ, santhavāmi tahiṃ tahiṃ;
Tato maṃ kabbavittosi, ujjhāyantiha bhikkhavo.
『『Tato vīmaṃsanatthaṃ me, āha buddho vināyako;
Takkikā panimā gāthā, ṭhānaso paṭibhanti taṃ.
『『Na kabbavittohaṃ vīra, ṭhānaso paṭibhanti maṃ;
Tena hi dāni vaṅgīsa, ṭhānaso santhavāhi maṃ.
『『Tadāhaṃ santhaviṃ vīraṃ, gāthāhi isisattamaṃ;
Ṭhānaso me tadā tuṭṭho, jino agge ṭhapesi maṃ.
『『Paṭibhānena cittena, aññesamatimaññahaṃ;
Pesale tena saṃviggo, arahattamapāpuṇiṃ.
『『Paṭibhānavataṃ aggo, añño koci na vijjati;
Yathāyaṃ bhikkhu vaṅgīso, evaṃ dhāretha bhikkhavo.
『『Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
Sumutto saravegova, kilese jhāpayiṃ mama.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavo.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Arahā pana hutvā thero satthu santikaṃ gacchanto cakkhupathato paṭṭhāya candena, sūriyena, ākāsena, mahāsamuddena, sinerunā pabbatarājena, sīhena migaraññā, hatthināgenāti tena tena saddhiṃ upamento anekehi padasatehi satthāraṃ vaṇṇentova upagacchati. Tena taṃ satthā saṅghamajjhe nisinno paṭibhānavantānaṃ aggaṭṭhāne ṭhapesi. Atha therena arahattappattito pubbe ca pacchā ca taṃ taṃ cittaṃ āgamma bhāsitā. Theraṃ uddissa ānandattherādīhi bhāsitā ca –
1218.
『『Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;
Vitakkā upadhāvanti, pagabbhā kaṇhato ime.
1219.
『『Uggaputtā mahissāsā, sikkhitā daḷhadhammino;
Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.
1220.
『『Sacepi ettakā bhiyyo, āgamissanti itthiyo;
Neva maṃ byādhayissanti, dhamme samhi patiṭṭhito.
1221.
『『Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;
Nibbānagamanaṃ maggaṃ, tattha me nirato mano.
1222.
『『Evañce maṃ viharantaṃ, pāpima upagacchasi;
Tathā maccu karissāmi, na me maggampi dakkhasi.
1223.
『『Aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;
Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa bhikkhu.
1224.
『『Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;
Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
1225.
『『Upadhīsu janā gadhitāse, diṭṭhasute paṭighe ca mute ca;
Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu.
1226.
『『Atha saṭṭhisitā savitakkā, puthujjanatāya adhammā niviṭṭhā;
Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī sa bhikkhu.
1227.
『『Dabbo cirarattasamāhito, akuhako nipako apihālu;
Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.
1228.
『『Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;
Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.
1229.
『『Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;
Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
1230.
『『Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;
Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.
1231.
『『Tasmā akhilo idha padhānavā, nīvaraṇāni pahāya visuddho;
Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.
1232.
『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
Sādhu nibbāpanaṃ brūhi, anukampāya gotama.
1233.
『『Saññāya vipariyesā, cittaṃ te pariḍayhati;
Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.
1234.
『『Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu, nibbidābahulo bhava.
1235.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasi.
1236.
『『Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;
Pare ca na vihiṃseyya, sā ve vācā subhāsitā.
1237.
『『Piyavācameva bhāseyya, yā vācā paṭinanditā;
Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
1238.
『『Saccaṃ ve amatā vācā, esa dhammo sanantano;
Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
1239.
『『Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
Dukkhassantakiriyāya, sā ve vācānamuttamā.
1240.
『『Gambhīrapañño medhāvī, maggāmaggassa kovido;
Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
1241.
『『Saṃkhittenapi deseti, vitthārenapi bhāsati;
Sālikāyiva nigghoso, paṭibhānaṃ udiyyati.
1242.
『『Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;
Sarena rajanīyena, savanīyena vaggunā;
Udaggacittā muditā, sotaṃ odhenti bhikkhavo.
1243.
『『Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;
Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.
1244.
『『Cakkavattī yathā rājā, amaccaparivārito;
Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
1245.
『『Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;
Sāvakā payirupāsanti, tevijjā maccuhāyino.
1246.
『『Sabbe bhagavato puttā, palāpettha na vijjati;
Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.
1247.
『『Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
1248.
『『Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;
Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
1249.
『『Nāganāmosi bhagavā, isīnaṃ isisattamo;
Mahāmeghova hutvāna, sāvake abhivassasi.
1250.
『『Divā vihārā nikkhamma, satthudassanakamyatā;
Sāvako te mahāvīra, pāde vandati vaṅgiso.
1251.
『『Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;
Taṃ passatha bandhapamuñca karaṃ, asitaṃva bhāgaso pavibhajja.
1252.
『『Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;
Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.
1253.
『『Pajjotakaro ativijjha, sabbaṭhitīnaṃ atikkamamaddasa;
Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
1254.
『『Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;
Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.
1255.
『『Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
1256.
『『Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;
Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
1257.
『『Mahānubhāvo tevijjo, cetopariyakovido;
Koṇḍañño buddhadāyādo, pāde vandati satthuno.
1258.
『『Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;
Sāvakā payirupāsanti, tevijjā maccuhāyino.
1259.
『『Cetasā anupariyeti, moggallāno mahiddhiko;
Cittaṃ nesaṃ samanvesaṃ, vippamuttaṃ nirūpadhiṃ.
1260.
『『Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;
Anekākārasampannaṃ, payirupāsanti gotamaṃ.
1261.
『『Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;
Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.
1262.
『『Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.
1263.
『『So me dhammamadesesi, muni dukkhassa pāragū;
Dhammaṃ sutvā pasīdimha, saddhā no udapajjatha.
1264.
『『Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;
Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.
1265.
『『Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
Itthīnaṃ purisānañca, ye te sāsanakārakā.
1266.
『『Tesaṃ kho vata atthāya, bodhimajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca, ye niyāmagataddasā.
1267.
『『Sudesitā cakkhumatā, buddhenādiccabandhunā;
Cattāri ariyasaccāni, anukampāya pāṇinaṃ.
1268.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
1269.
『『Evamete tathā vuttā, diṭṭhā me te yathā tathā;
Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
1270.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Suvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.
1271.
『『Abhiññāpāramippatto, sotadhātu visodhitā;
Tevijjo iddhipattomhi, cetopariyakovido.
1272.
『『Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;
Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
1273.
『『Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;
So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.
1274.
『『Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;
Samavaṭṭhitā no savanāya sotā, tuvaṃ no satthā tvamanuttarosi.
1275.
『『Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;
Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.
1276.
『『Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
1277.
『『No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;
Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ.
1278.
『『Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;
Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.
1279.
『『Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;
Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
1280.
『『Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi dhammaṃ;
Na kāmakāro hi puthujjanānaṃ, saṅkheyyakāro ca tathāgatānaṃ.
1281.
『『Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;
Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
1282.
『『Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;
Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.
1283.
『『Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;
Nibbāyi so ādu saupādiseso, yathā vimutto ahu taṃ suṇoma.
1284.
『『Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā,)
Kaṇhassa sotaṃ dīgharattānusayitaṃ;
Atāri jātiṃ maraṇaṃ asesaṃ, iccabravi bhagavā pañcaseṭṭho.
1285.
『『Esa sutvā pasīdāmi, vaco te isisattama;
Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
1286.
『『Yathā vādī tathā kārī, ahu buddhassa sāvako;
Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
1287.
『『Addasa bhagavā ādiṃ, upādānassa kappiyo;
Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.
1288.
『『Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;
Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa』』nti. –
Imā gāthā saṅgītikāle ekajjhaṃ katvā saṅgahaṃ āropitā. Tattha 『『nikkhantaṃ vata maṃ santa』』ntiādayo pañca gāthā āyasmā vaṅgīso navo acirapabbajito hutvā vihāraṃ upagatā alaṅkatapaṭiyattā sambahulā itthiyo disvā uppannarāgo taṃ vinodento abhāsi.
Tattha nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyanti agārato nikkhantaṃ anagāriyaṃ pabbajitaṃ maṃ samānaṃ. Vitakkāti kāmavitakkādayo pāpavitakkā. Upadhāvantīti mama cittaṃ upagacchanti. Pagabbhāti pāgabbhiyayuttā vasino. 『『Ayaṃ gehato nikkhamitvā pabbajito, nayimaṃ anuddhaṃsituṃ yutta』』nti evaṃ aparihārato nillajjā. Kaṇhatoti kāḷato, lāmakabhāvatoti attho. Imeti tesaṃ attano paccakkhatā vuttā.
Asuddhajīvino parivārayuttā manussā uggakiccatāya 『『uggā』』ti vuccanti, tesaṃ puttā uggaputtā. Mahissāsāti mahāissāsā. Sikkhitāti dvādasa vassāni ācariyakule uggahitasippā. Daḷhadhamminoti, daḷhadhanuno . Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti, ca yassa āropitassa jiyāya bandho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍapamāṇā nabhaṃ ukkhittassa pathavito muccati. Samantā parikireyyunti samantato kaṇḍe khipeyyuṃ. Kittakāti ce āha 『『sahassaṃ apalāyina』』nti. Yuddhe aparaṃ mukhānaṃ sahassamattānaṃ. Idaṃ vuttaṃ hoti – sikkhitā katahatthā uggā daḷhadhanuno mahissāsā uggaputtā sahassamattā kadācipi yuddhe parājayaṃ apattā appamattā samantato ṭhatvā thambhaṃ upanissāya sacepi vasseyyuṃ. Tādisehipi issāsasahassehi samantā sare parikirīyante susikkhito puriso daṇḍaṃ gahetvā sabbe sare attano sarīre apatamāne katvā pādamūle pāteyya. Tattha ekopi issāso dve sare ekato khipanto nāma natthi. Itthiyo pana rūpārammaṇādivasena pañca pañca sare ekato khipanti, evaṃ khipantiyo. Ettakā bhiyyoti imāhi itthīhi bhiyyopi bahū itthiyo attano itthikuttahāsabhāvādito vidhaṃsenti.
Sakkhī hi me sutaṃ etanti sammukhā mayā etaṃ sutaṃ. Nibbānagamanaṃ magganti liṅgavipallāsena vuttaṃ, nibbānagāmimaggoti attho, vipassanaṃ sandhāyāha. Tattha me nirato manoti tasmiṃ vipassanāmagge mayhaṃ cittaṃ nirataṃ.
Evañcemaṃ viharantanti evaṃ aniccaasubhajjhānabhāvanāya ca vipassanābhāvanāya ca viharantaṃ maṃ. Pāpimāti kilesamāraṃ ālapati. Tathā maccu karissāmi, na me maggampi dakkhasīti mayā kataṃ maggampi yathā na passasi, tathā maccu antaṃ karissāmīti yojanā.
Aratiñcātiādikā pañca gāthā attano santāne uppanne aratiādike vinodentena vuttā. Tattha aratinti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhanaṃ. Ratinti pañcakāmaguṇaratiṃ. Pahāyāti pajahitvā. Sabbaso gehasitañca vitakkanti, gehanissitaṃ puttadārādipaṭisaṃyuttaṃ ñātivitakkādiñca micchāvitakkaṃ anavasesato pahāya. Vanathaṃ na kareyya kuhiñcīti ajjhattikabāhirappabhede sabbasmiṃ vatthusmiṃ taṇhaṃ na kareyyaṃ. Nibbanatho avanatho sa bhikkhūti yo hi sabbena sabbaṃ nittaṇho , tato eva katthacipi nandiyā abhāvato avanatho, so bhikkhu nāma saṃsāre bhayassa sammadeva ikkhaṇatāya bhinnakilesatāya cāti attho.
Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñcīti yaṃkiñci idha pathavīgataṃ bhūminissitaṃ vehāsaṃ vehāsaṭṭhaṃ devalokanissitaṃ rūpagataṃ rūpajātaṃ ruppanasabhāvaṃ jagatogadhaṃ lokikaṃ bhavattayapariyāpannaṃ saṅkhataṃ. Parijīyati sabbamaniccanti sabbaṃ taṃ jarābhibhūtaṃ, tato eva aniccaṃ tato eva dukkhaṃ anattāti evaṃ tilakkhaṇāropanaṃ āha. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samecca caranti mutattāti evaṃ samecca abhisamecca vipassanāpaññāsahitāya maggapaññāya paṭivijjhitvā mutattā pariññātattabhāvā paṇḍitā caranti viharanti.
Upadhīsūti khandhūpadhiādīsu. Janāti andhaputhujjanā. Gadhitāseti paṭibaddhacittā. Ettha hi visesato kāmaguṇūpadhīsu chando apanetabboti dassento āha diṭṭhasute paṭighe ca mute cāti. Diṭṭhasuteti diṭṭhe ceva sute ca, rūpasaddesūti attho. Paṭigheti ghaṭṭanīye phoṭṭhabbe. Muteti vuttāvasese mute, gandharasesūti vuttaṃ hoti. Sāratthapakāsaniyaṃ (saṃ. ni. aṭṭha. 1.1.210) 『『paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇa』』nti vuttaṃ. Ettha vinodaya chandamanejoti etasmiṃ diṭṭhādibhede pañcakāmaguṇe kāmacchandaṃ vinodehi, tathā sati sabbattha anejo avikappo bhavasi. Yo hettha na limpati muni tamāhūti yo hi ettha kāmaguṇe taṇhālepena na limpati, taṃ moneyyadhammaṭṭhato 『『munī』』ti paṇḍitā vadanti. 『『Atha saṭṭhisitā』』ti pāḷīti adhippāyena keci 『『saṭṭhidhammārammaṇanissitā』』ti atthaṃ vadanti. 『『Aṭṭhasaṭṭhisitā savitakkā』』ti pana pāḷi, appakañhi ūnaṃ adhikaṃ vā na gaṇanūpagaṃ hotīti. Aṭṭhasaṭṭhisitāti dvāsaṭṭhidiṭṭhigatasannissitā micchāvitakkāti atthoti keci vadanti. Diṭṭhigatikā ca sattāvāsābhāvaladdhiṃ ajjhūpagatāti adhiccasamuppannavādaṃ ṭhapetvā itaresaṃ vasena 『『atha saṭṭhisitā savitakkā』』ti vuttaṃ. Yathā hi taṇhālepābhāvena bhikkhūti vuccati, evaṃ diṭṭhilepābhāvenapīti dassetuṃ 『『atha saṭṭhisitā』』tiādi vuttaṃ. Puthujjanatāya adhammāniviṭṭhāti te pana micchāvitakkā niccādigāhavasena adhammā dhammato apetā puthujjanatāyaṃ andhabāle niviṭṭhā abhiniviṭṭhā. Na ca vaggagatassa kuhiñcīti yattha katthaci vatthusmiṃ sassatavādādimicchādiṭṭhivaggagato, taṃladdhiko na ca assa bhaveyya. Aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.210) pana 『『atha saṭṭhisitā savitakkā, puthū janatāya adhammā niviṭṭhā』』ti padaṃ uddharitvā atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti vuttaṃ. Tathā na ca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyyāti ca vuttaṃ. No pana duṭṭhullagāhī sa bhikkhūti yo kilesehi dūsitattā ativiya duṭṭhullatā ca duṭṭhullānaṃ micchāvādānaṃ gaṇhanasīlo ca no assa no bhaveyya, so bhikkhu nāma hotīti.
Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti cirakālato paṭṭhāya samāhito. Akuhakoti kohaññarahito asaṭho amāyāvī. Nipakoti nipuṇo cheko. Apihālūti nittaṇho. Santaṃ padaṃ ajjhagamāti, nibbānaṃ adhigato. Moneyyadhammasamannāgatato muni. Parinibbutoti ārammaṇakaraṇavasena nibbānaṃ paṭicca saupādisesāya nibbānadhātuyā parinibbuto. Kaṅkhati kālanti idāni anupādisesanibbānatthāya kālaṃ āgameti. Na tassa kiñci karaṇīyaṃ atthi, yathā ediso bhavissati, tathā attānaṃ sampādetīti adhippāyo.
Mānaṃ pajahassūtiādayo catasso gāthā paṭibhānasampattiṃ nissāya attano pavattamānaṃ mānaṃ vinodentena vuttā. Tattha mānaṃ pajahassūti seyyamānādinavavidhaṃ mānaṃ pariccaja. Gotamāti gotamagottassa bhagavato sāvakattā attānaṃ gotamagottaṃ katvā ālapati. Mānapathanti mānassa pavattiṭṭhānabhūtaṃ ayonisomanasikāraparikkhittaṃ jātiādiṃ tappaṭibaddhakilesappahānena jahassu pajaha. Asesanti sabbameva. Mānapathamhi sa mucchitoti mānavatthunimittaṃ mucchaṃ āpanno. Vippaṭisārīhuvā cirarattanti imasmiṃ mānapathānuyogakkhaṇe vītivatte pubbeva arahattaṃ pāpuṇissa, 『『naṭṭhohamasmī』』ti vippaṭisārī ahuvā ahosi.
Makkhenamakkhitā pajāti sūrādinā attānaṃ ukkaṃsetvā pare vambhetvā paraguṇamakkhanalakkhaṇena makkhena pisitattā makkhī. Puggalo hi yathā yathā paresaṃ guṇe makkheti, tathā tathā attano guṇe puñjati nirākaroti nāma. Mānahatāti mānena hataguṇā. Nirayaṃ papatantīti nirayaṃ upapajjanti.
Maggajinoti maggena vijitakileso. Kittiñca sukhañcāti viññūhi pasaṃsitañca kāyikacetasikasukhañca anubhotīti paṭilabhati. Dhammadasoti tamāhu tathattanti taṃ tathabhāvaṃ sammāpaṭipannaṃ yāthāvato dhammadassīti paṇḍitā āhu.
Akhiloti pañcacetokhilarahito. Padhānavāti sammappadhānavīriyasampanno. Visuddhoti nīvaraṇasaṅkhātavalāhakāpagamena visuddhamānaso . Asesanti navavidhampi mānaṃ aggamaggena pajahitvā. Vijjāyantakaro samitāvīti sabbaso samitakileso tividhāya vijjāya pariyosānappatto hotīti attānaṃ ovadati.
Athekadivasaṃ āyasmā ānando aññatarena rājamahāmattena nimantito pubbaṇhasamayaṃ tassa gehaṃ gantvā paññatte āsane nisīdi āyasmatā vaṅgīsena pacchāsamaṇena. Atha tasmiṃ gehe itthiyo sabbālaṅkārapaṭimaṇḍitā theraṃ upasaṅkamitvā, vanditvā pañhaṃ pucchanti, dhammaṃ suṇanti. Athāyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa visabhāgārammaṇe rāgo uppajji. So saddho ujujātiko kulaputto 『『ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikaṃ samparāyikampi atthaṃ nāseyyā』』ti cintetvā yathānisinnova therassa attano pavattiṃ āvikaronto 『『kāmarāgenā』』ti gāthamāha. Tattha yadipi kilesarajjanapariḷāho kāyampi bādhati, cittaṃ pana bādhento cirataraṃ bādhetīti dassetuṃ 『『kāmarāgena ḍayhāmī』』ti vatvā 『『cittaṃ me pariḍayhatī』』ti vuttaṃ. Nibbāpananti rāganibbāpanakāraṇaṃ rāgapariḷāhassa nibbāpanasamatthaṃ ovādaṃ karohīti attho.
Saññāya vipariyesātiādikā gāthā tena yācitena āyasmatā ānandena vuttā. Vipariyesāti vipallāsena asubhe subhanti pavattena viparītaggāhena. Nimittanti kilesajanakanimittaṃ. Parivajjehīti paribbaja. Subhaṃ rāgūpasaṃhitanti rāgavaḍḍhanārammaṇaṃ subhaṃ parivajjento asubhasaññāya parivajjeyya, sabbattha anabhiratisaññāya. Tasmā tadubhayampi dassento 『『asubhāyā』』tiādimāha.
Tattha asubhāyāti asubhānupassanāya. Cittaṃ bhāvehi ekaggaṃ susamāhitanti attano cittavikkhepābhāvena ekaggaṃ ārammaṇesu susamāhitaṃ appitaṃ katvā bhāvehi tava asubhānupassanaṃ sukaraṃ akkhāmīti. Sati kāyagatā tyatthūti vuttakāyagatāsatibhāvanā tayā bhāvitā bahulīkatā hotūti attho. Nibbidābahulo bhavāti attabhāve sabbasmiñca nibbedabahulo hohi.
Animittañca bhāvehīti niccanimittādīnaṃ ugghāṭanena visesato aniccānupassanā animittā nāma, tato mānānusayamujjahāti taṃ bhāvento maggapaṭipāṭiyā aggamaggādhigamena mānānusayaṃ samucchinda. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti sabbaso rāgādīnaṃ santatāya upasanto carissasi viharissasīti attho.
Tameva vācantiādikā catasso gāthā bhagavatā subhāsitasutte (saṃ. ni. 1.213) desite somanassajātena therena bhagavantaṃ sammukhā abhitthavantena vuttā. Yāyattānaṃ na tāpayeti yāya vācāya hetubhūtāya attānaṃ vippaṭisārena na tāpeyya na viheṭheyya. Pare ca na vihiṃseyyāti pare ca parehi bhindanto na bādheyya. Sā ve vācā subhāsitāti sā vācā ekaṃsena subhāsitā nāma, tasmā tameva vācaṃ bhāseyyāti yojanā. Imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi.
Paṭinanditāti paṭimukhabhāvena nanditā piyāyitā sampati āyatiñca suṇantehi sampaṭicchitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto pāpāni paresaṃ appiyāni aniṭṭhāni pharusavacanāni anādāya aggahetvā atthabyañjanamadhuraṃ piyameva dīpeti. Tameva piyavācaṃ bhāseyyāti piyavācāvasena abhitthavi.
Amatāti sādhubhāvena amatasadisā. Vuttañhetaṃ – 『『saccaṃ have sādhutaraṃ rasāna』』nti (saṃ. ni. 1.73). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇi. Idameva hi porāṇānaṃ āciṇṇaṃ yaṃ te na alikaṃ bhāsiṃsu. Tenāha – 『『sacce atthe ca dhamme ca, āhu santo patiṭṭhitā』』ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idañhi vuttaṃ hoti – sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ, dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Imāya gāthāya saccavācāvasena abhitthavi. Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvaṭṭati, tasmā khemanti attho. Atha vā yaṃ buddho nibbānapattiyā vā dukkhassantakiriyāya vāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati. Sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena thomanaṃ pariyosāpeti.
Gambhīrapaññoti tisso gāthā āyasmato sāriputtattherassa pasaṃsanavasena vuttā. Tattha gambhīrapaññoti gambhīresu khandhāyatanādīsu pavattāya nipuṇāya paññāya samannāgatattā gambhīrapañño. Medhāsaṅkhātāya dhammojapaññāya samannāgatattā medhāvī. 『『Ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo』』ti evaṃ magge ca amagge ca kovidatāya maggāmaggassa kovido. Mahatiyā sāvakapāramīñāṇassa matthakaṃ pattāya paññāya vasena mahāpañño. Dhammaṃ deseti bhikkhunanti sammadeva pavattiṃ nivattiṃ vibhāvento bhikkhūnaṃ dhammaṃ deseti. Tassā pana desanāya pavattiākāraṃ dassetuṃ 『『saṃkhittenapī』』tiādi vuttaṃ.
Tattha saṃkhittenapīti 『『cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmā tihāvuso, idaṃ dukkhanti yogo karaṇīyo』』ti evaṃ saṃkhittenapi deseti. 『『Katamañcāvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā』』tiādinā (ma. ni. 3.372-373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sālikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhuraravaṃ nicchārentiyā sālikāya nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Dhammasenāpatissa hi pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahaṭakaṃsathālako viya saddo niccharati. Paṭibhānaṃ udiyyatīti kathetukamyatāya sati samuddato vīciyo viya uparūpari anantaṃ paṭibhānaṃ uṭṭhahati.
Tassāti dhammasenāpatissa. Tanti dhammaṃ desentassa. Suṇantīti yaṃ no thero katheti, taṃ no sossāmāti ādarajātā suṇanti. Madhuranti iṭṭhaṃ. Rajanīyenāti kantena. Savanīyenāti kaṇṇasukhena. Vaggunāti maṭṭhena manoharena. Udaggacittāti odagyapītiyā vasena udaggacittā alīnacittā. Muditāti āmoditā pāmojjena samannāgatā. Odhentīti avadahanti aññāya cittaṃ upaṭṭhapentā sotaṃ upanenti.
Ajjapannarasetiādikā catasso gāthā pavāraṇāsuttantadesanāya (saṃ. ni. 1.215) satthāraṃ mahābhikkhusaṅghaparivutaṃ nisinnaṃ disvā thomentena vuttā. Tattha pannaraseti yasmiñhi samaye bhagavā pubbārāme nisīdanto sāyanhasamaye sampattaparisāya kālayuttaṃ samayayuttaṃ dhammaṃ desetvā, udakakoṭṭhake gattāni parisiñcitvā, vatthanivasano ekaṃsaṃ sugatamahācīvaraṃ katvā, migāramātupāsāde majjhimathambhaṃ nissāya paññattavarabuddhāsane nisīditvā, samantato nisinnaṃ bhikkhusaṅghaṃ anuviloketvā tadahuposathe pavāraṇādivase nisinno hoti, imasmiṃ pannarasīuposatheti attho. Visuddhiyāti visuddhatthāya visuddhipavāraṇāya. Bhikkhū pañcasatā samāgatāti , pañcasatamattā bhikkhū satthāraṃ parivāretvā nisajjavasena ceva ajjhāsayavasena ca samāgatā. Te ca saṃyojanabandhanacchidāti saṃyojanasaṅkhāte santānassa bandhanabhūte kilese chinditvā ṭhitā. Tato eva anīghā khīṇapunabbhavā isīti kilesadukkhābhāvena nidukkhā khīṇapunabbhavā, asekkhānaṃ sīlakkhandhādīnaṃ esitabhāvena isīti.
Vijitasaṅgāmanti vijitakilesasaṅgāmattā vijitamārabalattā vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgike ariyamaggarathe āropetvā veneyyasatte vāheti saṃsārakantārato uttāretīti bhagavā satthavāho. Tenāha brahmā sahampati 『『uṭṭhehi, vīra, vijitasaṅgāma, satthavāhā』』ti (mahāva. 8; ma. ni. 1.282), taṃ satthavāhaṃ anuttaraṃ satthāraṃ sāvakā payirupāsanti. Tevijjā maccuhāyinoti evarūpehi sāvakehi parivārito cakkavatti viya rājā amaccaparivārito janapadacārikavasena samantā anupariyetīti yojanā.
Palāpoti tuccho antosārarahito, sīlarahitoti attho. Vande ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati.
Parosahassantiādikā catasso gāthā nibbānapaṭisaṃyuttāya dhammiyā kathāya bhikkhūnaṃ dhammaṃ desentaṃ bhagavantaṃ thomentena vuttā. Tattha parosahassanti atirekasahassaṃ, aḍḍhateḷasāni bhikkhusahassāni sandhāya vuttaṃ. Akutobhayanti nibbāne kutocipi bhayaṃ natthi. Nibbānaṃ pattassa ca kutocipi bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma.
『『Āguṃ na karotī』』tiādinā (su. ni. 527) vuttakāraṇehi bhagavā nāgoti vuccatīti nāganāmosi bhagavāti. Isīnaṃ isisattamoti sāvakapaccekabuddhaisīnaṃ uttamo isi, vipassīsammāsambuddhato paṭṭhāya isīnaṃ vā sattamako isi. Mahāmeghovāti cātuddīpikamahāmegho viya hutvā.
Divā vihārāti paṭisallānaṭṭhānato. Sāvako te, mahāvīra, pāde vandati vaṅgīsoti idaṃ thero arahattaṃ patvā attano visesādhigamaṃ pakāsento vadati.
Ummaggapathantiādikā catasso gāthā bhagavatā 『『kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānaso cetā paṭibhantī』』ti pucchitena ṭhānaso paṭibhantīti dassentena vuttā. Kasmā panevaṃ taṃ bhagavā avoca? Saṅghamajjhe kira kathā udapādi – 『『vaṅgīsatthero vissaṭṭhagantho neva uddesena, na paripucchāya, na yonisomanasikārena kammaṃ karoti. Gāthaṃ bandhanto vaṇṇapadāni karonto vicaratī』』ti. Atha bhagavā 『『ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, ahamassa paṭibhānasampattiṃ jānāpessāmī』』ti cintetvā 『『kiṃ nu kho, vaṅgīsā』』tiādinā pucchati. Ummaggapathanti anekāni kilesuppajjanapathāni. Vaṭṭappasutapathatāya hi pathanti vuttaṃ. Pabhijja khīlānīti rāgādikhīlāni pañca bhinditvā carasi. Taṃ passathāti evaṃ abhibhuyya ca chinditvā ca carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso paṭibhajjāti satipaṭṭhānādikoṭṭhāsato dhammaṃ paṭibhajjanīyaṃ katvā. Pavibhajjātipi pāṭho. Uddesādikoṭṭhāsato pakārena vibhajitvā vibhajitvā dhammaṃ desetīti attho.
Oghassāti kāmādicaturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ aṭṭhatiṃsāya vā kammaṭṭhānānaṃ vasena anekappakāraṃ amatāvahaṃ maggaṃ akkhāsi abhāsi. Tasmiñca amate akkhāteti tasmiṃ tena akkhāte amate amatāvahe. Dhammadasāti dhammassa passitāro. Ṭhitā asaṃhīrāti kenaci asaṃhāriyā hutvā patiṭṭhitā. Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānaṃ addasa. Agganti uttamaṃ dhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcavaggiyānaṃ aggaṃ dhammaṃ, agge vā ādito desayīti attho.
Tasmāti yasmā 『『esa dhammo sudesito』』ti jānantena pamādo na kātabbo, tasmā anusikkheti tisso sikkhā vipassanāpaṭipāṭiyā maggapaṭipāṭiyā ca sikkheyya.
Buddhānubuddhotiādikā tisso gāthā āyasmato aññātakoṇḍaññattherassa thomanavasena vuttā. Tattha buddhānubuddhoti buddhānaṃ anubuddho . Buddhā hi paṭhamaṃ cattāri saccāni bujjhiṃsu, pacchā thero sabbapaṭhamaṃ, tasmā buddhānubuddhoti. Thirehi sīlakkhandhādīhi samannāgatattā thero, akuppadhammoti attho. Tibbanikkamoti daḷhavīriyo. Sukhavihārānanti diṭṭhadhammasukhavihārānaṃ. Vivekānanti tiṇṇampi vivekānaṃ. Sabbassa tanti yaṃ sabbasāvakena pattabbaṃ, assa anena taṃ anuppattaṃ. Appamattassa sikkhatoti appamattena hutvā sikkhantena.
Tevijjocetopariyakovidoti chasu abhiññāsu catasso vadati, itarā dve yadipi na vuttā, thero pana chaḷabhiññova. Yasmā theraṃ himavante chaddantadahato āgantvā bhagavati paramanipaccakāraṃ dassetvā, vandantaṃ disvā pasannamānasena bhagavato sammukhā theraṃ abhitthavantena imā gāthā vuttā, tasmā 『『koṇḍañño buddhadāyādo, pāde vandati satthuno』』ti vuttaṃ.
Nagassa passetiādikā tisso gāthā pañcahi bhikkhusatehi saddhiṃ sabbeheva arahantehi bhagavati kāḷasilāyaṃ viharante āyasmā mahāmoggallāno tesaṃ bhikkhūnaṃ cittaṃ samanvesanto arahattaphalavimuttiṃ passittha. Taṃ disvā āyasmā vaṅgīso bhagavantaṃ there ca abhitthavanto abhāsi. Tattha nagassa passeti isigilipabbatassa passe kāḷasilāyaṃ. Āsīnanti nisinnaṃ.
Cetasāti attano cetopariyañāṇena. Cittaṃ nesaṃ samanvesanti tesaṃ khīṇāsavabhikkhūnaṃ cittaṃ samanvesanto. Anupariyetīti anukkamena paricchindati.
Evaṃ sabbaṅgasampannaṃ 『『muniṃ dukkhassa pāragu』』nti vuttāya satthusampattiyā ceva 『『tevijjā maccuhāyino』』ti vuttāya sāvakasampattiyā cāti sabbehi aṅgehi sampannaṃ samannāgataṃ. Muninti hi iminā padena monasaṅkhātena ñāṇena satthu anavasesañeyyāvabodho vuttoti anāvaraṇañāṇena dasabalañāṇādīnaṃ saṅgaho kato hoti, tenassa ñāṇasampadaṃ dasseti. Dukkhassa pāragunti iminā pahānasampadaṃ. Tadubhayena ca satthu ānubhāvasampadādayo dassitā honti. Tevijjā maccuhāyinoti iminā sāvakānaṃ ñāṇasampattidīpanena ca nibbānadhātuyā adhigamadīpanena ca padadvayena satthusāvakasampatti dassitā hoti. Tathā hi yathāvuttamatthaṃ pākaṭataraṃ kātuṃ 『『muniṃ dukkhassa pāraguṃ. Anekākārasampannaṃ, payirupāsanti gotama』』nti vuttaṃ. Tattha anekākārasampannanti anekehi ākārehi sampannaṃ, anekākāraguṇasamannāgatanti attho.
Candoyathāti gāthā bhagavantaṃ campānagare gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena anekehi ca devanāgasahassehi parivutaṃ attano vaṇṇena ca yasasā ca virocamānaṃ disvā somanassajātena abhitthavantena vuttā. Tattha cando yathā vigatavalāhake nabheti yathā saradasamaye apagatavalāhake valāhakasadisena aññena ca mahikādinā upakkilesena vimutte ākāse puṇṇacando virocati, vītamalova bhāṇumāti teneva valāhakādiupakkilesavigamena vigatamalo bhāṇumā sūriyo yathā virocati. Evampi, aṅgīrasa, tvanti evaṃ aṅgehi niccharaṇajutīhi jutimanta tvampi mahāmuni bhagavā, atirocasi attano yasasā sadevakaṃ lokaṃ atikkamitvā virocasīti.
Kāveyyamattātiādikā dasa gāthā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā satthu attano ca guṇe vibhāventena vuttā. Tattha kāveyyamattāti kāveyyena kabbakaraṇena mattā mānitā sambhāvitā guṇodayaṃ āpannā. Addasāmāti addasimhā.
Addhā no udapajjathāti ratanattayaṃ addhā amhākaṃ upakāratthāya uppajji.
Vacananti saccapaṭisaṃyuttaṃ dhammakathaṃ. Khandhe āyatanāni ca dhātuyo cāti pañcakkhandhe dvādasāyatanāni, aṭṭhārasa dhātuyo ca. Imasmiṃ ṭhāne khandhādikathā vattabbā. Sā visuddhimagge (visuddhi. 2.421 ādayo) vitthāritā evāti tattha vuttanayeneva veditabbā. Viditvānāti rūpādivibhāgādito aniccatādito ca pubbabhāgañāṇena jānitvā.
Ye te sāsanakārakāti ye te sattā tathāgatānaṃ sāsanakārakā, tesaṃ bahūnaṃ atthāya vata uppajjanti tathāgatā.
Yeniyāmagataddasāti niyāmo eva niyāmagataṃ, ye bhikkhū bhikkhuniyo ca sammattaniyāmaṃ addasaṃsu adhigacchiṃsu. Tesaṃ atthāya vata bodhiṃ sammāsambodhiṃ ajjhagamā, muni bhagavāti yojanā.
Sudesitāti veneyyajjhāsayānurūpaṃ saṅkhepato vitthārato ca suṭṭhu desitā. Cakkhumatāti pañcahi cakkhūhi cakkhumatā. Attahitakāmehi araṇīyāni karaṇīyāni ariyabhāvakarāni, ariyassa vā bhagavato saccānīti ariyasaccāni. Dukkhantiādi tesaṃ ariyasaccānaṃ sarūpadassanaṃ . Imasmiṃ ṭhāne ariyasaccakathā vattabbā, sā sabbākārato visuddhimagge (visuddhi. 2.529 ādayo) vitthāritāti tattha vuttanayeneva veditabbā. Evamete tathāti ete dukkhādayo ariyasaccadhammā evaṃ dukkhādippakārena tathā avitathā anaññathā. Vuttā diṭṭhā me te yathā tathāti yathā satthārā vuttā, tathā mayā diṭṭhā, ariyamaggañāṇena paṭividdhattā evaṃ tesaṃ. Sadattho me anuppatto arahattaṃ mayā sacchikataṃ. Tato ca kataṃ buddhassa bhagavato sāsanaṃ ovādānusiṭṭhiyaṃ anupatiṭṭho.
Svāgataṃ vata me āsīti suāgamanaṃ vata me ahosi. Mama buddhassa santiketi mama sambuddhassa bhagavato santike samīpe.
Abhiññāpāramippattoti channampi abhiññānaṃ pāramiṃ, ukkaṃsaṃ adhigato. Iminā hi padena vuttamevatthaṃ vivarituṃ 『『sotadhātu visodhitā』』tiādi vuttaṃ.
Pucchāmi satthārantiādikā dvādasa gāthā attano upajjhāyassa parinibbutabhāvaṃ pucchantena vuttā. Āyasmato nigrodhakappattherassa hi parinibbānakāle āyasmā vaṅgīso asammukhā ahosi. Diṭṭhapubbañca tena tassa hatthakukkuccādi, pubbavāsanāvasena hi tādisañca āyasmato pilindavacchassa vasalavādena samudācāro viya khīṇāsavānampi hotiyeva. Tena 『『parinibbuto nu kho me upajjhāyo, udāhu no』』ti uppannaparivitakko satthāraṃ pucchi. Tena vuttaṃ – 『『upajjhāyassa parinibbutabhāvaṃ pucchantena vuttā』』ti. Tattha satthāranti diṭṭhadhammikādīhi veneyyānaṃ anusāsakaṃ. Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ. Na omapaññaṃ anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti attho. Vicikicchānanti saṃsayānaṃ evarūpānaṃ vā parivitakkānaṃ chettā. Aggāḷaveti aggāḷavacetiyasaṅkhāte vihāre. Ñātoti pākaṭo. Yasassīti lābhasakkārasampanno. Abhinibbutattoti upasantasabhāvo apariḍayhamānacitto.
Tayā katanti tādise chāyāsampanne nigrodharukkhamūle nisinnattā 『『nigrodhakappo』』ti tayā kataṃ nāmaṃ. Iti so yathā attanā upalakkhitaṃ tathā vadati. Bhagavā pana na nisinnattā eva taṃ tathā ālapati, api ca kho tattha arahattaṃ pattattāpi. Brāhmaṇassāti jātiṃ sandhāya vadati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarinti namassamāno vihāsiṃ. Mutyapekhoti nibbāne patiṭṭhito.
Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammañhi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā passi dassesi ca.
Sakkātipi bhagavantameva kulanāmena ālapati. Mayampi sabbeti, niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento vadati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitāti sammā avaṭṭhitā, ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇaṃ savanatthāya. Sotāti sotadhātuyā. Tuvaṃ no satthā tvamanuttarosīti thutivacanavasena vadati.
Chinda no vicikicchanti vicikicchāpaṭirūpakaṃ taṃ parivitakkaṃ sandhāyāha. Akusalavicikicchāya pana thero nibbicikicchova. Brūhi metanti brūhi me etaṃ. Yaṃ mayā yācitosi 『『taṃ sāvakaṃ, sakka, mayampi sabbe aññātumicchāmā』』ti yācitova, taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña. Majjheva no bhāsā』』ti parinibbutaṃ jānitvā mahāpañña bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbe mayaṃ jāneyyāma. Sakkova devāna sahassanettoti , idaṃ pana thutivacanameva. Apicettha ayamadhippāyo – yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacanaṃ bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacanaṃ bhāsāti.
Ye kecīti imampi gāthaṃ bhagavantaṃ thunanto vattukāmataṃ janetuṃ bhaṇati. Tassattho – ye keci abhijjhādayo ganthā, tesaṃ appahāne sati mohavicikicchānaṃ pahānābhāvato mohamaggāti ca, aññāṇapakkhāti ca, vicikicchaṭhānāti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā bhavanti, nassanti. Kiṃkāraṇanti? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanena paññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.
No ce hi jātūti imampi gāthaṃ thunanto eva vattukāmataṃ janento bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisampannā sāriputtādayo. Idaṃ vuttaṃ hoti – yadi bhagavā puratthimādibhedo vāto viya abbhaghanaṃ desanāvegena kilese vihaneyya, tato yathā abbhaghananivuto loko tamova hoti ekandhakāro, evaṃ sabbopi loko aññāṇanivuto tamova siyā. Ye cāpi ime idāni jotimanto khāyanti sāriputtādayo, tepi na bhāseyyuṃ, na dīpeyyunti.
Dhīrā cāti imampi gāthaṃ purimanayenevāha. Tassattho – dhīrā ca paṇḍitapurisā, pajjotakarā bhavanti paññāpajjotaṃ uppādenti. Taṃ tasmā ahaṃ taṃ vīra padhānavīriyasamannāgata bhagavā, tatheva maññe dhīro pajjotakarotveva maññāmi. Mayampi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva upāgamimhā. Tasmā 『『parisāsu no āvikarohi kappaṃ parinibbutova yathā nigrodhakappaṃ āvikarohi pakāsehī』』ti.
Khippanti imampi gāthaṃ purimanayeneva āha. Tassattho – bhagavā khippaṃ giraṃ eraya vaggu vagguṃ acirāyamāno vācaṃ bhāsa vaggu manoharaṃ. Haṃsova yathā suvaṇṇahaṃso gocaraṃ pariggaṇhanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha pakkhe uddhunitvā haṭṭhatuṭṭho saṇikaṃ ataramāno vagguṃ nikūjati giraṃ nicchāreti, evamevaṃ tvaṃ saṇikaṃ nikūja iminā mahāpurisalakkhaṇaññatarena bindussarena suṭṭhu vikappitena abhisaṅkhatena, ete mayaṃ sabbe ujugatā avikkhittamānasā hutvā tava nikūjaṃ suṇomāti.
Pahīnajātimaraṇanti , idampi purimanayeneva āha. Tattha na sissatīti aseso, taṃ asesaṃ, sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti nibandhitvā, dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hohi puthujjanānanti puthujjanasekkhādīnaṃ tividhānaṃ janānaṃ kāmakāro natthi, te yaṃ icchanti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamakiriyā, te yaṃ icchanti ñātuṃ vā vattuṃ vā, taṃ sakkontiyevāti adhippāyo.
Idāni taṃ saṅkheyyakāraṃ pakāsento 『『sampannaveyyākaraṇa』』nti gāthamāha. Tassattho – tathā hi tava bhagavā idaṃ samujjupaññassa sabbattha appaṭihatabhāvena ujugatapaññassa sammadeva vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ 『『santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī』』ti evamādiṃ samuggahitaṃ sammadeva uggahitaṃ aviparītaṃ diṭṭhaṃ, puna suṭṭhutaraṃ añjaliṃ paṇāmetvā āha. Ayamañjali pacchimo suppaṇāmitoti ayaṃ aparopi añjali suṭṭhutaraṃ paṇāmito. Mā mohayī jānanti mā no avacanena mohayi, jānanto tassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati.
Paroparanti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha paroparanti lokuttaralokiyavasena sundarāsundaraṃ dūre santike vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammakāle uṇhābhitatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavatta. 『『Sutassa vassā』』tipi pāḷi. Vuttapakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.
Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento 『『yadatthika』』nti gāthamāha. Tattha kappāyanoti kappameva pūjāvasena vadati. Yathā vimuttoti 『『kiṃ anupādisesāya nibbānadhātuyā yathā asekkho, udāhu saupādisesāya yathā sekkho』』ti vā pucchati. Sesamettha pākaṭameva.
Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto 『『acchecchī』』tiādimāha. Tattha acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitanti imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhā dīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa sotantipi vuccati. Taṃ kaṇhassa sotamutaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindi. Iti bhagavāti idaṃ pana saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atari anupādisesāya parinibbāyīti dasseti, iccabravi bhagavā pañcaseṭṭhoti āyasmatā vaṅgīsena puṭṭho bhagavā evaṃ avoca pañcahi saddhādīhi indriyehi anaññasādhāraṇehi cakkhūhi vā seṭṭho. Atha vā pañcaseṭṭhoti pañcahi sīlādīhi dhammakkhandhehi, pañcahi vā hetusampadādīhi seṭṭho uttamo pavaroti saṅgītikārānamevidampi vacanaṃ.
Evaṃ vutte bhagavato bhāsitaṃ abhinandamānaso āyasmā vaṅgīso 『『esa sutvā』』tiādikā gāthāyo āha. Tattha paṭhamagāthāyaṃ na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesaṃ pākaṭameva.
Dutiyagāthāyaṃ yasmā mutyapekho vihāsi, tasmā taṃ sandhāyāha 『『yathā vādī tathā kārī, ahu buddhassa sāvako』』ti. Maccuno jālaṃ tata』』nti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. 『『Tathā māyāvino』』tipi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattuṃ bhagavantaṃ upasaṅkami. Tassa tathā māyāvinoti adhippāyo.
Tatiyagāthāya ādinti mūlakāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ daḷhehi kammakilesehi upādātabbaṭṭhena 『『upādāna』』nti vuttaṃ. Tassa upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ ñāṇacakkhunā addasa. Kappo kappiyoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyyatīti maccudheyyaṃ, tebhūmakavaṭṭaṃ suduttaraṃ accagā vatāti vedajāto vadati.
Idāni satthari attano upajjhāye ca pasannamānaso pasannākāraṃ vibhāvento 『『taṃ devadeva』』nti osānagāthamāha. Tattha taṃ devadevaṃ vandāmīti sammutidevo, upapattidevo, visuddhidevoti tesaṃ sabbesampi devānaṃ uttamadevatāya devadevaṃ dvipaduttama bhagavā taṃ vandāmi. Na kevalaṃ taṃyeva, atha kho tava saccābhisambodhiyā anudhammajātattā anujātaṃ, māravijayena mahāvīriyatāya mahāvīraṃ, āguakaraṇādiatthena nāgaṃ tava ure vāyāmajanitajātitāya orasaṃ puttaṃ nigrodhakappañca vandāmi.
Evamete subhūtiādayo vaṅgīsapariyosānā dvisataṃ catusaṭṭhi ca mahātherā idha pāḷiyaṃ ārūḷhā, te sabbe yathā sammāsambuddhassa sāvakabhāvena ekavidhā. Tathā asekkhabhāvena, ukkhittapalighatāya saṃkiṇṇaparikkhatāya, abbuḷhesikatāya, niraggaḷatāya, pannaddhajatāya, pannabhāratāya, visaṃyuttatāya, dasasu ariyavāsesu vuṭṭhavāsatāya ca. Tathā hi te pañcaṅgavippahīnā, chaḷaṅgasamannāgatā, ekārakkhā, caturāpassenā, panuṇṇapaccekasaccā, samavayasaṭṭhesanā, anāvilasaṅkappā, passaddhakāyasaṅkhārā, suvimuttacittā, suvimuttapaññā ca (a. ni. 10.19). Iti evamādinā nayena ekavidhā.
Ehibhikkhubhāvena upasampannā, na ehibhikkhubhāvena upasampannāti duvidhā. Tattha aññāsi koṇḍaññappamukhā pañcavaggiyattherā, yasatthero, tassa sahāyabhūtā vimalo subāhu puṇṇaji gavampatīti cattāro, aparepi tassa sahāyabhūtā pañcapaññāsa, tiṃsa bhaddavaggiyā, uruvelakassapappamukhā sahassapurāṇajaṭilā, dve aggasāvakā, tesaṃ parivārabhūtā aḍḍhaterasasatā paribbājakā, coro aṅgulimālattheroti sabbe sahassaṃ paññāsādhikāni tīṇi satāni ca honti. Tenetaṃ vuccati –
『『Satattayaṃ sahassañca, paññāsañca punāpare;
Ete therā mahāpaññā, sabbeva ehibhikkhukā』』ti.
Na kevalañca ete eva, atha kho aññepi bahū santi. Seyyathidaṃ – selo brāhmaṇo, tassa antevāsikabhūtā tisatabrāhmaṇā, mahākappino, tassa parivārabhūtaṃ purisasahassaṃ, suddhodanamahārājena pesitā kapilavatthuvāsino dasasahassapurisā, mahābāvariyabrāhmaṇassa antevāsikabhūtā ajitādayo soḷasa sahassaparimāṇāti. Evaṃ vuttato aññe na ehibhikkhubhāvena upasampadā, te pana saraṇagamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, ñatticatutthakammūpasampadāti imehi catūhi ākārehi laddhūpasampadā. Ādito hi ehibhikkhubhāvūpagatā therā, tesaṃ bhagavā pabbajjaṃ viya tīhi saraṇagamaneheva upasampadampi anuññāsi, ayaṃ saraṇagamanūpasampadā. Yā pana –
『『Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – 『tibbaṃ me hirottappaṃ, paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū』ti, evaṃ hi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – 『yaṃkiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī』ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – 『sātasahagatā ca me kāyagatā sati na vijahissatī』ti, evañhi te, kassapa, sikkhitabba』』nti (saṃ. ni. 2.154).
Imassa ovādassa paṭiggahaṇena mahākassapattherassa anuññātaupasampadā, ayaṃ ovādapaṭiggahaṇūpasampadā nāma. Yā pubbārāme caṅkamantena bhagavatā 『『uddhumātakasaññāti vā sopāka 『rūpasaññā』ti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna』』ntiādinā asubhanissitesu pañhesu pucchitesu bhagavantaṃ upasaṅkamantena sattavassikena sopākasāmaṇerena 『『uddhumātakasaññāti vā bhagavā 『rūpasaññā』ti vā ime dhammā ekatthā, byañjanameva nāna』』ntiādinā vissajjitesu 『『iminā sabbaññutaññāṇena saddhiṃ saṃsanditvā ime pañhā byākatā』』ti āraddhacittena bhagavatā anuññātaupasampadā. Ayaṃ pañhābyākaraṇūpasampadā nāma. Ñatticatutthakammūpasampadā pākaṭāva.
Yathā ehibhikkhubhāvena upasampadā, na ehibhikkhubhāvena upasampadāti duvidhā, evaṃ sammukhāparammukhābhedatopi duvidhā. Ye hi satthu dharamānakāle ariyāya jātiyā jātā, te aññāsikoṇḍaññādayo sammukhasāvakā nāma. Ye pana bhagavato parinibbānato pacchā adhigatavisesā, te satipi satthu dhammasarīrassa paccakkhabhāve satthu sarīrassa apaccakkhabhāvato parammukhasāvakā nāma.
Tathā ubhatobhāgavimuttapaññāvimuttatāvasena, idha pāḷiyaṃ āgatā pana ubhatobhāgavimuttā evāti veditabbā. Vuttañhetaṃ apadāne (apa. thera 2.55.142) –
『『Vimokkhāpi ca aṭṭhime, chaḷabhiññā sacchikatā』』ti.
Tathā sāpadānānapadānabhedato, yesañhi purimesu sammāsambuddhesu paccekabuddhabuddhasāvakesupi puññakiriyāvasena pavattitaṃ sāvakapāramitāsaṅkhātaṃ atthi apadānaṃ, te sāpadānā, seyyathāpi apadānapāḷiyaṃ āgatā therā. Yesaṃ pana taṃ natthi, te anapadānā.
Kiṃ pana sabbena sabbaṃ pubbahetusampattiyā vinā saccābhisambodho sambhavatīti? Na sambhavati. Na hi upanissayasampattirahitassa ariyamaggādhigamo atthi, tassa sudukkaradurabhisambhavasabhāvato. Yathāha 『『taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā』』tiādi (saṃ. ni. 5.1115). Yadi evaṃ kasmā vuttaṃ – 『『yesaṃ pana taṃ natthi, te anapadānā』』ti? Nayidamevaṃ daṭṭhabbaṃ 『『ye sabbena sabbaṃ upanissayasampattirahitā, te anapadānā』』ti tādisānaṃ idha anadhippetattā. Yesaṃ pana atiukkaṃsagataṃ apadānaṃ natthi, te idha 『『anapadānā』』ti vuttā, na sabbena sabbaṃ upanissayarahitāyeva . Tathā hi ime sattā buddhuppādesu acchariyācinteyyaguṇavibhūtivitthataṃ buddhānaṃ ānubhāvaṃ passantā catuppamāṇikassa lokassa sabbathāpi pasādāvahattā satthari saddhaṃ paṭilabhanti. Tathā saddhammassavanena, sāvakānaṃ sammāpaṭipattidassanena, kadāci mahābodhisattānaṃ sammāsambodhiyā cittābhinīhāradassanena, tesaṃ santike ovādānusāsanapaṭilābhena ca saddhamme saddhaṃ paṭilabhanti, te tattha paṭiladdhasaddhā yadipi saṃsāre nibbāne ca ādīnavānisaṃse passanti, mahārajakkhatāya pana yogakkhemaṃ anabhisambhunantā antarantarā vivaṭṭūpanissayaṃ kusalabījaṃ attano santāne ropentiyeva sappurisūpanissayassa bahūkārabhāvato. Tenāha (bu. vaṃ. 2.72-74) –
『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.
『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā ima』』nti.
Evaṃ vivaṭṭaṃ uddissa uppāditakusalacittaṃ satasahassādhikacatuasaṅkhyeyyakālantare vimokkhādhigamassa upanissayo na hotīti na sakkā vattuṃ. Pageva patthanāvasena adhikāraṃ katvā pavattitaṃ. Evaṃ duvidhāpete.
Aggasāvakā, mahāsāvakā, pakatisāvakāti tividhā. Tesu āyasmā aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nālako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāyano, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nando, kimilo, bhaddiyo, rāhulo, sīvali, upāli , dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāṇiputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷivīso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahāudāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo, vaṅgīso, sabhiyo, selo, upavāno, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolabhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito, tissametteyyo, puṇṇako, mettagū, dhotako, upasivo, nando, hemako, todeyyo, kappo, jatukaṇṇi, bhadrāvudho, udayo, posālo, mogharājā, piṅgiyoti ete asītimahāsāvakā nāma.
Kasmā pana te eva therā 『『mahāsāvakā』』ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramīñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena 『『mahāsāvakā』』tipi vuccanti. Itare pana pakatisāvakehi sātisayamahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā. Tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnapaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhiādike sampādetvā catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāviseso addhā icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhi attasantāne sātisayaguṇavisesassa nipphāditattā sīlādiguṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccantarabhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinihatāya sakkaccaṃ nirantaraṃ cirakālaṃ samāhitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā. Te sāriputtamoggallānā satipi mahāsāvakatte sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāve ṭhitattā abhinīhāramahantabhāvato, pubbayogamahantabhāvato ca 『『aggasāvakā』』icceva vuccanti. Ye pana ariyasāvakā aggasāvakā viya ca mahāsāvakā viya ca na parimitāva, atha kho anekasatā anekasahassā, te pakatisāvakā. Idha pāḷiyaṃ ārūḷhā pana parimitāva gāthāvasena pariggahitattā. Tathāpi mahāsāvakesupi keci idha pāḷiyaṃ nārūḷhā.
Evaṃ tividhāpi te animittavimokkhādibhedato tividhā, vimokkhasamadhigamavasenapi tividhā. Tayo hi ime vimokkhā suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti. Te ca vimokkhā suññatādīhi aniccānupassanādīhi tīhi anupassanāhi adhigantabbā. Ādito hi aniccādīsu yena kenaci ākārena vipassanābhiniveso hoti. Yadā pana vuṭṭhānagāminiyā vipassanāya aniccākārato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā satipi rāganimittādīnaṃ samugghāṭane saṅkhāranimittaṃ pana sā na vissajjetīti nippariyāyena animittanāmaṃ alabhamānā attano maggassa animittanāmaṃ dātuṃ na sakkotīti. Kiñcāpi abhidhamme animittavimokkho na uddhaṭo, suttante pana rāgādinimittānaṃ samugghāṭena labbhatīti.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasī』』ti. (saṃ. ni. 1.212) –
Ādinā hi vipassanāya animittavimokkhabhāvo anuttarassa animittavimokkhabhāvo ca vutto. Yadā vuṭṭhānagāminiyā vipassanāya dukkhato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā rāgapaṇidhiādīnaṃ samugghāṭanena appaṇihitanāmaṃ labhatīti appaṇihitavimokkhaṃ nāma hoti. Tadanantaro ca maggo appaṇihitavimokkho. Yadā pana vuṭṭhānagāminiyā vipassanāya anattākārena sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā attadiṭṭhiyā samugghāṭanena suññatanāmaṃ labhatīti suññatavimokkhaṃ nāma hoti. Tadanantaro ca maggo suññatavimokkho nāma hoti. Imesu aggamaggabhūtesu tīsu vimokkhesu imesaṃ therānaṃ keci animittavimokkhena muttā, keci appaṇihitavimokkhena, keci suññatavimokkhena. Tena vuttaṃ – 『『animittavimokkhādibhedato tividhā, vimokkhasamadhigamenapi tividhā』』ti.
Paṭipadāvibhāgena catubbidhā. Catasso hi paṭipadā – dukkhapaṭipadā dandhābhiññā, dukkhapaṭipadā khippābhiññā, sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññāti. Tattha rūpamukhādīsu vipassanābhinivesesu yo rūpamukhena vipassanaṃ abhinivisitvā cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhapaṭipadā nāma hoti, pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassapi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti. Paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannavipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Yathāvuttāsuyeva paṭipadāsu maggapātubhāvassa khippatāya dukkhapaṭipadā khippābhiññā, tāsaṃ pana paṭipadānaṃ akicchasiddhiyaṃ maggapātubhāvassa dandhatāya khippatāya ca yathākkamaṃ sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññā ca veditabbā. Imāsaṃ catassannaṃ paṭipadānaṃ vasena aggamaggappattiyā therānaṃ catubbidhatā veditabbā. Na hi paṭipadāhi vinā ariyamaggādhigamo atthi. Tathā hi abhidhamme 『『yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ…pe… dukkhapaṭipadaṃ dandhābhiñña』』ntiādinā (dha. sa. 277) paṭipadāya saddhiṃyeva ariyamaggo vibhatto, tena vuttaṃ 『『paṭipadāvibhāgena catubbidhā』』ti.
Indriyādhikavibhāgena pañcavidhā. Satipi nesaṃ saccābhisambodhasāmaññe ekacce therā saddhuttarā, seyyathāpi thero vakkali; ekacce vīriyuttarā, seyyathāpi thero mahāsoṇo, koḷivīso; ekacce satuttarā, seyyathāpi thero sobhito, ekacce samādhuttarā, seyyathāpi thero cūḷapanthako, ekacce paññuttarā, seyyathāpi thero ānando. Tathā hi so gatimantatāya atthakosallādivantatāya ca pasaṃsito, ayañca vibhāgo pubbabhāge labbhamānavisesavasena vutto. Aggamaggakkhaṇe pana sesānampi indriyānaṃ ekasabhāvā icchitāti.
Tathā pāramippattā, paṭisambhidāppattā, chaḷabhiññā, tevijjā, sukkhavipassakāti pañcavidhā. Sāvakesu hi ekacce sāvakapāramiyā matthakappattā, yathā taṃ āyasmā sāriputto, āyasmā ca mahāmoggallāno; ekacce atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti imāsaṃ catunnaṃ paṭisambhidānaṃ vasena paṭisambhidāppattā; ekacce iddhividhañāṇādīnaṃ abhiññānaṃ vasena chaḷabhiññā; ekacce pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ vasena tevijjā. Ye pana khaṇikasamādhimatte ṭhatvā vipassanaṃ paṭṭhapetvā adhigataaggamaggā, te ādito antarantarā ca samādhijena jhānaṅgena vipassanābbhantaraṃ paṭisandhānānaṃ abhāvā sukkhā vipassanā etesanti sukkhavipassakā nāma. Ayañca vibhāgo sāvakānaṃ sādhāraṇabhāvaṃ upaparikkhitvā vutto. Idha pāḷiyaṃ āgatā nattheva sukkhavipassakā. Tenevāha –
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』ntiādi. (apa. thera 1.1.374; 2.43.14);
Evaṃ pāramippattādivasena pañcavidhā.
Animittādivasena chabbidhā animittavimuttotiādayo.
Saddhādhuro , paññādhuroti duvidhā. Tathā appaṇihitavimutto paññāvimutto cāti. Evaṃ animittavimuttādivasena ca pariyāyavimuttabhedena sattavidhā. Catūsu hi arūpasamāpattīsu ekamekaṃ pādakaṃ katvā vipassanaṃ ārabhitvā arahattaṃ pattā cattāro, nirodhato vuṭṭhāya arahattaṃ patto cāti pañca, ubhatobhāgavimuttā, saddhādhurapaññādhuravasena dve paññāvimuttāti evaṃ vimuttibhedena sattavidhā.
Dhurapaṭipadāvibhāgena aṭṭhavidhā. Yo hi dukkhapaṭipadāya dandhābhiññāya niyyāti, so saddhādhurapaññādhuravasena duvidhā, tathā sesapaṭipadāsupīti evaṃ dhurapaṭipadāvibhāgena aṭṭhavidhā.
Vimuttibhedena navavidhā. Pañca ubhatobhāgavimuttā, dve paññāvimuttā, paññāvimuttiyaṃ cetovimuttiyañca pāramippattā dve aggasāvakā cāti evaṃ navavidhā.
Vimuttivaseneva dasavidhā. Catūsu arūpāvacarajjhānesu ca ekamekaṃ pādakaṃ katvā arahattaṃ pattā cattāro, sukkhavipassakoti pañca paññāvimuttā, yathāvuttā ca ubhatobhāgavimuttā cāti evaṃ vimuttibhedeneva dasavidhā. Te yathāvuttena dhurabhedena bhijjamānā vīsati honti. Paṭipadābhedena bhijjamānā cattālīsaṃ honti. Puna paṭipadābhedena dhurabhedena ca bhijjamānā asīti honti. Atha te suññatavimuttādivibhāgena bhijjamānā cattālīsādhikā dve satāni honti. Puna indriyādhikabhāvena bhijjamānā dvisatuttaraṃ sahassaṃ hontīti. Evaṃ attano guṇavasena anekabhedavibhattesu maggaṭṭhaphalaṭṭhesu ariyasāvakesu ye attano paṭipattipavattiādike ca vibhāventi. Ye 『『channā me kuṭikā』』tiādikā (theragā. 1) gāthā udānādivasena abhāsiṃsu. Te ca idha gāthāmukhena saṅgahaṃ ārūḷhā. Tenāha – 『『sīhānaṃva nadantānaṃ…pe… phusitvā accutaṃ pada』』nti (theragā. nidānagāthā). Evamettha pakiṇṇakakathā veditabbā.
Vaṅgīsattheragāthāvaṇṇanā niṭṭhitā.
Mahānipātavaṇṇanā niṭṭhitā.
Badaratitthamahāvihāravāsinā ācariyadhammapālattherena katā
Theragāthāvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Therīgāthā-aṭṭhakathā
-
Ekakanipāto
-
Aññatarātherīgāthāvaṇṇanā
Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato ayaṃ anupubbikathā –
Ayañhi lokanātho 『『manussattaṃ liṅgasampattī』』tyādinā vuttāni aṭṭhaṅgāni samodhānetvā dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro samatiṃsapāramiyo pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya –
『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67) –
Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā, katapañcamahāvilokano sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha ṭhatvā, sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego ñāṇassa paripākataṃ gatattā, kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā, rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ assarājaṃ āruyha , devatāhi vivaṭena dvārena aḍḍharattikasamaye mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito, tāvadeva vassasaṭṭhikatthero viya ākappasampanno hutvā, pāsādikena iriyāpathena anukkamena rājagahaṃ patvā, tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā, māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā, bhaggavassārāmaṃ gantvā, tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ samayaṃ pariggaṇhitvā, taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ katvā, tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā 『『nāyaṃ maggo bodhāyā』』ti oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhāpuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā, suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā, 『『ajja buddho bhavissāmī』』ti katasanniṭṭhāno sāyanhasamaye kāḷena nāgarājena abhitthutiguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya, sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā , majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā, anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi adhigataṃ anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā, nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmetvā, teneva nayena itarasattāhepi bodhimaṇḍeyeva vītināmetvā, rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā, puna ajapālanigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā āyācito buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede satte disvā mahābrahmunā dhammadesanāya katapaṭiñño 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti āvajjento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, 『『bahupakārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu, yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya』』nti (mahāva. 10) cintetvā, āsāḷhipuṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanaṃ maggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā, anukkamena isipatanaṃ patvā tattha pañcavaggiye saññāpetvā 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』tiādinā (mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) dhammacakkapavattanasuttantadesanāya aññāsikoṇḍaññappamukhā aṭṭhārasabrahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ, pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ, sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise, kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā adhigatapaṭhamamagge sañcayaṃ āpucchitvā, saddhiṃ parisāya attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā, mānatthaddhe ñātake yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale paṭiṭṭhāpetvā , nandakumāraṃ rāhulakumārañca pabbājetvā, satthā punadeva rājagahaṃ paccāgacchi.
Athāparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohinīnadītīre kalahavivādasuttantadesanāya (su. ni. 868 ādayo) pariyosāne nikkhamitvā, pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā, sabbāva 『『satthu santike pabbajissāmā』』ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā, aṭṭhagarudhammapaṭiggahaṇena pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ vatthu tattha tattha pāḷiyaṃ (cūḷava. 402) āgatameva.
Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398) arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṅghe suppatiṭṭhite puthubhūte tattha tattha gāmanigamajanapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca sutvā, sāsane abhippasannā saṃsāre ca jātasaṃvegā attano sāmike mātāpitaro ñātake ca anujānāpetvā, sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ āropayiṃsu 『『imā therīgāthā nāmā』』ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu ekakanipāto ādi. Tatthapi –
1.
『『Sukhaṃ supāhi therike, katvā coḷena pārutā;
Upasanto hi te rāgo, sukkhaḍākaṃva kumbhiya』』nti. –
Ayaṃ gāthā ādi. Tassā kā uppatti? Atīte kira aññatarā kuladhītā koṇāgamanassa bhagavato kāle sāsane abhippasannā hutvā satthāraṃ nimantetvā dutiyadivase sākhāmaṇḍapaṃ kāretvā vālikaṃ attharitvā upari vitānaṃ bandhitvā gandhapupphādīhi pūjaṃ katvā satthu kālaṃ ārocāpesi. Satthā tattha gantvā paññatte āsane nisīdi. Sā bhagavantaṃ vanditvā paṇītena khādanīyena bhojanīyena parivisitvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Tassā bhagavā anumodanaṃ katvā pakkāmi. Sā yāvatāyukaṃ puññāni katvā āyupariyosāne devaloke nibbattitvā ekaṃ buddhantaraṃ sugatīsu eva saṃsarantī kassapassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā, saṃsāre jātasaṃvegā sāsane pabbajitvā upasampajjitvā vīsativassahassāni bhikkhunisīlaṃ pūretvā, puthujjanakālakiriyaṃ katvā, sagge nibbattā ekaṃ buddhantaraṃ saggasampattiṃ anubhavitvā imasmiṃ buddhuppāde vesāliyaṃ khattiyamahāsālakule nibbatti. Taṃ thirasantasarīratāya therikāti vohariṃsu. Sā vayappattā kulappadesādinā samānajātikassa khattiyakumārassa mātāpitūhi dinnā patidevatā hutvā vasantī satthu vesāligamane sāsane paṭiladdhasaddhā upāsikā hutvā, aparabhāge mahāpajāpatigotamītheriyā santike dhammaṃ sutvā pabbajjāya ruciṃ uppādetvā 『『ahaṃ pabbajissāmī』』ti sāmikassārocesi. Sāmiko nānujānāti. Sā pana katādhikāratāya yathāsutaṃ dhammaṃ paccavekkhitvā rūpārūpadhamme pariggahetvā vipassanaṃ anuyuttā viharati.
Athekadivasaṃ mahānase byañjane paccamāne mahatī aggijālā uṭṭhahi. Sā aggijālā sakalabhājanaṃ taṭataṭāyantaṃ jhāyati. Sā taṃ disvā tadevārammaṇaṃ katvā suṭṭhutaraṃ aniccataṃ upaṭṭhahantaṃ upadhāretvā tato tattha dukkhāniccānattatañca āropetvā vipassanaṃ vaḍḍhetvā anukkamena ussukkāpetvā maggapaṭipāṭiyā anāgāmiphale patiṭṭhahi. Sā tato paṭṭhāya ābharaṇaṃ vā alaṅkāraṃ vā na dhāreti. Sā sāmikena 『『kasmā tvaṃ, bhadde, idāni pubbe viya ābharaṇaṃ vā alaṅkāraṃ vā na dhāresī』』ti vuttā attano gihibhāve abhabbabhāvaṃ ārocetvā pabbajjaṃ anujānāpesi. So visākho upāsako viya dhammadinnaṃ mahatā parihārena mahāpajāpatigotamiyā santikaṃ netvā 『『imaṃ, ayye, pabbājethā』』ti āha. Atha mahāpajāpatigotamī taṃ pabbājetvā upasampādetvā vihāraṃ netvā satthāraṃ dassesi. Satthāpissā pakatiyā diṭṭhārammaṇameva vibhāvento 『『sukhaṃ supāhī』』ti gāthamāha.
Tattha sukhanti bhāvanapuṃsakaniddeso. Supāhīti āṇattivacanaṃ. Theriketi āmantanavacanaṃ. Katvā coḷena pārutāti appicchatāya niyojanaṃ. Upasanto hi te rāgoti paṭipattikittanaṃ. Sukkhaḍākaṃvāti upasametabbassa kilesassa asārabhāvanidassanaṃ. Kumbhiyanti tadādhārassa aniccatucchādibhāvanidassanaṃ.
Sukhanti cetaṃ iṭṭhādhivacanaṃ. Sukhena nidukkhā hutvāti attho. Supāhīti nipajjanidassanañcetaṃ catunnaṃ iriyāpathānaṃ, tasmā cattāropi iriyāpathe sukheneva kappehi sukhaṃ viharāti attho. Theriketi idaṃ yadipi tassā nāmakittanaṃ, pacurena anvatthasaññābhāvato pana thire sāsane thirabhāvappatte, thirehi sīlādidhammehi samannāgateti attho. Katvā coḷena pārutāti paṃsukūlacoḷehi cīvaraṃ katvā acchāditasarīrā taṃ nivatthā ceva pārutā ca. Upasanto hi te rāgoti hi-saddo hetvattho. Yasmā tava santāne uppajjanakakāmarāgo upasanto anāgāmimaggañāṇagginā daḍḍho, idāni tadavasesaṃ rāgaṃ aggamaggañāṇagginā dahetvā sukhaṃ supāhīti adhippāyo. Sukkhaḍākaṃva kumbhiyanti yathā taṃ pakke bhājane appakaṃ ḍākabyañjanaṃ mahatiyā aggijālāya paccamānaṃ jhāyitvā sussantaṃ vūpasammati, yathā vā udakamisse ḍākabyañjane uddhanaṃ āropetvā paccamāne udake vijjamāne taṃ cicciṭāyati ciṭiciṭāyati, udake pana chinne upasantameva hoti, evaṃ tava santāne kāmarāgo upasanto, itarampi vūpasametvā sukhaṃ supāhīti.
Therī indriyānaṃ paripākaṃ gatattā satthu desanāvilāsena ca gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.26-30).
『『Koṇāgamanabuddhassa, maṇḍapo kārito mayā;
Dhuvaṃ ticīvaraṃdāsiṃ, buddhassa lokabandhuno.
『『Yaṃ yaṃ janapadaṃ yāmi, nigame rājadhāniyo;
Sabbattha pūjito homi, puññakammassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo pariggahito aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha sabbesampi kilesānaṃ vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ vūpasamasiddhito. Tathā hi vuccati –
『『Uddhaccavicikicchāhi, yo moho sahajo mato;
Pahānekaṭṭhabhāvena, rāgena saraṇo hi so』』ti.
Yathā cettha sabbesaṃ saṃkilesānaṃ vūpasamo vutto, evaṃ sabbatthāpi tesaṃ vūpasamo vuttoti veditabbaṃ. Pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhanavasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito. Tena catubbidhassāpi pahānassa siddhi veditabbā . Tattha tadaṅgappahānena sīlasampadāsiddhi, vikkhambhanapahānena samādhisampadāsiddhi, itarehi paññāsampadāsiddhi dassitā hoti pahānābhisamayopasijjhanato. Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato, tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso sikkhā, paṭipattiyā tividhakalyāṇatā, sattavisuddhiyo ca paripuṇṇā imāya gāthāya pakāsitā hontīti veditabbaṃ. Aññatarātherī apaññātā nāmagottādivasena apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.
Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
- Muttātherīgāthāvaṇṇanā
2.
『『Mutte muccassu yogehi, cando rāhuggahā iva;
Vippamuttena cittena, anaṇā bhuñja piṇḍaka』』nti. –
Ayaṃ muttāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ rathiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pītivegena satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā vipassanāya manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ vissajjetvā tassā purato nisinno viya attānaṃ dassetvā 『『mutte muccassu yogehī』』ti imaṃ gāthamāha.
Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā kāmayogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? Cando rāhuggahā ivāti rāhusaṅkhāto gahato cando viya upakkilesato muccassu. Vippamuttena cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthaṃ bhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesaiṇaṃ pahāya anaṇā hutvā raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo – 『『sattāhameva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñji』』nti (ma. ni. 3.211). Tasmā sāsane pabbajitena kāmacchandādiiṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā upakkilese visodhento bahuso ovādaṃ deti.
Sā tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.31-36) –
『『Vipassissa bhagavato, lokajeṭṭhassa tādino;
Rathiyaṃ paṭipannassa, tārayantassa pāṇino.
『『Gharato nikkhamitvāna, avakujjā nipajjahaṃ;
Anukampako lokanātho, sirasi akkamī mama.
『『Akkamitvāna sirasi, agamā lokanāyako;
Tena cittappasādena, tusitaṃ agamāsahaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti.
Muttātherīgāthāvaṇṇanā niṭṭhitā.
- Puṇṇātherīgāthāvaṇṇanā
Puṇṇepūrassu dhammehīti puṇṇāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā. Ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti. Puṇṇātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi. Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā –
3.
『『Puṇṇe pūrassu dhammehi, cando pannaraseriva;
Paripuṇṇāya paññāya, tamokhandhaṃ padālayā』』ti. – imaṃ gāthamāha;
Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi paripuṇṇā hohi. Cando pannaraserivāti ra-kāro padasandhikaro. Pannarase puṇṇamāsiyaṃ sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokhandhaṃ padālayāti mohakkhandhaṃ anavasesato bhinda samucchinda. Mohakkhandhapadālanena saheva sabbepi kilesā padālitā hontīti.
Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.37-45) –
『『Candabhāgānadītīre, ahosiṃ kinnarī tadā;
Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
『『Pasannacittā sumanā, vedajātā katañjalī;
Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.
『『Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
Saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sā therī tameva gāthaṃ udānesi. Ayameva cassā aññābyākaraṇagāthā ahosīti.
Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
- Tissātherīgāthāvaṇṇanā
Tisse sikkhassu sikkhāyāti tissāya sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatakusalapaccayā imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva obhāsaṃ vissajjetvā –
4.
『『Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;
Sabbayogavisaṃyuttā, cara loke anāsavā』』ti. – gāthaṃ abhāsi;
Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho. Idāni tāsaṃ sampādane kāraṇamāha 『『mā taṃ yogā upaccagu』』nti manussattaṃ, indriyāvekallaṃ, buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ. Kāmayogādayo eva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayogavisaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā loke cara, diṭṭhasukhavihārena viharāhīti attho.
Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti ādinayo heṭṭhā vuttanayeneva veditabbo.
Tissātherīgāthāvaṇṇanā niṭṭhitā.
5-10. Tissāditherīgāthāvaṇṇanā
Tisseyuñjassu dhammehīti tissāya theriyā gāthā . Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ pattā ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva satthu santike laddhaṃ ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena 『『vīrā vīrehī』』ti gāthaṃ abhāsi. Itarāpi arahattaṃ patvā –
5.
『『Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā.
6.
『『Dhīre nirodhaṃ phusehi, saññāvūpasamaṃ sukhaṃ;
Ārādhayāhi nibbānaṃ, yogakkhemamanuttaraṃ.
7.
『『Vīrā vīrehi dhammehi, bhikkhunī bhāvitindriyā;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.
8.
『『Saddhāya pabbajitvāna, mitte mittaratā bhava;
Bhāvehi kusale dhamme, yogakkhemassa pattiyā.
9.
『『Saddhāya pabbajitvāna, bhadre bhadraratā bhava;
Bhāvehi kusale dhamme, yogakkhemamanuttaraṃ.
10.
『『Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ;
Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana』』nti. – gāthāyo abhāsiṃsu;
Tattha yuñjassu dhammehīti samathavipassanādhammehi ariyehi bodhipakkhiyadhammehi ca yuñja yogaṃ karohi. Khaṇo taṃ mā upaccagāti yo evaṃ yogabhāvanaṃ na karoti, taṃ puggalaṃ patirūpadese uppattikkhaṇo, channaṃ āyatanānaṃ avekallakkhaṇo, buddhuppādakkhaṇo, saddhāya paṭiladdhakkhaṇo, sabbopi ayaṃ khaṇo atikkamati nāma. So khaṇo taṃ mā atikkami. Khaṇātītāti ye hi khaṇaṃ atītā, ye ca puggale so khaṇo abhīto, te nirayamhi samappitā hutvā socanti, tattha nibbattitvā mahādukkhaṃ paccanubhavantīti attho.
Nirodhaṃ phusehīti kilesanirodhaṃ phussa paṭilabha. Saññāvūpasamaṃ sukhaṃ, ārādhayāhi nibbānanti kāmasaññādīnaṃ pāpasaññānaṃ upasamanimittaṃ accantasukhaṃ nibbānaṃ ārādhehi.
Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya katvā attānaṃ dasseti.
Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkārasammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi. Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya.
Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi. Yogakkhemamanuttaranti catūhi yogehi khemaṃ anupaddavaṃ anuttaraṃ nibbānaṃ, tassa pattiyā kusale bodhipakkhiyadhamme bhāvehīti attho.
Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ, saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. Dhārehi antimaṃ dehanti tassa taraṇeneva antimadehadharā hohīti attho.
Tissāditherīgāthāvaṇṇanā niṭṭhitā.
Niṭṭhitā paṭhamavaggavaṇṇanā.
- Muttātherīgāthāvaṇṇanā
Sumuttāsādhumuttāmhītiādikā muttātheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti. Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī 『『sumuttā sādhumuttāmhī』』ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Pāṇine anugaṇhanto, piṇḍāya pāvisī puraṃ.
『『Tassa āgacchato satthu, sabbe nagaravāsino;
Haṭṭhatuṭṭhā samāgantvā, vālikā ākiriṃsu te.
『『Vīthisammajjanaṃ katvā, kadalipuṇṇakaddhaje;
Dhūmaṃ cuṇṇañca māsañca, sakkāraṃ kacca satthuno.
『『Maṇḍapaṃ paṭiyādetvā, nimantetvā vināyakaṃ;
Mahādānaṃ daditvāna, sambodhiṃ abhipatthayi.
『『Padumuttaro mahāvīro, hārako sabbapāṇinaṃ;
Anumodaniyaṃ katvā, byākāsi aggapuggalo.
『『Satasahasse atikkante, kappo hessati bhaddako;
Bhavābhave sukhaṃ laddhā, pāpuṇissasi bodhiyaṃ.
『『Hatthakammañca ye keci, katāvī naranāriyo;
Anāgatamhi addhāne, sabbā hessanti sammukhā.
『『Tena kammavipākena, cetanāpaṇidhīhi ca;
Uppannadevabhavane, tuyhaṃ tā paricārikā.
『『Dibbaṃ sukhamasaṅkhyeyyaṃ, mānusañca asaṅkhiyaṃ;
Anubhonti ciraṃ kālaṃ, saṃsarimha bhavābhave.
『『Satasahassito kappe, yaṃ kammamakariṃ tadā;
Sukhumālā manussesu, atho devapuresu ca.
『『Rūpaṃ bhogaṃ yasaṃ āyuṃ, atho kittisukhaṃ piyaṃ;
Labhāmi satataṃ sabbaṃ, sukataṃ kammasampadaṃ.
『『Pacchime bhave sampatte, jātāhaṃ brāhmaṇe kule;
Sukhumālahatthapādā , ramaṇiye nivesane.
『『Sabbakālampi pathavī, na passāmanalaṅkataṃ;
Cikkhallabhūmiṃ asuciṃ, na passāmi kudācanaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā udānentī –
11.
『『Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;
Udukkhalena musalena, patinā khujjakena ca;
Muttāmhi jātimaraṇā, bhavanetti samūhatā』』ti. – imaṃ gāthaṃ abhāsi;
Tattha sumuttāti suṭṭhu muttā. Sādhumuttāmhīti sādhu sammadeva muttā amhi. Kuto pana sumuttā sādhumuttāti āha 『『tīhi khujjehi muttiyā』』ti, tīhi vaṅkakehi parimuttiyāti attho. Idāni tāni sarūpato dassentī 『『udukkhalena musalena, patinā khujjakena cā』』ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya tadubhayaṃ 『『khujja』』nti vuttaṃ. Sāmiko panassā khujjo eva. Idāni yassā muttiyā nidassanavasena tīhi khujjehi mutti vuttā. Tameva dassentī 『『muttāmhi jātimaraṇā』』ti vatvā tattha kāraṇamāha 『『bhavanetti samūhatā』』ti. Tassattho – na kevalamahaṃ tīhi khujjehi eva muttā, atha kho sabbasmā jātimaraṇāpi, yasmā sabbassāpi bhavassa netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.
Muttātherīgāthāvaṇṇanā niṭṭhitā.
- Dhammadinnātherīgāthāvaṇṇanā
Chandajātā avasāyīti dhammadinnātheriyā gāthā. Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke nibbattā. Tato cavitvā devamanussesu saṃsarantī phussassa bhagavato kāle satthu vemātikabhātikānaṃ kammikassa gehe vasamānā dānaṃ paṭicca 『『ekaṃ dehī』』ti sāmikena vutte dve dentī, bahuṃ puññaṃ katvā kassapabuddhakāle kikissa kāsikarañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.
Athekadivasaṃ visākho seṭṭhi satthu santike dhammaṃ sutvā anāgāmī hutvā gharaṃ gantvā pāsādaṃ abhiruhanto sopānamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā taṃ upadhāretvā, 『『ayyaputta, kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi na kiñci kathesi, atthi nu kho koci mayhaṃ doso』』ti āha. Visākho 『『dhammadinne, na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace icchasi, imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ gahetvā kulagharaṃ gacchāhī』』ti āha. 『『Nāhaṃ, ayyaputta, tayā vantavamanaṃ ācamissāmi, pabbajjaṃ me anujānāhī』』ti. Visākho 『『sādhu, dhammadinne』』ti taṃ suvaṇṇasivikāya bhikkhuniupassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā, 『『ayyā, ākiṇṇaṭṭhāne mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī』』ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.95-130) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;
Parakammakārī āsiṃ, nipakā sīlasaṃvutā.
『『Padumuttarabuddhassa, sujāto aggasāvako;
Vihārā abhinikkhamma, piṇḍapātāya gacchati.
『『Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;
Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.
『『Paṭiggahetvā tattheva, nisinno paribhuñji so;
Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.
『『Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;
Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.
『『Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;
Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.
『『Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;
Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.
『『Tato maṃ sugato āha, ghananinnādasussaro;
Mamupaṭṭhānanirate, sasaṅghaparivesike.
『『Saddhammassavane yutte, guṇavaddhitamānase;
Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Dhammadinnāti nāmena, hessati satthu sāvikā.
『『Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;
Mettacittā paricariṃ, paccayehi vināyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni , vicarimha atanditā.
『『Komāribrahmacariyaṃ , rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā satta dhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
Gotamī ca ahañceva, visākhā hoti sattamī.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, giribbajapuruttame;
Jātā seṭṭhikule phīte, sabbakāmasamiddhine.
『『Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;
Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.
『『Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;
Anāgāmiphalaṃ patto, sāmiko me subuddhimā.
『『Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;
Nacireneva kālena, arahattamapāpuṇiṃ.
『『Tadā upāsako so maṃ, upagantvā apucchatha;
Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.
『『Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.
『『Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo;
Evāhaṃ paṇḍitā homi, nāyakenānukampitā.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Paracittāni jānāmi, satthusāsanakārikā.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.3.95-130);
Arahattaṃ pana patvā 『『mayhaṃ manaṃ matthakaṃ pattaṃ, idāni idha vasitvā kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā puññāni karissantī』』ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādivasena pañhaṃ pucchi. Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ vissajjesi. Visākho sabbaṃ pucchāvissajjananayaṃ satthu ārocesi. Satthā 『『paṇḍitā, visākha, dhammadinnā bhikkhunī』』tiādinā taṃ pasaṃsanto sabbaññutaññāṇena saddhiṃ saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ (ma. ni. 1.460) aṭṭhuppattiṃ katvā taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi, tadā –
12.
『『Chandajātā avasāyī, manasā ca phuṭā siyā;
Kāmesu appaṭibaddhacittā, uddhaṃsotāti vuccatī』』ti. –
Imaṃ gāthaṃ abhāsi.
Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ niṭṭhānaṃ, tampi kāmesu appaṭibaddhacittatāya 『『uddhaṃsotā』』ti vakkhamānattā samaṇakiccassa niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati, na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti.
Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā.
- Visākhātherīgāthāvaṇṇanā
Karothabuddhasāsananti visākhāya theriyā gāthā. Tassā vatthu dhīrātheriyāvatthusadisameva. Sā arahattaṃ patvā vimuttisukhena vītināmentī –
13.
『『Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā, ekamante nisīdathā』』ti. –
Imāya gāthāya aññaṃ byākāsi.
Tattha karotha buddhasāsananti buddhasāsanaṃ ovādaanusiṭṭhiṃ karotha, yathānusiṭṭhaṃ paṭipajjathāti attho. Yaṃ katvā nānutappatīti anusiṭṭhiṃ katvā karaṇahetu na anutappati takkarassa sammadeva adhippāyānaṃ samijjhanato. Khippaṃ pādāni dhovitvā, ekamante nisīdathāti idaṃ yasmā sayaṃ pacchābhattaṃ piṇḍapātapaṭikkantā ācariyupajjhāyānaṃ vattaṃ dassetvā attano divāṭṭhāne pāde dhovitvā raho nisinnā sadatthaṃ matthakaṃ pāpesi, tasmā tattha aññepi niyojentī avoca.
Visākhātherīgāthāvaṇṇanā niṭṭhitā.
- Sumanātherīgāthāvaṇṇanā
Dhātuyodukkhato disvāti sumanāya theriyā gāthā. Tassā vatthu tissātheriyā vatthusadisaṃ. Imissāpi hi satthā obhāsaṃ vissajjetvā purato nisinno viya attānaṃ dassetvā –
14.
『『Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;
Bhave chandaṃ virājetvā, upasantā carissasī』』ti. –
Imaṃ gāthamāha. Sā gāthāpariyosāne arahattaṃ pāpuṇi .
Tattha dhātuyo dukkhato disvāti sasantatipariyāpannā cakkhādidhātuyo itarāpi ca udayabbayapaṭipīḷanādinā 『『dukkhā』』ti ñāṇacakkhunā disvā. Mā jātiṃ punarāgamīti puna jātiṃ āyatiṃ punabbhavaṃ mā upagacchi . Bhave chandaṃ virājetvāti kāmabhavādike sabbasmiṃ bhave taṇhāchandaṃ virāgasaṅkhātena maggena pajahitvā. Upasantā carissasīti sabbaso pahīnakilesatāya nibbutā viharissasi.
Ettha ca 『『dhātuyo dukkhato disvā』』ti iminā dukkhānupassanāmukhena vipassanā dassitā. 『『Bhave chandaṃ virājetvā』』ti iminā maggo, 『『upasantā carissasī』』ti iminā saupādisesā nibbānadhātu, 『『mā jātiṃ punarāgamī』』ti iminā anupādisesā nibbānadhātu dassitāti daṭṭhabbaṃ.
Sumanātherīgāthāvaṇṇanā niṭṭhitā.
- Uttarātherīgāthāvaṇṇanā
Kāyena saṃvutā āsinti uttarāya theriyā gāthā. Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā pana –
15.
『『Kāyena saṃvutā āsiṃ, vācāya uda cetasā;
Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā』』ti. –
Udānavasena tameva gāthaṃ abhāsi.
Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti atha. Cetasāti samādhicittena, etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti sānusayaṃ, saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave bhavattaye taṇhā uppajjati.
Aparo nayo – kāyena saṃvutāti sammākammantena sabbaso micchākammantassa pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva maggalakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha 『『samūlaṃ taṇhamabbuyhā』』ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sītibhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.
Uttarātherīgāthāvaṇṇanā niṭṭhitā.
- Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā
Sukhaṃ tvaṃ vuḍḍhike sehīti sumanāya vuḍḍhapabbajitāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ mahākosalarañño bhaginī hutvā nibbatti. Sā satthārā rañño pasenadissa kosalassa 『『cattāro kho me, mahārāja, daharāti na uññātabbā』』tiādinā (saṃ. ni. 1.112) desitaṃ dhammaṃ sutvā laddhappasādā saraṇesu ca sīlesu ca patiṭṭhāya pabbajitukāmāpi 『『ayyikaṃ paṭijaggissāmī』』ti cirakālaṃ vītināmetvā aparabhāge ayyikāya kālaṅkatāya raññā saddhiṃ mahagghāni attharaṇapāvuraṇāni gāhāpetvā vihāraṃ gantvā saṅghassa dāpetvā satthu santike dhammaṃ sutvā anāgāmiphale patiṭṭhitā pabbajjaṃ yāci. Satthā tassā ñāṇaparipākaṃ disvā –
16.
『『Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārutā;
Upasanto hi te rāgo, sītibhūtāsi nibbutā』』ti. –
Imaṃ gāthaṃ abhāsi. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ patvā udānavasena tameva gāthaṃ abhāsi. Idameva cassā aññābyākaraṇaṃ ahosi, sā tāvadeva pabbaji. Gāthāya pana vuḍḍhiketi vuḍḍhe, vayovuḍḍheti attho. Ayaṃ pana sīlādiguṇehipi vuḍḍhā, theriyā vuttagāthāya catutthapāde sītibhūtāsi nibbutāti yojetabbaṃ. Sesaṃ vuttanayameva.
Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā niṭṭhitā.
- Dhammātherīgāthāvaṇṇanā
Piṇḍapātaṃcaritvānāti dhammāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare nibbattitvā vayappattā patirūpassa sāmikassa gehaṃ gantvā sāsane paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālaṅkate pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā –
17.
『『Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;
Vedhamānehi gattehi, tattheva nipatiṃ chamā;
Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me』』ti. –
Udānavasena imaṃ gāthaṃ abhāsi.
Tattha piṇḍapātaṃ caritvāna, daṇḍamolubbhāti piṇḍapātatthāya yaṭṭhiṃ upatthambhena nagare vicaritvā bhikkhāya āhiṇḍitvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ avasena bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhāniccadukkhānattatādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ samucchedavasena ceva paṭippassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.
Dhammātherīgāthāvaṇṇanā niṭṭhitā.
- Saṅghātherīgāthāvaṇṇanā
Hitvā ghare pabbajitvāti saṅghāya theriyā gāthā. Tassā vatthu dhīrātheriyā vatthusadisaṃ. Gāthā pana –
18.
『『Hitvā ghare pabbajitvā, hitvā puttaṃ pasuṃ piyaṃ;
Hitvā rāgañca dosañca, avijjañca virājiya;
Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā』』ti. – gāthaṃ abhāsi;
Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi abhidheyye kadāci bahūsu bījaṃ viya rūḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti piyāyitabbe putte ceva gomahiṃsādike pasū ca tappaṭibaddhachandarāgappahānena pahāya. Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ, dussanasabhāvaṃ dosañca ariyamaggena samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca virājetvā maggena samugghāṭetvā icceva attho. Sesaṃ vuttanayameva.
Saṅghātherīgāthāvaṇṇanā niṭṭhitā.
Ekakanipātavaṇṇanā niṭṭhitā.
-
Dukanipāto
-
Abhirūpanandātherīgāthāvaṇṇanā
Dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhitā satthari parinibbute dhātucetiyaṃ ratanapaṭimaṇḍitena suvaṇṇacchattena pūjaṃ katvā, kālaṅkatvā sagge nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kapilavatthunagare khemakassa sakkassa aggamahesiyā kucchismiṃ nibbatti. Nandātissā nāmaṃ ahosi. Sā attabhāvassa ativiya rūpasobhaggappattiyā abhirūpā dassanīyā pāsādikā abhirūpanandātveva paññāyittha. Tassā vayappattāya vāreyyadivaseyeva varabhūto sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmaṃ pabbājesuṃ.
Sā pabbajitvāpi rūpaṃ nissāya uppannamadā 『『satthā rūpaṃ vivaṇṇeti garahati anekapariyāyena rūpe ādīnavaṃ dassetī』』ti buddhupaṭṭhānaṃ na gacchati. Bhagavā tassā ñāṇaparipākaṃ ñatvā mahāpajāpatiṃ āṇāpesi 『『sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū』』ti. Sā attano vāre sampatte aññaṃ pesesi. Bhagavā 『『vāre sampatte attanāva āgantabbaṃ, na aññā pesetabbā』』ti āha. Sā satthu āṇaṃ laṅghituṃ asakkontī bhikkhunīhi saddhiṃ buddhupaṭṭhānaṃ agamāsi. Bhagavā iddhiyā ekaṃ abhirūpaṃ itthirūpaṃ māpetvā puna jarājiṇṇaṃ dassetvā saṃvegaṃ uppādetvā –
19.
『『Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
20.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasantā carissasī』』ti. –
Imā dve gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttanayo eva. Gāthāpariyosāne abhirūpanandā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –
『『Nagare bandhumatiyā, bandhumā nāma khattiyo;
Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.
『『Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;
Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.
『『Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;
Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo.
『『Evāhaṃ cintayitvāna, pahaṃsetvāna mānasaṃ;
Rājānaṃ upagantvāna, idaṃ vacanamabraviṃ.
『『Itthī nāma mayaṃ deva, purisānugatā sadā;
Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya.
『『Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;
Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.
『『Pūrayitvā paramannaṃ, sahassagghanakenahaṃ;
Vatthayugena chādetvā, adāsiṃ tuṭṭhamānasā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Sahassaṃ devarājūnaṃ, mahesittamakārayiṃ;
Sahassaṃ cakkavattīnaṃ, mahesittamakārayiṃ.
『『Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Nānāvidhaṃ bahuṃ puññaṃ, tassa kammaphalā tato.
『『Uppalasseva me vaṇṇā, abhirūpā sudassanā;
Itthī sabbaṅgasampannā, abhijātā jutindharā.
『『Pacchime bhavasampatte, ajāyiṃ sākiye kule;
Nārīsahassapāmokkhā, suddhodanasutassahaṃ.
『『Nibbinditvā agārehaṃ, pabbajiṃ anagāriyaṃ;
Sattamiṃ rattiṃ sampatvā, catusaccaṃ apāpuṇiṃ.
『『Cīvarapiṇḍapātañca, paccayañca senāsanaṃ;
Parimetuṃ na sakkomi, piṇḍapātassidaṃ phalaṃ.
『『Yaṃ mayhaṃ purimaṃ kammaṃ, kusalaṃ janitaṃ muni;
Tuyhatthāya mahāvīra, pariciṇṇaṃ bahuṃ mayā.
『『Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
『『Duve gatī pajānāmi, devattaṃ atha mānusaṃ;
Aññaṃ gatiṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.
『『Ucce kule pajānāmi, tayo sāle mahādhane;
Aññaṃ kulaṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.
『『Bhavābhave saṃsaritvā, sukkamūlena coditā;
Amanāpaṃ na passāmi, somanassakataṃ phalaṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homi mahāmune.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ patvā pana sā sayampi udānavasena tāyeva gāthā abhāsi, idameva cassā aññābyākaraṇaṃ ahosīti.
Abhirūpanandātherīgāthāvaṇṇanā niṭṭhitā.
- Jentātherīgāthāvaṇṇanā
Yeime satta bojjhaṅgātiādikā jentāya theriyā gāthā. Tassā atītaṃ paccuppannañca vatthu abhirūpanandāvatthusadisaṃ. Ayaṃ pana vesāliyaṃ licchavirājakule nibbattīti ayameva viseso. Satthārā desitaṃ dhammaṃ sutvā desanāpariyosāne arahattaṃ patvā attanā adhigataṃ visesaṃ paccavekkhitvā pītivasena –
21.
『『Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
Bhāvitā te mayā sabbe, yathā buddhena desitā.
22.
『『Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. –
Imā dve gāthā abhāsi.
Tattha ye ime satta bojjhaṅgāti ye ime satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātā bodhiyā yathāvuttāya dhammasāmaggiyā , bodhissa vā bujjhanakassa taṃsamaṅgino puggalassa aṅgabhūtattā 『『bojjhaṅgā』』ti laddhanāmā satta dhammā. Maggā nibbānapattiyāti nibbānādhigamassa upāyabhūtā. Bhāvitā te mayā sabbe, yathā buddhena desitāti te sattatiṃsa bodhipakkhiyadhammā sabbepi mayā yathā buddhena bhagavatā desitā, tathā mayā uppāditā ca vaḍḍhitā ca.
Diṭṭho hi me so bhagavāti hi-saddo hetuattho. Yasmā so bhagavā dhammakāyo sammāsambuddho attanā adhigataariyadhammadassanena diṭṭho, tasmā antimoyaṃ samussayoti yojanā. Ariyadhammadassanena hi buddhā bhagavanto aññe ca ariyā diṭṭhā nāma honti, na rūpakāyadassanamattena. Yathāha – 『『yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni. 3.87) ca 『『sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī』』ti (ma. ni. 1.20; saṃ. ni. 3.1) ca ādi. Sesaṃ vuttanayameva.
Jentātherīgāthāvaṇṇanā niṭṭhitā.
- Sumaṅgalamātutherīgāthāvaṇṇanā
Sumuttikātiādikā sumaṅgalamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ daliddakule nibbattitvā vayappattā aññatarassa naḷakārassa dinnā paṭhamagabbheyeva pacchimabhavikaṃ puttaṃ labhi. Tassa sumaṅgaloti nāmaṃ ahosi. Tato paṭṭhāya sā sumaṅgalamātāti paññāyittha. Yasmā panassā nāmagottaṃ na pākaṭaṃ, tasmā 『『aññatarā therī bhikkhunī apaññātā』』ti pāḷiyaṃ vuttaṃ. Sopissā putto viññutaṃ patto pabbajitvā saha paṭisambhidāhi arahattaṃ patvā sumaṅgalattheroti pākaṭo ahosi. Tassa mātā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ gihikāle attanā laddhadukkhaṃ paccavekkhitvā saṃvegajātā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā udānentī –
23.
『『Sumuttikā sumuttikā, sādhumuttikāmhi musalassa;
Ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.
24.
『『Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;
Sā rukkhamūlamupagamma, 『aho sukha』nti sukhato jhāyāmī』』ti. –
Imā dve gāthā abhāsi.
Tattha sumuttikāti sumuttā. Ka-kāro padapūraṇamattaṃ, suṭṭhu muttā vatāti attho. Sā sāsane attanā paṭiladdhasampattiṃ disvā pasādavasena, tassā vā pasaṃsāvasena āmantetvā vuttaṃ 『『sumuttikā sumuttikā』』ti. Yaṃ pana gihikāle visesato jigucchati, tato vimuttiṃ dassentī 『『sādhumuttikāmhī』』tiādimāha. Tattha sādhumuttikāmhīti sammadeva muttā vata amhi. Musalassāti musalato. Ayaṃ kira daliddabhāvena gihikāle sayameva musalakammaṃ karoti, tasmā evamāha. Ahiriko meti mama sāmiko ahiriko nillajjo, so mama na ruccatīti vacanaseso. Pakatiyāva kāmesu virattacittatāya kāmādhimuttānaṃ pavattiṃ jigucchantī vadati. Chattakaṃ vāpīti jīvitahetukena karīyamānaṃ chattakampi me na ruccatīti attho. Vā-saddo avuttasamuccayattho, tena peḷācaṅkoṭakādiṃ saṅgaṇhāti. Veḷudaṇḍādīni gahetvā divase divase chattādīnaṃ karaṇavasena dukkhajīvitaṃ jigucchantī vadati. 『『Ahitako me vāto vātī』』ti keci vatvā ahitako jarāvaho gihikāle mama sarīre vāto vāyatīti atthaṃ vadanti. Apare pana 『『ahitako paresaṃ duggandhataro ca mama sarīrato vāto vāyatī』』ti atthaṃ vadanti. Ukkhalikā me deḍḍubhaṃ vātīti me mama bhattapacanabhājanaṃ cirapārivāsikabhāvena aparisuddhatāya udakasappagandhaṃ vāyati, tato ahaṃ sādhumuttikāmhīti yojanā.
Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmīti ahaṃ kilesajeṭṭhakaṃ rāgañca dosañca cicciṭi cicciṭīti iminā saddena saddhiṃ vihanāmi vināsemi, pajahāmīti attho. Sā kira attano sāmikaṃ jigucchantī tena divase divase phāliyamānānaṃ sukkhānaṃ veḷudaṇḍādīnaṃ saddaṃ garahantī tassa pahānaṃ rāgadosapahānena samaṃ katvā avoca. Sā rukkhamūlamupagammāti sā ahaṃ sumaṅgalamātā vivittaṃ rukkhamūlaṃ upasaṅkamitvā. Sukhato jhāyāmīti sukhanti jhāyāmi, kālena kālaṃ samāpajjantī phalasukhaṃ nibbānasukhañca paṭisaṃvediyamānā phalajjhānena jhāyāmīti attho. Aho sukhanti idaṃ panassā samāpattito pacchā pavattamanasikāravasena vuttaṃ, pubbābhogavasenātipi yujjateva.
Sumaṅgalamātutherīgāthāvaṇṇanā niṭṭhitā.
- Aḍḍhakāsitherīgāthāvaṇṇanā
Yāva kāsijanapadotiādikā aḍḍhakāsiyā theriyā gāthā. Ayaṃ kira kassapassa dasabalassa kāle kulagehe nibbattitvā viññutaṃ patvā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bhikkhunisīle ṭhitaṃ aññataraṃ paṭisambhidāppattaṃ khīṇāsavattheriṃ gaṇikāvādena akkositvā, tato cutā niraye paccitvā imasmiṃ buddhuppāde kāsikaraṭṭhe uḷāravibhave seṭṭhikule nibbattitvā vuddhippattā pubbe katassa vacīduccaritassa nissandena ṭhānato paribhaṭṭhā gaṇikā ahosi. Nāmena aḍḍhakāsī nāma. Tassā pabbajjā ca dūtena upasampadā ca khandhake āgatāyeva. Vuttañhetaṃ –
Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti 『『bhagavato santike upasampajjissāmī』』ti. Assosuṃ kho dhuttā – 『『aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā』』ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā 『『dhuttā kira magge pariyuṭṭhitā』』ti. Bhagavato santike dūtaṃ pāhesi – 『『ahañhi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabba』』nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, dūtenapi upasampādetu』』nti (cūḷava. 430).
Evaṃ laddhūpasampadā pana vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.168-183) –
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;
Saṃvutā pātimokkhamhi, indriyesu ca pañcasu.
『『Mattaññunī ca asane, yuttā jāgariyepi ca;
Vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.
『『Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;
Tena pāpena kammena, nirayamhi apaccisaṃ.
『『Tena kammāvasesena, ajāyiṃ gaṇikākule;
Bahusova parādhīnā, pacchimāya ca jātiyaṃ.
『『Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;
Accharā viya devesu, ahosiṃ rūpasampadā.
『『Disvāna dassanīyaṃ maṃ, giribbajapuruttame;
Gaṇikatte nivesesuṃ, akkosanabalena me.
『『Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;
Pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.
『『Tadūpasampadatthāya, gacchantī jinasantikaṃ;
Magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.
『『Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;
Sabbasaṃsāramuttiṇṇā , gaṇikattañca khepitaṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homi mahāmune.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.4.168-183);
Arahattaṃ pana patvā udānavasena –
25.
『『Yāva kāsijanapado, suṅko me tattako ahu;
Taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.
26.
『『Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ;
Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ;
Tisso vijjā sacchikatā, kataṃ buddhassa sāsana』』nti. –
Imā gāthā abhāsi.
Tattha yāva kāsijanapado, suṅko me tattako ahūti kāsīsu janapadesu bhavo suṅko kāsijanapado, so yāva yattako, tattako mayhaṃ suṅko ahu ahosi. Kittako pana soti? Sahassamatto. Kāsiraṭṭhe kira tadā suṅkavasena ekadivasaṃ rañño uppajjanakaāyo ahosi sahassamatto, imāyapi purisānaṃ hatthato ekadivasaṃ laddhadhanaṃ tattakaṃ. Tena vuttaṃ – 『『yāva kāsijanapado, suṅko me tattako ahū』』ti. Sā pana kāsisuṅkaparimāṇatāya kāsīti samaññaṃ labhi. Tattha yebhuyyena manussā sahassaṃ dātuṃ asakkontā tato upaḍḍhaṃ datvā divasabhāgameva ramitvā gacchanti, tesaṃ vasenāyaṃ aḍḍhakāsīti paññāyittha. Tena vuttaṃ – 『『taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi ma』』nti. Taṃ pañcasatamattaṃ dhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi, tathā maṃ voharīti attho.
Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā. Atha pacchā sāsanaṃ nissāya rūpe ahaṃ nibbindiṃ 『『itipi rūpaṃ aniccaṃ, itipidaṃ rūpaṃ dukkhaṃ, asubha』』nti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti, virāgaggahaṇena balavavipassanaṃ. 『『Nibbindanto virajjati virāgā vimuccatī』』ti hi vuttaṃ. Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā nibbindanavirajjanākāre nidasseti. Tisso vijjātiādinā tesaṃ matthakappattiṃ, taṃ vuttanayameva.
Aḍḍhakāsitherīgāthāvaṇṇanā niṭṭhitā.
- Cittātherīgāthāvaṇṇanā
Kiñcāpi khomhi kisikātiādikā cittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito catunnavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ ekaṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsālakule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā mahāpajāpatigotamiyā santike pabbajitvā mahallikākāle gijjhakūṭapabbataṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –
『『Candabhāgānadītīre , ahosiṃ kinnarī tadā;
Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
『『Pasannacittā sumanā, vedajātā katañjalī;
Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.
『『Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
Saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Sā pana arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā –
27.
『『Kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā;
Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.
28.
『『Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya;
Sele khambhesimattānaṃ, tamokhandhaṃ padāliyā』』ti. –
Imā dve gāthā abhāsi.
Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarājiṇṇā appamaṃsalohitabhāvena kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena gilānā, teneva gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ ālambitvāva gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭapabbataṃ abhiruhitvā.
Saṅghāṭiṃnikkhipitvānāti santaruttarā eva hutvā yathāsaṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesimattānaṃ, tamokhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ, mama santānaṃ āyatiṃ anuppattidhammatāpādanena vikkhambhesinti attho.
Cittātherīgāthāvaṇṇanā niṭṭhitā.
- Mettikātherīgāthāvaṇṇanā
Kiñcāpi khomhi dukkhitātiādikā mettikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinantī siddhatthassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā satthu cetiye ratanena paṭimaṇḍitāya mekhalāya pūjaṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti. Sesaṃ anantare vuttasadisaṃ. Ayaṃ pana paṭibhāgakūṭaṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.20-25) –
『『Siddhatthassa bhagavato, thūpakārāpikā ahuṃ;
Mekhalikā mayā dinnā, navakammāya satthuno.
『『Niṭṭhite ca mahāthūpe, mekhalaṃ punadāsahaṃ;
Lokanāthassa munino, pasannā sehi pāṇibhi.
『『Catunnavutito kappe, yaṃ mekhalamadaṃ tadā;
Duggatiṃ nābhijānāmi, thūpakārassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
29.
『『Kiñcāpi khomhi dukkhitā, dubbalā gatayobbanā;
Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.
30.
『『Nikkhipitvāna saṅghāṭiṃ, pattakañca nikujjiya;
Nisinnā camhi selamhi, atha cittaṃ vimucci me;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā dve gāthā abhāsi.
Tattha dukkhitāti rogābhibhavena dukkhitā sañjātadukkhā dukkhappattā. Dubbalāti tāya ceva dukkhappattiyā, jarājiṇṇatāya ca balavirahitā. Tenāha 『『gatayobbanā』』ti, addhagatāti attho.
Atha cittaṃ vimucci meti selamhi pāsāṇe nisinnā camhi, atha tadanantaraṃ vīriyasamatāya sammadeva yojitattā maggapaṭipāṭiyā sabbehipi āsavehi mama cittaṃ vimucci. Sesaṃ vuttanayameva.
Mettikātherīgāthāvaṇṇanā niṭṭhitā.
- Mittātherīgāthāvaṇṇanā
Cātuddasiṃ pañcadasintiādikā aparāya mittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge mahāpajāpatigotamiyā santike pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.46-59) –
『『Nagare bandhumatiyā, bandhumā nāma khattiyo;
Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.
『『Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;
Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.
『『Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;
Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo.
『『Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;
Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya.
『『Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;
Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.
『『Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;
Jālena pidahitvāna, vatthayugena chādayiṃ.
『『Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvitaṃ;
Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
『『Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;
Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.
『『Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
Ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.
『『Sabbabandhanamuttāhaṃ , apetā me upādikā;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.1.46-59);
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –
31.
『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
32.
『『Uposathaṃ upāgacchiṃ, devakāyābhinandinī;
Sājja ekena bhattena, muṇḍā saṅghāṭipārutā;
Devakāyaṃ na patthehaṃ, vineyya hadaye dara』』nti. – imā dve gāthā abhāsi;
Tattha cātuddasiṃ pañcadasinti catuddasannaṃ pūraṇī cātuddasī, pañcadasannaṃ pūraṇī pañcadasī, taṃ cātuddasiṃ pañcadasiñca, pakkhassāti sambandho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamī, tañcāti yojanā. Pāṭihāriyapakkhañcāti pariharaṇakapakkhañca cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato vā pavesaniggamavasena uposathasīlassa pariharitabbapakkhañca terasīpāṭipadasattamīnavamīsu cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇiādīhi aṭṭhahi aṅgehi suṭṭhu samannāgataṃ. Uposathaṃ upāgacchinti upavāsaṃ upagamiṃ, upavasinti attho. Yaṃ sandhāya vuttaṃ –
『『Pāṇaṃ na hane na cādinnamādiye, musā na bhāse na ca majjapo siyā;
Abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ.
『『Mālaṃ na dhāre na ca gandhamācare, mañce chamāyaṃ va sayetha santhate;
Etañhi aṭṭhaṅgikamāhuposathaṃ, buddhena dukkhantagunā pakāsita』』nti. (su. ni. 402-403);
Devakāyābhinandinīti tatrūpapattiākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekenabhattenāti sā ahaṃ ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na patthehanti aggamaggassa adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha – 『『vineyya hadaye dara』』nti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho. Idameva cassā aññābyākaraṇaṃ ahosi.
Mittātherīgāthāvaṇṇanā niṭṭhitā.
- Abhayamātutherīgāthāvaṇṇanā
Uddhaṃpādatalātiādikā abhayamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kammanissandena ujjeniyaṃ padumavatī nāma nagarasobhiṇī ahosi. Rājā bimbisāro tassā rūpasampattiādike guṇe sutvā purohitassa ācikkhi – 『『ujjeniyaṃ kira padumavatī nāma gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī』』ti. Purohito 『『sādhu, devā』』ti mantabalena kumbhīraṃ nāma yakkhaṃ āvahetvā yakkhānubhāvena rājānaṃ tāvadeva ujjenīnagaraṃ nesi. Rājā tāya saddhiṃ ekarattiṃ saṃvāsaṃ kappesi. Sā tena gabbhaṃ gaṇhi. Rañño ca ārocesi – 『『mama kucchiyaṃ gabbho patiṭṭhahī』』ti. Taṃ sutvā rājā naṃ 『『sace putto bhaveyya, vaḍḍhetvā mamaṃ dassehī』』ti vatvā nāmamuddikaṃ datvā agamāsi. Sā dasamāsaccayena puttaṃ vijāyitvā nāmaggahaṇadivase abhayoti nāmaṃ akāsi. Puttañca sattavassikakāle 『『tava pitā bimbisāramahārājā』』ti rañño santikaṃ pahiṇi. Rājā taṃ puttaṃ passitvā puttasinehaṃ paṭilabhitvā kumārakaparihārena vaḍḍhesi. Tassa saddhāpaṭilābho pabbajjā visesādhigamo ca heṭṭhā āgatoyeva. Tassa mātā aparabhāge puttassa abhayattherassa santike dhammaṃ sutvā paṭiladdhasaddhā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.60-70) –
『『Piṇḍacāraṃ carantassa, tissanāmassa satthuno;
Kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassadāsahaṃ.
『『Paṭiggahetvā sambuddho, tisso lokagganāyako;
Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.
『『Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;
Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.
『『Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;
Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.
『『Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;
Sabbāsave pariññāya, nibbāyissasināsavā.
『『Idaṃ vatvāna sambuddho, tisso lokagganāyako;
Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
『『Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;
Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.
『『Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano puttena abhayattherena dhammaṃ kathentena ovādavasena yā gāthā bhāsitā, udānavasena sayampi tā eva paccudāharantī –
33.
『『Uddhaṃ pādatalā amma, adho ve kesamatthakā;
Paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.
34.
『『Evaṃ viharamānāya, sabbo rāgo samūhato;
Pariḷāho samucchinno, sītibhūtāmhi nibbutā』』ti. – āha;
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho – amma padumavati, pādatalato uddhaṃ kesamatthakato adho nānappakāraasucipūritāya asuciṃ sabbakālaṃ pūtigandhavāyanato pūtigandhikaṃ, imaṃ kucchitānaṃ āyatanatāya kāyaṃ sarīraṃ ñāṇacakkhunā paccavekkhassūti. Ayañhi tassā puttena ovādadānavasena bhāsitā gāthā.
Sā taṃ sutvā arahattaṃ patvā udānentī ācariyapūjāvasena tameva gāthaṃ paṭhamaṃ vatvā attano paṭipattiṃ kathentī 『『evaṃ viharamānāyā』』ti dutiyaṃ gāthamāha.
Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena 『『uddhaṃ pādatalā』』tiādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti vuṭṭhānagāminivipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā saupādisesāya nibbānadhātuyā nibbutā amhīti.
Abhayamātutherīgāthāvaṇṇanā niṭṭhitā.
- Abhayātherīgāthāvaṇṇanā
Abhaye bhiduro kāyotiādikā abhayattheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosi. Rājā tassā ekadivasaṃ gandhasampannāni satta uppalāni adāsi. Sā tāni gahetvā 『『kiṃ me imehi piḷandhantehi. Yaṃnūnāhaṃ imehi bhagavantaṃ pūjessāmī』』ti cintetvā nisīdi. Bhagavā ca bhikkhācāravelāyaṃ rājanivesanaṃ pāvisi . Sā bhagavantaṃ disvā pasannamānasā paccuggantvā tehi pupphehi pūjetvā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde ujjeniyaṃ kulagehe nibbattitvā viññutaṃ patvā abhayamātusahāyikā hutvā tāya pabbajitāya tassā sinehena sayampi pabbajitvā tāya saddhiṃ rājagahe vasamānā ekadivasaṃ asubhadassanatthaṃ sītavanaṃ agamāsi. Satthā gandhakuṭiyaṃ nisinnova tassā anubhūtapubbaṃ ārammaṇaṃ purato katvā tassā uddhumātakādibhāvaṃ pakāsesi. Taṃ disvā saṃvegamānasā aṭṭhāsi. Satthā obhāsaṃ pharitvā purato nisinnaṃ viya attānaṃ dassetvā –
35.
『『Abhaye bhiduro kāyo, yattha sattā puthujjanā;
Nikkhipissāmimaṃ dehaṃ, sampajānā satīmatī.
36.
『『Bahūhi dukkhadhammehi, appamādaratāya me;
Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana』』nti. –
Imā gāthā abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71-90) –
『『Nagare aruṇavatiyā, aruṇo nāma khattiyo;
Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.
『『Sattamālaṃ gahetvāna, uppalā devagandhikā;
Nisajja pāsādavare, evaṃ cintesi tāvade.
『『Kiṃ me imāhi mālāhi, sirasāropitāhi me;
Varaṃ me buddhaseṭṭhassa, ñāṇamhi abhiropitaṃ.
『『Sambuddhaṃ paṭimānentī, dvārāsanne nisīdahaṃ;
Yadā ehiti sambuddho, pūjayissaṃ mahāmuniṃ.
『『Kakudho vilasantova, migarājāva kesarī;
Bhikkhusaṅghena sahito, āgacchi vīthiyā jino.
『『Buddhassa raṃsiṃ disvāna, haṭṭhā saṃviggamānasā;
Dvāraṃ avāpuritvāna, buddhaseṭṭhamapūjayiṃ.
『『Satta uppalapupphāni, parikiṇṇāni ambare;
Chadiṃ karonto buddhassa, matthake dhārayanti te.
『『Udaggacittā sumanā, vedajātā katañjalī;
Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
『『Mahānelassa chādanaṃ, dhārenti mama muddhani;
Dibbagandhaṃ pavāyāmi, sattuppalassidaṃ phalaṃ.
『『Kadāci nīyamānāya, ñātisaṅghena me tadā;
Yāvatā parisā mayhaṃ, mahānelaṃ dharīyati.
『『Sattati devarājūnaṃ, mahesittamakārayiṃ;
Sabbattha issarā hutvā, saṃsarāmi bhavābhave.
『『Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ;
Sabbe mamanuvattanti, ādeyyavacanā ahuṃ.
『『Uppalasseva me vaṇṇo, gandho ceva pavāyati;
Dubbaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
『『Iddhipādesu kusalā, bojjhaṅgabhāvanāratā;
Abhiññāpāramippattā, buddhapūjāyidaṃ phalaṃ.
『『Satipaṭṭhānakusalā, samādhijhānagocarā;
Sammappadhānamanuyuttā, buddhapūjāyidaṃ phalaṃ.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.1.71-90);
Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi.
Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho. Yattha sattā puthujjanāti yasmiṃ khaṇena bhijjanasīle asuciduggandhajegucchapaṭikkūlasabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi. Tattha kāraṇamāha 『『sampajānā satīmatī』』ti.
Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ca satthārā desitaniyāmena –
『『Nikkhipāhi imaṃ dehaṃ, appamādaratāya te;
Taṇhakkhayaṃ pāpuṇāhi, karohi buddhasāsana』』nti. –
Pāṭho , theriyā vuttaniyāmeneva pana saṃgītiṃ āropitattā. Appamādaratāya teti appamādaratāya tayā bhavitabbanti attho.
Abhayātherīgāthāvaṇṇanā niṭṭhitā.
- Sāmātherīgāthāvaṇṇanā
Catukkhattuṃpañcakkhattuntiādikā sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ gahapatimahāsālakule nibbattitvā sāmātissā nāmaṃ ahosi. Sā viññutaṃ pattā sāmāvatiyā upāsikāya piyasahāyikā hutvā tāya kālaṅkatāya sañjātasaṃvegā pabbaji. Pabbajitvā ca sāmāvatikaṃ ārabbha uppannasokaṃ vinodetuṃ asakkontī ariyamaggaṃ gaṇhituṃ nāsakkhi. Aparabhāge āsanasālāya nisinnassa ānandattherassa ovādaṃ sutvā vipassanaṃ paṭṭhapetvā tato sattame divase saha paṭisambhidāhi arahattaṃ pāpuṇi.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā taṃ pakāsentī –
37.
『『Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
Aladdhā cetaso santiṃ, citte avasavattinī;
Tassā me aṭṭhamī ratti, yato taṇhā samūhatā.
38.
『『Bahūhi dukkhadhammehi, appamādaratāya me;
Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana』』nti. –
Udānavasena imā dve gāthā abhāsi.
Tattha catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhaminti 『『mama vasanakavihāre vipassanāmanasikārena nisinnā samaṇakiccaṃ matthakaṃ pāpetuṃ asakkontī utusappāyābhāvena nanu kho mayhaṃ vipassanā maggena ghaṭṭetī』』ti cintetvā cattāro pañca cāti nava vāre vihārā upassayato bahi nikkhamiṃ. Tenāha 『『aladdhā cetaso santiṃ, citte avasavattinī』』ti. Tattha cetaso santinti ariyamaggasamādhiṃ sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ – 『『tassā me aṭṭhamī ratti, yato taṇhā samūhatā』』ti. Sesaṃ vuttanayameva.
Sāmātherīgāthāvaṇṇanā niṭṭhitā.
Dukanipātavaṇṇanā niṭṭhitā.
-
Tikanipāto
-
Aparāsāmātherīgāthāvaṇṇanā
Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassā kusalabījaropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā saḷalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.22-29) –
『『Candabhāgānadītīre, ahosiṃ kinnarī tadā;
Addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.
『『Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;
Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.
『『Paṭiggahetvā sambuddho, vipassī lokanāyako;
Upasiṅghi mahāvīro, pekkhamānāya me tadā.
『『Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ;
Sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.
『『Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
39.
『『Paṇṇavīsati vassāni, yato pabbajitāya me;
Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.
40.
『『Aladdhā cetaso santiṃ, citte avasavattinī;
Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.
41.
『『Bahūhi dukkhadhammehi, appamādaratāya me;
Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;
Ajja me sattamī ratti, yato taṇhā visositā』』ti. –
Imā gāthā abhāsi.
Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.
Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchā kathaṃ pāpayissāmīti saṃvegaṃ ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ (saṃ. ni. 5.1117; ma. ni. 3.252) anussaritvā. Sesaṃ vuttanayameva.
Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.
- Uttamātherīgāthāvaṇṇanā
Catukkhattuṃ pañcakkhattuntiādikā uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare aññatarassa kuṭumbikassa gehe gharadāsī hutvā nibbatti. Sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karontī jīvati. Tena ca samayena bandhumarājā puṇṇamīdivase uposathiko hutvā purebhattaṃ dānāni datvā pacchābhattaṃ gantvā dhammaṃ suṇāti. Atha mahājanā yathā rājā paṭipajjati, tatheva puṇṇamīdivase uposathaṅgāni samādāya vattanti. Athassā dāsiyā etadahosi – 『『etarahi kho mahārājā mahājanā ca uposathaṅgāni samādāya vattanti, yaṃnūnāhaṃ uposathadivasesu uposathasīlaṃ samādāya vatteyya』』nti. Sā tathā karontī suparisuddhaṃ uposathasīlaṃ rakkhitvā tāvatiṃsesu nibbattā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā taṃ matthakaṃ pāpetuṃ nāsakkhi. Paṭācārā therī tassā cittācāraṃ ñatvā ovādamadāsi. Sā tassā ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.1-21) –
『『Nagare bandhumatiyā, bandhumā nāma khattiyo;
Divase puṇṇamāya so, upavasi uposathaṃ.
『『Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;
Disvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.
『『Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;
Saphalaṃ nūna taṃ kammaṃ, janakāyo pamodito.
『『Yoniso paccavekkhitvā, duggaccañca daliddataṃ;
Mānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.
『『Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;
Tena kammena sukatena, tāvatiṃsamagacchahaṃ.
『『Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ;
Kūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.
『『Accharā satasahassā, upatiṭṭhanti maṃ sadā;
Aññe deve atikkamma, atirocāmi sabbadā.
『『Catusaṭṭhidevarājūnaṃ, mahesittamakārayiṃ;
Tesaṭṭhicakkavattīnaṃ, mahesittamakārayiṃ.
『『Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;
Sabbattha pavarā homi, uposathassidaṃ phalaṃ.
『『Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ;
Labhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.
『『Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;
Lohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.
『『Koseyyakambaliyāni, khomakappāsikāni ca;
Mahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.
『『Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
『『Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;
Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
『『Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;
Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
『『Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
42.
『『Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
Aladdhā cetaso santiṃ, citte avasavattinī.
43.
『『Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;
Sā me dhammamadesesi, khandhāyatanadhātuyo.
44.
『『Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā;
Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā;
Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā』』ti. –
Imā gāthā abhāsi.
Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā saddheyyavacanā ahosi, taṃ bhikkhuniṃ sāhaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ saddhāya vadati. 『『Sā bhikkhunī upagacchi, yā me sādhayikā』』tipi pāṭho. Sā paṭācārā bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī 『『ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo』』ti khandhādike vibhajitvā dassentī mayhaṃ dhammaṃ desesi.
Tassādhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitasaṇhasukhumavipassanādhammaṃ sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ? Pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase pallaṅkaṃ bhindantī pāde pasāresiṃ. Idameva cassā aññābyākaraṇaṃ ahosi.
Uttamātherīgāthāvaṇṇanā niṭṭhitā.
- Aparā uttamātherīgāthāvaṇṇanā
Ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā ekadivasaṃ satthu sāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.30-36) –
『『Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;
Mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā.
『『Panthamhi samaṇaṃ disvā, santacittaṃ samāhitaṃ;
Pasannacittā sumanā, modake tīṇidāsahaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Ekanavutikappāni, vinipātaṃ na gacchahaṃ.
『『Sampatti taṃ karitvāna, sabbaṃ anubhaviṃ ahaṃ;
Modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
45.
『『Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
Bhāvitā te mayā sabbe, yathā buddhena desitā.
46.
『『Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;
Orasā dhītā buddhassa, nibbānābhiratā sadā.
47.
『『Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti. –
Imā gāthā abhāsi.
Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati. Tena vuttaṃ – 『『suññatassānimittassa, lābhinīhaṃ yadicchaka』』nti. Yebhuyyavasena vā etaṃ vuttaṃ. Nidassanamattametanti apare.
Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussalokapariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva ucchinnā, aparibhogārahā katā . Vuttañhi – 『『abhabbo, āvuso, khīṇāsavo bhikkhu kāme paribhuñjituṃ. Seyyathāpi pubbe agāriyabhūto』』ti. Sesaṃ vuttanayameva.
Aparā uttamātherīgāthāvaṇṇanā niṭṭhitā.
- Dantikātherīgāthāvaṇṇanā
Divāvihārā nikkhammātiādikā dantikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna pasannamānasā upasaṅkamitvā sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.86-96) –
『『Candabhāgānadītīre , ahosiṃ kinnarī tadā;
Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
『『Pasannacittā sumanā, vedajātā katañjalī;
Sālamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā kinnarīdehaṃ, tāvatiṃsamagacchahaṃ.
『『Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.
『『Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
Ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.
『『Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
Pūjārahā ahaṃ ajja, sakyaputtassa sāsane.
『『Visuddhamanasā ajja, apetamanapāpikā;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, sālamālāyidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –
48.
『『Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.
49.
『『Puriso aṅkusamādāya, 『dehi pāda』nti yācati;
Nāgo pasārayī pādaṃ, puriso nāgamāruhi.
50.
『『Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;
Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā』』ti. – imā gāthā abhāsi;
Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato uttiṇṇaṃ. 『『Ogayha muttiṇṇa』』nti vā pāṭho. Ma-kāro padasandhikaro. Nadītīramhi addasanti candabhāgāya nadiyā tīre apassiṃ.
Kiṃ karontanti cetaṃ dassetuṃ vuttaṃ 『『puriso』』tiādi. Tattha 『dehi pāda』nti yācatīti 『『pādaṃ dehi』』iti piṭṭhiārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitañhi saññaṃ dento idha yācatīti vutto.
Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthisikkhāya damitadamathaṃ upagamitaṃ. Kīdisaṃ damitaṃ? Manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā āṇāpenti, taṃ taṃ disvāti yojanā. Tatocittaṃ samādhesiṃ, khalu tāya vanaṃ gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā, tāya hatthino kiriyāya hetubhūtāya, vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? 『『Ayampi nāma tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ purisadamakassa satthu vasena damathaṃ na gamissatī』』ti saṃvegajātā vipassanaṃ vaḍḍhetvā aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti attho.
Dantikātherīgāthāvaṇṇanā niṭṭhitā.
- Ubbiritherīgāthāvaṇṇanā
Amma, jīvātiādikā ubbiriyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena gacchantaṃ disvā bhikkhaṃ dātukāmā, 『『bhante, idha pavisathā』』ti vatvā there gehaṃ paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā vayappattakāle kosalaraññā attano gehaṃ nītā, katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ labhi. Tassā jīvantīti nāmaṃ akaṃsu . Rājā tassā dhītaraṃ disvā tuṭṭhamānaso ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Taṃ disvā satthā gandhakuṭiyaṃ yathānisinnova attānaṃ dassetvā 『『kasmā vippalapasī』』ti pucchi. 『『Mama dhītaraṃ ārabbha vippalapāmi, bhagavā』』ti. 『『Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā, tāsaṃ katara sandhāya vippalapasī』』ti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā –
51.
『『Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;
Cullāsītisahassāni, sabbā jīvasanāmikā;
Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasī』』ti. – saupaḍḍhagāthamāha;
Tattha, amma, jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi. Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti, yā samānanāmikā. Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhātāva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. therī 2.2.37-60) –
『『Nagare haṃsavatiyā, ahosiṃ bālikā tadā;
Mātā ca me pitā ceva, kammantaṃ agamaṃsu te.
『『Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;
Vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.
『『Gonakāvikatikāhi, paññapetvā mamāsanaṃ;
Pasannacittā sumanā, idaṃ vacanamabraviṃ.
『『Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;
Mālutā ca na vāyanti, kālo cevettha mehiti.
『『Paññattamāsanamidaṃ, tavatthāya mahāmuni;
Anukampaṃ upādāya, nisīda mama āsane.
『『Nisīdi tattha samaṇo, sudanto suddhamānaso;
Tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;
Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
『『Soṇṇamayā maṇimayā, athopi phalikāmayā;
Lohitaṅgamayā ceva, pallaṅkā vividhā mama.
『『Tūlikāvikatikāhi, kaṭṭissacittakāhi ca;
Uddhaekantalomī ca, pallaṅkā me susaṇṭhitā.
『『Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;
Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
『『Asītidevarājūnaṃ, mahesittamakārayiṃ;
Sattaticakkavattīnaṃ, mahesittamakārayiṃ.
『『Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ.
『『Duve bhave saṃsarāmi, devatte atha mānuse;
Aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.
『『Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;
Uccākulīnā sabbattha, ekāsanassidaṃ phalaṃ.
『『Domanassaṃ na jānāmi, cittasantāpanaṃ mama;
Vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.
『『Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā bahū;
Aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.
『『Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;
Aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ.
『『Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.
『『Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
Ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.
『『Satasahassito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī –
52.
『『Abbahī tava me sallaṃ, duddasaṃ hadayassitaṃ;
Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.
53.
『『Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni』』nti. –
Imā dve gāthā abhāsi.
Tattha abbahī vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnīharaṇato anto tudanato ca 『『salla』』nti laddhanāmaṃ sokaṃ taṇhañca abbahī vata nīhari vata. Yaṃ me sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbahī vata me sallanti yojanā.
Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ tadupadesitamaggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca, tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṅghañca, anuttarehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti, upemi upagacchāmi bujjhāmi sevāmi cāti attho.
Ubbiritherīgāthāvaṇṇanā niṭṭhitā.
- Sukkātherīgāthāvaṇṇanā
Kiṃme katā rājagahetiādikā sukkāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti. Tathā sikhissa bhagavato, vessabhussa bhagavato kāleti evaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā kakusandhassa, koṇāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā bahussutā dhammakathikā ahosi.
Evaṃ sā tattha tattha bahuṃ puññaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde rājagahanagare gahapatimahāsālakule nibbatti, sukkātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane laddhappasādā upāsikā hutvā aparabhāge dhammadinnāya theriyā santike dhammaṃ sutvā sañjātasaṃvegā tassā eva santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.111-142) –
『『Ekanavutito kappe, vipassī nāma nāyako;
Uppajji cārudassano, sabbadhammavipassako.
『『Tadāhaṃ bandhumatiyaṃ, jātā aññatare kule;
Dhammaṃ sutvāna munino, pabbajiṃ anagāriyaṃ.
『『Bahussutā dhammadharā, paṭibhānavatī tathā;
Vicittakathikā cāpi, jinasāsanakārikā.
『『Tadā dhammakathaṃ katvā, hitāya janataṃ bahuṃ;
Tato cutāhaṃ tusitaṃ, upapannā yasassinī.
『『Ekattiṃse ito kappe, sikhī viya sikhī jino;
Tapanto yasasā loke, uppajji vadataṃ varo.
『『Tadāpi pabbajitvāna, buddhasāsanakovidā;
Jotetvā jinavākyāni, tatopi tidivaṃ gatā.
『『Ekattiṃseva kappamhi, vessabhū nāma nāyako;
Uppajjittha mahāñāṇī, tadāpi ca tathevahaṃ.
『『Pabbajitvā dhammadharā, jotayiṃ jinasāsanaṃ;
Gantvā marupuraṃ rammaṃ, anubhosiṃ mahāsukhaṃ.
『『Imamhi bhaddake kappe, kakusandho jinuttamo;
Uppajji narasaraṇo, tadāpi ca tathevahaṃ.
『『Pabbajitvā munimataṃ, jotayitvā yathāyukaṃ;
Tato cutāhaṃ tidivaṃ, agaṃ sabhavanaṃ yathā.
『『Imasmiṃyeva kappamhi, koṇāgamananāyako;
Uppajji lokasaraṇo, araṇo amataṅgato.
『『Tadāpi pabbajitvāna, sāsane tassa tādino;
Bahussutā dhammadharā, jotayiṃ jinasāsanaṃ.
『『Imasmiṃyeva kappamhi, kassapo munimuttamo;
Uppajji lokasaraṇo, araṇo maraṇantagū.
『『Tassāpi naravīrassa, pabbajitvāna sāsane;
Pariyāpuṭasaddhammā, paripucchā visāradā.
『『Susīlā lajjinī ceva, tīsu sikkhāsu kovidā;
Bahuṃ dhammakathaṃ katvā, yāvajīvaṃ mahāmune.
『『Tena kammavipākena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, giribbajapuruttame;
Jātā seṭṭhikule phīte, mahāratanasañcaye.
『『Yadā bhikkhusahassena, parivuto lokanāyako;
Upāgami rājagahaṃ, sahassakkhena vaṇṇito.
『『Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.
『『Disvā buddhānubhāvaṃ taṃ, sutvāva guṇasañcayaṃ;
Buddhe cittaṃ pasādetvā, pūjayiṃ taṃ yathābalaṃ.
『『Aparena ca kālena, dhammadinnāya santike;
Agārā nikkhamitvāna, pabbajiṃ anagāriyaṃ.
『『Kesesu chijjamānesu, kilese jhāpayiṃ ahaṃ;
Uggahiṃ sāsanaṃ sabbaṃ, pabbajitvā cirenahaṃ.
『『Tato dhammamadesesiṃ, mahājanasamāgame;
Dhamme desiyamānamhi, dhammābhisamayo ahu.
『『Nekapāṇasahassānaṃ, taṃ viditvātivimhito;
Abhippasanno me yakkho, bhamitvāna giribbajaṃ.
『『Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;
Ye sukkaṃ na upāsanti, desentiṃ amataṃ padaṃ.
『『Tañca appaṭivānīyaṃ, asecanakamojavaṃ;
Pivanti maññe sappaññā, valāhakamivaddhagū.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homi mahāmune.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā pañcasatabhikkhuniparivārā mahādhammakathikā ahosi. Sā ekadivasaṃ rājagahe piṇḍāya caritvā katabhattakiccā bhikkhunupassayaṃ pavisitvā sannisinnāya mahatiyā parisāya madhubhaṇḍaṃ pīḷetvā sumadhuraṃ pāyentī viya amatena abhisiñcantī viya dhammaṃ deseti. Parisā cassā dhammakathaṃ ohitasotā avikkhittacittā sakkaccaṃ suṇāti. Tasmiṃ khaṇe theriyā caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā dhammadesanāya pasannā rājagahaṃ pavisitvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ vicaritvā tassā guṇaṃ vibhāventī –
54.
『『Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;
Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.
55.
『『Tañca appaṭivānīyaṃ, asecanakamojavaṃ;
Pivanti maññe sappaññā, valāhakamivaddhagū』』ti. –
Imā dve gāthā abhāsi.
Tattha kiṃme katā rājagahe manussāti ime rājagahe manussā kiṃ katā, kismiṃ nāma kicce byāvaṭā. Madhuṃ pītāva acchareti yathā bhaṇḍamadhuṃ gahetvā madhuṃ pītavanto visaññino hutvā sīsaṃ ukkhipituṃ na sakkonti , evaṃ imepi dhammasaññāya visaññino hutvā maññe sīsaṃ ukkhipituṃ na sakkonti, kevalaṃ acchantiyevāti attho. Ye sukkaṃ naupāsanti, desentiṃ buddhasāsananti buddhassa bhagavato sāsanaṃ yāthāvato desentiṃ pakāsentiṃ sukkaṃ theriṃ ye na upāsanti na payirupāsanti. Te ime rājagahe manussā kiṃ katāti yojanā.
Tañcaappaṭivānīyanti tañca pana dhammaṃ anivattitabhāvāvahaṃ niyyānikaṃ, abhikkantatāya vā yathā sotujanasavanamanoharabhāvena anapanīyaṃ, asecanakaṃ anāsittakaṃ pakatiyāva mahārasaṃ tato eva ojavantaṃ. 『『Osadha』』ntipi pāḷi. Vaṭṭadukkhabyādhitikicchāya osadhabhūtaṃ. Pivanti maññe sappaññā, valāhakamivaddhagūti valāhakantarato nikkhantaṃ udakaṃ nirudakakantāre pathagā viya taṃ dhammaṃ sappaññā paṇḍitapurisā pivanti maññe pivantā viya suṇanti.
Manussā taṃ sutvā pasannamānasā theriyā santikaṃ upasaṅkamitvā sakkaccaṃ dhammaṃ suṇiṃsu. Aparabhāge theriyā āyupariyosāne parinibbānakāle sāsanassa niyyānikabhāvavibhāvanatthaṃ aññaṃ byākarontī –
56.
『『Sukkā sukkehi dhammehi, vītarāgā samāhitā;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana』』nti. – imaṃ gāthaṃ abhāsi;
Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva.
Sukkātherīgāthāvaṇṇanā niṭṭhitā.
- Selātherīgāthāvaṇṇanā
Natthinissaraṇaṃ loketiādikā selāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samānajātikassa kulaputtassa dinnā, tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃkusalagavesinī kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati 『『samaṇabrāhmaṇānaṃ santike dhammaṃ sossāmī』』ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā 『『yadi buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriya』』nti nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā uṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi. Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde āḷavīraṭṭhe āḷavikassa rañño dhītā hutvā nibbatti. Selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.61-85) –
『『Nagare haṃsavatiyā, cārikī āsahaṃ tadā;
Ārāmena ca ārāmaṃ, carāmi kusalatthikā.
『『Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;
Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.
『『Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;
Somanassaṃ pavedetvā, evaṃ cintesi tāvade.
『『Yadi buddho amitaguṇo, asamappaṭipuggalo;
Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ.
『『Saha āvajjite mayhaṃ, bodhi pajjali tāvade;
Sabbasoṇṇamayā āsi, disā sabbā virocati.
『『Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;
Sattame divase patte, dīpapūjaṃ akāsahaṃ.
『『Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;
Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;
Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
『『Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;
Yāvatā devabhavanaṃ, dīpālokena jotati.
『『Parammukhā nisīditvā, yadi icchāmi passituṃ;
Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.
『『Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate;
Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.
『『Asītidevarājūnaṃ, mahesittamakārayiṃ;
Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.
『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
Dīpasatasahassāni, parivāre jalanti me.
『『Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;
Mātukucchigatā santī, akkhi me na nimīlati.
『『Dīpasatasahassāni, puññakammasamaṅgitā;
Jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.
『『Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;
Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
『『Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;
Upasampādayī buddho, guṇamaññāya gotamo.
『『Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
Tadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.
『『Dibbacakkhuvisuddhaṃ me, samādhikusalā ahaṃ;
Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.
『『Sabbavositavosānā, katakiccā anāsavā;
Pañcadīpā mahāvīra, pāde vandāmi cakkhuma.
『『Satasahassito kappe, yaṃ dīpamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo aññātakarūpena upagantvā –
57.
『『Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī』』ti. – gāthamāha;
Tassattho – imasmiṃ loke sabbasamayesupi upaparikkhīyamānesu nissaraṇaṃ nibbānaṃ nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena kiṃ karissasi? Atha kho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo paccanubhohi. Kasmā? Māhu pacchānutāpinī 『『yadatthaṃ brahmacariyaṃ carāmi, tadeva nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayha』』nti pacchā vippaṭisārinī mā ahosīti adhippāyo.
Taṃ sutvā therī 『『bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti. Handa naṃ taṃ jānāpetvā tajjessāmī』』ti cintetvā –
58.
『『Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
59.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. – imaṃ gāthādvayamāha;
Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa vinivijjhanato nisitasatti viya sūlaṃ viya ca daṭṭhabbā. Khandhāti upādānakkhandhā. Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi, arati dāni sā mamāti, pāpima, tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā vadasi, sā dāni mama niratijātikattā mīḷhasadisā, na tāya mama koci attho atthīti.
Tattha kāraṇamāha 『『sabbattha vihatā nandī』』tiādinā. Tattha evaṃ jānāhīti 『『sabbaso pahīnataṇhāvijjā』』ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi antaka lāmakācāra, māra, tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā bādhitabbāti attho.
Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena andhavane divasabhāgaṃ vītināmetvā sāyanhe vasanaṭṭhānameva gatā.
Selātherīgāthāvaṇṇanā niṭṭhitā.
- Somātherīgāthāvaṇṇanā
Yaṃtaṃ isīhi pattabbantiādikā somāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ. Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti. Tassā somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71, 80-90) –
『『Nagare aruṇavatiyā, aruṇo nāma khattiyo;
Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.
『『Yāvatā…pe… kataṃ buddhassa sāsana』』nti. –
Sabbaṃ abhayattheriyā apadānasadisaṃ.
Arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo adissamānurūpo upagantvā ākāse ṭhatvā –
60.
『『Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā』』ti. – imaṃ gāthamāha;
Tassattho – sīlakkhandhādīnaṃ esanaṭṭhena 『『isī』』ti laddhanāmehi buddhādīhi mahāpaññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahattasaṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ pacantiyo pakkuthite udake taṇḍule pakkhipitvā 『『ettāvatā odanaṃ pakka』』nti na jānanti, pakkuthiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulīhi pīḷetvā jānanti, tasmā dvaṅgulipaññāyāti vuttā.
Taṃ sutvā therī māraṃ apasādentī –
61.
『『Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;
Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
62.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. –
Itarā dve gāthā abhāsi.
Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattappattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayañhettha saṅkhepo – pāpima, itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti.
Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī 『『sabbattha vihatā nandī』』ti gāthamāha. Sā vuttatthāyeva.
Somātherīgāthāvaṇṇanā niṭṭhitā.
Tikanipātavaṇṇanā niṭṭhitā.
-
Catukkanipāto
-
Bhaddākāpilānītherīgāthāvaṇṇanā
Catukkanipāte putto buddhassa dāyādotiādikā bhaddāya kāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā tato cutā devamanussesu saṃsarantī anuppanne buddhe bārāṇasiyaṃ kulagehe nibbattitvā patikulaṃ gantvā, ekadivasaṃ attano nanandāya saddhiṃ kalahaṃ karontī tāya paccekabuddhassa piṇḍapāte dinne 『『ayaṃ imassa dānaṃ datvā uḷārasampattiṃ labhissatī』』ti paccekabuddhassa hatthato pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Mahājano garahi – 『『bāle, paccekabuddho te kiṃ aparajjhī』』ti? Sā tesaṃ vacanena lajjamānā puna pattaṃ gahetvā kalalaṃ nīharitvā dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi. Sā tato cavitvā sugatīsuyeva saṃsarantī kassapabuddhakāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino dhītā hutvā nibbatti. Pubbakammaphalena duggandhasarīrā manussehi jigucchitabbā hutvā saṃvegajātā attano ābharaṇehi suvaṇṇiṭṭhakaṃ kāretvā bhagavato cetiye patiṭṭhapesi, uppalahatthena ca pūjaṃ akāsi. Tenassā sarīraṃ tasmiṃyeva bhave sugandhaṃ manoharaṃ jātaṃ. Sā patino piyā manāpā hutvā yāvajīvaṃ kusalaṃ katvā tato cutā sagge nibbatti. Tatthāpi yāvajīvaṃ dibbasukhaṃ anubhavitvā, tato cutā bārāṇasirañño dhītā hutvā tattha devasampattisadisaṃ sampattiṃ anubhavantī cirakālaṃ paccekabuddhe upaṭṭhahitvā, tesu parinibbutesu saṃvegajātā tāpasapabbajjāya pabbajitvā uyyāne vasantī jhānāni bhāvetvā brahmaloke nibbattitvā tato cutā sāgalanagare kosiyagottassa brāhmaṇakulassa gehe nibbattitvā mahatā parihārena vaḍḍhitvā vayappattā mahātitthagāme pipphalikumārassa gehaṃ nītā. Tasmiṃ pabbajituṃ nikkhante mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya pabbajjatthāya nikkhamitvā pañca vassāni titthiyārāme pavisitvā aparabhāge mahāpajāpatigotamiyā santike pabbajjaṃ upasampadañca labhitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.244-313) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhu haṃsavatiyaṃ, videho nāma nāmato;
Seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.
『『Kadāci so narādiccaṃ, upecca saparijjano;
Dhammamassosi buddhassa, sabbadukkhabhayappahaṃ.
『『Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;
Sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.
『『Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;
Sa hāsayanto parisaṃ, tadā hi narapuṅgavo.
『『Seṭṭhino anukampāya, imā gāthā abhāsatha;
Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādo, oraso dhammanimmito;
Kassapo nāma gottena, hessati satthu sāvako.
『『Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacitto paricari, paccayehi vināyakaṃ.
『『Sāsanaṃ jotayitvāna, so madditvā kutitthiye;
Veneyyaṃ vinayitvā ca, nibbuto so sasāvako.
『『Nibbute tamhi lokagge, pūjanatthāya satthuno;
Ñātimitte samānetvā, saha tehi akārayi.
『『Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;
Jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.
『『Sattasatasahassāni, pātiyo tattha kārayi;
Naḷaggī viya jotantī, rataneheva sattahi.
『『Gandhatelena pūretvā, dīpānujjalayī tahiṃ;
Pūjanatthāya mahesissa, sabbabhūtānukampino.
『『Sattasatasahassāni, puṇṇakumbhāni kārayi;
Rataneheva puṇṇāni, pūjanatthāya mahesino.
『『Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;
Atirocanti vaṇṇena, saradeva divākaro.
『『Catudvāresu sobhanti, toraṇā ratanāmayā;
Ussitā phalakā rammā, sobhanti ratanāmayā.
『『Virocanti parikkhittā, avaṭaṃsā sunimmitā;
Ussitāni paṭākāni, ratanāni virocare.
『『Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;
Atirocati vaṇṇena, sasañjhova divākaro.
『『Thūpassa vediyo tisso, haritālena pūrayi;
Ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.
『『Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;
Adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.
『『Sahāva seṭṭhinā tena, tāni puññāni sabbaso;
Yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.
『『Sampattiyonubhotvāna, devatte atha mānuse;
Chāyā viya sarīrena, saha teneva saṃsariṃ.
『『Ekanavutito kappe, vipassī nāma nāyako;
Uppajji cārudassano, sabbadhammavipassako.
『『Tadāyaṃ bandhupatiyaṃ, brāhmaṇo sādhusammato;
Aḍḍho santo guṇenāpi, dhanena ca suduggato.
『『Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;
Kadāci so dijavaro, saṅgamesi mahāmuniṃ.
『『Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;
Sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.
『『Gharamekena vatthena, gantvānetaṃ sa mabravi;
Anumoda mahāpuññaṃ, dinnaṃ buddhassa sāṭakaṃ.
『『Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā;
Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino.
『『Sukhito sajjito hutvā, saṃsaranto bhavābhave;
Bārāṇasipure ramme, rājā āsi mahīpati.
『『Tadā tassa mahesīhaṃ, itthigumbassa uttamā;
Tassāti dayitā āsiṃ, pubbasnehena bhattuno.
『『Piṇḍāya vicarante te, aṭṭha paccekanāyake;
Disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.
『『Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;
Kammārehi kataṃ pattaṃ, sovaṇṇaṃ vata tattakaṃ.
『『Samānetvāna te sabbe, tesaṃ dānamadāsi so;
Soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.
『『Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;
Punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.
『『Kuṭumbikakule phīte, sukhito so sabhātuko;
Jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.
『『Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno;
Bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.
『『Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;
Ukhā āniya taṃ annaṃ, puno tasseva so adā.
『『Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;
Pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.
『『Dāne ca gahaṇe ceva, apace padusepi ca;
Samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.
『『Puno pattaṃ gahetvāna, sodhayitvā sugandhinā,
Pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.
『『Yattha yatthūpapajjāmi, surūpā homi dānato;
Buddhassa apakārena, duggandhā vadanena ca.
『『Puna kassapavīrassa, nidhāyantamhi cetiye;
Sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.
『『Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;
Muttā duggandhadosamhā, sabbaṅgasusamāgatā.
『『Satta pātisahassāni, rataneheva sattahi;
Kāretvā ghatapūrāni, vaṭṭīni ca sahassaso.
『『Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;
Pūjanatthaṃ lokanāthassa, vippasannena cetasā.
『『Tadāpi tamhi puññamhi, bhāginīyi visesato;
Puna kāsīsu sañjāto, sumittā iti vissuto.
『『Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;
Tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.
『『Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;
Punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.
『『Tadā koliyaputtānaṃ, satehi saha pañcahi;
Pañca paccekabuddhānaṃ, satāni samupaṭṭhahi.
『『Temāsaṃ tappayitvāna, adāsi ca ticīvare;
Jāyā tassa tadā āsiṃ, puññakammapathānugā.
『『Tato cuto ahu rājā, nando nāma mahāyaso;
Tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.
『『Tadā rājā bhavitvāna, brahmadatto mahīpati;
Padumavatīputtānaṃ, paccekamuninaṃ tadā.
『『Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;
Rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.
『『Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;
Bhāvetvā appamaññāyo, brahmalokaṃ agamhase.
『『Tato cuto mahātitthe, sujāto pipphalāyano;
Mātā sumanadevīti, kosigotto dijo pitā.
『『Ahaṃ madde janapade, sākalāya puruttame;
Kappilassa dijassāsiṃ, dhītā mātā sucīmati.
『『Gharakañcanabimbena, nimminitvāna maṃ pitā;
Adā kassapadhīrassa, kāmehi vajjitassamaṃ.
『『Kadāci so kāruṇiko, gantvā kammantapekkhako;
Kākādikehi khajjante, pāṇe disvāna saṃviji.
『『Gharevāhaṃ tile jāte, disvānātapatāpane;
Kimī kākehi khajjante, saṃvegamalabhiṃ tadā.
『『Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;
Pañca vassāni nivasiṃ, paribbājavate ahaṃ.
『『Yadā pabbajitā āsi, gotamī jinaposikā;
Tadāhaṃ tamupagantvā, buddhena anusāsitā.
『『Na cireneva kālena, arahattamapāpuṇiṃ;
Aho kalyāṇamittattaṃ, kassapassa sirīmato.
『『Suto buddhassa dāyādo, kassapo susamāhito;
Pubbenivāsaṃ yo vedi, saggāpāyañca passati.
『『Atho jātikkhayaṃ patto, abhiññāvosito muni;
Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
『『Tatheva bhaddākāpilānī, tevijjā maccuhāyinī;
Dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.
『『Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;
Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.3.244-313);
Arahattaṃ pana patvā pubbenivāsañāṇe ciṇṇavasī ahosi. Tattha sātisayaṃ katādhikārattā aparabhāge taṃ satthā jetavane ariyagaṇamajjhe nisinno bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ mahākassapattherassa guṇābhitthavanapubbakaṃ attano katakiccatādivibhāvanamukhena udānaṃ udānentī –
63.
『『Putto buddhassa dāyādo, kassapo susamāhito;
Pubbenivāsaṃ yovedi, saggāpāyañca passati.
64.
『『Atho jātikkhayaṃ patto, abhiññāvosito muni;
Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
65.
『『Tatheva bhaddākāpilānī, tevijjā maccuhāyinī;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.
66.
『『Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;
Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā』』ti. –
Imā gāthā abhāsi.
Tattha putto buddhassa dāyādoti buddhānubuddhabhāvato sammāsambuddhassa anujātasuto tato eva tassa dāyabhūtassa navalokuttaradhammassa ādānena dāyādo kassapo lokiyalokuttarehi samādhīhi suṭṭhu samāhitacittatāya susamāhito. Pubbenivāsaṃ yovedīti yo mahākassapatthero pubbenivāsaṃ attano paresañca nivutthakkhandhasantānaṃ pubbenivāsānussatiñāṇena pākaṭaṃ katvā avedi aññāsi paṭivijjhi. Saggāpāyañca passatīti chabbīsatidevalokabhedaṃ saggaṃ catubbidhaṃ apāyañca dibbacakkhunā hatthatale āmalakaṃ viya passati.
Atho jātikkhayaṃ pattoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ patto. Abhiññāya abhivisiṭṭhena ñāṇena abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā , pahātabbaṃ pahāya , sacchikātabbaṃ sacchikatvā vosito niṭṭhaṃ patto katakicco. Āsavakkhayapaññāsaṅkhātaṃ monaṃ pattattā muni.
Tatheva bhaddākāpilānīti yathā mahākassapo etāhi yathāvuttāhi tīhi vijjāhi tevijjo maccuhāyī ca, tatheva bhaddākāpilānī tevijjā maccuhāyinīti. Tato eva dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhananti attānameva paraṃ viya katvā dasseti.
Idāni yathā therassa paṭipatti ādimajjhapariyosānakalyāṇā, evaṃ mamapīti dassentī 『『disvā ādīnava』』nti osānagāthamāha. Tattha tyamha khīṇāsavā dantāti te mayaṃ mahākassapatthero ahañca uttamena damena dantā sabbaso khīṇāsavā ca amha. Sītibhūtāmha nibbutāti tato eva kilesapariḷāhābhāvato sītibhūtā saupādisesāya nibbānadhātuyā nibbutā ca amha bhavāmāti attho.
Bhaddākāpilānītherīgāthāvaṇṇanā niṭṭhitā.
Catukkanipātavaṇṇanā niṭṭhitā.
-
Pañcakanipāto
-
Aññatarātherīgāthāvaṇṇanā
Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā vaḍḍhesi. Nāmagottato pana apaññātā ahosi. Sā mahāpajāpatigotamiyā pabbajitakāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharāsaṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ gahetvā bhāvanamanuyañjantī na cirasseva chaḷabhiññā hutvā attano paṭipattiṃ paccavekkhitvā udānavasena –
67.
『『Paṇṇavīsati vassāni, yato pabbajitā ahaṃ;
Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.
68.
『『Aladdhā cetaso santiṃ, kāmarāgenavassutā;
Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.
69.
『『Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;
Sā me dhammamadesesi, khandhāyatanadhātuyo.
70.
『『Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;
Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.
71.
『『Cetopariccañāṇañca , sotadhātu visodhitā;
Iddhīpi me sacchikatā, patto me āsavakkhayo;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti. –
Imā gāthā abhāsi.
Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na ajjhaganti yojanā, na paṭilabhinti attho.
Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya bahalena chandarāgena tintacittā.
Bhikkhuninti dhammadinnattheriṃ sandhāya vadati.
Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti attho. Sesaṃ vuttanayameva.
Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
- Vimalātherīgāthāvaṇṇanā
Mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā hutvā nibbatti. Vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvikaṃ kappentī ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddhacittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ ārabhi. 『『Titthiyehi uyyojitā tathā akāsī』』ti keci vadanti. Thero tassā asubhavibhāvanamukhena santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya āgatameva, tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī hetusampannatāya na cirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
72.
『『Mattā vaṇṇena rūpena, sobhaggena yasena ca;
Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.
73.
『『Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;
Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.
74.
『『Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;
Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ janaṃ.
75.
『『Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;
Nisinnā rukkhamūlamhi, avitakkassa lābhinī.
76.
『『Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;
Khepetvā āsave sabbe, sītibhūtāmhi nibbutā』』ti. –
Imā gāthā abhāsi.
Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca. Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamadasobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ atikkamitvā amaññiṃ avamānaṃ akāsiṃ.
Vibhūsitvāimaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidhaasucibharitaṃ jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇakesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍavākurādimigapāsaṃ, mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā gharadvāre oḍḍiyitvā aṭṭhāsiṃ.
Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ guyhañceva pādajāṇusirādikaṃ pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ piḷandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃjananti yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ.
Sājja piṇḍaṃ caritvāna…pe… avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī amhīti yojanā.
Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.
Vimalātherīgāthāvaṇṇanā niṭṭhitā.
- Sīhātherīgāthāvaṇṇanā
Ayoniso manasikārātiādikā sīhāya theriyā gāthā . Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā nibbatti. Tassā 『『mātulassa nāmaṃ karomā』』ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji. Pabbajitvā ca vipassanaṃ ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta saṃvaccharāni micchāvitakkehi bādhīyamānā cittassādaṃ alabhantī 『『kiṃ me iminā pāpajīvitena , ubbandhitvā marissāmī』』ti pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari, antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pattasamakālameva ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena –
77.
『『Ayoniso manasikārā, kāmarāgena aṭṭitā;
Ahosiṃ uddhatā pubbe, citte avasavattinī.
78.
『『Pariyuṭṭhitā klesehi, subhasaññānuvattinī;
Samaṃ cittassa na labhiṃ, rāgacittavasānugā.
79.
『『Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;
Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.
80.
『『Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;
Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.
81.
『『Daḷhapāsaṃ karitvāna, rukkhasākhāya bandhiya;
Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me』』ti. –
Imā gāthā abhāsi.
Tattha ayoniso manasikārāti anupāyamanasikārena, asubhe subhanti vipallāsaggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ.
Pariyuṭṭhitā klesehi, subhasaññānuvattinīti pariyuṭṭhānapattehi kāmarāgādikilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa na labhiṃ, rāgacittavasānugāti kāmarāgasampayuttacittassa vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ.
Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vārattiṃ vā, sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ.
Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna pāvisiṃ, vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha – 『『varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare』』ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminivipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti.
Sīhātherīgāthāvaṇṇanā niṭṭhitā.
- Sundarīnandātherīgāthāvaṇṇanā
Āturaṃ asucintiādikā sundarīnandāya theriyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule nibbatti. Nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā, janapadakalyāṇīti ca paññāyittha. Sā amhākaṃ bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhulakumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatigotamiyā rāhulamātāya ca pabbajitāya cintesi – 『『mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbaji, bhattāpi me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī』』ti bhikkhunupassayaṃ gantvā ñātisinehena pabbaji, no saddhāya. Tasmā pabbajitvāpi rūpaṃ nissāya uppannamadā. 『『Satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī』』ti buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento –
82.
『『Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
83.
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.
84.
『『Evametaṃ avekkhantī, rattindivamatanditā;
Tato sakāya paññāya, abhinibbijjha dakkhisa』』nti. –
Imā tisso gāthā abhāsi.
Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā uparimaggatthāya kammaṭṭhānaṃ ācikkhanto 『『nande, imasmiṃ sarīre appamattakopi sāro natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāya』』nti dassetuṃ –
『『Aṭṭhinaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;
Yattha jarā ca maccu ca, māno makkho ca ohito』』ti. (dha. pa. 150) –
Dhammapade imaṃ gāthamāha.
Sā desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.166-219) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Ovādako viññāpako, tārako sabbapāṇinaṃ;
Desanākusalo buddho, tāresi janataṃ bahuṃ.
『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
『『Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
Vicittaṃ arahantehi, vasībhūtehi tādibhi.
『『Ratanānaṭṭhapaññāsaṃ, uggatova mahāmuni;
Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
『『Vassasatasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
Nānāratanapajjote, mahāsukhasamappitā.
『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
Amataṃ paramassādaṃ, paramatthanivedakaṃ.
『『Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;
Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.
『『Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;
Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.
『『Tadā adantadamako, tilokasaraṇo pabhū;
Byākāsi narasārathi, lacchase taṃ supatthitaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Nandāti nāma nāmena, hessati satthu sāvikā.
『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ, paccayehi vināyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ, vasavattipuraṃ tato.
『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
『『Tato cutā manussatte, rājānaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
『『Sampattiṃ anubhotvāna, devesu manujesu ca;
Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
『『Pacchime bhave sampatte, suramme kapilavhaye;
Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.
『『Siriyā rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;
Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.
『『Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;
Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.
『『Jeṭṭho bhātā tilokaggo, pacchimo arahā tathā;
Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.
『『Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;
Nandenapi vinā bhūtā, agāre kinnu acchasi.
『『Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;
Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.
『『Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;
Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasaṃnibhaṃ.
『『Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;
Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.
『『Na cireneva kālena, jarā samadhisessati;
Vihāya gehaṃ kāruññe, cara dhammamanindite.
『『Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;
Dehena natu cittena, rūpayobbanalāḷitā.
『『Mahatā ca payattena, jhānajjhena paraṃ mama;
Kātuñca vadate mātā, na cāhaṃ tattha ussukā.
『『Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ;
Nibbandanatthaṃ rūpasmiṃ, mama cakkhupathe jino.
『『Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;
Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.
『『Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;
Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.
『『Tamahaṃ ehi subhage, yenattho taṃ vadehi me;
Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.
『『Na vañcakālo subhage, ucchaṅge maṃ nivāsaya;
Sīdantīva mamaṅgāni, pasuppayamuhuttakaṃ.
『『Tato sīsaṃ mamaṅge sā, katvā sayi sulocanā;
Tassā nalāṭe patitā, luddhā paramadāruṇā.
『『Saha tassā nipātena, piḷakā upapajjatha;
Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.
『『Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;
Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.
『『Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;
Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.
『『Dukkhena dukkhitā homi, phusayanti ca vedanā;
Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī.
『『Kuhiṃ vadanasotaṃ te, kuhiṃ te tuṅganāsikā;
Tambabimbavaroṭṭhante, vadanaṃ te kuhiṃ gataṃ.
『『Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;
Doḷā lolāva te kaṇṇā, vevaṇṇaṃ samupāgatā.
『『Makuḷakhārakākārā, kalikāva payodharā;
Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.
『『Vedimajjhāva sussoṇī, sūnāva nītakibbisā;
Jātā amajjhabharitā, aho rūpamasassataṃ.
『『Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;
Susānamiva bībhacchaṃ, ramante yattha bālisā.
『『Tadā mahākāruṇiko, bhātā me lokanāyako;
Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.
『『Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.
『『Evametaṃ avekkhantī, rattindivamatanditā;
Tato sakāya paññāya, abhinibbijjha dakkhisaṃ.
『『Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;
Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.
『『Yattha yattha nisinnāhaṃ, sadā jhānaparāyaṇā;
Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena 『『āturaṃ asuci』』ntiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ –
85.
『『Tassā me appamattāya, vicinantiyā yoniso;
Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.
86.
『『Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;
Appamattā visaṃyuttā, upasantāmhi nibbutā』』ti. –
Imā dve gāthā abhāsi.
Tattha evametaṃ avekkhantī…pe… dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ 『『yathā idaṃ tathā eta』』ntiādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā parato ghosahetukaṃ sutamayañāṇaṃ muñcitvā, tato taṃnimittaṃ attani sambhūtattā sakāyabhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha, kathaṃ nu kho dakkhisaṃ passissanti ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.
Tenāha 『『tassā me appamattāyā』』tiādi. Tassattho – tassā me satiavippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā, ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho.
Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya maggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.
Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.
- Nanduttarātherīgāthāvaṇṇanā
Aggiṃcandañcātiādikā nanduttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā , ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā nigaṇṭhapabbajjaṃ upagantvā, vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
87.
『『Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;
Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.
88.
『『Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;
Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.
89.
『『Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;
Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.
90.
『『Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;
Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.
91.
『『Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;
Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso』』ti. –
Imā pañca gāthā abhāsi.
Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā devāti indānaṃ devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca, māse māse sukkapakkhassa dutiyāya candañca, divase divase sāyaṃ pātaṃ sūriyañca, aññā ca bāhirā hiraññagabbhādayo devatā ca, visuddhimaggaṃ gavesantī namassihaṃ namakkāraṃ ahaṃ akāsiṃ. Nadītitthānigantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimujjitvā aṅgasiñcanaṃ karomi.
Bahūvatasamādānāti pañcātapatappanādi bahuvidhavatasamādānā. Gāthāsukhatthaṃ bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi. Keci 『『aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā aḍḍhaṃ vissajjesi』』nti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjahanti rattūparatā hutvā rattiyaṃ bhojanaṃ na bhuñjiṃ.
Vibhūsāmaṇḍanaratāti cirakālaṃ attakilamathānuyogena kilantakāyā 『『evaṃ sarīrassa kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena suddhi siyā』』ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi cāti sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhībahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā abhiṇhaṃ upaddutā ahosiṃ.
Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānattherassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā ca patthanāpi cāti paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsasaṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā . Santiṃ pāpuṇi cetasoti accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.
Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.
- Mittākāḷītherīgāthāvaṇṇanā
Saddhāyapabbajitvānātiādikā mittākāḷiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā hutvā samaṇadhammaṃ karontī tattha tattha vicaritvā aparabhāge yoniso ummujjantī saṃvegajātā hutvā vipassanaṃ paṭṭhapetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
92.
『『Saddhāya pabbajitvāna, agārasmānagāriyaṃ;
Vicariṃhaṃ tena tena, lābhasakkāraussukā.
93.
『『Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;
Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.
94.
『『Tassā me ahu saṃvego, nisinnāya vihārake;
Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.
95.
『『Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;
Purāyaṃ bhijjati kāyo, na me kālo pamajjituṃ.
96.
『『Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;
Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana』』nti. – imā gāthā abhāsi;
Tattha vicariṃhaṃ tena tena, lābhasakkāraussukāti lābhe ca sakkāre ca ussukā yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ ahaṃ.
Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhātaāmisabhāvato hīnaṃ lāmakaṃ atthaṃ ayoniso pariyesanāya paṭiseviṃ ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ vasaṃ upagantvā sāmaññatthaṃ samaṇakiccaṃ na bujjhiṃ na jāniṃ ahaṃ.
Nisinnāyavihāraketi mama vasanakaovarake nisinnāya ahu saṃvego. Kathanti ce, āha 『『ummaggapaṭipannāmhī』』ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā.
Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā nippothentā pabbatā viya jarā byādhi ca maddati nimmathati. 『『Maddare』』tipi pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati purā. Yasmā tassa ekaṃsiko bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo, so pamajjituṃ na yuttoti tassāhuṃ saṃvegoti yojanā.
Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena yathābhūtamavekkhantī. Kiṃ avekkhantīti āha 『『khandhānaṃ udayabbaya』』nti. 『『Avijjāsamudayā rūpasamudayo』』tiādinā (paṭi. ma. 1.50) samapaññāsappabhedānaṃ pañcannaṃ upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti vuṭṭhitā ahosiṃ. Sesaṃ vuttanayameva.
Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.
- Sakulātherīgāthāvaṇṇanā
Agārasmiṃvasantītiādikā sakulāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthārā ekaṃ bhikkhuniṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telabhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.131-165) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;
Atthāya purisājañño, paṭipanno sadevake.
『『Yasaggapatto sirimā, kittivaṇṇagato jino;
Pūjito sabbalokassa, disā sabbāsu vissuto.
『『Uttiṇṇavicikiccho so, vītivattakathaṃkatho;
Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.
『『Anuppannassa maggassa, uppādetā naruttamo;
Anakkhātañca akkhāsi, asañjātañca sañjanī.
『『Maggaññū ca maggavidū, maggakkhāyī narāsabho;
Maggassa kusalo satthā, sārathīnaṃ varuttamo.
『『Mahākāruṇiko satthā, dhammaṃ deseti nāyako;
Nimugge kāmapaṅkamhi, samuddharati pāṇine.
『『Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;
Surūpā sadhanā cāpi, dayitā ca sirīmatī.
『『Ānandassa mahārañño, dhītā paramasobhanā;
Vemātā bhaginī cāpi, padumuttaranāmino.
『『Rājakaññāhi sahitā, sabbābharaṇabhūsitā;
Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.
『『Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;
Kittayaṃ parisāmajjhe, aggaṭṭhāne ṭhapesi taṃ.
『『Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;
Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.
『『Tato avoca maṃ satthā, nande lacchasi patthitaṃ;
Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Sakulā nāma nāmena, hessati satthu sāvikā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;
Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.
『『Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;
Cetiyaṃ dvipadaggassa, vippasannena cetasā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
Pajjalanti mahādīpā, tattha tattha gatāya me.
『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;
Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.
『『Visuddhanayanā homi, yasasā ca jalāmahaṃ;
Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.
『『Pacchime ca bhave dāni, jātā vippakule ahaṃ;
Pahūtadhanadhaññamhi, mudite rājapūjite.
『『Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;
Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.
『『Disvā jalantaṃ yasasā, devamanussasakkataṃ;
Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.
『『Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;
Na cireneva kālena, arahattamapāpuṇiṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Paracittāni jānāmi, satthusāsanakārikā.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanettisamūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Tato mahākāruṇiko, etadagge ṭhapesi maṃ;
Dibbacakkhukānaṃ aggā, sakulāti naruttamo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā katādhikāratāya dibbacakkhuñāṇe ciṇṇavasī ahosi. Tena naṃ satthā dibbacakkhukānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –
97.
『『Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;
Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.
98.
『『Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;
Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.
99.
『『Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;
Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.
100.
『『Bhikkhunī upasampajja, pubbajātimanussariṃ;
Dibbacakkhu visodhitaṃ, vimalaṃ sādhubhāvitaṃ.
101.
『『Saṅkhāre parato disvā, hetujāte palokite;
Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā』』ti. –
Imā gāthā abhāsi.
Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā. Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato nikkhantattā nibbānaṃ, cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ accutaṃ, padanti ca laddhanāmaṃ asaṅkhatadhammaṃ, sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ.
Sāhanti sā ahaṃ vuttappakārena sotāpannā homi.
Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiyamaggavajjhe āsave pahāsiṃ samucchindiṃ.
Bhikkhunīupasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā. Vimalanti avijjādīhi upakkilesehi vimuttatāya vigatamalaṃ, sādhu sakkacca sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhu visodhitanti sambandho.
Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne. Palokiteti palujjanasabhāve pabhaṅgune paññācakkhunā disvā. Pahāsiṃ āsave sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ vuttanayameva.
Sakulātherīgāthāvaṇṇanā niṭṭhitā.
- Soṇātherīgāthāvaṇṇanā
Dasa putte vijāyitvātiādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā, tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca dhītaro ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā 『『kiṃ mayhaṃ imehi paribhavāya ghare vasantiyā』』ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā 『『ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabba』』nti bhikkhunīnaṃ vattapaṭivattaṃ karontī 『『sabbarattiṃ samaṇadhammaṃ karissāmī』』ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi 『『andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā』』ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā –
『『Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama』』nti. (dha. pa. 115) –
Gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.220-243) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;
Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.
『『Āraddhavīriyānaggaṃ, vaṇṇesi bhikkhuniṃ jino;
Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.
『『Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;
Anumodi mahāvīro, sijjhataṃ paṇidhī tava.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Soṇāti nāma nāmena, hessati satthu sāvikā.
『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ, paccayehi vināyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
『『Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;
Dasa puttāni ajaniṃ, surūpāni visesato.
『『Sukhedhitā ca te sabbe, jananettamanoharā;
Amittānampi rucitā, mama pageva te siyā.
『『Tato mayhaṃ akāmāya, dasaputtapurakkhato;
Pabbajittha sa me bhattā, devadevassa sāsane.
『『Tadekikā vicintesiṃ, jīvitenālamatthu me;
Cattāya patiputtehi, vuḍḍhāya ca varākiyā.
『『Ahampi tattha gacchissaṃ, sampatto yattha me pati;
Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.
『『Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;
Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.
『『Tadā udakamāhitvā, okiritvāna kumbhiyā;
Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.
『『Khandhe aniccato disvā, dukkhato ca anattato;
Khepetvā āsave sabbe, arahattamapāpuṇiṃ.
『『Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;
Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.
『『Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;
Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.
『『Yo ca vassasataṃ jīve, kusīto hīnavīriyo;
Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.
『『Ārādhito mahāvīro, mayā suppaṭipattiyā;
Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udānavasena –
102.
『『Dasa putte vijāyitvā, asmiṃ rūpasamussaye;
Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.
103.
『『Sā me dhammamadesesi, khandhāyatanadhātuyo;
Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.
104.
『『Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;
Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
105.
『『Animittañca bhāvemi, ekaggā susamāhitā;
Anantarāvimokkhāsiṃ, anupādāya nibbutā.
106.
『『Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
Dhi tavatthu jare jamme, natthi dāni punabbhavo』』ti. – imā gāthā abhāsi;
Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayañhi rūpasaddo 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』ntiādīsu (saṃ. ni. 4.60) rūpāyatane āgato. 『『Yaṃkiñci rūpaṃ atītānāgatapaccuppanna』』ntiādīsu (a. ni. 4.181) rūpakkhandhe. 『『Piyarūpe sātarūpe rajjatī』』tiādīsu (ma. ni. 1.409) sabhāve. 『『Bahiddhā rūpāni passatī』』tiādīsu (dī. ni. 3.338; a. ni. 1.427-434) kasiṇāyatane. 『『Rūpī rūpāni passatī』』tiādīsu (dī. ni. 3.339; a. ni. 1.435-442) rūpajhāne. 『『Aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī』』tiādīsu (ma. ni. 1.306) rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. 『『Satanti samussayā』』tiādīsu aṭṭhisarīrapariyāye. 『『Āturaṃ asuciṃ pūtiṃ, passa nande samussaya』』ntiādīsu (theragā. 19) sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ – 『『rūpasamussaye』』ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ 『『tatohaṃ dubbalā jiṇṇā』』ti.
Tassāti tato, tassāti vā tassā santike. Puna tassāti karaṇe sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.
Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatītiādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle pavattamānāpi paṭhamamaggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ.
Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhantī udānetvā, idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ 『『pañcakkhandhā pariññātā』』ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.
Soṇātherīgāthāvaṇṇanā niṭṭhitā.
- Bhaddākuṇḍalakesātherīgāthāvaṇṇanā
Lūnakesītiādikā bhaddāya kuṇḍalakesāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā, vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṅghassa vasanapariveṇaṃ kāretvā, ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe seṭṭhikule nibbatti. Bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā vayappattā, tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāma coraṃ sahoḍḍhaṃ gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ, sīhapañjarena olokentī disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi; no ce, marissāmīti sayane adhomukhī nipajji.
Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañjaṃ datvā upāyeneva coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho bhadde, ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya 『『sacāhaṃ jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī』』ti patthanaṃ āyāciṃ, tasmā balikammaṃ sajjāpehīti. Sā 『『tassa manaṃ pūressāmī』』ti balikammaṃ sajjāpetvā sabbābharaṇavibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha 『『devatāya balikammaṃ karissāmī』』ti corapapātaṃ abhiruhituṃ āraddhā.
Sattuko cintesi – 『『sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā』』ti parivārajanaṃ tattheva ṭhapetvā tameva balibhājanaṃ gāhāpetvā pabbataṃ abhiruhanto tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko, 『『bhadde, tava uttarasāṭakaṃ omuñcitvā kāyārūḷhapasādhanaṃ bhaṇḍikaṃ karohī』』ti. Sā, 『『sāmi, mayhaṃ ko aparādho』』ti? 『『Kiṃ nu maṃ, bāle,『balikammatthaṃ āgato』ti saññaṃ karosi? Balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgato』』ti. 『『Kassa pana, ayya, pasādhanaṃ, kassa aha』』nti? 『『Nāhaṃ etaṃ vibhāgaṃ jānāmī』』ti . 『『Hotu, ayya, ekaṃ pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca āliṅgituṃ dehī』』ti. So 『『sādhū』』ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya pabbatapapāte pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ acchariyaṃ disvā pabbate adhivatthā devatā kosallaṃ vibhāventī imā gāthā abhāsi –
『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā』』ti. (apa. therī. 2.3.31-32);
Tato bhaddā cintesi – 『『na sakkā mayā iminā niyāmena gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī』』ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ yāci. Atha naṃ te āhaṃsu – 『『kena niyāmena pabbajjā hotū』』ti? 『『Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothā』』ti. Te 『『sādhū』』ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ. Tato paṭṭhāya sā kuṇḍalakesāti nāma jātā. Sā tattha uggahetabbaṃ samayaṃ vādamaggañca uggahetvā 『『ettakaṃ nāma ime jānanti, ito uttari viseso natthī』』ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ katvā tattha jambusākhaṃ ṭhapetvā 『『yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū』』ti samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya tatheva ṭhitāya taṃ gahetvā pakkamati.
Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi.
Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ dametukāmo dārake pucchi – 『『kasmāyaṃ sākhā evaṃ ṭhapitā』』ti? Dārakā tamatthaṃ ārocesuṃ. Thero 『『yadi evaṃ imaṃ sākhaṃ maddathā』』ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā 『『kenidaṃ maddita』』nti pucchitvā therena maddāpitabhāvaṃ ñatvā 『『apakkhiko vādo na sobhatī』』ti sāvatthiṃ pavisitvā vīthito vīthiṃ vicarantī 『『passeyyātha samaṇehi sakyaputtiyehi saddhiṃ mayhaṃ vāda』』nti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā 『『kiṃ tumhehi mama jambusākhā maddāpitā』』ti pucchi. 『『Āma, mayā maddāpitā』』ti. 『『Evaṃ sante tumhehi saddhiṃ mayhaṃ vādo hotū』』ti. 『『Hotu, bhadde』』ti. 『『Kassa pucchā, kassa vissajjanā』』ti? 『『Pucchā nāma amhākaṃ pattā, tvaṃ yaṃ attano jānanakaṃ pucchā』』ti. Sā sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi. Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha – 『『tayā bahuṃ pucchitaṃ, mayampi taṃ ekaṃ pañhaṃ pucchāmā』』ti. 『『Pucchatha, bhante』』ti. Thero 『『ekaṃ nāma ki』』nti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ paviṭṭhā viya hutvā 『『na jānāmi, bhante』』ti āha. 『『Tvaṃ ettakampi ajānantī aññaṃ kiṃ jānissasī』』ti vatvā dhammaṃ desesi. Sā therassa pādesu patitvā, 『『bhante, tumhe saraṇaṃ gacchāmī』』ti āha. 『『Mā maṃ tvaṃ, bhadde, saraṇaṃ gaccha, sadevake loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchā』』ti. 『『Evaṃ karissāmi, bhante』』ti sā sāyanhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā –
『『Sahassamapi ce gāthā, anatthapadasaṃhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā supasammatī』』ti. –
Imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.1-54) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
Nānāratanapajjote, mahāsukhasamappitā.
『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
『『Tadā mahākāruṇiko, padumuttaranāmako;
Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.
『『Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;
Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.
『『Anumodi mahāvīro, bhadde yaṃ tebhipatthitaṃ;
Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Bhaddākuṇḍalakesāti, hessati satthu sāvikā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ, vasavattipuraṃ tato.
『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
『『Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
『『Sampattiṃ anubhotvāna, devesu mānusesu ca;
Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni, vicarimha atanditā.
『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā satta dhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;
Kisāgotamī dhammadinnā, visākhā hoti sattamī.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, giribbajapuruttame;
Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.
『『Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;
Pitā me taṃ sahassena, mocayitvā vadhā tato.
『『Adāsi tassa maṃ tāto, viditvāna manaṃ mama;
Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.
『『So me bhūsanalobhena, balimajjhāsayo diso;
Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.
『『Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;
Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.
『『Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;
Sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.
『『Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;
Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.
『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.
『『Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;
Na ca dāni puno atthi, mama tuyhañca saṅgamo.
『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.
『『Lahuñca vata khippañca, nikaṭṭhe samacetayiṃ;
Migaṃ uṇṇā yathā evaṃ, tadāhaṃ sattukaṃ vadhiṃ.
『『Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;
So haññate mandamati, corova girigabbhare.
『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;
Muccate sattusambādhā, tadāhaṃ sattukā yathā.
『『Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;
Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.
『『Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;
Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.
『『Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;
Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.
『『Chinnaṃ gayha samīpe me, pātayitvā apakkami;
Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.
『『Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;
Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.
『『Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;
Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.
『『So me dhammamadesesi, khandhāyatanadhātuyo;
Asubhāniccadukkhāti, anattāti ca nāyako.
『『Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;
Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.
『『Āyācito tadā āha, ehi bhaddeti nāyako;
Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.
『『Pādapakkhālanenāhaṃ, ñatvā saudayabbayaṃ;
Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ tadā.
『『Tato cittaṃ vimucci me, anupādāya sabbaso;
Khippābhiññānamaggaṃ me, tadā paññāpayī jino.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Paracittāni jānāmi, satthusāsanakārikā.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci. Satthā tassā pabbajjaṃ anujāni. Sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena –
107.
『『Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;
Avajje vajjamatinī, vajje cāvajjadassinī.
108.
『『Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.
109.
『『Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
Ehi bhaddeti maṃ avaca, sā me āsūpasampadā.
110.
『『Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;
Anakā paṇṇāsa vassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.
111.
『『Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;
Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī』』ti. –
Imā gāthā abhāsi.
Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī.
Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi ṭhitamajjhanhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyanhasamaye satthu santikaṃ upasaṅkamitvā.
Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ pathaviyaṃ nihantvā patiṭṭhapetvā pañcapatiṭṭhitena vanditvā. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ akāsiṃ. Ehi, bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ 『『ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassū』』ti avaca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi.
Ciṇṇātiādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ.
Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesakittanamukhena aññaṃ byākarontī 『『puññaṃ vata pasavī bahu』』nti osānagāthamāha. Sā suviññeyyāva.
Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.
- Paṭācārātherīgāthāvaṇṇanā
Naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ akāsi. Sā tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena saddhiṃ kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe 『『kiṃ idha anāthavāsena, kulagehaṃ gacchāma, sāmī』』ti vatvā tasmiṃ 『『ajja gacchāma, sve gacchāmā』』ti kālakkhepaṃ karonte 『『nāyaṃ bālo maṃ nessatī』』ti tasmiṃ bahi gate gehe paṭisāmetabbaṃ paṭisāmetvā 『『kulagharaṃ gatāti mayhaṃ sāmikassa kathethā』』ti paṭivissakagharavāsīnaṃ ācikkhitvā 『『ekikāva kulagharaṃ gamissāmī』』ti maggaṃ paṭipajji . So āgantvā gehe taṃ apassanto paṭivissake pucchitvā 『『kulagharaṃ gatā』』ti sutvā 『『maṃ nissāya kuladhītā anāthā jātā』』ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosītiādi sabbaṃ purimanayeneva vitthāretabbaṃ.
Ayaṃ pana viseso – yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā, 『『sāmi, me anovassakaṃ ṭhānaṃ jānāhī』』ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikasīsante uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā, dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā, itaraṃ 『『ehi, tāta, pitā te ito gato』』ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālaṅkataṃ nisinnaṃ disvā 『『maṃ nissāya mama sāmiko mato』』ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā, attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā 『『itarassa santikaṃ gamissāmī』』ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā nadiṃ otarati.
Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā 『『maṃsapesī』』ti saññāya ākāsato bhassi. Sā taṃ disvā ubho hatthe ukkhipitvā 『『sūsū』』ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvā vehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā 『『maṃ sandhāya vadatī』』ti saññāya vegena udake pati. Iti bālaputtako senena, jeṭṭhaputtako udakena hato. Sā 『『eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato』』ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – 『『kattha vāsikosi, tātā』』ti? 『『Sāvatthivāsikomhi, ammā』』ti. 『『Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi, tātā』』ti? 『『Jānāmi, amma, taṃ pana mā pucchi, aññaṃ pucchā』』ti. 『『Aññena me payojanaṃ natthi, tadeva pucchāmi, tātā』』ti. 『『Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho』』ti? 『『Diṭṭho me, tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī』』ti. 『『Amma, ajja rattiyaṃ seṭṭhi ca bhariyā ca seṭṭhiputto cāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati, ammā』』ti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ patvā jātarūpeneva –
『『Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca, ekacitamhi ḍayhare』』ti. (apa. therī 2.2.498) –
Vilapantī paribbhamati.
Tato paṭṭhāya tassā nivāsanamattenapi paṭena acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā 『『gaccha, ummattike』』ti keci kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ khipanti. Satthā jetavane mahāparisāmajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā 『『imissā ummattikāya ito āgantuṃ mādatthā』』ti āha. 『『Bhagavā mā naṃ vārayitthā』』ti vatvā avidūraṭṭhānaṃ āgatakāle 『『satiṃ paṭilabha bhaginī』』ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, 『『bhante, avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthaṭā matā ekacitakasmiṃ jhāyantī』』ti sā sokakāraṇaṃ ācikkhi. Satthā 『『paṭācāre, mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutara』』nti dassento –
『『Catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ;
Dukkhena phuṭṭhassa narassa socanā, kiṃ kāraṇā amma tuvaṃ pamajjasī』』ti. (dha. pa. aṭṭha. 1.112 paṭācārātherīvatthu) –
Gāthaṃ abhāsi.
Evaṃ satthari anamataggapariyāyakathaṃ (saṃ. ni. 2.125-126) kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā 『『paṭācāre, puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī』』ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento –
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā.
『『Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』ti. (dha. pa. 288-289) –
Imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tato dūraṃ agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā 『『mayā paṭhamaṃ āsittaudakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tato dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā』』ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya 『『evametaṃ, paṭācāre, sabbepime sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo』』ti imamatthaṃ dassento –
『『Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya』』nti. (dha. pa. 113) –
Gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.468-511) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
Nānāratanapajjote, mahāsukhasamappitā.
『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
『『Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;
Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.
『『Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;
Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.
『『Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ;
Nipacca sirasā pāde, idaṃ vacanamabraviṃ.
『『Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;
Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.
『『Tadā avoca maṃ satthā, bhadde mā bhāyi assasa;
Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Paṭācārāti nāmena, hessati satthu sāvikā.
『『Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni, vicarimha atanditā.
『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā sattadhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;
Kisāgotamī dhammadinnā, visākhā hoti sattamī.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
『『Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;
Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.
『『Ekaputtapasūtāhaṃ, dutiyo kucchiyā mama;
Tadāhaṃ mātāpitaro, okkhāmīti sunicchitā.
『『Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;
Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.
『『Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;
Tadā me kammajā vātā, uppannā atidāruṇā.
『『Uṭṭhito ca mahāmegho, pasūtisamaye mama;
Dabbatthāya tadā gantvā, sāmi sappena mārito.
『『Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;
Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.
『『Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;
Sāyetvā bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.
『『Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;
Itarañca vahī soto, sāhaṃ sokasamappitā.
『『Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;
Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.
『『Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.
『『Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;
Ito tato bhamantīhaṃ, addasaṃ narasārathiṃ.
『『Tato avoca maṃ satthā, putte mā soci assasa;
Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.
『『Na santi puttā tāṇāya, na ñātī nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā.
『『Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;
Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Paracittāni jānāmi, satthusāsanakārikā.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
『『Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;
Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.
『『Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
Aggā vinayadhārīnaṃ, paṭācārāva ekikā.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā uparivisesassa nibbattitākāraṃ vibhāventī udānavasena –
112.
『『Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
113.
『『Kimahaṃ sīlasampannā, satthusāsanakārikā;
Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.
114.
『『Pāde pakkhālayitvāna, udakesu karomahaṃ;
Pādodakañca disvāna, thalato ninnamāgataṃ.
115.
『『Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;
Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;
Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.
116.
『『Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;
Padīpasseva nibbānaṃ, vimokkho ahu cetaso』』ti. – imā gāthā abhāsi;
Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayañhettha saṅkhepattho – ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo saudayo.
Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthu sāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.
Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake nimittaṃ gaṇhi. Tenāha 『『pāde pakkhālayitvānā』』tiādi . Tassattho – ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi.
『『Yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā』』ti evaṃ aniccalakkhaṇaṃ, tadanusārena dukkhalakkhaṇaṃ, anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigisāya ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ, tāvadeva utusappāyalābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ – 『『tato dīpaṃ gahetvāna…pe… vimokkho ahu cetaso』』ti. Tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā.
Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ 『『cetaso』』ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādipaccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha – 『『padīpasseva nibbānaṃ, vimokkho ahu cetaso』』ti.
Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.
- Tiṃsamattātherīgāthāvaṇṇanā
Musalānigahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā. Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā imasmiṃ buddhuppāde sakakammasañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī –
117.
『『Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
118.
『『Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā, ekamante nisīdatha;
Cetosamathamanuyuttā, karotha buddhasāsana』』nti. – imā dve gāthā abhāsi;
Tatthāyaṃ saṅkhepattho – ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṃkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha – 『『yaṃ katvā nānutappatī』』ti, yassa karaṇahetu etarahi āyatiñca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ, 『『khippaṃ pādāni dhovitvā』』tiādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ upanibandhitvā cetosamathamanuyuttā samāhitena cittena catusaccakammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.
Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇassa paripākaṃ gatattā hetusampannatāya ca saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ –
119.
『『Tassā tā vacanaṃ sutvā, paṭācārāya sāsanaṃ;
Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;
Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.
120.
『『Rattiyā purime yāme, pubbajātimanussaruṃ;
Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;
Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.
121.
『『Uṭṭhāya pāde vandiṃsu, katā te anusāsanī;
Indaṃva devā tidasā, saṅgāme aparājitaṃ;
Purakkhatvā vihassāma, tevijjāmha anāsavā』』ti. –
Imā gāthā abhāsiṃsu.
Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilesapaṭisattusāsanaṭṭhena sāsanabhūtaṃ ovādavacanaṃ, tā tiṃsamattā bhikkhuniyo sutvā paṭissutvā sirasā sampaṭicchitvā.
Uṭṭhāyapāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tassā sāsanaṃ aṭṭhiṃ katvā manasi katvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā 『『mahātheri tavānusāsanī yathānusiṭṭhaṃ amhehi katā』』ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri, mayaṃ taṃ purakkhatvā viharissāma aññassa kattabbassa abhāvato. Tasmā 『『tevijjāmha anāsavā』』ti attano kataññubhāvaṃ pavedentī idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.
Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.
- Candātherīgāthāvaṇṇanā
Duggatāhaṃ pure āsintiādikā candāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassā nibbattito paṭṭhāyaṃ taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ patvā dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ khuddābhibhūtaṃ disvāna sañjātakāruññā piyasamudācārena saṅgahetvā tattha vijjamānena upacāramanoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji . Pabbajitvā ca theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantī katādhikāratāya ñāṇassa ca paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā –
122.
『『Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;
Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.
123.
『『Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;
Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.
124.
『『Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;
Upasaṅkammaṃ avocaṃ, pabbajjaṃ anagāriyaṃ.
125.
『『Sā ca maṃ anukampāya, pabbājesi paṭācārā;
Tato maṃ ovaditvāna, paramatthe niyojayi.
126.
『『Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;
Amogho ayyāyovādo, tevijjāmhi anāsavā』』ti. –
Udānavasena imā gāthā abhāsi.
Tattha duggatāti daliddā. Pureti pabbajitato pubbe. Pabbajitakālato paṭṭhāya hi idha puggalo bhogehi aḍḍho vā daliddo vāti na vattabbo. Guṇehi pana ayaṃ therī aḍḍhāyeva. Tenāha 『『duggatāhaṃ pure āsi』』nti. Vidhavāti dhavo vuccati sāmiko, tadabhāvā vidhavā, matapatikāti attho. Aputtikāti puttarahitā. Vinā mittehīti mittehi bandhavehi ca parihīnā rahitā. Bhattacoḷassa nādhiganti bhattassa coḷassa ca pāripūriṃ nādhigacchiṃ, kevalaṃ pana bhikkhāpiṇḍassa pilotikākhaṇḍassa ca vasena ghāsacchādanamattameva alatthanti adhippāyo. Tenāha 『『pattaṃ daṇḍañca gaṇhitvā』』tiādi.
Tattha pattanti mattikābhājanaṃ. Daṇḍanti goṇasunakhādipariharaṇadaṇḍakaṃ. Kulā kulanti kulato kulaṃ. Sītuṇhena ca ḍayhantīti vasanagehābhāvato sītena ca uṇhena ca pīḷiyamānā.
Bhikkhuninti paṭācārātheriṃ sandhāya vadati. Punāti pacchā, sattasaṃvaccharato aparabhāge.
Paramattheti parame uttame atthe, nibbānagāminiyā paṭipadāya nibbāne ca. Niyojayīti kammaṭṭhānaṃ ācikkhantī niyojesi. Sesaṃ vuttanayameva.
Candātherīgāthāvaṇṇanā niṭṭhitā.
Pañcakanipātavaṇṇanā niṭṭhitā.
-
Chakkanipāto
-
Pañcasatamattātherīgāthāvaṇṇanā
Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde tattha tattha kulagehe nibbattitvā vayappattā mātāpitūhi patikulaṃ ānītā tattha tattha putte labhitvā gharāvāsaṃ vasantiyo samānajātikassa tādisassa kammassa katattā sabbāva mataputtā hutvā, puttasokena abhibhūtā paṭācārāya theriyā santikaṃ upasaṅkamitvā vanditvā nisinnā attano sokakāraṇaṃ ārocesuṃ. Therī tāsaṃ sokaṃ vinodentī –
127.
『『Yassa maggaṃ na jānāsi, āgatassa gatassa vā;
Taṃ kuto cāgataṃ sattaṃ, mama puttoti rodasi.
128.
『『Maggañca khossa jānāsi, āgatassa gatassa vā;
Na naṃ samanusocesi, evaṃdhammā hi pāṇino.
129.
『『Ayācito tatāgacchi, nānuññāto ito gato;
Kutoci nūna āgantvā, vasitvā katipāhakaṃ;
Itopi aññena gato, tatopaññena gacchati.
130.
『『Peto manussarūpena, saṃsaranto gamissati;
Yathāgato tathā gato, kā tattha paridevanā』』ti. –
Imāhi catūhi gāthāhi dhammaṃ desesi.
Tā tassā dhammaṃ sutvā sañjātasaṃvegā theriyā santike pabbajiṃsu. Pabbajitvā vipassanāya kammaṃ karontiyo vimuttiparipācanīyānaṃ dhammānaṃ paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahatte patiṭṭhahiṃsu. Atha tā adhigatārahattā attano paṭipattiṃ paccavekkhitvā udānavasena 『『yassa maggaṃ na jānāsī』』tiādikāhi ovādagāthāhi saddhiṃ –
131.
『『Abbahī vata me sallaṃ, duddasaṃ hadayassitaṃ;
Yā me sokaparetāya, puttasokaṃ byapānudi.
132.
『『Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni』』nti. –
Imā gāthā visuṃ visuṃ abhāsiṃsu.
Tattha yassa maggaṃ na jānāsi, āgatassa gatassa vāti yassa sattassa idha āgatassa āgatamaggaṃ vā ito gatassa gatamaggaṃ vā tvaṃ na jānāsi. Anantarā atītānāgatabhavūpapattiyo sandhāya vadati. Taṃ kuto cāgataṃ sattanti taṃ evaṃ aviññātāgatagatamaggaṃ kutoci gatito āgatamaggaṃ āgacchantena antarāmagge sabbena sabbaṃ akataparicayasamāgatapurisasadisaṃ sattaṃ kevalaṃ mamattaṃ uppādetvā mama puttoti kuto kena kāraṇena rodasi. Appaṭikārato mama puttassa ca akātabbato na ettha rodanakāraṇaṃ atthīti adhippāyo.
Maggañca khossa jānāsīti assa tava puttābhimatassa sattassa āgatassa āgatamaggañca gatassa gatamaggañca atha jāneyyāsi. Na naṃ samanusocesīti evampi naṃ na samanusoceyyāsi. Kasmā? Evaṃdhammā hi pāṇino, diṭṭhadhammepi hi sattānaṃ sabbehi piyehi manāpehi nānābhāvā vinābhāvā tattha vasavattitāya abhāvato, pageva abhisamparāyaṃ.
Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi. 『『Āgato』』tipi pāḷi, so evattho. Nānuññāto ito gatoti idhalokato kenaci ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti parisaṅkāyaṃ . Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato. Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati.
Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito ca anāmantetvā āgato tathā aviññātagatiko ananuññātova gato. Kā tattha paridevanāti tattha tādise avasavattini yathākāmāvacare kā nāma paridevanā, kiṃ paridevitena payojananti attho. Sesaṃ vuttanayameva.
Ettha ca ādito catasso gāthā paṭācārāya theriyā tesaṃ pañcamattānaṃ itthisatānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti daṭṭhabbā.
Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya paṭācārāya vuttaṃ avedisunti katvā 『『paṭācārā』』ti laddhanāmā pañcasatā bhikkhuniyo.
Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā.
- Vāseṭṭhītherīgāthāvaṇṇanā
Puttasokenahaṃ aṭṭātiādikā vāseṭṭhiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā devamanussesu saṃsarantī imasmiṃ buddhuppāde vesāliyaṃ kulagehe nibbattitvā vayappattā mātāpitūhi samānajātikassa kulaputtassa dinnā patikulaṃ gantvā tena saddhiṃ sukhasaṃvāsaṃ vasantī ekaṃ puttaṃ labhitvā tasmiṃ ādhāvitvā paridhāvitvā vicaraṇakāle kālaṃ kate puttasokena aṭṭitā ummattikā ahosi. Sā ñātakesu sāmike ca tikicchaṃ karontesu tesaṃ ajānantānaṃyeva palāyitvā yato tato paribbhamantī mithilānagaraṃ sampattā tatthaddasa bhagavantaṃ antaravīthiyaṃ gacchantaṃ dantaṃ guttaṃ saṃyatindriyaṃ nāgaṃ. Disvāna saha dassanena buddhānubhāvato apagatummādā pakaticittaṃ paṭilabhi. Athassā satthā saṃkhittena dhammaṃ desesi. Sā taṃ dhammaṃ sutvā paṭiladdhasaṃvegā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī paripakkañāṇatāya na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
133.
『『Puttasokenahaṃ aṭṭā, khittacittā visaññinī;
Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.
134.
『『Vīthisaṅkārakūṭesu, susāne rathiyāsu ca;
Acariṃ tīṇi vassāni, khuppipāsā samappitā.
135.
『『Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati;
Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
136.
『『Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;
So me dhammamadesesi, anukampāya gotamo.
137.
『『Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;
Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.
138.
『『Sabbe sokā samucchinnā, pahīnā etadantikā;
Pariññātā hi me vatthū, yato sokāna sambhavo』』ti. –
Imā gāthā abhāsi.
Tattha aṭṭāti aṭṭitā. Ayameva vā pāṭho, aṭṭitā pīḷitāti attho. Khittacittāti sokummādena khittahadayā. Tato eva pakatisaññāya vigamena visaññinī. Hirottappābhāvato apagatavatthatāya naggā. Vidhutakesatāya pakiṇṇakesī. Tena tenāti gāmena gāmaṃ nagarena nagaraṃ vīthiyā vīthiṃ vicariṃ ahaṃ.
Athāti pacchā ummādasaṃvattaniyassa kammassa parikkhaye. Sugatanti sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gadattā sammā ca gatattā sugataṃ bhagavantaṃ. Mithilaṃ patīti mithilābhimukhaṃ, mithilānagarābhimukhaṃ gacchantanti attho.
Sacittaṃ paṭiladdhānāti buddhānubhāvena ummādaṃ pahāya attano pakaticittaṃ paṭilabhitvā.
Yuñjantī satthuvacaneti satthu sammāsambuddhassa sāsane yogaṃ karontī bhāvanaṃ anuyuñjantī. Sacchākāsiṃ padaṃ sivanti sivaṃ khemaṃ catūhi yogehi anupaddutaṃ nibbānaṃ padaṃ sacchiakāsiṃ.
Etadantikāti etaṃ idāni mayā adhigataṃ arahattaṃ anto pariyosānaṃ etesanti etadantikā, sokā. Na dāni tesaṃ sambhavo atthīti attho. Yato sokāna sambhavoti yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandhasaṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā etadantikāti yojanā.
Vāseṭṭhītherīgāthāvaṇṇanā niṭṭhitā.
- Khemātherīgāthāvaṇṇanā
Daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvikaṃ kappentī ekadivasaṃ padumuttarassa sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake datvā taṃdivasameva attano kese vissajjetvā therassa dānaṃ datvā 『『anāgate mahāpaññā buddhassa sāvikā bhaveyya』』nti patthanaṃ katvā yāvajīvaṃ kusalakamme appamattā hutvā devamanussesu saṃsarantī anukkamena chakāmasagge, tesaṃ tesaṃ devarājūnaṃ mahesibhāvena upapannā, manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍalarājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle manussaloke uppajjitvā viññutaṃ patvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cavitvā sugatīsuyeva saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa kāle vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṅghārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi.
Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī nāma dhītā hutvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā, vīsati vassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Evameva tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde maddaraṭṭhe sākalanagare rājakule nibbatti. Khemātissā nāmaṃ ahosi, suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ gatā. Satthari veḷuvane viharante rūpamattā hutvā 『『rūpe dosaṃ dassetī』』ti satthu dassanāya na gacchati.
Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ uppādesi. Atha devī 『『vihāraṃ passissāmī』』ti rājānaṃ paṭipucchi. Rājā 『『vihāraṃ gantvā satthāraṃ adisvā āgantuṃ na labhissasī』』ti vatvā purisānaṃ saññaṃ adāsi – 『『balakkārenapi deviṃ dasabalaṃ dassethā』』ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemā devī taṃ disvā cintesi – 『『evarūpā nāma devaccharapaṭibhāgā itthiyo bhagavato avidūre tiṭṭhanti, ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena naṭṭhā』』ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ tālapaṇṇena parivattitvā pati . Tato khemā katādhikārattā evaṃ cintesi – 『『evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva bhavissatī』』ti. Athassā cittācāraṃ ñatvā satthā –
『『Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;
Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāyā』』ti. –
Gāthamāha . Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu āgataṃ. Apadāne pana 『『imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇī』』ti āgataṃ. Tatthāyaṃ apadānapāḷi (apa. therī 2.2.289-383) –
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
Nānāratanapajjote, mahāsukhasamappitā.
『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.
『『Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;
Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.
『『Atikkante ca sattāhe, mahāpaññānamuttamaṃ;
Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.
『『Taṃ sutvā muditā hutvā, puno tassa mahesino;
Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.
『『Tato mama jino āha, sijjhataṃ paṇidhī tava;
Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Etadaggamanuppattā, khemā nāma bhavissati.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ, vasavattipuraṃ tato.
『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
『『Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
『『Sampattiṃ anubhotvāna, devesu manujesu ca;
Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
『『Ekanavutito kappe, vipassī lokanāyako;
Uppajji cārudassano, sabbadhammavipassako.
『『Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;
Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.
『『Dasavassasahassāni, tassa vīrassa sāsane;
Brahmacariyaṃ caritvāna, yuttayogā bahussutā.
『『Paccayākārakusalā, catusaccavisāradā;
Nipuṇā cittakathikā, satthusāsanakārikā.
『『Tato cutāhaṃ tusitaṃ, upapannā yasassinī;
Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.
『『Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;
Medhāvinī sīlavatī, vinītaparisāpi ca.
『『Bhavāmi tena kammena, yogena jinasāsane;
Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.
『『Yopi me bhavate bhattā, yattha yattha gatāyapi;
Vimāneti na maṃ koci, paṭipattibalena me.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Nāmena koṇāgamano, uppajji vadataṃ varo.
『『Tadā hi bārāṇasiyaṃ, susamiddhakulappajā;
Dhanañjānī sumedhā ca, ahampi ca tayo janā.
『『Saṅghārāmamadāsimha, dānasahāyikā pure;
Saṅghassa ca vihārampi, uddissa kārikā mayaṃ.
『『Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;
Yasasā aggataṃ pattā, manussesu tatheva ca.
『『Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni, vicarimha atanditā.
『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā satta dhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
Kisāgotamī dhammadinnā, visākhā hoti sattamī.
『『Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;
Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, sākalāya puruttame;
Rañño maddassa dhītāmhi, manāpā dayitā piyā.
『『Saha me jātamattamhi, khemaṃ tamhi pure ahu;
Tato khemāti nāmaṃ me, guṇato upapajjatha.
『『Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā;
Tadā adāsi maṃ tāto, bimbisārassa rājino.
『『Tassāhaṃ suppiyā āsiṃ, rūpakelāyane ratā;
Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.
『『Bimbisāro tadā rājā, mamānuggahabuddhiyā;
Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.
『『Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;
Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.
『『Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;
Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.
『『Vihāya nandanaṃ devā, otaritvā mahītalaṃ;
Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.
『『Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;
Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.
『『Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;
Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.
『『Mahatā parivārena, tadā ca so mahīpati;
Maṃ pesesi tamuyyānaṃ, dassanāya samussukaṃ.
『『Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;
Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.
『『Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;
Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.
『『Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;
Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.
『『Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;
Kuṭimaṇḍapasaṃkiṇṇaṃ, yogīvaravirājitaṃ.
『『Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;
Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.
『『Īdise vipine ramme, ṭhitoyaṃ navayobbane;
Vasantamiva kantena, rūpena ca samanvito.
『『Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;
Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.
『『Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;
Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako.
『『Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;
Upetvā jinamaddakkhaṃ, udayantaṃ va bhākaraṃ.
『『Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;
Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.
『『Sā kaññā kanakābhāsā, padumānanalocanā;
Bimboṭṭhī kundadasanā, manonettarasāyanā.
『『Hemadolābhasavanā, kalikākārasutthanī;
Vedimajjhāva sussoṇī, rambhoru cārubhūsanā.
『『Rattaṃsakupasaṃbyānā , nīlamaṭṭhanivāsanā;
Atappaneyyarūpena, hāsabhāvasamanvitā.
『『Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;
Na mayānena nettena, diṭṭhapubbā kudācanaṃ.
『『Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;
Bhinnadantā setasirā, salālā vadanāsuci.
『『Saṃkhittakaṇṇā setakkhī, lambāsubhapayodharā;
Valivitatasabbaṅgī, sirāvitatadehinī.
『『Nataṅgā daṇḍadutiyā, upphāsulikatā kisā;
Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.
『『Tato me āsi saṃvego, abbhuto lomahaṃsano;
Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.
『『Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;
Udaggacitto sugato, imā gāthā abhāsatha.
『『Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.
『『Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu, nibbidā bahulā bhava.
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasantā carissasi.
『『Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;
Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.
『『Tato kallitacittaṃ maṃ, ñatvāna narasārathi;
Mahānidānaṃ desesi, suttantaṃ vinayāya me.
『『Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;
Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.
『『Nipatitvā mahesissa, pādamūlamhi tāvade;
Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.
『『Namo te sabbadassāvi, namo te karuṇākara;
Namo te tiṇṇasaṃsāra, namo te amataṃ dada.
『『Diṭṭhigahanapakkhandā, kāmarāgavimohitā;
Tayā sammā upāyena, vinītā vinaye ratā.
『『Adassanena vibhogā, tādisānaṃ mahesinaṃ;
Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.
『『Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ;
Nāddasāmi adūraṭṭhaṃ, desayāmi tamaccayaṃ.
『『Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;
Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ.
『『Tadā madhuranigghoso, mahākāruṇiko jino;
Avoca tiṭṭha khemeti, siñcanto amatena maṃ.
『『Tadā pakamya sirasā, katvā ca naṃ padakkhiṇaṃ;
Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.
『『Aho sammā upāyo te, cintitoyamarindama;
Vanadassanakāmāya, diṭṭho nibbānato muni.
『『Yadi te ruccate rāja, sāsane tassa tādino;
Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā.
『『Añjaliṃ paggahetvāna, tadāha sa mahīpati;
Anujānāmi te bhadde, pabbajjā tava sijjhatu.
『『Pabbajitvā tadā cāhaṃ, addhamāse upaṭṭhite;
Dīpodayañca bhedañca, disvā saṃviggamānasā.
『『Nibbinnā sabbasaṅkhāre, paccayākārakovidā;
Caturoghe atikkamma, arahattamapāpuṇiṃ.
『『Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsa, paṭibhāne tatheva ca;
Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.
『『Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;
Abhidhammanayaññū ca, vasippattāmhi sāsane.
『『Tato toraṇavatthusmiṃ, raññā kosalasāminā;
Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.
『『Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;
Tatheva buddho byākāsi, yathā te byākatā mayā.
『『Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti. (apa. therī 2.2.289-383);
Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikāratāya mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』ti (a. ni. 1.235-236) mahāpaññatāya aggaṭṭhāne ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā taruṇarūpena upasaṅkamitvā kāmehi palobhento –
139.
『『Daharā tvaṃ rūpavatī, ahampi daharo yuvā;
Pañcaṅgikena turiyena, ehi kheme ramāmase』』ti. – gāthamāha ;
Tassattho – kheme, tvaṃ taruṇappattā, yobbane ṭhitā rūpasampannā, ahampi taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti.
Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī –
140.
『『Iminā pūtikāyena, āturena pabhaṅgunā;
Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.
141.
『『Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
142.
『『Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antaka.
143.
『『Nakkhattāni namassantā, aggiṃ paricaraṃ vane;
Yathābhuccamajānantā, bālā suddhimamaññatha.
144.
『『Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;
Pamuttā sabbadukkhehi, satthusāsanakārikā』』ti. – imā gāthā abhāsi;
Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.
Khemātherīgāthāvaṇṇanā niṭṭhitā.
- Sujātātherīgāthāvaṇṇanā
Alaṅkatā suvasanātiādikā sujātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa dinnā hutvā patikulaṃ gatā. Tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā anupubbiṃ kathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Sā desanāvasāne attano katādhikāratāya ñāṇassa paripākaṃ gatattā ca , satthu ca desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthuāṇāya bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā udānavasena –
145.
『『Alaṅkatā suvasanā, mālinī candanokkhitā;
Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.
146.
『『Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;
Gehato nikkhamitvāna, uyyānamabhihārayiṃ.
147.
『『Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;
Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.
148.
『『Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;
So me dhammamadesesi, anukampāya cakkhumā.
149.
『『Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;
Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.
150.
『『Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā, amoghaṃ buddhasāsana』』nti. –
Imā gāthā abhāsi.
Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ 『『suvasanā mālinī candanokkhitā』』ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbehi ābharaṇehi alaṅkāravasena sañchāditasarīrā.
Annaṃpānañca ādāya, khajjaṃ bhojjaṃ anappakanti sāliodanādiannaṃ, ambapānādipānaṃ, piṭṭhakhādanīyādikhajjaṃ, avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ. Annapānādiṃ tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo.
Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.
Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.
Phusayinti phusiṃ, adhigacchinti attho. Sesaṃ vuttanayameva.
Sujātātherīgāthāvaṇṇanā niṭṭhitā.
- Anopamātherīgāthāvaṇṇanā
Ucce kuletiādikā anopamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ buddhuppāde sāketanagare majjhassa nāma seṭṭhino dhītā hutvā nibbatti. Tassā rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ – 『『attano dhītaraṃ anopamaṃ dehi, idañcidañca te dassāmā』』ti. Sā taṃ sutvā upanissayasampannatāya 『『gharāvāsena mayhaṃ attho natthī』』ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthuāṇāya bhikkhunupassayaṃ upagantvā bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ paccavekkhitvā udānavasena –
151.
『『Ucce kule ahaṃ jātā, bahuvitte mahaddhane;
Vaṇṇarūpena sampannā, dhītā majjhassa atrajā.
152.
『『Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā;
Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.
153.
『『Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;
Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.
154.
『『Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;
Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.
155.
『『So me dhammamadesesi, anukampāya gotamo;
Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.
156.
『『Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;
Ajja me sattamī ratti, yato taṇhā visesitā』』ti. –
Imā gāthā abhāsi.
Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādipahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasampannā ceva rūpasampannā ca, siniddhabhāsurāya chavisampattiyā vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā majjhassa atrajāti majjhanāmassa seṭṭhino orasā dhītā.
Patthitā rājaputtehīti 『『kathaṃ nu kho taṃ labheyyāmā』』ti rājakumārehi abhipatthitā. Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā paccāsīsitā. Detha mayhaṃ anopamanti rājaputtādayo 『『detha mayhaṃ anopamaṃ detha mayha』』nti pitu santike dūtaṃ pesayiṃsu.
Yattakaṃ tulitā esāti 『『tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī』』ti tulitā lakkhaṇaññūhi paricchinnā, 『『tato aṭṭhaguṇaṃ dassāmī』』ti pitu me pesayi dūtanti yojanā. Sesaṃ heṭṭhā vuttanayameva.
Anopamātherīgāthāvaṇṇanā niṭṭhitā.
- Mahāpajāpatigotamītherīgāthāvaṇṇanā
Buddhavīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā, kassapassa ca bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe nandamūlakapabbhārato isipatane otaritvā, nagare piṇḍāya caritvā isipatanameva gantvā, vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā, tā dāsiyo tāsaṃ attano ca sāmike samādapetvā caṅkamādiparivārasampannā pañca kuṭiyo kāretvā, mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yā attano vāradivase bhikkhaṃ dātuṃ na sakkoti, tassā sayaṃ sakagehato nīharitvā deti. Evaṃ temāsaṃ paṭijaggitvā pavāraṇāya sampattāya ekekaṃ dāsiṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañcathūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena gandhamādanapabbataṃ agamaṃsu.
Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsaṃ jeṭṭhikā tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe nibbattitvā viññutaṃ patvā, padumavatiyā putte pañcasate paccekabuddhe disvā sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi, gotamītissā gottāgatameva nāmaṃ ahosi; mahāmāyāya kaniṭṭhabhaginī. Lakkhaṇapāṭhakāpi 『『imāsaṃ dvinnampi kucchiyaṃ vasitā dārakā cakkavattino bhavissantī』』ti byākariṃsu. Suddhodanamahārājā vayappattakāle dvepi maṅgalaṃ katvā attano gharaṃ abhinesi.
Aparabhāge amhākaṃ satthari uppajjitvā pavattitavaradhammacakke anupubbena tattha tattha veneyyānaṃ anuggahaṃ karonte vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatigotamī pabbajitukāmā hutvā satthāraṃ ekavāraṃ pabbajjaṃ yācamānā alabhitvā dutiyavāraṃ kese chindāpetvā kāsāyāni acchādetvā kalahavivādasuttantadesanāpariyosāne (su. ni. 868 ādayo) nikkhamitvā pabbajitānaṃ pañcannaṃ sakyakumārasatānaṃ pādaparicārikāhi saddhiṃ vesāliṃ gantvā ānandattheraṃ satthāraṃ yācāpetvā aṭṭhahi garudhammehi (a. ni. 8.51; cūḷava. 403) pabbajjañca upasampadañca paṭilabhi. Itarā pana sabbāpi ekatoupasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ āgatameva.
Evaṃ upasampannā pana mahāpajāpatigotamī satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā bhāvanamanuyuñjantī na cirasseva abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Sesā pana pañcasatā bhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398 ādayo) chaḷabhiññā ahesuṃ. Athekadivasaṃ satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno bhikkhuniyo ṭhānantare ṭhapento mahāpajāpatigotamiṃ rattaññūnaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā phalasukhena nibbānasukhena ca vītināmentī kataññutāya ṭhatvā ekadivasaṃ satthu guṇābhitthavanapubbakaupakārakavibhāvanāmukhena aññaṃ byākarontī –
157.
『『Buddhavīra namo tyatthu, sabbasattānamuttama;
Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.
158.
『『Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;
Bhāvito aṭṭhaṅgiko maggo, nirodho phusito mayā.
159.
『『Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;
Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.
160.
『『Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
161.
『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sāvake passe, esā buddhāna vandanā.
162.
『『Bahūnaṃ vata atthāya, māyā janayi gotamaṃ;
Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī』』ti. – imā gāthā abhāsi;
Tattha buddhavīrāti catusaccabuddhesu vīra, sabbabuddhā hi uttamavīriyehi catusaccabuddhehi vā catubbidhasammappadhānavīriyanipphattiyā vijitavijayattā vīrā nāma. Bhagavā pana vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena sātisayacatubbidhasammappadhānakiccanipphattiyā tassā ca veneyyasantāne sammadeva patiṭṭhāpitattā visesato vīriyayuttatāya vīroti vattabbataṃ arahati. Namo tyatthūti namo namakkāro te hotu. Sabbasattānamuttamāti apadādibhedesu sattesu sīlādiguṇehi uttamo bhagavā. Tadekadesaṃ satthupakāraguṇaṃ dassetuṃ, 『『yo maṃ dukkhā pamocesi, aññañca bahukaṃ jana』』nti vatvā attano dukkhā pamuttabhāvaṃ vibhāventī 『『sabbadukkha』』nti gāthamāha.
Puna yato pamocesi, taṃ vaṭṭadukkhaṃ ekadesena dassentī 『『mātā putto』』ti gāthamāha. Tattha yathābhuccamajānantīti pavattihetuādiṃ yathābhūtaṃ anavabujjhantī. Saṃsariṃhaṃ anibbisanti saṃsārasamudde patiṭṭhaṃ avindantī alabhantī bhavādīsu aparāparuppattivasena saṃsariṃ ahanti kathentī āha 『『mātā putto』』tiādi. Yasmiṃ bhave etassa mātā ahosi, tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā bhātā ahūti attho.
『『Diṭṭhohi me』』ti gāthāyapi attano dukkhato pamuttabhāvameva vibhāveti. Tattha diṭṭho hi me so bhagavāti so bhagavā sammāsambuddho attanā diṭṭhalokuttaradhammadassanena ñāṇacakkhunā mayā paccakkhato diṭṭho. Yo hi dhammaṃ passati, so bhagavantaṃ passati nāma. Yathāha – 『『yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』tiādi (saṃ. ni. 3.87).
Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ pesitacitte. Niccaṃ daḷhaparakkameti apattassa pattiyā pattassa vepullatthāya sabbakālaṃ thiraparakkame. Samaggeti sīladiṭṭhisāmaññena saṃhatabhāvena samagge. Satthudesanāya savanante jātattā sāvake, 『『ime maggaṭṭhā ime phalaṭṭhā』』ti yāthāvato passati. Esā buddhāna vandanāti yā satthu dhammasarīrabhūtassa ariyasāvakānaṃ ariyabhāvabhūtassa ca lokuttaradhammassa attapaccakkhakiriyā, esā sammāsambuddhānaṃ sāvakabuddhānañca vandanā yāthāvato guṇaninnatā.
『『Bahūnaṃ vata atthāyā』』ti osānagāthāyapi satthu lokassa bahūpakārataṃyeva vibhāveti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
Athekadā mahāpajāpatigotamī satthari vesāliyaṃ viharante mahāvane kūṭāgārasālāyaṃ sayaṃ vesāliyaṃ bhikkhunupassaye viharantī pubbaṇhasamayaṃ vesāliyaṃ piṇḍāya caritvā bhattaṃ bhuñjitvā attano divāṭṭhāne yathāparicchinnakālaṃ phalasamāpattisukhena vītināmetvā phalasamāpattito vuṭṭhāya attano paṭipattiṃ paccavekkhitvā somanassajātā attano āyusaṅkhāre āvajjentī tesaṃ khīṇabhāvaṃ ñatvā evaṃ cintesi – 『『yaṃnūnāhaṃ vihāraṃ gantvā bhagavantaṃ anujānāpetvā manobhāvanīye ca there sabbeva sabrahmacariye āpucchitvā idheva āgantvā parinibbāyeyya』』nti. Yathā ca theriyā, evaṃ tassā parivārabhūtānaṃ pañcannaṃ bhikkhunisatānaṃ parivitakko ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.97-288) –
『『Ekadā lokapajjoto, vesāliyaṃ mahāvane;
Kūṭāgāre kusālāyaṃ, vasate narasārathi.
『『Tadā jinassa mātucchā, mahāgotami bhikkhunī;
Tahiṃ kate pure ramme, vasī bhikkhunupassaye.
『『Bhikkhunīhi vimuttāhi, satehi saha pañcahi;
Rahogatāya tassevaṃ, citassāsi vitakkitaṃ.
『『Buddhassa parinibbānaṃ, sāvakaggayugassa vā;
Rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.
『『Buddhassa parinibbānā, sāvakaggayugassa vā;
Mahākassapanandānaṃ, ānandarāhulāna ca.
『『Paṭikaccāyusaṅkhāraṃ, osajjitvāna nibbutiṃ;
Gaccheyyaṃ lokanāthena, anuññātā mahesinā.
『『Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;
Āsi khemādikānampi, etadeva vitakkitaṃ.
『『Bhūmicālo tadā asi, nāditā devadundubhī;
Upassayādhivatthāyo, devatā sokapīḷitā.
『『Vilapantā sukaruṇaṃ, tatthassūni pavattayuṃ;
Mittā bhikkhuniyo tāhi, upagantvāna gotamiṃ.
『『Nipacca sirasā pāde, idaṃ vacanamabravuṃ;
Tattha toyalavāsittā, mayamayye rahogatā.
『『Sā calā calitā bhūmi, nāditā devadundubhī;
Paridevā ca suyyante, kimatthaṃ nūna gotamī.
『『Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;
Tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.
『『Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;
Nibbāyissāma sabbāpi, buddhānuññāya subbate.
『『Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;
Sahāyeva gamissāma, nibbānaṃ padamuttamaṃ.
『『Nibbānāya vajantīnaṃ, kiṃ vakkhāmīti sā vadaṃ;
Saha sabbāhi niggañchi, bhikkhunīnilayā tadā.
『『Upassaye yādhivatthā, devatā tā khamantu me;
Bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.
『『Na jarā maccu vā yattha, appiyehi samāgamo;
Piyehi na viyogotthi, taṃ vajissaṃ asaṅkhataṃ.
『『Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;
Sokaṭṭā parideviṃsu, aho no appapuññatā.
『『Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;
Pabhāte viya tārāyo, na dissanti jinorasā.
『『Nibbānaṃ gotamī yāti, satehi saha pañcahi;
Nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.
『『Rathiyāya vajantiyo, disvā saddhā upāsikā;
Gharā nikkhamma pādesu, nipacca idamabravuṃ.
『『Pasīdassu mahābhoge, anāthāyo vihāya no;
Tayā na yuttā nibbātuṃ, icchaṭṭā vilapiṃsu tā.
『『Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;
Ruditena alaṃ puttā, hāsakāloyamajja vo.
『『Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;
Nirodho me sacchikato, maggo cāpi subhāvito.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;
Nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.
『『Koṇḍaññānandanandādī , tiṭṭhanti rāhulo jino;
Sukhito sahito saṅgho, hatadabbā ca titthiyā.
『『Okkākavaṃsassa yaso, ussito māramaddano;
Nanu sampati kālo me, nibbānatthāya puttikā.
『『Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;
Ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.
『『Sace mayi dayā atthi, yadi catthi kataññutā;
Saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.
『『Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;
Tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha.
『『Tā evamanusāsitvā, bhikkhunīhi purakkhatā;
Upecca buddhaṃ vanditvā, idaṃ vacanamabravi.
『『Ahaṃ sugata te mātā, tvañca vīra pitā mama;
Saddhammasukhada nātha, tayi jātāmhi gotama.
『『Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;
Anindito dhammakāyo, mama saṃvaddhito tayā.
『『Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;
Tayāhaṃ santamaccantaṃ, dhammakhīrañhi pāyitā.
『『Bandhanārakkhaṇe mayhaṃ, aṇaṇo tvaṃ mahāmune;
Puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.
『『Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;
Nimuggāhaṃ tayā putta, tāritā bhavasāgarā.
『『Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;
Buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.
『『Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;
Aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.
『『Parinibbātumicchāmi , vihāyemaṃ kaḷevaraṃ;
Anujānāhi me vīra, dukkhantakara nāyaka.
『『Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;
Pasārehi paṇāmaṃ te, karissaṃ puttauttame.
『『Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;
Katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka.
『『Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;
Sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.
『『Phullāravindasaṃkāse , taruṇādiccasappabhe;
Cakkaṅkite pādatale, tato sā sirasā pati.
『『Paṇamāmi narādicca, ādiccakulaketukaṃ;
Pacchime maraṇe mayhaṃ, na taṃ ikkhāmahaṃ puno.
『『Itthiyo nāma lokagga, sabbadosākarā matā;
Yadi ko catthi doso me, khamassu karuṇākara.
『『Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;
Tattha ce atthi doso me, taṃ khamassu narāsabha.
『『Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;
Tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa.
『『Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;
Kimuttaraṃ te vatthāmi, nibbānāya vajantiyā.
『『Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;
Pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā.
『『Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;
Padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.
『『Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;
Cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.
『『Nadato parisāyaṃ te, vāditabbapahārino;
Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.
『『Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;
Ye pāde paṇamissanti, tepi dhaññā guṇandhara.
『『Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;
Ye te vākyāni suyyanti, tepi dhaññā naruttama.
『『Dhaññāhaṃ te mahāvīra, pādapūjanatapparā;
Tiṇṇasaṃsārakantārā, suvākyena sirīmato.
『『Tato sā anusāvetvā, bhikkhusaṅghampi subbatā;
Rāhulānandanande ca, vanditvā idamabravi.
『『Āsīvisālayasame, rogāvāse kaḷevare;
Nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.
『『Nānākalimalākiṇṇe, parāyatte nirīhake;
Tena nibbātumicchāmi, anumaññatha puttakā.
『『Nando rāhulabhaddo ca, vītasokā nirāsavā;
Ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.
『『Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;
Māyāmarīcisadisaṃ, ittaraṃ anavaṭṭhitaṃ.
『『Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;
Gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ.
『『Ānando ca tadā sekho, sokaṭṭo jinavacchalo;
Tatthassūni karonto so, karuṇaṃ paridevati.
『『Hā santiṃ gotamī yāti, nūna buddhopi nibbutiṃ;
Gacchati na cireneva, aggiriva nirindhano.
『『Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;
Sutasāgaragambhīra, buddhopaṭṭhāna tappara.
『『Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;
Tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.
『『Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;
Mā putta vimano hohi, saphalo te parissamo.
『『Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;
Taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.
『『Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;
Tattha gacchāmahaṃ putta, gato yattha na dissate.
『『Kadāci dhammaṃ desento, khipī lokagganāyako;
Tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.
『『Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;
Sabbalokassa atthāya, bhavassu ajarāmaro.
『『Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;
Na hevaṃ vandiyā buddhā, yathā vandasi gotamī.
『『Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;
Kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.
『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sāvake passa, etaṃ buddhānavandanaṃ.
『『Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;
Samaggaparisaṃ nātho, rodhesi tibhavantago.
『『Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;
Evāhaṃ cintayitvāna, disvāna isisattamaṃ.
『『Parinibbānakālaṃ me, ārocesiṃ vināyakaṃ;
Tato so samanuññāsi, kālaṃ jānāhi gotamī.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā, viharāmi anāsavā.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
『『Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;
Tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī.
『『Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;
Iddhī anekā dassesi, buddhānuññāya gotamī.
『『Ekikā bahudhā āsi, bahudhā cekikā tathā;
Āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ tironagaṃ.
『『Asajjamānā agamā, bhūmiyampi nimujjatha;
Abhijjamāne udake, agañchi mahiyā yathā.
『『Sakuṇīva tathākāse, pallaṅkena kamī tadā;
Vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.
『『Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;
Samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.
『『Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;
Yugante viya lokaṃ sā, jālāmālākulaṃ akā.
『『Mucalindaṃ mahāselaṃ, merumūlanadantare;
Sāsapāriva sabbāni, ekenaggahi muṭṭhinā.
『『Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;
Candasūrasahassāni, āveḷamiva dhārayi.
『『Catusāgaratoyāni, dhārayī ekapāṇinā;
Yugantajaladākāraṃ, mahāvassaṃ pavassatha.
『『Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;
Garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.
『『Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;
Puna antaradhāpetvā, ekikā munimabravi.
『『Mātucchā te mahāvīra, tava sāsanakārikā;
Anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma.
『『Dassetvā vividhā iddhī, orohitvā nabhattalā;
Vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.
『『Sā vīsavassasatikā, jātiyāhaṃ mahāmune;
Alamettāvatā vīra, nibbāyissāmi nāyaka.
『『Tadātivimhitā sabbā, parisā sā katañjalī;
Avocayye kathaṃ āsi, atuliddhiparakkamā.
『『Padumuttaro nāma jino, sabbadhammesu cakkhumā;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;
Sabbopakārasampanne, iddhe phīte mahaddhane.
『『Kadāci pitunā saddhiṃ, dāsīgaṇapurakkhatā;
Mahatā parivārena, taṃ upecca narāsabhaṃ.
『『Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ;
Saradādiccasadisaṃ, raṃsijālasamujjalaṃ.
『『Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;
Mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.
『『Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;
Sasaṅghassa naraggassa, paccayāni bahūni ca.
『『Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;
Tato mahāparisatiṃ, avoca isisattamo.
『『Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;
Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
Tassa dhammesu dāyādā, orasā dhammanimmitā;
Gotamī nāma nāmena, hessati satthu sāvikā.
『『Tassa buddhassa mātucchā, jīvitāpādikā ayaṃ;
Rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati.
『『Taṃ sutvāna pamoditvā, yāvajīvaṃ tadā jinaṃ;
Paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.
『『Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
Nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.
『『Rūpasaddehi gandhehi, rasehi phusanehi ca;
Āyunāpi ca vaṇṇena, sukhena yasasāpi ca.
『『Tathevādhipateyyena, adhigayha virocahaṃ;
Ahosiṃ amarindassa, mahesī dayitā tahiṃ.
『『Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;
Kāsissa rañño visaye, ajāyiṃ dāsagāmake.
『『Pañcadāsasatānūnā, nivasanti tahiṃ tadā;
Sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.
『『Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;
Te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi.
『『Pūgā hutvāva sabbāyo, catumāse upaṭṭhahuṃ;
Ticīvarāni datvāna, saṃsarimha sasāmikā.
『『Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;
Pacchime ca bhave dāni, jātā devadahe pure.
『『Pitā añjanasakko me, mātā mama sulakkhaṇā;
Tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.
『『Sesā sakyakule jātā, sakyānaṃ gharamāgamuṃ;
Ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.
『『Mama puttobhinikkhamma, buddho āsi vināyako;
Pacchāhaṃ pabbajitvāna, satehi saha pañcahi.
『『Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;
Ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.
『『Sahapuññassa kattāro, mahāsamayakārakā;
Phusiṃsu arahattaṃ te, sugatenānukampitā.
『『Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;
Saṃgatā viya tārāyo, virociṃsu mahiddhikā.
『『Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;
Kammāro kanakasseva, kammaññassa susikkhito.
『『Dassetvā pāṭihīrāni, vicittāni bahūni ca;
Tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.
『『Orohitvāna gaganā, vanditvā isisattamaṃ;
Anuññātā naraggena, yathāṭhāne nisīdisuṃ.
『『Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;
Vāsitā tava puññehi, pattā no āsavakkhayaṃ.
『『Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā, viharāma anāsavā.
『『Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
『『Iddhīsu ca vasī homa, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homa mahāmune.
『『Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavā.
『『Atthe dhamme ca nerutte, paṭibhāne ca vijjati;
Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.
『『Asmābhi pariciṇṇosi, mettacittā hi nāyaka;
Anujānāhi sabbāsaṃ, nibbānāya mahāmune.
『『Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;
Yassa dāni ca vo kālaṃ, maññathāti jinobravi.
『『Gotamīādikā tāyo, tadā bhikkhuniyo jinaṃ;
Vanditvā āsanā tamhā, vuṭṭhāya āgamiṃsu tā.
『『Mahatā janakāyena, saha lokagganāyako;
Anusaṃyāyī so vīro, mātucchaṃ yāvakoṭṭhakaṃ.
『『Tadā nipati pādesu, gotamī lokabandhuno;
Saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.
『『Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;
Na puno amatākāraṃ, passissāmi mukhaṃ tava.
『『Na ca me vandanaṃ vīra, tava pāde sukomale;
Samphusissati lokagga, ajja gacchāmi nibbutiṃ.
『『Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;
Sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.
『『Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;
Aḍḍhapallaṅkamābhujja, nisīdi paramāsane.
『『Tadā upāsikā tattha, buddhasāsanavacchalā;
Tassā pavattiṃ sutvāna, upesuṃ pādavandikā.
『『Karehi uraṃ pahantā, chinnamūlā yathā latā;
Rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.
『『Mā no saraṇade nāthe, vihāya gami nibbutiṃ;
Nipatitvāna yācāma, sabbāyo sirasā mayaṃ.
『『Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;
Tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.
『『Alaṃ puttā visādena, mārapāsānuvattinā;
Aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ.
『『Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;
Dutiyañca tatiyañca, samāpajji catutthakaṃ.
『『Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;
Ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.
『『Paṭilomena jhānāni, samāpajjittha gotamī;
Yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.
『『Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā;
Bhūmicālo mahā āsi, nabhasā vijjutā pati.
『『Panāditā dundubhiyo, parideviṃsu devatā;
Pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.
『『Kampito merurājāpi, raṅgamajjhe yathā naṭo;
Sokena cātidīnova, viravo āsi sāgaro.
『『Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;
Aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā.
『『Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;
Tayopi anupādānā, dīpacci viya nibbutā.
『『Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;
Hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.
『『Tato devā ca brahmā ca, lokadhammānuvattanaṃ;
Kālānurūpaṃ kubbanti, upetvā isisattamaṃ.
『『Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ;
Gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ.
『『Tadānando nirānando, assunā puṇṇalocano;
Gaggarena sarenāha, samāgacchantu bhikkhavo.
『『Pubbadakkhiṇapacchāsu, uttarāya ca santike;
Suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.
『『Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;
Sā gotamī gatā santiṃ, tārāva sūriyodaye.
『『Buddhamātāpi paññattiṃ, ṭhapayitvā gatāsamaṃ;
Na yattha pañcanettopi, gatiṃ dakkhati nāyako.
『『Yassatthi sugate saddhā, yo ca piyo mahāmune;
Buddhamātussa sakkāraṃ, karotu sugatoraso.
『『Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;
Keci buddhānubhāvena, keci iddhīsu kovidā.
『『Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;
Mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.
『『Cattāro lokapālā te, aṃsehi samadhārayuṃ;
Sesā sakkādikā devā, kūṭāgāre samaggahuṃ.
『『Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;
Saradādiccavaṇṇāni, vissakammakatāni hi.
『『Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;
Devānaṃ khandhamāruḷhā, niyyanti anupubbaso.
『『Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;
Satārā candasūrā ca, lañchitā kanakāmayā.
『『Paṭākā ussitānekā, vitatā pupphakañcukā;
Ogatākāsapadumā, mahiyā pupphamuggataṃ.
『『Dissanti candasūriyā, pajjalanti ca tārakā;
Majjhaṃ gatopi cādicco, na tāpesi sasī yathā.
『『Devā dibbehi gandhehi, mālehi surabhīhi ca;
Vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.
『『Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;
Pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.
『『Sabbāyo purato nītā, nibbutā sugatorasā;
Gotamī niyyate pacchā, sakkatā buddhaposikā.
『『Purato devamanujā, sanāgāsurabrahmakā;
Pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.
『『Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;
Gotamīparinibbānaṃ, atevacchariyaṃ ahu.
『『Buddho buddhassa nibbāne, nopaṭiyādi bhikkhavo;
Buddho gotaminibbāne, sāriputtādikā tathā.
『『Citakāni karitvāna, sabbagandhamayāni te;
Gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.
『『Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;
Ānando ca tadāvoca, saṃvegajanakaṃ vaco.
『『Gotamī nidhanaṃ yātā, ḍayhañcassa sarīrakaṃ;
Saṅketaṃ buddhanibbānaṃ, na cirena bhavissati.
『『Tato gotamidhātūni, tassā pattagatāni so;
Upanāmesi nāthassa, ānando buddhacodito.
『『Pāṇinā tāni paggayha, avoca isisattamo;
Mahato sāravantassa, yathā rukkhassa tiṭṭhato.
『『Yo so mahattaro khandho, palujjeyya aniccatā;
Tathā bhikkhunisaṅghassa, gotamī parinibbutā.
『『Aho acchariyaṃ mayhaṃ, nibbutāyapi mātuyā;
Sārīramattasesāya, natthi sokapariddavo.
『『Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;
Parivajjitasantāpā, sītibhūtā sunibbutā.
『『Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;
Rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.
『『Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī āsi ca gotamī.
『『Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi tassā punabbhavo.
『『Atthadhammaniruttīsu , paṭibhāne tatheva ca;
Parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.
『『Ayoghanahatasseva , jalato jātavedassa;
Anupubbūpasantassa, yathā na ñāyate gati.
『『Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;
Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.
『『Attadīpā tato hotha, satipaṭṭhānagocarā;
Bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissathā』』ti. (apa. therī 2.2.97-288);
Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.
- Guttātherīgāthāvaṇṇanā
Gutte yadatthaṃ pabbajjātiādikā guttāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā, paripakkakusalamūlā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattā, guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ cirakālaparicayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ anuggaṇhanto, gandhakuṭiyaṃ yathānisinnova obhāsaṃ pharitvā tassā āsanne ākāse nisinnaṃ viya attānaṃ dassetvā ovadanto –
163.
『『Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;
Tameva anubrūhehi, mā cittassa vasaṃ gami.
164.
『『Cittena vañcitā sattā, mārassa visaye ratā;
Anekajātisaṃsāraṃ, sandhāvanti aviddasū.
165.
『『Kāmācchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;
Sīlabbataparāmāsaṃ, vicikicchaṃ ca pañcamaṃ.
166.
『『Saṃyojanāni etāni, pajahitvāna bhikkhunī;
Orambhāgamanīyāni, nayidaṃ punarehisi.
167.
『『Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;
Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.
168.
『『Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;
Diṭṭheva dhamme nicchātā, upasantā carissasī』』ti. – imā gāthā ābhāsi;
Tattha tameva anubrūhehīti yadatthaṃ yassa kilesaparinibbānassa khandhaparinibbānassa ca atthāya. Hitvā puttaṃ vasuṃ piyanti piyāyitabbaṃ ñātiparivaṭṭaṃ bhogakkhandhañca hitvā mama sāsane pabbajjā brahmacariyavāso icchito, tameva vaḍḍheyyāsi sampādeyyāsi. Mā cittassa vasaṃ gamīti dīgharattaṃ rūpādiārammaṇavasena vaḍḍhitassa kūṭacittassa vasaṃ mā gacchi.
Yasmā cittaṃ nāmetaṃ māyūpamaṃ, yena vañcitā andhaputhujjanā māravasānugā saṃsāraṃ nātivattanti. Tena vuttaṃ 『『cittena vañcitā』』tiādi.
Saṃyojanānietānīti etāni 『『kāmacchandañca byāpāda』』ntiādinā yathāvuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccayabhāvato. Ma-kāro padasandhikaro. 『『Oramāgamanīyānī』』ti pāḷi, so evattho. Nayidaṃ punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhivasena puna nāgamissasi. Ra-kāro padasandhikaro. 『『Ittha』』nti vā pāḷi, itthattaṃ kāmabhavamicceva attho.
Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā. Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa pariyantaṃ pariyosānaṃ pāpuṇissasi.
Khepetvā jātisaṃsāranti jāti samūlikasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva.
Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā abhāsi. Teneva tā theriyā gāthā nāma jātā.
Guttātherīgāthāvaṇṇanā niṭṭhitā.
- Vijayātherīgāthāvaṇṇanā
Catukkhattuntiādikā vijayāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena paribrūhitakusalamūlā devamanussesu saṃsarantī, imasmiṃ buddhuppāde rājagahe aññatarasmiṃ kulagehe nibbattitvā viññutaṃ patvā khemāya theriyā gihikāle sahāyikā ahosi. Sā tassā pabbajitabhāvaṃ sutvā 『『sāpi nāma rājamahesī pabbajissati kimaṅgaṃ panāha』』nti pabbajitukāmāyeva hutvā khemātheriyā santikaṃ upasaṅkami. Therī tassā ajjhāsayaṃ ñatvā tathā dhammaṃ desesi, yathā saṃsāre saṃviggamānasā sāsane sā abhippasannā bhavissati. Sā taṃ dhammaṃ sutvā saṃvegajātā paṭiladdhasaddhā ca hutvā pabbajjaṃ yāci. Therī taṃ pabbājesi. Sā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā hetusampannatāya, na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
169.
『『Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
Aladdhā cetaso santiṃ, citte avasavattinī.
170.
『『Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;
Sā me dhammamadesesi, dhātuāyatanāni ca.
171.
『『Cattāri ariyasaccāni, indriyāni balāni ca;
Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.
172.
『『Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;
Rattiyā purime yāme, pubbajātimanussariṃ.
173.
『『Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;
Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
174.
『『Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;
Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā』』ti. –
Imā gāthā abhāsi.
Tattha bhikkhuninti khemātheriṃ sandhāya vadati.
Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgañca aṭṭhaṅgikañca ariyamaggaṃ. Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya.
Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti taṃsampayuttaṃ nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde pasāresiṃ. Kathaṃ? Tamokhandhaṃ padāliya, appadālitapubbaṃ mohakkhandhaṃ aggamaggañāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva.
Vijayātherīgāthāvaṇṇanā niṭṭhitā.
Chakkanipātavaṇṇanā niṭṭhitā.
-
Sattakanipāto
-
Uttarātherīgāthāvaṇṇanā
Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā samupacitavimokkhasambhārā paripakkavimuttiparipācanīyadhammā hutvā, imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā uttarāti laddhanāmā anukkamena viññutaṃ patvā paṭācārāya theriyā santikaṃ upasaṅkami. Therī tassā dhammaṃ kathesi. Sā dhammaṃ sutvā saṃsāre jātasaṃvegā sāsane abhippasannā hutvā pabbaji. Pabbajitvā ca katapubbakiccā paṭācārāya theriyā santike vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjantī upanissayasampannatāya indriyānaṃ paripākaṃ gatattā ca na cirasseva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
175.
『『Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
176.
『『Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.
177.
『『Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;
Paccavekkhatha saṅkhāre, parato no ca attato.
178.
『『Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;
Pāde pakkhālayitvāna, ekamante upāvisiṃ.
179.
『『Rattiyā purime yāme, pubbajātimanussariṃ;
Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.
180.
『『Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;
Tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.
181.
『『Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;
Purakkhatvā vihassāmi, tevijjāmhi anāsavā』』ti. –
Imā gāthā abhāsi.
Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ? Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ avekkhatha, saṅkhāre aniccātipi, dukkhātipi, anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ. Paṭācārānusāsaninti paṭācārāya theriyā anusiṭṭhiṃ. 『『Paṭācārāya sāsana』』ntipi vā pāṭho.
Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ pavisitvā pallaṅkaṃ ābhujitvā nisīdi. 『『Na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī』』ti nicchayaṃ katvā sammasanaṃ ārabhitvā, anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇāñāṇāya pavattāya 『『idānimhi katakiccā』』ti somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi. Tena vuttaṃ 『『katā te anusāsanī』』tiādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
Uttarātherīgāthāvaṇṇanā niṭṭhitā.
- Cālātherīgāthāvaṇṇanā
Satiṃupaṭṭhapetvānātiādikā cālāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde magadhesu nālakagāme rūpasāribrāhmaṇiyā kucchimhi nibbatti. Tassā nāmaggahaṇadivase cālāti nāmaṃ akaṃsu, tassā kaniṭṭhāya upacālāti, atha tassā kaniṭṭhāya sīsūpacālāti . Imā tissopi dhammasenāpatissa kaniṭṭhabhaginiyo, imāsaṃ puttānampi tiṇṇaṃ idameva nāmaṃ. Ye sandhāya theragāthāya 『『cāle upacāle sīsūpacāle』』ti (theragā. 42) āgataṃ.
Imā pana tissopi bhaginiyo 『『dhammasenāpati pabbajī』』ti sutvā 『『na hi nūna so orako dhammavinayo, na sā orikā pabbajjā, yattha amhākaṃ ayyo pabbajito』』ti ussāhajātā tibbacchandā assumukhaṃ rudamānaṃ ñātiparijanaṃ pahāya pabbajiṃsu. Pabbajitvā ca ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ pāpuṇiṃsu. Arahattaṃ pana patvā nibbānasukhena phalasukhena viharanti.
Tāsu cālā bhikkhunī ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkantā andhavanaṃ pavisitvā divāvihāraṃ nisīdi. Atha naṃ māro upasaṅkamitvā kāmehi upanesi. Yaṃ sandhāya sutte vuttaṃ –
『『Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ, tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī, tenupasaṅkami, upasaṅkamitvā cālaṃ bhikkhuniṃ etadavocā』』ti (saṃ. ni. 1.167).
Andhavanamhi divāvihāraṃ nisinnaṃ māro upasaṅkamitvā brahmacariyavāsato vicchinditukāmo 『『kaṃ nu uddissa muṇḍāsī』』tiādiṃ pucchi. Athassa satthu guṇe dhammassa ca niyyānikabhāvaṃ pakāsetvā attano katakiccabhāvavibhāvanena tassa visayātikkamaṃ pavedesi. Taṃ sutvā māro dukkhī dummano tatthevantaradhāyi. Atha sā attanā mārena ca bhāsitā gāthā udānavasena kathentī –
182.
『『Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;
Paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
183.
『『Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissati;
Na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā.
184.
『『Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;
Na te dhammaṃ vijānanti, na te dhammassa kovidā.
185.
『『Atthi sakyakule jāto, buddho appaṭipuggalo;
So me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.
186.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
187.
『『Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
188.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. –
Imā gāthā abhāsi.
Tattha satiṃ upaṭṭhapetvānāti satipaṭṭhānabhāvanāvasena kāyādīsu asubhadukkhāniccānattavasena satiṃ suṭṭhu upaṭṭhitaṃ katvā. Bhikkhunīti attānaṃ sandhāya vadati. Bhāvitindriyāti ariyamaggabhāvanāya bhāvitasaddhādipañcindriyā. Paṭivijjhi padaṃ santanti santaṃ padaṃ nibbānaṃ sacchikiriyāpaṭivedhena paṭivijjhi sacchākāsi. Saṅkhārūpasamanti sabbasaṅkhārānaṃ upasamahetubhūtaṃ. Sukhanti accantasukhaṃ.
『『Kaṃ nu uddissā』』ti gāthā mārena vuttā. Tatrāyaṃ saṅkhepattho – imasmiṃ loke bahū samayā tesañca desetāro bahū eva titthakarā, tesu kaṃ nu kho tvaṃ uddissa muṇḍāsi muṇḍitakesā asi. Na kevalaṃ muṇḍāva, atha kho kāsāvadhāraṇena ca samaṇī viya dissati. Na ca rocesi pāsaṇḍeti tāpasaparibbājakādīnaṃ ādāsabhūte pāsaṇḍe te te samayantare neva rocesi. Kimidaṃ carasi momuhāti kiṃ nāmidaṃ, yaṃ pāsaṇḍavihitaṃ ujuṃ nibbānamaggaṃ pahāya ajja kālikaṃ kumaggaṃ paṭipajjantī ativiya mūḷhā carasi paribbhamasīti.
Taṃ sutvā therī paṭivacanadānamukhena taṃ tajjentī 『『ito bahiddhā』』tiādimāha. Tattha ito bahiddhā pāsaṇḍā nāma ito sammāsambuddhassa sāsanato bahiddhā kuṭīsakabahukārādikā. Te hi sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccati. Tenāha – 『『diṭṭhiyo upanissitā』』ti sassatadiṭṭhigatāni upecca nissitā, diṭṭhigatāni ādiyiṃsūti attho. Yadaggena ca diṭṭhisannissitā, tadaggena pāsaṇḍasannissitā. Na te dhammaṃ vijānantīti ye pāsaṇḍino sassatadiṭṭhigatasannissitā 『『ayaṃ pavatti evaṃ pavattatī』』ti pavattidhammampi yathābhūtaṃ na vijānanti. Na te dhammassa kovidāti 『『ayaṃ nivatti evaṃ nivattatī』』ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te saṃmūḷhā, kimaṅgaṃ pana nivattidhammeti.
Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa muṇḍāsīti pañhaṃ vissajjetuṃ 『『atthi sakyakule jāto』』tiādi vuttaṃ. Tattha diṭṭhīnaṃ samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. Sesaṃ vuttanayameva.
Cālātherīgāthāvaṇṇanā niṭṭhitā.
- Upacālātherīgāthāvaṇṇanā
Satimatītiādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā vatthumhi vuttameva. Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā udānentī –
189.
『『Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;
Paṭivijjhi padaṃ santaṃ, akāpurisasevita』』nti. –
Imaṃ gāthaṃ abhāsi.
Tattha satimatīti satisampannā, pubbabhāge paramena satinepakkena samannāgatā hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayatthagāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā paramena paññācakkhunā samannāgatāti vuttaṃ hoti. Akāpurisasevitanti alāmakapurisehi uttamapurisehi ariyehi buddhādīhi sevitaṃ.
『『Kinnu jātiṃ na rocesī』』ti gāthā theriṃ kāmesu upahāretukāmena mārena vuttā. 『『Kiṃ nu tvaṃ bhikkhuni na rocesī』』ti (saṃ. ni. 1.167) hi mārena puṭṭhā therī āha – 『『jātiṃ khvāhaṃ, āvuso, na rocemī』』ti. Atha naṃ māro jātassa kāmā paribhogā, tasmā jātipi icchitabbā, kāmāpi paribhuñjitabbāti dassento –
190.
『『Kinnu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī』』ti. –
Gāthamāha.
Tassattho – kiṃ nu taṃ kāraṇaṃ, yena tvaṃ upacāle jātiṃ na rocesi na roceyyāsi, na taṃ kāraṇaṃ atthi. Yasmā jāto kāmāni bhuñjati idha jāto kāmaguṇasaṃhitāni rūpādīni paṭisevanto kāmasukhaṃ paribhuñjati. Na hi ajātassa taṃ atthi, tasmā bhuñjāhi kāmaratiyo kāmakhiḍḍāratiyo anubhava. Māhu pacchānutāpinī 『『yobbaññe sati vijjamānesu bhogesu na mayā kāmasukhamanubhūta』』nti pacchānutāpinī mā ahosi. Imasmiṃ loke dhammā nāma yāvadeva atthādhigamattho attho ca kāmasukhatthoti pākaṭoyamatthoti adhippāyo.
Taṃ sutvā therī jātiyā dukkhanimittataṃ attano ca tassa visayātikkamaṃ vibhāvetvā tajjentī –
191.
『『Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;
Vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.
192.
『『Atthi sakyakule jāto, sambuddho aparājito;
So me dhammamadesesi, jātiyā samatikkamaṃ.
193.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
194.
『『Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
195.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. –
Imā gāthā abhāsi.
Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na ajātassa. Na kevalaṃ maraṇameva, atha kho jarārogādayo yattakānatthā, sabbepi te jātassa honti jātihetukā. Tenāha bhagavā – 『『jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavantī』』ti (mahāva. 1; vibha. 225; udā. 1). Tenevāha – 『『hatthapādāna chedana』』nti hatthapādānaṃ chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha bāttiṃsa kammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha – 『『vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchatī』』ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesañceva andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṃkiñci dukkhaṃ nāma taṃ sabbaṃ jāto eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti.
Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato paṭṭhāya dassentī – 『『atthi sakyakule jāto』』tiādimāha. Tattha aparājitoti kilesamārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu abhibhavitvā ṭhito , tasmā aparājito. Sesaṃ vuttanayattā uttānameva.
Upacālātherīgāthāvaṇṇanā niṭṭhitā.
Sattakanipātavaṇṇanā niṭṭhitā.
-
Aṭṭhakanipāto
-
Sīsūpacālātherīgāthāvaṇṇanā
Aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā. Imissāpi vatthu cālāya theriyā vatthumhi vuttanayameva. Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ sutvā sayampi ussāhajātā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā, ghaṭentī vāyamantī nacirasseva arahattaṃ pāpuṇi. Arahattaṃ patvā phalasamāpattisukhena viharantī ekadivasaṃ attano paṭipattiṃ paccavekkhitvā katakiccāti somanassajātā udānavasena –
196.
『『Bhikkhunī sīlasampannā, indriyesu susaṃvutā;
Adhigacche padaṃ santaṃ, asecanakamojava』』nti. – gāthamāha;
Tattha sīlasampannāti parisuddhena bhikkhunisīlena samannāgatā paripuṇṇā. Indriyesu susaṃvutāti manacchaṭṭhesu indriyesu suṭṭhu saṃvutā, rūpādiārammaṇe iṭṭhe rāgaṃ, aniṭṭhe dosaṃ, asamapekkhane mohañca pahāya suṭṭhu pihitindriyā. Asecanakamojavanti kenaci anāsittakaṃ ojavantaṃ sabhāvamadhuraṃ sabbassāpi kilesarogassa vūpasamanosadhabhūtaṃ ariyamaggaṃ, nibbānameva vā. Ariyamaggampi hi nibbānatthikehi paṭipajjitabbato kilesapariḷāhābhāvato ca padaṃ santanti vattuṃ vaṭṭati.
197.
『『Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
Nimmānaratino devā, ye devā vasavattino;
Tattha cittaṃ paṇīdhehi, yattha te vusitaṃ pure』』ti. –
Ayaṃ gāthā kāmasaggesu nikantiṃ uppādehīti tattha uyyojanavasena theriṃ samāpattiyā cāvetukāmena mārena vuttā.
Tattha sahapuññakārino tettiṃsa janā yattha upapannā, taṃ ṭhānaṃ tāvatiṃsanti. Tattha nibbattā sabbepi devaputtā tāvatiṃsā. Keci pana 『『tāvatiṃsāti tesaṃ devānaṃ nāmamevā』』ti vadanti. Dvīhi devalokehi visiṭṭhaṃ dibbaṃ sukhaṃ yātā upayātā sampannāti yāmā. Dibbāya sampattiyā tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucite bhoge nimminitvā ramantīti nimmānaratino. Cittaruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti vasavattino. Tattha cittaṃ paṇīdhehīti tasmiṃ tāvatiṃsādike devanikāye tava cittaṃ ṭhapehi, upapajjanāya nikantiṃ karohi. Cātumahārājikānaṃ bhogā itarehi nihīnāti adhippāyena tāvatiṃsādayova vuttā. Yattha te vusitaṃ pureti yesu devanikāyesu tayā pubbe vutthaṃ. Ayaṃ kira pubbe devesu uppajjantī, tāvatiṃsato paṭṭhāya pañcakāmasagge sodhetvā puna heṭṭhato otarantī, tusitesu ṭhatvā tato cavitvā idāni manussesu nibbattā.
Taṃ sutvā therī – 『『tiṭṭhatu, māra, tayā vuttakāmaloko. Aññopi sabbo loko rāgaggiādīhi āditto sampajjalito. Na tattha viññūnaṃ cittaṃ ramatī』』ti kāmato ca lokato ca attano vinivattitamānasataṃ dassetvā māraṃ tajjentī –
198.
Yāmā ca『『tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
Nimmānaratino devā, ye devā vasavattino.
199.
『『Kālaṃ kālaṃ bhavā bhavaṃ, sakkāyasmiṃ purakkhatā;
Avītivattā sakkāyaṃ, jātimaraṇasārino.
200.
『『Sabbo ādīpito loko, sabbo loko padīpito;
Sabbo pajjalito loko, sabbo loko pakampito.
201.
『『Akampiyaṃ atuliyaṃ, aputhujjanasevitaṃ;
Buddho dhammamadesesi, tattha me nirato mano.
202.
『『Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
203.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. –
Imā gāthā abhāsi.
Tattha kālaṃ kālanti taṃ taṃ kālaṃ. Bhavā bhavanti bhavato bhavaṃ. Sakkāyasminti khandhapañcake. Purakkhatāti purakkhārakārino. Idaṃ vuttaṃ hoti – māra, tayā vuttā tāvatiṃsādayo devā bhavato bhavaṃ upagacchantā aniccatādianekādīnavākule sakkāye patiṭṭhitā, tasmā tasmiṃ bhave uppattikāle, vemajjhakāle, pariyosānakāleti tasmiṃ tasmiṃ kāle sakkāyameva purakkhatvā ṭhitā. Tato eva avītivattā sakkāyaṃ nissaraṇābhimukhā ahutvā sakkāyatīrameva anuparidhāvantā jātimaraṇasārino rāgādīhi anugatattā punappunaṃ jātimaraṇameva anussaranti, tato na vimuccantīti.
Sabbo ādīpito lokoti, māra, na kevalaṃ tayā vuttakāmalokoyeva dhātuttayasaññito, sabbopi loko rāgaggiādīhi ekādasahi āditto. Tehiyeva punappunaṃ ādīpitatāya padīpito. Nirantaraṃ ekajālībhūtatāya pajjalito. Taṇhāya sabbakilesehi ca ito cito ca kampitatāya calitatāya pakampito.
Evaṃ āditte pajjalite pakampite ca loke kenacipi kampetuṃ cāletuṃ asakkuṇeyyatāya akampiyaṃ, guṇato 『『ettako』』ti tuletuṃ asakkuṇeyyatāya attanā sadisassa abhāvato ca atuliyaṃ. Buddhādīhi ariyehi eva gocarabhāvanābhigamato sevitattā aputhujjanasevitaṃ. Buddho bhagavā maggaphalanibbānappabhedaṃ navavidhaṃ lokuttaradhammaṃ mahākaruṇāya sañcoditamānaso adesesi sadevakassa lokassa kathesi pavedesi. Tattha tasmiṃ ariyadhamme mayhaṃ mano nirato abhirato, na tato vinivattatīti attho. Sesaṃ heṭṭhā vuttanayameva.
Sīsūpacālātherīgāthāvaṇṇanā niṭṭhitā.
Aṭṭhakanipātavaṇṇanā niṭṭhitā.
-
Navakanipāto
-
Vaḍḍhamātutherīgāthāvaṇṇanā
Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde bhārukacchakanagare kulagehe nibbattitvā vayappattā patikulaṃ gatā ekaṃ puttaṃ vijāyi. Tassa vaḍḍhoti nāmaṃ ahosi. Tato paṭṭhāya sā vaḍḍhamātāti voharīyittha. Sā bhikkhūnaṃ santike dhammaṃ sutvā paṭiladdhasaddhā puttaṃ ñātīnaṃ niyyādetvā bhikkhunupassayaṃ gantvā pabbaji. Ito paraṃ yaṃ vattabbaṃ, taṃ vaḍḍhattherassa vatthumhi (theragā. aṭṭha. 2.vaḍḍhattheragāthāvaṇṇanā) āgatameva. Vaḍḍhattherañhi attano puttaṃ santaruttaraṃ ekakaṃ bhikkhunupassaye attano dassanatthāya upagataṃ ayaṃ therī 『『kasmā tvaṃ ekako santaruttarova idhāgato』』ti codetvā ovadantī –
204.
『『Mā su te vaḍḍha lokamhi, vanatho ahu kudācanaṃ;
Mā puttaka punappunaṃ, ahu dukkhassa bhāgimā.
205.
『『Sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā;
Sītibhūtā damappattā, viharanti anāsavā.
206.
『『Tehānuciṇṇaṃ isīhi, maggaṃ dassanapattiyā;
Dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhayā』』ti. –
Imā tisso gāthā abhāsi.
Tattha mā su te vaḍḍha lokamhi, vanatho ahu kudācananti sūti nipātamattaṃ. Vaḍḍha, puttaka, sabbasmimpi sattaloke, saṅkhāraloke ca kilesavanatho tuyhaṃ kadācipi mā ahu mā ahosi . Tattha kāraṇamāha – 『『mā, puttaka, punappunaṃ, ahu dukkhassa bhāgimā』』ti vanathaṃ anucchindanto taṃ nimittassa punappunaṃ aparāparaṃ jātiādidukkhassa bhāgī mā ahosi.
Evaṃ vanathassa asamucchede ādīnavaṃ dassetvā idāni samucchede ānisaṃsaṃ dassentī 『『sukhañhivaḍḍhā』』tiādimāha. Tassattho – puttaka, vaḍḍha moneyyadhammasamannāgatena munayo, ejāsaṅkhātāya taṇhāya abhāvena anejā, dassanamaggeneva pahīnavicikicchatāya chinnasaṃsayā, sabbakilesapariḷāhābhāvena sītibhūtā, uttamassa damathassa adhigatattā damappattā anāsavā khīṇāsavā sukhaṃ viharanti, na tesaṃ etarahi cetodukkhaṃ atthi, āyatiṃ pana sabbampi dukkhaṃ na bhavissateva.
Yasmā cetevaṃ, tasmā tehānuciṇṇaṃ isīhi…pe… anubrūhayāti tehi khīṇāsavehi isīhi anuciṇṇaṃ paṭipannaṃ samathavipassanāmaggaṃ ñāṇadassanassa adhigamāya sakalassāpi vaṭṭadukkhassa antakiriyāya vaḍḍha, tvaṃ anubrūhaya vaḍḍheyyāsīti.
Taṃ sutvā vaḍḍhatthero 『『addhā mama mātā arahatte patiṭṭhitā』』ti cintetvā tamatthaṃ pavedento –
207.
『『Visāradāva bhaṇasi, etamatthaṃ janetti me;
Maññāmi nūna māmike, vanatho te na vijjatī』』ti. – gāthamāha;
Tattha visāradāva bhaṇasi, etamatthaṃ janetti meti 『『mā su te vaḍḍha lokamhi, vanatho ahu kudācana』』nti etamatthaṃ etaṃ ovādaṃ, amma, vigatasārajjā katthaci alaggā anallīnāva hutvā mayhaṃ vadasi. Tasmā maññāmi nūna māmike, vanatho te na vijjatīti, nūna māmike mayhaṃ, amma, gehasitapemamattopi vanatho tuyhaṃ mayi na vijjatīti maññāmi, na māmikāti attho.
Taṃ sutvā therī 『『aṇumattopi kileso katthacipi visaye mama na vijjatī』』ti vatvā attano katakiccataṃ pakāsentī –
208.
『『Ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā;
Aṇūpi aṇumattopi, vanatho me na vijjati.
209.
『『Sabbe me āsavā khīṇā, appamattassa jhāyato;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imaṃ gāthādvayamāha.
Tattha ye kecīti aniyamavacanaṃ. Saṅkhārāti saṅkhatadhammā. Hīnāti lāmakā patikuṭṭhā. Ukkaṭṭhamajjhimāti paṇītā ceva majjhimā ca. Tesu vā asaṅkhatā hīnā jātisaṅkhatā ukkaṭṭhā, ubhayavimissitā majjhimā. Hīnehi vā chandādīhi nibbattitā hīnā, majjhimehi majjhimā, paṇītehi ukkaṭṭhā. Akusalā dhammā vā hīnā, lokuttarā dhammā ukkaṭṭhā, itarā majjhimā. Aṇūpi aṇumattopīti na kevalaṃ tayi eva, atha kho ye keci hīnādibhedabhinnā saṅkhārā. Tesu sabbesu aṇūpi aṇumattopi atiparittakopi vanatho mayhaṃ na vijjati.
Tattha kāraṇamāha – 『『sabbe me āsavā khīṇā, appamattassa jhāyato』』ti. Tattha appamattassa jhāyatoti appamattāya jhāyantiyā, liṅgavipallāsena hetaṃ vuttaṃ. Ettha ca yasmā tisso vijjā anuppattā, tasmā kataṃ buddhassa sāsanaṃ. Yasmā appamattā jhāyinī, tasmā sabbe me āsavā khīṇā, aṇūpi aṇumattopi vanatho me na vijjatīti yojanā.
Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto –
210.
『『Uḷāraṃ vata me mātā, patodaṃ samavassari;
Paramatthasañhitā gāthā, yathāpi anukampikā.
211.
『『Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā;
Dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.
212.
『『Sohaṃ padhānapahitatto, rattindivamatandito;
Mātarā codito sante, aphusiṃ santimuttama』』nti. –
Imā tisso gāthā abhāsi.
Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi theriyā gāthā nāma jātā.
Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā pavattesi vatāti yojanā. Ko pana so patodoti āha 『『paramatthasañhitā gāthā』』ti. Taṃ 『『mā su te, vaḍḍha, lokamhī』』tiādikā gāthā sandhāya vadati. Yathāpi anukampikāti yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho.
Dhammasaṃvegamāpādinti ñāṇabhayāvahattā ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ.
Padhānapahitattoti catubbidhasammappadhānayogena dibbānaṃ paṭipesitacitto. Aphusiṃ santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho.
Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā.
Navakanipātavaṇṇanā niṭṭhitā.
-
Ekādasakanipāto
-
Kisāgotamītherīgāthāvaṇṇanā
Ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbatti. Gotamītissā nāmaṃ ahosi. Kisasarīratāya pana 『『kisāgotamī』』ti voharīyittha. Taṃ patikulaṃ gataṃ duggatakulassa dhītāti paribhaviṃsu. Sā ekaṃ puttaṃ vijāyi. Puttalābhena cassā sammānaṃ akaṃsu. So panassā putto ādhāvitvā paridhāvitvā kīḷanakāle kālamakāsi. Tenassā sokummādo uppajji.
Sā 『『ahaṃ pubbe paribhavapattā hutvā puttassa jātakālato paṭṭhāya sakkāraṃ pāpuṇiṃ , ime mayhaṃ puttaṃ bahi chaḍḍetumpi vāyamantī』』ti sokummādavasena matakaḷevaraṃ aṅkenādāya 『『puttassa me bhesajjaṃ dethā』』ti gehadvārapaṭipāṭiyā nagare vicarati. Manussā 『『bhesajjaṃ kuto』』ti paribhāsanti. Sā tesaṃ kathaṃ na gaṇhāti. Atha naṃ eko paṇḍitapuriso 『『ayaṃ puttasokena cittavikkhepaṃ pattā, etissā bhesajjaṃ dasabaloyeva jānissatī』』ti cintetvā, 『『amma, tava puttassa bhesajjaṃ sammāsambuddhaṃ upasaṅkamitvā pucchā』』ti āha. Sā satthu dhammadesanāvelāyaṃ vihāraṃ gantvā 『『puttassa me bhesajjaṃ detha bhagavā』』ti āha. Satthā tassā upanissayaṃ disvā 『『gaccha nagaraṃ pavisitvā yasmiṃ gehe koci matapubbo natthi, tato siddhatthakaṃ āharā』』ti āha. Sā 『『sādhu, bhante』』ti tuṭṭhamānasā nagaraṃ pavisitvā paṭhamageheyeva 『『satthā mama puttassa bhesajjatthāya siddhatthakaṃ āharāpeti. Sace etasmiṃ gehe koci matapubbo natthi, siddhatthakaṃ me dethā』』ti āha. Ko idha mate gaṇetuṃ sakkotīti. Kiṃ tena hi alaṃ siddhatthakehīti dutiyaṃ tatiyaṃ gharaṃ gantvā buddhānubhāvena vigatummādā pakaticitte ṭhitā cintesi – 『『sakalanagare ayameva niyamo bhavissati, idaṃ hitānukampinā bhagavatā diṭṭhaṃ bhavissatī』』ti saṃvegaṃ labhitvā tatova bahi nikkhamitvā puttaṃ āmakasusāne chaḍḍetvā imaṃ gāthamāha –
『『Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;
Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā』』ti. (apa. therī 2.3.82);
Evañca pana vatvā satthu santikaṃ agamāsi. Atha naṃ satthā 『『laddho te, gotami, siddhatthako』』ti āha. 『『Niṭṭhitaṃ, bhante, siddhatthakena kammaṃ, patiṭṭhā pana me hothā』』ti āha. Athassā satthā –
『『Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī』』ti. (dha. pa. 287) –
Gāthamāha .
Gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya satthāraṃ pabbajjaṃ yāci. Satthā pabbajjaṃ anujāni. Sā satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā bhikkhunupassayaṃ gantvā pabbajitvā upasampadaṃ labhitvā nacirasseva yonisomanasikārena kammaṃ karontī vipassanaṃ vaḍḍhesi. Athassā satthā –
『『Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada』』nti. (dha. pa. 114) –
Imaṃ obhāsagāthamāha.
Sā gāthāpariyosāne arahattaṃ pāpuṇitvā parikkhāravalañje paramukkaṭṭhā hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Atha naṃ satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā 『『satthāraṃ nissāya mayā ayaṃ viseso laddho』』ti kalyāṇamittatāya pasaṃsāmukhena imā gāthā abhāsi –
213.
『『Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā;
Kalyāṇamitte bhajamāno, api bālo paṇḍito assa.
214.
『『Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ;
Bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.
215.
『『Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ;
Aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.
216.
『『Dukkho itthibhāvo, akkhāto purisadammasārathinā;
Sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.
217.
『『Galake api kantanti, sukhumāliniyo visāni khādanti;
Janamārakamajjhagatā, ubhopi byasanāni anubhonti.
218.
『『Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ;
Panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.
219.
『『Dve puttā kālakatā, patī ca panthe mato kapaṇikāya;
Mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.
220.
『『Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ;
Assū ca te pavattaṃ, bahūni ca jātisahassāni.
221.
『『Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni;
Hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ.
222.
『『Bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī;
Nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ.
223.
『『Ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ;
Kisāgotamī therī, vimuttacittā imaṃ bhaṇī』』ti.
Tattha kalyāṇamittatāti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yo yassa sīlādiguṇasamādapetā, aghassa ghātā, hitassa vidhātā, evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Munināti satthārā. Lokaṃ ādissa vaṇṇitāti kalyāṇamitte anugantabbanti sattalokaṃ uddissa –
『『Sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』 (saṃ. ni. 5.2). 『『Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissatī』』ti (udā. 31) ca evamādinā pasaṃsitā.
Kalyāṇamitte bhajamānotiādi kalyāṇamittatāya ānisaṃsadassanaṃ. Tattha api bālo paṇḍito assāti kalyāṇamitte bhajamāno puggalo pubbe sutādivirahena bālopi samāno assutasavanādinā paṇḍito bhaveyya.
Bhajitabbā sappurisāti bālassāpi paṇḍitabhāvahetuto buddhādayo sappurisā kālena kālaṃ upasaṅkamanādinā sevitabbā. Paññā tathā pavaḍḍhati bhajantānanti kalyāṇamitte bhajantānaṃ tathā paññā vaḍḍhati brūhati pāripūriṃ gacchati. Yathā tesu yo koci khattiyādiko bhajamāno sappurise sabbehipi jātiādidukkhehi pamucceyyāti yojanā.
Muccanavidhiṃ pana kalyāṇamittavidhinā dassetuṃ 『『dukkhañca vijāneyyā』』tiādi vuttaṃ. Tattha cattāri ariyasaccānīti dukkhañca dukkhasamudayañca nirodhañca aṭṭhaṅgikaṃ maggañcāti imāni cattāri ariyasaccāni vijāneyya paṭivijjheyyāti yojanā.
『『Dukkhoitthibhāvo』』tiādikā dve gāthā aññatarāya yakkhiniyā itthibhāvaṃ garahantiyā bhāsitā. Tattha dukkho itthibhāvo akkhātoti capalatā, gabbhadhāraṇaṃ, sabbakālaṃ parapaṭibaddhavuttitāti evamādīhi ādīnavehi itthibhāvo dukkhoti, purisadammasārathinā bhagavatā kathito. Sapattikampi dukkhanti sapattavāso sapattiyā saddhiṃ saṃvāsopi dukkho, ayampi itthibhāve ādīnavoti adhippāyo. Appekaccā sakiṃ vijātāyoti ekaccā itthiyo ekavārameva vijātā, paṭhamagabbhe vijāyanadukkhaṃ asahantiyo. Galake api kantantīti attano gīvampi chindanti. Sukhumāliniyo visāni khādantīti sukhumālasarīrā attano sukhumālabhāvena khedaṃ avisahantiyo visānipi khādanti. Janamārakamajjhagatāti janamārako vuccati mūḷhagabbho. Mātugāmajanassa mārako, majjhagatā janamārakā kucchigatā, mūḷhagabbhāti attho. Ubhopi byasanāni anubhontīti gabbho gabbhinī cāti dvepi janā maraṇañca māraṇantikabyasanāni ca pāpuṇanti. Apare pana bhaṇanti 『『janamārakā nāma kilesā, tesaṃ majjhagatā kilesasantānapatitā ubhopi jāyāpatikā idha kilesapariḷāhavasena, āyatiṃ duggatiparikkilesavasena byasanāni pāpuṇantī』』ti. Imā kira dve gāthā sā yakkhinī purimattabhāve attano anubhūtadukkhaṃ anussaritvā āha. Therī pana itthibhāve ādīnavavibhāvanāya paccanubhāsantī avoca.
『『Upavijaññā gacchantī』』tiādikā dve gāthā paṭācārāya theriyā pavattiṃ ārabbha bhāsitā. Tattha upavijaññā gacchantīti upagatavijāyanakālā maggaṃ gacchantī, apattāva sakaṃ gehaṃ panthe vijāyitvāna patiṃ mataṃ addasaṃ ahanti yojanā.
Kapaṇikāyāti varākāya. Imā kira dve gāthā paṭācārāya tadā sokummādapattāya vuttākārassa anukaraṇavasena itthibhāve ādīnavavibhāvanatthameva theriyā vuttā.
Ubhayampetaṃ udāharaṇabhāvena ānetvā idāni attano anubhūtaṃ dukkhaṃ vibhāventī 『『khīṇakuline』』tiādimāha. Tattha khīṇakulineti bhogādīhi pārijuññapattakulike. Kapaṇeti paramaavaññātaṃ patte. Ubhayañcetaṃ attano eva āmantanavacanaṃ. Anubhūtaṃ te dukhaṃ aparimāṇanti imasmiṃ attabhāve, ito purimattabhāvesu vā anappakaṃ dukkhaṃ tayā anubhavitaṃ. Idāni taṃ dukkhaṃ ekadesena vibhajitvā dassetuṃ 『『assū ca te pavatta』』ntiādi vuttaṃ.Tassattho – imasmiṃ anamatagge saṃsāre paribbhamantiyā bahukāni jātisahassāni sokābhibhūtāya assu ca pavattaṃ, avisesitaṃ katvā vuttañcetaṃ, mahāsamuddassa udakatopi bahukameva siyā.
Vasitā susānamajjheti manussamaṃsakhādikā sunakhī siṅgālī ca hutvā susānamajjhe vusitā. Khāditāni puttamaṃsānīti byagghadīpibiḷārādikāle puttamaṃsāni khāditāni. Hatakulikāti vinaṭṭhakulavaṃsā. Sabbagarahitāti sabbehi gharavāsīhi garahitā garahappattā. Matapatikāti vidhavā. Ime pana tayo pakāre purimattabhāve attano anuppatte gahetvā vadati. Evaṃbhūtāpi hutvā adhicca laddhāya kalyāṇamittasevāya amatamadhigacchi,nibbānaṃ anuppattā.
Idāni tameva amatādhigamaṃ pākaṭaṃ katvā dassetuṃ 『『bhāvito』』tiādi vuttaṃ. Tattha bhāvitoti vibhāvito uppādito vaḍḍhito bhāvanābhisamayavasena paṭividdho. Dhammādāsaṃ avekkhiṃhanti dhammamayaṃ ādāsaṃ addakkhiṃ apassiṃ ahaṃ.
Ahamamhi kantasallāti ariyamaggena samucchinnagārādisallā ahaṃ amhi. Ohitabhārāti oropitakāmakhandhakilesābhisaṅkhārabhārā. Katañhi karaṇīyanti pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ pariyositaṃ. Suvimuttacittā imaṃ bhaṇīti sabbaso vimuttacittā kisāgotamī therī imamatthaṃ 『『kalyāṇamittatā』』tiādinā gāthābandhavasena abhaṇīti attānaṃ paraṃ viya therī vadati. Tatridaṃ imissā theriyā apadānaṃ (apa. therī 2.3.55-94) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;
Upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.
『『Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;
Madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ.
『『Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;
Ṭhapento etadaggamhi, vaṇṇayī purisuttamo.
『『Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;
Kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.
『『Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;
Tadānumodi sambuddho, ṭhānalābhāya nāyako.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Kisāgotamī nāmena, hessasi satthu sāvikā.
『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ, paccayehi vināyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni, vicarimha atanditā.
『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā satta dhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
Ahañca dhammadinnā ca, visākhā hoti sattamī.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
Duggate adhane naṭṭhe, gatā ca sadhanaṃ kulaṃ.
『『Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;
Yadā ca passūtā āsiṃ, sabbesaṃ dayitā tadā.
『『Yadā so taruṇo bhaddo, komalako sukhedhito;
Sapāṇamiva kanto me, tadā yamavasaṃ gato.
『『Sokaṭṭādīnavadanā, assunettā rudammukhā;
Mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.
『『Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;
Avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.
『『Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;
Āharāti jino āha, vinayopāyakovido.
『『Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;
Kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.
『『Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;
Dūratova mamaṃ disvā, avoca madhurassaro.
『『Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.
『『Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;
Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā.
『『Sāhaṃ sutvānimā gāthā, dhammacakkhuṃ visodhayiṃ;
Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.
『『Tathā pabbajitā santī, yuñjantī jinasāsane;
Na cireneva kālena, arahattamapāpuṇiṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Paracittāni jānāmi, satthusāsanakārikā.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
『『Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;
Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.
『『Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;
Ṭhapesi etadaggamhi, parisāsu vināyako.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Kisāgotamītherīgāthāvaṇṇanā niṭṭhitā.
Ekādasanipātavaṇṇanā niṭṭhitā.
-
Dvādasakanipāto
-
Uppalavaṇṇātherīgāthāvaṇṇanā
Dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, mahājanena saddhiṃ satthu santikaṃ gantvā, dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ iddhimantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesuṃ saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ katvā devaloke nibbattā.
Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāmake sahatthā kammaṃ katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tañceva pupphaṃ lājapakkhipanatthāya paduminipattañca gahetvā kedāre sālisīsāni chinditvā kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni katvā ṭhapesi. Tasmiṃ khaṇe gandhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā avidūre ṭhāne aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā, kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi – 『『pabbajitā nāma pupphena anatthikā, ahaṃ pupphaṃ gahetvā piḷandhissāmī』』ti gantvā paccekabuddhassa hatthato pupphaṃ gahetvā puna cintesi – 『『sace, ayyo, pupphena anatthiko abhavissā, pattamatthake ṭhapetuṃ nādassa, addhā ayyassa attho bhavissatī』』ti puna gantvā pattamatthake ṭhapetvā paccekabuddhaṃ khamāpetvā, 『『bhante, imesaṃ me lājānaṃ nissandena lājagaṇanāya puttā assu, padumapupphassa nissandena nibbattanibbattaṭṭhāne pade pade padumapupphaṃ uṭṭhahatū』』ti patthanaṃ akāsi. Paccekubuddho tassā passantiyāva ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi.
Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi. Nibbattakālato paṭṭhāya cassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde ekasmiṃ padumasare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati. So pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi – 『『idaṃ pupphaṃ sesehi mahantataraṃ, sesāni ca pupphitāni idaṃ makulitameva, bhavitabbamettha kāraṇenā』』ti udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso antopadumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā puññānubhāvena aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navaṃ pupphaṃ āharitvā taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre padavāre padumapupphaṃ uṭṭhāti, kuṅkumarāsissa viya assā sarīravaṇṇo hoti. Sā apattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya gate paṇṇasālāyaṃ ohiyati.
Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako taṃ disvā cintesi – 『『manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, vīmaṃsissāmi na』』nti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa cassa attano karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalehi ca pānīyena ca nimantetvā, 『『bho purisa, imasmiṃyeva ṭhāne vasissasi, udāhu gamissasī』』ti pucchi. 『『Gamissāmi, bhante, idha kiṃ karissāmī』』ti? 『『Idaṃ tayā diṭṭhakāraṇaṃ etto gantvā akathetuṃ sakkhissasī』』ti? 『『Sace, ayyo, na icchati, kiṃkāraṇā kathessāmī』』ti tāpasaṃ vanditvā puna āgamanakāle maggasañjānanatthaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi.
So bārāṇasiṃ gantvā rājānaṃ addasa. Rājā 『『kasmā āgatosī』』ti pucchi. 『『Ahaṃ, deva, tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā āgatomhī』』ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ gantvā avidūre ṭhāne khandhāvāraṃ nivāsetvā vanacarakena ceva aññehi ca purisehi saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle ṭhapetvā, 『『bhante, imasmiṃ ṭhāne kiṃ karoma, gamissāmā』』ti āha. 『『Gaccha, mahārājā』』ti. 『『Āma, gacchāmi, bhante, ayyassa pana samīpe visabhāgaparisā atthī』』ti assumhā, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu, bhanteti. Manussānaṃ nāma cittaṃ duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti? Amhākaṃ rucitakālato paṭṭhāya sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggissāma, bhanteti.
So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva, 『『amma, padumavatī』』ti dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā aṭṭhāsi. Atha naṃ pitā āha – 『『tvaṃ, amma, vayappattā, imasmiṃ ṭhāne raññā diṭṭhakālato paṭṭhāya vasituṃ ayuttā, raññā saddhiṃ gaccha, ammā』』ti. Sā 『『sādhu, tātā』』ti pitu vacanaṃ sampaṭicchitvā abhivādetvā rodamānā aṭṭhāsi. Rājā 『『imissā pitu cittaṃ gaṇhissāmī』』ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi. Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesitthiyo anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare paribhinditukāmā evamāhaṃsu – 『『nāyaṃ, mahārāja, manussajātikā, kahaṃ nāma tumhehi manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī, nīharatha naṃ, mahārājā』』ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi.
Athassāparena samayena paccanto kupito. So 『『garugabbhā padumavatī』』ti nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañjaṃ datvā 『『imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhitvā santike ṭhapehī』』ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpadumakumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpadumakumārassa mātukucchito nikkhamitvā nipannakāle saṃsedajā hutvā nibbattiṃsu. Athassā 『『na tāva ayaṃ satiṃ paṭilabhatī』』ti ñatvā sā upaṭṭhāyikā ekaṃ dārughaṭikaṃ lohitena makkhitvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tāpi pañcasatā itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ santikaṃ pesetvā karaṇḍake āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ katvā ṭhapayiṃsu.
Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ 『『kiṃ vijātamhi, ammā』』ti pucchi. Sā taṃ santajjetvā 『『kuto tvaṃ dārakaṃ labhissasī』』ti vatvā 『『ayaṃ tava kucchito nikkhantadārako』』ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā domanassappattā 『『sīghaṃ taṃ phāletvā apanehi, sace koci passeyya, lajjitabbaṃ bhaveyyā』』ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā uddhane pakkhipi.
Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ bandhitvā nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā āhaṃsu – 『『tvaṃ, mahārāja, na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti, tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā』』ti. Rājā taṃ kāraṇaṃ anupaparikkhitvāva 『『amanussajātikā bhavissatī』』ti taṃ gehato nikkaḍḍhi. Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavīpi vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā mahallikā itthī disvā dhītusinehaṃ uppādetvā 『『kahaṃ gacchasi, ammā』』ti āha. 『『Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmī』』ti. 『『Idhāgaccha, ammā』』ti vasanaṭṭhānaṃ datvā bhojanaṃ paṭiyādesi.
Tassā imināva niyāmena tattha vasamānāya tā pañcasatā itthiyo ekacittā hutvā rājānaṃ āhaṃsu – 『『mahārāja, tumhesu yuddhaṃ gatesu amhehi gaṅgādevatāya 『amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā』ti patthitaṃ atthi, etamatthaṃ, deva, jānāpemā』』ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāya udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā attanā gahitakaraṇḍakaṃ paṭicchannaṃ katvā ādāya nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake patitvā karaṇḍake vissajjesuṃ . Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu.
Rājā karaṇḍake oloketvā 『『kiṃ, tātā, karaṇḍakesū』』ti āha. 『『Na jānāma, devā』』ti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ vivarāpesi. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivasesuyeva puññiddhiyā aṅguṭṭhato khīraṃ nibbatti. Sakko devarājā tassa rañño nikkaṅkhabhāvatthaṃ antokaraṇḍake akkharāni likhāpesi – 『『ime kumārā padumavatiyā kucchimhi nibbattā bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū』』ti. Karaṇḍake vivaṭamatte rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā vegena rathe yojetvā 『『asse kappetha, ahaṃ ajja antonagaraṃ pavisitvā ekaccānaṃ mātugāmānaṃ piyaṃ karissāmī』』ti pāsādavaraṃ āruyha hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā nagare bheriṃ carāpesi – 『『yo padumavatiṃ passati, so imaṃ sahassaṃ gaṇhātū』』ti.
Taṃ kathaṃ sutvā padumavatī mātu saññaṃ adāsi – 『『hatthigīvato sahassaṃ gaṇha, ammā』』ti. 『『Nāhaṃ evarūpaṃ gaṇhituṃ visahāmī』』ti āha. Sā dutiyampi tatiyampi vutte 『『kiṃ vatvā gaṇhāmi, ammā』』ti āha. 『『『Mama dhītā padumavatiṃ deviṃ passatī』ti vatvā gaṇhāhī』』ti. Sā 『『yaṃ vā taṃ vā hotū』』ti gantvā sahassacaṅkoṭakaṃ gaṇhi. Atha naṃ manussā pucchiṃsu – 『『padumavatiṃ deviṃ passasi, ammā』』ti? 『『Ahaṃ na passāmi, dhītā kira me passatī』』ti āha. Te 『『kahaṃ pana sā, ammā』』ti vatvā tāya saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā 『『padumavatī devī aya』』nti ñatvā 『『bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño mahesī samānā evarūpe ṭhāne nirārakkhā vasī』』ti āha.
Tepi rājapurisā padumavatiyā nivesanaṃ setasāṇīhi parikkhipāpetvā dvāre ārakkhaṃ ṭhapetvā gantvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi. Sā 『『ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittaṃ celavitānaṃ bandhāpetvā pasādhanatthāya sabbālaṅkāresu pahitesu padasāva gamissāmi, evaṃ me nāgarā sampattiṃ passissantī』』ti āha. Rājā 『『padumavatiyā yathāruciṃ karothā』』ti āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā 『『rājagehaṃ gamissāmī』』ti maggaṃ paṭipajji. Athassā akkantaakkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā padumapupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā rājanivesanaṃ āruyha sabbepi te celacittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi.
Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā 『『imāyo te, devi, dāsiyo katvā demī』』ti āha. 『『Sādhu, mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare jānāpehī』』ti. Rājā nagare bheriṃ carāpesi 『『padumavatiyā dubbhikā pañcasatā itthiyo etissāva dāsiyo katvā dinnā』』ti. Sā 『『tāsaṃ sakalanāgarena dāsibhāvo sallakkhito』』ti ñatvā 『『ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi, devā』』ti rājānaṃ pucchi. 『『Tava icchā, devī』』ti. 『『Evaṃ sante tameva bhericārikaṃ pakkosāpetvā – 『padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā katā』ti puna bheriṃ carāpethā』』ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni pañcaputtasatāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi.
Athāparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbeva ekato hutvā uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni purāṇapadumāni ca vaṇṭato patantāni disvā 『『imassa tāva anupādinnakassa evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva bhavissatī』』ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya padumakaṇṇikāsu pallaṅkena nisīdiṃsu.
Atha tehi saddhiṃ gatarājapurisā bahugataṃ divasaṃ ñatvā 『『ayyaputtā, tumhākaṃ velaṃ jānāthā』』ti āhaṃsu. Te tuṇhī ahesuṃ. Purisā gantvā rañño ārocesuṃ – 『『kumārā, deva, padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī』』ti. 『『Yathāruciyā nesaṃ nisīdituṃ dethā』』ti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā 『『devā, velaṃ jānāthā』』ti āhaṃsu. 『『Na mayaṃ devā, paccekabuddhā nāma mayaṃ amhā』』ti. 『『Ayyā, tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhādisā na honti, dvaṅgulakesamassudharā kāye paṭimukkaaṭṭhaparikkhārā hontī』』ti. Te dakkhiṇahatthena sīsaṃ parāmasiṃsu, tāvadeva gihiliṅgaṃ antaradhāyi. Aṭṭha parikkhārā kāye paṭimukkā ca ahesuṃ. Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu.
Sāpi kho padumavatī devī 『『ahaṃ bahuputtā hutvā niputtā jātā』』ti hadayasokaṃ patvā teneva sokena kālaṅkatvā rājagahanagare dvāragāmake sahatthena kammaṃ katvā jīvanaṭṭhāne nibbatti. Athāparabhāge kulagharaṃ gatā ekadivasaṃ sāmikassa khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāravelāya ākāsena gacchante disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi – 『『passa, ayya, paccekabuddhe, ete nimantetvā bhojessāmā』』ti . So āha – 『『samaṇasakuṇā nāmete aññatthāpi evaṃ caranti, na ete paccekabuddhā』』ti te tesaṃ kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃ divasaṃ attano bhattakhajjabhojanaṃ tesaṃ datvā 『『svepi aṭṭha janā mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. 『『Sādhu, upāsike, tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññepi bahū paccekabuddhe disvā tava cittaṃ pasīdeyyāsī』』ti. Sā punadivase aṭṭha āsanāni paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi.
Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu – 『『mārisā ajja aññattha agantvā sabbeva tumhākaṃ mātu saṅgahaṃ karothā』』ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato ākāsena āgantvā mātugharadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi disvā na kampittha. Sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane nisīdati, yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle ṭhapetvā āha – 『『mayhaṃ, bhante, nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ nīluppalānaṃ antogabbhavaṇṇo viya hotū』』ti patthanaṃ akāsi. Paccekabuddhā mātu anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu.
Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ dūtaṃ pahiṇiṃsu 『『dhītaraṃ amhākaṃ detū』』ti. Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – 『『ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī』』ti dhītaraṃ pakkosāpetvā 『『pabbajituṃ, amma, sakkhissasī』』ti āha. Tassā pacchimabhavikattā pitu vacanaṃ sīse āsittasatapākatelaṃ viya ahosi. Tasmā pitaraṃ 『『pabbajissāmi, tātā』』ti āha. So tassā sakkāraṃ katvā bhikkhunupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā padīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca abhiññāpaṭisambhidāpi ijjhiṃsu. Visesato pana iddhivikubbane ciṇṇavasī ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.uppalavaṇṇātherīapadāna, aññamaññavisadisaṃ) –
『『Padumuttaro nāma jino, sabbadhammāna pāragū;
Ito satasahassamhi, kappe uppajji nāyako.
『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
Nānāratanapajjote, mahāsukhasamappitā.
『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.
『『Bhagavā iddhimantīnaṃ, aggaṃ vaṇṇesi nāyako;
Bhikkhuniṃ lajjiniṃ tādiṃ, samādhijhānakovidaṃ.
『『Tadā muditacittāhaṃ, taṃ ṭhānaṃ abhikaṅkhinī;
Nimantitvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.
『『Bhojayitvāna sattāhaṃ, datvāna ca ticīvaraṃ;
Sattamālaṃ gahetvāna, uppalādevagandhikaṃ.
『『Satthu pāde ṭhapetvāna, ñāṇamhi abhipūjayiṃ;
Nipacca sirasā pāde, idaṃ vacanamabraviṃ.
『『Yādisā vaṇṇitā vīra, ito aṭṭhamake muni;
Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.
『『Tadā avoca maṃ satthā, vissaṭṭhā hoti dārike;
Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
『『Satasahassito kappe, okkākakulasambhavo;
Gotamo nāma gottena, satthā loke bhavissati.
『『Tassa dhammesu dāyādā, orasā dhammanimmitā;
Nāmenuppalavaṇṇāti, rūpena ca yasassinī.
『『Abhiññāsu vasippattā, satthusāsanakārikā;
Sabbāsavaparikkhīṇā, hessasī satthu sāvikā.
『『Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tato cutāhaṃ manuje, upapannā sayambhuno;
Uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.
『『Ekanavutito kappe, vipassī nāma nāyako;
Uppajji cārudassano, sabbadhammesu cakkhumā.
『『Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;
Nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.
『『Mahādānaṃ daditvāna, uppalehi vināyakaṃ;
Pūjayitvā cetasāva, vaṇṇasobhaṃ apatthayiṃ.
『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;
Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
『『Anujāni na no tāto, agāreva tadā mayaṃ;
Vīsavassasahassāni, vicarimha atanditā.
『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, muditā sattadhītaro.
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
『『Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;
Kisāgotamī dhammadinnā, visākhā hoti sattamī.
『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
『『Tato cutā manussesu, upapannā mahākule;
Pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.
『『Tato cutāriṭṭhapure, jātā vippakule ahaṃ;
Dhītā tiriṭivacchassa, ummādantī manoharā.
『『Tato cutā janapade, kule aññatare ahaṃ;
Pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.
『『Disvā paccekasambuddhaṃ, pañcalājasatānihaṃ;
Datvā padumacchannāni, pañca puttasatānihaṃ.
『『Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;
Tato cutā araññehaṃ, ajāyiṃ padumodare.
『『Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;
Ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.
『『Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;
Disvā opattapadumaṃ, āsuṃ paccekanāyakā.
『『Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī;
Cutā isigilipasse, gāmakamhi ajāyihaṃ.
『『Yadā buddho sutamatī, sutānaṃ bhattunopi ca;
Yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.
『『Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;
Khīradhārā viniggacchi, tadā me puttapemasā.
『『Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;
Tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.
『『Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;
Tavatthāya mahāvīra, pariccattañca jīvitaṃ.
『『Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;
Bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.
『『Rāhulo ca ahañceva, nekajātisate bahū;
Ekasmiṃ sambhave jātā, samānacchandamānasā.
『『Nibbatti ekato hoti, jātiyāpi ca ekato;
Pacchime bhave sampatte, ubhopi nānāsambhavā.
『『Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ;
Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.
『『Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;
Tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.
『『Abhabbaṭṭhāne vajjetvā, vārayanti anācāraṃ;
Tavatthāya mahāvīra, cattaṃ me jīvitaṃ bahuṃ.
『『Evaṃ bahuvidhaṃ dukkhaṃ, sampatti ca bahubbidhā;
Pacchime bhave sampatte, jātā sāvatthiyaṃ pure.
『『Mahādhanaseṭṭhikule, sukhite sajjite tathā;
Nānāratanapajjote, sabbakāmasamiddhine.
『『Sakkatā pūjitā ceva, mānitāpacitā tathā;
Rūpasīrimanuppattā, kulesu abhisakkatā.
『『Atīva patthitā cāsiṃ, rūpasobhasirīhi ca;
Patthitā seṭṭhiputtehi, anekehi satehipi.
『『Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.
『『Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vandissaṃ, lokanāthassa tādino.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homi mahāmune.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ, pabhāvena mahesino.
『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
Khaṇena upanāmenti, sahassāni samantato.
『『Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;
Aggā iddhimatīnanti , parisāsu vināyako.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanettisamūhatā.
『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Ayaṃ pana therī yadā bhagavā sāvatthinagaradvāre yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upagañchi, tadā satthāraṃ upasaṅkamitvā vanditvā evamāha – 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmi, yadi bhagavā anujānātī』』ti sīhanādaṃ nadi. Satthā idaṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesi. Sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca paccavekkhamānā gaṅgātīriyattherassa mātuyā dhītāya saddhiṃ sapattivāsaṃ uddissa saṃvegajātāya vuttagāthā paccanubhāsantī –
224.
『『Ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyo;
Tassā me ahu saṃvego, abbhuto lomahaṃsano.
225.
『『Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;
Yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.
226.
『『Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
Sā pabbajiṃ rājagahe, agārasmānagāriya』』nti. –
Imā tisso gāthā abhāsi.
Tattha ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyoti mātā ca dhītā cāti ubho mayaṃ aññamaññaṃ sapattiyo ahumha.
Sāvatthiyaṃ kira aññatarassa vāṇijassa bhariyāya paccūsavelāyaṃ kucchiyaṃ gabbho saṇṭhāsi, sā taṃ na aññāsi. Vāṇijo vibhātāya rattiyā sakaṭesu bhaṇḍaṃ āropetvā rājagahaṃ uddissa gato. Tassā gacchante kāle gabbho vaḍḍhetvā paripākaṃ agamāsi. Atha naṃ sassu evamāha – 『『mama putto cirappavuttho tvañca gabbhinī, pāpakaṃ tayā kata』』nti. Sā 『『tava puttato aññaṃ purisaṃ na jānāmī』』ti āha. Taṃ sutvāpi sassu asaddahantī taṃ gharato nikkaḍḍhi. Sā sāmikaṃ gavesantī anukkamena rājagahaṃ sampattā. Tāvadeva cassā kammajavātesu calantesu maggasamīpe aññataraṃ sālaṃ paviṭṭhāya gabbhavuṭṭhānaṃ ahosi. Sā suvaṇṇabimbasadisaṃ puttaṃ vijāyitvā anāthasālāyaṃ sayāpetvā udakakiccatthaṃ bahi nikkhantā. Athaññataro aputtako satthavāho tena maggena gacchanto 『『assāmikāya dārako, mama putto bhavissatī』』ti taṃ dhātiyā hatthe adāsi. Athassa mātā udakakiccaṃ katvā udakaṃ gahetvā paṭinivattitvā puttaṃ apassantī sokābhibhūtā paridevitvā rājagahaṃ appavisitvāva maggaṃ paṭipajji. Taṃ aññataro corajeṭṭhako antarāmagge disvā paṭibaddhacitto attano pajāpatiṃ akāsi. Sā tassa gehe vasantī ekaṃ dhītaraṃ vijāyi. Atha sā ekadivasaṃ dhītaraṃ gahetvā ṭhitā sāmikena bhaṇḍitvā dhītaraṃ mañcake khipi. Dārikāya sīsaṃ thokaṃ bhindi. Tato sāpi sāmikaṃ bhāyitvā rājagahameva paccāgantvā serivicārena vicarati. Tassā putto paṭhamayobbane ṭhito 『『mātā』』ti ajānanto attano pajāpatiṃ akāsi. Aparabhāge taṃ corajeṭṭhakadhītaraṃ bhaginibhāvaṃ ajānanto vivāhaṃ katvā attano gehaṃ ānesi. Evaṃ so attano mātaraṃ bhaginiñca pajāpatī katvā vāsesi. Tena tā ubhopi sapattivāsaṃ vasiṃsu. Athekadivasaṃ mātā dhītu kesavaṭṭiṃ mocetvā ūkaṃ olokentī sīse vaṇaṃ disvā 『『appevanāmāyaṃ mama dhītā bhaveyyā』』ti pucchitvā saṃvegajātā hutvā rājagahe bhikkhunupassayaṃ gantvā pabbajitvā katapubbakiccā vivekavāsaṃ vasantī attano ca pubbapaṭipattiṃ paccavekkhitvā 『『ubho mātā』』tiādikā gāthā abhāsi. Tā pana tāya vuttagāthāva kāmesu ādīnavadassanavasena paccanubhāsantī ayaṃ therī 『『ubho mātā ca dhītā cā』』tiādimāha. Tena vuttaṃ – 『『sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī imā tisso gāthā abhāsī』』ti.
Tattha asucīti kilesāsucipaggharaṇena asucī. Duggandhāti visagandhavāyanena pūtigandhā. Bahukaṇṭakāti visūyikappavattiyā sucaritavinivijjhanaṭṭhena bahuvidhakilesakaṇṭakā. Tathā hi te sattisūlūpamā kāmāti vuttā. Yatthāti yesu kāmesu paribhuñjitabbesu. Sabhariyāti samānabhariyā, sapattiyoti attho.
227.
『『Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;
Cetopariccañāṇañca, sotadhātu visodhitā.
228.
『『Iddhīpi me sacchikatā, patto me āsavakkhayo;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
『『Pubbenivāsa』』ntiādikā dve gāthā attano adhigatavisesaṃ paccavekkhitvā pītisomanassajātāya theriyā vuttā. Tattha cetopariccañāṇanti cetopariyañāṇaṃ, sacchikataṃ, pattanti vā sambandho.
229.
『『Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vanditvā, lokanāthassa tādino』』ti. –
Ayaṃ gāthā yadā bhagavā yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upasaṅkami, tadā ayaṃ therī evarūpaṃ rathaṃ nimminitvā tena saddhiṃ satthu santikaṃ gantvā bhagavā 『『ahaṃ pāṭihāriyaṃ karissāmi titthiyamadanimmathanāya, anujānāthā』』ti vatvā satthu santike aṭṭhāsi, taṃ saddhāya vuttā. Tattha iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahanti catūhi assehi yojitaṃ rathaṃ iddhiyā abhinimminitvā buddhassa bhagavato pāde vanditvā ekamantaṃ aṭṭhāsinti adhippāyo.
230.
『『Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle;
Na cāpi te dutiyo atthi koci, bāle na tvaṃ bhāyasi dhuttakānaṃ』』.
Tattha supupphitagganti suṭṭhu pupphitaaggaṃ, aggato paṭṭhāya sabbaphālipullantī attho. Pādapanti rukkhaṃ, idha pana sālarukkho adhippeto. Ekā tuvanti ekikā tvaṃ idha tiṭṭhasi. Na cāpi te dutiyo atthi kocīti tava sahāyabhūto ārakkhako kocipi natthi, rūpasampattiyā vā tuyhaṃ dutiyo kocipi natthi, asadisarūpā ekikāva imasmiṃ janavivitte ṭhāne tiṭṭhasi. Bāle na tvaṃ bhāyasi dhuttakānanti taruṇike tvaṃ dhuttapurisānaṃ kathaṃ na bhāyasi, sakiñcanakārino dhuttāti adhippāyo. Imaṃ kira gāthaṃ māro ekadivasaṃ theriṃ supupphite sālavane divāvihāraṃ nisinnaṃ disvā upasaṅkamitvā vivekato vicchinditukāmo vīmaṃsanto āha. Atha naṃ therī santajjentī attano ānubhāvavasena –
231.
『『Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;
Lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.
232.
『『Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
Bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.
233.
『『Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
234.
『『Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
235.
『『Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā』』ti. –
Imā gāthā abhāsi.
Tattha sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyunti yādisako tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ. Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya. Kiṃ me tuvaṃ māra karissasekoti māra, tvaṃ ekakova mayhaṃ kiṃ karissasi?
Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī 『『esā antaradhāyāmī』』ti gāthamāha. Tassattho – māra, esāhaṃ tava purato ṭhitāva antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare vā tiṭṭhāmi, evaṃ tiṭṭhantiñca maṃ tvaṃ na passasi.
Kasmāti ce? Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā, ahaṃ camhi māra, mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā, tasmā ahaṃ yathāvuttāya iddhivisayatāya pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānameva.
Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā.
Dvādasanipātavaṇṇanā niṭṭhitā.
-
Soḷasanipāto
-
Puṇṇātherīgāthāvaṇṇanā
Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā hetusampannatāya sañjātasaṃvegā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā laddhappasādā pabbajitvā parisuddhasīlā tīṇi piṭakāni uggahetvā bahussutā dhammadharā dhammakathikā ca ahosi. Yathā ca vipassissa bhagavato sāsane, evaṃ sikhissa vessabhussa kakusandhassa koṇāgamanassa kassapassa ca bhagavato sāsane pabbajitvā sīlasampannā bahussutā dhammadharā dhammakathikā ca ahosi. Mānadhātukattā pana kilese samucchindituṃ nāsakkhi. Mānopanissayavasena kammassa katattā imasmiṃ buddhuppāde anāthapiṇḍikassa seṭṭhino gharadāsiyā kucchimhi nibbatti, puṇṇātissā nāmaṃ ahosi. Sā sīhanādasuttantadesanāya (ma. ni. 1.146 ādayo) sotāpannā hutvā pacchā udakasuddhikaṃ brāhmaṇaṃ dametvā seṭṭhinā sambhāvitā hutvā tena bhujissabhāvaṃ pāpitā taṃ pabbajjaṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.184-203) –
『『Vipassino bhagavato, sikhino vessabhussa ca;
Kakusandhassa munino, koṇāgamanatādino.
『『Kassapassa ca buddhassa, pabbajitvāna sāsane;
Bhikkhunī sīlasampannā, nipakā saṃvutindriyā.
『『Bahussutā dhammadharā, dhammatthapaṭipucchikā;
Uggahetā ca dhammānaṃ, sotā payirupāsitā.
『『Desentī janamajjhehaṃ, ahosiṃ jinasāsane;
Bāhusaccena tenāhaṃ, pesalā abhimaññisaṃ.
『『Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;
Anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.
『『Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;
Sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.
『『Udahārī ahaṃ sīte, sadā udakamotariṃ;
Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.
『『Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.
『『Jānantī vata maṃ bhoti, puṇṇike paripucchasi;
Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.
『『Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;
Dakābhisecanā sopi, pāpakammā pamuccati.
『『Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;
Tañca sutvā sa saṃviggo, pabbajitvārahā ahu.
『『Pūrentī ūnakasataṃ, jātā dāsikule yato;
Tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.
『『Seṭṭhiṃ tatonujānetvā, pabbajiṃ anagāriyaṃ;
Na cireneva kālena, arahattamapāpuṇiṃ.
『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
Cetopariyañāṇassa, vasī homi mahāmune.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
『『Bhāvanāya mahāpaññā, suteneva sutāvinī;
Mānena nīcakulajā, na hi kammaṃ vinassati.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
236.
『『Udahārī ahaṃ sīte, sadā udakamotariṃ;
Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.
237.
『『Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.
238.
『『Jānantī vata maṃ bhoti, puṇṇike paripucchasi;
Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.
239.
『『Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;
Dakābhisecanā sopi, pāpakammā pamuccati.
240.
『『Ko nu te idamakkhāsi, ajānantassa ajānako;
『Dakābhisecanā nāma, pāpakammā pamuccati』.
241.
『『Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;
Nāgā ca susumārā ca, ye caññe udake carā.
242.
『『Orabbhikā sūkarikā, macchikā migabandhakā;
Corā ca vajjhaghātā ca, ye caññe pāpakammino;
Dakābhisecanā tepi, pāpakammā pamuccare.
243.
『『Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;
Puññampi mā vaheyyuṃ te, tena tvaṃ paribāhiro.
244.
『『Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
Tameva brahme mākāsi, mā te sītaṃ chaviṃ hane.
245.
『『Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;
Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te.
246.
『『Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;
Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
247.
『『Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;
Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.
248.
『『Na te dukkhā pamutyatthi, upeccāpi palāyato;
Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
249.
『『Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
Samādiyāhi sīlāni, taṃ te atthāya hehiti.
250.
『『Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
Samādiyāmi sīlāni, taṃ me atthāya hehiti.
251.
『『Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;
Tevijjo vedasampanno, sottiyo camhi nhātako』』ti. –
Imā gāthā abhāsi.
Tattha udahārīti ghaṭena udakaṃ vāhikā. Sīte tadā udakamotarinti sītakālepi sabbadā rattindivaṃ udakaṃ otariṃ. Yadā yadā ayyakānaṃ udakena attho, tadā tadā udakaṃ pāvisiṃ, udakamotaritvā udakaṃ upanesinti adhippāyo. Ayyānaṃ daṇḍabhayabhītāti ayyakānaṃ daṇḍabhayena bhītā. Vācādosabhayaṭṭitāti vacīdaṇḍabhayena ceva dosabhayena ca aṭṭitā pīḷitā, sītepi udakamotarinti yojanā.
Athekadivasaṃ puṇṇā dāsī ghaṭena udakaṃ ānetuṃ udakatitthaṃ gatā. Tattha addasa aññataraṃ brāhmaṇaṃ udakasuddhikaṃ himapātasamaye mahati sīte vattamāne pātova udakaṃ otaritvā sasīsaṃ nimujjitvā mante jappitvā udakato uṭṭhahitvā allavatthaṃ allakesaṃ pavedhantaṃ dantavīṇaṃ vādayamānaṃ. Taṃ disvā karuṇāya sañcoditamānasā tato naṃ diṭṭhigatā vivecetukāmā 『『kassa, brāhmaṇa, tvaṃ bhīto』』ti gāthamāha. Tattha kassa, brāhmaṇa, tvaṃ kuto ca nāma bhayahetuto bhīto hutvā sadāudakamotari sabbakālaṃ sāyaṃ pātaṃ udakaṃ otari. Otaritvā ca vedhamānehi kampamānehi gattehi sarīrāvayavehi sītaṃ vedayase bhusaṃ sītadukkhaṃ ativiya dussahaṃ paṭisaṃvedayasi paccanubhavasi.
Jānantī vata maṃ bhotīti, bhoti puṇṇike, tvaṃ taṃ upacitaṃ pāpakammaṃ rundhantaṃ nivāraṇasamatthaṃ kusalaṃ kammaṃ iminā udakorohanena karontaṃ maṃ jānantī vata paripucchasi.
Nanu ayamattho loke pākaṭo eva. Kathāpi mayaṃ tuyhaṃ vadāmāti dassento 『『yo ca vuḍḍho』』ti gāthamāha. Tassattho – vuḍḍho vā daharo vā majjhimo vā yo koci hiṃsādibhedaṃ pāpakammaṃpakubbati ativiya karoti, sopi bhusaṃ pāpakammanirato dakābhisecanā sinānena tato pāpakammā pamuccati accantameva vimuccatīti.
Taṃ sutvā puṇṇikā tassa paṭivacanaṃ dentī 『『ko nu te』』tiādimāha. Tattha ko nu te idamakkhāsi, ajānantassaajānakoti kammavipākaṃ ajānantassa te sabbena sabbaṃ kammavipākaṃ ajānato ajānako aviddasu bālo udakābhisecanahetu pāpakammato pamuccatīti, idaṃ atthajātaṃ ko nu nāma akkhāsi, na so saddheyyavacano, nāpi cetaṃ yuttanti adhippāyo.
Idānissa tameva yuttiabhāvaṃ vibhāventī 『『saggaṃ nūna gamissantī』』tiādimāha. Tattha nāgāti vijjhasā. Susumārāti kumbhīlā. Ye caññe udake carāti ye caññepi vārigocarā macchamakaranandiyāvattādayo ca, tepi saggaṃ nūna gamissanti devalokaṃ upapajjissanti maññe, udakābhisecanā pāpakammato mutti hoti ceti attho.
Orabbhikāti urabbhaghātakā. Sūkarikāti sūkaraghātakā. Macchikāti kevaṭṭā. Migabandhakāti māgavikā. Vajjhaghātāti vajjhaghātakamme niyuttā.
Puññampi mā vaheyyunti imā aciravatiādayo nadiyo yathā tayā pubbe kataṃ pāpaṃ tattha udakābhisecanena sace vahuṃ nīhareyyuṃ, tathā tayā kataṃ puññampi imā nadiyo vaheyyuṃ pavāheyyuṃ. Tena tvaṃparibāhiroassa tathā sati tena puññakammena tvaṃ paribāhiro virahitova bhaveyyāti na cetaṃ yuttanti adhippāyo. Yathā vā udakena udakorohakassa puññapavāhanaṃ na hoti, evaṃ pāpapavāhanampi na hoti eva. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yo yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ 『『na udakābhisecanā pāpato parimuttī』』ti. Tenāha bhagavā –
『『Na udakena sucī hoti, bahvettha nhāyatī jano;
Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo』』ti. (udā. 9; netti. 104);
Idāni yadi pāpaṃ pavāhetukāmosi, sabbena sabbaṃ pāpaṃ mā karohīti dassetuṃ 『『yassa, brāhmaṇā』』ti gāthamāha. Tattha tameva brahme mākāsīti yato pāpato tvaṃ bhīto, tameva pāpaṃ brahme, brāhmaṇa, tvaṃ mā akāsi. Udakorohanaṃ pana īdise sītakāle kevalaṃ sarīrameva bādhati . Tenāha – 『『mā te sītaṃ chaviṃ hane』』ti, īdise sītakāle udakābhisecanena jātasītaṃ tava sarīracchaviṃ mā haneyya mā bādhesīti attho.
Kummaggapaṭipannaṃ manti 『『udakābhisecanena suddhi hotī』』ti imaṃ kummaggaṃ micchāgāhaṃ paṭipannaṃ paggayha ṭhitaṃ maṃ. Ariyamaggaṃ samānayīti 『『sabbapāpassa akaraṇaṃ, kusalassa upasampadā』』ti (dī. ni. 2.90; dha. pa. 183; netti. 30, 116, 124; peṭako. 29) imaṃ buddhādīhi ariyehi gatamaggaṃ samānayi, sammadeva upanesi, tasmā bhoti imaṃ sāṭakaṃ tuṭṭhidānaṃ ācariyabhāgaṃ tuyhaṃ dadāmi, taṃ paṭiggaṇhāti attho.
Sā taṃ paṭikkhipitvā dhammaṃ kathetvā saraṇesu sīlesu ca patiṭṭhāpetuṃ 『『tuyheva sāṭako hotu, nāhamicchāmi sāṭaka』』nti vatvā 『『sace bhāyasi dukkhassā』』tiādimāha. Tassattho – yadi tuvaṃ sakalāpāyike sugatiyañca aphāsukatādobhaggatādibhedā dukkhā bhāyasi. Yadi te taṃ appiyaṃ na iṭṭhaṃ. Āvi vā paresaṃ pākaṭabhāvena appaṭicchannaṃ katvā kāyena vācāya pāṇātipātādivasena vā yadi vā raho apākaṭabhāvena paṭicchannaṃ katvā manodvāreyeva abhijjhādivasena vā aṇumattampi pāpakaṃ lāmakaṃ kammaṃ mākāsi mā kari. Atha pana taṃ pāpakammaṃ āyatiṃ karissasi, etarahi karosi vā, 『『nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito etto vā palāyante mayi nānubandhissatī』』ti adhippāyena upecca sañcicca palāyatopi te tato pāpato mutti mokkhā natthi, gatikālādipaccayantarasamavāye sati vipaccate evāti attho. 『『Uppaccā』』ti vā pāṭho, uppatitvāti attho. Evaṃ pāpassa akaraṇena dukkhābhāvaṃ dassetvā idāni puññassa karaṇenapi taṃ dassetuṃ 『『sace bhāyasī』』tiādi vuttaṃ. Tattha tādinanti diṭṭhādīsu tādibhāvappattaṃ. Yathā vā purimakā sammāsambuddhā passitabbā, tathā passitabbato tādi, taṃ buddhaṃ saraṇaṃ upehīti yojanā. Dhammasaṅghesupi eseva nayo. Tādīnaṃ varabuddhānaṃ dhammaṃ, aṭṭhannaṃ ariyapuggalānaṃ saṅghaṃ samūhanti yojanā. Tanti saraṇagamanaṃ sīlānaṃ samādānañca. Hehitīti bhavissati.
So brāhmaṇo saraṇesu sīlesu ca patiṭṭhāya aparabhāge satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto na cirasseva tevijjo hutvā attano paṭipattiṃ paccavekkhitvā udānento 『『brahmabandhū』』ti gāthamāha.
Tassattho – ahaṃ pubbe brāhmaṇakule uppattimattena brahmabandhu nāmāsiṃ. Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako ca nāmāsiṃ. Idāni sabbaso bāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo, vijjattayādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno, nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā eva jātāti.
Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
Soḷasanipātavaṇṇanā niṭṭhitā.
-
Vīsatinipāto
-
Ambapālītherīgāthāvaṇṇanā
Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ samādāya viharantī, ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ cetiyaṅgaṇe patitaṃ, khīṇāsavattheriyā apassitvā gatāya ayaṃ pacchato gacchantī taṃ kheḷapiṇḍaṃ disvā 『『kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī』』ti akkosi. Sā bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi. Tena carimattabhāve vesāliyaṃ rājuyyāne ambarukkhamūle opapātikā hutvā nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya sā ambapālītveva voharīyittha. Atha naṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ vilāsakantatādiguṇavisesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamatthaṃ tassā kammasañcoditā vohārikā 『『sabbesaṃ hotū』』ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne vihāraṃ katvā buddhappamukhassa bhikkhusaṅghassa niyyādetvā pacchā attano puttassa vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ vibhāventī –
252.
『『Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;
Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.
253.
『『Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo;
Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.
254.
『『Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;
Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
255.
『『Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;
Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.
256.
『『Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;
Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
257.
『『Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;
Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.
258.
『『Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;
Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.
259.
『『Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;
Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
260.
『『Pattalīmakulavaṇṇasādisā , sobhare su dantā pure mama;
Te jarāya khaṇḍitā cāsitā, saccavādivacanaṃ anaññathā.
261.
『『Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;
Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
262.
『『Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;
Sā jarāya bhaggā vināmitā, saccavādivacanaṃ anaññathā.
263.
『『Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;
Tā jarāya yathā pāṭalibbalitā, saccavādivacanaṃ anaññathā.
264.
『『Saṇhamuddikasuvaṇṇamaṇḍitā , sobhare su hatthā pure mama;
Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.
265.
『『Pīnavaṭṭasahibhuggatā ubho, sobhare su thanakā pure mama;
Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.
266.
『『Kañcanassa phalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;
So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.
267.
『『Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;
Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.
268.
『『Saṇhanūpurasuvaṇṇamaṇḍitā, sobhare su jaṅghā pure mama;
Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.
269.
『『Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;
Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.
270.
『『Ediso ahu ayaṃ samussayo, jajjaro bahudukhānamālayo;
Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā』』ti. –
Imā gāthāyo abhāsi.
Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino avitathavādino sammāsambuddhassa 『『sabbaṃ rūpaṃ aniccaṃ jarābhibhūta』』ntiādivacanaṃ anaññathā yathābhūtameva, na tattha vitathaṃ atthīti.
Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgajoti campakasumanamallikādīhi pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti meṇḍakalomehi samānagandhaṃ. 『『Eḷakalomagandha』』ntipi vadanti.
Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūcivicitaggasobhitanti pubbe kocchena suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ hutvā paṇadantasūcīhi vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ tahinti tattha tattha viralaṃ vilūnakesaṃ.
Kaṇhakhandhakasuvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ. Ye pana 『『saṇhakaṇḍakasuvaṇṇamaṇḍita』』nti paṭhanti, tesaṃ saṇhāhi suvaṇṇasūcīhi jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkhamālā sadisehi kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ vilūnakesaṃ kataṃ.
Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu katā lekhā viya sobhate. Su bhamukā pure mamāti sundarā bhamukā pubbe mama sobhanaṃ gatā. Valibhippalambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā.
Bhassarāti bhāsurā. Surucirāti suṭṭhu rucirā. Yathā maṇīti maṇimuddikā viya. Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti nettā. Jarāyabhihatāti jarāya abhihatā.
Saṇhatuṅgasadisīcāti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā viya varattā viya ca jātā.
Kaṅkaṇaṃvasukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ sandhāya vadati. Sobhareti sobhante. 『『Sobhante』』ti vā pāṭho. Suiti nipātamattaṃ. Kaṇṇapāḷiyoti kaṇṇagandhā. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā hutvā vaṭṭaniyā paṇāmitavatthakhandhā viya bhassantā olambanti.
Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā.
Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena vanasaṇḍacārinī kānane anusaṃgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ. Tanti nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha pakkhalitaṃ jātaṃ.
Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya. Bhaggā vināmitāti maṃsaparikkhayena vibhūtasirājālatāya bhaggā hutvā vinatā.
Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. Tāti tā ubhopi bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā.
Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi muddikāhi vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā.
Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ. Thevikīva lambanti nodakāti te ubhopi me thanā nodakā galitajalā veṇudaṇḍake ṭhapitaudakabhasmā viya lambanti.
Kañcanaphalakaṃvasammaṭṭhanti jātihiṅgulakena makkhitvā ciraparimajjitasovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi valīhi tahiṃ tahiṃ vitato valittacataṃ āpanno.
Nāgabhogasadisopamāti hatthināgassa hatthena samasamā. Hattho hi idha bhuñjati etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā ahesuṃ.
Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi suvaṇṇanūpurehi vibhūsitā. Jaṅghāti aṭṭhijaṅghāyo. Tāti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Ra-kāro padasandhikaro.
Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapaliguṇṭhitaupāhanasadisā. Te mama pādā idāni phuṭitā phalitā, valīmatā valimanto jātā.
Edisoti evarūpo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama kāyo. Jajjaroti sithilābandho . Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so evattho. Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama satthuvacanaṃ anaññathā.
Evaṃ ayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.204-219) –
『『Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;
Tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.
『『Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;
Mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.
『『Ekatiṃse ito kappe, sikhī lokagganāyako;
Uppanno lokapajjoto, tilokasaraṇo jino.
『『Tadāruṇapure ramme, brahmaññakulasambhavā;
Vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.
『『Vesikāva anācārā, jinasāsanadūsikā;
Evaṃ akkosayitvāna, tena pāpena kammunā.
『『Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;
Tato cutā manussesu, upapannā tapassinī.
『『Dasajātisahassāni, gaṇikattamakārayiṃ;
Tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.
『『Brahmacariyamasevissaṃ, kassape jinasāsane;
Tena kammavipākena, ajāyiṃ tidase pure.
『『Pacchime bhave sampatte, ahosiṃ opapātikā;
Ambasākhantare jātā, ambapālīti tenahaṃ.
『『Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;
Pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.
『『Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;
Cetopariyañāṇassa, vasī homi mahāmuni.
『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā eva gāthā paccudāhāsīti.
Ambapālītherīgāthāvaṇṇanā niṭṭhitā.
- Rohinītherīgāthāvaṇṇanā
Samaṇāti bhoti supītiādikā rohiniyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ gahetvā pūvassa pūretvā bhagavato datvā pītisomanassajātā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā rohinīti laddhanāmā viññutaṃ patvā, satthari vesāliyaṃ viharante vihāraṃ gantavā dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ –
『『Nagare bandhumatiyā, vipassissa mahesino;
Piṇḍāya vicarantassa, pūvedāsimahaṃ tadā.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
『『Chattiṃsadevarājūnaṃ , mahesittamakārayiṃ;
Paññāsacakkavattīnaṃ, mahesittamakārayiṃ.
『『Manasā patthitā nāma, sabbā mayhaṃ samijjhatha;
Sampattiṃ anubhotvāna, devesu manujesu ca.
『『Pacchime bhavasampatte, jāto vippakule ahaṃ;
Rohinī nāma nāmena, ñātakehi piyāyitā.
『『Bhikkhūnaṃ santikaṃ gantvā, dhammaṃ sutvā yathātathaṃ;
Saṃviggamānasā hutvā, pabbajiṃ anagāriyaṃ.
『『Yoniso padahantīnaṃ, arahattamapāpuṇiṃ;
Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pūvadānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī –
271.
『『Samaṇāti bhoti supi, samaṇāti pabujjhasi;
Samaṇāneva kittesi, samaṇī nūna bhavissasi.
272.
『『Vipulaṃ annañca pānañca, samaṇānaṃ pavecchasi;
Rohinī dāni pucchāmi, kena te samaṇā piyā.
273.
『『Akammakāmā alasā, paradattūpajīvino;
Āsaṃsukā sādukāmā, kena te samaṇā piyā.
274.
『『Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;
Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.
275.
『『Kammakāmā analasā, kammaseṭṭhassa kārakā;
Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.
276.
『『Tīṇi pāpassa mūlāni, dhunanti sucikārino;
Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.
277.
『『Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;
Manokammaṃ suci nesaṃ, tena me samaṇā piyā.
278.
『『Vimalā saṅkhamuttāva, suddhā santarabāhirā;
Puṇṇā sukkāna dhammānaṃ, tena me samaṇā piyā.
279.
『『Bahussutā dhammadharā, ariyā dhammajīvino;
Atthaṃ dhammañca desenti, tena me samaṇā piyā.
280.
『『Bahussutā dhammadharā, ariyā dhammajīvino;
Ekaggacittā satimanto, tena me samaṇā piyā.
281.
『『Dūraṅgamā satimanto, mantabhāṇī anuddhatā;
Dukkhassantaṃ pajānanti, tena me samaṇā piyā.
282.
『『Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;
Anapekkhāva gacchanti, tena me samaṇā piyā.
283.
『『Na te saṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;
Pariniṭṭhitamesānā, tena me samaṇā piyā.
284.
『『Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;
Paccuppannena yāpenti, tena me samaṇā piyā.
285.
『『Nānākulā pabbajitā, nānājanapadehi ca;
Aññamaññaṃ pihayanti, tena me samaṇā piyā.
286.
『『Atthāya vata no bhoti, kule jātāsi rohinī;
Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.
287.
『『Tuvañhetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;
Amhampi ete samaṇā, paṭiggaṇhanti dakkhiṇaṃ.
288.
『『Patiṭṭhito hettha yañño, vipulo no bhavissati;
Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
289.
『『Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
Samādiyāhi sīlāni, taṃ te atthāya hehiti.
290.
『『Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
Samādiyāmi sīlāni, taṃ me atthāya hehiti.
291.
『『Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;
Tevijjo sottiyo camhi, vedagū camhi nhātako』』ti. –
Imā gāthā paccudāhāsi.
Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena vuttā. Tattha samaṇāti bhoti supīti bhoti tvaṃ supanakālepi 『『samaṇā samaṇā』』ti kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato uṭṭhahantīpi 『『samaṇā』』iccevaṃ vatvā pabujjhasi niddāya vuṭṭhāsi. Samaṇāneva kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna bhavissasīti gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Atha vā samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi na cireneva samaṇī eva maññe bhavissasi samaṇesu eva ninnapoṇabhāvato.
Pavecchasīti desi. Rohinī dāni pucchāmīti, amma rohini, taṃ ahaṃ idāni pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti, amma rohini, tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi, kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho.
Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto 『『akammakāmā』』ti gāthamāha. Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā. Āsaṃsukāti tato eva ghāsacchādanādīnaṃ āsīsanakā. Sādukāmāti sāduṃ madhurameva āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva parikappitaṃ dosamāha.
Taṃ sutvā rohinī 『『laddho dāni me okāso ayyānaṃ guṇe kathetu』』nti tuṭṭhamānasā bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī 『『cīrassaṃ vata maṃ, tātā』』ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ ālapati. Samaṇānanti samaṇe samaṇānaṃ vā mayhaṃ piyāyitabbaṃ paripucchasi. Tesanti samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca.
Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī 『『akammakāmā alasā』』ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ 『『kammakāmā』』tiādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho.
Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbaṃ pāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ.
Evaṃ 『『samaṇā sucikārino』』ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ 『『kāyakamma』』nti gāthamāha. Taṃ suviññeyyameva.
Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimalarahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santarabāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekantasukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho.
Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyattibāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadharā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanādhammañca kathenti pakāsenti. Atha vā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti.
Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino.
Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Na uddhatāti anuddhatā, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti.
Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, atha kho pana anapekkhāva gacchanti pakkamanti.
Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā.
Hiraññanti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsīsantā paccuppannena yāpenti attabhāvaṃ pavattenti.
Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. 『『Pihāyanti』』pi pāṭho, so eva attho.
Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto 『『atthāya vatā』』tiādimāha.
Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ.
Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva.
Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento 『『brahmabandhū』』ti gāthamāha. Tassattho heṭṭhā vuttoyeva.
Rohinītherīgāthāvaṇṇanā niṭṭhitā.
- Cāpātherīgāthāvaṇṇanā
Laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde vaṅgahārajanapade aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato 『『vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』ti (mahāva. 11; ma. ni. 1.285) pucchitvā –
『『Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;
Sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ. (dha. pa. 353; mahāva. 11; kathā. 405; ma. ni. 1.285);
『『Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.
『『Ahañhi arahā loke, ahaṃ satthā anuttaro;
Ekomhi sammāsambuddho, sītibhūtomhi nibbuto.
『『Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;
Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhi』』nti. (mahāva. 11; kathā. 405; ma. ni. 1.285) –
Satthārā attano sabbaññubuddhabhāve dhammacakkapavattane ca pavedite pasannacitto so 『『hupeyyapāvuso, arahasi anantajino』』ti (mahāva. 11; ma. ni. 1.285) vatvā ummaggaṃ gahetvā pakkanto vaṅgahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi. Taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto 『『mayhaṃ arahante mā pamajjī』』ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā abhirūpā hoti dassanīyā.
Atha kho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā 『『sace cāpaṃ labhissāmi, jīvāmi, no ce, marissāmī』』ti nirāhāro nipajji. Sattame divase migaluddako āgantvā dhītaraṃ pucchi – 『『kiṃ mayhaṃ arahante na pamajjī』』ti? Sā 『『ekadivasameva āgantvā puna nāgatapubbo』』ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā 『『kiṃ, bhante, aphāsuka』』nti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva. So 『『vadatha, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī』』ti āha. Upako ekena pariyāyena attano ajjhāsayaṃ ārocesi. 『『Itaro jānāsi pana, bhante, kiñci sippa』』nti. 『『Na jānāmī』』ti. 『『Na, bhante, kiñci sippaṃ ajānantena sakkā gharaṃ āvasitu』』nti. So āha – 『『nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī』』ti. Māgaviko 『『amhākampi etadeva ruccatī』』ti uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase gharaṃ ānetvā dhītaraṃ adāsi.
Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle 『『upakassa putta, ājīvakassa putta, maṃsahārakassa putta, mā rodi mā rodī』』tiādinā puttatosanagītena upakaṃ uppaṇḍesi. So 『『mā tvaṃ cāpe maṃ 『anātho』ti maññi, atthi me sahāyo anantajino nāma, tassāhaṃ santikaṃ gamissāmī』』ti āha. Cāpā 『『evamayaṃ aṭṭīyatī』』ti ñatvā punappunaṃ tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi – 『『yo, bhikkhave, ajja 『kuhiṃ anantajino』ti idhāgantvā pucchati, taṃ mama santikaṃ pesethā』』ti. Upakopi 『『kuhiṃ anantajino vasatī』』ti tattha tattha pucchanto anupubbena sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā 『『kuhiṃ anantajino』』ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā 『『jānātha maṃ bhagavā』』ti āha. 『『Āma, jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasī』』ti? 『『Vaṅgahārajanapade, bhante』』ti. 『『Upaka, idāni mahallako jāto pabbajituṃ sakkhissasī』』ti? 『『Pabbajissāmi, bhante』』ti. Satthā aññataraṃ bhikkhuṃ āṇāpesi – 『『ehi tvaṃ, bhikkhu, imaṃ pabbājehī』』ti. So taṃ pabbājesi. So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto na cirasseva anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro. Vuttañhetaṃ –
『『Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
『『Upakopalagaṇḍo ca, pakkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti. (saṃ. ni. 1.105);
Upake pana pakkante nibbindahadayā cāpā dārakaṃ ayyakassa niyyādetvā pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā, attano paṭipattiṃ paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ katvā –
292.
『『Laṭṭhihattho pure āsi, so dāni migaluddako;
Āsāya palipā ghorā, nāsakkhi pārametave.
293.
『『Sumattaṃ maṃ maññamānā, cāpi puttamatosayi;
Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.
294.
『『Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;
Na hi kodhaparetassa, suddhi atthi kuto tapo.
295.
『『Pakkamissañca nāḷāto, kodha nāḷāya vacchati;
Bandhantī itthirūpena, samaṇe dhammajīvino.
296.
『『Ehi kāḷa nivattassu, bhuñja kāme yathā pure;
Ahañca te vasīkatā, ye ca me santi ñātakā.
297.
『『Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;
Tayi rattassa posassa, uḷāraṃ vata taṃ siyā.
298.
『『Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;
Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.
299.
『『Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;
Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāyaṃ gacchasi.
300.
『『Sākuntikova sakuṇiṃ, yathā bandhitumicchati;
Āharimena rūpena, na maṃ tvaṃ bādhayissasi.
301.
『『Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;
Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi.
302.
『『Jahanti putte sappaññā, tato ñātī tato dhanaṃ;
Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ.
303.
『『Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;
Bhūmiyaṃ vā nisumbhissaṃ, puttasokā na gacchasi.
304.
『『Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;
Na maṃ puttakatte jammi, punarāvattayissasi.
305.
『『Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;
Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo.
306.
『『Ahumha pubbe gaṇino, assamaṇā samaṇamānino;
Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.
307.
『『Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;
Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;
Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati.
308.
『『Vandanaṃ dāni me vajjāsi, lokanāthaṃ anuttaraṃ;
Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ.
309.
『『Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;
Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;
Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ.
310.
『『Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;
So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.
311.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
312.
『『Tassa pādāni vanditvā, katvāna naṃ padakkhiṇaṃ;
Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. –
Imā gāthā abhāsi.
Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇakukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni migaluddakoti so idāni migaluddehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko jāto. Āsāyāti taṇhāya. 『『Āsayā』』tipi pāṭho, ajjhāsayahetūti attho. Palipāti kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghorā. Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ na asakkhi, na abhisambhunīti attānameva sandhāya upako vadati.
Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā cāpā 『『ājīvakassa puttā』』tiādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. 『『Supati maṃ maññamānā』』ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ punopahanti puna dutiyavārampi ahaṃ pabbajissāmi.
Idāni tassā 『『mayhaṃ attho natthī』』ti vadati, taṃ sutvā cāpā khamāpentī 『『mā me kujjhī』』ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ kujjhi. Mahāvīra, mahāmunīti upakaṃ ālapati. Tañhi sā pubbepi pabbajito, idānipi pabbajitukāmoti katvā khantiñca paccāsīsantī 『『mahāmunī』』ti āha. Tenevāha – 『『na hi kodhaparetassa, suddhi atthi kuto tapo』』ti, tvaṃ ettakampi asahanto kathaṃ cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo.
Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha – 『『pakkamissañca nāḷāto, kodha nāḷāya vacchatī』』ti ko idha nāḷāya vasissati, nāḷātova ahaṃ pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji. So ca magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena, samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthirūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni ediso jāto, tasmā taṃ pariccajāmīti adhippāyo.
Evaṃ vutte cāpā taṃ nivattetukāmā 『『ehi, kāḷā』』ti gāthamāha. Tassattho – kāḷavaṇṇatāya, kāḷa, upaka, ehi nivattassu mā pakkami, pubbe viya kāme paribhuñja, ahañca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā pakkamitukāmatāya vasīkatā vasavattino katāti.
Taṃ sutvā upako 『『etto cāpe』』ti gāthamāha. Tattha cāpeti cāpe. Cāpasadisaaṅgalaṭṭhitāya hi sā, cāpāti nāmaṃ labhi, tasmā, cāpāti vuccati. Tvaṃ cāpe, yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa uḷāraṃ vata taṃ siyā, ahaṃ panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo.
Puna, cāpā, attani tassa āsattiṃ uppādetukāmā 『『kāḷaṅgini』』nti āha. Tattha, kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto. Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ viya. 『『Ukkāgāri』』nti ca keci paṭhanti, aṅgatthilaṭṭhiṃ viyāti attho. Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci 『『kāliṅgini』』nti pāṭhaṃ vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti pupphitaṃ bījapūralataṃ viya. Antodīpeva pāṭalinti dīpakabbhantare pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha sobhāpāṭihāriyadassanatthameva.
Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ. Kassaohāya gacchasīti kassa nāma sattassa, kassa vā hetuno, kena kāraṇena, ohāya pahāya pariccajitvā gacchasi.
Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā. Tattha sākuntikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ na bādhituṃ sakkhissasi.
Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo.
Sappaññāti paññavanto, saṃsāre ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha – 『『pabbajanti mahāvīrā, nāgo chetvāva bandhana』』nti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā mahāvīriyāva pabbajanti, na nihīnavīriyāti attho.
Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. Bhūmiyaṃ vā nisumbhissanti pathaviyaṃ pātetvā pothanavijjhanādinā vibādhissāmi. Puttasokā na gacchasīti puttasokanimittaṃ na gacchissasi.
Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi attho.
Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ 『『handa kho』』ti gāthamāha.
Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento 『『ahumhā』』tiādimāha. Tattha gaṇinoti gaṇadharā. Assamaṇāti na samitapāpā. Samaṇamāninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati.
Nerañjaraṃpatīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati.
Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu ṭhānesu vanditvā, tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati.
Etaṃkho labbhamamhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.
Soti kāḷo, addasāsīti addakkhi.
Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato 『『dukkha』』ntiādi vuttaṃ, sesaṃ vuttanayameva.
Cāpātherīgāthāvaṇṇanā niṭṭhitā.
- Sundarītherīgāthāvaṇṇanā
Petāni bhoti puttānītiādikā sundariyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ datvā pañcapatiṭṭhitena vandi. Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā nibbatti. Tassā rūpasampattiyā sundarīti nāmaṃ ahosi. Vayappattakāle cassā kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto 『『petāni bhoti puttānī』』tiādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetukāmā 『『bahūni puttasatānī』』tiādikā dve gāthā vatvā attano asokabhāvaṃ kathesi. Taṃ sutvā brāhmaṇo 『『kathaṃ tvaṃ, ayye, evaṃ asokā jātā』』ti āha. Tassa therī ratanattayaguṇaṃ kathesi.
Atha brāhmaṇo 『『kuhiṃ satthā』』ti pucchitvā 『『idāni mithilāyaṃ viharatī』』ti taṃ sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto tatiye divase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā taṃ pavattiṃ ārocesi. Sundarī attano pitu pabbajitabhāvaṃ sutvā, 『『amma, ahampi pabbajissāmī』』ti mātaraṃ āpucchi. Mātā 『『yaṃ imasmiṃ gehe bhogajātaṃ, sabbaṃ taṃ tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja, mā pabbajī』』ti āha. Sā 『『na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ, ammā』』ti mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji. Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –
『『Piṇḍapātaṃ carantassa, vessabhussa mahesino;
Kaṭacchubhikkhamuggayha, buddhaseṭṭhassadāsahaṃ.
『『Paṭiggahetvā sambuddho, vessabhū lokanāyako;
Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.
『『Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;
Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.
『『Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;
Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.
『『Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;
Sabbāsave pariññāya, nibbāyissasināsavā.
『『Idaṃ vatvāna sambuddho, vessabhū lokanāyako;
Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
『『Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;
Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.
『『Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
『『Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge 『『satthu purato sīhanādaṃ nadissāmī』』ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādivibhāvanena aññaṃ byākāsi. Athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo parijano ca pabbaji. Sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā vuttagāthaṃ ādiṃ katvā udānavasena –
313.
『『Petāni bhoti puttāni, khādamānā tuvaṃ pure;
Tuvaṃ divā ca ratto ca, atīva paritappasi.
314.
『『Sājja sabbāni khāditvā, sataputtāni brāhmaṇī;
Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi.
315.
『『Bahūni puttasatāni, ñātisaṅghasatāni ca;
Khāditāni atītaṃse, mama tuñhañca brāhmaṇa.
316.
『『Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;
Na socāmi na rodāmi, na cāpi paritappayiṃ.
317.
『『Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;
Kassa tvaṃ dhammamaññāya, giraṃ bhāsasi edisiṃ.
318.
『『Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;
Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.
319.
『『Tassa brahme arahato, dhammaṃ sutvā nirūpadhiṃ;
Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ.
320.
『『So ahampi gamissāmi, nagaraṃ mithilaṃ pati;
Appeva maṃ so bhagavā, sabbadukkhā pamocaye.
321.
『『Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;
Svassa dhammamadesesi, muni dukkhassa pāragū.
322.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
323.
『『Tattha viññātasaddhammo, pabbajjaṃ samarocayi;
Sujāto tīhi rattīhi, tisso vijjā aphassayi.
324.
『『Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;
Ārogyaṃ brāhmaṇiṃ vajja, pabbaji dāni brāhmaṇo;
Sujāto tīhi rattīhi, tisso vijjā aphassayi.
325.
『『Tato ca rathamādāya, sahassañcāpi sārathi;
Ārogyaṃ brāhmaṇiṃvoca, 『pabbaji dāni brāhmaṇo;
Sujāto tīhi rattīhi, tisso vijjā aphassayi.
326.
『『Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;
Tevijjaṃ brāhmaṇaṃ sutvā, puṇṇapattaṃ dadāmi te.
327.
『『Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;
Ahampi pabbajissāmi, varapaññassa santike.
328.
『『Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;
Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundarī;
Tuvaṃ dāyādikā kule.
329.
『『Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;
Pitā pabbajito mayhaṃ, puttasokena aṭṭito;
Ahampi pabbajissāmi, bhātusokena aṭṭitā.
330.
『『So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;
Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;
Etāni abhisambhontī, paraloke anāsavā.
331.
『『Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;
Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
332.
『『Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhane;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
333.
『『Anujānāhi me ayye, icche sāvatthi gantave;
Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike.
334.
『『Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;
Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
335.
『『Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;
Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.
336.
『『Bārāṇasito nikkhamma, tava santikamāgatā;
Sāvikā te mahāvīra, pāde vandati sundarī.
337.
『『Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;
Orasā mukhato jātā, katakiccā anāsavā.
338.
『『Tassā te svāgataṃ bhadde, tato te adurāgataṃ;
Evañhi dantā āyanti, satthu pādāni vandikā;
Vītarāgā visaṃyuttā, katakiccā anāsavā』』ti. –
Imā gāthā paccudāhāsi.
Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ, pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana 『『cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā』』ti evaṃsaññī hutvā bahuvacanenāha. Tathā ca 『『sājja sabbāni khāditvā sataputtānī』』ti. Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā puttā maranti, taṃ garahantā 『『puttakhādinī』』tiādiṃ vadanti. Atīvāti ativiya bhusaṃ. Paritappasīti santappasi, pureti yojanā. Ayañhettha saṅkhepattho – bhoti vāseṭṭhi, pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā gāmanigamarājadhāniyo āhiṇḍasi.
Sājjāti sā ajja, sā tvaṃ etarahīti attho. 『『Sajjā』』ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena.
Khāditānīti therīpi brāhmaṇena vuttapariyāyeneva vadati. Khāditāni vā byagghadīpibiḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti attho. Mama tuyhañcāti mayā ca tayā ca.
Nissaraṇaṃ ñatvā jātiyā maraṇassa cāti jātijarāmaraṇānaṃ nissaraṇabhūtaṃ nibbānaṃ maggañāṇena paṭivijjhitvā. Na cāpi paritappayinti na cāpi upāyāsāsiṃ, ahaṃ upāyāsaṃ na āpajjinti attho.
Abbhutaṃ vatāti acchariyaṃ vata. Tañhi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati. Edisinti evarūpiṃ, 『『na socāmi na rodāmi, na cāpi paritappayi』』nti evaṃ socanādīnaṃ abhāvadīpaniṃ vācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ na sakkā, tasmā kassa nāma satthuno dhammamaññāya giraṃ bhāsasi edisanti satthāraṃ sāsanañca pucchati.
Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdhaariyasaccadhammā. Byapānudinti nīhariṃ pajahiṃ.
Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ. Svassāti so sammāsambuddho assa brāhmaṇassa.
Tatthāti tassaṃ catusaccadhammadesanāyaṃ.
Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi.
Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya niyyādehīti yojanā.
Assarathanti assayuttarathaṃ. Puṇṇapattanti tuṭṭhidānaṃ.
Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi 『『tuyheva hotū』』ti gāthaṃ vatvā satthu santikameva gantvā pabbaji. Pabbajite pana sārathimhi brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī 『『hatthī gavassa』』nti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca. Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthiādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito. Bhuñja bhogāni sundarīti sundari, tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā kuleti tuvañhi imasmiṃ kule dāyajjārahāti.
Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī 『『hatthīgavassa』』ntiādimāha.
Atha naṃ mātā nekkhammeyeva niyojentī 『『so te ijjhatū』』tiādinā diyaḍḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu. Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. Etānīti uttiṭṭhapiṇḍādīni. Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho.
Atha sundarī 『『sādhu, ammā』』ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā 『『satthu santikaṃ gamissāmī』』ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ 『『sikkhamānāya me, ayye』』tiādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā. Ayyeti attano upajjhāyaṃ ālapati.
Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhaneti bhikkhunisaṅghe vuddhatarabhāvena thiraguṇayogena ca saṅghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi kalyāṇamitte, ayye, taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa sāsananti yojanā.
Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti aññābyākaraṇameva sandhāyāha.
Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane nisinnaṃ disvā uḷāraṃ pītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha 『『passa sundarī』』ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kañcanasannibhattacaṃ. Ettha ca bhagavā pītavaṇṇena 『『suvaṇṇavaṇṇo』』ti vuccati. Atha kho sammadeva ghaṃsitvā jātihiṅgulakena anulimpitvā suparimajjitakañcanādāsasannibhoti dassetuṃ 『『hemavaṇṇa』』nti vatvā 『『harittaca』』nti vuttaṃ.
Passa sundarimāyantinti taṃ sundarināmikaṃ maṃ bhagavā āgacchanti passa. 『『Vippamutta』』ntiādinā aññaṃ byākarontī pītivipphāravasena vadati.
Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ āsaṅkaṃ nivattetuṃ 『『bārāṇasito』』ti gāthaṃ vatvā tattha 『『sāvikā cā』』ti vuttamatthaṃ pākaṭataraṃ kātuṃ 『『tuvaṃ buddho』』ti gāthamāha. Tassattho – imasmiṃ sadevake loke tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma janitābhijātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca mukhabhūtena ariyamaggena jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ khepitattā anāsavāti.
Athassā satthā āgamanaṃ abhinandanto 『『tassā te svāgata』』nti gāthamāha. Tassattho – yā tvaṃ mayā adhigataṃ dhammaṃ yāthāvato adhigacchi. Tassā te, bhadde sundari, idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ na durāgataṃ hoti. Kasmā? Yasmā evañhi dantā āyantīti, yathā tvaṃ sundari, evañhi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā, sabbesaṃ saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.
Sundarītherīgāthāvaṇṇanā niṭṭhitā.
- Subhākammāradhītutherīgāthāvaṇṇanā
Daharāhantiādikā subhāya kammāradhītāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhāvitakusalamūlā upacitavimokkhasambhārā sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde rājagahe aññatarassa suvaṇṇakārassa dhītā hutvā nibbatti, rūpasampattisobhāya subhāti tassā nāmaṃ ahosi. Sā anukkamena viññutaṃ patvā, satthu rājagahappavesane satthari sañjātappasādā ekadivasaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā indriyaparipākaṃ disvā ajjhāsayānurūpaṃ catusaccagabbhadhammaṃ desesi. Sā tāvadeva sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāsi. Sā aparabhāge gharāvāse dosaṃ disvā mahāpajāpatiyā gotamiyā santike pabbajitvā bhikkhunisīle patiṭṭhitā uparimaggatthāya bhāvanamanuyuñji. Taṃ ñātakā kālena kālaṃ upasaṅkamitvā kāmehi nimantentā pahūtadhanaṃ vibhavajātañca dassetvā palobhenti. Sā ekadivasaṃ attano santikaṃ upagatānaṃ gharāvāsesu kāmesu ca ādīnavaṃ pakāsentī 『『daharāha』』ntiādīhi catuvīsatiyā gāthāhi dhammaṃ kathetvā te nirāse katvā vissajjetvā vipassanāya kammaṃ karontī indriyāni pariyodapentī bhāvanaṃ ussukkāpetvā na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā –
339.
『『Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;
Tassā me appamattāya, saccābhisamayo ahu.
340.
『『Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;
Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva pīhaye.
341.
『『Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;
Gāmakhettāni phītāni, ramaṇīye pamodite.
342.
『『Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;
Evaṃ saddhāya nikkhamma, saddhamme suppavedite.
343.
『『Netaṃ assa patirūpaṃ, ākiñcaññañhi patthaye;
Yo jātarūpaṃ rajataṃ, chaḍḍetvā punarāgame.
344.
『『Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;
Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.
345.
『『Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;
Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.
346.
『『Ettha rattā pamattā ca, saṃkiliṭṭhamanā narā;
Aññamaññena byāruddhā, puthū kubbanti medhagaṃ.
347.
『『Vadho bandho parikleso, jāni sokapariddavo;
Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.
348.
『『Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;
Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.
349.
『『Na hiraññasuvaṇṇena, parikkhīyanti āsavā;
Amittā vadhakā kāmā, sapattā sallabandhanā.
350.
『『Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;
Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.
351.
『『Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;
Etaṃ kho mama sāruppaṃ, anagārūpanissayo.
352.
『『Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;
Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.
353.
『『Māhaṃ kāmehi saṃgacchiṃ, yesu tāṇaṃ na vijjati;
Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.
354.
『『Paripantho esa bhayo, savighāto sakaṇṭako;
Gedho suvisamo ceso, mahanto mohanāmukho.
355.
『『Upasaggo bhīmarūpo, kāmā sappasirūpamā;
Ye bālā abhinandanti, andhabhūtā puthujjanā.
356.
『『Kāmapaṅkena sattā hi, bahū loke aviddasū;
Pariyantaṃ na jānanti, jātiyā maraṇassa ca.
357.
『『Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;
Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.
358.
『『Evaṃ amittajananā, tāpanā saṃkilesikā;
Lokāmisā bandhanīyā, kāmā maraṇabandhanā.
359.
『『Ummādanā ullapanā, kāmā cittappamāthino;
Sattānaṃ saṃkilesāya, khippaṃ mārena oḍḍitaṃ.
360.
『『Anantādīnavā kāmā, bahudukkhā mahāvisā;
Appassādā raṇakarā, sukkapakkhavisosanā.
361.
『『Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;
Na taṃ paccāgamissāmi, nibbānābhiratā sadā.
362.
『『Raṇaṃ taritvā kāmānaṃ, sītibhāvābhikaṅkhinī;
Appamattā vihassāmi, sabbasaṃyojanakkhaye.
363.
『『Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;
Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino.
364.
『『Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;
Anejaṃ upasampajja, rukkhamūlamhi jhāyati.
365.
『『Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;
Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.
366.
『『Sāyaṃ bhujissā aṇaṇā, bhikkhunī bhāvitindriyā;
Sabbayogavisaṃyuttā, katakiccā anāsavā.
367.
『『Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;
Namassati bhūtapati, subhaṃ kammāradhītara』』nti. – imā gāthā abhāsi;
Tattha daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇinti yasmā ahaṃ pubbe daharā taruṇī eva suddhavasanā suddhavatthanivatthā alaṅkatappaṭiyattā satthu santike dhammaṃ assosiṃ. Tassā me appamattāya, saccābhisamayo ahūti yasmā ca tassā me mayhaṃ yathāsutaṃ dhammaṃ paccavekkhitvā appamattāya upaṭṭhitassatiyā sīlaṃ adhiṭṭhahitvā bhāvanaṃ anuyuñjantiyāva catunnaṃ ariyasaccānaṃ abhisamayo 『『idaṃ dukkha』』ntiādinā (paṭi. ma. 1.32) paṭivedho ahosi.
Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhaganti tato tena kāraṇena satthu santike dhammassa sutattā saccānañca abhisamitattā manussesu dibbesu cāti sabbesupi kāmesu bhusaṃ ativiya aratiṃ ukkaṇṭhiṃ adhigacchiṃ. Sakkāyasmiṃ upādānakkhandhapañcake, bhayaṃ sappaṭibhayabhāvaṃ ñāṇacakkhunā disvā, nekkhammameva pabbajjaṃ nibbānameva, pīhaye pihayāmi patthayāmi.
Dāsakammakarāni cāti dāse ca kammakāre ca, liṅgavipallāsena hetaṃ vuttaṃ. Gāmakhettānīti gāme ca pubbaṇṇāparaṇṇaviruhanakkhettāni ca, gāmapariyāpannāni vā khettāni. Phītānīti samiddhāni. Ramaṇīyeti manuññe. Pamoditeti pamudite, bhogakkhandhe hitvāti sambandho. Sāpateyyanti santakaṃ dhanaṃ, maṇikanakarajatādipariggahavatthuṃ. Anappakanti mahantaṃ, pahāyāti yojanā. Evaṃ saddhāya nikkhammāti 『『hitvānahaṃ ñātigaṇa』』ntiādinā vuttappakārena mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya kammakammaphalāni ratanattayañcāti saddheyyavatthuṃ saddhāya saddahitvā gharato nikkhamma, saddhamme suppavedite sammāsambuddhena suṭṭhu pavedite ariyavinaye ahaṃ pabbajitā.
Evaṃ pabbajitāya pana netaṃ assa patirūpaṃ, yadidaṃ chaḍḍitānaṃ kāmānaṃ paccāgamanaṃ. Ākiñcaññañhi patthayeti ahaṃ akiñcanabhāvaṃ apariggahabhāvameva patthayāmi. Yo jātarūparajataṃ, chaḍḍetvā punarāgameti yo puggalo suvaṇṇaṃ rajataṃ aññampi vā kiñci dhanajātaṃ chaḍḍetvā puna taṃ gaṇheyya, so paṇḍitānaṃ antare kathaṃ sīsaṃ ukkhipeyya?
Yasmā rajataṃ jātarūpaṃ vā, na bodhāya na santiyā na maggañāṇāya na nibbānāya hotīti attho. Netaṃ samaṇasāruppanti etaṃ jātarūparajatādipariggahavatthu, tassa vā pariggaṇhanaṃ samaṇānaṃ sāruppaṃ na hoti. Tathā hi vuttaṃ 『『na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajata』』ntiādi (cūḷava. 446). Na etaṃ ariyaddhananti etaṃ yathāvuttapariggahavatthu saddhādidhanaṃ viya ariyadhammamayampi dhanaṃ na hoti, na ariyabhāvāvahato. Tenāha 『『lobhana』』ntiādi.
Tattha lobhananti lobhuppādanaṃ. Madananti madāvahaṃ. Mohananti sammohajananaṃ. Rajavaḍḍhananti rāgarajādisaṃvaḍḍhanaṃ. Yena pariggahitaṃ, tassa āsaṅkāvahattā saha āsaṅkāya vattatīti sāsaṅkaṃ, yena pariggahitaṃ, tassa yato kuto āsaṅkāvahanti attho. Bahuāyāsanti sajjanarakkhaṇādivasena bahuparissamaṃ. Natthi cettha dhuvaṃ ṭhitīti etasmiṃ dhane dhuvabhāvo ca ṭhitibhāvo ca natthi, cañcalamanavaṭṭhitamevāti attho.
Ettha rattā pamattā cāti etasmiṃ dhane rattā sañjātarāgā dasakusaladhammesu satiyā vippavāsena pamattā. Saṃkiliṭṭhamanā lobhādisaṃkilesena saṃkiliṭṭhacittāva nāma honti. Tato ca aññamaññamhi byāruddhā, puthū kubbanti medhagaṃ antamaso mātāpi puttena, puttopi mātarāti evaṃ aññamaññaṃ paṭiruddhā hutvā puthū sattā medhagaṃ kalahaṃ karonti. Tenāha bhagavā – 『『puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ…pe… mātāpi puttena vivadati puttopi mātarā vivadatī』』tiādi (ma. ni. 1.168, 178).
Vadhoti maraṇaṃ. Bandhoti addubandhanādibandhanaṃ. Pariklesoti hatthacchedādiparikilesāpatti. Jānīti dhanajāni ceva parivārajāni ca. Sokapariddavoti soko ca paridevo ca. Adhipannānanti ajjhositānaṃ. Dissate byasanaṃ bahunti yathāvuttavadhabandhanādibhedaṃ avuttañca domanassupāyāsādiṃ diṭṭhadhammikaṃ samparāyikañca bahuṃ bahuvidhaṃ byasanaṃ anattho kāmesu dissateva.
Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjathāti tādisaṃ maṃ yathā kāmesu virattaṃ tumhe ñātī ñātakā samānā anatthakāmā amittā viya kiṃ kena kāraṇena kāmesu yuñjatha niyojetha. Jānātha maṃ pabbajitaṃ, kāmesu bhayadassininti kāme bhayato passantiṃ pabbajitaṃ maṃ ājānātha, kiṃ ettakaṃ tumhehi anaññātanti adhippāyo.
Na hiraññasuvaṇṇena, parikkhīyanti āsavāti kāmāsavādayo hiraññasuvaṇṇena na kadāci parikkhayaṃ gacchanti, atha kho tehi eva parivaḍḍhanteva. Tenāha – 『『amittā vadhakā kāmā, sapattā sallabandhanā』』ti. Kāmā hi ahitāvahattā mettiyā abhāvena amittā, maraṇahetutāya ukkhittāsikavadhakasadisattā vadhakā, anubandhitvāpi anatthāvahanatāya verānubandhasapattasadisattā sapattā, rāgādīnaṃ sallānaṃ bandhanato sallabandhanā.
Muṇḍanti muṇḍitakesaṃ. Tattha tattha nantakāni gahetvā saṅghāṭicīvarapārupanena saṅghāṭipārutaṃ.
Uttiṭṭhapiṇḍoti vivaṭadvāre ghare ghare patiṭṭhitvā labhanakapiṇḍo. Uñchoti tadatthaṃ uñchācariyā. Anagārūpanissayoti anagārānaṃ pabbajitānaṃ upagantvā nissitabbato upanissayabhūto jīvitaparikkhāro. Tañhi nissāya pabbajitā jīvanti.
Vantāti chaḍḍitā. Mahesīhīti buddhādīhi mahesīhi. Khemaṭṭhāneti kāmayogādīhi anupaddavaṭṭhānabhūte nibbāne. Teti mahesayo. Acalaṃ sukhanti nibbānasukhaṃ pattā. Tasmā taṃ patthentena kāmā pariccajitabbāti adhippāyo.
Māhaṃ kāmehi saṃgacchinti ahaṃ kadācipi kāmehi na samāgaccheyyaṃ. Kasmāti ce āha – 『『yesu tāṇaṃ na vijjatī』』tiādi, yesu kāmesu upaparikkhiyamānesu ekasmimpi anatthaparittāṇaṃ nāma natthi. Aggikkhandhūpamā mahābhitāpaṭṭhena. Dukhā dukkhamaṭṭhena.
Paripantho esa bhayo yadidaṃ kāmā nāma aviditavipulānatthāvahattā. Savighāto cittavighātakarattā. Sakaṇṭako vinivijjhanattā. Gedho suvisamo cesoti giddhihetutāya gedho. Suṭṭhu visamo mahāpalibodho so. Duratikkamanaṭṭhena mahanto. Mohanāmukho mucchāpattihetuto.
Upasaggo bhīmarūpoti atibhiṃsanakasabhāvo, mahanto devatūpasaggo viya anatthakādidukkhāvahanato. Sappasirūpamā kāmā sappaṭibhayaṭṭhena.
Kāmapaṅkena sattāti kāmasaṅkhātena paṅkena sattā laggā.
Duggatigamanaṃ magganti nirayādiapāyagāminaṃ maggaṃ. Kāmahetukanti kāmopabhogahetukaṃ. Bahunti pāṇātipātādibhedena bahuvidhaṃ. Rogamāvahanti rujjanaṭṭhena rogasaṅkhātassa diṭṭhadhammikādibhedassa dukkhassa āvahanakaṃ.
Evanti 『『amittā vadhakā』』tiādinā vuttappakārena. Amittajananāti amittabhāvassa nibbattanakā. Tāpanāti santāpanakā, tapanīyāti attho. Saṃkilesikāti saṃkilesāvahā. Lokāmisāti loke āmisabhūtā. Bandhaniyāti bandhabhūtehi saṃyojanehi vaḍḍhitabbā, saṃyojaniyāti attho. Maraṇabandhanāti bhavādīsu nibbattinimittatāya pavattakāraṇato ca maraṇavibandhanā.
Ummādanāti vipariṇāmadhammānaṃ viyogavasena sokummādakarā, vaḍḍhiyā vā uparūparimadāvahā. Ullapanāti 『『aho sukhaṃ aho sukha』』nti uddhaṃ uddhaṃ lapāpanakā. 『『Ullolanā』』tipi pāṭho, bhattapiṇḍanimittaṃ naṅguṭṭhaṃ ullolento sunakho viya āmisahetu satte uparūparilālanā, parābhavāvaññātapāpanakāti attho. Cittappamāthinoti pariḷāhuppādanādinā sampati āyatiñca cittassa pamathanasīlā. 『『Cittappamaddino』』ti vā pāṭho, so evattho. Ye pana 『『cittappamādino』』ti vadanti, tesaṃ cittassa pamādāvahāti attho. Saṃkilesāyāti vibādhanāya upatāpanāya vā. Khippaṃ mārena oḍḍitanti kāmā nāmete mārena oḍḍitaṃ kuminanti daṭṭhabbā sattānaṃ anatthāvahanato.
Anantādīnavāti 『『lobhanaṃ madanañceta』』ntiādinā, 『『idha sītassa purakkhato uṇhassa purakkhato』』tiādinā (ma. ni. 1.167) ca dukkhakkhandhasuttādīsu vuttanayena apariyantādīnavā bahudosā. Bahudukkhāti āpāyikādibahuvidhadukkhānubandhā. Mahāvisāti kaṭukāsayhaphalatāya halāhalādimahāvisasadisā . Appassādāti satthadhārāgatamadhubindu viya parittassādā. Raṇakarāti sārāgādisaṃvaḍḍhakā. Sukkapakkhavisosanāti sattānaṃ anavajjakoṭṭhāsassa vināsakā.
Sāhanti sā ahaṃ, heṭṭhā vuttanayeneva satthu santike dhammaṃ sutvā paṭiladdhasaddhā kāme pahāya pabbajitvā ṭhitāti attho. Etādisanti evarūpaṃ vuttappakāraṃ. Katvāti iti katvā, yathāvuttakāraṇenāti attho. Na taṃ paccāgamissāmīti taṃ mayā pubbe vantakāme puna na paribhuñjissāmi. Nibbānābhiratā sadāti yasmā pabbajitakālato paṭṭhāya sabbakālaṃ nibbānābhiratā, tasmā na taṃ paccāgamissāmīti yojanā.
Raṇaṃ taritvā kāmānanti kāmānaṃ raṇaṃ taritvā, tañca mayā kātabbaṃ ariyamaggasaṃpahāraṃ katvā. Sītibhāvābhikaṅkhinīti sabbakilesadarathapariḷāhavūpasamena sītibhāvasaṅkhātaṃ arahattaṃ abhikaṅkhantī. Sabbasaṃyojanakkhayeti sabbesaṃ saṃyojanānaṃ khayabhūte nibbāne abhiratā.
Yenatiṇṇā mahesinoti yena ariyamaggena buddhādayo mahesino saṃsāramahoghaṃ tiṇṇā, ahampi tehi gatamaggaṃ anugacchāmi, sīlādipaṭipattiyā anupāpuṇāmīti attho.
Dhammaṭṭhanti ariyaphaladhamme ṭhitaṃ. Anejanti paṭippassaddha ejatāya anejanti laddhanāmaṃ aggaphalaṃ. Upasampajjāti sampādetvā aggamaggādhigamena adhigantvā. Jhāyatīti tameva phalajjhānaṃ upanijjhāyati.
Ajjaṭṭhamī pabbajitāti pabbajitā hutvā pabbajitato paṭṭhāya ajja aṭṭhamadivaso, ito atīte aṭṭhamiyaṃ pabbajitāti attho. Saddhāti saddhāsampannā. Saddhammasobhanāti saddhammādhigamena sobhanā.
Bhujissāti dāsabhāvasadisānaṃ kilesānaṃ pahānena bhujissā. Kāmacchandādiiṇāpagamena aṇaṇā.
Imā kira tisso gāthā pabbajitvā aṭṭhame divase arahattaṃ patvā aññatarasmiṃ rukkhamūle phalasamāpattiṃ samāpajjitvā nisinnaṃ theriṃ bhikkhūnaṃ dassetvā pasaṃsantena bhagavatā vuttā.
Atha sakko devānamindo taṃ pavattiṃ dibbena cakkhunā disvā 『『evaṃ satthārā pasaṃsīyamānā ayaṃ therī yasmā devehi ca payirupāsitabbā』』ti tāvadeva tāvatiṃsehi devehi saddhiṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ sandhāya saṅgītikārehi vuttaṃ –
『『Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;
Namassati bhūtapati, subhaṃ kammāradhītara』』nti.
Tattha tīsu kāmabhavesu bhūtānaṃ sattānaṃ pati issaroti katvā bhūtapatīti laddhanāmo sakko devarājā devasaṅghena saddhiṃ taṃ subhaṃ kammāradhītaraṃ attano deviddhiyā upasaṅkamma namassati, pañcapatiṭṭhitena vandatīti attho.
Subhākammāradhītutherīgāthāvaṇṇanā niṭṭhitā.
Vīsatinipātavaṇṇanā niṭṭhitā.
-
Tiṃsanipāto
-
Subhājīvakambavanikātherīgāthāvaṇṇanā
Tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā anukkamena paribrūhitavimokkhasambhārā paripakkañāṇā hutvā, imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti, subhātissā nāmamahosi. Tassā kira sarīrāvayavā sobhanavaṇṇayuttā ahesuṃ, tasmā subhāti anvatthameva nāmaṃ jātaṃ. Sā satthu rājagahappavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge saṃsāre jātasaṃvegā kāmesu ādīnavaṃ disvā nekkhammañca khemato sallakkhantī mahāpajāpatiyā gotamiyā santike pabbajitvā vipassanāya kammaṃ karontī katipāheneva anāgāmiphale patiṭṭhāsi.
Atha naṃ ekadivasaṃ aññataro rājagahavāsī dhuttapuriso taruṇo paṭhamayobbane ṭhito jīvakambavane divāvihārāya gacchantiṃ disvā paṭibaddhacitto hutvā maggaṃ ovaranto kāmehi nimantesi. Sā tassa nānappakārehi kāmānaṃ ādīnavaṃ attano ca nekkhammajjhāsayaṃ pavedentī dhammaṃ kathesi. So dhammakathaṃ sutvāpi na paṭikkamati, nibandhatiyeva. Therī naṃ attano vacane atiṭṭhantaṃ akkhimhi ca abhirattaṃ disvā, 『『handa, tayā sambhāvitaṃ akkhi』』nti attano ekaṃ akkhiṃ uppāṭetvā tassa upanesi. Tato so puriso santāso saṃvegajāto tattha vigatarāgova hutvā theriṃ khamāpetvā gato. Therī satthu santikaṃ agamāsi. Satthuno saha dassanenevassā akkhi paṭipākatikaṃ ahosi. Tato sā buddhagatāya pītiyā nirantaraṃ phuṭā hutvā aṭṭhāsi. Satthā tassā cittācāraṃ ñatvā dhammaṃ desetvā aggamaggatthāya kammaṭṭhānaṃ ācikkhi. Sā pītiṃ vikkhambhetvā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā phalasukhena nibbānasukhena viharantī attano paṭipattiṃ paccavekkhitvā attanā tena ca dhuttapurisena vuttagāthā udānavasena –
368.
『『Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;
Dhuttako sannivāresi, tamenaṃ abravī subhā.
369.
『『Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;
Na hi pabbajitāya āvuso, puriso samphusanāya kappati.
370.
『『Garuke mama satthusāsane, yā sikkhā sugatena desitā;
Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
371.
『『Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;
Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
372.
『『Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;
Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite vane.
373.
『『Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;
Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.
374.
『『Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;
Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi.
375.
『『Vāḷamigasaṅghasevitaṃ, kuñjaramattakareṇuloḷitaṃ;
Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
376.
『『Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;
Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.
377.
『『Ahaṃ tava vasānugo siyaṃ, yadi viharemase kānanantare;
Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.
378.
『『Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;
Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.
379.
『『Kāsikasukhumāni dhāraya, abhiropehi ca mālavaṇṇakaṃ;
Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.
380.
『『Sudhotarajapacchadaṃ subhaṃ, gonakatūlikasanthataṃ navaṃ;
Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ.
381.
『『Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;
Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi.
382.
『『Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;
Bhedanadhamme kaḷevare, yaṃ disvā vimano udikkhasi.
383.
『『Akkhīni ca tūriyāriva, kinnariyāriva pabbatantare;
Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.
384.
『『Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;
Tava me nayanāni dakkhiya, bhiyyo kāmaguṇo pavaḍḍhati.
385.
『『Api dūragatā saramhase, āyatapamhe visuddhadassane;
Na hi matthi tayā piyattaro, nayanā kinnarimandalocane.
386.
『『Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;
Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.
387.
『『Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;
Napi naṃ jānāmi kīriso, atha maggena hato samūlako.
388.
『『Iṅgālakuyāva ujjhito, visapattoriva aggito kato;
Napi naṃ passāmi kīriso, atha maggena hato samūlako.
389.
『『Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;
Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.
390.
『『Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;
Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.
391.
『『Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;
Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.
392.
『『Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;
Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.
393.
『『Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite;
Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.
394.
『『Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;
Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.
395.
『『Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;
Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.
396.
『『Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;
Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ.
397.
『『Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;
Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā.
398.
『『Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;
Handa te cakkhuṃ harassu taṃ, tassa narassa adāsi tāvade.
399.
『『Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;
Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati.
400.
『『Āsādiya edisaṃ janaṃ, aggiṃ pajjalitaṃva liṅgiya;
Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no.
401.
『『Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;
Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇaka』』nti. –
Imā gāthā paccudāhāsi.
Tattha jīvakambavananti jīvakassa komārabhaccassa ambavanaṃ. Rammanti ramaṇīyaṃ. Taṃ kira bhūmibhāgasampattiyā chāyūdakasampattiyā ca rukkhānaṃ ropitākārena ativiya manuññaṃ manoramaṃ. Gacchantinti ambavanaṃ uddissa gataṃ, divāvihārāya upagacchantiṃ. Subhanti evaṃnāmikaṃ. Dhuttakoti itthidhutto. Rājagahavāsī kireko mahāvibhavassa suvaṇṇakārassa putto yuvā abhirūpo itthidhutto puriso matto vicarati. So taṃ paṭipathe disvā paṭibaddhacitto maggaṃ uparundhitvā aṭṭhāsi. Tena vuttaṃ – 『『dhuttako sannivāresī』』ti, mama gamanaṃ nisedhesīti attho. Tamenaṃ abravī subhāti tamenaṃ nivāretvā ṭhitaṃ dhuttaṃ subhā bhikkhunī kathesi. Ettha ca 『『gacchantiṃ bhikkhuniṃ subhaṃ, abravi subhā』』ti ca attānameva therī aññaṃ viya katvā vadati. Theriyā vuttagāthānaṃ sambandhadassanavasena saṅgītikārehi ayaṃ gāthā vuttā.
『『Abravī subhā』』ti vatvā tassā vuttākāradassanatthaṃ āha 『『kiṃ te aparādhita』』ntiādi. Tattha kiṃ te aparādhitaṃ mayāti kiṃ tuyhaṃ, āvuso, mayā aparaddhaṃ. Yaṃ maṃ ovariyāna tiṭṭhasīti yena aparādhena maṃ gacchantiṃ ovaritvā gamanaṃ nisedhetvā tiṭṭhasi, so natthevāti adhippāyo. Atha itthītisaññāya evaṃ paṭipajjasi, evampi na yuttanti dassentī āha – 『『na hi pabbajitāya, āvuso, puriso samphusanāya kappatī』』ti, āvuso suvaṇṇakāraputta , lokiyacārittenapi purisassa pabbajitānaṃ samphusanāya na kappati, pabbajitāya pana puriso tiracchānagatopi samphusanāya na kappati, tiṭṭhatu tāva purisaphusanā, rāgavasenassā nissaggiyena purisassa nissaggiyassāpi phusanā na kappateva.
Tenāha 『『garuke mama satthusāsane』』tiādi. Tassattho – garuke pāsāṇacchattaṃ viya garukātabbe mayhaṃ satthu sāsane yā sikkhā bhikkhuniyo uddissa sugatena sammāsambuddhena desitā paññattā. Tāhi parisuddhapadaṃ parisuddhakusalakoṭṭhāsaṃ, rāgādiaṅgaṇānaṃ sabbaso abhāvena anaṅgaṇaṃ, evaṃbhūtaṃ maṃ gacchantiṃ kena kāraṇena āvaritvā tiṭṭhasīti.
Āvilacittoti cittassa āvilabhāvakarānaṃ kāmavitakkādīnaṃ vasena āvilacitto, tvaṃ tadabhāvato anāvilaṃ, rāgarajādīnaṃ vasena sarajo, sāṅgaṇo tadabhāvato vītarajaṃ anaṅgaṇaṃ sabbattha khandhapañcake samucchedavimuttiyā vimuttamānasaṃ, maṃ kasmā ovaritvā tiṭṭhasīti?
Evaṃ theriyā vutte dhuttako attano adhippāyaṃ vibhāvento 『『daharā cā』』tiādinā dasa gāthā abhāsi. Tattha daharāti taruṇī paṭhame yobbane ṭhitā. Apāpikā casīti rūpena alāmikā ca asi , uttamarūpadharā cāhosīti adhippāyo. Kiṃ te pabbajjā karissatīti tuyhaṃ evaṃ paṭhamavaye ṭhitāya rūpasampannāya pabbajjā kiṃ karissati, vuḍḍhāya bībhaccharūpāya vā pabbajitabbanti adhippāyena vadati. Nikkhipāti chaḍḍehi. 『『Ukkhipā』』ti vā pāṭho, apanehīti attho.
Madhuranti subhaṃ, sugandhanti attho. Pavantīti vāyanti. Sabbasoti samantato. Kusumarajena samuṭṭhitā dumāti ime rukkhā mandavātena samuṭṭhahamānakusumareṇujātena attano kusumarajena sayaṃ samuṭṭhitā viya hutvā samantato surabhī vāyanti. Paṭhamavasanto sukhoutūti ayaṃ paṭhamo vasantamāso sukhasamphasso ca utu vattatīti attho.
Kusumitasikharāti supupphitaggā. Abhigajjantiva māluteritāti vātena sañcalitā abhigajjantiva abhitthanitā viya tiṭṭhanti. Yadi ekā vanamogahissasīti sace tvaṃ ekikā vanamogāhissasi, kā nāma te tattha rati bhavissatīti attanā baddhasukhābhirattattā evamāha.
Vāḷamigasaṅghasevitanti sīhabyagghādivāḷamigasamūhehi tattha tattha upasevitaṃ. Kuñjaramattakareṇuloḷitanti mattakuñjarehi hatthinīhi ca migānaṃ cittatāpanena rukkhagacchādīnaṃ sākhābhañjanena ca āloḷitapadesaṃ. Kiñcāpi tasmiṃ vane īdisaṃ tadā natthi, vanaṃ nāma evarūpanti taṃ bhiṃsāpetukāmo evamāha. Rahitanti janarahitaṃ vijanaṃ. Bhiṃsanakanti bhayajanakaṃ.
Tapanīyakatāva dhītikāti rattasuvaṇṇena vicaritā dhītalikā viya sukusalena yantācariyena yantayogavasena sajjitā suvaṇṇapaṭimā viya vicarasi, idāneva ito cito ca sañcarasi. Cittalateva accharāti cittalatānāmake uyyāne devaccharā viya. Kāsikasukhumehīti kāsiraṭṭhe uppannehi ativiya sukhumehi. Vaggubhīti siniddhamaṭṭhehi. Sobhasī suvasanehi nūpameti nivāsanapārupanavatthehi anupame upamārahite tvaṃ idāni me vasānugo sobhasīti bhāvinaṃ attano adhippāyavasena ekantikaṃ vattamānaṃ viya katvā vadati.
Ahaṃ tava vasānugo siyanti ahampi tuyhaṃ vasānugo kiṃkārapaṭissāvī bhaveyyaṃ. Yadi viharemase kānanantareti yadi mayaṃ ubhopi vanantare saha vasāma ramāma. Na hi matthi tayā piyattaroti vasānugabhāvassa kāraṇamāha. Pāṇoti satto, añño kocipi satto tayā piyataro mayhaṃ na hi atthīti attho. Atha vā pāṇoti attano jīvitaṃ sandhāya vadati, mayhaṃ jīvitaṃ tayā piyataraṃ na hi atthīti attho. Kinnarimandalocaneti kinnariyā viya mandaputhuvilocane.
Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasāti sace tvaṃ mama vacanaṃ karissasi, ekāsanaṃ ekaseyyaṃ brahmacariyadukkhaṃ pahāya ehi kāmabhogehi sukhitā hutvā agāraṃ ajjhāvasa. 『『Sukhitā heti agāramāvasantī』』ti keci paṭhanti, tesaṃ sukhitā bhavissati, agāraṃ ajjhāvasantīti attho. Pāsādanivātavāsinīti nivātesu pāsādesu vāsinī. 『『Pāsādavimānavāsinī』』ti ca pāṭho, vimānasadisesu pāsādesu vāsinīti attho. Parikammanti veyyāvaccaṃ.
Dhārayāti paridaha, nivāsehi ceva uttariyañca karohi. Abhiropehīti maṇḍanavibhūsanavasena vā sarīraṃ āropaya, alaṅkarohīti attho. Mālavaṇṇakanti mālañceva gandhavilepanañca. Kañcanamaṇimuttakanti kañcanena maṇimuttāhi ca yuttaṃ, suvaṇṇamayamaṇimuttāhi khacitanti attho. Bahunti hatthūpagādibhedato bahuppakāraṃ. Vividhanti karaṇavikatiyā nānāvidhaṃ.
Sudhotarajapacchadanti sudhotatāya pavāhitarajaṃ uttaracchadaṃ. Subhanti sobhanaṃ. Gonakatūlikasanthatanti dīghalomakāḷakojavena ceva haṃsalomādipuṇṇāya tūlikāya ca santhataṃ. Navanti abhinavaṃ. Mahārahanti mahagghaṃ. Candanamaṇḍitasāragandhikanti gosīsakādisāracandanena maṇḍitatāya surabhigandhikaṃ, evarūpaṃ sayanamāruha, taṃ āruhitvā yathāsukhaṃ sayāhi ceva nisīda cāti attho.
Uppalaṃ cudakā samuggatanti ca-kāro nipātamattaṃ, udakato uggataṃ uṭṭhitaṃ accuggamma ṭhitaṃ suphullamuppalaṃ. Yathā taṃ amanussasevitanti tañca rakkhasapariggahitāya pokkharaṇiyā jātattā nimmanussehi sevitaṃ kenaci aparibhuttameva bhaveyya. Evaṃ tvaṃ brahmacārinīti evameva taṃ suṭṭhu phullamuppalaṃ viya tuvaṃ brahmacārinī. Sakesaṅgesu attano sarīrāvayavesu kenaci aparibhuttesuyeva jaraṃ gamissasi, mudhāyeva jarājiṇṇā bhavissasi.
Evaṃ dhuttakena attano adhippāye pakāsite therī sarīrasabhāvavibhāvanena taṃ tattha vicchindentī 『『kiṃ te idhā』』ti gāthamāha. Tassattho – āvuso suvaṇṇakāraputta, kesādikuṇapapūre ekantena bhedanadhamme susānavaḍḍhane, idha imasmiṃ kāyasaññite asucikaḷevare kiṃ nāma tava sāranti sammataṃ sambhāvitaṃ, yaṃ disvā vimano aññatarasmiṃ ārammaṇe vigatamanasaṅkappo, ettheva vā avimano somanassiko hutvā udikkhasi, taṃ mayhaṃ kathehīti.
Taṃ sutvā dhuttako kiñcāpi tassā rūpaṃ cāturiyasobhitaṃ, paṭhamadassanato pana paṭṭhāya yasmiṃ diṭṭhipāte paṭibaddhacitto, tameva apadisanto 『『akkhīni ca tūriyārivā』』tiādimāha. Kāmañcāyaṃ therī suṭṭhu saṃyatatāya santindriyā, tāya thiravippasannasommasantanayananipātesu kammānubhāvanipphannesu pasannapañcappasādapaṭimaṇḍitesu nayanesu labbhamāne pabhāvisiṭṭhacāturiye diṭṭhipāte, yasmā sayaṃ caritahāvabhāvavilāsādiparikappavañcito so dhutto jāto, tasmāssa diṭṭhirāgo savisesaṃ vepullaṃ agamāsi. Tattha akkhīni ca tūriyārivāti tūri vuccati migī, ca-saddo nipātamattaṃ, migacchāpāya viya te akkhīnīti attho. 『『Koriyārivā』』ti vā pāḷi, kuñcakārakukkuṭiyāti vuttaṃ hoti. Kinnariyāriva pabbatantareti pabbatakucchiyaṃ vicaramānāya kinnarivanitāya viya ca te akkhīnīti attho. Tava me nayanāni dakkhiyāti tava vuttaguṇavisesāni nayanāni disvā, bhiyyo uparūpari me kāmābhirati pavaḍḍhati.
Uppalasikharopamāniteti rattuppalaaggasadisāni pamhāni tava. Vimaleti nimmale. Hāṭakasannibheti kañcanarūpakassa mukhasadise te mukhe, nayanāni dakkhiyāti yojanā.
Api dūragatāti dūraṃ ṭhānaṃ gatāpi. Saramhaseti aññaṃ kiñci acintetvā tava nayanāni eva anussarāmi. Āyatapamheti dīghapakhume. Visuddhadassaneti nimmalalocane. Na hi matthi tayā piyattaro nayanāti tava nayanato añño koci mayhaṃ piyataro natthi. Tayāti hi sāmiatthe eva karaṇavacanaṃ.
Evaṃ cakkhusampattiyā ummāditassa viya taṃ taṃ vippalapato tassa purisassa manorathaṃ viparivattentī therī 『『apathenā』』tiādinā dvādasa gāthā abhāsi. Tattha apathena payātumicchasīti, āvuso suvaṇṇakāraputta, sante aññasmiṃ itthijane yo tvaṃ buddhasutaṃ buddhassa bhagavato orasadhītaraṃ maṃ maggayasi patthesi, so tvaṃ sante kheme ujumagge apathena kaṇṭakanivutena sabhayena kummaggena payātumicchasi paṭipajjitukāmosi, candaṃ kīḷanakaṃ gavesasi candamaṇḍalaṃ kīḷāgoḷakaṃ kātukāmosi, meruṃ laṅghetumicchasi caturāsītiyojanasahassubbedhaṃ sinerupabbatarājaṃ laṅghayitvā aparabhāge ṭhātukāmosi, so tvaṃ maṃ buddhasutaṃ maggayasīti yojanā.
Idāni tassa attano avisayabhāvaṃ patthanāya ca vighātāvahataṃ dassetuṃ 『『natthī』』tiādi vuttaṃ. Tattha rāgo yatthapi dāni me siyāti yattha idāni me rāgo siyā bhaveyya, taṃ ārammaṇaṃ sadevake loke natthi eva. Napi naṃ jānāmi kīrisoti naṃ rāgaṃ kīrisotipi na jānāmi. Atha maggena hato samūlakoti athāti nipātamattaṃ. Ayonisomanasikārasaṅkhātena mūlena samūlako rāgo ariyamaggena hato samugghātito.
Iṅgālakuyāti aṅgārakāsuyā. Ujjhitoti vātukkhitto viya yo koci, dahaniyā indhanaṃ viyāti attho. Visapattorivāti visagatabhājanaṃ viya. Aggito katoti aggito aṅgārato apagato kato, visassa lesampi asesetvā apanīto vināsitoti attho.
Yassā siyā apaccavekkhitanti yassā itthiyā idaṃ khandhapañcakaṃ ñāṇena appaṭivekkhitaṃ apariññātaṃ siyā. Sattā vā anusāsito siyāti sattā vā dhammasarīrassa adassanena yassā itthiyā ananusāsito siyā. Tvaṃ tādisikaṃ palobhayāti, āvuso, tvaṃ tathārūpaṃ aparimadditasaṅkhāraṃ apaccavekkhitalokuttaradhammaṃ kāmehi palobhaya upagaccha. Jānantiṃ so imaṃ vihaññasīti so tvaṃ pavattiṃ nivattiñca yāthāvato jānantiṃ paṭividdhasaccaṃ imaṃ subhaṃ bhikkhuniṃ āgamma vihaññasi, sampati āyatiñca vighātaṃ dukkhaṃ āpajjasi.
Idānissa vighātāpattitaṃ kāraṇavibhāvanena dassentī 『『mayhaṃ hī』』tiādimāha. Tattha hīti hetuatthe nipāto. Akkuṭṭhavanditeti akkose vandanāya ca. Sukhadukkheti sukhe ca dukkhe ca, iṭṭhāniṭṭhavisayasamāyoge vā. Satī upaṭṭhitāti paccavekkhaṇayuttā sati sabbakālaṃ upaṭṭhitā. Saṅkhatamasubhanti jāniyāti tebhūmakaṃ saṅkhāragataṃ kilesāsucipaggharaṇena asubhanti ñatvā. Sabbatthevāti sabbasmiṃyeva bhavattaye mayhaṃ mano taṇhālepādinā na upalimpati.
Maggaṭṭhaṅgikayānayāyinīti aṭṭhaṅgikamaggasaṅkhātena ariyayānena nibbānapuraṃ yāyinī upagatā. Uddhaṭasallāti attano santānato samuddhaṭarāgādisallā.
Sucittitāti hatthapādamukhādiākārena suṭṭhu cittitā viracitā. Sombhāti sumbhakā. Dārukapillakāni vāti dārudaṇḍādīhi uparacitarūpakāni. Tantīhīti nhārusuttakehi. Khīlakehīti hatthapādapiṭṭhikaṇṇādiatthāya ṭhapitadaṇḍehi. Vinibaddhāti vividhenākārena baddhā. Vividhaṃ panaccakāti yantasuttādīnaṃ añchanavissajjanādinā paṭṭhapitanaccakā, panaccantā viya diṭṭhāti yojanā.
Tamhuddhaṭe tantikhīlaketi sannivesavisiṭṭharacanāvisesayuttaṃ upādāya rūpakasamaññā tamhi tantimhi khīlake ca ṭhānato uddhaṭe bandhanto vissaṭṭhe, visuṃ karaṇena aññamaññaṃ vikale, tahiṃ tahiṃ khipanena parikrite vikirite. Na vindeyya khaṇḍaso kateti potthakarūpassa avayave khaṇḍākhaṇḍite kate potthakarūpaṃ na vindeyya, na upalabheyya. Evaṃ sante kimhi tattha manaṃ nivesaye tasmiṃ potthakarūpāvayave kimhi kiṃ khāṇuke, udāhu rajjuke, mattikāpiṇḍādike vā manaṃ manasaññaṃ niveseyya, visaṅkhāre avayave sā saññā kadācipi napateyyāti attho.
Tathūpamāti taṃsadisā tena potthakarūpena sadisā. Kinti ce āha 『『dehakānī』』tiādi. Tattha dehakānīti hatthapādamukhādidehāvayavā. Manti me paṭibaddhā upaṭṭhahanti. Tehi dhammehīti tehi pathaviādīhi ca cakkhādīhi ca dhammehi. Vinā na vattantīti na hi tathā tathā sanniviṭṭhe pathaviādidhamme muñcitvā dehā nāma santi. Dhammehi vinā na vattatīti deho avayavehi avayavadhammehi vinā na vattati na upalabbhati. Evaṃ sante kimhi tattha manaṃ nivesayeti kimhi kiṃ pathaviyaṃ, udāhu āpādike dehoti vā hatthapādādīnīti vā manaṃ manasaññaṃ niveseyya. Yasmā pathaviādipasādadhammamatte esā samaññā, yadidaṃ dehoti vā hatthapādādīnīti vā sattoti vā itthīti vā purisoti vā, tasmā na ettha jānato koci abhiniveso hotīti.
Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā katanti yathā kusalena cittakārena bhittiyaṃ haritālena makkhitaṃ littaṃ tena lepaṃ datvā kataṃ ālikhitaṃ cittikaṃ itthirūpaṃ addasa passeyya. Tattha yā upathambhanakhepanādikiriyāsampattiyā mānusikā nu kho ayaṃ bhitti apassāya ṭhitāti saññā, sā niratthakā manussabhāvasaṅkhātassa atthassa tattha abhāvato, mānusīti pana kevalaṃ tahiṃ tassa ca viparītadassanaṃ, yāthāvato gahaṇaṃ na hoti, dhammapuñjamatte itthipurisādigahaṇampi evaṃ sampadamidaṃ daṭṭhabbanti adhippāyo.
Māyaṃ viya aggato katanti māyākārena purato upaṭṭhāpitaṃ māyāsadisaṃ. Supinanteva suvaṇṇapādapanti supinameva supinantaṃ, tattha upaṭṭhitasuvaṇṇamayarukkhaṃ viya. Upagacchasi andha rittakanti andhabāla rittakaṃ tucchakaṃ antosārarahitaṃ imaṃ attabhāvaṃ 『『etaṃ mamā』』ti sāravantaṃ viya upagacchasi abhinivisasi. Janamajjheriva rupparūpakanti māyākārena mahājanamajjhe dassitaṃ rūpiyarūpasadisaṃ sāraṃ viya upaṭṭhahantaṃ, asāranti attho.
Vaṭṭanirivāti lākhāya guḷikā viya. Koṭarohitāti koṭare rukkhasusire ṭhapitā. Majjhe pubbuḷakāti akkhidalamajjhe ṭhitajalapubbuḷasadisā. Saassukāti assujalasahitā. Pīḷakoḷikāti akkhigūthako. Ettha jāyatīti etasmiṃ akkhimaṇḍale ubhosu koṭīsu visagandhaṃ vāyanto nibbattati. Pīḷakoḷikāti vā akkhidalesu nibbattanakā pīḷakā vuccati. Vividhāti setanīlamaṇḍalānañceva rattapītādīnaṃ sattannaṃ paṭalānañca vasena anekavidhā. Cakkhuvidhāti cakkhubhāgā cakkhuppakārā vā tassa anekakalāpagatabhāvato. Piṇḍitāti samuditā.
Evaṃ cakkhusmiṃ sārajjantassa cakkhuno asubhataṃ anavaṭṭhitatāya aniccatañca vibhāvesi . Vibhāvetvā ca yathā nāma koci lobhanīyaṃ bhaṇḍaṃ gahetvā corakantāraṃ paṭipajjanto corehi palibuddho taṃ lobhanīyabhaṇḍaṃ datvā gacchati, evameva cakkhumhi sārattena tena purisena palibuddhā therī attano cakkhuṃ uppāṭetvā tassa adāsi. Tena vuttaṃ 『『uppāṭiya cārudassanā』』tiādi. Tattha uppāṭiyāti uppāṭetvā cakkhukūpato nīharitvā. Cārudassanāti piyadassanā manoharadassanā. Na ca pajjitthāti tasmiṃ cakkhusmiṃ saṅgaṃ nāpajji. Asaṅgamānasāti katthacipi ārammaṇe anāsattacittā. Handa te cakkhunti tayā kāmitaṃ tato eva mayā dinnattā te cakkhusaññitaṃ asucipiṇḍaṃ gaṇha, gahetvā harassu pasādayuttaṃ icchitaṃ ṭhānaṃ nehi.
Tassa ca viramāsi tāvadeti tassa dhuttapurisassa tāvadeva akkhimhi uppāṭitakkhaṇe eva rāgo vigacchi. Tatthāti akkhimhi, tassaṃ vā theriyaṃ. Atha vā tatthāti tasmiṃyeva ṭhāne. Khamāpayīti khamāpesi. Sotthi siyā brahmacārinīti seṭṭhacārini mahesike tuyhaṃ ārogyameva bhaveyya. Na puno edisakaṃbhavissatīti ito paraṃ evarūpaṃ anācāracaraṇaṃ na bhavissati, na karissāmīti attho.
Āsādiyāti ghaṭṭetvā. Edisanti evarūpaṃ sabbattha vītarāgaṃ. Aggiṃ pajjalitaṃva liṅgiyāti pajjalitaṃ aggiṃ āliṅgetvā viya.
Tatoti tasmā dhuttapurisā. Sā bhikkhunīti sā subhā bhikkhunī. Agamī buddhavarassa santikanti sammāsambuddhassa santikaṃ upagacchi upasaṅkami. Passiya varapuññalakkhaṇanti uttamehi puññasambhārehi nibbattamahāpurisalakkhaṇaṃ disvā. Yathā purāṇakanti porāṇaṃ viya uppāṭanato pubbe viya cakkhu paṭipākatikaṃ ahosi. Yamettha antarantarā na vuttaṃ, taṃ vuttanayattā suviññeyyameva.
Subhājīvakambavanikātherīgāthāvaṇṇanā niṭṭhitā.
Tiṃsanipātavaṇṇanā niṭṭhitā.
-
Cattālīsanipāto
-
Isidāsītherīgāthāvaṇṇanā
Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī carimabhavato sattame bhave akalyāṇasannissayena paradārikakammaṃ katvā, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu tiracchānayoniyaṃ nibbattitvā tato cutā dāsiyā kucchismiṃ napuṃsako hutvā nibbatti. Tato pana cutā ekassa daliddassa sākaṭikassa dhītā hutvā nibbatti. Taṃ vayappattaṃ giridāso nāma aññatarassa satthavāhassa putto attano bhariyaṃ katvā gehaṃ ānesi. Tassa ca bhariyā atthi sīlavatī kalyāṇadhammā. Tassaṃ issāpakatā sāmino tassā viddesanakammaṃ akāsi. Sā tattha yāvajīvaṃ ṭhatvā kāyassa bhedā imasmiṃ buddhuppāde ujjeniyaṃ kulapadesasīlācārādiguṇehi abhisammatassa vibhavasampannassa seṭṭhissa dhītā hutvā nibbatti, isidāsītissā nāmaṃ ahosi.
Taṃ vayappattakāle mātāpitaro kularūpavayavibhavādisadisassa aññatarassa seṭṭhiputtassa adaṃsu. Sā tassa gehe patidevatā hutvā māsamattaṃ vasi. Athassā kammabalena sāmiko virattarūpo hutvā taṃ gharato nīhari. Taṃ sabbaṃ pāḷito eva viññāyati. Tesaṃ tesaṃ pana sāmikānaṃ aruccaneyyatāya saṃvegajātā pitaraṃ anujānāpetvā, jinadattāya theriyā santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā, phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ pāṭaliputtanagare piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā mahāgaṅgāyaṃ vālukapuline nisīditvā bodhittheriyā nāma attano sahāyattheriyā pubbapaṭipattiṃ pucchitā tamatthaṃ gāthābandhavasena vissajjesi 『『ujjeniyā puravare』』tiādinā. Tesaṃ pana pucchāvissajjanānaṃ sambandhaṃ dassetuṃ –
402.
『『Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;
Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.
403.
『『Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;
Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.
404.
『『Tā piṇḍāya caritvā, bhattatthaṃ kariya dhotapattāyo;
Rahitamhi sukhanisinnā, imā girā abbhudīresu』』nti. –
Imā tisso gāthā saṅgītikārehi ṭhapitā.
405.
『『Pāsādikāsi ayye, isidāsi vayopi te aparihīno;
Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā.
406.
『『Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;
Isidāsī vacanamabravi, suṇa bodhi yathāmhi pabbajitā.
Ito paraṃ vissajjanagāthā.
407.
『『Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;
Tassamhi ekadhītā, piyā manāpā ca dayitā ca.
408.
『『Atha me sāketato varakā, āgacchumuttamakulīnā;
Seṭṭhī pahūtaratano, tassa mamaṃ suṇumadāsi tāto.
409.
『『Sassuyā sasurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;
Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.
410.
『『Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;
Tamekavarakampi disvā, ubbiggā āsanaṃ demi.
411.
『『Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.
412.
『『Kālena upaṭṭhahitvā, gharaṃ samupagamāmi ummāre;
Dhovantī hatthapāde, pañjalikā sāmikamupemi.
413.
『『Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;
Parikammakārikā viya, sayameva patiṃ vibhūsemi.
414.
『『Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;
Mātāva ekaputtakaṃ, tathā bhattāraṃ paricarāmi.
415.
『『Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;
Uṭṭhāyikaṃ analasaṃ, sīlavatiṃ dussate bhattā.
416.
『『So mātarañca pitarañca, bhaṇati āpucchahaṃ gamissāmi;
Isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthuṃ.
417.
『『Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;
Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta.
418.
『『Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;
Dessāva me alaṃ me, apucchāhaṃ gamissāmi.
419.
『『Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;
Kissa tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ.
420.
『『Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;
Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā.
421.
『『Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;
Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ.
422.
『『Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;
Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.
423.
『『Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi;
Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.
424.
『『Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;
Hohisi me jāmātā, nikkhipa poṭṭhiñca ghaṭikañca.
425.
『『Sopi vasitvā pakkhaṃ, atha tātaṃ bhaṇati 『dehi me poṭṭhiṃ;
Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi』.
426.
『『Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;
Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihiti.
427.
『『Evaṃ bhaṇito bhaṇati, yadi me attā sakkoti alaṃ mayhaṃ;
Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ.
428.
『『Vissajjito gato so, ahampi ekākinī vicintemi;
Āpucchitūna gacchaṃ, marituye vā pabbajissaṃ vā.
429.
『『Atha ayyā jinadattā, āgacchī gocarāya caramānā;
Tāta kulaṃ vinayadharī, bahussutā sīlasampannā.
430.
『『Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;
Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.
431.
『『Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Santappayitvā avacaṃ, ayye icchāmi pabbajituṃ.
432.
『『Atha maṃ bhaṇatī tāto, idheva puttaka carāhi tvaṃ dhammaṃ;
Annena ca pānena ca, tappaya samaṇe dvijātī ca.
433.
『『Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;
Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi.
434.
『『Atha maṃ bhaṇatī tāto, pāpuṇa bodhiñca aggadhammañca;
Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho.
435.
『『Mātāpitū abhivāda, yitvā sabbañca ñātigaṇavaggaṃ;
Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.
436.
『『Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;
Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.
437.
『『Nagaramhi erakacche, suvaṇṇakāro ahaṃ pahūtadhano;
Yobbanamadena matto, so paradāraṃ asevihaṃ.
438.
『『Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;
Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.
439.
『『Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;
Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.
440.
『『Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;
Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.
441.
『『Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;
Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.
442.
『『Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;
Vaccho lākhātambo, nillacchito dvādase māse.
443.
『『Voḍhūna naṅgalamahaṃ, sakaṭañca dhārayāmi;
Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.
444.
『『Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;
Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.
445.
『『Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;
Kapaṇamhi appabhoge, dhanikapurisapātabahulamhi.
446.
『『Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;
Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.
447.
『『Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;
Orundhatassa putto, giridāso nāma nāmena.
448.
『『Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;
Anurattā bhattāraṃ, tassāhaṃ viddesanamakāsiṃ.
449.
『『Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;
Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā』』ti.
Tattha nagaramhi kusumanāmeti 『『kusumapura』』nti evaṃ kusumasaddena gahitanāmake nagare, idāni taṃ nagaraṃ pāṭaliputtamhīti sarūpato dasseti. Pathaviyā maṇḍeti sakalāya pathaviyā maṇḍabhūte. Sakyakulakulīnāyoti sakyakule kuladhītaro, sakyaputtassa bhagavato sāsane pabbajitatāya evaṃ vuttaṃ.
Tatthāti tāsu dvīsu bhikkhunīsu. Bodhīti evaṃnāmikā therī. Jhānajjhāyanaratāyoti lokiyalokuttarassa jhānassa jhāyane abhiratā. Bahussutāyoti pariyattibāhusaccena bahussutā. Dhutakilesāyoti aggamaggena sabbaso samugghātitakilesā. Bhattatthaṃ kariyāti bhattakiccaṃ niṭṭhāpetvā. Rahitamhīti janarahitamhi vivittaṭṭhāne. Sukhanisinnāti pabbajjāsukhena vivekasukhena ca sukhanisinnā. Imā girāti idāni vuccamānā sukhā lāpanā. Abbhudīresunti pucchāvissajjanavasena kathayiṃsu.
『『Pāsādikāsī』』ti gāthā bodhittheriyā pucchāvasena vuttā. 『『Evamanuyuñjiyamānā』』ti gāthā saṅgītikāreheva vuttā. 『『Ujjeniyā』』tiādikā hi sabbāpi isidāsiyāva vuttā. Tattha pāsādikāsīti rūpasampattiyā passantānaṃ pasādāvahā asi. Vayopi te aparihīnoti tuyhaṃ vayopi na parihīno, paṭhamavaye ṭhitāsīti attho. Kiṃ disvāna byālikanti kīdisaṃ byālikaṃ dosaṃ gharāvāse ādīnavaṃ disvā. Athāsi nekkhammamanuyuttāti athāti nipātamattaṃ, nekkhammaṃ pabbajjaṃ anuyuttā asi.
Anuyuñjiyamānāti pucchiyamānā, sā isidāsīti yojanā. Rahiteti suññaṭṭhāne. Suṇa bodhi yathāmhi pabbajitāti bodhittheri ahaṃ yathā pabbajitā amhi, taṃ taṃ purāṇaṃ suṇa suṇāhi.
Ujjeniyā puravareti ujjenīnāmake avantiraṭṭhe uttamanagare. Piyāti ekadhītubhāvena piyāyitabbā. Manāpāti sīlācāraguṇena manavaḍḍhanakā. Dayitāti anukampitabbā.
Athāti pacchā mama vayappattakāle. Me sāketato varakāti sāketanagarato mama varakā maṃ vārentā āgacchuṃ. Uttamakulīnāti tasmiṃ nagare aggakulikā, yena te pesitā, so seṭṭhi pahūtaratano. Tassa mamaṃ suṇhamadāsi tātoti tassa sāketaseṭṭhino suṇisaṃ puttassa bhariyaṃ katvā mayhaṃ pitā maṃ adāsi.
Sāyaṃ pātanti sāyanhe pubbaṇhe ca. Paṇāmamupagamma sirasā karomīti sassuyā sasurassa ca santikaṃ upagantvā sirasā paṇāmaṃ karomi, tesaṃ pāde vandāmi. Yathāmhi anusiṭṭhāti tehi yathā anusiṭṭhā amhi, tathā karomi, tesaṃ anusiṭṭhiṃ na atikkamāmi.
Tamekavarakampīti ekavallabhampi. Ubbiggāti tasantā. Āsanaṃ demīti yassa puggalassa yaṃ anucchavikaṃ, taṃ tassa demi.
Tatthāti parivesanaṭṭhāne. Sannihitanti sajjitaṃ hutvā vijjamānaṃ. Chādemīti upacchādemi, upacchādetvā upanayāmi ca, upanetvā demi, dentīpi yaṃ yassa patirūpaṃ, tadeva demīti attho.
Ummāreti dvāre. Dhovantī hatthapādeti hatthapāde dhovinī āsiṃ, dhovitvā gharaṃ samupagamāmīti yojanā.
Kocchanti massūnaṃ kesānañca ullikhanakocchaṃ. Pasādanti gandhacuṇṇādimukhavilepanaṃ. 『『Pasādhana』』ntipi pāṭho, pasādhanabhaṇḍaṃ. Añjaninti añjananāḷiṃ. Parikammakārikā viyāti aggakulikā vibhavasampannāpi patiparicārikā ceṭikā viya.
Sādhayāmīti pacāmi. Bhājananti lohabhājanañca. Dhovantī paricarāmīti yojanā.
Bhattikatanti katasāmibhatikaṃ. Anurattanti anurattavantiṃ. Kārikanti tassa tasseva iti kattabbassa kārikaṃ. Nihatamānanti apanītamānaṃ. Uṭṭhāyikanti uṭṭhānavīriyasampannaṃ. Analasanti tato eva akusītaṃ. Sīlavatinti sīlācārasampannaṃ. Dussateti dussati, kujjhitvā bhaṇati.
Bhaṇati āpucchahaṃ gamissāmīti 『『ahaṃ tumhe āpucchitvā yattha katthaci gamissāmī』』ti so mama sāmiko attano mātarañca pitarañca bhaṇati. Kiṃ bhaṇatīti ce āha – 『『isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthu』』nti. Tattha vacchanti vasissaṃ.
Dessāti appiyā. Alaṃ meti payojanaṃ me tāya itthīti attho . Apucchāhaṃ gamissāmīti yadi me tumhe tāya saddhiṃ saṃvāsaṃ icchatha, ahaṃ tumhe apucchitvā videsaṃ pakkamissāmi.
Tassāti mama bhattuno. Kissāti kiṃ assa tava sāmikassa. Tayā aparaddhaṃ byālikaṃ kataṃ.
Napihaṃ aparajjhanti napi ahaṃ tassa kiñci aparajjhiṃ. Ayameva vā pāṭho. Napi hiṃsemīti napi bādhemi. Dubbacananti duruttavacanaṃ. Kiṃ sakkā kātuyyeti kiṃ mayā kātuṃ ayye sakkā. Yaṃ maṃ viddessate bhattāti yasmā akāraṇeneva bhattā mayhaṃ viddessate viddessaṃ cittappakopaṃ karoti.
Vimanāti domanassikā. Puttamanurakkhamānāti attano puttaṃ mayhaṃ sāmikaṃ cittamanurakkhaṇena anurakkhantā. Jitāmhase rūpiniṃ lakkhinti jitā amhase jitā vatāmha rūpavatiṃ siriṃ, manussavesena carantiyā siridevatāya parihīnā vatāti attho.
Aḍḍhassa gharamhi dutiyakulikassāti paṭhamasāmikaṃ upādāya dutiyassa aḍḍhassa kulaputtassa gharamhi maṃ adāsi, dento ca tato paṭhamasuṅkato upaḍḍhasuṅkena adāsi. Yena maṃ vindatha seṭṭhīti yena suṅkena maṃ paṭhamaṃ seṭṭhi vindatha paṭilabhi, tato upaḍḍhasuṅkenāti yojanā.
Sopīti dutiyasāmikopi. Maṃ paṭiccharayīti maṃ nīhari, so maṃ gehato nikkaḍḍhi. Upaṭṭhahantinti dāsī viya upaṭṭhahantiṃ upaṭṭhānaṃ karontiṃ. Adūsikanti adubbhanakaṃ.
Damakanti kāruññādhiṭṭhānatāya paresaṃ cittassa damakaṃ. Yathā pare kiñci dassanti, evaṃ attano kāyaṃ vācañca dantaṃ vūpasantaṃ katvā paradattabhikkhāya vicaraṇakaṃ. Jāmātāti duhitupati. Nikkhipa poṭṭhiñca ghaṭikañcāti tayā paridahitaṃ pilotikākhaṇḍañca bhikkhākapālañca chaḍḍehi.
Sopi vasitvā pakkhanti sopi bhikkhako puriso mayā saddhiṃ addhamāsamattaṃ vasitvā pakkāmi.
Atha naṃ bhaṇatī tātoti taṃ bhikkhakaṃ mama pitā mātā sabbo ca me ñātigaṇo vaggavaggo hutvā bhaṇati. Kathaṃ? Kiṃ te na kīrati idha tuyhaṃ kiṃ nāma na kirati na sādhiyati, bhaṇa khippaṃ. Taṃ te karihitīti taṃ tuyhaṃ karissati.
Yadi me attā sakkotīti yadi mayhaṃ attā attādhīno bhujisso ca hoti, alaṃ mayhaṃ isidāsiyā tāya payojanaṃ natthi, tasmā na saha vacchaṃ na saha vasissaṃ, ekaghare ahaṃ tāya saha vatthunti yojanā.
Vissajjito gato soti so bhikkhako pitarā vissajjito yathāruci gato. Ekākinīti ekikāva. Āpucchitūna gacchanti mayhaṃ pitaraṃ vissajjetvā gacchāmi. Marituyeti marituṃ. Vāti vikappatthe nipāto.
Gocarāyāti bhikkhāya, tāta-kulaṃ āgacchīti yojanā.
Tanti taṃ jinadattattheriṃ. Uṭṭhāyāsanaṃ tassā paññāpayinti uṭṭhahitvā āsanaṃ tassā theriyā paññāpesiṃ.
Idhevāti imasmiṃ eva gehe ṭhitā. Puttakāti sāmaññavohārena dhītaraṃ anukampento ālapati. Carāhi tvaṃ dhammanti tvaṃ pabbajitvā caritabbaṃ brahmacariyādidhammaṃ cara. Dvijātīti brāhmaṇajātī.
Nijjaressāmīti jīrāpessāmi vināsessāmi.
Bodhinti saccābhisambodhiṃ, maggañāṇanti attho. Aggadhammanti phaladhammaṃ, arahattaṃ. Yaṃ sacchikarīdvipadaseṭṭhoti yaṃ maggaphalanibbānasaññitaṃ lokuttaradhammaṃ dvipadānaṃ seṭṭho sammāsambuddho sacchi akāsi, taṃ labhassūti yojanā.
Sattāhaṃ pabbajitāti pabbajitā hutvā sattāhena. Aphassayinti phusiṃ sacchākāsiṃ.
Yassayaṃ phalavipākoti yassa pāpakammassa, ayaṃ sāmikassa amanāpabhāvasaṅkhāto nissandaphalabhūto vipāko. Taṃ tava ācikkhissanti taṃ kammaṃ tava kathessāmi. Tanti ācikkhiyamānaṃ tameva kammaṃ, taṃ vā mama vacanaṃ. Ekamanāti ekaggamanā. Ayameva vā pāṭho.
Nagaramhi erakaccheti evaṃnāmake nagare. So paradāraṃ asevihanti so ahaṃ parassa dāraṃ aseviṃ.
Ciraṃ pakkoti bahūni vassasatasahassāni nirayagginā daḍḍho. Tato ca uṭṭhahitvāti tato nirayato vuṭṭhito cuto. Makkaṭiyā kucchimokkaminti vānariyā kucchimhi paṭisandhiṃ gaṇhiṃ.
Yūthapoti yūthapati. Nillacchesīti purisabhāvassa lakkhaṇabhūtāni bījakāni nillacchesi nīhari. Tassetaṃ kammaphalanti tassa mayhaṃ etaṃ atīte katassa kammassa phalaṃ. Yathāpi gantvāna paradāranti yathā taṃ paradāraṃ atikkamitvā.
Tatoti makkaṭayonito. Sindhavāraññeti sindhavaraṭṭhe araññaṭṭhāne. Eḷakiyāti ajiyā.
Dārake parivahitvāti piṭṭhiṃ āruyha kumārake vahitvā. Kimināvaṭṭoti abhijātaṭṭhāne kimiparigatova hutvā aṭṭo aṭṭito. Akalloti gilāno, ahosīti vacanaseso.
Govāṇijakassāti gāviyo vikkiṇitvā jīvakassa. Lākhātamboti lākhārasarattehi viya tambehi lomehi samannāgato.
Voḍhūnāti vahitvā. Naṅgalanti sīraṃ, sakaṭañca dhārayāmīti attho . Andhovaṭṭoti kāṇova hutvā aṭṭo pīḷito.
Vīthiyāti nagaravīthiyaṃ. Dāsiyā ghare jātoti gharadāsiyā kucchimhi jāto. 『『Vaṇṇadāsiyā』』tipi vadanti. Neva mahilā na purisoti itthīpi purisopi na homi, jātinapuṃsakoti attho.
Tiṃsativassamhimatoti napuṃsako hutvā tiṃsavassakāle mato. Sākaṭikakulamhīti sūtakakule. Dhanikapurisapātabahulamhīti iṇāyikānaṃ purisānaṃ adhipatanabahule bahūhi iṇāyikehi abhibhavitabbe.
Ussannāyāti upacitāya. Vipulāyāti mahatiyā. Vaḍḍhiyāti iṇavaḍḍhiyā. Okaḍḍhatīti avakaḍḍhati. Kulagharasmāti mama jātakulagehato.
Orundhatassa puttoti assa satthavāhassa putto, mayi paṭibaddhacitto nāmena giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.
Anurattā bhattāranti bhattāraṃ anuvattikā. Tassāhaṃ viddesanamakāsinti tassa bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ akāsiṃ. Yathā taṃ so kujjhati, evaṃ paṭipajjiṃ.
Yaṃmaṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ tadā katassa paradārikakammassa sapattiṃ viddesanakammassa ca nissandaphalaṃ. Tassapi anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.
Isidāsītherīgāthāvaṇṇanā niṭṭhitā.
Cattālīsanipātavaṇṇanā niṭṭhitā.
-
Mahānipāto
-
Sumedhātherīgāthāvaṇṇanā
Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre sambhārentī koṇāgamanassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, attano sakhīhi kuladhītāhi saddhiṃ ekajjhāsayā hutvā mahantaṃ ārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā yāmesu upapajji. Tato cutā tusitesu, tato cutā nimmānaratīsu, tato cutā paranimmitavasavattīsūti anukkamena pañcasu kāmasaggesu uppajjitvā tattha tattha devarājūnaṃ mahesī hutvā tato cutā kassapassa bhagavato kāle mahāvibhavassa seṭṭhino dhītā hutvā anukkamena viññutaṃ patvā sāsane abhippasannā hutvā ratanattayaṃ uddissa uḷārapuññakammaṃ akāsi.
Tattha yāvajīvaṃ dhammūpajīvinī kusaladhammaniratā hutvā tato cutā tāvatiṃsesu nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī, imasmiṃ buddhuppāde mantāvatīnagare koñcassa nāma rañño dhītā hutvā nibbatti. Tassā mātāpitaro sumedhāti nāmaṃ akaṃsu. Taṃ anukkamena vuddhippattavayappattakāle mātāpitaro 『『vāraṇavatīnagare anikarattassa nāma rañño dassāmā』』ti sammantesuṃ. Sā pana daharakālato paṭṭhāya attano samānavayāhi rājakaññāhi dāsijanehi ca saddhiṃ bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike dhammaṃ sutvā cirakālato paṭṭhāya katādhikāratāya saṃsāre jātasaṃvegā sāsane abhippasannā hutvā vayappattakāle kāmehi vinivattitamānasā ahosi. Tena sā mātāpitūnaṃ ñātīnaṃ sammantanaṃ sutvā 『『na mayhaṃ gharāvāsena kiccaṃ, pabbajissāmaha』』nti āha. Taṃ mātāpitaro gharāvāse niyojentā nānappakārena yācantāpi saññāpetuṃ nāsakkhiṃsu. Sā 『『evaṃ me pabbajituṃ labbhatī』』ti khaggaṃ gahetvā sayameva attano kese chinditvā te eva kese ārabbha paṭikkūlamanasikāraṃ pavattentī tattha katādhikāratāya bhikkhunīnaṃ santike manasikāravidhānassa sutapubbattā ca asubhanimittaṃ uppādetvā tattha paṭhamajjhānaṃ adhigacchi. Adhigatapaṭhamajjhānā ca attanā gharāvāse uyyojetuṃ upagate mātāpitaro ādiṃ katvā antojanaparijanaṃ sabbaṃ rājakulaṃ sāsane abhippasannaṃ kāretvā gharato nikkhamitvā bhikkhunupassayaṃ gantvā pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā sammadeva paripakkañāṇā vimuttiparipācanīyānaṃ dhammānaṃ visesitāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.1-19) –
『『Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;
Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
『『Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;
Devesu upapajjimha, ko pana vādo manussesu.
『『Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;
Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
『『Idha sañcitakusalā, susamiddhakulappajā;
Dhanañjānī ca khemā ca, ahampi ca tayo janā.
『『Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;
Buddhappamukhasaṅghassa, niyyādetvā pamoditā.
『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
Devesu aggataṃ pattā, manussesu tatheva ca.
『『Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;
Kassapo nāma gottena, uppajji vadataṃ varo.
『『Upaṭṭhāko mahesissa, tadā āsi narissaro;
Kāsirājā kikī nāma, bārāṇasipuruttame.
『『Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.
『『Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;
Datvā dānāni sakkaccaṃ, agāreva vataṃ cariṃ.
『『Tena kammena sukatena, cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ, vasavattipuraṃ gatā.
『『Yattha yatthūpapajjāmi, puññakammasamohitā;
Tattha tattheva rājūnaṃ, mahesittamahārayiṃ.
『『Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
『『Sampattimanubhotvāna, devesu mānusesu ca;
Sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.
『『So hetu so pabhavo, tammūlaṃ sāva sāsane khantī;
Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.
『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
『『Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana』』nti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –
450.
『『Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;
Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.
451.
『『Sīlavatī cittakathā, bahussutā buddhasāsane vinitā;
Mātāpitaro upagamma, bhaṇati ubhayo nisāmetha.
452.
『『Nibbānābhiratāhaṃ , asassataṃ bhavagataṃ yadipi dibbaṃ;
Kimaṅgaṃ pana tucchā kāmā, appassādā bahuvighātā.
453.
『『Kāmā kaṭukā āsī, visūpamā yesu mucchitā bālā;
Te dīgharattaṃ niraye, samappitā haññante dukkhitā.
454.
『『Socanti pāpakammā, vinipāte pāpavaddhino sadā;
Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.
455.
『『Bālā te duppaññā, acetanā dukkhasamudayoruddhā;
Desente ajānantā, na bujjhare ariyasaccāni.
456.
『『Saccāni 『amma』buddhavaradesi, tāni te bahutarā ajānantā ye;
Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.
457.
『『Devesupi upapatti, asassatā bhavagate aniccamhi;
Na ca santasanti bālā, punappunaṃ jāyitabbassa.
458.
『『Cattāro vinipātā, duve ca gatiyo kathañci labbhanti;
Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.
459.
『『Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;
Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.
460.
『『Kiṃ bhavagate abhinandi, tena kāyakalinā asārena;
Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.
461.
『『Buddhānaṃ uppādo, vivajjito akkhaṇo khaṇo laddho;
Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ.
462.
『『Evaṃ bhaṇati sumedhā, mātāpitaro 『na tāva āhāraṃ;
Āharissaṃ gahaṭṭhā, maraṇavasaṃ gatāva hessāmi』.
463.
『『Mātā dukkhitā rodati pitā ca;
Assā sabbaso samabhihato;
Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.
464.
『『Uṭṭhehi puttaka kiṃ soci, tena dinnāsi vāraṇavatimhi;
Rājā anīkaratto, abhirūpo tassa tvaṃ dinnā.
465.
『『Aggamahesī bhavissasi, anikarattassa rājino bhariyā;
Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.
466.
『『Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;
Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta.
467.
『『Atha ne bhaṇati sumedhā, mā edisikāni bhavagatamasāraṃ;
Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.
468.
『『Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;
Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.
469.
『『Kimiva tahaṃ jānantī, vikūlakaṃ maṃsasoṇitupalittaṃ;
Kimikulalayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyatīti.
470.
『『Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;
Chuddho kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.
471.
『『Chuddhūna naṃ susāne, parabhattaṃ nhāyanti jigucchantā;
Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.
472.
『『Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;
Kheḷassuccārassavaparipuṇṇe pūtikāyamhi.
473.
『『Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;
Gandhassa asahamānā, sakāpi mātā jiguccheyya.
474.
『『Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;
Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.
475.
『『Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;
Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.
476.
『『Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;
Dīgho tesaṃ saṃsāro, punappunaṃ haññamānānaṃ.
477.
『『Devesu manussesu ca, tiracchānayoniyā asurakāye;
Petesu ca nirayesu ca, aparimitā dissante ghātā.
478.
『『Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa;
Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.
479.
『『Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;
Appossukkā ghaṭenti, jātimaraṇappahānāya.
480.
『『Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;
Nibbinnā me kāmā, vantasamā tālavatthukatā.
481.
『『Sā cevaṃ bhaṇati pitaramanīkaratto, ca yassa sā dinnā;
Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.
482.
『『Atha asitanicitamuduke, kese khaggena chindiya sumedhā;
Pāsādaṃ pidahitvā, paṭhamajjhānaṃ samāpajji.
483.
『『Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;
Pāsāde ca sumedhā, aniccasaññaṃ subhāveti.
484.
『『Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;
Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.
485.
『『Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;
Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.
486.
『『Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;
Mā dummanā ahosi, mātāpitaro te dukkhitā.
487.
『『Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;
Mā kāme abhinandi, kāmesvādīnavaṃ passa.
488.
『『Cātuddīpo rājā, mandhātā āsi kāmabhoginamaggo;
Atitto kālaṅkato, na cassa paripūritā icchā.
489.
『『Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;
Na catthi titti kāmānaṃ, atittāva maranti narā.
490.
『『Asisūnūpamā kāmā, kāmā sappasiropamā;
Ukkopamā anudahanti, aṭṭhikaṅkalasannibhā.
491.
『『Aniccā adhuvā kāmā, bahudukkhā mahāvisā;
Ayoguḷova santatto, aghamūlā dukhapphalā.
492.
『『Rukkhaphalūpamā kāmā, maṃsapesūpamā dukhā;
Supinopamā vañcaniyā, kāmā yācitakūpamā.
493.
『『Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;
Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.
494.
『『Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;
Gacchatha na me bhavagate, vissāso atthi attano.
495.
『『Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;
Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ.
496.
『『Dvāraṃ apāpuritvānahaṃ, mātāpitaro anīkarattañca;
Disvāna chamaṃ nisinne, rodante idamavocaṃ.
497.
『『Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;
Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.
498.
『『Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;
Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.
499.
『『Sara caturodadhī, upanīte assuthaññarudhiramhi;
Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.
500.
『『Anamatagge saṃsarato, mahiṃ jambudīpamupanītaṃ;
Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.
501.
『『Tiṇakaṭṭhasākhāpalāsaṃ, upanītaṃ anamataggato sara;
Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.
502.
『『Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;
Siraṃ tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.
503.
『『Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;
Khandhe passa anicce, sarāhi niraye bahuvighāte.
504.
『『Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;
Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.
505.
『『Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;
Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.
506.
『『Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā;
Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.
507.
『『Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;
Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.
508.
『『Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;
Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.
509.
『『Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;
Ukkopamā hi kāmā, dahanti ye te na muñcanti.
510.
『『Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;
Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.
511.
『『Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;
Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.
512.
『『Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;
Anubhohisi kāmayutto, paṭinissaja addhuve kāme.
513.
『『Ajaramhi vijjamāne, kiṃ tava kāmehi yesu jarā;
Maraṇabyādhigahitā, sabbā sabbattha jātiyo.
514.
『『Idamajaramidamamaraṃ, idamajarāmaraṃ padamasokaṃ;
Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.
515.
『『Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;
Yo yoniso payuñjati, na ca sakkā aghaṭamānena.
516.
『『Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;
Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.
517.
『『Uṭṭhāya anikaratto, pañjaliko yācatassā pitaraṃ so;
Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā.
518.
『『Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;
Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.
519.
『『Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;
Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.
520.
『『Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;
Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
521.
『『Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;
Devesu upapajjimha, ko pana vādo manussesu.
522.
『『Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;
Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
523.
『『So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;
Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.
524.
『『Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;
Nibbindanti bhavagate, nibbinditvā virajjantī』』ti. –
Imā gāthā abhāsi.
Tattha mantavatiyā nagareti mantavatīti evaṃnāmake nagare. Rañño koñcassāti koñcassa nāma rañño mahesiyā kucchimhi jātā dhītā āsiṃ. Sumedhāti nāmena sumedhā. Pasāditā sāsanakarehīti satthusāsanakarehi ariyehi dhammadesanāya sāsane pasāditā sañjātaratanattayappasādā katā.
Sīlavatīti ācārasīlasampannā. Cittakathāti cittadhammakathā. Bahussutāti bhikkhunīnaṃ santike pariyattidhammassutiyutā. Buddhasāsane vinītāti evaṃ pavatti, evaṃ nivatti, iti sīlaṃ, iti samādhi, iti paññāti suttānugatena (dī. ni. 2.186) yonisomanasikārena tadaṅgato kilesānaṃ vinivattattā buddhānaṃ sāsane vinītā saṃyatakāyavācācittā. Ubhayo nisāmethāti tumhe dvepi mama vacanaṃ nisāmetha, mātāpitaro upagantvā bhaṇatīti yojanā.
Yadipi dibbanti devalokapariyāpannampi bhavagataṃ nāma sabbampi asassataṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ. Kimaṅgaṃ pana tucchā kāmāti kimaṅgaṃ pana mānusakā kāmā, te sabbepi asārakabhāvato tucchā rittā, satthadhārāyaṃ madhubindu viya appassādā, etarahi āyatiñca vipuladukkhatāya bahuvighātā.
Kaṭukāti aniṭṭhā. Sappaṭibhayaṭṭhena āsīvisūpamā. Yesu kāmesu. Mucchitāti ajjhositā. Samappitāti sakammunā sabbaso appitā khittā, upapannāti attho . Haññanteti bādhīyanti.
Vinipāteti apāye.
Acetanāti attahitacetanāya abhāvena acetanā. Dukkhasamudayoruddhāti taṇhānimittasaṃsāre avaruddhā. Desenteti catusaccadhamme desiyamāne. Ajānantāti atthaṃ ajānantā. Na bujjhare ariyasaccānīti dukkhādīni ariyasaccāni na paṭibujjhanti.
Ammāti mātaraṃ pamukhaṃ katvā ālapati. Te bahutarā ajānantāti ye abhinandanti bhavagataṃ pihenti devesu upapattiṃ buddhavaradesitāni saccāni ajānantā, teyeva ca imasmiṃ loke bahutarāti yojanā.
Bhavagate aniccamhīti sabbasmiṃ bhave anicce devesu upapatti na sassatā, evaṃ santepi na ca santasanti bālā na uttasanti na saṃvegaṃ āpajjanti. Punappunaṃ jāyitabbassāti aparāparaṃ upapajjamānassa.
Cattāro vinipātāti nirayo tiracchānayoni pettivisayo asurayonīti ime cattāro sukhasamussayato vinipātagatiyo. Manussadevūpapattisaññitā pana dveva gatiyo kathañci kicchena kasirena labbhanti puññakammassa dukkarattā. Nirayesūti sukharahitesu apāyesu.
Appossukkāti aññakiccesu nirussukkā. Ghaṭissanti vāyamissaṃ bhāvanaṃ anuyuñjissāmi, kāyakalinā asārena bhavagate kiṃ abhinanditenāti yojanā.
Bhavataṇhāya nirodhāti bhavagatāya taṇhāya nirodhahetu nirodhatthaṃ.
Buddhānaṃ uppādo laddho, vivajjito nirayūpapattiādiko aṭṭhavidho akkhaṇo, khaṇo navamo khaṇo laddhoti yojanā. Sīlānīti catupārisuddhisīlāni. Brahmacariyanti sāsanabrahmacariyaṃ. Na dūseyyanti na kopeyyāmi.
Na tāva āhāraṃ āharissaṃ gahaṭṭhāti 『『neva tāva ahaṃ gahaṭṭhā hutvā āhāraṃ āharissāmi, sace pabbajjaṃ na labhissāmi, maraṇavasameva gatā bhavissāmī』』ti evaṃ sumedhā mātāpitaro bhaṇatīti yojanā.
Assāti sumedhāya. Sabbaso samabhihatoti assūhi sabbaso abhihatamukho. Ghaṭenti saññāpetunti pāsādatale chamāpatitaṃ sumedhaṃ mātā ca pitā ca gihibhāvāya saññāpetuṃ ghaṭenti vāyamanti. 『『Ghaṭenti vāyamantī』』tipi pāṭho, so evattho.
Kiṃ socitenāti 『『pabbajjaṃ na labhissāmī』』ti kiṃ socanena. Dinnāsi vāraṇavatimhīti vāraṇavatīnagare dinnā asi. 『『Dinnāsī』』ti vatvā punapi 『『tvaṃ dinnā』』ti vacanaṃ daḷhaṃ dinnabhāvadassanatthaṃ.
Rajje āṇāti anikarattassa rajje tava āṇā pavattati. Dhanamissariyanti imasmiṃ kule patikule ca dhanaṃ issariyañca, bhogā sukhā ativiya iṭṭhā bhogāti sabbamidaṃ tuyhaṃ upaṭṭhitaṃ hatthagataṃ. Daharikāsīti taruṇī cāsi, tasmā bhuñjāhi kāmabhoge. Tena kāraṇena vāreyyaṃ hotu te puttāti yojanā.
Neti mātāpitaro. Mā edisikānīti evarūpāni rajje āṇādīni mā bhavantu. Kasmāti ce āha 『『bhagavatamasāra』』ntiādi.
Kimivāti kimi viya. Pūtikāyanti imaṃ pūtikaḷevaraṃ. Savanagandhanti vissaṭṭhavissagandhaṃ. Bhayānakanti avītarāgānaṃ bhayāvahaṃ. Kuṇapaṃ abhisaṃviseyyaṃ bhastanti kuṇapabharitaṃ cammapasibbakaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ nānappakārassa asucino puṇṇaṃ hutvā asakiṃ sabbakālaṃ adhipaggharantaṃ 『『mama ida』』nti abhiniveseyyaṃ.
Kimiva tahaṃ jānantī, vikūlakanti ativiya paṭikkūlaṃ asucīhi maṃsapesīhi soṇitehi ca upalittaṃ anekesaṃ kimikulānaṃ ālayaṃ sakuṇānaṃ bhattabhūtaṃ. 『『Kimikulālasakuṇabhatta』』ntipi pāṭho, kimīnaṃ avasiṭṭhasakuṇānañca bhattabhūtanti attho. Taṃ ahaṃ kaḷevaraṃ jānantī ṭhitā. Taṃ maṃ idāni vāreyyavasena kissa kena nāma kāraṇena diyyatīti dasseti. Tassa tañca dānaṃ kimiva kiṃ viya hotīti yojanā.
Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇoti ayaṃ kāyo acireneva apagataviññāṇo susānaṃ nibbuyhati upanīyati. Chuddhoti chaḍḍito. Kaḷiṅgaraṃ viyāti niratthakakaṭṭhakhaṇḍasadiso. Jigucchamānehi ñātīhīti ñātijanehipi jigucchamānehi.
Chuddhūna naṃ susāneti naṃ kaḷevaraṃ susāne chaḍḍetvā. Parabhattanti paresaṃ soṇasiṅgālādīnaṃ bhattabhūtaṃ. Nhāyanti jigucchantāti 『『imassa pacchato āgatā』』ti ettakenāpi jigucchamānā sasīsaṃ nimujjantā nhāyanti, pageva phuṭṭhavanto. Niyakā mātāpitaroti attano mātāpitaropi. Kiṃ pana sādhāraṇā janatāti itaro pana samūho jigucchatīti kimeva vattabbaṃ.
Ajjhositāti taṇhāvasena abhiniviṭṭhā. Asāreti niccasārādisārarahite.
Vinibbhujitvāti viññāṇavinibbhogaṃ katvā. Gandhassa asahamānāti gandhaṃ assa kāyassa asahantī. Sakāpi mātāti attano mātāpi jiguccheyya koṭṭhāsānaṃ vinibbhujjanena paṭikkūlabhāvāya suṭṭhutaraṃ upaṭṭhahanato.
Khandhadhātuāyatananti rūpakkhandhādayo ime pañcakkhandhā, cakkhudhātuādayo imā aṭṭhārasadhātuyo, cakkhāyatanādīni imāni dvādasāyatanānīti evaṃ khandhā dhātuyo āyatanāni cāti sabbaṃ idaṃ rūpārūpadhammajātaṃ samecca sambhuyya paccayehi katattā saṅkhataṃ, tayidaṃ tasmiṃ bhave pavattamānaṃ dukkhaṃ, jātipaccayattā jātimūlakanti. Evaṃ yoniso upāyena anuvicinantī cintayantī, vāreyyaṃ vivāhaṃ, kissa kena kāraṇena icchissāmi.
『『Sīlāni brahmacariyaṃ, pabbajjā dukkarā』』ti yadetaṃ mātāpitūhi vuttaṃ tassa paṭivacanaṃ dātuṃ 『『divase divase』』tiādi vuttaṃ. Tattha divase divase tisattisatāni navanavā pateyyuṃ kāyamhīti dine dine tīṇi sattisatāni tāvadeva pītanisitabhāvena abhinavāni kāyasmiṃ sampateyyuṃ. Vassasatampi ca ghāto seyyoti nirantaraṃ vassasatampi patamāno yathāvutto sattighāto seyyo. Dukkhassa cevaṃ khayoti evaṃ ce vaṭṭadukkhassa parikkhayo bhaveyya, evaṃ mahantampi pavattidukkhaṃ adhivāsetvā nibbānādhigamāya ussāho karaṇīyoti adhippāyo.
Ajjhupagaccheti sampaṭiccheyya. Evanti vuttanayena. Idaṃ vuttaṃ hoti – yo puggalo anamataggaṃ saṃsāraṃ aparimāṇañca vaṭṭadukkhaṃ dīpentaṃ satthuno vacanaṃ viññāya ṭhito yathāvuttaṃ sattighātadukkhaṃ sampaṭiccheyya, tena ceva vaṭṭadukkhassa parikkhayo siyāti. Tenāha – 『『dīgho tesaṃ saṃsāro, punappunañca haññamānāna』』nti, aparāparaṃ jātijarābyādhimaraṇādīhi bādhiyamānānanti attho.
Asurakāyeti kālakañcikādi petāsuranikāye. Ghātāti kāyacittānaṃ upaghātā vadhā.
Bahūti pañcavidhabandhanādikammakāraṇavasena pavattiyamānā bahū anekaghātā. Vinipātagatassāti sesāpāyasaṅkhātaṃ vinipātaṃ upagatassāpi. Pīḷiyamānassāti tiracchānādiattabhāve abhighātādīhi ābādhiyamānassa. Devesupi attāṇanti devattabhāvesupi tāṇaṃ natthi rāgapariḷāhādinā sadukkhasavighātabhāvato. Nibbānasukhā paraṃnatthīti nibbānasukhato paraṃ aññaṃ uttamaṃ sukhaṃ nāma natthi lokiyasukhassa vipariṇāmasaṅkhāradukkhasabhāvattā . Tenāha bhagavā – 『『nibbānaṃ paramaṃ sukha』』nti (dha. pa. 203-204).
Pattā te nibbānanti te nibbānaṃ pattāyeva nāma. Atha vā teyeva nibbānaṃ pattā. Ye yuttā dasabalassa pāvacaneti sammāsambuddhassa sāsane ye yuttā payuttā.
Nibbinnāti virattā. Meti mayā. Vantasamāti suvānavamathusadisā. Tālavatthukatāti tālassa patiṭṭhānasadisā katā.
Athāti pacchā, mātāpitūnaṃ attano ajjhāsayaṃ pavedetvā anikarattassa ca āgatabhāvaṃ sutvā. Asitanicitamuduketi indanīlabhamarasamānavaṇṇatāya asite, ghanabhāvena nicite, simbalitūlasamasamphassatāya muduke. Kese khaggena chindiyāti attano kese sunisitena asinā chinditvā. Pāsādaṃ pidahitvāti attano vasanapāsāde sirigabbhaṃ pidhāya, tassa dvāraṃ thaketvāti attho. Paṭhamajjhānaṃ samāpajjīti khaggena chinne attano kese purato ṭhapetvā tattha paṭikkūlamanasikāraṃ pavattentī yathāupaṭṭhite nimitte uppannaṃ paṭhamaṃ jhānaṃ vasībhāvaṃ āpādetvā samāpajji.
Sā ca sumedhā tahiṃ pāsāde samāpannā jhānanti adhippāyo. Aniccasaññaṃ subhāvetīti jhānato vuṭṭhahitvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā 『『yaṃkiñci rūpa』』ntiādinā (a. ni. 4.181; ma. ni. 1.244; paṭi. ma. 1.48) aniccānupassanaṃ suṭṭhu bhāveti, aniccasaññāgahaṇeneva cettha dukkhasaññādīnampi gahaṇaṃ katanti veditabbaṃ.
Maṇikanakabhūsitaṅgoti maṇivicittehi hemamālālaṅkārehi vibhūsitagatto.
Rajje āṇātiādi yācitākāranidassanaṃ. Tattha āṇāti ādhipaccaṃ. Issariyanti yaso vibhavasampatti. Bhogā sukhāti iṭṭhā manāpiyā kāmūpabhogā. Daharikāsīti tvaṃ idāni daharā taruṇī asi.
Nissaṭṭhaṃte rajjanti mayhaṃ sabbampi tiyojanikaṃ rajjaṃ tuyhaṃ pariccattaṃ, taṃ paṭipajjitvā bhoge ca bhuñjassu, ayaṃ maṃ kāmehiyeva nimantetīti mā dummanā ahosi. Dehi dānānīti yathāruciyā mahantāni dānāni samaṇabrāhmaṇesu pavattehi, mātāpitaro te dukkhitā domanassappattā tava pabbajjādhippāyaṃ sutvā tasmā kāme paribhuñjantī. Tepi upaṭṭhahantī tesaṃ cittaṃ dukkhā mocehīti evamettha padatthayojanā veditabbā.
Mā kāme abhinandīti vatthukāme kilesakāme mā abhinandi. Atha kho tesu kāmesu ādīnavaṃ dosaṃ mayhaṃ vacanānusārena passa ñāṇacakkhunā olokehi.
Cātuddīpoti jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issaro. Mandhātāti evaṃnāmo rājā, kāmabhogīnaṃ aggo aggabhūto āsi. Tenāha bhagavā – 『『rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhogina』』nti (a. ni. 4.15). Atitto kālaṅkatoti caturāsītivassasahassāni kumārakīḷāvasena caturāsītivassasahassāni oparajjavasena caturāsītivassasahassāni cakkavattī rājā hutvā devabhogasadise bhoge bhuñjitvā chattiṃsāya sakkānaṃ āyuppamāṇakālaṃ tāvatiṃsabhavane saggasampattiṃ anubhavitvāpi kāmehi atittova kālaṅkato. Na cassa paripūritā icchā assa mandhāturañño kāmesu āsā na ca paripuṇṇā āsi.
Satta ratanāni vasseyyāti sattapi ratanāni, vuṭṭhimā devo dasadisā byāpetvā, samantena samantato purisassa rucivasena yadipi vasseyya, yathā taṃ mandhātumahārājassa evaṃ santepi na catthi titti kāmānaṃ, atittāva maranti narā. Tenāha bhagavā – 『『na kahāpaṇavassena, titti kāmesu vijjatī』』ti (dha. pa. 186; jā. 1.3.23).
Asisūnūpamā kāmā adhikuṭṭanaṭṭhena, sappasiropamā sappaṭibhayaṭṭhena, ukkopamā tiṇukkūpamā anudahanaṭṭhena. Tenāha 『『anudahantī』』ti. Aṭṭhikaṅkalasannibhā appassādaṭṭhena.
Mahāvisāti halāhalādimahāvisasadisā. Aghamūlāti aghassa dukkhassa mūlā kāraṇabhūtā. Tenāha 『『dukhapphalā』』ti.
Rukkhapphalūpamā aṅgapaccaṅgānaṃ phalibhañjanaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Supinopamā ittarapaccupaṭṭhānaṭṭhena māyā viya palobhanato. Tenāha 『『vañcaniyā』』ti, vañcakāti attho. Yācitakūpamāti yācitakabhaṇḍasadisā tāvakālikaṭṭhena.
Sattisūlūpamā vinivijjhanaṭṭhena. Rujjanaṭṭhena rogo dukkhatāsulabhattā. Gaṇḍo kilesāsucipaggharaṇato. Dukkhuppādanaṭṭhena aghaṃ. Maraṇasampāpanena nighaṃ. Aṅgārakāsusadisā mahābhitāpanaṭṭhena. Bhayahetutāya ceva vadhakapahūtatāya ca bhayaṃ vadho nāma, kāmāti yojanā.
Akkhātā antarāyikāti 『『saggamaggādhigamassa nibbānagāmimaggassa ca antarāyakarā』』ti cakkhubhūtehi buddhādīhi vuttā. Gacchathāti anikarattaṃ saparisaṃ vissajjeti.
Kiṃ mama paro karissatīti paro añño mama kiṃ nāma hitaṃ karissati attano sīsamhi uttamaṅge ekādasahi aggīhi ḍayhamāne. Tenāha 『『anubandhe jarāmaraṇe』』ti. Tassa jarāmaraṇassa sīsaḍāhassa, ghātāya samugghātāya, ghaṭitabbaṃ vāyamitabbaṃ.
Chamanti chamāyaṃ. Idamavocanti idaṃ 『『dīgho bālānaṃ saṃsāro』』tiādikaṃ saṃvegasaṃvattanakaṃ vacanaṃ avocaṃ.
Dīgho bālānaṃ saṃsāroti kilesakammavipākavaṭṭabhūtānaṃ khandhāyatanādīnaṃ paṭipāṭipavattisaṅkhāto saṃsāro apariññātavatthukānaṃ andhabālānaṃ dīgho buddhañāṇenapi aparicchindaniyo. Yathā hi anupacchinnattā avijjātaṇhānaṃ aparicchinnatāyeva bhavapabandhassa pubbā koṭi na paññāyati, evaṃ parāpi koṭīti. Punappunañca rodatanti aparāparaṃ sokavasena rudantānaṃ. Imināpi avijjātaṇhānaṃ anupacchinnataṃyeva tesaṃ vibhāveti.
Assu thaññaṃ rudhiranti yaṃ ñātibyasanādinā phuṭṭhānaṃ rodantānaṃ assu ca dārakakāle mātuthanato pītaṃ thaññañca yañca paccatthikehi ghātitānaṃ rudhiraṃ. Saṃsāraṃ anamataggato saṃsārassa anu amataggattā ñāṇena anugantvāpi amataaggattā aviditaggattā iminā dīghena addhunā sattānaṃ saṃsarataṃ, aparāparaṃ saṃsarantānaṃ saṃsaritaṃ sarāhi, taṃ 『『kīva bahuka』』nti anussarāhi, aṭṭhīnaṃ sannicayaṃ sarāhi anussara, upadhārehīti attho.
Idāni ādīnavassa bahubhāvañca upamāya dassetuṃ 『『sara caturodadhī』』ti gāthamāha. Tattha sara caturodadhī upanīte assuthaññarudhiramhīti imesaṃ sattānaṃ anamataggasaṃsāre saṃsarantānaṃ ekekassapi assumhi thaññe rudhiramhi ca pamāṇato upametabbe caturodadhī cattāro mahāsamudde upamāvasena buddhehi upanīte sara sarāhi. Ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samanti ekassa puggalassa ekasmiṃ kappe aṭṭhīnaṃ sañcayaṃ vepullapabbatena samaṃ upanītaṃ sara. Vuttampi cesaṃ –
『『Ekassekena kappena, puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.
『『So kho panāyaṃ akkhāto, vepullo pabbato mahā;
Uttaro gijjhakūṭassa, magadhānaṃ giribbaje』』ti. (saṃ. ni. 2.133);
Mahiṃ jambudīpamupanītaṃ. Kolaṭṭhimattaguḷikā, mātā mātusveva nappahontīti jambudīpotisaṅkhātaṃ mahāpathaviṃ kolaṭṭhimattā badaraṭṭhimattā guḷikā katvā tatthekekā 『『ayaṃ me mātu, ayaṃ me mātumātū』』ti evaṃ vibhājiyamāne tā guḷikā mātā mātūsveva nappahonti, mātā mātūsu akhīṇāsveva pariyantikā tā guḷikā parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa mātumātaroti . Evaṃ jambudīpamahiṃ saṃsārassa dīghabhāvena upamābhāvena upanītaṃ manasi karohīti.
Tiṇakaṭṭhasākhāpalāsanti tiṇañca kaṭṭhañca sākhāpalāsañca. Upanītanti upamābhāvena upanītaṃ. Anamataggatoti saṃsārassa anamataggabhāvato. Caturaṅgulikā ghaṭikāti caturaṅgulappamāṇāni khaṇḍāni. Pitupitusveva nappahontīti pitupitāmahesu eva tā ghaṭikā nappahonti. Idaṃ vuttaṃ hoti – imasmiṃ loke sabbaṃ tiṇañca kaṭṭhañca sākhāpalāsañca caturaṅgulikā katvā tatthekekā 『『ayaṃ me pitu, ayaṃ me pitāmahassā』』ti vibhājiyamāne tā ghaṭikāva parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa pitupitāmahāti. Evaṃ tiṇañca kaṭṭhañca sākhāpalāsañca saṃsārassa dīghabhāvena upanītaṃ sarāhīti. Imasmiṃ pana ṭhāne –
『『Anamataggoyaṃ , bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka』』ntiādikā (saṃ. ni. 2.126) – 『anamataggapāḷi』 āharitabbā.
Sara kāṇakacchapanti ubhayakkhikāṇaṃ kacchapaṃ anussara. Pubbasamudde aparato ca yugachiddanti puratthimasamudde aparato ca pacchimuttaradakkhiṇasamudde vātavegena paribbhamantassa yugassa ekacchiddaṃ. Siraṃ tassa ca paṭimukkanti kāṇakacchapassa sīsaṃ tassa ca vassasatassa vassasatassa accayena gīvaṃ ukkhipantassa sīsassa yugacchidde pavesanañca sara. Manussalābhamhi opammanti tayidaṃ sabbampi buddhuppādadhammadesanāsu viya manussattalābhe opammaṃ katvā paññāya sara, tassa atīva dullabhasabhāvattaṃ sārajjabhayassāpi aticcasabhāvattā. Vuttañhetaṃ – 『『seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷhaṃ yugaṃ pakkhipeyyā』』tiādi (ma. ni. 3.252; saṃ. ni. 5.1117).
Sara rūpaṃ pheṇapiṇḍopamassāti vimaddāsahanato pheṇapiṇḍasadisassa anekānatthasannipātato kāyasaṅkhātassa kalino, niccasārādivirahena asārassa rūpaṃ asuciduggandhaṃ jegucchapaṭikkūlabhāvaṃ sara. Khandhe passa anicceti pañcapi upādānakkhandhe hutvā abhāvaṭṭhena anicce passa ñāṇacakkhunā olokehi. Sarāhi niraye bahuvighāteti aṭṭha mahāniraye soḷasaussadaniraye ca bahuvighāte bahudukkhe mahādukkhe ca anussara.
Sara kaṭasiṃ vaḍḍhenteti punappunaṃ tāsu tāsu jātīsu aparāparaṃ uppattiyā punappunaṃ kaṭasiṃ susānaṃ āḷahanameva vaḍḍhente satte anussara. 『『Vaḍḍhanto』』ti vā pāḷi, tvaṃ vaḍḍhantoti yojanā. Kumbhīlabhayānīti udaraposanatthaṃ akiccakāritāvasena odarikattabhayāni. Vuttañhi 『『kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacana』』nti (a. ni. 4.122). Sarāhi cattārisaccānīti 『『idaṃ dukkhaṃ ariyasaccaṃ…pe… ayaṃ dukkhanirodhagāminipaṭipadā ariyasacca』』nti cattāri ariyasaccāni yāthāvato anussara upadhārehi.
Evaṃ rājaputtī anekākāravokāraṃ anussaraṇavasena kāmesu saṃsāre ca ādīnavaṃ pakāsetvā idāni byatirekenapi taṃ pakāsetuṃ 『『amatamhi vijjamāne』』tiādimāha. Tattha amatamhivijjamāneti sammāsambuddhena mahākaruṇāya upanīte saddhammāmate upalabbhamāne. Kiṃ tava pañcakaṭukena pītenāti pariyesanā pariggaho ārakkhā paribhogo vipāko cāti pañcasupi ṭhānesu tikhiṇataradukkhānubandhatāya savighātattā saupāyāsattā kiṃ tuyhaṃ pañcakaṭukena pañcakāmaguṇarasena pītena? Idāni vuttamevatthaṃ pākaṭataraṃ karontī āha – 『『sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukenā』』ti , ativiya kaṭukatarāti attho.
Ye pariḷāhāti ye kāmā sampati kilesapariḷāhena āyatiṃ vipākapariḷāhena ca sapariḷāhā mahāvighātā. Jalitā kuthitā kampitā santāpitāti ekādasahi aggīhi pajjalitā pakkuthitā ca hutvā taṃsamaṅgīnaṃ kampanakā santāpanakā ca.
Asapattamhīti sapattarahite nekkhamme. Samāneti sante vijjamāne. 『『Bahusapattā』』ti vatvā yehi bahū sapattā, te dassetuṃ 『『rājaggī』』tiādi vuttaṃ. Rājūhi ca agginā ca corehi ca udakena ca dāyādādiappiyehi ca rājaggicoraudakappiyehi sādhāraṇato tesvevopamā vuttā.
Yesu vadhabandhoti yesu kāmesu kāmanimittaṃ maraṇapothanādiparikkileso andubandhanādibandho ca hotīti attho. Kāmesūtiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha hīti hetuatthe nipāto. Yasmā kāmesu kāmahetu ime sattā vadhabandhanadukkhāni anubhavanti pāpuṇanti, tasmā āha – 『『asakāmā』』ti, kāmā nāmete asanto hīnā lāmakāti attho. 『『Ahakāmā』』ti vā pāṭho, so evattho. Ahāti hi lāmakapariyāyo 『『ahalokitthiyo nāmā』』tiādīsu viya.
Ādīpitāti pajjalitā. Tiṇukkāti tiṇehi katā ukkā. Dahanti ye te muñcantīti ye sattā te kāme na muñcanti, aññadatthu gaṇhanti, te dahantiyeva, sampati āyatiñca jhāpenti.
Mā appakassa hetūti pupphassādasadisassa parittakassa kāmasukhassa hetu vipulaṃ uḷāraṃ paṇītañca lokuttaraṃ sukhaṃ mā jahi mā chaḍḍehi. Mā puthulomova baḷisaṃ gilitvāti āmisalobhena baḷisaṃ gilitvā byasanaṃ pāpuṇanto 『『puthulomo』』ti laddhanāmo maccho viya kāme apariccajitvā mā pacchā vihaññasi pacchā vighāṭaṃ āpajjasi.
Sunakhova saṅkhalābaddhoti yathā gaddulena baddho sunakho gaddulabandhena thambhe upanibaddho aññato gantuṃ asakkonto tattheva paribbhamati, evaṃ tvaṃ kāmataṇhāya baddho, idāni kāmaṃ yadipi kāmesu tāva damassu indriyāni damehi. Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālāti khūti nipātamattaṃ. Te pana kāmā taṃ tathā karissanti, yathā chātajjhattā sapākā sunakhaṃ labhitvā anayabyasanaṃ pāpentīti attho.
Aparimitañca dukkhanti aparimāṇaṃ 『『ettaka』』nti paricchindituṃ asakkuṇeyyaṃ nirayādīsu kāyikaṃ dukkhaṃ. Bahūni ca cittadomanassānīti citte labbhamānāni bahūni anekāni domanassāni cetodukkhāni. Anubhohisīti anubhavissasi. Kāmayuttoti kāmehi yutto, te appaṭinissajjanto. Paṭinissaja addhuve kāmeti addhuvehi aniccehi kāmehi vinissaja apehīti attho.
Jarāmaraṇabyādhigahitā, sabbā sabbattha jātiyoti yasmā hīnādibhedabhinnā sabbattha bhavādīsu jātiyo jarāmaraṇabyādhinā ca gahitā, tehi aparimuttā, tasmā ajaramhi nibbāne vijjamāne jarādīhi aparimuttehi kāmehi kiṃ tava payojananti yojanā.
Evaṃ nibbānaguṇadassanamukhena kāmesu bhavesu ca ādīnavaṃ pakāsetvā idāni nibbattitaṃ nibbānaguṇameva pakāsentī 『『idamajara』』ntiādinā dve gāthā abhāsi. Tattha idamajaranti idamevekaṃ attani jarābhāvato adhigatassa ca jarābhāvahetuto ajaraṃ. Idamamaranti etthāpi eseva nayo. Idamajarāmaranti tadubhayamekajjhaṃ katvā thomanāvasena vadati. Padanti vaṭṭadukkhato muccitukāmehi pabbajitabbato paṭipajjitabbato padaṃ. Sokahetūnaṃ abhāvato sokābhāvato ca asokaṃ. Sapattakaradhammābhāvato asapattaṃ. Kilesasambādhābhāvato asambādhaṃ. Khalitasaṅkhātānaṃ duccaritānaṃ abhāvena akhalitaṃ. Attānuvādādibhayānaṃ vaṭṭabhayassa ca sabbaso abhāvā abhayaṃ. Dukkhūpatāpassa kilesassāpi abhāvena nirupatāpaṃ. Sabbametaṃ amatamahānibbānameva sandhāya vadati. Tañhi sā anussavādisiddhena ākārena attano upaṭṭhahantī tesaṃ paccakkhato dassentī viya 『『ida』』nti avoca.
Avigatamidaṃbahūhi amatanti idaṃ amataṃ nibbānaṃ bahūhi anantaaparimāṇehi buddhādīhi ariyehi adhigataṃ ñātaṃ attano paccakkhaṃ kataṃ. Na kevalaṃ tehi adhigatameva sandhāya vadati, atha kho ajjāpi ca labhanīyaṃ idānipi adhigamanīyaṃ adhigantuṃ sakkā. Kena labhanīyanti āha 『『yo yoniso payuñjatī』』ti, yo puggalo yoniso upāyena satthārā dinnaovāde ṭhatvā yuñjati sammāpayogañca karoti, tena labhanīyanti yojanā. Na ca sakkā aghaṭamānenāti yo pana yoniso na payuñjati, tena aghaṭamānena na ca sakkā, kadācipi laddhuṃ na sakkāyevāti attho.
Evaṃ bhaṇati sumedhāti evaṃ vuttappakārena sumedhā rājakaññā saṃsāre attano saṃvegadīpaniṃ kāmesu nibbedhabhāginiṃ dhammakathaṃ katheti. Saṅkhāragate ratiṃ alabhamānāti aṇumattepi saṅkhārapavatte abhiratiṃ avindantī. Anunentī anikarattanti anikarattaṃ rājānaṃ saññāpentī. Kese ca chamaṃ khipīti attano khaggena chinne kese ca bhūmiyaṃ khipi chaḍḍesi.
Yācatassā pitaraṃ soti so anikaratto assā sumedhāya pitaraṃ koñcarājānaṃ yācati. Kinti yācatīti āha 『『vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā』』ti, sumedhaṃ rājaputtiṃ pabbajituṃ vissajjetha, sā ca pabbajitvā vimokkhasaccadassā aviparītanibbānadassāvinī hotūti attho.
Sokabhayabhītāti ñātiviyogādihetuto sabbasmāpi saṃsārabhayato bhītā ñāṇuttaravasena utrāsitā. Sikkhamānāyāti sikkhamānāya samānāya cha abhiññā sacchikatā, tato eva aggaphalaṃ arahattaṃ sacchikataṃ.
Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāyāti rājaputtiyā sumedhāya kilesehi parinibbānaṃ acchariyaṃ abbhutañca āsi. Chaḷabhiññāva siddhiyā kathanti ce pubbenivāsacaritaṃ, yathā byākari pacchime kāleti, pacchime khandhaparinibbānakāle attano pubbenivāsapariyāpannacaritaṃ yathā byākāsi, tathā taṃ jānitabbanti.
Pubbenivāsaṃ pana tāya yathā byākataṃ, taṃ dassetuṃ 『『bhagavati koṇāgamane』』tiādi vuttaṃ. Tattha bhagavati koṇāgamaneti koṇāgamane sammāsambuddhe loke uppanne. Saṅghārāmamhi navanivesamhīti saṅghaṃ uddissa abhinavanivesite ārāme. Sakhiyo tisso janiyo, vihāradānaṃ adāsimhāti dhanañjānī khemā ahañcāti mayaṃ tisso sakhiyo ārāmaṃ saṅghassa vihāradānaṃ adamha.
Dasakkhattuṃ satakkhattunti tassa vihāradānassa ānubhāvena dasavāre devesu upapajimha, tato manussesu upapajjitvā puna satakkhattuṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna dasasatakkhattuṃ sahassavāraṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna satāni satakkhattuṃ dasasahassavāre devesu upapajjimha, ko pana vādo manussesu. Evaṃ manussesu uppannavāresu kathāva natthi, anekasahassavāraṃ upapajjimhāti attho.
Devesu mahiddhikā ahumhāti devesu upapannakāle tasmiṃ tasmiṃ devanikāye mahiddhikā mahānubhāvā ahumha. Mānusakamhi ko pana vādoti manussattalābhe mahiddhikatāya kathāva natthi. Idāni tameva manussattabhāve ukkaṃsataṃ mahiddhikataṃ dassentī 『『sattaratanassa mahesī, itthiratanaṃ ahaṃ āsi』』nti āha. Tattha cakkaratanādīni satta ratanāni etassa santīti sattaratano, cakkavattī, tassa sattaratanassa. Chadosarahitā pañcakalyāṇā atikkantamanussavaṇṇā apattadibbavaṇṇāti evamādiguṇasamannāgamena itthīsu ratanabhūtā ahaṃ ahosiṃ.
So hetūti yaṃ taṃ koṇāgamanassa bhagavato kāle saṅghassa vihāradānaṃ kataṃ, so yathāvuttāya dibbasampattiyā ca hetu. So pabhavo taṃ mūlanti tasseva pariyāyavacanaṃ. Sāva sāsane khantīti sā eva idha satthusāsane dhamme nijjhānakkhantī. Taṃ paṭhamasamodhānanti tadeva satthusāsanadhammena paṭhamaṃ samodhānaṃ paṭhamo samāgamo, tadeva satthusāsanadhamme abhiratāya pariyosāne nibbānanti phalūpacārena kāraṇaṃ vadati. Imā pana catasso gāthā theriyā apadānassa vibhāvanavasena pavattattā apadānapāḷiyampi saṅgahaṃ āropitā.
Osānagāthāya evaṃ karontīti yathā mayā purimattabhāve etarahi ca kataṃ paṭipannaṃ, evaṃ aññepi karonti paṭipajjanti. Ke evaṃ karontīti āha – 『『ye saddahanti vacanaṃ anomapaññassā』』ti, ñeyyapariyantikañāṇatāya paripuṇṇapaññassa sammāsambuddhassa vacanaṃ ye puggalā saddahanti 『『evameta』』nti okappanti, te evaṃ karonti paṭipajjanti. Idāni tāya ukkaṃsagatāya paṭipattiyā taṃ dassetuṃ 『『nibbindanti bhavagate, nibbinditvā virajjantī』』ti vuttaṃ. Tassattho – ye bhagavato vacanaṃ yāthāvato saddahanti, te visuddhipaṭipadaṃ paṭipajjantā sabbasmiṃ bhavagate tebhūmake saṅkhāre vipassanāpaññāya nibbindanti, nibbinditvā ca pana ariyamaggena sabbaso virajjanti, sabbasmāpi bhavagatā vimuccantīti attho. Virāge ariyamagge adhigate vimuttāyeva hontīti.
Evametā therikādayo sumedhāpariyosānā gāthāsabhāgena idha ekajjhaṃ saṅgahaṃ ārūḷhā 『『tisattatiparimāṇā』』ti. Bhāṇavārato pana dvādhikā chasatamattā theriyo gāthā ca. Tā sabbāpi yathā sammāsambuddhassa sāvikābhāvena ekavidhā, tathā asekhabhāvena ukkhittapalighatāya saṃkiṇṇaparikkhatāya abbūḷhesikatāya niraggalatāya pannabhāratāya visaññuttatāya dasasu ariyavāsesu vuṭṭhavāsatāya ca, tathā hi tā pañcaṅgavippahīnā chaḷaṅgasamannāgatā ekārakkhā caturāpassenā paṇunnapaccekasaccā samavayasaṭṭhesanā anāvilasaṅkappā passaddhakāyasaṅkhārā suvimuttacittā suvimuttapaññā cāti evamādinā (dī. ni. 3.360) nayena ekavidhā.
Sammukhāparammukhābhedato duvidhā. Yā hi satthudharamānakāle ariyāya jātiyā jātā mahāpajāpatigotamiādayo, tā sammukhāsāvikā nāma. Yā pana bhagavato khandhaparinibbānato pacchā adhigatavisesā, tā satipi satthudhammasarīrassa paccakkhabhāve satthusarīrassa apaccakkhabhāvato parammukhāsāvikā nāma. Tathā ubhatobhāgavimuttipaññāvimuttitāvasena. Idha pāḷiyāgatā pana ubhatobhāgavimuttāyeva. Tathā sāpadānanāpadānabhedato. Yāsañhi purimesu sammāsambuddhesu paccekabuddhesu sāvakabuddhesu vā puññakiriyāvasena katādhikāratāsaṅkhātaṃ atthi apadānaṃ, tā sāpadānā. Yāsaṃ taṃ natthi, tā nāpadānā. Tathā satthuladdhūpasampadā saṅghato laddhūpasampadāti duvidhā. Garudhammapaṭiggahaṇamhi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpasampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṅghato laddhūpasampadā. Tāpi ekatoupasampannā ubhatoupasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekatoupasampannā bhikkhusaṅghato eva laddhūpasampadattā mahāpajāpatigotamiṃ ṭhapetvā. Itarā ubhatoupasampannā ubhatosaṅghe upasampadattā.
Ehibhikkhuduko viya ehibhikkhuniduko idha na labbhati. Kasmā? Bhikkhunīnaṃ tathā upasampadāya abhāvato. Yadi evaṃ yaṃ taṃ therigāthāya subhaddāya kuṇḍalakesāya vuttaṃ –
『『Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
Ehi bhaddeti maṃ avaca, sā me āsūpasampadā』』ti. (therīgā. 109);
Tathā apadānepi –
『『Āyācito tadā āha, ehi bhaddeti nāyako;
Tadāhaṃ upasampannā, parittaṃ toyamaddasa』』nti. (apa. therī 2.3.44);
Taṃ kathanti? Nayidaṃ ehibhikkhunibhāvena upasampadaṃ sandhāya vuttaṃ. Upasampadāya pana hetubhāvato yā satthu āṇatti, sā me āsūpasampadāti vuttaṃ.
Tathā hi vuttaṃ aṭṭhakathāyaṃ 『『ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avoca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā ahosī』』ti. Eteneva apadānagāthāyapi attho saṃvaṇṇitoti daṭṭhabbo.
Evampi bhikkhunivibhaṅge ehi bhikkhunīti idaṃ kathanti? Ehibhikkhunibhāvena bhikkhunīnaṃ upasampadāya asabhāvajotanavacanaṃ tathā upasampadāya bhikkhunīnaṃ abhāvato. Yadi evaṃ, kathaṃ ehibhikkhunīti vibhaṅge niddeso katoti? Desanānayasotapatitabhāvena. Ayañhi sotapatitatā nāma katthaci labbhamānassāpi anāhaṭaṃ hoti.
Yathā abhidhamme manodhātuniddese (dha. sa. 566-567) labbhamānampi jhānaṅgaṃ pañcaviññāṇasotapatitatāya na uddhaṭaṃ katthaci desanāya asambhavato. Yathā tattheva vatthuniddese hadayavatthu, katthaci alabbhamānassāpi gahaṇavasena. Tathā ṭhitakappiniddese. Yathāha –
『『Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikarotī』』ti (pu. pa. 17).
Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ, parikappavacanañhetaṃ sace bhagavā bhikkhunibhāvayogyaṃ kañci mātugāmaṃ ehi bhikkhunīti vadeyya, evampi bhikkhunibhāvo siyāti. Kasmā pana bhagavā evaṃ na kathesīti? Tathā katādhikārānaṃ abhāvato. Ye pana 『『anāsannasannihitabhāvato』』ti kāraṇaṃ vatvā 『『bhikkhū eva hi satthu āsannacārī sadā sannihitāva, tasmā te 『ehibhikkhū』ti vattabbataṃ arahanti, na bhikkhuniyo』』ti vadanti, taṃ tesaṃ matimattaṃ. Satthu āsannadūrabhāvassa bhabbābhabbabhāvāsiddhattā. Vuttañhetaṃ bhagavatā –
『『Saṅghāṭikaṇṇe cepi, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo , atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passati.
『『Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī』』ti (itivu. 92).
Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana bhikkhunīnaṃ tattha ayogyatā. Tena vuttaṃ – 『『ehibhikkhuniduko idha na labbhatī』』ti. Evaṃ duvidhā.
Aggasāvikā, mahāsāvikā, pakatisāvikāti tividhā. Tattha khemā, uppalavaṇṇāti imā dve theriyo aggasāvikā nāma. Kāmaṃ sabbāpi khīṇāsavattheriyo sīlasuddhiādike sampādentiyo catūsu satipaṭṭhānesu supaṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti. Tathāpi yathā saddhāvimuttato diṭṭhippattassa paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhisasantāne sātisayaguṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvikāti mahāsāvikā. Tesuyeva pana bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccānubhāvanibbattiyā kāraṇabhūtāya tajjābhinīhāratāya sakkaccaṃ nirantaraṃ cirakālasambhūtāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhimhi ca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitattā tā dvepi aggasāvikā nāma. Mahāpajāpatigotamiādayo pana abhinīhāramahantatāya pubbayogamahantatāya ca paṭiladdhaguṇavisesavasena mahatiyo sāvikāti mahāsāvikā nāma. Itarā therikā tissā vīrā dhīrāti evamādikā abhinīhāramahantatādīnaṃ abhāvena pakatisāvikā nāma. Tā pana aggasāvikā viya mahāsāvikā viya ca na parimitā, atha kho anekasatāni anekasahassāni veditabbāni. Evaṃ aggasāvikādibhedato tividhā. Tathā suññatavimokkhādibhedato tividhā.
Paṭipadādivibhāgena catubbidhā. Indriyādhikavibhāgena pañcavidhā. Tathā paṭipattiyādivibhāgena pañcavidhā. Animittavimuttādivasena chabbidhā. Adhimuttibhedena sattavidhā. Dhurapaṭipadādivibhāgena aṭṭhavidhā. Vimuttivibhāgena navavidhā dasavidhā ca. Tā panetā yathāvuttena dhurabhedena vibhajjamānā vīsati honti, paṭipadāvibhāgena vibhajjamānā cattālīsa honti. Puna paṭipadābhedena dhurabhedena vibhajjamānā asīti honti. Atha vā suññatāvimuttādivibhāgena vibhajjamānā cattālīsādhikāni dvesatāni honti. Puna indriyādhikavibhāgena vibhajjamānā dvisatuttarasahassaṃ hontīti. Evametāsaṃ therīnaṃ attano guṇavaseneva anekabhedabhinnatā veditabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā theragāthāsaṃvaṇṇanāyaṃ vuttanayeneva gahetabboti.
Sumedhātherīgāthāvaṇṇanā niṭṭhitā.
Mahānipātavaṇṇanā niṭṭhitā.
Nigamanagāthā
Ettāvatā ca –
『『Ye te sampannasaddhammā, dhammarājassa satthuno;
Orasā mukhajā puttā, dāyādā dhammanimmitā.
『『Sīlādiguṇasampannā, katakiccā anāsavā;
Subhūtiādayo therā, theriyo therikādayo.
『『Tehi yā bhāsitā gāthā, aññabyākaraṇādinā;
Tā sabbā ekato katvā, theragāthāti saṅgahaṃ.
『『Āropesuṃ mahātherā, therīgāthāti tādino;
Tāsaṃ atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ.
『『Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā;
Sā tattha paramatthānaṃ, tattha tattha yathārahaṃ.
『『Pakāsanā paramatthadīpanī, nāma nāmato;
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
Dvānavutiparimāṇā, pāḷiyā bhāṇavārato.
『『Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
『『Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
Sabbepi dehino hontu, vimuttirasabhāgino.
『『Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
『『Sammā vassatu kālena, devopi jagatīpati;
Saddhammanirato lokaṃ, dhammeneva pasāsatū』』ti.
Badaratitthavihāravāsinā ācariyadhammapālattherena
Katā
Therīgāthānaṃ atthasaṃvaṇṇanā niṭṭhitā.
Therīgāthā-aṭṭhakathā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Apadāna-aṭṭhakathā
(Paṭhamo bhāgo)
Ganthārambhakathā
Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ;
Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ.
Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ.
Tatheva anaghaṃ saṅghaṃ, asaṅgaṃ saṅghamuttamaṃ;
Uttamaṃ dakkhiṇeyyānaṃ, santindriyamanāsavaṃ.
Katena tassa etassa, paṇāmena visesato;
Ratanattaye visesena, visesassādarena me.
Therehi dhīradhīrehi, āgamaññūhi viññubhi;
『『Apadānaṭṭhakathā bhante, kātabbā』』ti visesato.
Punappunādareneva, yācitohaṃ yasassibhi;
Tasmāhaṃ sāpadānassa, apadānassasesato.
Visesanayadīpassa, dīpissaṃ piṭakattaye;
Yathā pāḷinayeneva, atthasaṃvaṇṇanaṃ subhaṃ.
Kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttamaṃ;
Kimatthaṃ bhāsitañcetaṃ, etaṃ vatvā vidhiṃ tato.
Nidānesu kosallatthaṃ, sukhuggahaṇadhāraṇaṃ;
Tasmā taṃ taṃ vidhiṃ vatvā, pubbāparavisesitaṃ.
Purā sīhaḷabhāsāya, porāṇaṭṭhakathāya ca;
Ṭhapitaṃ taṃ na sādheti, sādhūnaṃ icchiticchitaṃ.
Tasmā tamupanissāya, porāṇaṭṭhakathānayaṃ;
Vivajjetvā viruddhatthaṃ, visesatthaṃ pakāsayaṃ;
Visesavaṇṇanaṃ seṭṭhaṃ, karissāmatthavaṇṇananti.
Nidānakathā
『『Kenakattha kadā cetaṃ, bhāsitaṃ dhammamuttama』』nti ca, 『『karissāmatthavaṇṇana』』nti ca paṭiññātattā sā panāyaṃ apadānassatthavaṇṇanā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti, tasmā naṃ tāni nidānāni dassetvāva vaṇṇayissāma.
Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiñhi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne labbhatīti.
- Dūrenidānakathā
Tatridaṃ dūrenidānaṃ nāma – ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati, ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā, akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā 『『ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakāna』』nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā 『『etaṃ paṭipajjāhī』』ti āha. Sumedhapaṇḍito cintesi – 『『imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī』』ti, so rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā . Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthābandhena pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthāsambandhadīpakehi vacanehi saddhiṃ kathessāma.
Sumedhakathā
Kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ 『『amaravatī』』ti ca 『『amara』』nti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ –
『『Kappe ca satasahasse, caturo ca asaṅkhiye;
Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ;
Dasahi saddehi avivittaṃ, annapānasamāyuta』』nti. (bu. vaṃ. 2.1-2);
Tattha dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena tāḷasaddena 『『asnātha pivatha khādathā』』ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā –
『『Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;
Khādatha pivatha ceva, annapānena ghosita』』nti. –
Buddhavaṃse (bu. vaṃ. 2.3-5) imaṃ gāthaṃ vatvā –
『『Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;
Sattaratanasampannaṃ, nānājanasamākulaṃ;
Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.
『『Nagare amaravatiyā, sumedho nāma brāhmaṇo;
Anekakoṭisannicayo, pahūtadhanadhaññavā.
『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato』』ti. – vuttaṃ;
Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno evaṃ cintesi – 『『punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrassa bhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati. Avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabba』』nti. Tena vuttaṃ –
『『Rahogato nisīditvā, evaṃ cintesahaṃ tadā;
Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.
『『Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;
Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.
『『Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;
Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
『『Atthi hehiti so maggo, na so sakkā na hetuye;
Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā』』ti.
Tato uttaripi evaṃ cintesi – 『『yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgaggiādīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. Yathā nāma pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjabhūto dhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevā』』ti. Tena vuttaṃ –
『『Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;
Evaṃ bhave vijjamāne, vibhavopicchitabbako.
『『Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;
Evaṃ tividhaggi vijjante, nibbānampicchitabbakaṃ.
『『Yathāpi pāpe vijjante, kalyāṇamapi vijjati;
Evameva jāti vijjante, ajātipicchitabbaka』』nti.
Aparampi cintesi – 『『yathā nāma gūtharāsimhi nimuggena purisena dūratova pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā 『katarena nu kho maggena ettha gantabba』nti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa doso, purisasseva doso. Evaṃ kilesamaladhovane amatamahānibbānataḷāke vijjante yaṃ tassa agavesanaṃ, na so amatamahānibbānataḷākassa doso, purisasseva doso. Yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. Evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. Evameva yo kilesabyādhipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassa doso』』ti. Tena vuttaṃ –
『『Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;
Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.
『『Evaṃ kilesamaladhove, vijjante amatantaḷe;
Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.
『『Yathā arīhi pariruddho, vijjante gamanampathe;
Na palāyati so puriso, na doso añjasassa so.
『『Evaṃ kilesapariruddho, vijjamāne sive pathe;
Na gavesati taṃ maggaṃ, na doso sivamañjase.
『『Yathāpi byādhito puriso, vijjamāne tikicchake;
Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.
『『Evaṃ kilesabyādhīhi, dukkhito paripīḷito;
Na gavesati taṃ ācariyaṃ, na doso so vināyake』』ti.
Aparampi cintesi – 『『yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhaṃ gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya, dussantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva, chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amatanibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhāva chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā amatamahānibbānanagaraṃ pavisituṃ vaṭṭatī』』ti. Tena vuttaṃ –
『『Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;
Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.
『『Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;
Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.
『『Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;
Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.
『『Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;
Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.
『『Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;
Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.
『『Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;
Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.
『『Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;
Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.
『『Evameva ayaṃ kāyo, mahācorasamo viya;
Pahāyimaṃ gamissāmi, kusalacchedanā bhayā』』ti.
Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitabhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vajjitaṃ 『『evaṃ samāhite citte』』tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā, dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā, isipabbajjaṃ pabbaji. Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. Tena vuttaṃ –
『『Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;
Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.
『『Himavantassāvidūre, dhammiko nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
『『Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;
Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.
『『Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;
Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.
『『Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;
Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.
『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;
Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe, abhiññābala pāpuṇi』』nti.
Tattha 『『assamo sukato mayhaṃ, paṇṇasālā sumāpitā』』ti imāya pana pāḷiyā sumedhapaṇḍitena assamapaṇṇasālacaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattañhi 『『himavantaṃ ajjhogāhetvā ajja dhammikapabbataṃ pavisissatī』』ti disvā sakko vissakammadevaputtaṃ āmantesi – 『『tāta, ayaṃ sumedhapaṇḍito 『pabbajissāmī』ti nikkhanto, etassa vasanaṭṭhānaṃ māpehī』』ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya 『『sāriputta, tasmiṃ dhammikapabbate –
『『Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;
Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』』nti. –
Āha. Tattha sukato mayhanti suṭṭhu kato mayā. Paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.
Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā, antorukkhatā, gahanacchannatā , atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaṃ anucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahāmahindattherassa caṅkamaṃ viya, tādisaṃ taṃ ahosi. Tenāha – 『『caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』nti.
Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti . Idaṃ vuttaṃ hoti – 『『yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha sukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesi』』nti.
Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānañca samāpattīnañca uppādanatthāya aniccato ca dukkhato ca vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.
Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā. Tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā anto paṇṇasālāya jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ – 『『ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū』』ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavaḷañjaṃ apassanto 『『dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī』』ti cintetvā thokaṃ āgametvā 『『ativiya cirāyanti, jānissāmī』』ti paṇṇasāladvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā 『『mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī』』ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha 『『sāṭakaṃ pajahiṃ tatthā』』ti. Evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.
Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko, kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti, paribhogena jīraṇabhāvo eko, jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti, puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko, yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti, paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.
Vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyinti attho.
Dvādasa guṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiñhi dvādasa ānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.
Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? So kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkaṃ kājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khārikājaṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā – 『『mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukha』』nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi – 『『ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito. Ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati, ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī』』ti paṇṇasālāya dose vicinanto aṭṭha dose passi.
Paṇṇasālaparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpanīyabhāvo tatiyo, sītuṇhādipaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho , gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, 『『mayha』』nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa sadutiyakavāso viyāti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha – 『『aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka』』nti.
Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā – appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hotīti. Appaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo. Garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho. Abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo, pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo. Bahusādhāraṇe gehe viya 『『paṭijaggissāmi naṃ, nikkhamathā』』ti nīharaṇakābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasaguṇe disvā rukkhamūlaṃ upagatosmīti vadati.
Imāni hi ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi – 『『nāhaṃ 『āhāraṃ labhāmī』ti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi, yaṃnūnāhaṃ vāpitaropitadhaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya』』nti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ –
『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;
Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.
『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe, abhiññābala pāpuṇi』』nti.
Dīpaṅkaro buddho
Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātibodhi dhammacakkappavattanesu sakalāpi dasasahassilokadhātu saṅkampi sampakampi sampavedhi, mahāviravaṃ ravi, dvattiṃsa pubbanimittāni pāturahesuṃ. Sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na ca tāni nimittāni addasa. Tena vuttaṃ –
『『Evaṃ me siddhippattassa, vasībhūtassa sāsane;
Dīpaṅkaro nāma jino, uppajji lokanāyako.
『『Uppajjante ca jāyante, bujjhante dhammadesane;
Caturo nimitte nāddasaṃ, jhānaratisamappito』』ti.
Tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino 『『dīpaṅkaro kira samaṇissaro paramābhisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno amhākaṃ rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī』』ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.
Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lāje ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. Tasmiṃ kāle sumedhatāpaso attano assamapadā ākāsaṃ uggantvā, tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā 『『kiṃ nu kho kāraṇa』』nti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi – 『『ambho, kassa tumhe idha visamaṃ maggaṃ alaṅkarothā』』ti? Tena vuttaṃ –
『『Paccantadesavisaye , nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
『『Ahaṃ tena samayena, nikkhamitvā sakassamā;
Dhunanto vākacīrāni, gacchāmi ambare tadā.
『『Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;
Orohitvāna gaganā, manusse pucchi tāvade.
『『『Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;
Kassa sodhīyati maggo, añjasaṃ vaṭumāyana』』』nti.
Manussā āhaṃsu – 『『bhante sumedha, na tvaṃ jānāsi, dīpaṅkaro dasabalo sammāsambuddho sambodhiṃ patvā pavattavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā』』ti. Atha sumedhatāpaso cintesi – 『『buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī』』ti. So te manusse āha – 『『sace, bho, tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī』』ti. Te 『『sādhū』』ti sampaṭicchitvā 『『sumedhatāpaso iddhimā』』ti jānantā udakabhinnokāsaṃ sallakkhetvā – 『『tvaṃ imaṃ ṭhānaṃ alaṅkarohī』』ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi – 『『ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ pahomi, evaṃ alaṅkato na maṃ paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī』』ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.
Tassa tasmiṃ padese aniṭṭhiteyeva dīpaṅkaradasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantāsu dibbaturiyehi vajjantāsu dibbasaṅgītesu pavattentesu manussesu mānusakehi gandhamālādīhi ceva turiyehi ca pūjayantesu anopamāya buddhalīlāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugaḷayugaḷabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ oloketvā – 『『ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā』』ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ –
『『Te me puṭṭhā viyākaṃsu, 『buddho loke anuttaro;
Dīpaṅkaro nāma jino, uppajji lokanāyako;
Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』.
『『Buddhotivacanaṃ sutvāna, pīti uppajji tāvade;
Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.
『『Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;
『Idha bījāni ropissaṃ, khaṇo ve mā upaccagā』.
『『Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;
Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.
『『Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;
Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.
『『Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;
Catūhi satasahassehi, chaḷabhiññehi tādihi;
Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.
『『Paccuggamanā vattanti, vajjanti bheriyo bahū;
Āmoditā naramarū, sādhukāraṃ pavattayuṃ.
『『Devā manusse passanti, manussāpi ca devatā;
Ubhopi te pañjalikā, anuyanti tathāgataṃ.
『『Devā dibbehi turiyehi, manussā mānusehi ca;
Ubhopi te vajjayantā, anuyanti tathāgataṃ.
『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
『『Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;
Disodisaṃ okiranti, ākāsanabhagatā marū.
『『Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;
Disodisaṃ ukkhipanti, bhūmitalagatā narā.
『『Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;
Kalale pattharitvāna, avakujjo nipajjahaṃ.
『『Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissatī』』ti.
So pana kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi – 『『sace ahaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpa』』nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –
『『Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;
『Icchamāno ahaṃ ajja, kilese jhāpaye mama.
『『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.
『『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
『『『Iminā me adhikārena, katena purisuttame;
Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
『『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha, santāressaṃ sadevaka』』』nti.
Yasmā pana buddhattaṃ patthentassa –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti.
Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, nāgassa vā supaṇṇassa vā devatāya vā sakkassa vā patthanā no samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā no samijjhati. Purisassapi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. Hetusampannassāpi jīvamānabuddhasseva santike patthentasseva patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. Buddhānaṃ santike patthentassapi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. Pabbajitassapi pañcābhiññāaṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. Guṇasampannenapi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tasseva iminā adhikārena adhikārasampannassa samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.
Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ viyūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti. Yo etesu ekampi attano dukkaraṃ na maññati, 『『ahaṃ etampi taritvā vā gantvā vā pāraṃ gamissāmī』』ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, etasseva patthanā samijjhati, na itarassa. Tasmā sumedhatāpaso ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji.
Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇapasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā 『『ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati nu kho etassa patthanā, udāhu no』』ti anāgataṃsañāṇaṃ pesetvā upadhārento – 『『ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā ayaṃ gotamo nāma buddho bhavissatī』』ti ñatvā ṭhitakova parisamajjhe byākāsi – 『『passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna』』nti? 『『Evaṃ, bhante』』ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā. Ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhayeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati. Ayaṃ paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodharukkhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –
『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.
『『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;
Aparimeyye ito kappe, buddho loke bhavissati.
『『『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;
Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.
『『『Ajapālarukkhamūle, nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha, nerañjaramupehiti.
『『『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;
Paṭiyattavaramaggena, bodhimūlamupehiti.
『『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;
Assattharukkhamūlamhi, bujjhissati mahāyaso.
『『『Imassa janikā mātā, māyā nāma bhavissati;
Pitā suddhodano nāma, ayaṃ hessati gotamo.
『『『Anāsavā vītarāgā, santacittā samāhitā;
Kolito upatisso ca, aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.
『『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
Anāsavā vītarāgā, santacittā samāhitā;
Bodhi tassa bhagavato, assatthoti pavuccatī』』』ti. (bu. vaṃ. 2.60-68);
Taṃ sutvā sumedhatāpaso – 『『mayhaṃ kira patthanā samijjhissatī』』ti somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā 『『sumedhatāpaso kira buddhabījaṃ buddhaṅkuro』』ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – 『『yathā nāma manussā nadiṃ tarantā ujukena titthena uttarituṃ asakkontā heṭṭhātitthena uttaranti, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā』』ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhapupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālāhi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkantā.
Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya 『『pāramiyo vicinissāmī』』ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷe devatā sādhukāraṃ datvā 『『ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā 『pāramiyo vicinissāmā』ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi. Mayametaṃ jānāma 『yassetāni nimittāni paññāyanti, ekantena so buddho hoti』, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā』』ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –
『『Idaṃ sutvāna vacanaṃ, asamassa mahesino;
Āmoditā naramarū, buddhabījaṃ kira ayaṃ.
『『Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;
Katañjalī namassanti, dasasahassī sadevakā.
『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.
『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.
『『Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;
Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.
『『Dassanaṃ me atikkante, sasaṅghe lokanāyake;
Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.
『『Sukhena sukhito homi, pāmojjena pamodito;
Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.
『『Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;
『Vasībhūto ahaṃ jhāne, abhiññāpāramiṃ gato.
『『『Dasasahassilokamhi, isayo natthi me samā;
Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ』.
『『Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;
Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.
『『Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;
Nimittāni padissanti, tāni ajja padissare.
『『Sītaṃ byāpagataṃ hoti, uṇhañca upasammati;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
『『Dasasahassī lokadhātū, nissaddā honti nirākulā;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
『『Mahāvātā na vāyanti, na sandanti savantiyo;
Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.
『『Thalajā dakajā pupphā, sabbe pupphanti tāvade;
Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.
『『Latā vā yadi vā rukkhā, phalabhārā honti tāvade;
Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.
『『Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;
Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.
『『Mānusakā ca dibbā ca, turiyā vajjanti tāvade;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
『『Vicittapupphā gaganā, abhivassanti tāvade;
Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.
『『Mahāsamuddo ābhujati, dasasahassī pakampati;
Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.
『『Nirayepi dasasahasse, aggī nibbanti tāvade;
Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.
『『Vimalo hoti sūriyo, sabbā dissanti tārakā;
Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.
『『Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;
Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.
『『Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;
Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.
『『Bilāsayā darīsayā, nikkhamanti sakāsayā;
Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.
『『Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;
Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.
『『Rogā tadupasammanti, jighacchā ca vinassati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
『『Rāgo tadā tanu hoti, doso moho vinassati;
Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.
『『Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
『『Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;
Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.
『『Aniṭṭhagandho pakkamati, dibbagandho pavāyati;
Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.
『『Sabbe devā padissanti, ṭhapayitvā arūpino;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
『『Yāvatā nirayā nāma, sabbe dissanti tāvade;
Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.
『『Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;
Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.
『『Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;
Tānipajja padissanti, dhuvaṃ buddho bhavissasi.
『『Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;
Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī』』ti. (bu. vaṃ. 2.70-107);
Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – 『『buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, rattikkhaye sūriyuggamanaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī』』ti. Tena vuttaṃ –
『『Buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ;
Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.
『『Advejjhavacanā buddhā, amoghavacanā jinā;
Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.
『『Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.
『『Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
『『Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
『『Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.
『『Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassata』』nti. (bu. vaṃ. 2.108-114);
So 『『dhuvāhaṃ buddho bhavissāmī』』ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – 『『kahaṃ nu kho buddhakārakā dhammā, kiṃ uddhaṃ, udāhu adho, disāvidisāsū』』ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī』』ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Handa buddhakare dhamme, vicināmi ito cito;
Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.
『『Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;
Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.
『『Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
『『Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;
Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.
『『Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;
Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato』』ti. (bu. vaṃ. 2.115-119);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarī migo nāma jīvitaṃ anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhamāno buddho bhavissasī』』ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;
Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
『『Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;
Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.
『『Tatheva catūsu bhūmīsu, sīlāni paripūraya;
Parirakkha sadā sīlaṃ, camarī viya vāladhi』』nti. (bu. vaṃ. 2.120-124);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhatiyeva, avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi. Evaṃ buddho bhavissasī』』ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;
Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
『『Yathā andughare puriso, ciravuttho dukhaṭṭito;
Na tattha rāgaṃ janeti, muttimeva gavesati.
『『Tatheva tvaṃ sabbabhave, passa andugharaṃ viya;
Nekkhammābhimukho hohi, bhavato parimuttiyā』』ti. (bu. vaṃ. 2.125-129);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍapātiko bhikkhu hīnādibhedesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī』』ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;
Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
『『Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;
Kulāni na vivajjento, evaṃ labhati yāpanaṃ.
『『Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;
Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.130-134);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi, yathā hi sīho migarājā sabbiriyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbiriyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī』』ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;
Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.
『『Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;
Alīnavīriyo hoti, paggahitamano sadā.
『『Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;
Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.135-139);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi nikkhipanti asucimpi, na tena pathavī sinehaṃ paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evameva tvampi sammānanepi avamānanepi khamova samāno buddho bhavissasī』』ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.
『『Yathāpi pathavī nāma, sucimpi asucimpi ca;
Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.
『『Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;
Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.140-144);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathā hi osadhī tārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī』』ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.
『『Yathāpi osadhī nāma, tulābhūtā sadevake;
Samaye utuvasse vā, na vokkamati vīthito.
『『Tatheva tvampi saccesu, mā vokkamasi vīthito;
Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.145-149);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalova bhaveyyāsi. Yathā hi pabbato nāma sabbāsu disāsu vātehi pahaṭo na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī』』ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;
Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.
『『Yathāpi pabbato selo, acalo suppatiṭṭhito;
Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.
『『Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;
Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.150-154);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramimpi pūreyyāsi, hitesupi ahitesupi ekacitto bhaveyyāsi. Yathā hi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbesu sattesu mettacittena ekacittova honto buddho bhavissasī』』ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;
Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.
『『Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;
Samaṃ pharati sītena, pavāheti rajomalaṃ.
『『Tatheva tvampi hitāhite, samaṃ mettāya bhāvaya;
Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.155-159);
Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathā hi pathavī nāma sucimpi asucimpi pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī』』ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –
『『Na hete ettakāyeva, buddhadhammā bhavissare;
Aññepi vicinissāmi, ye dhammā bodhipācanā.
『『Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;
Pubbakehi mahesīhi, āsevitanisevitaṃ.
『『Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;
Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.
『『Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;
Upekkhati ubhopete, kopānunayavajjitā.
『『Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;
Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti. (bu. vaṃ. 2.160-164);
Tato cintesi – 『『imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva , dasa pāramiyo ṭhapetvā aññe natthi. Imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhaṃyeva pana hadayabbhantare patiṭṭhitā』』ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyantaṃ pāpeti, majjhe gahetvā ubhato koṭiṃ pāpetvā osāpeti, ubhato koṭīsu gahetvā majjhaṃ pāpetvā osāpeti. Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo telayantaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasati. Tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –
『『Ettakāyeva te loke, ye dhammā bodhipācanā;
Taduddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.
『『Ime dhamme sammasato, sabhāvarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampatha.
『『Calati ravati pathavī, ucchuyantaṃva pīḷitaṃ;
Telayante yathā cakkaṃ, evaṃ kampati medanī』』ti. (bu. vaṃ. 2.165-167);
Mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā 『『kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vāti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa』』nti āha. Atha satthā tesaṃ kathaṃ sutvā 『『tumhe mā bhāyatha, mā cintayittha, natthi vo itonidānaṃ bhayaṃ. Yo so mayā ajja 『sumedhapaṇḍito anāgate gotamo nāma buddho bhavissatī』ti byākato, so idāni dasa pāramiyo sammasati, tassa sammasantassa viloḷentassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva ravati cā』』ti āha. Tena vuttaṃ –
『『Yāvatā parisā āsi, buddhassa parivesane;
Pavedhamānā sā tattha, mucchitā sesi bhūmiyā.
『『Ghaṭānekasahassāni, kumbhīnañca satā bahū;
Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.
『『Ubbiggā tasitā bhītā, bhantā byathitamānasā;
Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.
『『Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;
Sabbo upadduto loko, taṃ vinodehi cakkhuma.
『『Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;
Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.
『『Yamahaṃ ajja byākāsiṃ, 『buddho loke bhavissati』;
Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.
『『Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;
Tenāyaṃ kampitā pathavī, dasasahassī sadevake』』ti. (bu. vaṃ. 2.168-174);
Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –
『『Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;
Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.
『『Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;
Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā』』ti. (bu. vaṃ. 2.175-176);
Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā 『『ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagarukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū』』tiādīni thutimaṅgalāni payirudāhaṃsu. Evañca payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthavito – 『『ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī』』ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. Tena vuttaṃ –
『『Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;
Samokiranti pupphehi, vuṭṭhahantassa āsanā.
『『Vedayanti ca te sotthiṃ, devā mānusakā ubho;
Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.
『『Sabbītiyo vivajjantu, soko rogo vinassatu;
Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.
『『Yathāpi samaye patte, pupphanti pupphino dumā;
Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasu.
『『Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;
Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.
『『Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;
Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.
『『Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;
Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.
『『Puṇṇamāye yathā cando, parisuddho virocati;
Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.
『『Rāhumutto yathā sūriyo, tāpena atirocati;
Tatheva lokā muccitvā, viroca siriyā tuvaṃ.
『『Yathā yā kāci nadiyo, osaranti mahodadhiṃ;
Evaṃ sadevakā lokā, osarantu tavantike.
『『Tehi thutappasattho so, dasa dhamme samādiya;
Te dhamme paripūrento, pavanaṃ pāvisī tadā』』ti. (bu. vaṃ. 2.177-187);
Sumedhakathā niṭṭhitā.
Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhapetvā rammanagarā nikkhami. Tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva vitthāretabbaṃ. Vuttañhi tattha –
『『Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;
Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.
『『Saraṇagamane kañci, nivesesi tathāgato;
Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.
『『Kassaci deti sāmaññaṃ, caturo phalamuttame;
Kassaci asame dhamme, deti so paṭisambhidā.
『『Kassaci varasamāpattiyo, aṭṭha deti narāsabho;
Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.
『『Tena yogena janakāyaṃ, ovadati mahāmuni;
Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.
『『Mahāhanūsabhakkhandho, dīpaṅkarasanāmako;
Bahū jane tārayati, parimoceti duggatiṃ.
『『Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;
Khaṇena upagantvāna, bodheti taṃ mahāmuni.
『『Paṭhamābhisamaye buddho, koṭisatamabodhayi;
Dutiyābhisamaye nātho, navutikoṭimabodhayi.
『『Yadā ca devabhavanamhi, buddho dhammamadesayi;
Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.
『『Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
『『Puna nāradakūṭamhi, pavivekagate jine;
Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.
『『Yamhi kāle mahāvīro, sudassanasiluccaye;
Navutikoṭisahassehi, pavāresi mahāmuni.
『『Ahaṃ tena samayena, jaṭilo uggatāpano;
Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.
『『Dasavīsasahassānaṃ, dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayā, gaṇanato asaṅkhiyā.
『『Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;
Dīpaṅkarassa bhagavato, sāsaraṃ suvisodhitaṃ.
『『Cattāri satasahassāni, chaḷabhiññā mahiddhikā;
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā.
『『Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;
Appattamānasā sekhā, garahitā bhavanti te.
『『Supupphitaṃ pāvacanaṃ, arahantehi tādibhi;
Khīṇāsavehi vimalehi, upasobhati sabbadā.
『『Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;
Sumedhā nāma janikā, dīpaṅkarassa satthuno.
『『Dasavassasahassāni, agāraṃ ajjha so vasi;
Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.
『『Tīṇi satasahassāni, nāriyo samalaṅkatā;
Padumā nāma sā nārī, usabhakkhandho atrajo.
『『Nimitte caturo disvā, hatthiyānena nikkhami;
Anūnadasamāsāni, padhāne padahī jino.
『『Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;
Brahmunā yācito santo, dīpaṅkaro mahāmuni.
『『Vatti cakkaṃ mahāvīro, nandārāme sirīghare;
Nisinno sirīsamūlamhi, akāsi titthiyamaddanaṃ.
『『Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;
Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.
Sunandā ca『『nandā ceva sunandā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, pipphalīti pavuccati.
『『Tapussabhallikā nāma, ahesuṃ aggupaṭṭhakā;
Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.
『『Asītihatthamubbedho, dīpaṅkaro mahāmuni;
Sobhati dīparukkhova, sālarājāva phullito.
『『Pabhā vidhāvati tassa, samantā dvādasa yojane;
Satasahassavassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
『『Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;
Jalitvā aggikhandhova, nibbuto so sasāvako.
『『Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārāti.
『『Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;
Tatthetassa jinathūpo, chattiṃsubbedhayojano』』ti. (bu. vaṃ. 3.1-31);
Koṇḍañño buddho
Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ , tatiye navutikoṭiyo. Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ 『『buddho bhavissatī』』ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.
『『Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;
Anantatejo amitayaso, appameyyo durāsado』』.
Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃ kappeyeva cattāro buddhā nibbattiṃsu – maṅgalo, sumano, revato, sobhitoti. Maṅgalassa bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisatasahassaṃ, tatiye navuṭikoṭiyo. Vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. Satthā tassa anupubbikathaṃ kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā 『『etha bhikkhavo』』ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikatherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.
Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu. Sāyaṃ pupphitakusumānaṃ pāto ca ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.
Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ vā tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyacaraṇakāle vessantarasadise attabhāveṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto 『『dadāmi, brāhmaṇa, puttake』』ti vatvā haṭṭhapahaṭṭho udakapariyantaṃ mahāpathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mulālakalāpaṃ viya dārake khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. 『『Sudinnaṃ vata me dāna』』nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So 『『imassa me dānassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū』』ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
Aparampissa pubbacariyaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā 『『imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī』』ti daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmeti. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –
『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102) –
Imassapi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā 『『satthāraṃ nimantessāmī』』ti upasaṅkamitvā madhuradhammakathaṃ sutvā 『『sve mayhaṃ bhikkhaṃ gaṇhatha, bhante』』ti āha. 『『Brāhmaṇa, kittakehi te bhikkhūhi attho』』ti? 『『Kittakā pana vo, bhante, parivārabhikkhū』』ti āha. Tadā satthu paṭhamasannipātoyeva hoti, tasmā 『『koṭisatasahassa』』nti āha. 『『Bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi – 『『ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī』』ti?
Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmo』』ti dibbacakkhunā olokento mahāpurisaṃ disvā 『『suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī』』ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. 『『Atthi nu kho kassaci bhatiyā kattabbakicca』』nti āha. Mahāpuriso taṃ disvā 『『kiṃ kammaṃ karissasī』』ti āha. 『『Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī』』ti. 『『Tena hi mayhaṃ kammaṃ atthī』』ti. 『『Kiṃ, ayyā』』ti? 『『Svātanāya me koṭisatasahassabhikkhū nimantitā. Tesaṃ nisīdanamaṇḍapaṃ karissasī』』ti? 『『Ahaṃ nāma kareyyaṃ sace me bhatiṃ dātuṃ sakkhissathā』』ti. 『『Sakkhissāmi, tātā』』ti. 『『Sādhu karissāmī』』ti gantvā ekaṃ padesaṃ olokesi. Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So 『『ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū』』ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇimayesu thambhesu pavāḷamayā, pavāḷamayesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayā ghaṭakā ahesuṃ. Tato 『『maṇḍapassa antarantare kiṅkaṇikajālaṃ olambatū』』ti olokesi. Saha olokaneneva jālaṃ olambi. Yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niccharati. Dibbasaṅgītivattanakālo viya ahosi. 『『Antarantarā gandhadāmamālādāmāni olambantū』』ti cintentassa mālādāmāni olambiṃsu. 『『Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū』』ti cintesi, tāvadeva uṭṭhahiṃsu. 『『Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū』』ti cintesi, udakacāṭiyo uṭṭhahiṃsu.
So ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā 『『ehi, ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī』』ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi. Olokentasseva ca sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi – 『『nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ bhavissati. Tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī』』ti. 『『Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī』』ti cintesi. Bāhirakadānañhi tattakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivirājajātake devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittaṃ aññathattaṃ nāhosi. Evaṃ dinnadānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso 『『sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī』』ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva , te pana bhikkhū attano ānubhāvena nisīdiṃsu. Pariyosānadivase pana sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ.
Satthā anumodanaṃ karonto – 『『ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī』』ti upadhārento – 『『anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti disvā mahāpurisaṃ āmantetvā 『『tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī』』ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā 『『ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī』』ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññāyo ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.
Maṅgalo buddho
Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navuti vassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
『『Koṇḍaññassa aparena, maṅgalo nāma nāyako;
Tamaṃ loke nihantvāna, dhammokkamabhidhārayī』』ti. (bu. vaṃ. 5.1);
Sumano buddho
Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā loke udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā devī, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ ahosi, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.
『『Maṅgalassa aparena, sumano nāma nāyako;
Sabbadhammehi asamo, sabbasattānamuttamo』』ti. (bu. vaṃ. 6.1);
Revato buddho
Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ sutvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ 『『buddho bhavissatī』』ti byākāsi. Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.
『『Sumanassa aparena, revato nāma nāyako;
Anūpamo asadiso, atulo uttamo jino』』ti. (bu. vaṃ. 7.1);
Sobhito buddho
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissatī』』ti byākāsi. Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi , aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
『『Revatassa aparena, sobhito nāma nāyako;
Samāhito santacitto, asamo appaṭipuggalo』』ti. (bu. vaṃ. 8.1);
Anomadassī buddho
Tassa aparabhāge ekaṃ asaṅkhayeyyaṃ atikkamitvā ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā. Paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo, anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā devī, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaññāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyuppamāṇanti.
『『Sobhitassa aparena, sambuddho dvipaduttamo;
Anomadassī amitayaso, tejassī duratikkamo』』ti. (bu. vaṃ. 9.1);
Padumo buddho
Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā bhagavantaṃ payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā 『『bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatī』』ti 『『bhikkhusaṅgho āgacchatū』』ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīhopi bhikkhusaṅghe cittaṃ pasādeti. Satthā tassa manaṃ oloketvā 『『anāgate buddho bhavissatī』』ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, mātā asamā nāma devī, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.
『『Anomadassissa aparena, sambuddho dvipaduttamo;
Padumo nāma nāmena, asamo appaṭipuggalo』』ti. (bu. va. 10.1);
Nārado buddho
Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Tassa pana bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā devī, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
『『Padumassa aparena, sambuddho dvipaduttamo;
Nārado nāma nāmena, asamo appaṭipuggalo』』ti. (bu. vaṃ. 11.1);
Padumuttaro buddho
Nāradabuddhassa pana aparabhāge ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttaro nāma buddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame sannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghasa sacīvaraṃ dānaṃ adāsi. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbadevamanussā buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasayojanāni gaṇhi, vassasatasahassaṃ āyūti.
『『Nāradassa aparena, sambuddho dvipaduttamo;
Padumuttaro nāma jino, akkhobho sāgarūpamo』』ti. (bu. vaṃ. 12.1);
Sumedho buddho
Tassa aparabhāge tiṃsa kappasahassāni atikkamitvā sumedho ca sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā. Paṭhamasannipāte sudassananagare koṭisataṃ khīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ 『『anāgate buddho bhavissatī』』ti byākāsi. Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma devī, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassanti.
『『Padumuttarassa aparena, sumedho nāma nāyako;
Durāsado uggatejo, sabbalokuttamo munī』』ti. (bu. vaṃ. 13.1);
Sujāto buddho
Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā 『『buddho uppanno』』ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassanti.
『『Tattheva maṇḍakappamhi, sujāto nāma nāyako;
Sīhahanūsabhakkhandho, appameyyo durāsado』』ti. (bu. vaṃ. 14.1);
Piyadassī buddho
Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissapi bhagavato tayo sāvakasannipātā. Paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṅgato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā 『『aṭṭhārasakappasataccayena buddho bhavissatī』』ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassaṃ āyūti.
『『Sujātassa aparena, sayambhū lokanāyako;
Durāsado asamasamo, piyadassī mahāyaso』』ti. (bu. vaṃ. 15.1);
Atthadassī buddho
Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ 『『anāgate buddho bhavissatī』』ti byākāsi. Tassa bhagavato sobhanaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.
『『Tattheva maṇḍakappamhi, atthadassī narāsabho;
Mahātamaṃ nihantvāna, patto sambodhimuttama』』nti. (bu. vaṃ. 16.1);
Dhammadassī buddho
Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma devī, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, 『『bimbijālo』』tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
『『Tattheva maṇḍakappamhi, dhammadassī mahāyaso;
Tamandhakāraṃ vidhamitvā, atirocati sadevake』』ti. (bu. vaṃ. 17.1);
Siddhattho buddho
Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma sammāsambuddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā 『『catunavutikappamatthake buddho bhavissatī』』ti byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma devī, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā , kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
『『Dhammadassissa aparena, siddhattho lokanāyako;
Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā』』ti. (bu. vaṃ. 18.1);
Tisso buddho
Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā 『『buddho uppanno』』ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. Sopi naṃ satthā 『『ito dvenavutikappamatthake buddho bhavissatī』』ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma devī, brahmadevo ca udayo ca dve aggasāvakā, sumano nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
『『Siddhatthassa aparena, asamo appaṭipuggalo;
Anantatejo amitayaso, tisso lokagganāyako』』ti. (bu. vaṃ. 19.1);
Phusso buddho
Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ 『『buddho bhavissatī』』ti byākāsi. Tassa bhagavato kāsi nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
『『Tattheva maṇḍakappamhi, ahu satthā anuttaro;
Anūpamo asamasamo, phusso lokagganāyako』』ti. (bu. vaṃ. 20.1);
Vipassī buddho
Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ 『『ito ekanavutikappe buddho bhavissatī』』ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.
『『Phussassa ca aparena, sambuddho dvipaduttamo;
Vipassī nāma nāmena, loke uppajji cakkhumā』』ti. (bu. vaṃ. 21.1);
Sikhī buddho
Tassa aparabhāge ito ekattiṃsakappe sikhī ca vessabhūcāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattatisahassāni. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ satthā 『『ito ekattiṃsakappe buddho bhavissatī』』ti byākāsi. Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.
『『Vipassissa aparena, sambuddho dvipaduttamo;
Sikhivhayo āsi jino, asamo appaṭipuggalo』』ti. (bu. vaṃ. 22.1);
Vessabhū buddho
Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā 『『ito ekattiṃsakappe buddho bhavissatī』』ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāyo, rāmā ca surāmā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.
『『Tattheva maṇḍakappamhi, asamo appaṭipuggalo;
Vessabhū nāma nāmena, loke uppajji so jino』』ti. (bu. vaṃ. 23.1);
Kakusandho buddho
Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā 『『buddho bhavissatī』』ti byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.
『『Vessabhussa aparena, sambuddho dvipaduttamo;
Kakusandho nāma nāmena, appameyyo durāsado』』ti. (bu. vaṃ. 24.1);
Koṇāgamano buddho
Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭakoseyyakambaladukūlāni ceva suvaṇṇapaṭikañca datvā satthu santike pabbaji. Sopi naṃ satthā 『『buddho bhavissatī』』ti byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.
『『Kakusandhassa aparena, sambuddho dvipaduttamo;
Koṇāgamano nāma jino, lokajeṭṭho narāsabho』』ti. (bu. vaṃ. 25.1);
Kassapo buddho
Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā 『『buddho bhavissatī』』ti byākāsi. Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.
『『Koṇāgamanassa aparena, sambuddho dvipaduttamo;
Kassapo nāma gottena, dhammarājā pabhaṅkaro』』ti. (bu. vaṃ. 26.1);
Yasmiṃ pana kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana taṇhaṅkarato paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ –
『『Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;
Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.
『『Maṅgalo ca sumano ca, revato sobhito muni;
Anomadassī padumo, nārado padumuttaro.
『『Sumedho ca sujāto ca, piyadassī mahāyaso;
Atthadassī dhammadassī, siddhattho lokanāyako.
『『Tisso phusso ca sambuddho, vipassī sikhī vessabhū;
Kakusandho koṇāgamano, kassapo cāpi nāyako.
『『Ete ahesuṃ sambuddhā, vītarāgā samāhitā;
Sataraṃsīva uppannā, mahātamavinodanā;
Jalitvā aggikhandhāva, nibbutā te sasāvakā』』ti.
Gotamo buddho
Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –
Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena 『『handa buddhakare dhamme, vicināmi ito cito』』ti ussāhaṃ katvā 『『vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami』』nti dānapāramitādayo buddhakārakadhammā diṭṭhā, pūrentoyeva yāva vessantarattabhāvo āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –
『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;
Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.
『『Avīcimhi nuppajjanti, tathā lokantaresu ca;
Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.
『『Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;
Jāyamānā manussesu, jaccandhā na bhavanti te.
『『Sotavekallatā natthi, na bhavanti mūgapakkhikā;
Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.
『『Na bhavanti pariyāpannā, bodhiyā niyatā narā;
Muttā ānantarikehi, sabbattha suddhagocarā.
『『Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;
Vasamānāpi saggesu, asaññaṃ nupapajjare.
『『Suddhāvāsesu devesu, hetu nāma na vijjati;
Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;
Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti.
Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa akittibrāhmaṇakāle, saṅkhabrāhmaṇakāle, dhanañcayarājakāle, mahāsudassanarājakāle, mahāgovindakāle, nimimahārājakāle, candakumārakāle, visayhaseṭṭhikāle, sivirājakāle, vessantararājakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –
『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;
Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1.tassuddāna) –
Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā sīlavanāgarājakāle, campeyyanāgarājakāle, bhūridattanāgarājakāle, chaddantanāgarājakāle, jayaddisarājaputtakāle, alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake –
『『Sūlehi vijjhayantopi, koṭṭiyantopi sattibhi;
Bhojaputte na kuppāmi, esā me sīlapāramī』』ti. (cariyā. 2.91) –
Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –
『『Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;
Cajato na hoti lagganaṃ, esā me nekkhammapāramī』』ti. –
Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. Tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –
『『Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;
Paññāya me samo natthi, esā me paññāpāramī』』ti. –
Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –
『『Atīradassī jalamajjhe, hatā sabbeva mānusā;
Cittassa aññathā natthi, esā me vīriyapāramī』』ti. –
Evaṃ mahāsamuddaṃ tarantassa vīriyapāramitā paramatthapāramī nāma jātā. Khantivādijātake –
『『Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;
Kāsirāje na kuppāmi, esā me khantipāramī』』ti. –
Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. Mahāsutasomajātake –
『『Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;
Mocesiṃ ekasataṃ khattiye, esā me saccapāramī』』ti. –
Evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. Mūgapakkhajātake –
『『Mātāpitā na me dessā, napi dessaṃ mahāyasaṃ;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi』』nti. (cariyā. 3.65) –
Evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. Suvaṇṇasāmajātake –
『『Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;
Mettābalenupatthaddho, ramāmi pavane tadā』』ti. (cariyā. 3.113) –
Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. Lomahaṃsajātake –
『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;
Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka』』nti. (cariyā. 3.119) –
Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattentassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo. Vitthārato panesa attho cariyāpiṭakato gahetabboti. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –
『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā. 1.124) –
Evaṃ mahāpathavikampanādīni mahāpuññāni karitvā āyupariyosāne tato cuto tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.
Dūrenidānakathā niṭṭhitā.
- Avidūrenidānakathā
Tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni mahantāni uppajjanti kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha 『『vassasatasahassaccayena kappuṭṭhānaṃ bhavissatī』』ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – 『『mārisā, ito vassasatasahassaccayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā, bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā』』ti. Idaṃ kappakolāhalaṃ nāma. 『『Vassasahassaccayena pana sabbuññubuddho loke uppajjissatī』』ti lokapāladevatā 『『ito, mārisā, vassasahassaccayena sabbaññubuddho loke uppajjissatī』』ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. 『『Vassasatassaccayena cakkavattirājā uppajjissatī』』ti devatāyo 『『ito mārisā vassasataccayena cakkavattirājā loke uppajjissatī』』ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma. Imāni tīṇi kolāhalāni mahantāni honti.
Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā 『『asuko nāma satto buddho bhavissatī』』ti ñatvā taṃ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe cātumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā 『『mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo dāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā』』ti yāciṃsu.
Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha 『『kālo nu kho, akālo nu kho』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṃ 『『aniccaṃ dukkhaṃ anattā』』ti kathentānaṃ 『『kiṃ nāmetaṃ kathentī』』ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatāyukālo, atha mahāsatto 『『nibbattitabbakālo』』ti kālaṃ passi.
Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī』』ti dīpaṃ passi.
Tato 『『jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī』』ti okāsaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe』』ti evaṃ vinaye (mahāva. 259) vutto padeso . So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājāno, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.
Tato kulaṃ vilokento 『『buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vāti dvīsuyeva kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī』』ti kulaṃ passi.
Tato mātaraṃ vilokento 『『buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati. Kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī』』ti passi.
Iti imaṃ pañcamahāvilokanaṃ viloketvā 『『kālo me, mārisā, buddhabhāvāyā』』ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā 『『gacchatha, tumhe』』ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā 『『ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā』』ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.
Tassa āvibhāvatthaṃ ayaṃ anupubbikathā – tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi, tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosīti. Evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.
Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ brāhmaṇānaṃ supinaṃ ārocāpetvā 『『kiṃ bhavissatī』』ti pucchi. Brāhmaṇā āhaṃsu – 『『mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati, so sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭacchado』』ti.
Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇeyeva ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Dvattiṃsa pubbanimittāni pāturahesuṃ – dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu aggī nibbāyiṃsu, pettivisayesu khuppipāsā vūpasamiṃsu, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbā disā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalo vāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamuddo madhurodako ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassāni vassiṃsu. Ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattamālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi.
Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātuyā purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā ca aññā itthiyo dasamāse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ dasamāse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.
Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – 『『icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantu』』nti. Rājā 『『sādhū』』ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārehi alaṅkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi. Tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaāpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavane kīḷitukāmatā udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ upagantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya oṇamitvā deviyā hatthasamīpaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva ca deviyā kammajavātā caliṃsu, athassā sāṇiṃ parikkhipāpetvā mahājano paṭikkami, sālasākhaṃ gahetvā tiṭṭhamānāya eva cassā gabbhavuṭṭhānaṃ ahosi. Taṅkhaṇaññeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā. Te tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhatvā 『『attamanā, devi, hohi, mahesakkho te putto uppanno』』ti āhaṃsu.
Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotento mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca bodhisattamātuyā ca sarīre utuṃ gāhāpesuṃ.
Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā 『『mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro』』ti āhaṃsu. Evaṃ catasso disā , catasso anudisā ca heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ kañci adisvā 『『ayaṃ uttarādisā』』ti sattapadavītihārena agamāsi mahābrahmunā setacchattaṃ dhārayamānena, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito 『『aggohamasmi lokassā』』tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.
Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāve cāti. Mahosadhattabhāve kirassa mātukucchito nikkhamantasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato. So taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā 『『tāta, kiṃ gahetvā āgatosī』』ti pucchi. 『『Osadhaṃ, ammā』』ti. Iti osadhaṃ gahetvā āgatattā 『『osadhadārako』』tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato 『『mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadha』』nti uppannavacanaṃ upādāya 『『mahosadho』』tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhamanto dakkhiṇahatthaṃ pasāretvāva 『『atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī』』ti vadanto nikkhami. Athassa mātā 『『sadhane kule nibbattosi, tātā』』ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi. Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe tathā jātikkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātādevī, ānandatthero,channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā nidhikumbhī gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā. Gambhīrato pathavīpariyantā eva ahosīti. Ime satta sahajātā nāma.
Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ divasaṃyeva ca 『『kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhimūle nisīditvā buddho bhavissatī』』ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāladevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tathā kīḷamānā disvā 『『kiṃ kāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā』』ti pucchi. Devatā āhaṃsu – 『『mārisa, suddhodanamahārājassa putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, 『tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ, dhammañca sotuṃ lacchāmā』ti iminā kāraṇena tuṭṭhāmhā』』ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno 『『putto kira te, mahārāja, jāto, passissāmi na』』nti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari. Bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. Tāpaso 『『na me attānaṃ nāsetuṃ yutta』』nti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.
Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā 『『bhavissati nu kho buddho, udāhu no』』ti āvajjetvā upadhārento 『『nissaṃsayena buddho bhavissatī』』ti ñatvā 『『acchariyapuriso aya』』nti sitaṃ akāsi. Tato 『『ahaṃ imaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no』』ti upadhārento 『『na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī』』ti disvā 『『evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī』』ti parodi.
Manussā disvā 『『amhākaṃ ayyo idāneva hasitvā puna paroditvā patiṭṭhito, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī』』ti taṃ pucchiṃsu. 『『Natthetassa antarāyo, nissaṃsayena buddho bhavissatī』』ti. 『『Atha kasmā, bhante, paroditthā』』ti? 『『Evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, 『mahatī vata me jāni bhavissatī』ti attānaṃ anusocanto rodāmī』』ti āha. Tato so 『『kiṃ nu kho me ñātakesu koci ekaṃ buddhabhūtaṃ daṭṭhuṃ labhissatī』』ti upadhārento attano bhāgineyyaṃ nālakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā 『『kahaṃ te putto nālako』』ti? 『『Atthi gehe, ayyā』』ti. 『『Pakkosāhi na』』nti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha – 『『tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro eso, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī』』ti. Sattāsītikoṭidhane kule nibbattadārakopi 『『na maṃ mātulo anatthe niyojessatī』』ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā 『『yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā』』ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe olaggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhippattaṃ tathāgataṃ upasaṅkamitvā nālakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.
Bodhisattampi kho pañcamadivase sīsaṃ nhāpetvā 『『nāmaggahaṇaṃ gaṇhissāmā』』ti rājabhavanaṃ catujjātiyagandhehi vilimpetvā lājapañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ sampādetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasataṃ brāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojāpetvā mahāsakkāraṃ katvā 『『kiṃ nu kho bhavissatī』』ti lakkhaṇāni pariggahāpesuṃ. Tesu –
『『Rāmo dhajo lakkhaṇo cāpi mantī, yañño subhojo suyāmo sudatto;
Ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū』』ti. (ma. ni. aṭṭha. 1.284) –
Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase supinopi eteheva pariggahito . Tesu satta janā dve aṅguliyo ukkhipitvā dvidhā naṃ byākariṃsu – 『『imehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī, sace pabbajissati, buddho bhavissatī』』ti sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇasampattiṃ oloketvā 『『imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭacchado buddho bhavissatī』』ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā imehi lakkhaṇehi samannāgatassa bodhisattassa ekantabuddhabhāvasaṅkhātaṃ ekameva gahiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā 『『siddhattho』』ti nāmaṃ akaṃsu.
Atha kho te brāhmaṇā attano attano gharāni gantvā putte āmantayiṃsu – 『『tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhāveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā』』ti. Te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavoyeva pana arogo ahosi. So mahāsatte vuddhimanvāya mahābhinikkhamanaṃ nikkhamitvā pabbajitvā anakkamena uruvelaṃ gantvā 『『ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ padhānatthikassa kulaputtassa padhānāyā』』ti cittaṃ uppādetvā tattha vāsaṃ upagate 『『mahāpuriso pabbajito』』ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – 『『siddhatthakumāro kira pabbajito, so nissaṃsayena buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, mayaṃ taṃ mahāpurisaṃ anupabbajissāmā』』ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu, tesu tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.
Tadā pana suddhodanarājā – 『『kiṃ disvā mayhaṃ putto pabbajissatī』』ti pucchi. 『『Cattāri pubbanimittānī』』ti. 『『Katarañca katarañcā』』ti? 『『Jarājiṇṇaṃ, byādhitaṃ, mataṃ, pabbajita』』nti. Rājā 『『ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ, catunnaṃ mahādīpānaṃ, issariyādhipaccaṃ cakkavattirajjaṃ karontaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo』』ti. Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasañca maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – 『『ayaṃ buddho vā hotu rājā vā, mayaṃ ekametaṃ puttaṃ dassāma. Sacepi buddho bhavissati, khattiyasamaṇagaṇeheva parivārito vicarissati. Sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī』』ti. Rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto mahantena parivārena mahantena sirisobhaggena vaḍḍhati.
Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devanagaraṃ viya alaṅkaronti, sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti, rañño kammante naṅgalasahassaṃ yojayanti, tasmiṃ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti. Rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. Balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvāva agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari suvaṇṇatārakakhacitavitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati.
Etasmiṃ ṭhāne mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo 『『rañño sampattiṃ passāmā』』ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvāva vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā vītivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo 『『ayyaputto ekako』』ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ – 『『deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā vītivattā, jamburukkhassa pana chāyā parimaṇḍalā ṭhitā』』ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā 『『ayaṃ te, tāta, dutiyavandanā』』ti puttaṃ vandi.
Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi – ekaṃ navabhūmikaṃ, ekaṃ sattabhūmikaṃ, ekaṃ pañcabhūmikaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto alaṅkatanāṭakitthīhi parivuto nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tīsu pāsādesu vihāsi. Rāhulamātā panassa devī aggamahesī ahosi.
Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi – 『『siddhattho kīḷāpasutova vicarati, na kiñci sippaṃ sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī』』ti? Rājā bodhisattaṃ pakkosāpetvā 『『tāta, tava ñātakā 『siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī』ti vadanti, ettha kiṃ sattu pattakāle maññasī』』ti? 『『Deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha 『ito sattame divase ñātakānaṃ sippaṃ dassessāmī』』』ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadā tassa ñātisaṅgho nikkaṅkho ahosi.
Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā 『『rathaṃ yojehī』』ti āha. So 『『sādhū』』ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. Devatā 『『siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā』』ti ekaṃ devaputtaṃ jarājiṇṇaṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto, 『『samma, ko nāmesa puriso, kesāpissa na yathā aññesa』』nti mahāpadāne (dī. ni. 2.45) āgatanayena sārathiṃ pucchitvā tassa vacanaṃ sutvā 『『dhiratthu vata, bho, jāti , yatra hi nāma jātassa jarā paññāyissatī』』ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. Rājā 『『kiṃ kāraṇā mama putto khippaṃ paṭinivattī』』ti pucchi. 『『Jiṇṇapurisaṃ disvā, devā』』ti. 『『Jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī』』ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu addhayojane addhayojane ārakkhaṃ ṭhapesi.
Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparampi ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantato yojanappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ panekadivasaṃ uyyānaṃ gacchanto tatheva devatābhinimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā 『『ko nāmeso sammā』』hi sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana 『『pabbajito nāmāyaṃ, devā』』ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu – 『『cattāripi nimittāni ekadivaseneva disvā agamāsī』』ti.
So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo, athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi. So 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmosī』』ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi – 『『samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, tvaṃ uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī』』ti. So 『『sādhū』』ti paṭissuṇitvā devānubhāvena taṅkhaṇaññeva bodhisattaṃ upasaṅkamitvā tasseva kappakasadiso hutvā dibbadussena bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphasseneva 『『nāmaṃ manusso, devaputto aya』』nti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi, puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu. 『『Sīsaṃ khuddakaṃ, dussāni bahūni , kathaṃ abbhuggatānī』』ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kadambakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.
Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu 『『jayanandā』』tiādivacanehi, sutamaṅgalikādīsu ca nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ taṃ rathavaraṃ abhiruhi. Tasmiṃ samaye 『『rāhulamātā puttaṃ vijātā』』ti sutvā suddhodanamahārājā 『『puttassa me tuṭṭhiṃ nivedethā』』ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā 『『rāhu jāto, bandhanaṃ jāta』』nti āha. Rājā 『『kiṃ me putto avacā』』ti pucchitvā taṃ vacanaṃ sutvā 『『ito paṭṭhāya me nattā 『rāhulakumāro』tveva nāma hotū』』ti āha.
Bodhisattopi kho rathavaraṃ āruyha atimahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā imaṃ udānaṃ udānesi –
『『Nibbutā nūna sā mātā, nibbuto nūna so pitā;
Nibbutā nūna sā nārī, yassāyaṃ īdiso patī』』ti. (dha. sa. aṭṭha. nidānakathā); –
Bodhisatto taṃ sutvā cintesi – 『『ayaṃ evamāha – 『evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī』ti. Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī』』ti. Athassa kilesesu virattamanassa etadahosi – 『『rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hotī』』ti. 『『Ayaṃ me sussavanaṃ sāveti, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū』』ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. Sā 『『siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesetī』』ti somanassajātā ahosi.
Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā nāṭakitthiyo nānātūriyāni gahetvā samparivāretvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo 『『yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamissāmā』』ti gahitagahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo – ekaccā paggharitakheḷā, kilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhī, ekaccā apagatavatthā pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ vividhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khādiṃsu – 『『upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho』』ti udānaṃ pavattesi, ativiyassa pabbajjāya cittaṃ nami.
So 『『ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī』』ti sayanā vuṭṭhāya dvārasamīpaṃ gantvā 『『ko etthā』』ti āha. Ummāre sīsaṃ katvā nipanno channo – 『『ahaṃ, ayyaputta, channo』』ti āha. 『『Ajjāhaṃ mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī』』ti āha. So 『『sādhu, devā』』ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā 『『ajja mayā imameva kappetuṃ vaṭṭatī』』ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi 『『ayaṃ kappanā ativiya gāḷhā, aññesu divasesu uyyānakīḷādigamanakāle kappanā viya na hoti , mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī』』ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi, so saddo sakalanagaraṃ pattharitvā gaccheyya. Devatā pana naṃ sannirumbhitvā na kassaci sotuṃ adaṃsu.
Bodhisattopi kho channaṃ pesetvāva 『『puttaṃ tāva passissāmī』』ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇe sayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā 『『sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī』』ti pāsādatalato otari. Yaṃ pana jātakaṭṭhakathāyaṃ 『『tadā sattāhajāto rāhulakumāro hotī』』ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.
Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha – 『『tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tārayissāmī』』ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti, tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya, tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. Tadā pana rājā 『『evaṃ mama putto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī』』ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāresi. Bodhisatto pana thāmabalasampanno hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāresi, purisagaṇanāya dasakoṭisahassapurisānaṃ balaṃ dhāresi. So cintesi – 『『sace dvāraṃ na vivariyyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūruhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī』』ti. Channopi cintesi – 『『sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī』』ti. Kaṇḍakopi cintesi – 『『sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ piṭṭhe yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī』』ti. Sace dvāraṃ na vivareyya, yathācintitameva tesu tīsu janesu aññataro sampādeyya. Dvāre pana adhivatthā devatā dvāraṃ vivari.
Tasmiṃyeva khaṇe māro pāpimā 『『bodhisattaṃ nivattessāmī』』ti āgantvā ākāse ṭhito āha – 『『mārisa, mā nikkhami, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā』』ti. 『『Kosi tva』』nti? 『『Ahaṃ vasavattī』』ti. 『『Māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī』』ti āha. Māro 『『ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī』』ti otārāpekkho chāyā viya anugacchanto anubandhi.
Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami. Āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne, nikkhamitvā ca puna nagaraṃ apaloketukāmo jāto. Evañca panassa citte uppannamatteyeva – 『『mahāpurisa, na tayā nivattetvā olokanakammaṃ kata』』nti vadamānā viya mahāpathavī kulālacakkaṃ viya chijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi , dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhīti. Aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu. Aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūpehi pūjayamānā gacchanti, pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu , samantato aṭṭha tūriyāni, saṭṭhi tūriyānīti aṭṭhasaṭṭhi tūriyasatasahassāni pavattayiṃsu. Tesaṃ saddo samuddakucchiyaṃ meghadhanitakālo viya, yugandharakucchiyaṃ sāgaranigghosakālo viya ca vattati.
Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. Kiṃ pana asso tato paraṃ gantuṃ na sakkotīti? No na sakkoti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannasarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atipapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – 『『kā nāma ayaṃ nadī』』ti? 『『Anomā nāma, devā』』ti. 『『Amhākampi pabbajjā anomā bhavissatī』』ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso ca uppatitvā aṭṭhusabhavitthārāya nadiyā pārimatīre aṭṭhāsi.
Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vāḷukāpuline ṭhatvā channaṃ āmantesi – 『『samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī』』ti. 『『Ahampi, deva, pabbajissāmī』』ti. Bodhisatto 『『na labbhā tayā pabbajituṃ, gaccheva tva』』nti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – 『『ime mayhaṃ kesā samaṇasāruppā na honti, añño bodhisattassa kese chindituṃ yuttarūpo natthī』』ti. Tato 『『sayameva khaggena chindissāmī』』ti dakkhiṇena hatthena asiṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi. Kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīsaṃ allīyiṃsu. Tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā 『『sacāhaṃ sambuddho bhavissāmi, ākāse tiṭṭhatu. No ce, bhūmiyaṃ patatū』』ti antalikkhe khipi. Sā cūḷā yojanappamāṇaṃ ṭhānaṃ abbhuggantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.
『『Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi sakyapuṅgavo;
Sahassanetto sirasā paṭiggahi, ratanacaṅkoṭavarena vāsavo』』ti. (ma. ni. aṭṭha. 1.222);
Puna bodhisatto cintesi – 『『imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī』』ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ jaraṃ appattena mittabhāvena cintesi – 『『ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī』』ti.
『『Ticīvarañca patto ca, vāsī sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhūno』』ti. –
Ime aṭṭha parikkhāre āharitvā adāsi. Bodhisato arahaddhajaṃ nivāsetvā uttamapabbajitavesaṃ gaṇhitvā 『『channa, tvaṃ mama vacanena mātāpitūnaṃ ārogyaṃ vadehī』』ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇantova 『『natthi dāni mayhaṃ puna sāmino dassana』』nti cintetvā cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.
Bodhisatto pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. Pavisitvā ca sapadānaṃ piṇḍāya cari. Sakalanagaraṃ bodhisattassa rūpadassaneneva dhanapālake paviṭṭhe rājagahaṃ viya ca, asurinde paviṭṭhe devanagaraṃ viya ca saṅkhobhaṃ agamāsi. Rājapurisā gantvā 『『deva, evarūpo nāma satto nagare piṇḍāya carati, 『devo vā manusso vā nāgo vā supaṇṇo vā asuko nāma eso』ti na jānāmā』』ti ārocesuṃ. Rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacitto purise āṇāpesi – 『『gacchatha, bhaṇe , vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī』』ti.
Mahāpurisopi kho missakabhattaṃ saṃharitvā 『『alaṃ me ettakaṃ yāpanāyā』』ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāyaṃ puratthimābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni ahesuṃ. Tato so tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭīyamānopi evaṃ attanā eva attānaṃ ovadi – 『『siddhattha, tvaṃ sulabhaannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā 『kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo』ti cintetvā nikkhanto, idāni kinnāmetaṃ karosī』』ti evaṃ attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.
Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto 『『mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto』』ti āha. Rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā 『『addhā tvaṃ buddho bhavissasi , buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba』』nti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro pana 『『pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā』』ti imaṃ pabbajjāsuttaṃ (su. ni. 407) saddhiṃ aṭṭhakathāya oloketvā veditabbo.
Bodhisattopi kho rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā 『『nāyaṃ maggo bodhāyā』』ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā 『『ramaṇīyo vatāyaṃ bhūmibhāgo』』ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Tepi kho koṇḍaññappamukhā pañcavaggiyā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ 『『idāni buddho bhavissati, idāni buddho bhavissatī』』ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarā ahesuṃ. Bodhisattopi kho 『『koṭippattaṃ dukkarakārikaṃ karissāmī』』ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārupacchedanaṃ akāsi. Devatāpi lomakūpehi ojaṃ upasaṃharamānā pakkhipiṃsu.
Athassa tāya nirāhāratāya paramakasirappattatāya suvaṇṇavaṇṇopi kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Appekadā ānāpānakajjhānaṃ jhāyanto mahāvedanābhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā 『『kālaṅkato samaṇo gotamo』』ti vadanti. Ekaccā 『『vihārotveveso arahata』』nti ca āhaṃsu. Tattha yāsaṃ 『『kālaṅkato』』ti saññā ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ – 『『tumhākaṃ putto kālaṅkato』』ti. 『『Mama putto buddho hutvā kālaṅkato, ahutvā』』ti? 『『Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkato』』ti. Idaṃ sutvā rājā – 『『nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī』』ti paṭikkhipi. 『『Kasmā pana rājā na saddahatī』』ti? Kāladevalatāpasavandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.
Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā 『『arogo te, mahārāja, putto』』ti ārocesuṃ. Rājā 『『jānāmahaṃ mama puttassa amaraṇabhāva』』nti vadati. Mahāsattassa chabbassāni dukkarakārikaṃ karontasseva ākāse gaṇṭhikaraṇakālo viya ahosi. So 『『ayaṃ dukkarakārikā nāma bodhāya maggo na hotī』』ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyopi suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū 『『ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āharamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā』』ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.
Tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi – 『『sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī』』ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhāpuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃyeva dhenusahassaṃ laṭṭhimadhukavane carāpetvā, tāsaṃ khīraṃ pañca dhenusatāni pāyetvā, tāsaṃ khīraṃ aḍḍhatiyāni ca satānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. Sā visākhāpuṇṇamadivase 『『pātova balikammaṃ karissāmī』』ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ na āgamaṃsu, thanamūle pana navabhājanesu upanītamattesu attano dhammatāya khīradhārā pagghariṃsu. Taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.
Tasmiṃ pāyāse paccamāne mahantā mahantā pubbuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na uppatati, uddhanato appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devamanussānaṃ upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu . Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipiṃsu, sambodhippattadivase ca parinibbānadivase ca ukkhaliyaṃyeva pakkhipiṃsu . Sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ nāma dāsiṃ āmantesi – 『『amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā hi ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī』』ti. Sā 『『sādhu, ayye』』ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.
Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine (a. ni. 5.196) disvā pariggaṇhanto 『『nissaṃsayaṃ ajjāhaṃ buddho bhavissāmī』』ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi, attano pabhāya sakalaṃ rukkhamūlaṃ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvānassā etadahosi – 『『ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe』』ti ubbegappattā hutvā vegena āgantvā sujātāya etamatthaṃ ārocesi.
Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā 『『ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī』』ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikā ekā suvaṇṇapāti laddhuṃ vaṭṭati, tasmā sā 『『suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī』』ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. Sabbo pāyāso padumapattato udakaṃ viya vattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi. Sā taṃ pātiṃ aññāya pātiyā paṭikujjitvā odātavatthena veṭhetvā sayaṃ sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ disvā balavasomanassajātā 『『rukkhadevatā』』ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅgārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭikāramahābrahmunā dinno mattikāpatto ettakaṃ kālaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi . Sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā 『『ayya, mayā tumhākaṃ pariccattā, taṃ gaṇhitvā yathāruci karothā』』ti vanditvā 『『yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū』』ti vatvā satasahassagghanikampi suvaṇṇapātiṃ purāṇakapaṇṇaṃ viya pariccajitvā anapekkhāva pakkāmi.
Bodhisattopi kho nisinnaṭṭhānā vuṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasatasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ supatiṭṭhitaṃ nāma atthi, tassā tīre pātiṃ ṭhapetvā supatiṭṭhitatitthe otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaṇṇāsapiṇḍe katvā sabbaṃ appodakamadhupāyāsaṃ paribhuñji. Soyevassa buddhabhūtasa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaṇṇāsadivasāni āhāro ahosi. Ettakaṃ kālaṃ añño āhāro natthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena phalasamāpattisukhena ca vītināmesi. Taṃ pana pāyāsaṃ bhuñjitvā suvaṇṇapātiṃ gahetvā 『『sacāhaṃ ajja buddho bhavissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce bhavissāmi, anusotaṃ gacchatū』』ti vatvā nadīsote pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo 『『kili kilī』』ti ravaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā ta saddaṃ sutvā 『『hiyyo eko buddho nibbatti, puna ajja eko nibbatto』』ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo ajja vā hiyyo vā sadiso ahosi.
Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamayaṃ pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṃgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi. Uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto 『『idaṃ sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthimābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkantaṃ nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. Bodhisatto 『『idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi. Tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto 『『idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ ahosi, taṃ neva chambhati, na kampati. Bodhisatto 『『idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhāna』』nti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalo cittakāro vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā –
『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;
Upasussatu nissesaṃ, sarīre maṃsalohitaṃ. (a. ni. 2.5; ma. ni. 2.184) –
『Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmī』』』ti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.
Tasmiṃ samaye māro pāpimā – 『『siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī』』ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā hoti, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddoviya sūyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi māraparisāya dve janā ekasadisā ekasadisaṃ āvudhaṃ gaṇhantā nāhesuṃ. Nānāvaṇṇā nānappakāramukhā hutvā nānāvudhāni gaṇhantā bodhisattaṃ ajjhottharamānā āgamaṃsu.
Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti, sakiṃ vātaṃ gāhāpetvā dhamiyamāno cattāro māse saddaṃ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vaṇṇentova aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. Kāḷo nāma nāgarājāpi pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko devarājāpi vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi, mahābrahmā setacchattaṃ koṭiyaṃ gahetvā brahmalokameva agamāsi. Ekadevatāpi ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana ekakova nisīdi.
Māropi attano parisaṃ āha – 『『tātā, suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā』』ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā 『『ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā. Tasmā mayā pāramiyova balaggaṃ katvā pāramisattheneva paharitvā imaṃ balakāyaṃ viddhaṃsetuṃ vaṭṭatī』』ti dasa pāramiyo āvajjamāno nisīdi.
Atha kho māro devaputto – 『『vāteneva siddhatthaṃ palāpessāmī』』ti vātamaṇḍalaṃ samuṭṭhāpesi. Taṅkhaṇaññeva puratthimādibhedāvātā samuṭṭhahitvā addhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni uddhaṃmūlāni katvā samantā gāmanigame cuṇṇavicuṇṇe kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā bodhisattassa cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato – 『『udakena naṃ ajjhottharitvā māressāmī』』ti mahāvassaṃ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena pathavī chiddāvachiddā ahosi . Vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabindugahaṇamattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle candanacuṇṇaṃ hutvā nipatati. Tato vālukāvassaṃ samuṭṭhāpesi. Atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā mahāsattassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipatati. Tato 『『iminā bhiṃsetvā siddhatthaṃ palāpessāmī』』ti andhakāraṃ samuṭṭhāpesi. Taṃ caturaṅgasamannāgataṃ andhakāraṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.
Evaṃ so māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto – 『『kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā』』ti attano parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā 『『siddhattha, uṭṭhehi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ esa pāpuṇātī』』ti āha. Mahāsatto tassa vacanaṃ sutvā avoca – 『『māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhatthacariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti, mayheveso pāpuṇātī』』ti.
Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. Taṃ tassa dasa pāramiyo āvajjentasseva uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāraṃ cakkāvudhaṃ aññadā kuddhena vissaṭṭhaṃ ekagghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati. Idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā 『『idāni siddhattho pallaṅkato vuṭṭhāya palāyissatī』』ti mahantamahantāni selakūṭāni vissajjesuṃ, tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā 『『naṭṭho vata, bho, siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho so karissatī』』ti olokenti.
Tato bodhisatto 『『pūritapāramīnaṃ bodhisattānaṃ sambujjhanadivase pattapallaṅko mayhaṃ pāpuṇātī』』ti vatvā ṭhitaṃ māraṃ āha – 『『māra, tuyhaṃ dānassa dinnabhāve ko sakkhī』』ti. Māro 『『ime ettakāva janā sakkhino』』ti mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya 『『ahaṃ sakkhi, ahaṃ sakkhī』』ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ āha – 『『siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī』』ti. Mahāpuriso 『『tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhi nāma natthi, tiṭṭhatu tāva me avasesaattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa tāva dinnabhāve acetanāpi ayaṃ ghanamahāpathavī sakkhī』』ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā 『『vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhi, na sakkhī』』ti mahāpathaviyābhimukhaṃ hatthaṃ pasāresi. Mahāpathavī 『『ahaṃ te tadā sakkhī』』ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.
Tato mahāpurise 『『dinnaṃ te, siddhattha, mahādānaṃ uttamadāna』』nti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyiṃsu, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavasanāni ca chaḍḍetvā sammukhasammukhadisāhiyeva palāyiṃsu. Tato devasaṅghā palāyamānaṃ mārabalaṃ disvā 『『mārassa parājayo jāto, siddhatthakumārassa jayo jāto, jayapūjaṃ karissāmā』』ti devatā devatānaṃ, nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ, brahmāno brahmānaṃ ghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ āgamaṃsu.
Evaṃ gatesu pana tesu –
『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;
Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.
『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;
Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.
『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;
Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā supaṇṇasaṅghāpi mahesino.
『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;
Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇā mahesino』』ti. –
Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi pūjayamānā nānappakārā ca thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāneyeva sūriye mahāpuriso mārabalaṃ vidhamitvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷadalehi viya pūjiyamāno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ saṅkampi.
Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakalā dasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pacchimacakkavāḷamukhavaṭṭiṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pācīnacakkavāḷamukhavaṭṭiṃ paharanti, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā uttaracakkavāḷamukhavaṭṭiṃ paharanti, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā dakkhiṇacakkavāḷamukhavaṭṭiṃ paharanti, pathavitale ussāpitānaṃ dhajānaṃ paṭākā brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ dhajānaṃ paṭākā pathavitale patiṭṭhahiṃsu, dasasahassesu cakkavāḷesu pupphūpagā rukkhā pupphaṃ gaṇhiṃsu, phalūpagā rukkhā phalapiṇḍibhārasahitā ahesuṃ. Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca pupphābhikiṇṇā ahosi. Cakkavāḷantaresu aṭṭhayojanasahassā lokantarikanirayā sattasūriyappabhāhipianobhāsitapubbā tadā ekobhāsā ahesuṃ. Caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo na pavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.
Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaṃ paṭivijjhitvā sabbabuddhehi avijahitaṃ udānaṃ udānesi –
『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154);
Iti tusitabhavanato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.
Avidūrenidānakathā niṭṭhitā.
- Santikenidānakathā
『『Santikenidānaṃ pana 『ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』. 『Vesāliyaṃ viharati mahāvane kūṭāgārasālāya』nti ca evaṃ tasmiṃ tasmiṃ ṭhāneyeva labbhatī』』ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānañhi udānetvā jayapallaṅke nisinnassa bhagavato etadahosi – 『『ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca uppāṭevā dinnaṃ, jālīkumārasadisā puttā, kaṇhājinakumārisadisā dhītaro, maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā. Ayaṃ me pallaṅko jayapallaṅko thirapallaṅko, ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito vuṭṭhahissāmī』』ti anekakoṭisatasahassasamāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – 『『atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī』』ti (mahāva. 1; udā. 1).
Atha ekaccānaṃ devatānaṃ 『『ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī』』ti parivitakko udapādi. Satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍe hi katapāṭihāriyañca ñātisamāgame katapāṭihāriyañca pāthikaputtasamāgame katapāṭihāriyañca sabbaṃ kaṇḍambarukkhamūle katayamakapāṭihāriyasadisaṃ ahosi.
Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā 『『imasmiṃ vata me pallaṅke sabbaññutaṃ paṭividdha』』nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha satthā pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.
Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha bhagavā pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu – 『『ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ 『ratanaghara』nti vuccatī』』ti. Yasmā panettha ubhopete pariyāyena yujjanti, tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ satthā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.
Tasmiṃ samaye māro pāpimā 『『ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasa』』nti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā ākaḍḍhi – 『『ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto』』ti ekaṃ lekhaṃ ākaḍḍhi. Tathā 『『ahaṃ eso viya sīlapāramiṃ…pe… nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto』』ti dasamaṃ lekhaṃ ākaḍḍhi. Tathā 『『ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto』』ti ekādasamaṃ lekhaṃ ākaḍḍhi. Tathā 『『ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa…pe… mahākaruṇāsamāpattiñāṇassa, yamakapāṭihāriyañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto』』ti soḷasamaṃ lekhaṃ ākaḍḍhi. Evaṃ māro imehi kāraṇehi mahāmagge soḷasa lekhā ākaḍḍhitvā nisīdi.
Tasmiñca samaye taṇhā, arati, ragā cāti tisso māradhītaro (saṃ. ni. 1.161) 『『pitā no na paññāyati, kahaṃ nu kho etarahī』』ti olokayamānā taṃ domanassappattaṃ bhūmiṃ lekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā 『『kasmā, tāta, tvaṃ dukkhī dummano』』ti pucchiṃsu. 『『Ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenamhi dukkhī dummano』』ti. 『『Yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmā』』ti āhaṃsu. 『『Na sakkā, ammā, esa kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito esa puriso』』ti. 『『Tāta, mayaṃ itthiyo nāma, idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā』』ti vatvā bhagavantaṃ upasaṅkamitvā 『『pāde te, samaṇa , paricāremā』』ti āhaṃsu. Bhagavā neva tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttiyā vivekasukhaññeva anubhavanto nisīdi.
Puna māradhītaro 『『uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobhetvā gaṇheyyāmā』』ti ekamekā kumārikavaṇṇādivasena sakaṃ sakaṃ attabhāvaṃ abhinimminitvā kumārikā, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā 『『pāde te, samaṇa, paricāremā』』ti āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto. Keci panācariyā vadanti – 『『tā mahitthibhāvena upagatā disvā bhagavā – 『etā khaṇḍadantā palitakesā hontū』ti adhiṭṭhāsī』』ti. Taṃ na gahetabbaṃ. Na hi bhagavā evarūpaṃ adhiṭṭhānaṃ akāsi. Bhagavā pana 『『apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ vaṭṭati. Tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno』』ti attano kilesappahānaṃ ārabbha –
『『Yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke;
Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
『『Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;
Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā』』ti. (dha. pa. 179-180) –
Imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ desesi. Tā 『『saccaṃ kira no pitā avoca, 『arahaṃ sugato loke, na rāgena suvānayo』』』tiādīni (saṃ. ni. 1.161) vatvā pitu santikaṃ āgamiṃsu.
Bhagavāpi tattheva sattāhaṃ vītināmetvā tato mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāma nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkamitvā tatthapi vimuttisukhaṃ paṭisaṃvediyamānoyeva sattāhaṃ vītināmesi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ , na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva ca vītināmesi.
Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa 『『mukhaṃ dhovissāmī』』ti cittaṃ udapādi. Sakko devānamindo agadaharītakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjo ahosi. Athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanodakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvāva anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.
Tasmiṃ samaye tapussa bhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalā janapadā majjhimadesaṃ gacchantā pubbe attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya – 『『paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā』』ti satthāraṃ upanāmetvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā 『『na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyya』』nti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi mahārājānaṃ saddhānurakkhaṇatthāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā 『『eko hotū』』ti adhiṭṭhāsi. Cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimappamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanaṃ akāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ 『『ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā』』ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.
Sammāsambuddho pana tato vuṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatadhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – 『『kicchena adhigato kho myāyaṃ dhammo』』ti paresaṃ adesetukāmatākārappatto vitakko udapādi. Atha kho brahmā sahampati 『『nassati vata bho loko, vinassati vata bho loko』』ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitanimmānarativasavattimahābrahmāno ādāya satthu santikaṃ āgantvā 『『desetu, bhante, bhagavā dhamma』』ntiādinā nayena dhammadesanaṃ āyāci.
Satthā tassa paṭiññaṃ datvā 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti cintento 『『āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī』』ti cittaṃ uppādetvā puna olokento tassa sattāhakālaṅkatabhāvaṃ ñatvā udakaṃ āvajjesi. Tassāpi abhidosakālaṅkatabhāvaṃ ñatvā 『『bahūpakārā kho me pañcavaggiyā bhikkhū』』ti pañcavaggiye ārabbha manasi katvā 『『kahaṃ nu kho te etarahi viharantī』』ti āvajjento 『『bārāṇasiyaṃ isipatane migadāye』』ti ñatvā katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā 『『āsāḷhipuṇṇamāyaṃ bārāṇasiṃ gantvā dhammacakkaṃ pavattessāmī』』ti pakkhassa cātuddasiyaṃ paccūsasamaye paccuṭṭhāya pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasameva sāyanhasamaye isipatanaṃ sampāpuṇi.
Pañcavaggiyā tathāgataṃ dūratova āgacchantaṃ disvā 『『ayaṃ āvuso, samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati. Imassa vandanādīni na karissāma, mahākulappasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā』』ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācārajānanasamatthena ñāṇena 『『kiṃ nu kho ime cintayiṃsū』』ti āvajjetvā cittaṃ aññāsi. Atha tesu sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. Te bhagavatā mettacittena saṃphuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā paccuggantvā abhivādanādīni sabbakiccāni akaṃsu. Sammāsambuddhabhāvaṃ panassa ajānantā kevalaṃ nāmena ca āvusovādena ca samudācariṃsu.
Atha ne bhagavā – 『『mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha. Arahaṃ, bhikkhave, tathāgato sammāsambuddho』』ti attano buddhabhāvaṃ ñāpetvā paññattavarabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiyatthere āmantetvā tiparivaṭṭaṃ dvādasākāraṃ chañāṇavijambhanaṃ anuttaraṃ dhammacakkappavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) desesi. Tesu koṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāropi piṇḍāya cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi . Etenevupāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi there sannipātetvā anattalakkhaṇasuttantaṃ (mahāva. 20 ādayo; saṃ. ni. 3.59) desesi. Desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu. Atha satthā yasassa kulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ 『『ehi yasā』』ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.
Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā 『『caratha bhikkhave cārika』』nti saṭṭhibhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsabhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhapāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto 『『bimbisārarañño dinnapaṭiññaṃ mocessāmī』』ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā 『『satthā āgato』』ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.
Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – 『『kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe』』ti. Bhagavā tesaṃ cetassā cetoparivitakkamaññāya uruvelakassapaṃ gāthāya ajjhabhāsi –
『『Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;
Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta』』nti. –
Theropi bhagavato adhippāyaṃ viditvā –
『『Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;
Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji』』nti. (mahāva. 55) –
Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā 『『satthā me, bhante bhagavā, sāvakohamasmī』』ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano 『『aho mahānubhāvā buddhā, evañhi thāmagatadiṭṭhiko nāma 『arahā』ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito』』ti satthu guṇakathaṃyeva kathesi. Bhagavā 『『nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damito』』ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo) kathetvā cattāri saccāni pakāsesi. Rājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkami.
Punadivase yehi ca bhagavā hiyyo diṭṭho, yehi ca adiṭṭho, te sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passantopi tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu bhagavato lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca gamanamagge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavato bhattaṃ chinnaṃ bhaveyya, tasmā 『『taṃ mā ahosī』』ti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devānubhāvena okāsaṃ katvā –
『『Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.
『『Mutto muttehi…pe….
『『Tiṇṇo tiṇṇehi…pe….
『『Santo santehi…pe… rājagahaṃ pāvisi bhagavā.
『『Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;
So dasasataparivāro, rājagahaṃ pāvisi bhagavā』』ti. (mahāva. 58) –
Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā 『『ativiya abhirūpo vatāyaṃ māṇavako, na kho pana amhehi diṭṭhapubbo』』ti cintetvā 『『kuto ayaṃ māṇavako, kassa vā aya』』nti āha. Taṃ sutvā māṇavo –
『『Yo dhīro sabbadhi danto, suddho appaṭipuggalo;
Arahaṃ sugato loke, tassāhaṃ paricārako』』ti. – gāthamāha;
Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā 『『ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānañca nāma atidūre, idaṃ pana amhākaṃ veḷuvanuyyānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātū』』ti suvaṇṇabhiṅgārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakamādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāme paṭiggahiteyeva 『『buddhasāsanassa mūlāni otiṇṇānī』』ti mahāpathavī kampi. Jambudīpatalasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi .
Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā 『『ye dhammā hetuppabhavā』』tiādigāthaṃ (mahāva. 60; apa. thera 1.1.286) sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānassapi tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhahi. Te ubhopi sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu moggallāno sattāhena arahattaṃ pāpuṇi, sāriputto aḍḍhamāsena. Ubhopi te satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena ca arahattaṃ pattadivaseyeva sannipātaṃ akāsi.
Tathāgate pana tasmiññeva veḷuvanuyyāne viharante suddhodanamahārājā 『『putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī』』ti sutvā aññataraṃ amaccaṃ āmantesi – 『『ehi bhaṇe, tvaṃ purisasahassaparivāro rājagahaṃ gantvā mama vacanena 『pitā te suddhodanamahārājā daṭṭhukāmo』ti vatvā mama puttaṃ gaṇhitvā ehī』』ti āha. So 『『evaṃ, devā』』ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāyaṃ vihāraṃ pāvisi. So 『『tiṭṭhatu tāva raññā pahitasāsana』』nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti, so raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā – 『『neva gato āgacchati, na sāsanaṃ suyyatī』』ti 『『ehi bhaṇe, tvaṃ gacchā』』ti eteneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Puna rājā 『『ehi bhaṇe, tvaṃ gaccha, tvaṃ gacchā』』ti eteneva niyāmena aparepi satta amacce pesesi. Te sabbe nava purisasahassaparivārā nava amaccā attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.
Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi – 『『ettakāpi janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho me sāsanaṃ karissatī』』ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako abbhantariko ativiya vissāsiko amacco bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi – 『『tāta kāḷudāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassaparivārena nava amacce pesesiṃ, tesu ekopi āgantvā sāsanamattaṃ ārocento nāma natthi. Dujjāno kho pana me jīvitantarāyo, jīvamānoyevāhaṃ puttaṃ daṭṭhukāmo. Sakkhissasi nu kho me puttaṃ dassetu』』nti? 『『Sakkhissāmi, deva, sace pabbajituṃ labhissāmī』』ti. 『『Tāta, tvaṃ pabbajito vā apabbajito vā mayhaṃ puttaṃ dassehī』』ti. So 『『sādhu, devā』』ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāvena pabbajitvā vihāsi.
Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. Thero phagguṇamāsapuṇṇamāyaṃ cintesi – 『『atikkanto dāni hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātu』』nti. Atha bhagavantaṃ upasaṅkamitvā –
『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ…pe…. (theragā. 527);
『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;
Saddalā haritā bhūmi, esa kālo mahāmunī』』ti. –
Saṭṭhimattāhi gāthāhi dasabalassa kulanagaragamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā – 『『kiṃ nu kho, udāyi, madhurassarena gamanavaṇṇaṃ vaṇṇesī』』ti āha. 『『Tumhākaṃ, bhante, pitā suddhodanamahārājā tumhe passitukāmo, karotha ñātakānaṃ saṅgaha』』nti. 『『Sādhu, udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamiyavattaṃ paripūressantī』』ti. 『『Sādhu, bhante』』ti thero tesaṃ ārocesi.
Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. 『『Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī』』ti aturitacārikaṃ pakkāmi. Theropi 『『bhagavato nikkhantabhāvaṃ rañño ārocessāmī』』ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. 『『Nisīditvā bhuñja, tātā』』ti. 『『Satthu santikaṃ gantvā bhuñjissāmi, mahārājā』』ti. 『『Kahaṃ pana, tāta, satthā』』ti? 『『Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājā』』ti. Rājā tuṭṭhamānaso āha – 『『tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ pariharathā』』ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamassa bhojanassa pūretvā 『『tathāgatassa dethā』』ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Eteneva upāyena thero divase divase piṇḍapātaṃ āhari. Satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase 『『ajja bhagavā ettakaṃ āgato, ajja ettaka』』nti buddhaguṇapaṭisaṃyuttāya ca kathāya sakalaṃ rājakulaṃ satthudassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī』』ti (a. ni. 1.219, 225) etadagge ṭhapesi.
Sākiyāpi kho anuppatte bhagavati 『『amhākaṃ ñātiseṭṭhaṃ passissāmā』』ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā 『『nigrodhasakkassa ārāmo ramaṇīyo』』ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantarā sāmaṃ gandhapupphādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi . Sākiyā nāma mānajātikā mānatthaddhā, te 『『siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā』』ti cintetvā daharadahare rājakumāre āhaṃsu – 『『tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā』』ti.
Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā 『『na maṃ ñātayo vandanti, handa dāni te vandāpessāmī』』ti abhiññāpādakaṃ catutthaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha – 『『bhante, tumhākaṃ jātadivase kāladevalassa vandanatthaṃ upanītānaṃ vopāde parivattetvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase ca jambucchāyāya sirisayane nipannānaṃ vojambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni pana imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā』』ti. Raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.
Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittā jātā 『『aho acchariyaṃ, aho abbhuta』』nti kathaṃ samuṭṭhāpesuṃ. Satthā 『『na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī』』ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammakathaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā 『『sve amhākaṃ bhikkhaṃ gaṇhathā』』ti vatvā gato nāma natthi.
Satthā punadivase vīsatibhikkhusahassaparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, na pattaṃ vā aggahesi. Bhagavā indakhīle ṭhitova āvajjesi – 『『kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū』』ti? Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā 『『mayāpi dāni ayameva tesaṃ vaṃso paggahetabbo, āyatiñca mama sāvakā mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī』』ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. 『『Ayyo kira siddhatthakumāro piṇḍāya caratī』』ti dvibhūmikatibhūmikādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi.
Rāhulamātāpi devī – 『『ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthanivāsano kapālahattho piṇḍāya carati, sobhati nu kho』』ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamupabyūḷhāya asītānubyañjanappabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā –
『『Siniddhanīlamudukuñcitakeso, sūriyanimmalatalābhinalāṭo;
Yuttatuṅgamudukāyatanāso, raṃsijālavikasito narasīho』』ti. –
Evamādikāhi dasahi narasīhagāthāhi abhitthavitvā 『『tumhākaṃ putto piṇḍāya caratī』』ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇḍapento turitaturito nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – 『『kinnu kho, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ 『ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhu』nti saññaṃ karitthā』』ti? 『『Vaṃsacārittametaṃ, mahārāja, amhāka』』nti. 『『Nanu, bhante, amhākaṃ vaṃso nāma mahāsammatakhattiyavaṃso, ettha ca ekakhattiyopi bhikkhācarako nāma natthī』』ti. 『『Ayaṃ, mahārāja, khattiyavaṃso nāma tava vaṃso. Amhākaṃ pana 『dīpaṅkaro koṇḍañño…pe… kassapo』ti ayaṃ buddhavaṃso nāma. Ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācāreneva jīvikaṃ kappesu』』nti antaravīthiyaṃ ṭhitova –
『『Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti. (dha. pa. 168) –
Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.
『『Dhammañcare sucaritaṃ, na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti. (dha. pa. 169) –
Imaṃ gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi. So sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana 『『gaccha, ayyaputtaṃ vandāhī』』ti parijanena vuccamānāpi 『『sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī』』ti vatvā na agamāsi.
Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā 『『rājadhītā yathāruci vandamānā na kiñci vattabbā』』ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi – 『『bhante, mama dhītā 『tumhehi kāsāyāni vatthāni nivāsitānī』ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi 『mayaṃ paṭijaggissāmā』ti sāsane pesitepi tesu ekañātakampi na olokesi, evaṃ guṇasampannā me, bhante, dhītā』』ti. 『『Anacchariyaṃ, mahārāja, ayaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakkepi ñāṇe attānaṃ rakkhī』』ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.
Punadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti vatvā gīvaṃ pasāretvā olokesi. So bhagavantaṃ 『『pattaṃ gaṇhathā』』ti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.
Sattame divase rāhulamātāpi kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – 『『passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ tyassa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – 『ahaṃ, tāta, kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitusantakassā』』』ti. Kumāro ca bhagavato santikaṃ gantvāva pitusinehaṃ labhitvā haṭṭhacitto 『『sukhā te, samaṇa, chāyā』』ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ vatvā uṭṭhāyāsanā pakkāmi. Kumāropi 『『dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī』』ti bhagavantaṃ anubandhi. Na bhagavā kumāraṃ nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.
Tato bhagavā cintesi – 『『yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa me bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī』』ti āyasmantaṃ sāriputtaṃ āmantesi – 『『tena hi, sāriputta, rāhulaṃ pabbājehī』』ti. Thero taṃ pabbājesi. Pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji, taṃ adhivāsetuṃ asakkonto bhagavantaṃ upasaṅkamitvā 『『sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu』』nti varaṃ yāci. Bhagavā ca tassa varaṃ datvā punekadivase rājanivesane katabhattakicco ekamantaṃ nisinnena raññā 『『bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā 『putto te kālaṅkato』ti āha, tassā vacanaṃ asaddahanto 『na mayhaṃ putto sambodhiṃ appatvā kālaṃ karotī』ti taṃ paṭikkhipi』』nti vutte 『『tumhe idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā 『putto te mato』ti vutte na saddahitthā』』ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi.
Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā sītavane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahaṃ gantvā attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūse devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya, dutiye divase buddhappamukhassa saṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ datvā yojanike yojanike vihāraṃ kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahi hiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītiyā mahātherānaṃ pāṭiyekkaṃ ekasannivesane āvāse ekakuṭikadvikuṭikahaṃsavaṭṭakadīgharassasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇicaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kāretvā dasabalassa āgamanatthāya dūtaṃ pāhesi. Satthā tassa vacanaṃ sutvā mahābhikkhusaṅghaparivāro rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.
Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanaṃ pavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi, tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu, tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami, sabbesaṃ pacchato mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekasiñcanāni viya vanantarāni kurumāno anantāya buddhalīlāya aparimāṇāya buddhasiriyā jetavanavihāraṃ pāvisi.
Atha naṃ anāthapiṇḍiko āpucchi – 『『kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī』』ti? 『『Tena hi, gahapati, imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa patiṭṭhāpehī』』ti. 『『Sādhu, bhante』』ti mahāseṭṭhi suvaṇṇabhiṅgāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā 『『imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa buddhappamukhassa bhikkhusaṅghassa dammī』』ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –
『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
『『Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
『『Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca.
『『Dadeyya ujubhūtesu, vippasannena cetasā;
Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –
Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya vihāramaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhaṃ dhanaṃ pariccaji.
Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. Sikhissa pana bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. Vessabhussa bhagavato kāle sotthiyo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. Kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇayaṭṭhisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.
Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāmāti veditabbaṃ.
Santikenidānakathā niṭṭhitā.
Nidānakathā niṭṭhitā.
Therāpadānaṃ
- Buddhavaggo
Abbhantaranidānavaṇṇanā
5.
『『Atha buddhāpadānāni, suṇātha suddhamānasā;
Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā』』ti. –
Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā –
『『Adhikāre maṅgale ceva, nipphannatthevadhāraṇe;
Anantarepagamane, atha-saddo pavattati』』.
Tathā hi –
『『Adhikiccaṃ adhiṭṭhānaṃ, adhiatthaṃ vibhāsati;
Seṭṭhajeṭṭhakabhāvena, adhikāro vidhīyate』』ti. –
Vuttattā buddhānaṃ samattiṃsapāramidhammānaṃ adhikiccato, seṭṭhajeṭṭhato adhikāraṭṭhena atha-saddena yuttamapadānānīti. Tividhabodhisattānaṃ pūjāmaṅgalasabhāvato 『『pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama』』nti vacanato (khu. pā. 5.3; su. ni. 262) maṅgalaṭṭhena atha-saddena yuttamapadānānīti . Buddhādīnaṃ bhagavantānaṃ sampattikiccassa arahattamaggena nipphannato nipphannaṭṭhena atha-saddena yuttamapadānānīti . Buddhādīnaṃ arahattamaggādikusalato aññakusalānaṃ abhāvato avadhāraṇaṭṭhena nivāraṇaṭṭhena atha-saddena yuttamapadānānīti. Khuddakapāṭhasaṅgahānantaraṃ saṅgahitanti anantaraṭṭhena atha-saddena yuttamapadānānīti. Ito khuddakapāṭhato paṭṭhāyāti apagamanaṭṭhena atha-saddena yuttamapadānānīti.
Buddhoti ettha bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, pabbajjāsaṅkhātena buddho, adutiyaṭṭhena buddho, taṇhāpahānaṭṭhena buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho, buddhi buddhaṃ bodhoti anatthantarametaṃ. Yathā nīlādivaṇṇayogato paṭo 『『nīlo paṭo, ratto paṭo』』ti vuccati, evaṃ buddhaguṇayogato buddho. Atha vā 『『bodhi』』vuccati catūsu maggesu ñāṇaṃ, tena ñāṇena sakaladiyaḍḍhasahassakilesārigaṇe khepetvā nibbānādhigamanato ñāṇaṃ 『『bodhī』』ti vuccati. Tena sampayutto samaṅgīpuggalo buddho. Teneva ñāṇena paccekabuddhopi sabbakilese khepetvā nibbānamadhigacchati. Buddhānaṃ pana catūsu asaṅkhyeyyesu kappasatasahassesu ca pāramiyo pūretvā bodhiñāṇassādhigatattā ca indriyaparopariyattañāṇamahākaruṇāsamāpattiñāṇayamakapāṭihīrañāṇasabbaññutaññāṇa- anāvaraṇaāsayānusayādiasādhāraṇañāṇānaṃ samadhigatattā ca ekāyapi dhammadesanāya asaṅkhyeyyāsattanikāye dhammāmataṃ pāyetvā nibbānassa pāpanato ca tadeva ñāṇaṃ buddhānamevādhikabhāvato tesameva sambuddhānaṃ apadānaṃ kāraṇaṃ buddhāpadānaṃ. Tañhi duvidhaṃ kusalākusalavasena. Paccekabuddhā pana na tathā kātuṃ samatthā, annādipaccayadāyakānaṃ saṅgahaṃ karontāpi –
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Pūrentu cittasaṅkappā, cando pannaraso yathā.
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Pūrentu cittasaṅkappā, maṇi jotiraso yathā』』ti. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1.192; dha. pa. aṭṭha. 1.sāmāvatīvatthu) –
Imāhi dvīhiyeva gāthāhi dhammaṃ desenti. Desentāpi asaṅkhyeyyasattanikāye bodhetuṃ na sakkuṇanti, tasmā na sabbaññubuddhasadisā hutvā pāṭiekkaṃ visuṃ buddhāti paccekabuddhā. Tesaṃ apadānaṃ kāraṇaṃ paccekabuddhāpadānaṃ.
Ciraṃ ṭhitāti therā. Atha vā thiratarasīlācāramaddavādiguṇehi yuttāti therā. Atha vā thiravarasīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇehi yuttāti therā. Atha vā thiratarasaṅkhātapaṇītānuttarasantinibbānamadhigatāti therā, therānaṃ apadānāni therāpadānāni. Tathā tādiguṇehi yuttāti therī, therīnaṃ apadānāni therīpadānāni. Tesu buddhāpadāne pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –
『『Pañceva apadānāni, pañca suttāni yassa ca;
Idaṃ buddhāpadānanti, paṭhamaṃ anulomato』』ti.
Paccekabuddhāpadānepi pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –
『『Pañceva apadānāni, pañca suttāni yassa ca;
Idaṃ paccekabuddhāpadānanti, dutiyaṃ anulomato』』ti.
Therāpadānesu dasādhikapañcasatāpadānāni, vaggato ekapaññāsa vaggā. Tenāhu porāṇā –
『『Pañcasatadasapadānāni, ekapaññāsa vaggato;
Idaṃ therāpadānanti, tatiyaṃ anulomato』』ti.
Therīapadānesu cattālīsaṃ apadānāni, vaggato caturo vaggā. Tenāhu porāṇā –
『『Cattālīsaṃpadānāni, catuvaggāni yassa ca;
Idaṃ therīpadānanti, catutthaṃ anulomato』』ti.
Apadānanti ettha apadāna-saddo kāraṇagahaṇaapagamanapaṭipāṭiakkosanādīsu dissati. Tathā hi esa 『『khattiyānaṃ apadānaṃ, brāhmaṇānaṃ apadāna』』ntiādīsu kāraṇe dissati, khattiyānaṃ kāraṇaṃ brāhmaṇānaṃ kāraṇanti attho. 『『Upāsakānaṃ apadāna』』ntiādīsu gahaṇe dissati, saṃsuṭṭhu gahaṇanti attho. 『『Vāṇijānaṃ apadānaṃ, suddānaṃ apadāna』』ntiādīsu apagamane dissati, tato tato tesaṃ apagamananti attho. 『『Piṇḍapātiko bhikkhu sapadānacāravasena piṇḍāya caratī』』tiādīsu paṭipāṭiyā dissati, gharapaṭipāṭiyā caratīti attho. 『『Apagatā ime sāmaññā, apagatā ime brahmaññāti apadānetī』』tiādīsu akkosane dissati, akkosati paribhāsatīti attho. Idha pana kāraṇe dissati. Tasmā buddhānaṃ apadānāni buddhāpadāni, buddhakāraṇānīti attho. Gaṅgāvālukūpamānaṃ anekesaṃ buddhānaṃ dānapāramitādisamattiṃsapāramitā kāraṇanti daṭṭhabbaṃ. Atha adhikārādīsu yuttaapadānāni suddhamānasā suṇāthāti sambandho.
Tattha suddhamānasāti arahattamaggañāṇena diyaḍḍhakilesasahassaṃ khepetvā ṭhitattā suddhamānasā parisuddhacittā suddhahadayā pañcasatā khīṇāsavā imasmiṃ dhammasabhāye sannisinnā suṇātha, ohitasotā manasi karothāti attho.
Ettha pana 『『apadānānī』』ti avatvā paccekabuddhāpadānatherāpadānatherīapadānesu vijjamānesupi 『『atha buddhāpadānānī』』ti vacanaṃ khandhayamakaāyatanadhātusaccasaṅkhāraanusayayamakesu vijjamānesupi padhānavasena ādivasena ca 『『mūlayamaka』』nti vacanaṃ viya, terasasaṅghādisesadveaniyatatiṃsanissaggiyesu vijjamānesupi padhānavasena ādivasena ca 『『pārājikakaṇḍo』』ti vacanaṃ viya ca idhāpi padhānavasena ādivasena ca vuttanti daṭṭhabbaṃ.
『『Sammāsambuddhāpadānānī』』ti vattabbe 『『vaṇṇāgamo…pe… pañcavidhaṃ nirutta』』nti niruttinayena vā 『『tesu vuddhilopāgamavikāraviparītādesā cā』』ti suttena vā tatiyatthavācakassa sammātinipātapadassa, sayaṃsaddatthavācakassa sa-ntiupasaggapadassa ca lopaṃ katvā kitantavācībuddhasaddameva gahetvā gāthābandhasukhatthaṃ 『『buddhāpadānānī』』ti vuttaṃ. Tasmā sammāsambuddhāpadānānīti attho.
Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya
Abbhantaranidānavaṇṇanā niṭṭhitā.
- Buddhaapadānavaṇṇanā
Idāni abbhantaranidānānantaraṃ apadānaṭṭhakathaṃ kathetukāmo –
『『Sapadānaṃ apadānaṃ, vicitranayadesanaṃ;
Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo;
Tassa dāni anuppatto, atthasaṃvaṇṇanākkamo』』ti.
Tattha yaṃ apadānaṃ tāva 『『sakalaṃ buddhavacanaṃ ekavimuttirasa』』nti vuttattā ekarase saṅgahaṃ gacchati, dhammavinayavasena dvidhāsaṅgahe dhamme saṅgahaṃ gacchati, paṭhamamajjhimapacchimabuddhavacanesu majjhimabuddhavacane saṅgahaṃ gacchati, vinayābhidhammasuttantapiṭakesu suttantapiṭake saṅgahaṃ gacchati, dīghanikāyamajjhimasaṃyuttaaṅguttarakhuddakanikāyesu pañcasu khuddakanikāye saṅgahaṃ gacchati, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāya saṅgahitaṃ.
『『Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsītisahassāni, yeme dhammā pavattino』』ti. –
Evaṃ vuttacaturāsītisahassadhammakkhandhesu katipayadhammakkhandhasaṅgahitaṃ hotīti.
Idāni taṃ apadānaṃ dassento 『『tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā』』ti āha. Tattha dasapāramitāva pacchimamajjhimukkaṭṭhavasena dasapāramīdasaupapāramīdasaparamatthapāramīnaṃ vasena samattiṃsapāramī. Tāhi saṃsuṭṭhu puṇṇā sampuṇṇā samannāgatā samaṅgībhūtā ajjhāpannā saṃyuttāti tiṃsapāramisampuṇṇā. Sakalalokattayavāsine sattanikāye mettākaruṇāmuditāupekkhāsaṅkhātāhi catūhi brahmavihārasamāpattīhi vā phalasamāpattivihārena vā ekacittabhāvena attano ca kāye rañjenti allīyāpentīti rājāno, dhammena rājāno dhammarājā, itthambhūtā buddhā. Dasasataṃ sahassaṃ dasasahassaṃ satasahassaṃ dasasatasahassaṃ koṭi pakoṭi koṭippakoṭi nahutaṃ ninnahutaṃ akkhobhiṇi bindu abbudaṃ nirabbudaṃ ahahaṃ ababaṃ aṭaṭaṃ sogandhikaṃ uppalaṃ kumudaṃ puṇḍarikaṃ padumaṃ kathānaṃ mahākathānaṃ asaṅkhyeyyānaṃ vasena asaṅkhiyā saṅkhārahitā dhammarājāno atītā vigatā niruddhā abbhatthaṃ gatāti adhippāyo.
- Tesu atītabuddhesu katādhikārañca attanā bodhisattabhūtena cakkavattiraññā hutvā katasambhārañca ānandattherena puṭṭho bhagavā 『『sambodhiṃ buddhaseṭṭhāna』』ntiādimāha. Bho ānanda, mama apadānaṃ suṇohīti adhippāyo. Ānanda, ahaṃ pubbe bodhisambhārapūraṇakāle cakkavattirājā hutvā seṭṭhānaṃ pasaṭṭhānaṃ paṭividdhacatusaccānaṃ buddhānaṃ sambodhiṃ catusaccamaggañāṇaṃ sabbaññutaññāṇaṃ vā sirasā abhivādayeti sambandho . Sasaṅghe sāvakasaṅghasahite lokanāyake lokajeṭṭhe buddhe dasahi aṅgulīhi ubhohi hatthapuṭehi namassitvā vanditvā sirasā sīsena abhivādaye ādarena thomanaṃ katvā paṇāmaṃ karomīti attho.
7.Yāvatā buddhakhettesūti dasasahassacakkavāḷesu buddhakhettesu, ākāsaṭṭhā ākāsagatā, bhūmaṭṭhā bhūmitalagatā, veḷuriyādayo satta ratanā asaṅkhiyā saṅkhārahitā, yāvatā yattakā, vijjanti. Tāni sabbāni manasā cittena samāhare, saṃ suṭṭhu cittena adhiṭṭhahitvā āharissāmīti attho, mama pāsādassa sāmantā rāsiṃ karomīti attho.
8.Tattha rūpiyabhūmiyanti tasmiṃ anekabhūmimhi pāsāde rūpiyamayaṃ rajatamayaṃ bhūmiṃ nimmitanti attho. Ahaṃ ratanamayaṃ sattahi ratanehi nimmitaṃ anekasatabhūmikaṃ pāsādaṃ ubbiddhaṃ uggataṃ nabhamuggataṃ ākāse jotamānaṃ māpayinti attho.
-
Tameva pāsādaṃ vaṇṇento 『『vicittathambha』』ntyādimāha. Vicittehi anekehi masāragallādivaṇṇehi thambhehi ussāpitaṃ sukataṃ suṭṭhu kataṃ lakkhaṇayuttaṃ ārohapariṇāhavasena suṭṭhu vibhattaṃ anekakoṭisatagghanatoraṇanimmitattā mahārahaṃ. Punapi kiṃ visiṭṭhaṃ? Kanakamayasaṅghāṭaṃ suvaṇṇehi katatulāsaṅghāṭavalayehi yuttaṃ, tattha ussāpitakontehi ca chattehi ca maṇḍitaṃ sobhitaṃ pāsādanti sambandho.
-
Punapi pāsādasseva sobhaṃ vaṇṇento 『『paṭhamā veḷuriyā bhūmī』』tyādimāha. Tassa anekasatabhūmipāsādassa subhā iṭṭhā kantā manāpā abbhasamā valāhakapaṭalasadisā vimalā nimmalā veḷuriyamaṇimayā nīlavaṇṇā paṭhamā bhūmi ahosīti attho. Jalajanaḷinapadumehi ākiṇṇā samaṅgībhūtā varāya uttamāya kañcanabhūmiyā suvaṇṇabhūmiyāva sobhatīti attho.
-
Tasseva pāsādassa kāci bhūmi pavāḷaṃsā pavāḷakoṭṭhāsā pavāḷavaṇṇā, kāci bhūmi lohitakā lohitavaṇṇā, kāci bhūmi subhā manoharā indagopakavaṇṇābhā rasmiyo niccharamānā, kāci bhūmi dasa disā obhāsatīti attho.
-
Tasmiṃyeva pāsāde niyyūhā niggatapamukhasālā ca suvibhattā suṭṭhu vibhattā koṭṭhāsato visuṃ visuṃ katā sīhapañjarā sīhadvārā ca. Caturo vedikāti catūhi vedikāvalayehi jālakavāṭehi ca manoramā manaallīyanakā gandhāveḷā gandhadāmā ca olambantīti attho.
-
Tasmiṃyeva pāsāde sattaratanabhūsitā sattaratanehi sobhitā kūṭāgārā. Kiṃ bhūtā? Nīlā nīlavaṇṇā, pītā pītavaṇṇā suvaṇṇavaṇṇā, lohitakā lohitakavaṇṇā rattavaṇṇā, odātā odātavaṇṇā setavaṇṇā, suddhakāḷakā amissakāḷavaṇṇā, kūṭāgāravarūpetā kūṭāgāravarehi kaṇṇikakūṭāgāravarehi upeto samannāgato so pāsādoti attho.
-
Tasmiṃyeva pāsāde olokamayā uddhammukhā padumā supupphitā padumā sobhanti, sīhabyagghādīhi vāḷamigagaṇehi ca haṃsakoñcamayūrādipakkhisamūhehi ca sobhito so pāsādoti attho. Atiucco hutvā nabhamuggatattā nakkhattatārakāhi ākiṇṇo candasūrehi candasūriyarūpehi ca maṇḍito so pāsādoti attho.
-
So eva cakkavattissa pāsādo hemajālena suvaṇṇajālena sañchannā, soṇṇakiṅkaṇikāyuto suvaṇṇakiṅkaṇikajālehi yuto samannāgatoti attho. Manoramā manallīyanakā soṇṇamālā suvaṇṇapupphapantiyo vātavegena vātappahārena kūjanti saddaṃ karontīti attho.
16.Mañjeṭṭhakaṃ mañjiṭṭhavaṇṇaṃ, lohitakaṃ lohitavaṇṇaṃ, pītakaṃ pītavaṇṇaṃ, haripiñjaraṃ jambonadasuvaṇṇavaṇṇaṃ pañjaravaṇṇañca dhajaṃ nānāraṅgehi anekehi vaṇṇehi, sampītaṃ rañjitaṃ dhajaṃ, ussitaṃ tasmiṃ pāsāde ussāpitaṃ. Dhajamālinīti liṅgavipallāsavasena vuttaṃ, dhajamālāyutto so pāsādoti attho.
- Tasmiṃ pāsāde attharaṇādayo vaṇṇento 『『na naṃ bahū』』tyādimāha. Tattha naṃ pāsādaṃ bahūhi avijjamānaṃ nāma natthīti attho, nānāsayanavicittā anekehi attharaṇehi vicittā sobhitā mañcapīṭhādisayanā anekasatā anekasatasaṅkhyā, kiṃ bhūtā? Phalikā phalikamaṇimayā phalikāhi katā, rajatāmayā rajatehi katā, maṇimayā nīlamaṇīhi katā, lohitaṅgā rattajātimaṇīhi katā, masāragallamayā kabaravaṇṇamaṇīhi katā, saṇhakāsikasanthatā saṇhehi sukhumehi kāsikavatthehi atthatā.
18.Pāvurāti pāvuraṇā. Kīdisā? Kambalā lomasuttehi katā, dukūlā dukūlapaṭehi katā, cīnā cīnapaṭehi katā, pattuṇṇā pattuṇṇadese jātapaṭehi katā, paṇḍu paṇḍuvaṇṇā, vicittattharaṇaṃ anekehi attharaṇehi pāvuraṇehi ca vicittaṃ, sabbaṃ sayanaṃ, manasā cittena, ahaṃ paññapesinti attho.
-
Tadeva pāsādaṃ vaṇṇento 『『tāsu tāsveva bhūmīsū』』tiādimāha. Tattha ratanakūṭalaṅkatanti ratanamayakūṭehi ratanakaṇṇikāhi alaṅkataṃ sobhitanti attho. Maṇiverocanā ukkāti verocanamaṇīhi rattamaṇīhi katā, ukkā daṇḍapadīpā. Dhārayantā sutiṭṭhareti ākāse suṭṭhu dhārayantā gaṇhantā anekasatajanā suṭṭhu tiṭṭhantīti attho.
-
Puna tadeva pāsādaṃ vaṇṇento 『『sobhanti esikāthambhā』』tiādimāha. Tattha esikāthambhā nāma nagaradvāre sobhanatthāya nikhātā thambhā, subhā iṭṭhā, kañcanatoraṇā suvaṇṇamayā, jambonadā jambonadasuvaṇṇamayā ca, sāramayā khadirarukkhasāramayā ca rajatamayā ca toraṇā sobhanti, esikā ca toraṇā ca taṃ pāsādaṃ sobhayantīti attho.
-
Tasmiṃ pāsāde suvibhattā anekā sandhī kavāṭehi ca aggaḷehi ca cittitā sobhitā sandhiparikkhepā sobhayantīti attho, ubhatoti tassa pāsādassa ubhosu passesu, puṇṇaghaṭā anekehi padumehi anekehi ca uppalehi, saṃyutā puṇṇā taṃ pāsādaṃ sobhayantīti attho.
22-23. Evaṃ pāsādassa sobhaṃ vaṇṇetvā ratanamayaṃ pāsādañca sakkārasammānañca pakāsento 『『atīte sabbabuddhe cā』』tiādimāha. Tattha atīteti atikkante vigate kāle jāte bhūte, sasaṅghe sāvakasamūhasahite, sabbe lokanāyake buddhe sabhāvena pakativaṇṇena rūpena saṇṭhānena ca, sasāvake sāvakasahite, buddhe nimminitvā yena dvārena pāsādo pavisitabbo hoti , tena dvārena pavisitvā sasāvakā sabbe buddhā sabbasoṇṇamaye sakalasuvaṇṇamaye, pīṭhe nisinnā ariyamaṇḍalā ariyasamūhā ahesunti attho.
24-25.Etarahi vattamāne kāle anuttarā uttaravirahitā ye ca buddhāatthi saṃvijjanti, te ca paccekabuddhe anekasate sayambhū sayameva bhūte aññācariyarahite, aparājite khandhakilesābhisaṅkhāramaccudevaputtamārehi aparājite, jayamāpanne santappesinti attho. Bhavanaṃ mayhaṃ pāsādaṃ atītakāle ca vattamānakāle ca, sabbe buddhā samāruhuṃ saṃ suṭṭhu āruhiṃsūti attho.
26.Ye dibbā divi bhavā dibbā devaloke jātā, ye ca bahū kapparukkhā atthi. Ye ca mānusā manusse jātā ye ca bahū kapparukkhā atthi, tato sabbaṃ dussaṃ samāhantvā saṃ suṭṭhu āharitvā tecīvarāni kāretvā te paccekabuddhe ticīvarehi acchādemīti sambandho.
- Evaṃ ticīvarehi acchādetvā pārupāpetvā tesaṃ nisinnānaṃ paccekabuddhānaṃ sampannaṃ madhuraṃ khajjaṃ khāditabbaṃ pūvādi kiñci, madhuraṃ bhojjaṃ bhuñjitabbaṃ āhārañca, madhuraṃ sāyanīyaṃ lehanīyañca, sampannaṃ madhuraṃ pivitabbaṃ aṭṭhapānañca, bhojanaṃ bhuñjitabbaṃ āhārañca, subhe sundare maṇimaye selamaye patte saṃ suṭṭhu pūretvā adāsiṃ paṭiggahāpesinti attho.
28.Sabbe te ariyamaṇḍalā sabbe te ariyasamūhā, dibbacakkhu samā hutvā maṭṭhāti dibbacakkhusamaṅgino hutvā maṭṭhā kilesehi rahitattā siliṭṭhā sobhamānā cīvarasaṃyutā ticīvarehi samaṅgībhūtā madhurasakkharāhi ca telena ca madhuphāṇitehi ca paramannena uttamena annena ca mayā tappitā appitā paripūritā ahesunti attho.
-
Te evaṃ santappitā ariyamaṇḍalā ratanagabbhaṃ sattahi ratanehi nimmitagabbhaṃ gehaṃ, pavisitvā guhāsayā guhāyaṃ sayamānā, kesarīva kesarasīhā iva, mahārahamhi sayane anagghe mañce, sīhaseyyamakappayuṃ yathā sīho migarājā dakkhiṇapassena sayanto pāde pādaṃ accādhāya dakkhiṇahatthaṃ sīsūpadhānaṃ katvā vāmahatthaṃ ujukaṃ ṭhapetvā vāladhiṃ antarasatthiyaṃ katvā niccalo sayati, evaṃ seyyaṃ kappayuṃ kariṃsūti attho.
-
Te evaṃ sīhaseyyaṃ kappetvā sampajānā satisampajaññasampannā. Samuṭṭhāya saṃ suṭṭhu uṭṭhahitvā sayane pallaṅkamābhujuṃ ūrubaddhāsanaṃ kariṃsūti attho.
31.Gocaraṃsabbabuddhānanti sabbesaṃ atītānāgatānaṃ buddhānaṃ gocaraṃ ārammaṇabhūtaṃ jhānaratisamappitā jhānaratiyā saṃ suṭṭhu appitā samaṅgībhūtā ahesunti attho, aññe dhammāni desentīti tesu paccekabuddhesu aññe ekacce dhamme desenti, aññe ekacce iddhiyā paṭhamādijjhānakīḷāya kīḷanti ramanti.
32.Aññe ekacce abhiññā pañca abhiññāyo vasibhāvitā vasīkariṃsu, pañcasu abhiññāsu āvajjanasamāpajjanavuṭṭhānaadhiṭṭhānapaccavekkhaṇasaṅkhātāhi pañcavasitāhi vasībhāvaṃ itā gatā pattā abhiññāyo , appenti samāpajjanti. Aññe ekacce anekasahassiyo vikubbanāni ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotīti evamādīni iddhivikubbanāni vikubbanti karontīti attho.
33.Buddhāpi buddheti evaṃ sannipatitesu paccekabuddhesu sabbaññutaññāṇassa visayaṃ ārammaṇabhūtaṃ pañhaṃ buddhā buddhe pucchantīti attho. Te buddhā atthagambhīratāya gambhīraṃ nipuṇaṃ sukhumaṃ, ṭhānaṃ kāraṇaṃ, paññāya vinibujjhare visesena niravasesato bujjhanti.
-
Tadā mama pāsāde sannipatitā sāvakāpi buddhe pañhaṃ pucchanti, buddhā sāvake sisse pañhaṃ pucchanti, te buddhā ca sāvakā ca aññamaññaṃ pañhaṃ pucchitvā aññamaññaṃ byākaronti vissajjenti.
-
Puna te sabbe ekato dassento 『『buddhā paccekabuddhā cā』』tiādimāha. Tattha buddhā sammāsambuddhā, paccekabuddhā ca sāvakā ca sissā paricārakā nissitakā ete sabbe, sakāya sakāya ratiyā ramamānā sallīnā mama pāsāde abhiramantīti attho.
-
Evaṃ tasmiṃ vejayantapāsāde paccekabuddhānaṃ ācārasampattiṃ dassetvā idāni attano ānubhāvaṃ dassento so tilokavijayo cakkavattirājā 『『chattā tiṭṭhantu ratanā』』tiādimāha. Tattha ratanā sattaratanamayā, chattā kañcanāveḷapantikā suvaṇṇajālehi olambitā tiṭṭhantu. Muttājālaparikkhittā muttājālehi parivāritā, sabbe chattā mama matthake muddhani, dhārentūti cintitamatteyeva chattā pātubhūtā hontīti attho.
37.Soṇṇatārakacittitā suvaṇṇatārakāhi daddallamānā celavitānā bhavantu nibbattantu . Vicittā anekavaṇṇā, malyavitatā pupphapatthaṭā, sabbe anekavitānā, matthake nisīdanaṭṭhānassa uparibhāge dhārentūti attho.
38-40.Malyadāmehi anekasugandhapupphadāmehi vitatā parikiṇṇā, gandhadāmehi candanakuṅkumatagarādisugandhadāmehi, sobhitā pokkharaṇīti sambandho . Dussadāmehi pattuṇṇacīnādianagghadussadāmehi, parikiṇṇā sattaratanadāmehi bhūsitā alaṅkatā pokkharaṇī, pupphābhikiṇṇā campakasaḷalasogandhikādisugandhapupphehi abhikiṇṇā suṭṭhu vicittā sobhitā. Punarapi kiṃ bhūtā pokkharaṇī? Surabhigandhasugandhehi bhūsitā vāsitā. Samantato gandhapañcaṅgulalaṅkatā pañcahi aṅgulehi limpitagandhehi alaṅkatā, hemacchadanachāditā suvaṇṇachadanehi suvaṇṇavitānehi chāditā, pāsādassa cātuddisā pokkharaṇiyo padumehi ca uppalehi ca suṭṭhu santhatā patthaṭā suvaṇṇarūpe suvaṇṇavaṇṇā, khāyantu, padmareṇurajuggatā padumareṇūhi dhūlīhi ca ākiṇṇā pokkharaṇiyo sobhantūti attho.
- Mama vejayantapāsādassa samantato pādapā campakādayo rukkhā sabbe pupphantu ete puppharukkhā. Sayameva pupphā muñcitvā vigaḷitvā gantvā bhavanaṃ okiruṃ, okiṇṇā pāsādassa upari karontūti attho.
42.Tattha tasmiṃ mama vejayantapāsāde sikhino mayūrā naccantū, dibbahaṃsā devatāhaṃsā, pakūjare saddaṃ karontu, karavīkā ca madhurasaddā kokilā gāyantu gītavākyaṃ karontu, apare anuttā ca dijasaṅghā pakkhino samūhā pāsādassa samantato madhuraravaṃ ravantūti attho.
43.Pāsādassa samantako sabbā ātatavitatādayo bheriyo vajjantu haññantu, sabbā tā anekatantiyo vīṇā rasantu saddaṃ karontu, sabbā anekappakārā saṅgītiyo pāsādassa samantato vattantu pavattantu gāyantūti attho.
44-5.Yāvatā yattake ṭhāne buddhakhettamhi dasasahassicakkavāḷe tato pare cakkavāḷe, jotisampannā pabhāsampannā acchinnā mahantā samantato ratanāmayā sattahi ratanehi katā khacitā soṇṇapallaṅkā suvaṇṇapallaṅkā tiṭṭhantu, pāsādassa samantato dīparukkhā padīpadhāraṇā telarukkhā jalantu, padīpehi pajjalantu, dasasahassiparamparā dasasahassīnaṃ paramparā dasasahassiyo ekapajjotā ekapadīpā viya bhavantu ujjotantūti attho.
-
Naccagītesu chekā gaṇikā naccitthiyo ca lāsikā mukhena saddakārikā ca pāsādassa samantato naccantu, accharāgaṇā devitthisamūhā naccantu, nānāraṅgā anekavaṇṇā nānāraṅgamaṇḍalā pāsādassa samantato naccantu, padissantu pākaṭā hontūti attho.
-
Tadā ahaṃ tilokavijayo nāma cakkavattirājā hutvā sakalacakkavāḷe dumagge rukkhagge pabbatagge himavantacakkavāḷapabbatādīnaṃ agge sinerūpabbatamuddhani ca sabbaṭṭhānesu vicittaṃ anekavaṇṇavicittaṃ pañcavaṇṇikaṃ nīlapītādipañcavaṇṇaṃ sabbaṃ dhajaṃ ussāpemīti attho.
48.Narā lokantarā narā ca nāgalokato nāgā ca devalokato gandhabbā ca devā ca sabbe upentu upagacchantu, te narādayo namassantā mama namakkāraṃ karontā pañjalikā katahatthapuṭā mama vejayantaṃ pāsādaṃ parivārayunti attho.
-
Evaṃ so tilokavijayo cakkavattirājā pāsādassa ca attano ca ānubhāvaṃ vaṇṇetvā idāni attanā sampattikatapuññaphalaṃ samādapento 『『yaṃ kiñci kusalaṃ kamma』』ntiādimāha. Yaṃ kiñci kusalakammasaṅkhātaṃ kiriyaṃ kattabbaṃ atthi, taṃ sabbaṃ mama mayā kāyena vā vācāya vā manasā vā tīhi dvārehi kataṃ tidase sukataṃ suṭṭhu kataṃ, tāvatiṃsabhavane uppajjanārahaṃ katanti attho.
-
Puna samādapento 『『ye sattā saññino』』tiādimāha. Tattha ye sattā manussā vā devā vā brahmāno vā saññino saññāsahitā atthi, ye ca sattā asaññino saññārahitā asaññā sattā santi, te sabbe sattā mayhaṃ mayā kataṃ puññaphalaṃ, bhāgī bhavantu puññavantā hontūti attho.
-
Punapi samādapento bodhisatto 『『yesaṃ kata』』ntiādimāha. Mayā kataṃ puññaṃ yehi naranāgagandhabbadevehi suviditaṃ ñātaṃ, tesaṃ mayā dinnaṃ puññaphalaṃ, tasmiṃ mayā kate puññe dinnabhāvaṃ ye narādayo na jānanti, devā gantvā tesaṃ taṃ nivedayuṃ ārocayunti attho.
52.Sabbalokamhiye sattā āhāranissitā jīvanti, te sabbe sattā manuññaṃ bhojanaṃ sabbaṃ mama cetasā mama cittena labhantu, mama puññiddhiyā labhantūti attho.
53.Manasā pasannena cittena yaṃ dānaṃ mayā dinnaṃ tasmiṃ dāne cittena pasādaṃ āvahiṃ uppādesiṃ. Sabbasambuddhā ca paccekā paṭiekkā jinasāvakā ca mayā cakkavattiraññā pūjitā.
54.Sukatena tena kammena saddahitvā katena kusalakammena, cetanāpaṇidhīhi ca cittena katapatthanāhi ca, mānusaṃ dehaṃ manussasarīraṃ, jahitvā chaḍḍetvā, ahaṃ tāvatiṃsaṃ devalokaṃ agacchiṃ agamāsiṃ, suttappabuddho viya tattha uppajjinti attho.
- Tato tilokavijayo cakkavattirājā kālaṅkato, tato paṭṭhāya āgate duve bhave dve jātiyo pajānāmi devatte devattabhāve mānuse manussattabhāve ca, tato jātidvayato aññaṃ gatiṃ aññaṃ upapattiṃ na jānāmi na passāmi, manasā cittena patthanāphalaṃ patthitapatthanāphalanti attho.
56.Devānaṃ adhiko homīti yadi devesu jāto, āyuvaṇṇabalatejehi devānaṃ adhiko jeṭṭho seṭṭho ahosinti attho. Yadi manussesu jāto, manujādhipo manussānaṃ adhipati issaro bhavāmi, tathā rājabhūto abhirūpena rūpasampattiyā ca lakkhaṇena ārohapariṇāhādilakkhaṇena ca sampanno sampuṇṇo uppannuppannabhave paññāya paramatthajānanapaññāya asamo samarahito, mayā sadiso koci natthīti attho.
- Mayā katapuññasambhārena puññaphalena uppannuppannabhave seṭṭhaṃ pasaṭṭhaṃ madhuraṃ vividhaṃ anekappakāraṃ bhojanañca anappakaṃ bahusattaratanañca vividhāni, anekappakārāni pattuṇṇakoseyyādivatthāni ca nabhā ākāsato maṃ mama santikaṃ khippaṃ sīghaṃ upenti upagacchanti.
58-66.Pathabyā pathaviyā pabbate ca ākāse ca udake ca vane ca yaṃ yaṃ yattha yattha hatthaṃ pasāremi nikkhipāmi, tato tato dibbā bhakkhā dibbā āhārā maṃ mama santikaṃ upenti upagacchanti, pātubhavantīti attho. Tathā yathākkamaṃ sabbe ratanā. Sabbe candanādayo gandhā. Sabbe yānā vāhanā. Sabbe campakanāgapunnāgādayo mālā pupphā. Sabbe alaṅkārā ābharaṇā. Sabbā dibbakaññā. Sabbe madhusakkharā. Sabbe pūpādayo khajjā khāditabbā maṃ mama santikaṃ upenti upagacchanti.
67-68.Sambodhivarapattiyāti uttamacatumaggañāṇapattiyā pāpuṇanatthāya. Mayā yaṃ uttamadānaṃ kataṃ pūritaṃ, tena uttamadānena selasaṅkhātaṃ pabbataṃ sakalaṃ ekaninnādaṃ karonto bahalaṃ giraṃ puthulaṃ ghosaṃ gajjento, sadevakaṃ lokaṃ sakalaṃ manussadevalokaṃ hāsayanto somanassappattaṃ karonto loke sakalalokattaye vivaṭṭacchado buddho ahaṃ bhavāmīti attho.
69.Disā dasavidhā loketi cakkavāḷaloke dasavidhā dasakoṭṭhāsā disā honti, tattha koṭṭhāse yāyato yāyantassa gacchantassa antakaṃ natthīti attho, cakkavattikāle tasmiṃ mayā gatagataṭṭhāne disābhāge vā buddhakhettā buddhavisayā asaṅkhiyā saṅkhārahitā.
70.Pabhā pakittitāti tadā cakkavattirājakāle mayhaṃ pabhā cakkaratanamaṇiratanādīnaṃ pabhā ālokā yamakā yugaḷayugaḷā hutvā raṃsivāhanā raṃsiṃ muñcamānā pakittitā pākaṭā, etthantare dasasahassicakkavāḷantare raṃsijālaṃ raṃsisamūhaṃ, āloko vipulo bahutaro bhave ahosīti attho.
71.Ettake lokadhātumhīti dasasahassicakkavāḷesu sabbe janā maṃ passantu dakkhantūti attho. Sabbe devā yāva brahmanivesanā yāva brahmalokā maṃ anuvattantu anukūlā bhavantu.
72.Visiṭṭhamadhunādenāti visaṭṭhena madhurena nādena, amatabherimāhaninti amatabheriṃ devadundubhiṃ pahariṃ, etthantare etasmiṃ dasasahassicakkavāḷabbhantare sabbe janā mana madhuraṃ giraṃ saddaṃ suṇantu manasi karontu.
73.Dhammameghena vassante dhammadesanāmayena nādena tabbohāraparamatthagambhīramadhurasukhumatthavasse vassante vassamāne sammāsambuddhānubhāvena sabbe bhikkhubhikkhunīādayo anāsavā nikkilesā hontu bhavantu. Yettha pacchimakā sattāti ettha etesu rāsibhūtesu catūsu parisasattesu ye sattā pacchimakā guṇavasena heṭṭhimakā, te sabbe sotāpannā bhavantūti adhippāyo.
- Tadā tilokavijayacakkavattirājakāle dātabbakaṃ dātabbayuttakaṃ, dānaṃ katvā, asesato nissesena, sīlaṃ sīlapāramiṃ, pūretvā nekkhamme nekkhammapāramitāya, pāramiṃ koṭiṃ patvā, uttamaṃ sambodhiṃ catumaggañāṇaṃ, patto bhavāmi bhaveyyaṃ.
75.Paṇḍite paññavante medhāvino paripucchitvā 『『kiṃ, bhante, kattabbaṃ? Kiṃ na kattabbaṃ? Kiṃ kusalaṃ? Kiṃ akusalaṃ? Kiṃ katvā saggamokkhadvayassa bhāgī hotī』』ti pucchitvā, evaṃ paññāpāramiṃ pūretvāti attho. Katvā vīriyamuttamanti uttamaṃ seṭṭhaṃ ṭhānanisajjādīsu avicchinnaṃ vīriyaṃ katvā, vīriyapāramiṃ pūretvāti attho. Sakalaviruddhajanehi kataanādarādhivāsanākhantiyā pāramiṃ koṭiṃ gantvā khantipāramiṃ pūretvā uttamaṃ sambodhiṃ uttamaṃ sambuddhattaṃ patto bhavāmi bhaveyyaṃ.
76.Katvā daḷhamadhiṭṭhānanti 『『mama sarīrajīvitesu vinassantesupi puññakammato na viramissāmī』』ti acalavasena daḷhaṃ adhiṭṭhānapāramiṃ katvā 『『sīse chijjamānepi musāvādaṃ na kathessāmī』』ti saccapāramitāya koṭiṃ pūriya pūretvā 『『sabbe sattā sukhī averā』』tiādinā mettāpāramitāya koṭiṃ patvā uttamaṃ sambodhiṃ pattoti attho.
- Sajīvakājīvakavatthūnaṃ lābhe ca tesaṃ alābhe ca kāyikacetasikasukhe ceva tathā dukkhe ca sādarajanehi kate, sammāne ceva omāne, ca sabbattha samako samānamānaso upekkhāpāramiṃ pūretvā uttamaṃ sambodhiṃ patto pāpuṇeyyanti attho.
78.Kosajjaṃ kusītabhāvaṃ, bhayato bhayavasena 『『apāyadukkhabhāgī』』ti disvā ñatvā akosajjaṃ akusītabhāvaṃ alīnavuttiṃ, vīriyaṃ khemato khemavasena 『『nibbānagāmī』』ti disvā ñatvā āraddhavīriyā hotha bhavatha. Esā buddhānusāsanī esā buddhānaṃ anusiṭṭhi.
79.Vivādaṃ bhayato disvāti vivādaṃ kalahaṃ bhayato disvā 『『apāyabhāgī』』ti disvā ñatvā avivādaṃ vivādato viramaṇaṃ 『『nibbānappattī』』ti, khemato disvā ñatvā samaggā ekaggacittā sakhilā siliṭṭhā mettāya dhuragatāya sobhamānā hothāti attho. Esā kathā mantanā udīraṇā buddhānaṃ anusāsanī ovādadānaṃ.
80.Pamādaṃ ṭhānanisajjādīsu sativippavāsena viharaṇaṃ bhayato 『『nibbattanibbattaṭṭhānesu dukkhitadurūpaappannapānatādisaṃvattanakaṃ apāyādigamanañcā』』ti disvā ñatvā, appamādaṃ sabbakiriyāsu satiyā viharaṇaṃ, khemato vaḍḍhito 『『nibbānasampāpuṇana』』nti disvā paccakkhato ñatvā aṭṭhaṅgikaṃ maggaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti aṭṭhaavayavaṃ sammāsambodhiyā maggaṃ adhigamūpāyaṃ bhāvetha vaḍḍhetha manasi karotha, esā kathā bhāsanā udīraṇā buddhānusāsanī buddhānaṃ anusiṭṭhīti attho.
81.Samāgatā bahū buddhāti anekasatasahassasaṅkhyā paccekabuddhā samāgatā rāsibhūtā, sabbaso sabbappakārena arahantā ca khīṇāsavā anekasatasahassā samāgatā rāsibhūtā. Tasmā te buddhe ca arahante ca vandamāne vandanārahe namassatha aṅgapaccaṅganamakkārena namassatha vandatha.
82.Evaṃ iminā mayā vuttappakārena acintiyā cintetuṃ asakkuṇeyyā, buddhā, buddhadhammāti buddhehi desitā cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggo, pañcakkhandhā, hetupaccayo ārammaṇapaccayotiādayo dhammā, buddhānaṃ vā sabhāvā acintiyā cintetuṃ asakkuṇeyyā, acintiye cintāvisayātikkante pasannānaṃ devamanussānaṃ vipāko devamanussasampattinibbānasampattisaṅkhāto cintetuṃ asakkuṇeyyo saṅkhyātikkanto hoti bhavati.
Iti ettāvatā ca yathā addhānagāmino 『『maggaṃ no ācikkhā』』ti puṭṭhena 『『vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā』』ti vutte tena maggena gāmanigamarājadhānīsu kattabbakiccaṃ niṭṭhāpetvā puna muñcitena aparena vāmamaggena gatāpi gāmanigamādīsu kattabbakiccaṃ niṭṭhāpenti, evameva buddhāpadānaṃ kusalāpadānavasena niṭṭhāpetvā tadeva akusalāpadānavasena vitthāretuṃ idaṃ pañhakammaṃ –
『『Dukkarañca abbhakkhānaṃ, abbhakkhānaṃ punāparaṃ;
Abbhakkhānaṃ silāvedho, sakalikāpi ca vedanā.
『『Nāḷāgiri sattacchedo, sīsadukkhaṃ yavakhādanaṃ;
Piṭṭhidukkhamatīsāro, ime akusalakāraṇā』』ti.
Attha paṭhamapañhe – dukkaranti chabbassāni dukkarakārikā. Atīte kassapasammāsambuddhakāle bodhisatto jotipālo nāma brāhmaṇamāṇavo hutvā nibbatto brāhmaṇajātivasena sāsane appasanno tassa bhagavato pilotikakammanissandena 『『kassapo bhagavā』』ti sutvā 『『kuto muṇḍakassa samaṇassa bodhi, bodhi paramadullabhā』』ti āha. So tena kammanissandena anekajātisatesu narakādidukkhamanubhavitvā tasseva bhagavato anantaraṃ teneva laddhabyākaraṇena kammena jātisaṃsāraṃ khepetvā pariyosāne vessantarattabhāvaṃ patvā tato cuto tusitabhavane nibbatto. Devatāyācanena tato cavitvā sakyakule nibbatto ñāṇassa paripākattā sakalajambudīparajjaṃ pahāya anomānadītīre sunisitenāsinā samakuṭakesakalāpaṃ chinditvā brahmunā ānīte iddhimaye kappassa saṇṭhānakāle padumagabbhe nibbatte aṭṭha parikkhāre paṭiggahetvā pabbajitvā bodhiñāṇadassanassa tāva aparipakkattā buddhabhāvāya maggāmaggaṃ ajānitvā chabbassāni uruvelajanapade ekāhāraekālopaekapuggalaekamaggaekāsanabhojanavasena aṭṭhicammanahārusesaṃ nimmaṃsarudhirapetarūpasadisasarīro padhānasutte (su. ni. 427 ādayo) vuttanayeneva padhānaṃ mahāvīriyaṃ dukkarakārikaṃ akāsi. So imaṃ dukkarakārikaṃ 『『sambodhiyā maggaṃ na hotī』』ti cintetvā gāmanigamarājadhānīsu paṇītāhāraṃ paribhuñjitvā pīṇindriyo paripuṇṇadvattiṃsamahāpurisalakkhaṇo kamena bodhimaṇḍamupagantvā pañca māre jinitvā buddho jātoti.
『『Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;
Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.
『『Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;
Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.
『『Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;
Kummaggena gavesissaṃ, pubbakammena vārito.
『『Puññapāpaparikkhīṇo, sabbasantāpavajjito;
Asoko anupāyāso, nibbāyissamanāsavo』』ti. (apa. thera 1.39.92-95);
Dutiyapañhe – abbhakkhānanti abhi akkhānaṃ paribhāsanaṃ. Atīte kira bodhisatto suddakule jāto apākaṭo appasiddho munāḷi nāma dhutto hutvā paṭivasati. Tadā mahiddhiko mahānubhāvo surabhi nāma paccekabuddho kenaci karaṇīyena tassa samīpaṭṭhānaṃ pāpuṇi. So taṃ disvāva 『『dussīlo pāpadhammo ayaṃ samaṇo』』tiādinā abbhācikkhi. So tena akusalanissandena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve yadā titthiyā paṭhamataraṃ bhagavato tusitabhavane vasanasamaye ca pākaṭā hutvā sakalajanaṃ vañcetvā dvāsaṭṭhidiṭṭhiyo dīpetvā vicaranti, tadā tusitapurā cavitvā sakyarājakule nibbattitvā kamena buddho jāto. Titthiyā sūriyuggamane khajjopanakā viya vihatalābhasakkārā bhagavati āghātaṃ bandhitvā vicaranti. Tasmiṃ samaye rājagahaseṭṭhi gaṅgāya jālaṃ bandhitvā kīḷanto rattacandanaghaṭikaṃ disvā amhākaṃ gehe candanāni bahūni, imaṃ bhamaṃ āropetvā tena bhamakārehi pattaṃ likhāpetvā veḷuparamparāya laggetvā 『『ye imaṃ pattaṃ iddhiyā āgantvā gaṇhanti, tesaṃ bhattiko bhavissāmī』』ti bheriṃ carāpesi.
Tadā titthiyā 『『naṭṭhamhā dāni naṭṭhamhā dānī』』ti mantetvā nigaṇṭho nāṭaputto sakaparisaṃ evamāha – 『『ahaṃ veḷusamīpaṃ gantvā ākāse ullaṅganākāraṃ karomi, 『tumhe chavadārumayaṃ pattaṃ paṭicca mā iddhiṃ karothā』ti maṃ khandhe gahetvā vārethā』』ti, te tathā gantvā tathā akaṃsu.
Tadā piṇḍolabhāradvājo ca moggallāno ca tigāvute selapabbatamatthake ṭhatvā piṇḍapātagaṇhanatthāya cīvaraṃ pārupantā taṃ kolāhalaṃ suṇiṃsu. Tesu moggallāno piṇḍolabhāradvājaṃ 『『tvaṃ ākāsena gantvā taṃ pattaṃ gaṇhāhī』』ti āha. So 『『bhante, tumheyeva bhagavatā iddhimantānaṃ aggaṭṭhāne ṭhapitā, tumheva gaṇhathā』』ti āha. Tathāpi 『『mayā āṇatto tvameva gaṇhāhī』』ti āṇatto attanā ṭhitaṃ tigāvutaṃ selapabbataṃ pādatale laggetvā ukkhaliyā pidhānaṃ viya sakalarājagahanagaraṃ chādesi, tadā nagaravāsino phaḷikapabbate āvutaṃ rattasuttamiva taṃ theraṃ passitvā 『『bhante bhāradvāja, amhe rakkhathā』』ti ugghosayiṃsu, bhītā suppādīni sīse akaṃsu. Tadā thero taṃ pabbataṃ ṭhitaṭṭhāne vissajjetvā iddhiyā gantvā taṃ pattaṃ aggahesi, tadā nagaravāsino mahākolāhalamakaṃsu.
Bhagavā veḷuvanārāme nisinno taṃ saddaṃ sutvā 『『kiṃ eso saddo』』ti ānandaṃ pucchi. 『『Bhāradvājena, bhante, pattassa gahitattā santuṭṭhā nagaravāsino ukkuṭṭhisaddamakaṃsū』』ti āha. Tadā bhagavā āyatiṃ parūpavādamocanatthaṃ taṃ pattaṃ āharāpetvā bhedāpetvā añjanupapisanaṃ katvā bhikkhūnaṃ dāpesi, dāpetvā ca pana 『『na, bhikkhave, iddhivikubbanā kātabbā, yo kareyya, āpatti dukkaṭassā』』ti (cūḷava. 252 thokaṃ visadisaṃ) sikkhāpadaṃ paññāpesi.
Tato titthiyā 『『samaṇena kira gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, te jīvitahetupi taṃ nātikkamanti, mayaṃ iddhipāṭihāriyaṃ karissāmā』』ti tattha tattha rāsibhūtā kolāhalamakaṃsu. Atha rājā bimbisāro taṃ sutvā bhagavato santikaṃ gantvā vanditvā ekamantaṃ nisinno bhagavantamevamāha – 『『titthiyā, bhante, 『iddhipāṭihāriyaṃ karissāmā』ti ugghosentī』』ti. 『『Ahampi, mahārāja, karissāmī』』ti. 『『Nanu, bhante, bhagavatā sāvakānaṃ sikkhāpadaṃ paññatta』』nti. 『『Tameva, mahārāja, pucchissāmi, tavuyyāne ambaphalādīni khādantānaṃ 『ettako daṇḍo』ti daṇḍaṃ ṭhapento tavāpi ekato katvā ṭhapesī』』ti. 『『Na mayhaṃ, bhante, daṇḍo』』ti. 『『Evaṃ, mahārāja, na mayhaṃ sikkhāpadaṃ paññattaṃ atthī』』ti. 『『Kattha, bhante, pāṭihāriyaṃ bhavissatī』』ti? 『『Sāvatthiyā samīpe kaṇḍambarukkhamūle, mahārājā』』ti. 『『Sādhu, bhante, taṃ passissāmā』』ti. Tato titthiyā 『『kaṇḍambarukkhamūle kira pāṭihāriyaṃ bhavissatī』』ti sutvā nagarassa sāmantā ambarukkhe chedāpesuṃ, nāgarā mahāaṅgaṇaṭṭhāne mañcātimañcaṃ aṭṭādayo bandhiṃsu, sakalajambudīpavāsino rāsibhūtā puratthimadisāyameva dvādasayojanāni pharitvā aṭṭhaṃsu. Sesadisāsupi tadanurūpenākārena sannipatiṃsu.
Bhagavāpi kāle sampatte āsāḷhipuṇṇamāsiyaṃ pātova kattabbakiccaṃ niṭṭhāpetvā taṃ ṭhānaṃ gantvā nisīdi. Tasmiṃ khaṇe kaṇḍo nāma uyyānapālo kipillikapuṭe supakkaṃ ambaphalaṃ disvā 『『sacāhaṃ imaṃ rañño dadeyyaṃ, kahāpaṇādisāraṃ labheyyaṃ, bhagavato upanāmite pana idhalokaparalokesu sampatti bhavissatī』』ti bhagavato upanāmesi. Bhagavā taṃ paṭiggahetvā ānandattheraṃ āṇāpesi – 『『imaṃ phalaṃ madditvā pānaṃ dehī』』ti. Thero tathā akāsi. Bhagavā ambarasaṃ pivitvā ambaṭṭhiṃ uyyānapālassa datvā 『『imaṃ ropehī』』ti āha. So vālukaṃ viyūhitvā taṃ ropesi, ānandatthero kuṇḍikāya udakaṃ āsiñci. Tasmiṃ khaṇe ambaṅkuro uṭṭhahitvā mahājanassa passantasseva sākhāviṭapapupphaphalapallavabharito paññāyittha. Patitaṃ ambaphalaṃ khādantā sakalajambudīpavāsino khayaṃ pāpetuṃ nāsakkhiṃsu.
Atha bhagavā puratthimacakkavāḷato yāva pacchimacakkavāḷaṃ, tāva imasmiṃ cakkavāḷe mahāmerumuddhani ratanacaṅkamaṃ māpetvā anekaparisāhi sīhanādaṃ nadāpento dhammapadaṭṭhakathāyaṃ vuttanayena mahāiddhipāṭihāriyaṃ katvā titthiye madditvā te vippakāraṃ pāpetvā pāṭihīrāvasāne purimabuddhāciṇṇavasena tāvatiṃsabhavanaṃ gantvā tattha vassaṃvuṭṭho nirantaraṃ temāsaṃ abhidhammaṃ desetvā mātuppamukhānaṃ anekadevatānaṃ sotāpattimaggādhigamanaṃ katvā, vuṭṭhavasso devorohanaṃ katvā anekadevabrahmagaṇaparivuto saṅkassapuradvāraṃ oruyha lokānuggahaṃ akāsi. Tadā bhagavato lābhasakkāro jambudīpamajjhottharamāno pañcamahāgaṅgā viya ahosi.
Atha titthiyā parihīnalābhasakkārā dukkhī dummanā pattakkhandhā adhomukhā nisīdiṃsu. Tadā tesaṃ upāsikā ciñcamāṇavikā nāma ativiya rūpaggappattā te tathā nisinne disvā 『『kiṃ, bhante, evaṃdukkhī dummanā nisinnā』』ti pucchi. 『『Kiṃ pana tvaṃ, bhagini, appossukkāsī』』ti? 『『Kiṃ, bhante』』ti? 『『Bhagini, samaṇassa gotamassa uppādakālato paṭṭhāya mayaṃ hatalābhasakkārā, nagaravāsino amhe na kiñci maññantī』』ti. 『『Mayā ettha kiṃ kātabba』』nti? 『『Tayā samaṇassa gotamassa avaṇṇaṃ uppādetuṃ vaṭṭatī』』ti. Sā 『『na mayhaṃ bhāro』』ti vatvā tattha ussāhaṃ karontī vikāle jetavanavihāraṃ gantvā titthiyānaṃ upassaye vasitvā pāto nagaravāsīnaṃ gandhādīni gahetvā bhagavantaṃ vandanatthāya gamanasamaye jetavanā viya nikkhantā, 『『kattha sayitā』』ti puṭṭhā 『『kiṃ tumhākaṃ mama sayitaṭṭhānenā』』ti vatvā pakkāmi. Sā kamena gacchante kāle pucchitā 『『samaṇenāhaṃ gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā』』ti āha. Taṃ bālaputhujjanā saddahiṃsu, paṇḍitā sotāpannādayo na saddahiṃsu. Ekadivasaṃ sā dārumaṇḍalaṃ udare bandhitvā upari rattapaṭaṃ paridahitvā gantvā sarājikāya parisāya dhammadesanatthāya nisinnaṃ bhagavantaṃ evamāha – 『『bho samaṇa, tvaṃ dhammaṃ desesi, tuyhaṃ paṭicca uppannadārakagabbhiniyā mayhaṃ lasuṇamaricādīni na vicāresī』』ti? 『『Tathābhāvaṃ, bhagini, tvañceva pajānāsi, ahañcā』』ti. Sā 『『evameva methunasaṃsaggasamayaṃ dveyeva jānanti, na aññe』』ti āha.
Tasmiṃ khaṇe sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā dve devaputte āṇāpesi – 『『tumhesu eko mūsikavaṇṇaṃ māpetvā tassā dārumaṇḍalassa bandhanaṃ chindatu, eko vātamaṇḍalaṃ samuṭṭhāpetvā pārutapaṭaṃ uddhaṃ khipatū』』ti. Te gantvā tathā akaṃsu. Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiṃ bhindi. Dhammasabhāyaṃ sannipatitā puthujjanā sabbe 『『are, duṭṭhacori, tvaṃ evarūpassa lokattayasāmino evarūpaṃ abbhakkhānaṃ akāsī』』ti uṭṭhahitvā ekekamuṭṭhipahāraṃ datvā sabhāya nīhariṃsu, dassanātikkantāya pathavī vivaramadāsi. Tasmiṃ khaṇe avīcito jālā uṭṭhahitvā kuladattikena rattakambaleneva taṃ acchādetvā avīcimhi pakkhipi, bhagavato lābhasakkāro atirekataro ahosi. Tena vuttaṃ –
『『Sabbābhibhussa buddhassa, nando nāmāsi sāvako;
Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.
『『Dasavassasahassāni, niraye saṃsariṃ ciraṃ;
Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.
『『Tena kammāvasesena, ciñcamāṇavikā mamaṃ;
Abbhācikkhi abhūtena, janakāyassa aggato』』ti. (apa. thera 1.39.70-72);
Tatiyapañhe – abbhakkhānanti abhi akkhānaṃ akkosanaṃ. Atīte kira bodhisatto apākaṭajātiyaṃ uppanno munāḷi nāma dhutto hutvā dujjanasaṃsaggabalena surabhiṃ nāma paccekabuddhaṃ 『『dussīlo pāpadhammo ayaṃ bhikkhū』』ti akkosi. So tena akusalena vacīkammena bahūni vassasahassāni niraye paccitvā imasmiṃ pacchimattabhāve dasapāramitāsaṃsiddhibalena buddho jāto lābhaggayasaggappatto ahosi. Puna titthiyā ussāhajātā – 『『kathaṃ nu kho samaṇassa gotamassa ayasaṃ uppādessāmā』』ti dukkhī dummanā nisīdiṃsu. Tadā sundarī nāmekā paribbājikā te upasaṅkamitvā vanditvā ṭhitā tuṇhībhūte kiñci avadante disvā 『『kiṃ mayhaṃ doso』』ti pucchi. 『『Samaṇena gotamena amhe viheṭhiyamāne tvaṃ appossukkā viharissasi, idaṃ tava doso』』ti. 『『Evamahaṃ tattha kiṃ karissāmī』』ti? 『『Tvaṃ samaṇassa gotamassa avaṇṇaṃ uppādetuṃ sakkhissasī』』ti? 『『Sakkhissāmi, ayyā』』ti vatvā tato paṭṭhāya vuttanayena diṭṭhadiṭṭhānaṃ 『『samaṇena gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā』』ti vatvā akkosati paribhāsati. Titthiyāpi 『『passatha, bho, samaṇassa gotamassa kamma』』nti akkosanti paribhāsanti. Vuttañhetaṃ –
『『Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;
Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.
『『Tena kammavipākena, niraye saṃsariṃ ciraṃ;
Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.
『『Tena kammāvasesena, idha pacchimake bhave;
Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā』』ti. (apa. thera 1.39.67-69);
Catutthapañhe – abbhakkhānaṃ abhi visesena akkosanaṃ paribhāsanaṃ. Atīte kira bodhisatto brāhmaṇakule uppanno bahussuto bahūhi sakkato pūjito tāpasapabbajjaṃ pabbajitvā himavante vanamūlaphalāhāro bahumāṇave mante vācento vāsaṃ kappesi. Eko pañcābhiññāaṭṭhasamāpattilābhī tāpaso tassa santikaṃ agamāsi. So taṃ disvāva issāpakato taṃ adūsakaṃ isiṃ 『『kāmabhogī kuhako ayaṃ isī』』ti abbhācikkhi, attano sisse ca āha – 『『ayaṃ isi evarūpo anācārako』』ti. Tepi tatheva akkosiṃsu paribhāsiṃsu. So tena akusalakammavipākena vassasahassāni niraye dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho hutvā lābhaggayasaggappatto ākāse puṇṇacando viya pākaṭo jāto. Tatheva titthiyā abbhakkhānenapi asantuṭṭhā punapi sundariyā abbhakkhānaṃ kāretvā surādhutte pakkosāpetvā lañjaṃ datvā 『『tumhe sundariṃ māretvā jetavanadvārasamīpe mālākacavarena chādethā』』ti āṇāpesuṃ. Te tathā kariṃsu. Tato titthiyā 『『sundariṃ na passāmā』』ti rañño ārocesuṃ. Rājā 『『pariyesathā』』ti āha. Te attanā pātitaṭṭhānato gahetvā mañcakaṃ āropetvā rañño dassetvā 『『passatha, bho, samaṇassa gotamassa sāvakānaṃ kamma』』nti bhagavato bhikkhusaṅghassa ca sakalanagare avaṇṇaṃ ugghosentā vicariṃsu. Sundariṃ āmakasusāne aṭṭake ṭhapesuṃ. Rājā 『『sundarimārake pariyesathā』』ti āṇāpesi. Tadā dhuttā suraṃ pivitvā 『『tvaṃ sundariṃ māresi, tvaṃ māresī』』ti kalahaṃ kariṃsu. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Rājā 『『kiṃ, bhaṇe, tumhehi sundarī māritā』』ti? 『『Āma, devā』』ti. 『『Kehi āṇattā』』ti? 『『Titthiyehi, devā』』ti. Rājā titthiye āharāpetvā bandhāpetvā 『『gacchatha, bhaṇe, 『buddhassa avaṇṇatthāya amhehi sayameva sundarī mārāpitā, bhagavā tassa sāvakā ca akārakā』ti ugghosathā』』ti āha. Te tathā akaṃsu . Sakalanagaravāsino nikkaṅkhā ahesuṃ. Rājā titthiye ca dhutte ca mārāpetvā chaḍḍāpeti . Tato bhagavato bhiyyosomattāya lābhasakkāro vaḍḍhi. Tena vuttaṃ –
『『Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;
Mahāvane pañcasate, mante vācemi māṇave.
『『Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;
Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.
『『Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;
Mayhampi bhāsamānassa, anumodiṃsu māṇavā.
『『Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;
Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.
『『Tena kammavipākena, pañcabhikkhusatā ime;
Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā』』ti. (apa. thera 1.39.73-77);
Pañcame pañhe – silāvedhoti āhatacitto silaṃ pavijjhi. Atīte kira bodhisatto ca kaniṭṭhabhātā ca ekapituputtā ahesuṃ. Te pitu accayena dāse paṭicca kalahaṃ karontā aññamaññaṃ viruddhā ahesuṃ. Bodhisatto attano balavabhāvena kaniṭṭhabhātaraṃ ajjhottharitvā tassupari pāsāṇaṃ pavijjhesi. So tena kammavipākena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho jāto. Devadatto rāhulakumārassa mātulo pubbe serivāṇijakāle bodhisattena saddhiṃ vāṇijo ahosi, te ekaṃ paṭṭanagāmaṃ patvā 『『tvaṃ ekavīthiṃ gaṇhāhi, ahampi ekavīthiṃ gaṇhāmī』』ti dvepi paviṭṭhā. Tesu devadattassa paviṭṭhavīthiyaṃ jiṇṇaseṭṭhibhariyā ca nattā ca dveyeva ahesuṃ, tesaṃ mahantaṃ suvaṇṇathālakaṃ malaggahitaṃ bhājanantare ṭhapitaṃ hoti, taṃ suvaṇṇathālakabhāvaṃ ajānantī 『『imaṃ thālakaṃ gahetvā piḷandhanaṃ dethā』』ti āha. So taṃ gahetvā sūciyā lekhaṃ kaḍḍhitvā suvaṇṇathālakabhāvaṃ ñatvā 『『thokaṃ datvā gaṇhissāmī』』ti cintetvā gato. Atha bodhisattaṃ dvārasamīpaṃ āgataṃ disvā 『『nattā, ayye , mayhaṃ kacchapuṭaṃ piḷandhanaṃ dethā』』ti. Sā taṃ pakkosāpetvā nisīdāpetvā taṃ thālakaṃ datvā 『『imaṃ gahetvā mayhaṃ nattāya kacchapuṭaṃ piḷandhanaṃ dethā』』ti. Bodhisatto taṃ gahetvā suvaṇṇathālakabhāvaṃ ñatvā 『『tena vañcitā』』ti ñatvā attano pasibbakāya ṭhapitaaṭṭhakahāpaṇe avasesabhaṇḍañca datvā kacchapuṭaṃ piḷandhanaṃ kumārikāya hatthe piḷandhāpetvā agamāsi. So vāṇijo punāgantvā pucchi. 『『Tāta, tvaṃ na gaṇhittha, mayhaṃ putto idañcidañca datvā taṃ gahetvā gato』』ti. So taṃ sutvāva hadayena phālitena viya dhāvitvā anubandhi. Bodhisatto nāvaṃ āruyha pakkhandi. So 『『tiṭṭha, mā palāyi mā palāyī』』ti vatvā 『『nibbattanibbattabhave taṃ nāsetuṃ samattho bhaveyya』』nti patthanaṃ akāsi.
So patthanāvasena anekesu jātisatasahassesu aññamaññaṃ viheṭhetvā imasmiṃ attabhāve sakyakule nibbattitvā kamena bhagavati sabbaññutaṃ patvā rājagahe viharante anuruddhādīhi saddhiṃ bhagavato santikaṃ gantvā pabbajitvā jhānalābhī hutvā pākaṭo bhagavantaṃ varaṃ yāci – 『『bhante, sabbo bhikkhusaṅgho piṇḍapātikādīni terasa dhutaṅgāni samādiyatu, sakalo bhikkhusaṅgho mama bhāro hotū』』ti. Bhagavā na anujāni. Devadatto veraṃ bandhitvā parihīnajjhāno bhagavantaṃ māretukāmo ekadivasaṃ vebhārapabbatapāde ṭhitassa bhagavato upari ṭhito pabbatakūṭaṃ paviddhesi. Bhagavato ānubhāvena aparo pabbatakūṭo taṃ patamānaṃ sampaṭicchi. Tesaṃ ghaṭṭanena uṭṭhitā papaṭikā āgantvā bhagavato pādapiṭṭhiyaṃ pahari. Tena vuttaṃ –
『『Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;
Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.
『『Tena kammavipākena, devadatto silaṃ khipi;
Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā』』ti. (apa. thera 1.39.78-79);
Chaṭṭhapañhe – sakalikāvedhoti sakalikāya ghaṭṭanaṃ. Atīte kira bodhisatto ekasmiṃ kule nibbatto daharakāle mahāvīthiyaṃ kīḷamāno vīthiyaṃ piṇḍāya caramānaṃ paccekabuddhaṃ disvā 『『ayaṃ muṇḍako samaṇo kuhiṃ gacchatī』』ti pāsāṇasakalikaṃ gahetvā tassa pādapiṭṭhiyaṃ khipi . Pādapiṭṭhicammaṃ chinditvā ruhiraṃ nikkhami. So tena pāpakammena anekavassasahassāni niraye mahādukkhaṃ anubhavitvā buddhabhūtopi kammapilotikavasena pādapiṭṭhiyaṃ pāsāṇasakalikaghaṭṭanena ruhiruppādaṃ labhi. Tena vuttaṃ –
『『Purehaṃ dārako hutvā, kīḷamāno mahāpathe;
Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.
『『Tena kammavipākena, idha pacchimake bhave;
Vadhatthaṃ maṃ devadatto, abhimāre payyojayī』』ti. (apa. thera 1.39.80-81);
Sattamapañhe – nāḷāgirīti dhanapālako hatthī māraṇatthāya pesito. Atīte kira bodhisatto hatthigopako hutvā nibbatto hatthiṃ āruyha vicaramāno mahāpathe paccekabuddhaṃ disvā 『『kuto āgacchati ayaṃ muṇḍako』』ti āhatacitto khilajāto hatthinā āsādesi. So tena kammena apāyesu anekavassasahassāni dukkhaṃ anubhavitvā pacchimattabhāve buddho jāto. Devadatto ajātasatturājānaṃ sahāyaṃ katvā 『『tvaṃ, mahārāja, pitaraṃ ghātetvā rājā hohi, ahaṃ buddhaṃ māretvā buddho bhavissāmī』』ti saññāpetvā ekadivasaṃ rañño anuññātāya hatthisālaṃ gantvā – 『『sve tumhe nāḷāgiriṃ soḷasasurāghaṭe pāyetvā bhagavato piṇḍāya caraṇavelāyaṃ pesethā』』ti hatthigopake āṇāpesi. Sakalanagaraṃ mahākolāhalaṃ ahosi, 『『buddhanāgena hatthināgassa yuddhaṃ passissāmā』』ti ubhato rājavīthiyaṃ mañcātimañcaṃ bandhitvā pātova sannipatiṃsu. Bhagavāpi katasarīrapaṭijaggano bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Tasmiṃ khaṇe vuttaniyāmeneva nāḷāgiriṃ vissajjesuṃ. So vīthicaccarādayo vidhamento āgacchati. Tadā ekā itthī dārakaṃ gahetvā vīthito vīthiṃ gacchati, hatthī taṃ itthiṃ disvā anubandhi. Bhagavā 『『nāḷāgiri, na taṃ hanatthāya pesito, idhāgacchāhī』』ti āha. So taṃ saddaṃ sutvā bhagavantābhimukho dhāvi. Bhagavā aparimāṇesu cakkavāḷesu anantasattesu pharaṇārahaṃ mettaṃ ekasmiṃyeva nāḷāgirimhi phari. So bhagavato mettāya phuṭo nibbhayo hutvā bhagavato pādamūle nipati. Bhagavā tassa matthake hatthaṃ ṭhapesi. Tadā devabrahmādayo acchariyabbhutajātacittā pupphaparāgādīhi pūjesuṃ. Sakalanagare jaṇṇukamattā dhanarāsayo ahesuṃ. Rājā 『『pacchimadvāre dhanāni nagaravāsīnaṃ hontu, puratthimadvāre dhanāni rājabhaṇḍāgāre hontū』』ti bheriṃ carāpesi. Sabbe tathā kariṃsu. Tadā nāḷāgiri dhanapālo nāma ahosi. Bhagavā veḷuvanārāmaṃ agamāsi. Tena vuttaṃ –
『『Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;
Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.
『『Tena kammavipākena, bhanto nāḷāgirī gajo;
Giribbaje puravare, dāruṇo samupāgamī』』ti. (apa. thera 1.39.82-83);
Aṭṭhamapañhe – satthacchedoti satthena gaṇḍaphālanaṃ kuṭhārāya satthena chedo. Atīte kira bodhisatto paccantadese rājā ahosi. So dujjanasaṃsaggavasena paccantadese vāsavasena ca dhutto sāhasiko ekadivasaṃ khaggahattho pattikova nagare vicaranto nirāparādhe jane khaggena phālento agamāsi. So tena pāpakammavipākena bahūni vassasahassāni niraye paccitvā tiracchānādīsu dukkhamanubhavitvā pakkāvasesena pacchimattabhāve buddhabhūtopi heṭṭhā vuttanayena devadattena khittapāsāṇasakkhalikapahārena uṭṭhitagaṇḍo ahosi. Jīvako mettacittena taṃ gaṇḍaṃ phālesi. Vericittassa devadattassa ruhiruppādakammaṃ anantarikaṃ ahosi, mettacittassa jīvakassa gaṇḍaphālanaṃ puññameva ahosi. Tena vuttaṃ –
『『Rājāhaṃ pattiko āsiṃ, sattiyā purise haniṃ;
Tena kammavipākena, niraye paccisaṃ bhusaṃ.
『『Kammuno tassa sesena, idāni sakalaṃ mama;
Pāde chaviṃ pakappesi, na hi kammaṃ vinassatī』』ti. (apa. thera 1.39.84-85);
Navame pañhe – 『『sīsadukkhanti sīsābādho sīsavedanā. Atīte kira bodhisatto kevaṭṭagāme kevaṭṭo hutvā nibbatti. So ekadivasaṃ kevaṭṭapurisehi saddhiṃ macchamāraṇaṭṭhānaṃ gantvā macche mārente disvā tattha somanassaṃ uppādesi, sahagatāpi tatheva somanassaṃ uppādayiṃsu. So tena akusalakammena caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve tehi purisehi saddhiṃ sakyarājakule nibbattitvā kamena buddhattaṃ pattopi sayaṃ sīsābādhaṃ paccanubhosi. Te ca sakyarājāno dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.viḍaḍūbhavatthu) vuttanayena viḍaḍūbhasaṅgāme sabbe vināsaṃ pāpuṇiṃsu. Tena vuttaṃ –
『『Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;
Macchake ghātite disvā, janayiṃ somanassakaṃ.
『『Tena kammavipākena, sīsadukkhaṃ ahū mama;
Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho』』ti. (apa. thera 1.39.86-87);
Dasamapañhe – yavakhādananti verañjāyaṃ yavataṇḍulakhādanaṃ. Atīte kira bodhisatto aññatarasmiṃ kule nibbatto jātivasena ca andhabālabhāvena ca phussassa bhagavato sāvake madhurannapāne sālibhojanādayo ca bhuñjamāne disvā 『『are muṇḍakasamaṇā, yavaṃ khādatha, mā sālibhojanaṃ bhuñjathā』』ti akkosi. So tena akusalakammavipākena anekavassasahassāni caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve kamena buddhattaṃ patvā lokasaṅgahaṃ karonto gāmanigamarājadhānīsu caritvā ekasmiṃ samaye verañjabrāhmaṇagāmasamīpe sākhāviṭapasampannaṃ pucimandarukkhamūlaṃ pāpuṇi. Verañjabrāhmaṇo bhagavantaṃ upasaṅkamitvā anekapariyāyena bhagavantaṃ jinituṃ asakkonto sotāpanno hutvā 『『bhante, idheva vassaṃ upagantuṃ vaṭṭatī』』ti ārocesi. Bhagavā tuṇhībhāvena adhivāsesi. Atha punadivasato paṭṭhāya māro pāpimā sakalaverañjabrāhmaṇagāmavāsīnaṃ mārāvaṭṭanaṃ akāsi. Piṇḍāya paviṭṭhassa bhagavato mārāvaṭṭanavasena ekopi kaṭacchubhikkhāmattaṃ dātā nāhosi. Bhagavā tucchapattova bhikkhusaṅghaparivuto punāgañchi. Tasmiṃ evaṃ āgate tattheva nivuṭṭhā assavāṇijā taṃ divasaṃ dānaṃ datvā tato paṭṭhāya bhagavantaṃ pañcasatabhikkhuparivāraṃ nimantetvā pañcannaṃ assasatānaṃ bhattato vibhāgaṃ katvā yavaṃ koṭṭetvā bhikkhūnaṃ pattesu pakkhipiṃsu . Sakalassa sahassacakkavāḷadevatā sujātāya pāyāsapacanadivase viya dibbojaṃ pakkhipiṃsu. Bhagavā paribhuñji , evaṃ temāsaṃ yavaṃ paribhuñji. Temāsaccayena mārāvaṭṭane vigate pavāraṇādivase verañjo brāhmaṇo saritvā mahāsaṃvegappatto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā vanditvā khamāpesi. Tena vuttaṃ –
『『Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;
Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.
『『Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;
Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā』』ti. (apa. thera 1.39.88-89);
Ekādasamapañhe – piṭṭhidukkhanti piṭṭhiābādho. Atīte kira bodhisatto gahapatikule nibbatto thāmasampanno kiñci rassadhātuko ahosi. Tena samayena eko mallayuddhayodho sakalajambudīpe gāmanigamarājadhānīsu mallayuddhe vattamāne purise pātetvā jayappatto kamena bodhisattassa vasananagaraṃ patvā tasmimpi jane pātetvā gantumāraddho. Tadā bodhisatto 『『mayhaṃ vasanaṭṭhāne esa jayaṃ patvā gacchatī』』ti tattha nagaramaṇḍalamāgamma appoṭetvā āgaccha mayā saddhiṃ yujjhitvā gacchāti. So hasitvā 『『ahaṃ mahante purise pātesiṃ, ayaṃ rassadhātuko vāmanako mama ekahatthassāpi nappahotī』』ti appoṭetvā naditvā āgacchi. Te ubhopi aññamaññaṃ hatthaṃ parāmasiṃsu, bodhisatto taṃ ukkhipitvā ākāse bhamitvā bhūmiyaṃ pātento khandhaṭṭhiṃ bhinditvā pātesi. Sakalanagaravāsino ukkuṭṭhiṃ karontā appoṭetvā vatthābharaṇādīhi bodhisattaṃ pūjesuṃ. Bodhisatto taṃ mallayodhaṃ ujuṃ sayāpetvā khandhaṭṭhiṃ ujukaṃ katvā 『『gaccha ito paṭṭhāya evarūpaṃ mā karosī』』ti vatvā uyyojesi. So tena kammavipākena nibbattanibbattabhave sarīrasīsādi dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddhabhūtopi piṭṭhirujādidukkhamanubhosi. Tasmā kadāci piṭṭhidukkhe uppanne sāriputtamoggallāne 『『ito paṭṭhāya dhammaṃ desethā』』ti vatvā sayaṃ sugatacīvaraṃ paññāpetvā sayati, kammapilotikaṃ nāma buddhamapi na muñcati. Vuttañhetaṃ –
『『Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;
Tena kammavipākena, piṭṭhidukkhaṃ ahū mamā』』ti. (apa. thera 1.39.90);
Dvādasamapañhe – atisāroti lohitapakkhandikāvirecanaṃ. Atīte kira bodhisatto gahapatikule nibbatto vejjakammena jīvikaṃ kappesi. So ekaṃ seṭṭhiputtaṃ rogena vicchitaṃ tikicchanto bhesajjaṃ katvā tikicchitvā tassa deyyadhammadāne pamādamāgamma aparaṃ osadhaṃ datvā vamanavirecanaṃ akāsi. Seṭṭhi bahudhanaṃ adāsi. So tena kammavipākena nibbattanibbattabhave lohitapakkhandikābādhena vicchito ahosi. Imasmimpi pacchimattabhāve parinibbānasamaye cundena kammāraputtena pacitasūkaramaddavassa sakalacakkavāḷadevatāhi pakkhittadibbojena āhārena saha bhuttakkhaṇe lohitapakkhandikāvirecanaṃ ahosi. Koṭisatasahassānaṃ hatthīnaṃ balaṃ khayamagamāsi. Bhagavā visākhapuṇṇamāyaṃ kusinārāyaṃ parinibbānatthāya gacchanto anekesu ṭhānesu nisīdanto pipāsito pānīyaṃ pivitvā mahādukkhena kusināraṃ patvā paccūsasamaye parinibbāyi. Kammapilotikaṃ evarūpaṃ lokattayasāmimpi na vijahati. Tena vuttaṃ –
『『Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;
Tena kammavipākena, hoti pakkhandikā mamāti.
『『Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;
Sabbābhiññābalappatto, anotatte mahāsare』』ti. (apa. thera 1.39.91, 96);
Evaṃ paṭiññātapañhānaṃ, mātikāṭhapanavasena akusalāpadānaṃ samattaṃ nāma hotīti vuttaṃ itthaṃ sudanti itthaṃ iminā pakārena heṭṭhā vuttanayena. Sudanti nipāto padapūraṇatthe āgato. Bhagavā bhāgyasampanno pūritapāramimahāsatto –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –
Evamādiguṇayutto devātidevo sakkātisakko brahmātibrahmā buddhātibuddho so mahākāruṇiko bhagavā attano buddhacariyaṃ buddhakāraṇaṃ sambhāvayamāno pākaṭaṃ kurumāno buddhāpadāniyaṃ nāma buddhakāraṇapakāsakaṃ nāma dhammapariyāyaṃ dhammadesanaṃ suttaṃ abhāsittha kathesīti.
Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya
Buddhaapadānasaṃvaṇṇanā samattā.
2.Paccekabuddhaapadānavaṇṇanā
Tato anantaraṃ apadānaṃ saṅgāyanto 『『paccekabuddhāpadānaṃ, āvuso ānanda, bhagavatā kattha paññatta』』nti puṭṭho 『『atha paccekabuddhāpadānaṃ suṇāthā』』ti āha. Tesaṃ apadānattho heṭṭhā vuttoyeva.
- 『『Suṇāthā』』ti vuttapadaṃ uppattinibbattivasena pakāsento 『『tathāgataṃ jetavane vasanta』』ntiādimāha. Tattha jetakumārassa nāmavasena tathāsaññite vihāre catūhi iriyāpathavihārehi dibbabrahmaariyavihārehi vā vasantaṃ viharantaṃ yathā purimakā vipassiādayo buddhā samattiṃsapāramiyo pūretvā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Taṃ tathāgataṃ jetavane vasantanti sambandho. Vedehamunīti vedeharaṭṭhe jātā vedehī, vedehiyā putto vedehiputto. Monaṃ vuccati ñāṇaṃ, tena ito gato pavattoti muni. Vedehiputto ca so muni ceti 『『vedehiputtamunī』』ti vattabbe 『『vaṇṇāgamo』』tiādinā niruttinayena i-kārassa attaṃ putta-saddassa ca lopaṃ katvā 『『vedehamunī』』ti vuttaṃ. 『『Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ dhitimantānaṃ gatimantānaṃ bahussutānaṃ upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) etadagge ṭhapito āyasmā ānando nataṅgo namanakāyaṅgo añjaliko hutvā 『『bhante, paccekabuddhā nāma kīdisā hontī』』ti apucchīti sambandho. Te paccekabuddhā kehi hetubhi kehi kāraṇehi bhavanti uppajjanti. Vīrāti bhagavantaṃ ālapati.
84-85. Tato paraṃ vissajjitākāraṃ dassento 『『tadāha sabbaññuvaro mahesī』』tiādimāha. Sabbaṃ atītādibhedaṃ hatthāmalakaṃ viya jānātīti sabbaññū, sabbaññū ca so varo uttamo ceti sabbaññuvaro. Mahantaṃ sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, mahantaṃ vimuttiñāṇadassanakkhandhaṃ esati gavesatīti mahesi. Ānandabhaddaṃ madhurena sarena tadā tasmiṃ pucchitakāle āha kathesīti sambandho. Bho ānanda, ye paccekabuddhā pubbabuddhesu pubbesu atītabuddhesu katādhikārā katapuññasambhārā jinasāsanesu aladdhamokkhā appattanibbānā. Te sabbe paccekabuddhā dhīrā idha imasmiṃ loke saṃvegamukhena ekapuggalaṃ padhānaṃ katvā paccekabuddhā jātāti attho. Sutikkhapaññā suṭṭhu tikkhapaññā. Vināpi buddhehi buddhānaṃ ovādānusāsanīhi rahitā api. Parittakenapi appamattakenapi ārammaṇenapaccekabodhiṃ paṭiekkaṃ bodhiṃ sammāsambuddhānantaraṃ bodhiṃ anupāpuṇanti paṭivijjhanti.
86.Sabbamhilokamhi sakalasmiṃ lokattaye mamaṃ ṭhapetvā maṃ vihāya pacekabuddhehi samova sadiso eva natthi, tesaṃ mahāmunīnaṃ paccekabuddhānaṃ imaṃ vaṇṇaṃ imaṃ guṇaṃ padesamattaṃ saṅkhepamattaṃ ahaṃ tumhākaṃ sādhu sādhukaṃ vakkhāmi kathessāmīti attho.
- Anācariyakā hutvā sayameva buddhānaṃ attanāva paṭividdhānaṃ isīnaṃ antare mahāisīnaṃ madhūvakhuddaṃ khuddakamadhupaṭalaṃ iva sādhūni madhurāni vākyāni udānavacanāni anuttaraṃ uttaravirahitaṃ bhesajaṃ osadhaṃ nibbānaṃ patthayantā icchantā sabbe tumhe supasannacittā suppasannamanā suṇātha manasi karothāti attho.
88-89.Paccekabuddhānaṃ samāgatānanti rāsibhūtānaṃ uppannānaṃ paccekabuddhānaṃ. Ariṭṭho, upariṭṭho, tagarasikhi, yasassī, sudassano, piyadassī, gandhāro, piṇḍolo, upāsabho, nitho, tatho, sutavā, bhāvitatto, sumbho, subho, methulo, aṭṭhamo, sumedho, anīgho, sudāṭho, hiṅgu, hiṅgo, dvejālino, aṭṭhako, kosalo, subāhu, upanemiso, nemiso, santacitto, sacco, tatho, virajo, paṇḍito, kālo, upakālo, vijito, jito, aṅgo, paṅgo, guttijjito, passī, jahī, upadhiṃ, dukkhamūlaṃ, aparājito, sarabhaṅgo, lomahaṃso , uccaṅgamāyo, asito, anāsavo, manomayo, mānacchido, bandhumā, tadādhimutto, vimalo, ketumā, kotumbaraṅgo, mātaṅgo, ariyo, accuto, accutagāmi, byāmako, sumaṅgalo, dibbilo cātiādīnaṃ paccekabuddhasatānaṃ yāni apadānāni paramparaṃ paccekaṃ byākaraṇāni yo ca ādīnavo yañca virāgavatthuṃ anallīyanakāraṇaṃ yathā ca yena kāraṇena bodhiṃ anupāpuṇiṃsu catumaggañāṇaṃ paccakkhaṃ kariṃsu. Sarāgavatthusūti suṭṭhu allīyitabbavatthūsu vatthukāmakilesakāmesu virāgasaññī virattasaññavanto rattamhi lokamhi allīyanasabhāvaloke viratacittā anallīyanamanā hitvā papañceti rāgo papañcaṃ doso papañcaṃ sabbakilesā papañcāti papañcasaṅkhāte kilese hitvā jiya phanditānīti phanditāni dvāsaṭṭhi diṭṭhigatāni jinitvā tatheva tena kāraṇena evaṃ bodhiṃ anupāpuṇiṃsu paccekabodhiñāṇaṃ paccakkhaṃ kariṃsūti attho.
90-91.Sabbesu bhūtesu nidhāya daṇḍanti tajjanaphālanavadhabandhanaṃ nidhāya ṭhapetvā tesaṃ sabbasattānaṃ antare aññataraṃ kañci ekampi sattaṃ aviheṭhayaṃ aviheṭhayanto adukkhāpento mettena cittena 『『sabbe sattā sukhitā hontū』』ti mettāsahagatena cetasā hitānukampī hitena anukampanasabhāvo. Atha vā sabbesu bhūtesu nidhāya daṇḍanti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Yesaṃ tasiṇā taṇhā appahīnā, yesañca bhayabheravā appahīnā, te tasā. Kiṃ kāraṇā vuccanti tasā? Tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃ kāraṇā vuccanti tasā. Yesaṃ tasiṇā taṇhā pahīnā, yesañca bhayabheravā pahīnā, te thāvarā. Kiṃ kāraṇā vuccanti thāvarā? Thiranti na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃ kāraṇā vuccanti thāvarā.
Tayo daṇḍā – kāyadaṇḍo, vacīdaṇḍo, manodaṇḍoti. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu sakalesu bhūtesu sattesu taṃ tividhaṃ daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhetvā hiṃsanatthaṃ agahetvāti sabbesu bhūtesu nidhāya daṇḍaṃ. Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayaṃ aviheṭhayanto aññatarampi tesaṃ. Na puttamiccheyya kuto sahāyanti nāti paṭikkhepo. Puttanti cattāro puttā atrajo putto, khettajo, dinnako, antevāsiko putto. Sahāyanti sahāyo vuccati yena saha āgamanaṃ phāsu, gamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti puttampi na iccheyya na sādiyeyya na pattheyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya pattheyya pihayeyya abhijappeyyāti na puttamiccheyya kuto sahāyaṃ. Eko care khaggavisāṇakappoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.
Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So hi paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā, puttadārapalibodhaṃ chinditvā, ñātipalibodhaṃ, mittāmaccapalibodhaṃ, sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā nikkhamma anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā ekova carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.
Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamati, eko carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so adutiyaṭṭhena eko.
Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesi.
『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
『『Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti. (itivu. 15, 105; mahāni. 191) –
Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.
Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.
Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
『『Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.384; mahāni. 191) –
Evaṃ so ekāyanamaggaṃ gatoti eko.
Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ (mahāni. 191; cūḷani. khaggavisāṇasuttaniddesa 121). Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho tena paccekabodhiñāṇena 『『sabbe saṅkhārā aniccā』』ti bujjhi, 『『sabbe saṅkhārā dukkhā』』ti bujjhi, 『『sabbe dhammā anattā』』ti bujjhi. 『『Avijjāpaccayā saṅkhārā』』ti bujjhi, 『『saṅkhārapaccayā viññāṇa』』nti bujjhi, 『『viññāṇapaccayā nāmarūpa』』nti bujjhi, 『『nāmarūpapaccayā saḷāyatana』』nti bujjhi, 『『saḷāyatanapaccayā phasso』』ti bujjhi, 『『phassapaccayā vedanā』』ti bujjhi, 『『vedanāpaccayā taṇhā』』ti bujjhi, 『『taṇhāpaccayā upādāna』』nti bujjhi, 『『upādānapaccayā bhavo』』ti bujjhi, 『『bhavapaccayā jātī』』ti bujjhi, 『『jātipaccayā jarāmaraṇa』』nti bujjhi. 『『Avijjānirodhā saṅkhāranirodho』』ti bujjhi, 『『saṅkhāranirodhā viññāṇanirodho』』ti bujjhi…pe… 『『bhavanirodhā jātinirodho』』ti bujjhi, 『『jātinirodhā jarāmaraṇanirodho』』ti bujjhi. 『『Idaṃ dukkha』』nti bujjhi, 『『ayaṃ dukkhasamudayo』』ti bujjhi, 『『ayaṃ dukkhanirodho』』ti bujjhi, 『『ayaṃ dukkhanirodhagāminipaṭipadā』』ti bujjhi. 『『Ime āsavā』』ti bujjhi, 『『ayaṃ āsavasamudayo』』ti bujjhi…pe… 『『paṭipadā』』ti bujjhi, 『『ime dhammā abhiññeyyā』』ti bujjhi, 『『ime dhammā pahātabbā』』ti bujjhi, 『『ime dhammā sacchikātabbā』』ti bujjhi, 『『ime dhammā bhāvetabbā』』ti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti bujjhi.
Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigañchi phassesi sacchākāsīti, evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.
Careti aṭṭha cariyāyo (cūḷani. khaggavisāṇasuttaniddesa 121) – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu, āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu, saticariyāti catūsu satipaṭṭhānesu, samādhicariyāti catūsu jhānesu, ñāṇacariyāti catūsu ariyasaccesu, maggacariyāti catūsu ariyamaggesu, patticariyāti catūsu sāmaññaphalesu, lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padesato paccekasambuddhesu, padesato sāvakesu.
Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padesato paccekasambuddhānaṃ, padesato sāvakānaṃ. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo – adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyatananti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo – dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.
Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekameva hoti, adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evameva so paccekasambuddho khaggavisāṇakappo, khaggavisāṇasadiso khaggavisāṇapaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vattati pāleti yapeti yāpetīti eko care khaggavisāṇakappo. Tenāhu paccekasambuddhā –
『『Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
『『Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno; Eko care khaggavisāṇakappo.
『『Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.
『『Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.
『『Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
『『Āmantanā hoti sahāyamajjhe, vāse ca ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
『『Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;
Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
『『Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.
『『Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.
『『Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.
『『Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
『『No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
『『Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.
『『Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.
『『Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.
『『Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
『『Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
『『Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhibbhavitvā, eko care khaggavisāṇakappo.
『『Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.
『『Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.
『『Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.
『『Nillolupo nikkuho nippipāso, nimmakkha niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo.
『『Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.
『『Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
『『Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.
『『Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.
『『Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;
Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo.
『『Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī,
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
『『Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.
『『Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.
『『Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.
『『Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.
『『Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.
『『Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.
『『Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.
『『Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.
『『Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.
『『Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.
『『Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.
『『Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.
『『Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo』』ti.
Tattha sabbesu bhūtesūti khaggavisāṇapaccekabuddhāpadānasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasitoti. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekabuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti. Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā –
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『buddhānaṃ patthanā ca abhinīhāro ca dissati, tathā sāvakānaṃ, paccekabuddhānaṃ na dissati, yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya』』nti? So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –
『『Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. Atha devaputto samāno aññaṃ ārādheti. Atha buddhānaṃ sammukhībhāve khippābhiñño hoti. Atha pacchime kāle paccekasambuddho hotī』』ti.
Evaṃ vatvā puna āha –
『『Paccekasambuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti, tasmā paccekabuddhabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo』』ti.
So āha – 『『buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī』』ti. Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikānaṃ vasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā tikkhā. Vīriyādhikānaṃ saddhā paññā mandā hoti, vīriyaṃ tikkhanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpe sīlādipāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase satakkhattuṃ sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni kappasatasahassañca antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenāpi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi –
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhati』』. (bu. vaṃ. 2.59);
Abhinīhāroti mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati, tattha ṭhitena pana buddhattaṃ patthayantena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na ijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa paṇidhi samijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhiṃ akāsi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhiṃ akāsi. Guṇasampattīti jhānādiguṇapaṭilābho . Pabbajitassapi hi guṇasampannasseva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi pañcābhiñño ca aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi –
『『Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissatī』』ti. (bu. vaṃ. 2.53);
Evaṃ attapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati paṇidhi. Sā ca sace koci vadeyya 『『ko cattāri asaṅkhyeyyāni kappasatasahassañca niraye paccitvā buddhattaṃ icchatī』』ti. Taṃ sutvā yo 『『aha』』nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya 『『ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī』』ti, taṃ sutvā yo 『『aha』』nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.
Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti na jaccapadhiro, na ummattako, na eḷamugo, na pīṭhasappi , na milakkhesu uppajjati, na dāsiyā kucchimhi nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hatthito adhikattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu uppajjati. Kāmāvacaresu pana na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.
Yā cimā ussāho ca ummaṅgo ca avatthānañca hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha –
『『Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;
Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā』』ti. –
Veditabbā. Ye ca ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāmesu dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.
Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca, tato oraṃ na sakkā, pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi –
『『Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
Adhikāro ca chandatā, ete abhinīhārakāraṇā』』.
Tattha vigatāsavadassananti buddhapaccekabuddhabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.
Atha 『『sāvakānaṃ patthanā kittakaṃ vaṭṭatī』』ti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassameva. Tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti, tato oraṃ na sakkā, tattha kāraṇaṃ vuttanayameva. Imesaṃ pana sabbesampi adhikāro ca chandatāti dvaṅgasamannāgatoyeva abhinīhāro hoti.
Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana buddhā viya khattiyabrāhmaṇakulesveva. Sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti, tathā paccekabuddhā. Te pana buddhānaṃ uppajjanakāle na uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti. Guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, na aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, 『『cittasallekho kātabbo, vosānaṃ nāpajjitabba』』nti iminā uddesena uposathaṃ karonti, ajja uposathoti vacanamattena vā, uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ 『『sabbesu bhūtesu nidhāya daṇḍa』』ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.
Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇanto nāma natthi . Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.
Idha ekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā ācariyavattaṃ upajjhāyavattaṃ katvā dveasīti khandhakavattāni ca cuddasa mahāvattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā velaṃ ñatvā nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā saṅghāṭiṃ khandhe karitvā pattaṃ aṃse ālaggetvā kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ gantvā cetiyañca bodhiñca vanditvā gāmasamīpe cīvaraṃ pārupitvā pattaṃ ādāya gāmaṃ piṇḍāya pavisati. Evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkato garukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati. Vihāraṃ āgatopi bhikkhūhi pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpārañca āpajjati. Pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcetvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati 『『harati na paccāharatī』』ti.
Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati. Pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā laddhā pattaṃ nīharitvā bhattakiccaṃ niṭṭhāpetvā paññattāsane nisinno kammaṭṭhānaṃ manasi karitvā visesaṃ patvā vā apatvā vā vihāraṃ āgantvā teneva manasikārena viharati. Ayaṃ vuccati 『『paccāharati na haratī』』ti. Edisā hi bhikkhū yāguṃ pivitvā vipassanaṃ vaḍḍhetvā buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ taṃ āsanaṃ natthi, yattha bhikkhū nisinnā yāguṃ pivitvā arahattaṃ appattā.
Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihīhi saddhiṃ kathāpapañcena papañcito tucchakova nikkhamati. Ayaṃ vuccati 『『neva harati na paccāharatī』』ti.
Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakañca pārihāriyañca. Tattha sabbatthakaṃ nāma mettā ca maraṇānussati ca. Tañhi sabbattha atthayitabbaṃ icchitabbanti 『『sabbatthaka』』nti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkato garukato sukhaṃ viharati. Maraṇānussatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.
Yaṃ pana sadā pariharitabbaṃ cariyānukūlena gahitaṃ. Taṃ dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato rakkhitabbato bhāvetabbato ca 『『pārihāriya』』nti vuccati, mūlakammaṭṭhānantipi tadeva. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti – 『『āvuso, tumhe na iṇaṭṭā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilese gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilese sayaneyeva niggaṇhathā』』ti.
Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, so tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So 『『ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti. Soyeva nayo ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati , na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadeseyeva tiṭṭhati. Ālindakavāsī mahāphussadevatthero viya.
So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento evaṃ vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā ca theraṃ tathā gacchantaṃ disvā 『『ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttena citteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattapattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi, cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so』』ti? Thero vikkhepaṃ karonto 『『obhāso nāma dīpobhāsopi hoti maṇiobhāsopī』』ti evamādimāha. So 『『paṭicchādetha tumhe』』ti nibaddho 『『āmā』』ti paṭijānitvā ārocesi.
Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento 『『paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmī』』ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānamanuyuttacitteneva pādaṃ uddharanto vippayuttena cittena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā 『『gāvī nu kho pabbajito nu kho』』ti āsaṅkanīyappadese ṭhatvā saṅghāṭiṃ pārupitvā pattaṃ gahetvā gāmadvāraṃ patvā kacchakantarato udakaṃ gahetvā gaṇḍūsaṃ katvā gāmaṃ pavisati 『『bhikkhaṃ vā dātuṃ vandituṃ vā upagate manusse 『dīghāyukā hothā』ti vacanamattenāpi mā me kammaṭṭhānavikkhepo ahosī』』ti. Sace pana naṃ 『『ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī』』ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.
Sīhaḷadīpe kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – 『『arahattaṃ appatvā na aññamaññaṃ ālapissāmā』』ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu – 『『ajja eko āgato, ajja dve』』ti . Evañca cintesuṃ – 『『kiṃ nu kho ete amheheva saddhiṃ na sallapanti , udāhu aññamaññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā』』ti. Sabbe vihāraṃ agamaṃsu. Tattha paññāsāya bhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato tesu yo cakkhumā puriso, so evamāha – 『『na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya』』nti, te tato nivattā. Tepi bhikkhū antovasseyeva vipassanaṃ vaḍḍhetvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caranto na turitaturito javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi, visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikkūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ vinodetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ, purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati 『『harati ca paccāharati cā』』ti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.
Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti seyyathāpi thero bāhiyo, mahāpañño vā hoti seyyathāpi thero sāriputtoti.
Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā kālaṃ katvā kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti. Sā ca tāsaṃ aññatarā , tasmā esāpi taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ nāccambilaṃ nātiloṇaṃ nātikaṭukaṃ nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya dārakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjasayanatopi naṃ nivārenti 『『kucchigatassa sañcalanadukkhaṃ mā ahosī』』ti. Mudukattharaṇatthatāya bhūmiyā caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sāduṃ sappāyaṃ annapānaṃ bhuñjituṃ labhati. Pariggahetvāva naṃ caṅkamāpenti nisīdāpenti vuṭṭhāpenti.
Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatapaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno nacirasseva viññutaṃ pāpuṇi. Soḷasavassuddesikaṃ naṃ rājā rajjena abhisiñci, vividhanāṭakāhi ca upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto, sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe kira pubbe caturāsīti nagarasatasahassāni ahesuṃ, tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsatisahassāni honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji, tenassa vīsati nagarasahassāni ahesuṃ vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni.
So mahārajjaṃ kārayamānoyeva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu, so 『『ayaṃ saddo samāpattiyā upakkileso』』ti pāsādatalaṃ abhiruhitvā 『『samāpattiṃ appemī』』ti nisinno nāsakkhi appetuṃ rajjavikkhepena samāpatti parihīnā. Tato cintesi – 『『kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo』』ti? Tato 『『rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulaṃ anekānisaṃsaṃ uttamapurisehi sevitañcā』』ti ñatvā aññataraṃ amaccaṃ āṇāpesi 『『imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ kāresī』』ti sabbaṃ tassa niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena vītināmesi, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.
Tato addhamāsamatte vītikkante mahesī pucchi – 『『rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato』』ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi – 『『rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū』』ti. So ubho kaṇṇe thaketvā 『『asavanīyameta』』nti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ santajjāpesi 『『yadi na karosi, ṭhānāpi taṃ cāvemi. Jīvitāpi taṃ voropemī』』ti. So bhīto 『『mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā』』ti. Ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā, so tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.
Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ, tato rājā nilīno sayameva disvā sabbe amacce sannipātāpetvā ārocesi. Te 『『ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī』』ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā 『『etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ bhaveyya, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā』』ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā 『『kiṃ āgatosī』』ti pucchi. 『『Deva, icchāmi taṃ upaṭṭhātu』』nti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – 『『mahārāja , amakkhikaṃ madhuṃ passāmi, taṃ khādanto natthī』』ti. Rājā 『『kiṃ etaṃ uppaṇḍetukāmo bhaṇatī』』ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā avoca. Rājā 『『kiṃ eta』』nti pucchi. 『『Bārāṇasirajjaṃ, devā』』ti. Rājā 『『kiṃ maṃ netvā māretukāmosī』』ti āha. So 『『mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī』』ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.
Rājā disvā 『『kissa āgatatthā』』ti pucchi. 『『Corā mayaṃ, mahārājā』』ti. Rājā tesaṃ dhanaṃ dāpetvā 『『mā puna evaṃ akatthā』』ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā 『『sīlavā rājā』』ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi 『『nagaraṃ vā me dehi, yuddhaṃ vā』』ti. So brahmadattassa rañño tamatthaṃ ārocāpesi – 『『āṇāpetu, deva, 『kiṃ yujjhāmi, udāhu nagaraṃ demī』』』ti. Rājā 『『na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā』』ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pesesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena 『『na yujjhitabbaṃ, idhāgantabba』』nti vuttā bārāṇasiṃ āgamaṃsu.
Tato amaccā brahmadattaṃ āhaṃsu – 『『mahārāja, tena saha yujjhamā』』ti. Rājā 『『mama pāṇātipāto bhavissatī』』ti vāresi. Amaccā 『『mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā』』ti nānāupāyehi rājānaṃ saññāpetvā 『『ehi, mahārājā』』ti gantumāraddhā. Rājā 『『sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī』』ti bhaṇati. Amaccā 『『na, deva, karoma, bhayaṃ dassetvā palāpemā』』ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā brahmadattarājānaṃ ādāya paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe nīharāpetvā ekapajjotaṃ katvā ukkuṭṭhiṃ akaṃsu. Paṭirañño amacco mahābalakāyaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā 『『uṭṭhehi amakkhikaṃ madhuṃ khādāhī』』ti mahāsaddaṃ akāsi. Tathā dutiyopi tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So 『『paravacanaṃ saddahitvā amittahatthaṃ pattomhī』』ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase 『『dhammiko rājā, uparodhaṃ na kareyya gantvā khamāpemī』』ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā 『『khama, mahārāja, mayhaṃ aparādha』』nti āha. Rājā taṃ ovaditvā 『『uṭṭhehi, khamāmi te』』ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi. Bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.
Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā 『『mamevekassa cittānurakkhaṇāya asmiṃ mahājanakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ, aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjā hontū』』ti mettājhānaṃ uppādetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā paccekabodhiñāṇaṃ sacchikatvā sayambhutaṃ pāpuṇi. Taṃ maggaphalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – 『『yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo』』ti. So āha – 『『nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha』』nti. 『『Kiṃ devo bhaṇati, na edisā paccekabuddhā hontī』』ti. 『『Kīdisā, bhaṇe, paccekabuddhā』』ti? 『『Paccekabuddhā nāma dvaṅgulakesamassū aṭṭhaparikkhārayuttā bhavantī』』ti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi. Dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā 『『kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī』』ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi, tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaṃyeva gāthaṃ abhāsi 『『sabbesu bhūtesu nidhāya daṇḍa』』nti.
Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo , vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍaṃ, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khettajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃkiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.
Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaṃyojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti evaṃ adutiyaṭṭhena eko.
『『Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
『『Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti. (itivu. 15, 105; mahāni. 191; cūḷani.pārāyanānugītigāthāniddesa 107) –
Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaṃyeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.
Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ chasu ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammāpaṭipannānaṃ catūsu ariyasaccesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhabuddhasāvakānanti. Yathāha – 『『cariyāti aṭṭha cariyāyo iriyāpathacariyā』』ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesaṃ adhigacchatīti visesacariyāya caratīti (paṭi. ma. 1.197; 3.28) evaṃ aparāpi aṭṭha cariyāyo vuttā, tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappa-saddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma, idha panāyaṃ 『『satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā』』ti evamādīsu (ma. ni. 1.260) viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.
Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.
Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – 『『idāni, bhante, kuhiṃ gacchathā』』ti? Tato tena 『『pubbe paccekabuddhā kattha vasantī』』ti āvajjetvā ñatvā 『『gandhamādanapabbate』』ti vutte puna āhaṃsu – 『『amhe dāni, bhante, pajahatha na icchathā』』ti. Atha paccekasambuddho āha 『『na puttamiccheyyā』』ti sabbaṃ. Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃkiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi 『『amhe dāni, bhante, pajahatha na icchathā』』ti vutte so paccekasambuddho 『『na puttamiccheyya kuto sahāya』』nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – 『『eko care khaggavisāṇakappo』』ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.
Gandhamādano nāma himavati cūḷakāḷapabbataṃ mahākāḷapabbataṃ nāgapaliveṭhanaṃ candagabbhaṃ sūriyagabbhaṃ suvaṇṇapassaṃ himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso, tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti . Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati, visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayavālukaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ sugandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā supaññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase, uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Ayaṃ paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇeyeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti. Tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya 『『kathamadhigata』』nti evaṃ kammaṭṭhānaṃ pucchati, tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati. Ānandopi saṅgītiyanti evaṃ ekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe, ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.
Paṭhamagāthāvaṇṇanā niṭṭhitā.
92.Saṃsaggajātassāti gāthā kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā paṭhamaṃ jhānaṃ nibbattetvā nāmarūpaṃ vavatthapetvā lakkhaṇasammasanaṃ katvā ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti 『『ayaṃ itthī, ayaṃ puriso』』ti visesaṃ aññāsi. Tadupādāya itthīnaṃ hatthe na ramati , ucchādananhāpanamaṇḍanādimattampi na sādiyati. Taṃ purisā eva posenti. Thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati. Tena taṃ anitthigandhotveva sañjāniṃsu.
Tasmiṃ soḷasavassuddesike jāte rājā 『『kulavaṃsaṃ saṇṭhapessāmī』』ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi 『『kumāraṃ ramāpehī』』ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā 『『kasseso saddo』』ti āha. Amacco 『『taveso, deva , nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti. Abhirama, deva, mahāpuññosi tva』』nti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā kumāraṃ khamāpetvā puna amaccaṃ āṇāpesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi 『『sundaraṃ itthirūpaṃ karothā』』ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ karitvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi – 『『yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī』』ti. Mātāpitaro 『『amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī』』ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ – 『『gacchatha, īdisiṃ dārikaṃ gavesathā』』ti. Te taṃ gahetvā soḷasamahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā vitānaṃ bandhitvā ekamantaṃ tiṭṭhanti 『『yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī』』ti? Etenupāyena aññatra maddaraṭṭhā sabbajanapade āhiṇḍitvā taṃ 『『khuddakaraṭṭha』』nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.
Tato nesaṃ etadahosi – 『『maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pesesī』』ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā ahosi. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gacchanti. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā 『『amhe udakatthāya pesetvā rājaputtī sayameva āgatā』』ti bhaṇantiyo samīpaṃ gantvā 『『nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā』』ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu. Sopi adāsi. Te bārāṇasirañño pāhesuṃ – 『『laddhā, deva, kumārikā, sāmaṃ āgacchatha, udāhu amheva ānemā』』ti. So 『『mayi āgacchante janapadapīḷā bhavissati, tumheva naṃ ānethā』』ti pesesi.
Amaccāpi dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – 『『laddhā suvaṇṇarūpasadisā kumārikā』』ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparāya pesesi – 『『sīghaṃ ānetha, sīghaṃ ānethā』』ti. Te sabbattha ekarattivāsena bārāṇasiṃ patvā bahinagare ṭhitā rañño pesesuṃ – 『『ajjeva pavisitabbaṃ, no』』ti. Rājā 『『seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā』』ti āha. Te tathā akaṃsu. Sā accantasukhumālā kumārikā yānugghāṭena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattibhāge kālamakāsi. Amaccā 『『sakkārā paribhaṭṭhamhā』』ti parideviṃsu. Rājā ca nāgarā ca 『『kulavaṃso vinaṭṭho』』ti parideviṃsu. Sakalanagaraṃ kolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi.
Tato kumāro sokassa mūlaṃ khanituṃ āraddho. So evaṃ cintesi – 『『ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti. Tasmā jātiṃ paṭicca soko. Jāti pana kiṃ paṭiccāti? Bhavaṃ paṭicca jātī』』ti. Evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomaṃ paṭiccasamuppādaṃ disvā puna anulomañca saṅkhāre sammasanto tattheva nisinno paccekasambodhiṃ sacchākāsi. Amaccā taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā paṇipātaṃ katvā āhaṃsu – 『『mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ kaññaṃ ānessāmā』』ti. So āha – 『『na socāmi, nissoko paccekabuddho aha』』nti. Ito paraṃ sabbaṃ vuttapurimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.
Gāthāvaṇṇanā pana evaṃ veditabbā – saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpī gāme piṇḍāya carantaṃ kalyāṇavihāravāsidīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālaṅkatā kuṭumbiyadhītā ca tassā nivāsanacoḷakhaṇḍaṃ disvā 『『evarūpaṃ vatthaṃ dhāriniyā nāma saddhiṃ saṃvāsaṃ nālabhi』』nti phalitahadayo kālaṅkato. So eva daharo ca nidassanaṃ.
Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppannarāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsikammāradhītāya pañcahi kumārikāhi saddhiṃ padumassaraṃ gantvā nhatvā mālaṃ āropetvā uccāsaddena gāyantiyā saddaṃ sutvā ākāsena gacchanto kāmarāgena visesā parihāyitvā byasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.
Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammabhāsanadaharabhikkhu ca rājadhītā cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati. Tattha mahājano āgato, rājāpi aggamahesiyā rājadhītāya ca saddhiṃ agamāsi. Tato rājadhītāya tassa rūpañca sarañca āgamma balavarāgo uppanno, tassa daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālaṅkateyeva addasaṃsūti.
Aññamaññaṃ ālapanasamullapanavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhu bhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi etesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇiabhayarājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakassa sāmaṇerassa dantavalayaṃ datvā samullapanamakāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullapanena pubbasaññaṃ paṭilabhitvā tāvadeva sañjātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti. Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayo balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikaṃ sokaparidevādinānappakārakaṃ idaṃ dukkhaṃ pahoti pabhavati jāyati.
Apare 『『ārammaṇe cittassa vossaggo saṃsaggo』』ti bhaṇanti. Tato sneho, snehadukkhamidanti. Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – 『『svāyaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tameva snehaṃ anugatassa dukkhassa mūlaṃ khananto paccekabodhiṃ adhigato』』ti.
Evaṃ vutte te amaccā āhaṃsu – 『『amhehi dāni, bhante, kiṃ kattabba』』nti? Tato so āha – 『『tumhe vā aññataro vā imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo』』ti. Ettha ca yaṃ taṃ 『『snehanvayaṃ dukkhamidaṃ pahotī』』ti vuttaṃ, tadeva sandhāya 『『ādīnavaṃ snehajaṃ pekkhamāno』』ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena 『saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti』, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahamadhigatoti evaṃ sambandhitvā catutthapādo pubbe vuttanayeneva snehavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.
Saṃsaggagāthāvaṇṇanā niṭṭhitā.
93.Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamajjhānaṃ nibbattetvā 『『kiṃ samaṇadhammo varo, rajjaṃ vara』』nti vīmaṃsitvā amaccānaṃ rajjaṃ niyyātetvā samaṇadhammaṃ akāsi. Amaccā 『『dhammena samena karothā』』ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājayantā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattakārakehi saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanā – 『『amaccā, deva, sāmike asāmike karontī』』ti uccāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno. Tena saddena vikkhittacitto na sakkoti appetuṃ. So 『『kiṃ me rajjena, samaṇadhammo vara』』nti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassitvā paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi.
Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci ekantahitakāmatāya mittāva honti na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu, hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca honti. Te duvidhā agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakāro samānasukhadukkho anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha –
『『Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti』』 (dī. ni. 3.261).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti』』 (dī. ni. 3.262).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati』』 (dī. ni. 3.264).
Tathā –
『『Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mittā suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī』』ti (dī. ni. 3.263).
Tesvidha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.
Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti 『『ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa』』nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. 『『Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa』』nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāyāha. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatapabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. Tesu so idha adhippeto. Tena hissa samāpatti parihīnā. Tenāha – 『『etaṃ bhayaṃ santhave pekkhamāno ahaṃ adhigato』』ti. Sesaṃ vuttasadisamevāti.
Mittasuhajjagāthāvaṇṇanā niṭṭhitā.
94.Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare dve paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggahetvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya 『『mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā』』ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano attano cariyaṃ addasaṃsu. Tato 『『tatiyo kuhi』』nti āvajjentā bārāṇasirajjaṃ kārentaṃ disvā tassa guṇe saritvā 『『so pakatiyāva appicchatādiguṇasamannāgato hoti, amhākaṃyeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā ārocemā』』ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ ulloketi. Tato rājā 『『atthi nu kho koci mama dassane byāpāraṃ na karotī』』ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji. So hatthikkhandhā oruyha santena ācārena upasaṅkamitvā 『『bhante, kiṃ nāma tumhe』』ti pucchi. Te 『『mayaṃ, mahārāja, asajjamānā nāmā』』ti āhaṃsu . 『『Bhante, asajjamānāti etassa ko attho』』ti? 『『Alagganattho, mahārājā』』ti. Tato veḷugumbaṃ dassetvā āhaṃsu – 『『seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha vilaggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggova ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbā disā gacchāmā』』ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi – 『『kadā nu kho ahampi evaṃ asajjamāno bhaveyya』』nti tattheva ṭhito vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi.
Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, eva-kāro vā ayaṃ, sandhivasena ettha e-kāro naṭṭhā. Tassa parapadena sambandho. Taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sineho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni, saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lābhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ.
Vaṃsakkaḷīragāthāvaṇṇanā niṭṭhitā.
95.Migoaraññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge. So subhago ahosi, tato paradāriko hutvā kālaṅkato niraye nibbatto tattha paccitvā pakkāvasesena seṭṭhibhariyāya kucchimhi itthī hutvā paṭisandhiṃ gaṇhi. Nirayato āgatānaṃ sattānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā ca āha – 『『ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā anuggahetabbā, no ce, vissajjetabbā. Attano ñātikulaṃ gamissāmī』』ti. Seṭṭhiputto – 『『hotu, bhadde, mā soci kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā』』ti āha. Seṭṭhidhītā tāvattakena sallāpamattena ussāhajātā 『『sve nakkhattaṃ kīḷissāmī』』ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā 『『idāni pesessati, idāni pesessatī』』ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā 『『seṭṭhiputto gato』』ti ārocesuṃ. Sā taṃ sabbaṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.
Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā 『『kattha ajja bhikkhaṃ carissāmā』』ti āvajjento taṃ seṭṭhidhītaraṃ disvā 『『mayi imissā saddhākāraṃ kāretvā taṃ kammaṃ parikkhayaṃ gamissatī』』ti ñatvā pabbhārasamīpe saṭṭhiyojanamanosilātale ṭhatvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasiṃ abhimukho agamāsi. Taṃ disvāva dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā pattaṃ sabbarasasampannena khādanīyena bhojanīyena pūretvā padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā pupphakalāpaṃ hatthena gahetvā paccekabuddhassa hatthe pattaṃ datvā vanditvā pupphakalāpahatthā patthanaṃ akāsi – 『『bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha upapajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā』』ti. Evaṃ patthetvā dutiyampi patthesi – 『『bhante, dukkho gabbhavāso , taṃ anupagamma padumapupphe eva paṭisandhi bhaveyyā』』ti. Tatiyampi patthesi – 『『bhante, jeguccho mātugāmo, cakkavattidhītāpi paravasaṃ gacchati. Tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya』』nti. Catutthampi patthesi – 『『bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya』』nti. Evaṃ caturo paṇidhī katvā taṃ padumapupphakalāpaṃ pūjetvā pañcapatiṭṭhitena vanditvā 『『pupphasadiso eva me gandho ceva vaṇṇo ca hotū』』ti imaṃ pañcamaṃ paṇidhiṃ akāsi.
Tato paccekabuddho pattañca pupphakalāpañca gahetvā ākāse ṭhatvā –
『『Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti. –
Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā 『『seṭṭhidhītā maṃ gacchantaṃ passatū』』ti adhiṭṭhahitvā ākāsena nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ passantiyā mahatī pīti uppajji. Bhavantare kataṃ akusalaṃ kammaṃ anokāsatāya parikkhīṇaṃ ciñcambiladhotatambalohabhājanamiva suddhā jātā. Tāvadevassā patikule ñātikule ca sabbo jano tuṭṭho. 『『Kiṃ karomā』』ti piyavacanāni ca paṇṇākārāni ca pesesi. Sāmikopi manusse pesesi – 『『seṭṭhidhītaraṃ sīghaṃ ānetha, ahaṃ vissaritvā uyyānaṃ āgato』』ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālā viya ca piyāyanto parihari. Sā tattha yāvatāyukaṃ issariyabhogayuttasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbhe eva gacchati, tiṭṭhantopi nisīdantopi sayantopi padumapupphagabbheyeva sayati. 『『Mahāpadumadevaputto』』ti ca naṃ vohariṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ cha devaloke eva saṃsarati.
Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Tāsu ekāpi puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ – 『『deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khettajopi kulavaṃsadharo hotī』』ti. Atha rājā 『『ṭhapetvā mahesiṃ avasesā itthiyo sattāhaṃ dhammanāṭakaṃ karothā』』ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu – 『『mahārāja, mahesī nāma puññena ca paññāya ca sabbaitthīnaṃ aggā, appeva nāma devo mahesiyā kucchimhi puttaṃ labheyyā』』ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha – 『『mahārāja, yā itthī sīlavatī saccavādinī, sā puttaṃ labheyya, hirottapparahitāya kuto putto』』ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ āvajjesi, sīlavatiyā rājadhītāya pañca sīlāni āvajjentiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ saṃkampi.
Atha sakko āvajjento etamatthaṃ viditvā – 『『sīlavatiyā rājadhītāya puttavaraṃ demī』』ti ākāsenāgantvā deviyā sammukhe ṭhito 『『kiṃ varesi, devī』』ti? 『『Puttaṃ, mahārājā』』ti. 『『Dammi te, devi, puttaṃ, mā cintayī』』ti vatvā devalokaṃ gantvā 『『atthi nu kho ettha khīṇāyuko』』ti āvajjento 『『ayaṃ mahāpadumo uparidevalokaṃ gantukāmo ca bhavissatī』』ti ñatvā tassa vimānaṃ gantvā 『『tāta mahāpaduma, manussalokaṃ gacchāhī』』ti yāci. So 『『mā evaṃ, mahārāja, bhaṇa, jegucchito manussaloko』』ti . 『『Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā』』ti. 『『Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu』』nti. 『『Tāta, te gabbhavāso natthi, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā』』ti punappunaṃ vuccamāno adhivāsesi.
So devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ paccūsasamaye mahesī supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumagabbhe puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tattha gantvā ekaṃ padumapupphaṃ addasa, taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sayaṃ eva otaritvā taṃ pupphaṃ aggahesi, pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha suvaṇṇapaṭimaṃ viya dārakaṃ addasa, disvāva 『『putto me laddho』』ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni pavattesi. Rañño ca pesesi. Rājā sutvā 『『kattha laddho』』ti pucchitvā laddhokāsaṃ sutvā 『『uyyānañca pokkharaṇiyaṃ padumañca amhākaṃyeva, tasmā amhākaṃ khette jātattā khettajo nāmāyaṃ putto』』ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kāresi. Yā yā kumārassa ruciṃ ñatvā patthitaṃ patthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā 『『imaṃ khāda, imaṃ bhuñjā』』ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā gopuradvāraṃ gantvā lākhāguḷakena kīḷati.
Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā paṭisallānā vuṭṭhito 『『ajja kattha bhikkhaṃ gahessāmī』』ti āvajjento kumārassa sampattiṃ disvā 『『esa pubbe kiṃ kammaṃ karī』』ti vīmaṃsanto 『『mādisassa piṇḍapātaṃ datvā catasso patthanā patthesi, tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī』』ti bhikkhācāravasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā 『『samaṇa, mā idha āgacchi, ime hi tampi 『imaṃ khāda, imaṃ bhuñjā』ti vadeyyu』』nti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ agamāsi. Kumāro parijanaṃ āha – 『『ayaṃ samaṇo mayā vuttamattova nivatto, kuddho nu kho mamā』』ti. So tehi 『『pabbajitā nāma na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ, tena yāpentī』』ti vuccamānepi 『『duṭṭho evarūpo nāma samaṇo, khamāpessāmi na』』nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā mahatā rājānubhāvena isipatanaṃ gantvā migayūthaṃ disvā pucchi – 『『kinnāmete』』ti? 『『Ete, sāmi, migā nāmā』』ti. 『『Etesaṃ 『imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā』ti vatvā paṭijaggantā atthī』』ti? 『『Natthi, sāmi, yattha tiṇodakaṃ sulabhaṃ tattha vasantī』』ti.
Kumāro 『『yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu kho ahampi evaṃ vaseyya』』nti etaṃ ārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamanañca sammajjitvā maṭṭhaṃ katvā ekadvattikkhattuṃ caṅkamitvā padanikkhepaṃ dassetvā divāvihārokāsañca paṇṇasālañca sammajjitvā maṭṭhaṃ katvā pavisanapadanikkhepaṃ dassetvā nikkhamanapadanikkhepaṃ adassetvā aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhakataṃ disvā 『『vasati maññe ettha so paccekabuddho』』ti parijanena bhāsitaṃ sutvā āha – 『『pātopi so samaṇo dussati, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā suṭṭhutaraṃ dusseyya, idheva tumhe tiṭṭhathā』』ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā 『『so dānāyaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhāyaṃ attano hitameva cintesi maññe』』ti pasannamānaso caṅkamaṃ abhiruhitvā dūrīkataputhuvitakko gantvā pāsāṇaphalake nisīditvā sañjātaekaggo hutvā paṇṇasālaṃ pavisitvā vipassanto paccekabodhiñāṇaṃ adhigantvā purimanayeneva purohitena kammaṭṭhānaṃ pucchito gaganatale nisinno imaṃ gāthamabhāsi.
Tattha migoti dve migā – eṇīmigo ca pasadamigo ca. Apica sabbesaṃ āraññikānaṃ catuppadānaṃ etaṃ adhivacanaṃ. Idha pana pasadamigo adhippetoti vadanti. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā 『『uyyānamhī』』ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati vocarāyāti yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā –
『『Seyyathāpi , bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa, evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato』』ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.
Seritanti sacchandavuttitaṃ aparāyattataṃ vā, idaṃ vuttaṃ hoti – yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, tathā kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti. Viññū paṇḍito naro seritaṃ pekkhamāno eko careti.
Migoaraññagāthāvaṇṇanā niṭṭhitā.
96.Āmantanā hotīti kā uppatti? Bārāṇasirañño kira mahāupaṭṭhānasamaye amaccā upasaṅkamiṃsu. Tesu eko amacco 『『deva, sotabbaṃ atthī』』ti ekamantaṃ gamanaṃ yāci. So uṭṭhāyāsanā agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ yāci, eko hatthikkhandhe nisinnaṃ, eko assapiṭṭhiyaṃ nisinnaṃ, eko suvaṇṇarathe nisinnaṃ, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassapi vacanaṃ sutvā hatthikkhandhato oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha – 『『asukaṃ nāma, mahārāja, janapadaṃ mayhaṃ dehī』』ti. Rājā taṃ 『『itthannāmo bhuñjatī』』ti bhaṇati. So rañño vacanaṃ anādiyitvā 『『gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī』』ti tattha gantvā kalahaṃ katvā puna ubhopi rañño santikaṃ āgantvā aññamaññassa dosaṃ ārocenti. Rājā 『『na sakkā ime tosetu』』nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekabodhiṃ sacchākāsi. So purimanayena imaṃ udānaṃ abhāsi.
Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca, 『『idaṃ me suṇa, idaṃ me dehī』』tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavasena seritañca pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekabodhiṃ adhigatosmi. Sesaṃ vuttanayamevāti.
Āmantanāgāthāvaṇṇanā niṭṭhitā.
97.Khiḍḍāratīti kā uppatti? Bārāṇasiyaṃ kira ekaputtakabrahmadatto nāma rājā ahosi. So tassa ekaputtako piyo ahosi manāpo pāṇasamo, rājā sabbairiyāpathesu puttakaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā 『『puttasinehena rañño hadayampi phaleyyā』』ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sarati, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā 『『puttaṃ me ānethā』』ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi – 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti. Evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekasambodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāvaṇṇanāyaṃ vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.
Atthavaṇṇanā pana – khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabheriālambarabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ ahacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva . Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbaṃ.
Khiḍḍāratigāthāvaṇṇanā niṭṭhitā.
98.Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke nibbattā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakkaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi 『『kuto me, ācariya, sukha』』nti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi 『『ayaṃ rogo na sakkā yena kenaci uddhaṃ virecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno』』ti cintetvā 『『rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ, mahārājā』』ti rājānaṃ suṭṭhutaraṃ ubbejetvā 『『tassa vūpasamanatthaṃ ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo』』ti yaññayajane samādapesi.
Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā 『『etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā』』ti vaṃsakkaḷīragāthāyaṃ vuttanayena āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce 『『ke tumhe』』ti pucchi. 『『Mayaṃ, mahārāja, cātuddisā nāmā』』ti. 『『Bhante, cātuddisāti imassa ko attho』』ti? 『『Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā』』ti. 『『Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī』』ti? 『『Mayaṃ, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema. Tena no taṃ bhayaṃ na hotī』』ti vatvā uṭṭhāyāsanā attano vasanaṭṭhānaṃ agamaṃsu.
Tato rājā cintesi – 『『ime samaṇā 『mettādibhāvanāya bhayaṃ na hotī』ti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca』』nti? Athassa etadahosi – 『『samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na sakkā kho pana asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca』』nti. So 『『sabbe sattā sukhitā hontū』』tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇena cittena amacce āṇāpesi – 『『sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca vāto tesaṃ upavāyatū』』ti . Te tathā akaṃsu.
Tato rājā 『『kalyāṇamittānaṃ vacanena pāpakammato muttomhī』』ti tattheva nisinno vipassitvā paccekabodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ 『『bhuñja, mahārāja, kālo』』ti vutte 『『nāhaṃ rājā』』ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi.
Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, 『『ekaṃ disaṃ pharitvā viharatī』』tiādinā vā nayena brahmavihārabhāvanāya pharitā catasso disā assa santīti cātuddiso. Tāsu catūsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihanatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako ca. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayena cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayanto cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.
Cātuddisagāthāvaṇṇanā niṭṭhitā.
99.Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekadivasaṃ amaccā 『『rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu devo aññampi deviṃ ānetū』』ti yāciṃsu. Rājā 『『tena hi, bhaṇe, jānāthā』』ti āha. Te pariyesantā sāmantarajje rājā mato , tassa devī rajjaṃ anusāsati, sā ca gabbhinī ahosi, amaccā 『『ayaṃ rañño anurūpā』』ti ñatvā taṃ yāciṃsu. Sā 『『gabbhinī nāma manussānaṃ amanāpā hoti. Sace āgametha, yāva vijāyāmi, evaṃ sādhu. No ce, aññaṃ pariyesathā』』ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā 『『gabbhinīpi hotu, ānethā』』ti āha. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesiyā bhogaṃ adāsi, tassā parijanānañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Rājā taṃ attano puttaṃ viya sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tadā deviyā parijanā cintesuṃ – 『『rājā ativiya saṅgaṇhāti, kumāre ativissāsaṃ karoti, handa, naṃ paribhindissāmā』』ti.
Tato kumāraṃ āhaṃsu – 『『tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño putto. Mā ettha vissāsaṃ āpajjī』』ti. Atha kumāro 『『ehi puttā』』ti raññā vuccamānopi hatthena ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā 『『kiṃ kāraṇa』』nti vīmaṃsanto taṃ pavattiṃ ñatvā 『『ete mayā saṅgahitāpi paṭikkūlavuttino evā』』ti nibbijjitvā rajjaṃ pahāya pabbajito. 『『Rājā pabbajito』』ti amaccaparijanāpi bahū pabbajiṃsu. Saparijano rājā pabbajitopi manussā paṇīte paccaye upanenti, rājā paṇīte paccaye yathāvuḍḍhaṃ dāpesi. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti 『『mayaṃ pariveṇādīni sammajjantā sabbakiccāni karonti, lūkhabhattaṃ jiṇṇavatthañca labhāmā』』ti. So tampi ñatvā 『『ime yathāvuḍḍhaṃ dīyamānāpi ujjhāyanti, aho dussaṅgahā parisā』』ti pattacīvaramādāya ekova araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthamabhāsi. Sā atthato pākaṭā eva. Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etāhaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.
Dussaṅgahagāthāvaṇṇanā niṭṭhitā.
100.Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā 『『koviḷāramūle mama sayanaṃ paññāpethā』』ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato, tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Punapi gimhānaṃ pacchime māse gato, tadā koviḷāro sañchinnapatto sukkharukkho viya hoti, tadāpi rājā adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi rañño āṇattiyā tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamaye tattha seyyaṃ kappento taṃ rukkhaṃ disvā 『『are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi, tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikadassano ahosi, muttajālasadisavālikākiṇṇo cassa heṭṭhābhūmibhāgo bandhanā pavuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito, aho jarāya upahato koviḷāro』』ti cintetvā 『『anupādiṇṇampi tāya jarāya haññati, kimaṅgaṃ pana upādiṇṇa』』nti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassantova 『『aho vatāhampi sañchinnapatto koviḷāro viya apagatagihibyañjano bhaveyya』』nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva vipassitvā paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi 『『kālo, deva, gantu』』nti vutte 『『nāhaṃ rājā』』tiādīni vatvā purimanayeneva imaṃ gāthamabhāsi.
Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaputtadāradāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā 『『gihibyañjanānī』』ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyena samannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho. Ayaṃ pana adhippāyo – 『『aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya』』nti evaṃ cintayamāno vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.
Koviḷāragāthāvaṇṇanā niṭṭhitā.
Paṭhamavaggo niṭṭhito.
101-2.Sacelabhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātu kucchito nikkhamitvā sahapaṃsukīḷakā sahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha – 『『samma, tvaṃ tava pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggaṇhissāmā』』ti. Tato ubhopi yaññopacitā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ pañca paccekabuddhā bhikkhācāravelāya pavisiṃsu. Tattha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpetvā paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā upanāmetvā pūjenti. Tesaṃ etadahosi – 『『amhehi sadisā uccākulikā nāma natthi, api ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa, nesaṃ santike sippaṃ uggaṇhāmā』』ti. Te manussesu paṭikkantesu okāsaṃ labhitvā 『『yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhehi sikkhāpethā』』ti yāciṃsu. Paccekabuddhā 『『na sakkā apabbajitena sikkhitu』』nti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā 『『evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba』』ntiādinā nayena ābhisamācārikaṃ ācikkhitvā 『『imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ekena ṭhātabbaṃ, ekena sayitabba』』nti pāṭiyekkaṃ paṇṇasālaṃ adaṃsu, tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ paṭilabhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā 『『kiṃ, sammā』』ti pucchi. 『『Ukkaṇṭhitomhī』』ti āha. 『『Tena hi idha nisīdā』』ti. So tattha muhuttaṃ nisīditvā āha – 『『imassa kira, samma, sippassa ekībhāvābhirati nipphattī』』ti? Purohitaputto 『『evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggaṇhissāmi imassa sippassa nipphatti』』nti āha. So gantvā punapi muhuttakeneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.
Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi – 『『ayaṃ attano ca kammaṃ hāpeti mama ca, idhābhikkhaṇaṃ āgacchatī』』ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhuttakeneva ukkaṇṭhito tassa santikaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – 『『yo gahaṭṭhakāle paṇṇākāraṃ ādāya āgatopi maṃ daṭṭhuṃ na labhati, so dāni mayi āgate dassanampi adātukāmo apakkami. Aho are, citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, na so dāni te vase vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī』』ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu.
Tattha nipakanti pakatinipakaṃ paṇḍitaṃ kasiṇaparikammādikusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā pakatirājā 『『vijitaṃ raṭṭhaṃ anatthāvaha』』nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā raṭṭhaṃ vijitaṃ pahāya eko cari, yathā ca mahājanako rājā, evaṃ eko carīti ayampi tassa attho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.
Sahāyagāthāvaṇṇanā niṭṭhitā.
103.Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā 『『ke tumhe』』ti pucchi. 『『Mayaṃ, mahārāja, anavajjabhojino nāmā』』ti. 『『Bhante , anavajjabhojinoti imassa ko attho』』ti? 『『Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā』』ti. Taṃ sutvā rañño etadahosi – 『『yaṃnūnāhaṃ ime upaparikkheyyaṃ 『edisā vā no vā』』』ti? Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Taṃ paccekabuddhā amataṃ viya nibbikārā bhuñjiṃsu. Rājā 『『ime paṭiññātattā ekadivasaṃ nibbikārā honti, puna sve jānissāmī』』ti svātanāya nimantesi. Dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā 『『sundaraṃ datvā vīmaṃsissāmī』』ti punapi nimantetvā dve divase mahāsakkāraṃ katvā paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā paribhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu 『『anavajjabhojino ete, aho vatāhampi anavajjabhojī bhaveyya』』nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā paccekabuddho hutvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthamabhāsi. Sā padatthato uttānameva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā.
Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā ca vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ sādhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ pahāya dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.
Addhāpasaṃsāgāthāvaṇṇanā niṭṭhitā.
104.Disvā suvaṇṇassāti kā uppatti? Aññataro kira bārāṇasiyaṃ rājā gimhasamaye divāseyyaṃ upagato ahosi, santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāya ekaṃ suvaṇṇavalayaṃ, ekabāhāya dve. Tāni saṅghaṭṭenti, itaraṃ na saṅghaṭṭati. Rājā taṃ disvā 『『evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā』』ti cintetvā punappunaṃ dāsiṃ olokesi. Tena ca samayena sabbālaṅkāravibhūsitā devī taṃ bījayantī ṭhitā hoti. Sā 『『vaṇṇadāsiyā paṭibaddhacitto maññe rājā』』ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā. Athassā ca ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭayantā mahāsaddaṃ janayiṃsu. Rājā atisuṭṭhutaraṃ nibbindo dakkhiṇapassena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarasukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā 『『ālimpāmi , mahārājā』』ti āha. So 『『apehi, mā ālimpāhī』』ti āha. Sā 『『kissa, mahārājā』』ti? So 『『nāhaṃ, rājā』』ti. Evametesaṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu, tehipi mahārājavādena ālapito 『『nāhaṃ, bhaṇe, rājā』』ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.
Ayaṃ pana gāthāvaṇṇanā – tattha disvāti oloketvā. Suvaṇṇassāti kañcanassa. 『『Valayānī』』ti pāṭhaseso. Sāvasesapadattho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni 『『gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā』』ti evaṃ cintetvā vipassanaṃ ārabhitvā adhigatomhīti. Sesaṃ suviññeyyamevāti.
Suvaṇṇavalayagāthāvaṇṇanā niṭṭhitā.
105.Evaṃ dutiyenāti kā uppatti? Aññataro kira bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi – 『『deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī』』ti. Amaccā – 『『mahārāja, arājakaṃ rajjaṃ amhehi na sakkā rakkhituṃ sāmantarājāno āgamma vilumpissanti, yāva ekopi putto uppajjati, tāva āgamehī』』ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā puna te āṇāpesi – 『『devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī』』ti. Amaccā 『『dujjānaṃ, mahārāja, etaṃ, yaṃ devī puttaṃ vā vijāyissati, dhītaraṃ vāti, tāva vijāyanakālaṃ āgamehī』』ti punapi rājānaṃ saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ – 『『āgamehi, mahārāja, yāva paṭibalo hotī』』ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā 『『paṭibalo dāni ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā』』ti amaccānaṃ okāsaṃ adatvā antarāpaṇato kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhamitvā gato. Sabbaparijano nānappakāraṃ paridevamāno rājānaṃ anubandhi. So rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ ākaḍḍhitvā – 『『ayaṃ lekhā nātikkamitabbā』』ti āha . Mahājano lekhāya sīsaṃ katvā bhūmiyaṃ nipanno paridevamāno 『『tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī』』ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro 『『tāta, tātā』』ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā 『『etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa』』nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena.
Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno – 『『sītaṃ tāta uṇhaṃ tāta makasā tāta ḍaṃsanti. Chātomhi tāta, pipāsitomhi tātā』』ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmesi. Divāpissa piṇḍāya caritvā bhattaṃ upanāmesi, kumāro missakabhattaṃ kaṅguvarakamuggādibahulaṃ acchādentampi taṃ jighacchāvasena bhuñjamāno katipāhaccayena uṇhe ṭhapitapadumaṃ viya milāyi. Rājā pana paṭisaṅkhānabalena nibbikāro bhuñjati. Tato so kumāraṃ saññāpento āha – 『『nagare, tāta, paṇītāhāro labbhati, tattha gacchāmā』』ti. Kumāro 『『āma, tātā』』ti. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī 『『na dāni rājā kumāraṃ gaṇhitvā araññe ciraṃ vasissati, katipāheneva nivattissatī』』ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Rājā tassā vatiyā avidūre ṭhatvā 『『ettha te, tāta, mātā nisinnā, gacchāhī』』ti pesesi. Yāva so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi – 『『mā heva naṃ koci viheṭheyyā』』ti. Kumāro mātu santikaṃ dhāvanto agamāsi.
Ārakkhapurisā kumāraṃ āgacchantaṃ disvā deviyā ārocesi. Devī vīsatināṭakitthisahassaparivutā paccuggantvā paṭiggahesi. Rañño ca pavattiṃ pucchi. 『『Pacchato āgacchatī』』ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasanaṭṭhānaṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā puttaṃ gahetvā nagaraṃ gantvā rajje abhisiñci. Rājāpi attano vasanaṭṭhāne nisinno vipassitvā paccekabodhiṃ patvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi. Sā atthato uttānā eva.
Ayaṃ panetthādhippāyo – yvāyaṃ ekena dutiyena kumārena sītuṇhādīhi nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo tasmiṃ sinehavasena abhisajjanā vā jātā. Sacāhaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati, yathā idāni, evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. 『『Ubhayampetaṃ antarāyakaraṃ visesādhigamassā』』ti etaṃbhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhimadhigatomhīti. Sesaṃ vuttanayamevāti.
Āyatibhayagāthāvaṇṇanā niṭṭhitā.
106.Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. So sabbasampattīhi devakumāro viya paricāreti. Atha so daharova samāno 『『pabbajissāmī』』ti mātāpitaro āpucchi, te naṃ nivārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro 『『tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā』』ti nānappakārehi nivārenti. So tatheva nibandhati. Te cintesuṃ – 『『sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā』』ti anujāniṃsu. Tato so sabbaṃ parijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ attharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhāte sarīraparikammaṃ katvā pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanalūkhaṃ bhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji, yathā taṃ aparipakkagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi, tato dutiyampi pabbajitvā punapi uppabbaji. Tatiyavāre pana pabbajitvā sammā paṭipanno vipassitvā paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthampi abhāsi.
Tattha kāmāti dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmo nāma piyarūpādiārammaṇadhammo, kilesakāmo nāma sabbo rāgappabhedo. Idha pana vatthukāmo adhippeto. Rūpādianekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramāpentīti manoramā. Virūparūpenāti vividhena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.
Kāmagāthāvaṇṇanā niṭṭhitā.
107.Ītī cāti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi, bāḷhā vedanā vaḍḍhanti. Vejjā 『『satthakammena vinā phāsu na hotī』』ti bhaṇanti . Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te taṃ phāletvā pubbalohitaṃ nīharitvā nivedanaṃ katvā vaṇaṃ pilotikena bandhiṃsu. Lūkhamaṃsāhāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji, tena sañjātabalo visayeyeva paṭisevi, tassa gaṇḍo purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā vejjehi parivajjito nibbinditvā mahārajjaṃ pahāya pabbajitvā araññaṃ pavisitvā vipassanaṃ ārabhitvā sattahi vassehi paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
Tattha etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena anatthānaṃ sannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametamadhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavakammaparivatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātaṃ ārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena ca dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.
Ītigāthāvaṇṇanā niṭṭhitā.
108.Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññe tiṇakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe daṇhameva hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthaṃ na labbhati, pānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi – 『『ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi, yaṃnūnāhaṃ tattha gaccheyyaṃ, phāsukaṃ viharantena sakkā sukhamadhigantu』』nti? Tassa puna ahosi – 『『pabbajitā nāma na paccayagiddhā honti, evarūpañca cittaṃ attano vase vattāpenti, na cittassa vase vattanti, nāhaṃ gamissāmī』』ti evaṃ paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā sammā paṭipajjamāno paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
Tattha sītañcāti sītaṃ duvidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca, tathā uṇhampi. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.
Sītālukagāthāvaṇṇanā niṭṭhitā.
109.Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālaṅkato niraye vīsati vassāni eva paccitvā, himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggasākhābhaṅgāni hatthichāpāva khādanti, ogāhepi naṃ hatthiniyo kaddamena vilimpiṃsu, sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkāmi. Tato naṃ padānusārena yūthā anubandhanti, evaṃ yāvatatiyaṃ pakkantampi anubandhiṃsuyeva. Tato cintesi 『『idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ. Tatra so maṃ rakkhissatī』』ti. Tato rattiyaṃ niddupagate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā 『『hatthiṃ gahessāmī』』ti senāya parivāresi. Hatthī rājānameva abhimukho gacchati. Rājā 『『maṃ abhimukho etī』』ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī 『『vijjheyyāpi maṃ eso』』ti mānusikāya vācāya 『『brahmadatta, mā maṃ vijjha, ahaṃ te ayyako』』ti āha. Rājā 『『kiṃ bhaṇasī』』ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā 『『sundaraṃ mā bhāyi, mā kañci bhiṃsāpehī』』ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.
Athekadivasaṃ rājā hatthikkhandhavaragato 『『ayaṃ vīsati vassāni rajjaṃ kāretvā niraye paccitvā pakkāvasesena tiracchānayoniyaṃ uppanno, tatthāpi gaṇasaṃvāsasaṅghaṭṭanaṃ asahanto idhāgatosi, aho dukkhova gaṇasaṃvāso, ekībhāvo eva pana sukho』』ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā paṇipātaṃ katvā 『『yānakālo, mahārājā』』ti āhaṃsu. Tato 『『nāhaṃ, rājā』』ti vatvā purimanayeneva imaṃ gāthamabhāsi. Sā padatthato pākaṭā eva.
Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī ariyakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āgumakaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujukatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti. Evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Nāgagāthāvaṇṇanā niṭṭhitā.
110.Aṭṭhānatanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ nivārenti. So nivāriyamānopi nibandhatiyeva 『『pabbajissāmī』』ti. Tato pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. 『『Pabbajitvā ca uyyāneyeva vasitabba』』nti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā puttaṃ yāguṃ pāyetvā antarā khajjakādīni ca khādāpetvā yāva majjhanhikasamayā tena saddhiṃ samullapitvā nagaraṃ pavisati. Pitāpi majjhanhike āgantvā taṃ bhojetvā attanāpi bhuñjitvā divasaṃ tena saddhiṃ samullapitvā sāyanhasamayaṃ paṭijagganakapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati.
Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa – 『『ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī』』ti. Tato paraṃ āvajji – 『『attano dhammatāya nibbijjissati nu kho, no』』ti. Atha 『『dhammatāya nibbindanto aticiraṃ bhavissatī』』ti ñatvā 『『tassa ārammaṇaṃ dassessāmī』』ti purimanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājaparisā disvā 『『paccekabuddho āgato, mahārājā』』ti ārocesi. Rājā 『『idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī』』ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāracaṅkamādisabbaṃ kāretvā vāsesi. So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi – 『『kosi tva』』nti? 『『Ahaṃ pabbajito』』ti. 『『Pabbajitā nāma na īdisā hontī』』ti. Atha 『『bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika』』nti vutte 『『tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassitthīti saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā cassa mahatā balakāyena sāyanhasamaye jagganakaparisā sakalaṃ rattiṃ, pabbajitā nāma tava sadisā na honti, īdisā pana hontī』』ti tattha ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanaphalakaṃ nissāya ṭhite ca caṅkamante ca rajanakakammasūcikammādīni karonte ca disvā āha – 『『tumhe idha nāgacchatha, pabbajjā ca tumhehi anuññātā』』ti ? 『『Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ, padesañca icchitaṃ patthitaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī』』ti vatvā ākāse ṭhatvā aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttinti imaṃ upaḍḍhugāthaṃ vatvā dissamānoyeva ākāsena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhapurisopi 『『sayito kumāro, idāni kuhiṃ gamissatī』』ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaramādāya araññaṃ pāvisi. Tatra ca ṭhito vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā paccekabuddhaṭṭhānaṃ gato. Tatra ca 『『kathamadhigata』』nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.
Tassattho – aṭṭhāna tanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikalopo kato 『『ariyasaccāna dassana』』ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ 『『yaṃ hirīyati hirīyitabbenā』』tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccatthikehi vimuccanato 『『sāmayikā vimuttī』』ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena vimuttiṃ phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.
Aṭṭhānagāthāvaṇṇanā niṭṭhitā.
Dutiyavaggo niṭṭhito.
111.Diṭṭhīvisūkānīti kā uppatti? Aññataro kira bārāṇasirājā rahogato cintesi – 『『yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vivaṭṭaṃ, no』』ti? So amacce pucchi – 『『vivaṭṭaṃ jānāthā』』ti? Te 『『jānāma, mahārājā』』ti āhaṃsu. Rājā 『『kiṃ ta』』nti? Tato 『『antavā loko』』tiādinā nayena sassatucchedaṃ kathesuṃ. Rājā 『『ime na jānanti, sabbepime diṭṭhigatikā』』ti sayameva tesaṃ vilomatañca ayuttatañca disvā 『『vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba』』nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhānaṃ majjhe byākaraṇagāthañca.
Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni, evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi idaṃ saccanti na netabbo. Etena sayambhutaṃ dasseti, patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena niyāmaṃ patto, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyoti. Sesaṃ vuttanayeneva veditabbanti.
Diṭṭhīvisūkagāthāvaṇṇanā niṭṭhitā.
112.Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ 『『appeva nāma me rājā dhanamanuppādeyyā』』ti. Taṃ rañño gandheneva bhottukamyataṃ janesi, mukhe kheḷaṃ uppādeti. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phusitāni ahesuṃ. Sūdo 『『idāni me dassati, idāni me dassatī』』ti cintesi. Rājāpi 『『sakkārāraho sūdo』』ti cintesi, 『『rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya 『lolo ayaṃ rājā rasagaruko』』』ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdo 『『idāni dassati, idāni dassatī』』ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo 『『natthi maññe imassa rañño jivhāviññāṇa』』nti. Dutiyadivase asādurasaṃ upanāmesi. Rājā bhuñjanto 『『niggahāraho vata, bho, ajja sūdo』』ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo 『『rājā neva sundaraṃ nāsundaraṃ jānātī』』ti cintetvā sabbaṃ paribbayaṃ attanāva gahetvā kiñcideva pacitvā rañño deti. Rājā 『『aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī』』ti nibbijjitvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva imaṃ gāthaṃ abhāsi.
Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunaṃ luppati, tena 『『lolupo』』ti vuccati. Tasmā esa taṃ paṭikkhipanto 『『nillolupo』』ti āha. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so 『『nikkuho』』ti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gihikāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca 『『kasāvā』』ti veditabbā. Yathāha –
『『Tattha katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo. Ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo』』ti (vibha. 924).
Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho. Tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloke bhavitvāti sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampettha sambandho kātabbo.
Nillolupagāthāvaṇṇanā niṭṭhitā.
113.Pāpaṃ sahāyanti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññādīni bahiddhā nīharante disvā 『『kiṃ, bhaṇe, ida』』nti amacce pucchi. Amaccā 『『idāni, mahārāja, navadhaññādīni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī』』ti āhaṃsu. Rājā 『『kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vattaṃ paripuṇṇa』』nti āha. 『『Āma, mahārāja, paripuṇṇa』』nti. 『『Tena hi, bhaṇe, dānasālaṃ kāretha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassantū』』ti. Tato naṃ aññataro diṭṭhigatiko amacco 『『mahārāja, natthi dinna』』nti ārabbha yāva 『『bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti vatvā nivāresi. Rājā dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Sopi tatiyampi naṃ 『『mahārāja, dattupaññattaṃ yadidaṃ dāna』』ntiādīni vatvā nivāresi. So 『『are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī』』ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpasahāyaṃ garahanto imaṃ udānagāthamāha.
Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana parassa vaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ sahāyaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.
Pāpasahāyagāthāvaṇṇanā niṭṭhitā.
114.Bahussutanti kā uppatti? Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannātiādi sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha – 『『ke tumhe』』ti? Te āhaṃsu – 『『mayaṃ, mahārāja, bahussutā nāmā』』ti. Rājā 『『ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayadhammadesanaṃ sossāmī』』ti attamano dakkhiṇodakaṃ datvā parivisitvā bhattakiccapariyosāne saṅghattherassa santike nisīditvā 『『dhammakathaṃ, bhante, kathethā』』ti āha. So 『『sukhito hotu, mahārāja, rāgakkhayo hotū』』ti vatvā uṭṭhito. Rājā 『『ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve tassa vicitradhammadesanaṃ sossāmī』』ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi, te sabbepi 『『dosakkhayo hotu, mohakkhayo, gatikkhayo, bhavakkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū』』ti evaṃ ekekapadaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.
Tato rājā – 『『ime 『bahussutā maya』nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta』』nti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha 『『rāgakkhayo hotū』』ti upaparikkhanto 『『rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī』』ti ñatvā attamano ahosi 『『nippariyāyabahussutā ime samaṇā. Yathāpi hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti. Api ca kho pana sakalapathavī ākāsā eva niddiṭṭhā honti. Evaṃ imehi ekekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī』』ti. Tato so 『『kudāssu nāmāhampi evaṃ bahussuto bhavissāmī』』ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.
Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññāpaṭivedhako paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tividho paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yassa maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhāṭṭhāniyesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.
Bahussutagāthāvaṇṇanā niṭṭhitā.
115.Khiḍḍaṃ ratinti kā uppatti? Bārāṇasiyaṃ kira vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalaṃ sarīraṃ disvā yaṃ na icchati, taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karontassa bhattavelā majjhanhikā sampattā. Vippakatavibhūsitova dussapaṭṭena sīsaṃ veṭhetvā bhuñjitvā divāseyyaṃ upagañchi. Punapi uṭṭhahitvā tatheva karoto sūriyo oggato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassa etadahosi – 『『aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.
Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena 『『sukha』』nti vuccanti. Yathāha – 『『atthi rūpaṃ sukhaṃ sukhānupatita』』nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhaṇasīlo apihāluko nittaṇho. Vibhūsaṭṭhānā virato saccavādīti tattha vibhūtā duvidhā – agārikavibhūsā ca anagārikavibhūsā ca. Sāṭakaveṭhanamālāgandhādivibhūsā agārikavibhūsā nāma. Pattamaṇḍanādivibhūsā anagārikavibhūsā. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo.
Vibhūsaṭṭhānagāthāvaṇṇanā niṭṭhitā.
116.Puttañcadāranti kā uppatti? Bārāṇasiyaṃ kira rañño putto daharakāleyeva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasiriṃ anubhavanto ekadivasaṃ cintesi – 『『ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kiṃ me ekabhattatthāya iminā pāpena, handa, sukhamuppādemī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅguvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti.
Puttadāragāthāvaṇṇanā niṭṭhitā.
117.Saṅgo esoti kā uppatti? Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhāni nāṭakāni passati. Tividhā nāma nāṭakā pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo 『『rājānaṃ ramāpessāmā』』ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā 『『anacchariyametaṃ daharāna』』nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. So tatthapi tatheva asantuṭṭho hutvā mahallakanāṭakapāsādaṃ gato , tāpi tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evampi vicaritvā katthaci asantuṭṭho cintesi – 『『imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ. Svāhaṃ katthaci asantuṭṭho lobhaṃ vaḍḍhemi. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tassattho – saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ iva ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamevettha bhiyyoti ettha ca yvāyaṃ 『『yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) vutto, so yamidaṃ 『『ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāyā』』ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ 『『appassādo dukkhamevettha bhiyyo』』ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañcakāmaguṇā. Iti ñatvā matimāti evaṃ jānitvā buddhimā paṇḍito puriso sabbametaṃ pahāya eko care khaggavisāṇakappoti.
Saṅgagāthāvaṇṇanā niṭṭhitā.
118.Sandālayitvānāti kā uppatti? Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena davaḍāho uṭṭhāsi. So aggi sukkhāni ceva haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. 『『Yathāyaṃ davaḍāho, evameva ekādasavidho aggi sabbe satte dahanto anivattamāno gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya』』nti? Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantare paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te 『『maccho jālaṃ bhetvā gato』』ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – 『『kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya』』nti? So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthamabhāsi.
Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhakāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.
Sandālagāthāvaṇṇanā niṭṭhitā.
119.Okkhittacakkhūti kā uppatti? Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanaṃ anuyutto hoti. Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati. Ayaṃ taṃ taṃ nāṭakaṃ disvā atīva abhinanditvā nāṭakadassanaparivattanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanatthaṃ āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegaṃ āpajjitvā puna 『『are, ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa, naṃ niggaṇhāmī』』ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.
Tattha okkhittacakkhūti heṭṭhākhittacakkhu, sattagīvaṭṭhikāni paṭipāṭiyā ṭhapetvā parivajjanagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppā hoti. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanivattacārikavirato. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena ca gopitindriyo. Rakkhitamānasānoti mānasaṃ eva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvassavavirahito. Apariḍayhamānoti kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti.
Okkhittacakkhugāthāvaṇṇanā niṭṭhitā.
120.Ohārayitvāti kā uppatti? Bārāṇasiyaṃ kira aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhimamāse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkatasākhāviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato 『『raññā aggapupphaṃ gahita』』nti aññataropi amacco hatthikkhandhe ṭhito ekameva pupphaṃ aggahesi. Etenevupāyena sabbo balakāyo aggahesi. Pupphehi anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Rājā sāyanhasamaye uyyānā nikkhamanto taṃ disvā 『『kiṃ kato ayaṃ rukkho, mamāgamanavelāya maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto』』ti cintento tasseva avidūre apupphitarukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi – 『『ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto. Ayaṃ panañño alobhanīyattā tatheva ṭhito. Idañcāpi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena sañchanno hutvā pabbajeyya』』nti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā nikkhamitvā kāsāyavatthanivattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā viññātunti na vitthāritanti.
Pāricchattakagāthāvaṇṇanā niṭṭhitā.
Tatiyavaggo niṭṭhito.
121.Rasesūti kā uppatti? Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakaṃ kīḷanto ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā 『『aho! Mayā pāpaṃ kataṃ, yvāyaṃ rasataṇhābhibhūto sabbajanaṃ vissaritvā ekakova bhuñjiṃ, handa, naṃ rasataṇhaṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.
Tattha rasesūti ambilamadhuratittakakaṭukaloṇakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti 『『idaṃ sāyissāmi, idaṃ sāyissāmī』』ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito. Kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇasīlo aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassānibbattāpanena anaññaposīti vuttaṃ hoti. Atha vā atthabhañjanakaṭṭhena kilesā 『『aññe』』ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candopamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti.
Rasagedhagāthāvaṇṇanā niṭṭhitā.
122.Pahāya pañcāvaraṇānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ patvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.
Tattha pañcāvaraṇānīti pañca nīvaraṇāni eva, tāni uragasutte (su. ni. 1 ādayo) atthato vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā 『『āvaraṇāni cetaso』』ti vuttāni. Tāni upacārena vā appanāya vā pahāya vijahitvāti attho . Upakkileseti upagamma cittaṃ vibādhente akusaladhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito, sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti.
Āvaraṇagāthāvaṇṇanā niṭṭhitā.
123.Vipiṭṭhikatvānāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. Sopi jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.
Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā vijahitvāti attho . Sukhañca dukkhanti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamādhiṃ eva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.
Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhañca dukkhañca pubbeva, paṭhamajjhānūpacāreyeva dukkhaṃ tatiyajjhānūpacāreyeva sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā 『『somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā』』ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – 『『paṭhamaṃ jhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』tiādikaṃ (saṃ. ni. 5.510) sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yathā pubbevāti tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā evamettha catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ vuttanayamevāti.
Vipiṭṭhigāthāvaṇṇanā niṭṭhitā.
124.Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ 『『kiñcāpi ahaṃ khuddako rajjena, paññavatā pana sakkā sakalajambudīpaṃ gahetu』』nti cintetvā sāmantarañño dūtaṃ pāhesi – 『『sattāhabbhantare me rajjaṃ vā detu yuddhaṃ vā』』ti. Tato so attano amacce sannipātāpetvā āha – 『『mayā tumhe anāpucchāyeva sāhasaṃ kammaṃ kataṃ, amukassa rañño evaṃ pesitaṃ, kiṃ kātabba』』nti? Te āhaṃsu – 『『sakkā, mahārāja, so dūto nivattetu』』nti. 『『Na sakkā, gato bhavissatī』』ti. 『『Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ, handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā』』ti. Evaṃ etesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā 『『kiṃ me imehi, atthi, bhaṇe, mayhaṃ yodhā』』ti āha. Atha 『『ahaṃ mahārāja yodho, ahaṃ mahārāja yodho』』ti yodhasahassaṃ uṭṭhahi.
Rājā 『『ete upaparikkhissāmī』』ti mahantaṃ citakaṃ sajjāpetvā āha – 『『mayā, bhaṇe, idaṃ sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, svāhaṃ citakaṃ pavisissāmi. Ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta』』nti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu 『『mayaṃ, mahārāja, pavisissāmā』』ti. Tato rājā itare pañcasate āha – 『『tumhe dāni, tātā, kiṃ karissathā』』ti? Te āhaṃsu – 『『nāyaṃ, mahārāja, purisakāro, itthicariyā esā, apica mahārājena paṭirañño dūto pesito, te mayaṃ tena raññā saddhiṃ yujjhitvā marissāmā』』ti. Tato rājā 『『pariccattaṃ tumhehi mama jīvita』』nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.
Sopi paṭirājā taṃ pavattiṃ sutvā 『『are, so khuddakarājā mama dāsassāpi nappahotī』』ti dussitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – 『『tātā, tumhe na bahukā, sabbe sampiṇḍitvā asicammaṃ gahetvā sīghaṃ imassa rañño purato ujukaṃ eva gacchathā』』ti. Te tathā akaṃsu. Athassa sā senā dvidhā bhinditvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gahetvā attano rañño 『『taṃ māressāmī』』ti āgacchantassa adaṃsu. Paṭirājā taṃ abhayaṃ yāci. Rājā tassa abhayaṃ datvā sapathaṃ kārāpetvā attano vase katvā tena saha aññaṃ rājānaṃ abbhuggantvā tassa rajjasīmāya ṭhatvā pesesi – 『『rajjaṃ vā me detu yuddhaṃ vā』』ti. So 『『ahaṃ ekayuddhampi na sahāmī』』ti rajjaṃ niyyādesi. Etenupāyena sabbe rājāno gahetvā ante bārāṇasirājānampi aggahesi.
So ekasatarājaparivuto sakalajambudīparajjaṃ anusāsanto cintesi – 『『ahaṃ pubbe khuddako ahosiṃ, somhi idāni attano ñāṇasampattiyā sakalajambudīpamaṇḍalassa issaro rājā jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, yaṃnūnāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya』』nti. Tato bārāṇasirañño rajjaṃ datvā puttadārañca sakajanapadeyeva ṭhapetvā sabbaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi.
Tattha āraddhaṃ vīriyaṃ assāti āraddhavīriyo. Etena attano mahāvīriyataṃ dasseti. Paramattho vuccati nibbānaṃ, paramatthassa patti paramatthapatti, tassā paramatthapattiyā. Etena vīriyārambhena pattabbaṃ phalaṃ dasseti. Alīnacittoti etena vīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānacaṅkamādīsu kāyassa anavasīdanaṃ dasseti. Daḷhanikkamoti etena 『『kāmaṃ taco ca nhāru cā』』ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto 『『kāyena ceva paramatthasaccaṃ sacchikarotī』』ti vuccati. Atha vā etena maggasampayuttaṃ vīriyaṃ dasseti. Tampi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti 『『daḷhanikkamo』』ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ca ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yogapadhānabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.
Āraddhavīriyagāthāvaṇṇanā niṭṭhitā.
125.Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya viya uppatti, natthi koci viseso. Atthavaṇṇanāya panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ, ekamantasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca 『『jhāna』』nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca 『『jhāna』』ni vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno ajahamāno anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattanena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti navalokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha 『『dhammānaṃ niccaṃ anudhammacārī』』ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena 『『dhammesū』』ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyacittavivekasikhāpattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.
Paṭisallānagāthāvaṇṇanā niṭṭhitā.
126.Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvajjitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvā paṭibaddhacitto hutvā amaccaṃ āṇāpesi – 『『jānāhi tāva, bhaṇe, 『ayaṃ itthī sasāmikā vā asāmikā vā』』』ti? So ñatvā 『『sasāmikā, devā』』ti ārocesi. Atha rājā cintesi – 『『imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃ eva ekaṃ abhiramāpenti, so dānāhaṃ etāpi atussitvā parassa itthiyā taṇhaṃ uppādesiṃ. Sā uppannā apāyameva ākaḍḍhatī』』ti taṇhāya ādīnavaṃ disvā 『『handa, naṃ niggaṇhāmī』』ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya vā taṇhāya appavattiṃ. Appamattoti sātaccakārī, sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyatabhāvappatto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evameva tehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena sampattaniyāmato niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato 『『saṅkhātadhammo』』ti vuccati. Yathāha – 『『ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā』』ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.
Taṇhakkhayagāthāvaṇṇanā niṭṭhitā.
127.Sīhovāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti, so pageva uṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato 『『mukhaṃ dhovissāmī』』ti. Tasmiñca padese sīhī sīhapotakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā 『『sīhapotako, devā』』ti ārocesi. Rājā 『『sīho kira kassaci na bhāyatī』』ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi, sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Atha yāvatatiyaṃ ākoṭāpesi. So tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā 『『yāvassa mātā nāgacchati, tāva gacchāmā』』ti vatvā gacchanto cintesi – 『『tadahujātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chaḍḍetvā na santaseyyaṃ na bhāyeyya』』nti? So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ asaṅgaṃyeva gacchamānaṃ disvā tasmiṃ nimittaṃ aggahesi – 『『kudāssu nāmāhampi taṇhādiṭṭhimohajālaṃ phāletvā evaṃ asajjamāno gaccheyya』』nti?
Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇiyā tīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tasmiṃ nimittaṃ aggahesi – 『『kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti. Evaṃ loke jāto lokena anupalitto tiṭṭheyya』』nti. So punappunaṃ 『『yathā sīho vāto padumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba』』nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati. So idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso nāma attasinehena hoti, attasineho ca nāma taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhādivirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccadukkhādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttadiṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhissa, samādhi vipassanāyāti evaṃ dvīsu dhammesu siddhesu tayo khandhā siddhāva honti. Tattha sīlakkhandhena sūro hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ taṇhāvijjānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.
Sīhādigāthāvaṇṇanā niṭṭhitā.
128.Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kupitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā ujuṃ aṭavimaggaṃ gahetvā mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapurisā rañño ārocesuṃ. Rājā 『『sīho kira na santasatī』』ti bheripaṇavādisaddaṃ kārāpesi, sīho tatheva nipajji. Dutiyampi kārāpesi, sīho tatheva nipajji. Tatiyampi kārāpesi, tadā 『『sīho mama paṭisattu atthī』』ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvā hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi . Rājā taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā pathaviṃ patitvā ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇi. Tattha paccekabuddhe pucchi – 『『api, bhante, saddamassutthā』』ti? 『『Āma, mahārājā』』ti. 『『Kassa saddaṃ, bhante』』ti? 『『Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā』』ti . 『『Na bhāyittha, bhante』』ti. 『『Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā』』ti. 『『Sakkā pana, bhante, mayhampi edisaṃ kātu』』nti? 『『Sakkā, mahārāja, sace pabbajissasī』』ti. 『『Pabbajāmi, bhante』』ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārī-saddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī, tattha sace koci vadeyya – 『『kiṃ pasayha abhibhuyya cārī』』ti, tato migānanti sāmivacanaṃ upayogatthe katvā 『『mige pasayha abhibhuyya cārī』』ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.
Dāṭhabalīgāthāvaṇṇanā niṭṭhitā.
129.Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So 『『jhānasukhantarāyo rajja』』nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha 『『sabbe sattā sukhitā bhavantū』』tiādinā nayena hitasukhūpanayanakāmatā mettā. 『『Aho vata imamhā dukkhā mucceyyu』』ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. 『『Modanti vata bhonto sattā, modanti sādhu suṭṭhū』』tiādinā nayena hitasukhāvippayogakāmatā muditā. 『『Paññāyissanti sakena kammenā』』ti sukhadukkhaajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – 『『mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle』』ti.
Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno . Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamāno eva 『『kāle āsevamāno』』ti vuccati, āsevituṃ vā phāsukakāle. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhibhūto paṭigho vūpasammati. Tena vuttaṃ – 『『sabbena lokena avirujjhamāno』』ti. Ayamettha saṅkhepo, vitthāro pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ vuttasadisamevāti.
Appamaññāgāthāvaṇṇanā niṭṭhitā.
130.Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira nissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā 『『mārisā, mārisā, buddho loke uppanno』』ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ sutvā attano jīvitakkhayaṃ disvā himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ. Tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā silātale nisīditvā imaṃ udānagāthaṃ abhāsi.
Tattha rāgadosamohā uragasutte vuttāva. Saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo. Tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.
Jīvitasaṅkhayagāthāvaṇṇanā niṭṭhitā.
131.Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā pavattanti. Vīsatisahassitthiyo taṃ parivāretvā hatthapādasambāhanādīni karonti. Amaccā 『『na dānāyaṃ rājā jīvissati, handa, mayaṃ attano saraṇaṃ gavesāmā』』ti cintetvā aññatarassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājā ābādhā vuṭṭhahitvā pucchi – 『『itthannāmo ca itthannāmo ca kuhi』』nti? Tato taṃ pavattiṃ sutvāva sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā 『『rājā vuṭṭhito』』ti sutvā tattha kiñci alabhamānā paramena pārijuññena pīḷitā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā 『『kuhiṃ, tātā, tumhe gatā』』ti vuttā āhaṃsu – 『『devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā』』ti. Rājā sīsaṃ cāletvā cintesi – 『『yaṃnūnāhaṃ tameva ābādhaṃ dassessaṃ, kiṃ punapi evaṃ kareyyuṃ, no』』ti? So pubbe rogena phuṭṭho viya bāḷhaṃ vedanaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi, tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā rājā – 『『aho! Ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū』』ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.
Tattha bhajantīti sarīrena allīyantā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya ca sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇādullabhā ajja mittāti 『『ito kiñci lacchāmā』』ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –
『『Upakāro ca yo mitto, yo mitto sukhadukkhako;
Atthakkhāyī ca yo mitto, yo mitto anukampako』』ti. (dī. ni. 3.265) –
Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attaṭṭhapaññāti attani ṭhitā etesaṃ paññā. Attānameva oloketi, na aññanti attho. 『『Attatthapaññā』』tipi pāṭho, tassa attano atthameva oloketi, na paratthanti attho. 『『Diṭṭhatthapaññā』』ti ayampi kira porāṇapāṭho, tassa sampati diṭṭheyeva atthe etesaṃ paññā , na āyatinti attho. Diṭṭhadhammikatthaṃyeva oloketi, na samparāyikatthanti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā.
Khaggavisāṇakappoti khaggena rukkhādayo chindanto viya sakasiṅgena pabbatādayo cuṇṇavicuṇṇaṃ kurumāno vicaratīti khaggavisāṇo. Visasadisā āṇāti visāṇā. Khaggaṃ viyāti khaggaṃ. Khaggaṃ visāṇaṃ yassa migassa soyaṃ migo khaggavisāṇo, tassa khaggavisāṇassa kappo khaggavisāṇakappo. Khaggavisāṇasadiso paccekabuddho eko adutiyo asahāyo careyya vihareyya vatteyya yapeyya yāpeyyāti attho.
132.Visuddhasīlāti visesena suddhasīlā, catupārisuddhiyā suddhasīlā. Suvisuddhapaññāti suṭṭhu visuddhapaññā, rāgādivirahitattā parisuddhamaggaphalapaṭisambhidādipaññā. Samāhitāti saṃ suṭṭhu āhitā, santike ṭhapitacittā. Jāgariyānuyuttāti jāgaraṇaṃ jāgaro, niddātikkamoti attho. Jāgarassa bhāvo jāgariyaṃ, jāgariye anuyuttā jāgariyānuyuttā. Vipassakāti 『『aniccaṃ dukkhaṃ anattā』』ti visesena passanasīlā, vipassanaṃ paṭṭhapetvā viharantīti attho. Dhammavisesadassīti dasakusaladhammānaṃ catusaccadhammassa navalokuttaradhammassa vā visesena passanasīlā. Maggaṅgabojjhaṅgagateti sammādiṭṭhādīhi maggaṅgehi satisambojjhaṅgādīhi bojjhaṅgehi gate sampayutte ariyadhamme. Vijaññāti visesena jaññā, jānantāti attho.
133.Suññatāppaṇihitañcānimittanti anattānupassanāvasena suññatavimokkhañca dukkhānupassanāvasena appaṇihitavimokkhañca, aniccānupassanāvasena animittavimokkhañca. Āsevayitvāti vaḍḍhetvā. Ye katasambhārā dhīrā janā jinasāsanamhi sāvakattaṃ sāvakabhāvaṃ na vajanti na pāpuṇanti, te dhīrā katasambhārā sayambhū sayameva bhūtā paccekajinā paccekabuddhā bhavanti.
- Kiṃ bhūtā? Mahantadhammā pūritamahāsambhārā bahudhammakāyā anekadhammasabhāvasarīrā. Punapi kiṃ bhūtā? Cittissarā cittagatikā jhānasampannāti attho. Sabbadukkhoghatiṇṇā sakalasaṃsāraoghaṃ tiṇṇā atikkantā udaggacittā kodhamānādikilesavirahitattā somanassacittā santamanāti attho. Paramatthadassī pañcakkhandhadvādasāyatanadvattiṃsākārasaccapaṭiccasamuppādādivasena paramatthaṃ uttamatthaṃ dassanasīlā. Acalābhītaṭṭhena sīhopamā sīhasadisāti attho. Khaggavisāṇakappā khaggavisāṇamigasiṅgasadisā gaṇasaṅgaṇikābhāvenāti attho.
135.Santindriyāti cakkhundriyādīnaṃ sakasakārammaṇe appavattanato santasabhāvaindriyā . Santamanāti santacittā, nikkilesabhāvena santasabhāvacittasaṅkappāti attho. Samādhīti suṭṭhu ekaggacittā. Paccantasattesu patippacārāti paccantajanapadesu sattesu dayākaruṇādīhi paticaraṇasīlā. Dīpā parattha idha vijjalantāti sakalalokānuggahakaraṇena paraloke ca idhaloke ca vijjalantā dīpā padīpasadisāti attho. Paccekabuddhā satataṃ hitāmeti ime paccekabuddhā satataṃ sabbakālaṃ sakalalokahitāya paṭipannāti attho.
136.Pahīnasabbāvaraṇājanindāti te paccekabuddhā janānaṃ indā uttamā kāmacchandanīvaraṇādīnaṃ sabbesaṃ pañcāvaraṇānaṃ pahīnattā pahīnasabbāvaraṇā. Ghanakañcanābhāti rattasuvaṇṇajambonadasuvaṇṇapabhā sadisaābhāvantāti attho. Nissaṃsayaṃ lokasudakkhiṇeyyāti ekantena lokassa sudakkhiṇāya aggadānassa paṭiggahetuṃ arahā yuttā, nikkilesattā sundaradānapaṭiggahaṇārahāti attho. Paccekabuddhā satatappitāmeti ime paccekañāṇādhigamā buddhā satataṃ niccakālaṃ appitā suhitā paripuṇṇā, sattāhaṃ nirāhārāpi nirodhasamāpattiphalasamāpattivasena paripuṇṇāti attho.
- Patiekā visuṃ sammāsambuddhato visadisā aññe asādhāraṇabuddhā paccekabuddhā. Atha vā –
『『Upasaggā nipātā ca, paccayā ca ime tayo;
Nekenekatthavisayā, iti neruttikābravu』』nti. –
Vuttattā patisaddassa ekaupasaggatā pati padhāno hutvā sāmibhūto anekesaṃ dāyakānaṃ appamattakampi āhāraṃ paṭiggahetvā saggamokkhassa pāpuṇanato. Tathā hi annabhārassa bhattabhāgaṃ paṭiggahetvāpassantasseva bhuñjitvā devatāhi sādhukāraṃ dāpetvā tadaheva taṃ duggataṃ seṭṭhiṭṭhānaṃ pāpetvā koṭisaṅkhadhanuppādanena ca, khadiraṅgārajātake (jā. aṭṭha. 1.1.khadiraṅgārajātakavaṇṇanā) mārena nimmitakhadiraṅgārakūpopariuṭṭhitapadumakaṇṇikaṃ madditvā bodhisattena dinnaṃ piṇḍapātaṃ paṭiggahetvā tassa passantasseva ākāsagamanena somanassuppādanena ca, padumavatīaggamahesīputtānaṃ mahājanakarañño deviyā ārādhanena gandhamādanato ākāsena āgamma dānapaṭiggahaṇena mahājanakabodhisattassa ca deviyā ca somanassuppādanena ca, tathā abuddhuppāde chātakabhaye sakalajambudīpe uppanne bārāṇasiseṭṭhino chātakabhayaṃ paṭicca pūretvā rakkhite saṭṭhisahassakoṭṭhāgāre vīhayo khepetvā bhūmiyaṃ nikhātadhaññāni ca cāṭisahassesu pūritadhaññāni ca khepetvā sakalapāsādabhittīsu mattikāhi madditvā limpitadhaññāni ca khepetvā tadā nāḷimattamevāvasiṭṭhaṃ 『『idaṃ bhuñjitvā ajja marissāmā』』ti cittaṃ uppādetvā sayantassa gandhamādanato eko paccekabuddho āgantvā gehadvāre aṭṭhāsi. Seṭṭhi taṃ disvā pasādaṃ uppādetvā jīvitaṃ pariccajamāno paccekabuddhassa patte okiri. Paccekabuddho vasanaṭṭhānaṃ gantvā attano ānubhāvena passantasseva seṭṭhissa pañcapaccekabuddhasatehi saha paribhuñji. Tadā bhattapacitaukkhaliṃ, pidahitvā ṭhapesuṃ.
Niddamokkantassa seṭṭhino chātatte uppanne so vuṭṭhahitvā bhariyaṃ āha – 『『bhatte ācāmakabhattamattaṃ olokehī』』ti. Susikkhitā sā 『『sabbaṃ dinnaṃ nanū』』ti avatvā ukkhaliyā pidhānaṃ vivari. Sā ukkhali taṅkhaṇeva sumanapupphamakuḷasadisassa sugandhasālibhattassa pūritā ahosi. Sā ca seṭṭhi ca santuṭṭhā sayañca sakalagehavāsino ca sakalanagaravāsino ca bhuñjiṃsu. Dabbiyā gahitagahitaṭṭhānaṃ puna pūritaṃ. Sakalasaṭṭhisahassakoṭṭhāgāresu sugandhasāliyo pūresuṃ. Sakalajambudīpavāsino seṭṭhissa gehatoyeva dhaññabījāni gahetvā sukhitā jātā. Evamādīsu anekasattanikāyesu sukhotaraṇaparipālanasaggamokkhapāpanesu pati sāmibhūto buddhoti paccekabuddho. Paccekabuddhānaṃ subhāsitānīti paccekabuddhehi ovādānusāsanīvasena suṭṭhu bhāsitāni kathitāni vacanāni. Caranti lokamhi sadevakamhīti devalokasahite sattaloke caranti pavattantīti attho. Sutvā tathā ye na karonti bālāti tathārūpaṃ paccekabuddhānaṃ subhāsitavacanaṃ ye bālā janā na karonti na manasi karonti, te bālā dukkhesu saṃsāradukkhesu punappunaṃ uppattivasena caranti pavattanti, dhāvantīti attho.
138.Paccekabuddhānaṃ subhāsitānīti suṭṭhu bhāsitāni caturāpāyato muccanatthāya bhāsitāni vacanāni. Kiṃ bhūtāni? Avassavantaṃ pagghantaṃ khuddaṃ madhuṃ yathā madhuravacanānīti attho. Ye paṭipattiyuttā paṇḍitajanāpi paṭipattīsu vuttānusārena pavattantā tathārūpaṃ madhuravacanaṃ sutvā vacanakarā bhavanti, te paṇḍitajanā saccadasā catusaccadassino sapaññā paññāsahitā bhavantīti attho.
139.Paccekabuddhehijinehi bhāsitāti kilese jinanti jiniṃsūti jinā, tehi jinehi paccekabuddhehi vuttā bhāsitā kathitā. Kathā uḷārā ojavantā pākaṭā santi pavattanti. Tā, kathā sakyasīhena sakyarājavaṃsasīhena gotamena tathāgatena abhinikkhamitvā buddhabhūtena naruttamena narānaṃ uttamena seṭṭhena pakāsitā pākaṭīkatā desitāti sambandho. Kimatthanti āha 『『dhammavijānanattha』』nti. Navalokuttaradhammaṃ visesena jānāpanatthanti attho.
140.Lokānukampāya imāni tesanti lokānukampatāya lokassa anukampaṃ paṭicca imāni vacanāni imā gāthāyo. Tesaṃ paccekabuddhānaṃ vikubbitāni visesena kubbitāni bhāsitānīti attho. Saṃvegasaṅgamativaḍḍhanatthanti paṇḍitānaṃ saṃvegavaḍḍhanatthañca asaṅgavaḍḍhanatthaṃ ekībhāvavaḍḍhanatthañca mativaḍḍhanatthaṃ paññāvaḍḍhanatthañca sayambhusīhena anācariyakena hutvā sayameva bhūtena jātena paṭividdhena sīhena abhītena gotamena sammāsambuddhena imāni vacanāni pakāsitāni, imā gāthāyo pakāsitā vivaritā uttānīkatāti attho. Itīti parisamāpanatthe nipāto.
Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya
Paccekabuddhāpadānasaṃvaṇṇanā samattā.
3-1. Sāriputtattheraapadānavaṇṇanā
Tadanantaraṃ therāpadānasaṅgahagāthāyo saṃvaṇṇetuṃ 『『atha therāpadānaṃ suṇāthā』』ti āha. Atha-apadāna-saddānamattho heṭṭhā vuttova. Ettha thera-saddo panāyaṃ kālathirapaññattināmadheyyajeṭṭhādīsu anekesu atthesu vattati. Tathā hi 『『therovassikāni pūtīni cuṇṇakajātānī』』tiādīsu (dī. ni. 2.379; ma. ni. 1.112) kāle, therovassikāni cirakālaṃ ovassikānīti attho. 『『Theropi tāva mahā』』iccādīsu thire thirasīloti attho. 『『Therako ayamāyasmā mahallako』』tiādīsu paññattiyaṃ , lokapaññattimattoti attho. 『『Cundatthero phussatthero』』tiādīsu nāmadheyye, evaṃ katanāmoti attho. 『『Thero cāyaṃ kumāro mama puttesū』』tiādīsu jeṭṭhe, jeṭṭho kumāroti attho. Idha panāyaṃ kāle ca thire ca vattati. Tasmā ciraṃ kālaṃ ṭhitoti thero, thiratarasīlācāramaddavādiguṇābhiyutto vā theroti vuccati. Thero ca thero ceti therā, therānaṃ apadānaṃ kāraṇaṃ therāpadānaṃ, taṃ therāpadānaṃ suṇāthāti sambandho. Himavantassa avidūre, lambako nāma pabbatotiādi āyasmato sāriputtattherassa apadānaṃ, tassāyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ –
Atīte kira ito kappato satasahassakappādhike ekaasaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbattitvā nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbattitvā nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷanasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – 『『imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā vimokkhamaggo gavesitabbo』』ti sahāyaṃ upasaṅkamitvā 『『samma, ahaṃ pabbajitukāmo. Kiṃ tvaṃ pabbajituṃ sakkhissasī』』ti vatvā tena 『『na sakkhissāmī』』ti vutte 『『hotu ahameva pabbajissāmī』』ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajitassa anupabbajjaṃ pabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Te sabbepi pañcābhiññā aṭṭha ca samāpattiyo nibbattisuṃ.
Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ saradatāpasassa ca antevāsikānañca saṅgahaṃ kattukāmo eko adutiyo pattacīvaramādāya ākāsena gantvā 『『buddhabhāvaṃ me jānātū』』ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā 『『sabbaññubuddhoyevāya』』nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.
Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātapasādā attano ācariyassa satthu ca nisinnākāraṃ oloketvā 『『ācariya, mayaṃ pubbe 『tumhehi mahantataro koci natthī』ti maññāma, ayaṃ pana puriso tumhehi mahantataro maññe』』ti āhaṃsu. Kiṃ vadetha, tātā, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulaṃ mā karitthāti. Atha te tāpasā ācariyassa vacanaṃ sutvā 『『yāva mahā vatāyaṃ purisuttamo』』ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.
Atha te ācariyo āha – 『『tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācaravelāya idhāgato, handa, mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā』』ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkosāpetvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā 『『dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū』』ti cintesi. Tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā bhagavantaṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Tato saradatāpaso antevāsike āmantesi – 『『tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā』』ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ , sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha 『『bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ atiruhathā』』ti āha. Nisīdi bhagavā pupphāsane . Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā 『『tesaṃ mahapphalaṃ hotū』』ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ satthu pupphacchattaṃ dhārento aṭṭhāsi. Itare vanamūlaphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā aggasāvakaṃ nisabhattheraṃ āmantesi – 『『tāpasānaṃ pupphāsanānumodanaṃ karohī』』ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – 『『tvampi imesaṃ dhammaṃ desehī』』ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā te 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāradharā saṭṭhivassikatthero viya ahesuṃ.
Saradatāpaso pana 『『aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa sāvako bhaveyya』』nti desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha satthāraṃ vanditvā tathā paṇidhānaṃ akāsi. Satthā anantarāyena samijjhanabhāvaṃ disvā 『『ito kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissatī』』ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi. Saradatāpasopi sahāyassa sirivaḍḍhassa santikaṃ gantvā 『『samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamasammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehī』』ti. Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthā tassa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.
Tato paṭṭhāya tesaṃ ubhinnampi antarā kammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissāgāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tasmā moggallāno moggaliyā brāhmaṇiyā puttoti moggallāno. Moggaligottena jātoti vā moggallāno. Atha vā mātukumārikakāle tassā mātāpitūhi vuttaṃ – 『『mā uggali mā uggalī』』ti vacanamupādāya 『『muggalī』』ti nāmaṃ. Tassā muggaliyā puttoti moggallāno. Atha vā sotāpattimaggādimaggassa lābhe ādāne paṭivijjhane alaṃ samatthoti moggallānoti. Tāni kira dve kulāni yāva sattamā kulaparivaṭṭā ābaddhasahāyāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo paṭṭhapesuṃ. Nāmaggahaṇadivase rūpasārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.
Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākaṃ gatattā yoniso ummujjantā 『『sabbepime oraṃ vassasatāva maccumukhaṃ pavisantī』』ti saṃvegaṃ paṭilabhitvā 『『amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekā pabbajjā laddhuṃ vaṭṭatī』』ti nicchayaṃ katvā pañcamāṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimajjitvā tattha sāraṃ adisvā tato nibbijjitvā tattha tattha paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā na sampādenti. Aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – 『『amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū』』ti.
Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā 『『na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba』』nti sañjātapasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi. Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā – 『『ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena 『『kiṃ vādī panāyasmato satthā』』ti puṭṭho 『『imassa sāsanassa gambhīrataṃ dassessāmī』』ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento 『『ye dhammā hetuppabhavā』』ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimaggaphale patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā uparivisese apavattante 『『bhavissati ettha kāraṇa』』nti sallakkhetvā theraṃ āha – 『『mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva alaṃ, kahaṃ amhākaṃ satthā vasatī』』ti? 『『Veḷuvane』』ti. 『『Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī』』ti pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.
Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā 『『mukhavaṇṇo na aññadivasesu viya addhānena amataṃ adhigataṃ bhavissatī』』ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa 『『āvuso, amatamadhigata』』nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – 『『kahaṃ no satthā』』ti? 『『Veḷuvane』』ti. 『『Tena hi, āvuso, āyāma, satthāraṃ passissāmā』』ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto 『『na sakkomi cāṭi hutvā udakasiñcanaṃ hotu』』nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhuteyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā 『『etaṃ me sāvakayugaṃ bhavissati, aggaṃ bhaddayuga』』nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? Sāvakapāramīñāṇassa mahantatāya.
Tesu āyasmā mahāmoggallāno pabbajitato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajjāya addhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnaṃ aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ.
Evaṃ pattasāvakapāramīñāṇo āyasmā sāriputto 『『kena kammena ayaṃ sampatti laddhā』』ti āvajjento taṃ ñatvā pītisomanassavasena udānaṃ udānento 『『himavantassa avidūre』』tiādimāha. Tena vuttaṃ –
141.
『『Himavantassa avidūre, lambako nāma pabbato;
Assamo sukato mayhaṃ, paṇṇasālā sumāpitā』』ti.
Tattha himavantassāti himo assa atthīti himavā, tassa himavantassa avidūre samīpe, himālayapaṭibaddhavanehi attho. Lambako nāma pabbatoti evaṃnāmako paṃsumissakapabbato. Assamo sukato mayhanti tasmiṃ lambake pabbate mayhaṃ mamatthāya kato assamo araññavāso āsamantato samoti assamo. Natthi paviṭṭhānaṃ samo parissamo etthāti vā assamo, so itthambhūto araññavāso suṭṭhu kato, rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādivasena sundarenākārena katoti attho. Paṇṇasālāti usīrapabbajādīhi paṇṇehi chāditā nivasanapaṇṇasālāti attho.
142.
『『Uttānakūlā nadikā, supatitthā manoramā;
Susuddhapulinākiṇṇā, avidūre mamassamaṃ』』.
Tattha uttānakūlāti agambhīrā nadī. Supatitthāti sundarapatitthā. Manoramā manallīnā manāpā. Susuddhapulinākiṇṇāti suṭṭhu dhavalamuttādalasadisavālukākiṇṇā gahanībhūtāti attho. Sā itthambhūtā nadikā kunnadī mamassamaṃ mayhaṃ assamassa avidūre samīpe ahosīti attho. 『『Assama』』nti ca sattamyatthe upayogavacananti veditabbaṃ.
143.
『『Asakkharā apabbhārā, sādu appaṭigandhikā;
Sandatī nadikā tattha, sobhayantā mamassamaṃ』』.
Tattha asakkharāti 『『pulinākiṇṇā』』ti vuttattā asakkharā sakkharavirahitā. Apabbhārāti pabbhāravirahitā, agambhīrakūlāti attho. Sādu appaṭigandhikāti sādurasodakā duggandharahitā mayhaṃ assamapadaṃ sobhayantī nadikā khuddakanadī sandati pavattatīti attho.
144.
『『Kumbhīlā makarā cettha, susumārā ca kacchapā;
Sandati nadikā tattha, sobhayantā mamassamaṃ』』.
Tattha kumbhīlamacchā makaramacchā ca susumārā caṇḍamacchā ca kacchapamacchā ca ettha etissaṃ nadiyaṃ kīḷantā ahesunti sambandho. Mamassamaṃ sobhayantā nadikā khuddakanadī sandati pavattatīti sambandho.
145.
『『Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
Vaggaḷā papatāyantā, sobhayanti mamassamaṃ』』.
Pāṭhīnamacchā ca pāvusā macchā ca balajamacchā ca muñjamacchā rohitamacchā ca vaggaḷamacchā ca ete sabbe macchajātikā ito cito ca papatāyantā nadiyā saddhiṃ pavattantā mama assamapadaṃ sobhayantīti attho.
146.
『『Ubho kūlesu nadiyā, pupphino phalino dumā;
Ubhato abhilambantā, sobhayanti mamassamaṃ』』.
Tattha ubho kūlesūti tassā nadiyā ubhosu passesu dhuvapupphino dhuvaphalino rukkhā ubhato abhilambantā nadiyā ubho tīre heṭṭhā onamantā mama assamaṃ sobhayantīti attho.
147.
『『Ambā sālā ca tilakā, pāṭalī sinduvārakā;
Dibbagandhā sampavanti, pupphitā mama assame』』.
Tattha ambāti madhupiṇḍiambā ca sālarukkhā ca tilakarukkhā ca pāṭalirukkhā ca sinduvārakarukkhā ca ete rukkhā niccakālaṃ pupphitā pupphantā. Dibbā gandhā iva mama assame sugandhā sampavanti samantato pavāyantīti attho.
148.
『『Campakā saḷalā nīpā, nāgapunnāgaketakā;
Dibbagandhā sampavanti, pupphitā mama assame』』.
Tattha campakarukkhā ca saḷalarukkhā ca suvaṇṇavaṭṭalasadisapupphā nīparukkhā ca nāgarukkhā ca punnāgarukkhā ca sugandhayantā ketakarukkhā ca ete sabbe rukkhā dibbā gandhāriva mama assame pupphitā phullitā sampavanti sugandhaṃ suṭṭhu pavāyantīti attho.
149.
Asokā ca『『adhimuttā asokā ca, bhaginīmālā ca pupphitā;
Aṅkolā bimbijālā ca, pupphitā mama assame』』.
Tattha pupphitā adhimuttakarukkhā ca pupphitā asokarukkhā ca pupphitā bhaginīmālā ca pupphitā aṅkolā ca pupphitā bimbijālā ca ete rukkhā mama assame phullitā sobhayantīti sambandho.
150.
『『Ketakā kandali ceva, godhukā tiṇasūlikā;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ』』.
Tattha ketakāti sugandhaketakagacchā ca. Kandalirukkhā ca godhukarukkhā ca tiṇasūlikagacchā ca ete sabbe rukkhajātikā dibbagandhaṃ pavāyamānā mama assamaṃ sakalaṃ sobhayantīti attho.
151.
『『Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ』』.
Ete kaṇikārādayo rukkhā mama assamaṃ sakalaṃ sobhayantā dibbagandhaṃ sampavāyantīti sambandho.
152.
『『Punnāgā giripunnāgā, koviḷārā ca pupphitā;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ』』.
Punnāgādayo rukkhā dibbagandhaṃ pavāyamānā mama assamaṃ sobhayantīti attho.
153.
『『Uddālakā ca kuṭajā, kadambā vakulā bahū;
Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ』』.
Uddālakādayo rukkhā dibbagandhaṃ vāyamānā mama assamaṃ sobhayantīti sambandho.
154.
『『Āḷakā isimuggā ca, kadalimātuluṅgiyo;
Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te』』.
Tattha ete āḷakādayo gacchā candanādisugandhagandhodakena vaḍḍhitvā suvaṇṇaphalāni dhārentā mama assamaṃ sobhayantīti attho.
155.
『『Aññe pupphanti padumā, aññe jāyanti kesarī;
Aññe opupphā padumā, pupphitā taḷāke tadā』』.
Tattha aññe pupphanti padumāti mama assamassa avidūre taḷāke aññe ekacce padumā pupphanti, ekacce kesarī padumā jāyanti nibbattanti, ekacce padumā opupphā vigalitapattakesarāti attho.
156.
『『Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;
Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā』』.
Tattha gabbhaṃ gaṇhanti padumāti tadā tāpasena hutvā mama vasanasamaye ekacce padumā taḷākabbhantare makuḷapupphādayo gaṇhanti. Muḷāliyo padumamūlā niddhāvanti ito kaddamabbhantarato hatthidāṭhā viya gacchantīti attho. Pattapupphamākiṇṇā gahanībhūtā siṅghāṭiyo sobhayantīti attho.
157.
『『Nayitā ambagandhī ca, uttalī bandhujīvakā;
Dibbagandhā sampavanti, pupphitā taḷāke tadā』』.
Tadā mama vasanasamaye taḷākassa samīpe nayitā ca gacchā ambagandhī ca gacchā uttalī nāma gacchā ca bandhujīvakā ca ete sabbe gacchā pupphitā pupphadhāritā sugandhavāhakā taḷākaṃ sobhayantīti attho.
158.
『『Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
Saṃgulā maggurā ceva, vasanti taḷāke tadā』』.
Tadā mama vasanasamaye nibbhītā pāṭhīnādayo macchā taḷāke vasantīti sambandho.
159.
『『Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;
Oguhā ajagarā ca, vasanti taḷāke tadā』』.
Tadā mama vasanasamaye mama assamasamīpe taḷāke ete kumbhīlādayo macchā nibbhītā nirūpaddavā vasantīti sambandho.
160.
『『Pārevatā ravihaṃsā, cakkavākā nadīcarā;
Kokilā sukasāḷikā, upajīvanti taṃ saraṃ』』.
Tattha mama assamasamīpe saraṃ nissāya pārevatāpakkhī ca ravihaṃsāpakkhī ca nadīcarā cakkavākapakkhī ca kokilāpakkhī ca sukapakkhī ca sāḷikāpakkhī ca taṃ saraṃ upanissāya jīvantīti sambandho.
161.
『『Kukutthakā kuḷīrakā, vane pokkharasātakā;
Dindibhā suvapotā ca, upajīvanti taṃ saraṃ』』.
Tattha kukutthakāti evaṃnāmikā pakkhī ca. Kuḷīrakāti evaṃnāmikā pakkhī ca. Vane pokkharasātakā pakkhī ca dindibhā pakkhī ca suvapotā pakkhī ca ete sabbe pakkhino taṃ mama assamasamīpe saraṃ nissāya jīvantīti sambandho.
162.
『『Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;
Pammakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ』』.
Sabbe ete haṃsādayo pakkhino taṃ saraṃ upanissāya jīvanti jīvikaṃ pālentīti attho.
163.
『『Kosikā poṭṭhasīsā ca, kurarā senakā bahū;
Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ』』.
Tattha kosikā ca pakkhī poṭṭhasīsā ca pakkhī kurarā ca pakkhī senakā ca pakkhī mahākāḷā ca pakkhī thale bahū pakkhino taṃ saraṃ tassa sarassa samīpe jīvanti jīvikaṃ kappentīti attho.
164.
『『Pasadā ca varāhā ca, camarā gaṇḍakā bahū;
Rohiccā sukapotā ca, upajīvanti taṃ saraṃ』』.
Tattha pasadādayo ete migā taṃ saraṃ tasmiṃ sarasamīpe, bhummatthe upayogavacanaṃ, jīvitaṃ paripālentā viharantīti attho.
165.
『『Sīhabyagghā ca dīpī ca, acchakokataracchakā;
Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ』』.
Ete sīhādayo catuppadā sarasamīpe upaddavarahitā jīvantīti sambandho.
166.
『『Kinnarā vānarā ceva, athopi vanakammikā;
Cetā ca luddakā ceva, upajīvanti taṃ saraṃ』』.
Ettha ete evaṃnāmikā kinnarādayo sattā tasmiṃ sarasamīpe vasantīti attho.
167.
『『Tindukāni piyālāni, madhukekā sumāriyo;
Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ』』.
Tattha ete tindukādayo rukkhā dhuvaṃ hemantagimhavassānasaṅkhāte kālattaye mama assamato avidūre ṭhāne madhuraphalāni dhārentīti sambandho.
168.
『『Kosambā saḷalā nimbā, sāduphalasamāyutā;
Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ』』.
Tattha ete kosambādayo rukkhā sāraphalā madhuraphalā uttamaphalā samāyutā saṃ suṭṭhu āyutā samaṅgībhūtā niccaṃ phaladhārino mama assamasamīpe sobhantīti attho.
169.
『『Harītakā āmalakā, ambajambuvibhītakā;
Kolā bhallātakā billā, phalāni dhārayanti te』』.
Te harītakādayo rukkhā mama assamasamīpe jātā niccaṃ phalāni dhārayantīti sambandho.
170.
『『Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;
Jīvakā sutakā ceva, bahūkā mama assame』』.
Ete āluvādayo mūlaphalā khuddā madhurasā mama assamasamīpe bahū santīti sambandho.
171.
『『Assamassāvidūramhi, taḷākāsuṃ sunimmitā;
Acchodakā sītajalā, supatitthā manoramā』』.
Tattha assamassāvidūramhi assamassa samīpe sunimmitā suṭṭhu ārohanaorohanakkhamaṃ katvā nimmitā acchodakā vippasannodakā sītajalā sītodakā supatitthā sundaratitthā manoramā somanassakarā taḷākā āsuṃ ahesunti attho.
172.
『『Padumuppalasañchannā, puṇḍarīkasamāyutā;
Mandālakehi sañchannā, dibbagandhopavāyati』』.
Tattha padumehi ca uppalehi ca sañchannā paripuṇṇā puṇḍarīkehi samāyutā samaṅgībhūtā mandālakehi ca sañchannā gahanībhūtā taḷākā dibbagandhāni upavāyanti samantato vāyantīti attho.
173.
『『Evaṃ sabbaṅgasampanne, pupphite phalite vane;
Sukate assame ramme, viharāmi ahaṃ tadā』』.
Tattha evaṃ sabbaṅgasampanneti abbehi nadikādiavayavehi sampanne paripuṇṇe pupphaphalarukkhehi gahanībhūte vane sukate ramaṇīye assame araññāvāse tadā tāpasabhūtakāle ahaṃ viharāmīti attho.
Ettāvatā assamasampattiṃ dassetvā idāni attano sīlādiguṇasampattiṃ dassento –
174.
『『Sīlavā vatasampanno, jhāyī jhānarato sadā;
Pañcābhiññābalappatto, suruci nāma tāpaso』』ti. – āha;
Tattha sīlavāti jhānasampayuttacatupārisuddhisīlasadisehi pañcahi sīlehi sampuṇṇoti attho. Vatasampannoti 『『ito paṭṭhāya gharāvāsaṃ pañca kāmaguṇe vā na sevissāmī』』ti vatasamādānena sampanno. Jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi jhāyī jhāyanasīlo. Jhānaratoti etesu jhānesu rato allīno sadā sampuṇṇo. Pañcābhiññābalappattoti iddhividhadibbasotaparacittavijānanapubbenivāsānussatidibbacakkhusaṅkhātāhi pañcahi abhiññāhi visesapaññāhi balasampanno, paripuṇṇoti attho. Nāmena suruci nāma tāpaso hutvā viharāmīti sambandho.
Ettakena attano guṇasampattiṃ dassetvā parisasampattiṃ dassento –
175.
『『Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;
Sabbe maṃ brāhmaṇā ete, jātimanto yasassino』』ti. – ādimāha;
Tattha ete sabbe catuvīsatisahassabrāhmaṇā mayhaṃ sissā jātimanto jātisampannā yasassino parivārasampannā maṃ upaṭṭhahunti sambandho.
176.
『『Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
Padakā veyyākaraṇā, sadhamme pāramiṃ gatā』』.
Tattha lakkhaṇeti lakkhaṇasatthe. Sabbalokiyānaṃ itthipurisānaṃ 『『imehi lakkhaṇehi samannāgatā dukkhitā bhavanti, imehi sukhitā bhavantī』』ti lakkhaṇaṃ jānāti. Tappakāsako gantho lakkhaṇaṃ, tasmiṃ lakkhaṇe ca. Itihāseti 『『itiha āsa itiha āsā』』ti vuttavacanapaṭidīpake ganthe. Lakkhaṇe ca itihāse ca pāramiṃ pariyosānaṃ gatāti sambandho. Rukkhapabbatādīnaṃ nāmappakāsakaganthaṃ 『『nighaṇḍū』』ti vuccati. Keṭūbheti kiriyākappavikappānaṃ kavīnaṃ upakārako gantho. Nighaṇḍuyā saha vattatīti sanighaṇḍu, keṭubhena saha vattatīti sakeṭubhaṃ, tasmiṃ sanighaṇḍusakeṭubhe vedattaye pāramiṃ gatāti sambandho. Padakāti nāmapadasamāsataddhitākhyātakitakādipadesu chekā . Veyyākaraṇāni candapāṇinīyakalāpādibyākaraṇe chekā. Sadhamme pāramiṃ gatāti attano dhamme brāhmaṇadhamme vedattaye pāramiṃ pariyosānaṃ gatā pattāti attho.
177.
『『Uppātesu nimittesu, lakkhaṇesu ca kovidā;
Pathabyā bhūmantalikkhe, mama sissā susikkhitā』』.
Tattha ukkāpātabhūmikampādikesu uppātesu ca subhanimittāsubhanimittesu ca itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇesu ca kovidā chekā. Pathaviyā ca bhūmiyā ca sakalaloke ca antalikkhe ākāse cāti sabbattha mama sissā susikkhitā.
178.
『『Appicchā nipakā ete, appāhārā alolupā;
Lābhālābhena santuṭṭhā, parivārenti maṃ sadā』』.
Tattha appicchāti appakenāpi yāpentā. Nipakāti nepakkasaṅkhātāya paññāya samannāgatā. Appāhārāti ekāhārā ekabhattikāti attho. Alolupāti lolupataṇhāya appavattanakā. Lābhālābhenāti lābhena alābhena ca santuṭṭhā somanassā ete mama sissā sadā niccakālaṃ maṃ parivārenti upaṭṭhahantīti attho.
179.
『『Jhāyī jhānaratā dhīrā, santacittā samāhitā;
Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā』』.
Tattha jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi samannāgatā. Jhāyanasīlā vā. Jhānaratāti tesu ca jhānesu ratā allīnā. Dhīrāti dhitisampannā. Santacittāti vūpasantamanā. Samāhitāti ekaggacittā. Ākiñcaññanti nippalibodhabhāvaṃ. Patthayantāti icchantā. Itthambhūtā me sissā sadā maṃ parivārentīti sambandho.
180.
『『Abhiññāpāramippattā, pettike gocare ratā;
Antalikkhacarā dhīrā, parivārenti maṃ sadā』』.
Tattha abhiññāpāramippattāti pañcasu abhiññāsu pāramiṃ pariyosānaṃ pattā pūritāti attho. Pettike gocare ratāti buddhānuññātāya aviññattiyā laddhe āhāre ratāti attho. Antalikkhacarāti antalikkhena ākāsena gacchantā āgacchantā cāti attho. Dhīrāti thirabhūtā sīhabyagghādiparissaye acchambhitasabhāvāti attho. Evaṃbhūtā mama tāpasā sadā maṃ parivārentīti attho.
181.
『『Saṃvutā chasu dvāresu, anejā rakkhitindriyā;
Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā』』.
Tattha cakkhādīsu chasu dvāresu rūpādīsu chasu ārammaṇesu saṃvutā pihitā paṭicchannā, rakkhitagopitadvārāti attho. Anejā nittaṇhā rakkhitindriyā gopitacakkhādiindriyā asaṃsaṭṭhā ñātīhi gahaṭṭhehi amissībhūtāti attho. Durāsadāti duṭṭhu āsadā, āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā ayoggāti attho.
182.
『『Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;
Vītināmenti te rattiṃ, mama sissā durāsadā』』.
Tattha mama sissā pallaṅkena ūrubaddhāsanena seyyaṃ vihāya nisajjāya ca ṭhānena ca caṅkamena ca sakalaṃ rattiṃ visesena atināmenti atikkāmentīti sambandho.
183.
『『Rajanīye na rajjanti, dussanīye na dussare;
Mohanīye na muyhanti, mama sissā durāsadā』』.
Te itthambhūtā mama sissā tāpasā rajanīye rajjitabbe vatthusmiṃ na rajjanti rajjaṃ na uppādenti. Dussanīye dussitabbe dosaṃ uppādetuṃ yutte vatthumhi na dussare dosaṃ na karonti. Mohanīye mohituṃ yutte vatthumhi na muyhanti mohaṃ na karonti, paññāsampayuttā bhavantīti attho.
184.
『『Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;
Pathaviṃ te pakampenti, sārambhena durāsadā』』.
Te mama sissā 『『ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī』』tiādikaṃ (paṭi. ma. 1.102) iddhivikubbanaṃ niccakālikaṃ vīmaṃsamānā vattantīti sambandho. Te mama sissā ākāsepi udakepi pathaviṃ nimminitvā iriyāpathaṃ pakampentīti attho. Sārambhena yugaggāhena kalahakaraṇena na āsādetabbāti attho.
185.
『『Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;
Jambuto phalamānenti, mama sissā durāsadā』』.
Te mama sissā kīḷamānā paṭhamajjhānādikīḷaṃ kīḷanti laḷanti ramantīti attho. Jambutophalamānentīti himavantamhi satayojanubbedhajamburukkhato ghaṭappamāṇaṃ jambuphalaṃ iddhiyā gantvā ānentīti attho.
186.
『『Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;
Aññe ca uttarakuruṃ, esanāya durāsadā』』.
Tesaṃ mama sissānaṃ antare aññe ekacce goyānaṃ aparagoyānaṃ dīpaṃ gacchanti, ekacce pubbavidehakaṃ dīpaṃ gacchanti, ekacce uttarakuruṃ dīpaṃ gacchanti, te durāsadā etesu ṭhānesu esanāya gavesanāya paccayapariyesanāya gacchantīti sambandho.
187.
『『Purato pesenti khāriṃ, pacchato ca vajanti te;
Catuvīsasahassehi, chāditaṃ hoti ambaraṃ』』.
Te mama sissā ākāsena gacchamānā khāriṃ tāpasaparikkhārabharitaṃ kājaṃ purato pesenti paṭhamaṃ abhimukhañca taṃ pesetvā sayaṃ tassa pacchato gacchantīti attho. Evaṃ gacchamānehi catuvīsasahassehi tāpasehi ambaraṃ ākāsatalaṃ chāditaṃ paṭicchannaṃ hotīti sambandho.
188.
『『Aggipākī anaggī ca, dantodukkhalikāpi ca;
Asmena koṭṭitā keci, pavattaphalabhojanā』』.
Tattha keci ekacce mama sissā aggipākī phalāphalapaṇṇādayo pacitvā khādanti, ekacce anaggī aggīhi apacitvā āmakameva khādanti, ekacce dantikā dantehiyeva tacaṃ uppāṭetvā khādanti. Ekacce udukkhalikā udukkhalehi koṭṭetvā khādanti. Ekacce asmena koṭṭitā pāsāṇena koṭṭetvā khādanti. Ekacce sayaṃpatitaphalāhārāti sambandho.
189.
『『Udakorohaṇā keci, sāyaṃ pāto sucīratā;
Toyābhisecanakarā, mama sissā durāsadā』』.
Durāsadā mama sissā keci sucīratā suddhikāmā sāyaṃ pāto ca udakorohaṇā udakapavesakāti attho. Keci toyābhisecanakarā udakena attani abhisiñcanakarāti attho.
190.
『『Parūḷhakacchanakhalomā , paṅkadantā rajassirā;
Gandhitā sīlagandhena, mama sissā durāsadā』』.
Tattha te durāsadā mama sissā kacchesu ubhayakacchesu ca hatthapādesu ca parūḷhā sañjātā, dīghanakhalomāti attho. Khurakammarahitattā amaṇḍitā apasādhitāti adhippāyo. Paṅkadantāti iṭṭhakacuṇṇakhīrapāsāṇacuṇṇādīhi dhavalamakatattā malaggahitadantāti attho. Rajassirāti telamakkhanādirahitattā dhūlīhi makkhitasīsāti attho. Gandhitā sīlagandhenāti jhānasamādhisamāpattīhi sampayuttasīlena samaṅgībhūtattā lokiyasīlagandhena sabbattha sugandhībhūtāti attho. Mama sissā durāsadāti imehi vuttappakāraguṇehi samannāgatattā āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā mama sissāti sambandho.
191.
『『Pātova sannipatitvā, jaṭilā uggatāpanā;
Lābhālābhaṃ pakittetvā, gacchanti ambare tadā』』.
Tattha pātova sannipatitvāti sattamyatthe topaccayo, pātarāsakāleyeva mama santike rāsibhūtāti attho. Uggatāpanā pākaṭatapā patthaṭatapā jaṭilā jaṭādhārino tāpasā. Lābhālābhaṃ pakittetvā khuddake ca mahante ca lābhe pākaṭe katvā tadā tasmiṃ kāle ambare ākāsatale gacchantīti sambandho.
- Puna tesaṃyeva guṇe pakāsento etesaṃ pakkamantānantiādimāha. Tattha ākāse vā thale vā pakkamantānaṃ gacchantānaṃ etesaṃ tāpasānaṃ vākacīrajanito mahāsaddo pavattatīti attho. Muditā honti devatāti evaṃ mahāsaddaṃ pavattetvā gacchantānaṃ ajinacammasaddena santuṭṭhā 『『sādhu sādhu, ayyā』』ti somanassajātā devatā muditā santuṭṭhā hontīti sambandho.
193.Disodisanti te isayo antalikkhacarā ākāsacārino dakkhiṇādisānudisaṃ pakkamanti gacchantīti sambandho. Sake balenupatthaddhāti attano sarīrabalena vā jhānabalena vā samannāgatā yadicchakaṃ yattha yattha gantukāmā, tattha tattheva gacchantīti sambandho.
- Puna tesamevānubhāvaṃ pakāsento pathavīkampakā etetiādimāha. Tadā ete sabbattha icchācārā pathavīkampakā medanīsañcalanajātikā nabhacārino ākāsacārino. Uggatejāti uggatatejā patthaṭatejā duppasahā pasayha abhibhavitvā pavattituṃ asakkuṇeyyāti duppasahā. Sāgarova akhobhiyāti aññehi akhobhiyo anāluḷito sāgaro iva samuddo viya aññehi akhobhiyā kampetuṃ asakkuṇeyyā hontīti sambandho.
195.Ṭhānacaṅkamino kecīti tesaṃ mama sissānaṃ antare ekacce isayo ṭhāniriyāpathacaṅkamaniriyāpathasampannā, ekacce isayo nesajjikā nisajjiriyāpathasampannā, ekacce isayo pavattabhojanā sayaṃpatitapaṇṇāhārā evarūpehi guṇehi yuttattā durāsadāti sambandho.
-
Te sabbe thomento mettāvihārinotiādimāha. Tattha 『『aparimāṇesu cakkavāḷesu aparimāṇā sattā sukhī hontū』』tiādinā sinehalakkhaṇāya mettāya pharitvā viharanti, attabhāvaṃ pavattentīti mettāvihārino ete mama sissāti attho. Sabbe te isayo sabbapāṇinaṃ sabbesaṃ sattānaṃ hitesī hitagavesakā. Anattukkaṃsakā attānaṃ na ukkaṃsakā amānino kassaci kañci puggalaṃ na vambhenti nīcaṃ katvā na maññantīti attho.
-
Te mama sissā sīlasamādhisamāpattiguṇayuttattā sīharājā iva acchambhītā nibbhayā, gajarājā iva hatthirājā viya thāmavā sarīrabalajhānabalasampannā byaggharājā iva, durāsadā ghaṭṭetumasakkuṇeyyā mama santike āgacchantīti sambandho.
-
Tato attano ānubhāvassa dassanalesena pakāsento vijjādharātiādimāha. Tattha mantasajjhāyādivijjādharā ca rukkhapabbatādīsu vasantā bhummadevatā ca bhūmaṭṭhathalaṭṭhā nāgā ca gandhabbadevā ca caṇḍā rakkhasā ca kumbhaṇḍā devā ca dānavā devā ca icchiticchitanimmānasamatthā garuḷā ca taṃ saraṃ upajīvantīti sambandho, tasmiṃ sare sarassa samīpe vasantīti attho.
-
Punapi tesaṃyeva attano sissatāpasānaṃ guṇe vaṇṇento te jaṭā khāribharitātiādimāha. Taṃ sabbaṃ uttānatthameva. Khāribhāranti udañcanakamaṇḍaluādikaṃ tāpasaparikkhāraṃ.
-
Punapi attano guṇe pakāsento uppāte supine cāpītiādimāha. Tattha brāhmaṇasippesu nipphattiṃ gatattā nakkhattapāṭhe ca chekattā 『『imassa rājakumārassa uppannanakkhattaṃ subhaṃ asubha』』nti uppātalakkhaṇe ca supine ca pavattiṃ pucchitena 『『idaṃ supinaṃ subhaṃ, idaṃ asubha』』nti supinanipphattikathane ca sabbesaṃ itthipurisānaṃ hatthapādalakkhaṇakathane ca suṭṭhu sikkhito sakalajambudīpe pavattamānaṃ mantapadaṃ lakkhaṇamantakoṭṭhāsaṃ sabbaṃ ahaṃ tadā mama tāpasakāle dhāremīti sambandho.
-
Attano byākaraṇaṃ buddhaguṇapubbaṅgamaṃ pakāsento anomadassītiādimāha. Tattha na omakanti anomaṃ. Maṃsacakkhudibbacakkhusamantacakkhudhammacakkhubuddhacakkhūhi sabbasattānaṃ passanaṃ dassanaṃ nāma, anomaṃ dassanaṃ yassa bhagavato so bhagavā anomadassī. Bhāgyavantatādīhi kāraṇehi bhagavā lokassa jeṭṭhaseṭṭhattā lokajeṭṭho usabho nisabho āsabhoti tayo gavajeṭṭhakā. Tattha gavasatajeṭṭhako usabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako āsabho, narānaṃ āsabho narāsabho paṭividdhasabbadhammo, sambuddho vivekakāmo ekībhāvaṃ icchanto himavantaṃ himālayapabbataṃ upāgamīti sambandho.
209.Ajjhogāhetvā himavantanti himavantasamīpaṃ ogāhetvā pavisitvāti attho. Sesaṃ uttānatthameva.
210-1.Jalitaṃ jalamānaṃ indīvarapupphaṃ iva, hutāsanaṃ homassa āsanaṃ, ādittaṃ ābhāyutaṃ aggikkhandhaṃ iva, gagane ākāse jotamānaṃ vijju iva, suṭṭhu phullaṃ sālarājaṃ iva, nisinnaṃ lokanāyakaṃ addasanti sambandho.
- Devānaṃ devo devadevo, taṃ devadevaṃ disvāna tassa lakkhaṇaṃ dvattiṃsamahāpurisalakkhaṇasañjānanakāraṇaṃ. 『『Buddho nu kho na vā buddho』』ti upadhārayiṃ vicāresiṃ. Cakkhumaṃ pañcahi cakkhūhi cakkhumantaṃ jinaṃ kena kāraṇena passāmīti sambandho.
214.Caraṇuttame uttamapādatale sahassārāni cakkalakkhaṇāni dissanti, ahaṃ tassa bhagavato tāni lakkhaṇāni disvā tathāgate niṭṭhaṃ gacchiṃ sanniṭṭhānaṃ agamāsi, nissandeho āsinti attho. Sesaṃ uttānatthameva.
218.Sayambhū sayameva bhūtā. Amitodaya amitānaṃ aparimāṇānaṃ guṇānaṃ udaya uṭṭhānaṭṭhāna , idaṃ padadvayaṃ ālapanameva. Imaṃ lokaṃ imaṃ sattalokaṃ saṃ suṭṭhu uddharasi saṃsārato uddharitvā nibbānathalaṃ pāpesīti attho. Te sabbe sattā tava dassanaṃ āgamma āgantvā kaṅkhāsotaṃ vicikicchāmahoghaṃ taranti atikkamantīti sambandho.
-
Bhagavantaṃ thomento tāpaso tuvaṃ satthātiādimāha. Tattha, bhante, sabbaññu tuvaṃ sadevakassa lokassa satthā ācariyo uttamaṭṭhena tvameva ketu ucco, sakalaloke pakāsanaṭṭhena tvameva dhajo, lokattaye uggatattā tvameva yūpo ussāpitathambhasadiso, pāṇinaṃ sabbasattānaṃ tvameva parāyaṇo uttamagamanīyaṭṭhānaṃ tvameva patiṭṭhā patiṭṭhaṭṭhānaṃ lokassa mohandhakāravidhamanato tvameva dīpo telapadīpo viya, dvipaduttamo dvipadānaṃ devabrahmamanussānaṃ uttamo seṭṭhoti sambandho.
-
Puna bhagavantaṃyeva thomento sakkā samudde udakantiādimāha. Tattha caturāsītiyojanasahassagambhīre samudde udakaṃ āḷhakena pametuṃ minituṃ sakkā bhaveyya, bhante, sabbaññu tava ñāṇaṃ 『『ettakaṃ pamāṇa』』nti pametave minituṃ na tveva sakkāti attho.
221.Tulamaṇḍale tulapañjare ṭhapetvā pathaviṃ medaniṃ dhāretuṃ sakkā, bhante, sabbaññu tava ñāṇaṃ dhāretuṃ na tu eva sakkāti sambandho.
- Bhante, sabbaññu ākāso sakalantalikkhaṃ rajjuyā vā aṅgulena vā minituṃ sakkā bhaveyya, tava pana ñāṇaṃ ñāṇākāsaṃ na tu eva pametave minituṃ sakkāti attho.
223.Mahāsamudde udakanti caturāsītiyojanasahassagambhīre sāgare akhilaṃ udakañca, catunahutādhikadviyojanasatasahassabahalaṃ akhilaṃ pathaviñca jahe jaheyya atikkameyya samaṃ kareyya buddhassa ñāṇaṃ upādāya gahetvā tuleyya samaṃ kareyya. Upamāto upamāvasena na yujjare na yojeyyuṃ. Ñāṇameva adhikanti attho.
224.Cakkhuma pañcahi cakkhūhi cakkhumanta, ālapanametaṃ. Saha devehi pavattassa lokassa, bhummatthe sāmivacanaṃ. Sadevake lokasmiṃ antare yesaṃ yattakānaṃ sattānaṃ cittaṃ pavattati. Ete tattakā sacittakā sattā tava ñāṇamhi antojālagatā ñāṇajālasmiṃ anto paviṭṭhāti sambandho, ñāṇajālena sabbasatte passasīti attho.
-
Bhante , sabbaññu sabbadhammajānanaka, tvaṃ yena ñāṇena catumaggasampayuttena sakalaṃ uttamaṃ bodhiṃ nibbānaṃ patto adhigato asi bhavasi, tena ñāṇena paratitthiye aññatitthiye maddasī abhibhavasīti sambandho.
-
Tena tāpasena thomitākāraṃ pakāsentā dhammasaṅgāhakā therā imā gāthā thavitvānāti āhaṃsu. Tattha imā gāthāti ettakāhi gāthāhi thavitvāna thomanaṃ katvāna nāmena suruci nāma tāpaso sesaṭṭhakathāsu (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.sāriputtattheravatthu) pana 『『saradamāṇavo』』ti āgato. So aṭṭhakathānayato pāṭhoyeva pamāṇaṃ, atha vā sundarā ruci ajjhāsayo nibbānālayo assāti suruci. Sarati gacchati indriyadamanāya pavattatīti sarado, iti dvayampi tasseva nāmaṃ. So surucitāpaso ajinacammaṃ pattharitvāna pathaviyaṃ nisīdi, accāsannādayo cha nisajjadose vajjetvā sarado nisīdīti attho.
-
Tattha nisinno tāpaso tassa bhagavato ñāṇameva thomento cullāsītisahassānītiādimāha . Tattha cullāsītisahassānīti caturāsītisahassāni, girirājā merupabbatarājā, mahaṇṇave sāgare ajjhogāḷho adhiogāḷho paviṭṭho, tāvadeva tattakāni caturāsītisahassāni accuggato atiuggato idāni pavuccatīti sambandho.
228.Tāva accuggato tathā atiuggato neru, so mahāneru āyato uccato ca vitthārato ca evaṃ mahanto nerurājā koṭisatasahassiyo saṅkhāṇubhedena cuṇṇito cuṇṇavicuṇṇaṃ kato asi.
- Bhante, sabbaññu tava ñāṇaṃ lakkhe ṭhapiyamānamhi ñāṇe sataṃ vā sahassaṃ vā satasahassaṃ vā ekekaṃ binduṃ katvā ṭhapite tadeva mahānerussa cuṇṇaṃ khayaṃ gaccheyya, tava ñāṇaṃ pametave pamāṇaṃ kātuṃ eva na sakkāti sambandho.
230.Sukhumacchikena sukhumacchiddena jālena yo sakalamahāsamudde udakaṃ parikkhipe samantato parikkhaṃ kareyya, evaṃ parikkhite ye keci pāṇā udake jātā sabbe te antojālagatā siyuṃ bhaveyyunti attho.
-
Tamupameyyaṃ dassento tatheva hītiādimāha. Tattha yathā udajā pāṇā antojālagatā honti, tatheva mahāvīra mahābodhiadhigamāya vīriyakara. Ye keci puthu anekā titthiyā micchā titthakarā diṭṭhigahanapakkhandā diṭṭhisaṅkhātagahanaṃ paviṭṭhā parāmāsena sabhāvato parato āmasanalakkhaṇāya diṭṭhiyā mohitā pihitā santi.
-
Tava suddhena nikkilesena ñāṇena anāvaraṇadassinā sabbadhammānaṃ āvaraṇarahitadassanasīlena ete sabbe titthiyā antojālagatā ñāṇajālassanto pavesitā vā tathevāti sambandho. Ñāṇaṃ te nātivattareti tava ñāṇaṃ te titthiyā nātikkamantīti attho.
-
Evaṃ vuttathomanāvasāne bhagavato attano byākaraṇārabbhaṃ dassetuṃ bhagavā tamhi samayetiādimāha. Tattha yasmiṃ samaye tāpaso bhagavantaṃ thomesi, tasmiṃ thomanāya pariyosānakāle saṅkhyātikkantaparivāratāya mahāyaso anomadassī bhagavā kilesamārādīnaṃ jitattā jino. Samādhimhā appitasamādhito vuṭṭhahitvā sakalajambudīpaṃ dibbacakkhunā olokesīti sambandho.
234-5. Tassa anomadassissa bhagavato munino monasaṅkhātena ñāṇena samannāgatassa nisabho nāma sāvako santacittehi vūpasantakilesamānasehi tādīhi iṭṭhāniṭṭhesu akampiyasabhāvattā, tādibhi khīṇāsavehi suddhehi parisuddhakāyakammādiyuttehi chaḷabhiññehi tādīhi aṭṭhahi lokadhammehi akampanasabhāvehi satasahassehi parivuto buddhassa cittaṃ, aññāya jānitvā lokanāyakaṃ upesi, tāvadeva samīpaṃ agamāsīti sambandho.
-
Te tathā āgatā samānā tattha bhagavato samīpe. Antalikkhe ākāse ṭhitā bhagavantaṃ padakkhiṇaṃ akaṃsu. Te sabbe pañjalikā namassamānā ākāsato buddhassa santike otaruṃ orohiṃsūti sambandho.
-
Puna byākaraṇadānassa pubbabhāgakāraṇaṃ pakāsento sitaṃ pātukarītiādimāha. Taṃ sabbaṃ uttānatthameva.
241.Yo maṃ pupphenāti yo tāpaso mayi cittaṃ pasādetvā anekapupphena maṃ pūjesi, ñāṇañca me anu punappunaṃ thavi thomesi, tamahanti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi, mama bhāsato bhāsantassa vacanaṃ suṇotha savanavisayaṃ karotha manasi karotha.
250.Pacchimebhavasampatteti byākaraṇaṃ dadamāno bhagavā āha. Tattha pacchime pariyosānabhūte bhave sampatte sati. Manussattaṃ manussajātiṃ gamissati, manussaloke uppajjissatīti attho. Rūpasāradhanasāravayasārakulasārabhogasārapuññasārādīhi sārehi sāravantatāya sārī nāma brāhmaṇī kucchinā dhārayissati.
-
Byākaraṇamūlamārabhi aparimeyye ito kappeti. Ettha dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramī pūritā, tathāpi gāthābandhasukhatthaṃ antarakappāni upādāya evaṃ vuttanti daṭṭhabbaṃ.
-
『『Sāriputtoti nāmena, hessati aggasāvako』』ti byākaraṇamadāsi, byākaraṇaṃ datvā taṃ thomento so bhagavā ayaṃ bhāgīrathītiādimāha. Gaṅgā, yamunā, sarabhū, mahī, aciravatīti imāsaṃ pañcannaṃ gaṅgānaṃ antare ayaṃ bhāgīrathī nāma paṭhamamahāgaṅgā himavantā pabhāvitā himavantato āgatā anotattadahato pabhavā, mahodadhiṃ mahāudakakkhandhaṃ appayanti pāpuṇanti, mahāsamuddaṃ mahāsāgaraṃ appeti upagacchati yathā, tathā eva ayaṃ sāriputto sake tīsu visārado attano kule pavattamānesu tīsu vedesu visārado apakkhalitañāṇo patthaṭañāṇo. Paññāya pāramiṃ gantvā attano sāvakañāṇassa pariyosānaṃ gantvā, pāṇine sabbasatte tappayissati santappessati suhittabhāvaṃ karissatīti attho.
257.Himavantamupādāyāti himālayapabbataṃ ādiṃ katvā mahodadhiṃ mahāsamuddaṃ udakabhāraṃ sāgaraṃ pariyosānaṃ katvā etthantare etesaṃ dvinnaṃ pabbatasāgarānaṃ majjhe yaṃ pulinaṃ yattakā vālukarāsi atthi, gaṇanāto gaṇanavasena asaṅkhiyaṃ saṅkhyātikkantaṃ .
258.Tampi sakkā asesenāti taṃ pulinampi nisesena saṅkhātuṃ sakkā sakkuṇeyya bhaveyya, sā gaṇanā yathā hotīti sambandho. Tathā sāriputtassa paññāya anto pariyosānaṃ na tveva bhavissatīti attho.
259.Lakkhe…pe…bhavissatīti lakkhe ñāṇalakkhe ñāṇassa ekasmiṃ kale ṭhapiyamānamhi ṭhapite sati gaṅgāya vālukā khīye parikkhayaṃ gaccheyyāti attho.
260.Mahāsamuddeti caturāsītiyojanasahassagambhīre catumahāsāgare ūmiyo gāvutādibhedā taraṅgarāsayo gaṇanāto asaṅkhiyā saṅkhyāvirahitā yathā honti, tatheva sāriputtassa paññāya anto pariyosānaṃ na hessati na bhavissatīti sambandho.
-
So evaṃ paññavā sāriputto gotamagottattā gotamaṃ sakyakule jeṭṭhakaṃ sakyapuṅgavaṃ sambuddhaṃ ārādhayitvā vattapaṭipattisīlācārādīhi cittārādhanaṃ katvā paññāya sāvakañāṇassa pāramiṃ pariyosānaṃ gantvā tassa bhagavato aggasāvako hessatīti sambandho.
-
So evaṃ aggasāvakaṭṭhānaṃ patto sakyaputtena bhagavatā iṭṭhāniṭṭhesu akampiyasabhāvena pavattitaṃ pākaṭaṃ kataṃ dhammacakkaṃ saddhammaṃ anuvattessati avinassamānaṃ dhāressati. Dhammavuṭṭhiyo dhammadesanāsaṅkhātā vuṭṭhiyo vassento desento pakāsento vivaranto vibhajanto uttānīkaronto pavattissatīti attho.
-
Gotamo sakyapuṅgavo bhagavā etaṃ sabbaṃ abhiññāya visesena ñāṇena jānitvā bhikkhusaṅghe ariyapuggalamajjhe nisīditvā aggaṭṭhāne sakalapaññādiguṇagaṇābhirame uccaṭṭhāne ṭhapessatīti sambandho.
-
Evaṃ so laddhabyākaraṇo somanassappatto pītisomanassavasena udānaṃ udānento aho me sukataṃ kammantiādimāha. Tattha ahoti vimhayatthe nipāto. Anomadassissa bhagavato satthuno garuno sukataṃ suṭṭhu kataṃ saddahitvā kataṃ kammaṃ puññakoṭṭhāsaṃ aho vimhayaṃ acinteyyānubhāvanti attho. Yassa bhagavato ahaṃ kāraṃ puññasambhāraṃ katvā sabbattha sakalaguṇagaṇe pāramiṃ pariyosānaṃ gato paramaṃ koṭiṃ sampatto, so bhagavā aho vimhayoti sambandho.
265.Aparimeyyeti saṅkhyātikkantakālasmiṃ kataṃ kusalakammaṃ, me mayhaṃ idha imasmiṃ pacchimattabhāve phalaṃ vipākaṃ dassesi. Sumutto suṭṭhu vimutto chekena dhanuggahena khitto saravego iva ahaṃ tena puññaphalena kilese jhāpayiṃ jhāpesinti attho.
- Attano eva vīriyaṃ pakāsento asaṅkhatantiādimāha. Tattha asaṅkhatanti na saṅkhataṃ, paccayehi samāgamma na katanti attho. Taṃ asaṅkhataṃ nibbānaṃ kilesakālussiyābhāvena acalaṃ katasambhārānaṃ patiṭṭhaṭṭhena padaṃ gavesanto pariyesanto sabbe titthiye sakale titthakare diṭṭhuppādake puggale vicinaṃ upaparikkhanto esāhaṃ eso ahaṃ bhave kāmabhavādike bhave saṃsariṃ paribbhaminti sambandho.
267-8. Attano adhippāyaṃ pakāsento yathāpi byādhito posotiādimāha. Tattha byādhitoti byādhinā pīḷito poso puriso osadhaṃ pariyeseyya yathā, tathā ahaṃ asaṅkhataṃ amataṃ padaṃ nibbānaṃ gavesanto abbokiṇṇaṃ avicchinnaṃ nirantaraṃ, pañcasataṃ jātipañcasatesu attabhāvesu isipabbajjaṃ pabbajinti sambandho.
271.Kutitthe sañcariṃ ahanti lāmake titthe gamanamagge ahaṃ sañcariṃ.
272.Sāratthiko poso sāragavesī puriso. Kadaliṃ chetvāna phālayeti kadalikkhandhaṃ chetvā dvedhā phāleyya. Na tattha sāraṃ vindeyyāti phāletvā ca pana tattha kadalikkhandhe sāraṃ na vindeyya na labheyya, so puriso sārena rittako tucchoti sambandho.
- Yathā kadalikkhandho sārena ritto tuccho, tatheva tathā eva loke titthiyā nānādiṭṭhigatikā bahujjanā asaṅkhatena nibbānena rittā tucchāti sambandho. Seti nipātamattaṃ.
274.Pacchimabhave pariyosānajātiyaṃ brahmabandhu brāhmaṇakule jāto ahaṃ ahosinti attho. Mahābhogaṃ chaḍḍetvānāti mahantaṃ bhogakkhandhaṃ kheḷapiṇḍaṃ iva chaḍḍetvā, anagāriyaṃ kasivāṇijjādikammavirahitaṃ tāpasapabbajjaṃ pabbajiṃ paṭipajjinti attho.
Paṭhamabhāṇavāravaṇṇanā samattā.
275-7.Ajjhāyako…pe… muniṃ mone samāhitanti monaṃ vuccati ñāṇaṃ, tena monena samannāgato muni, tasmiṃ mone sammā āhitaṃ ṭhapitaṃ samāhitaṃ cittanti attho. Āgusaṅkhātaṃ pāpaṃ na karotīti nāgo, assajitthero, taṃ mahānāgaṃ suṭṭhu phullaṃ vikasitapadumaṃ yathā virocamānanti attho.
278-281.Disvā me…pe…pucchituṃ amataṃ padanti uttānatthameva.
282.Vīthintareti vīthiantare anuppattaṃ sampattaṃ upagataṃ taṃ theraṃ upagantvāna samīpaṃ gantvā ahaṃ pucchinti sambandho.
284.Kīdisaṃ te mahāvīrāti sakaladhitipurisasāsane arahantānamantare paṭhamaṃ dhammacakkapavattane, arahattappattamahāvīra, anujātaparivārabahulatāya mahāyasa te tava buddhassa kīdisaṃ sāsanaṃ dhammaṃ dhammadesanāsaṅkhātaṃ sāsananti sambandho. So bhadramukha, me mayhaṃ sādhu bhaddakaṃ sāsanaṃ kathayassu kathehīti attho.
-
Tato kathitākāraṃ dassento so me puṭṭhotiādimāha. Tattha soti assajitthero, me mayā puṭṭho 『『sāsanaṃ kīdisa』』nti kathito sabbaṃ kathaṃ kathesi. Sabbaṃ sāsanaṃ satthagambhīratāya gambhīraṃ desanādhammapaṭivedhagambhīratāya gambhīraṃ paramatthasaccavibhāvitādivasena nipuṇaṃ padaṃ nibbānaṃ taṇhāsallassa hantāraṃ vināsakaraṃ sabbassa saṃsāradukkhassa apanudanaṃ khepanakaraṃ dhammanti sambandho.
-
Tena kathitākāraṃ dassento ye dhammātiādimāha. Hetuppabhavā hetuto kāraṇato uppannā jātā bhūtā sañjātā nibbattā abhinibbattā, ye dhammā ye sappaccayā sabhāvadhammā santi saṃvijjanti upalabhantīti sambandho. Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho.
-
Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento sohantiādimāha. Taṃ uttānameva.
289.Eseva dhammo yaditāvadevāti sacepi ito uttariṃ natthi, ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho. Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ.
290.Yvāhaṃdhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho. So me attho anuppattoti so pariyesitabbo attho mayā anuppatto sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho.
- Ahaṃ assajinā therena tosito katasomanasso, acalaṃ niccalaṃ nibbānapadaṃ, patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto assamapadaṃ agamāsinti attho.
292.Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto idaṃ upari vuccamānavacanaṃ abravi kathesīti attho.
- Bho sahāya, pasannamukhanettāsi pasannehi sobhanehi daddallamānehi mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato adhigacchīti pucchāmīti attho.
294.Subhānurūpoāyāsīti subhassa pasannavaṇṇassa anurūpo hutvā āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā, brāhmaṇa dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi.
- Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva.
299.Apariyositasaṅkappoti 『『anāgate ekassa buddhassa aggasāvako bhaveyya』』nti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama, lokajeṭṭha tava dassanaṃ āgamma patvā, mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa pāpuṇanena paripuṇṇoti adhippāyo.
300.Pathaviyaṃpatiṭṭhāyāti pathaviyaṃ nibbattā samaye hemantakāle pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ sabbe devamanusse tosenti somanassayutte karonti yathā.
301.Tathevāhaṃ mahāvīrāti mahāvīriyavantasakyakulapasutamahāparivāra te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho.
302.Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ. Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti, aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ pāpemīti attho.
303.『『Yāvatābuddhakhettamhī』』tiādīsu cakkhuma pañcahi cakkhūhi cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati, tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva.
308.Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū, uttamatthaṃ nibbānaṃ āsīsakā gavesakā, taṃ paññavantaṃ parivārenti sadā sabbakālaṃ sevanti bhajanti payirupāsantīti attho.
- Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāyavaḍḍhanāya ratā allīnā.
314
.Uḷurājāva tārakarājā iva ca sobhasi.
- Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā vaḍḍhitā cāti dharaṇīruhā rukkhā. Pathaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuddhiṃ virūḷhiṃ āpajjanti. Vepullataṃ vipulabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā kamena phalaṃ dassayanti phaladhārino honti.
317-9. Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha sindhuvādi nāma gaṅgā ca sarassatī nāma gaṅgā ca nandiyagaṅgā ca candabhāgāgaṅgā ca gaṅgā nāma gaṅgā ca yamunā nāma gaṅgā ca sarabhū nāma gaṅgā ca mahī nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva imecatubbaṇṇā khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti ñāyare pākaṭā bhaveyyuṃ.
320-4.Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo, ākāsadhātuyā ākāsagabbhe gacchaṃ gacchanto, sabbe tārakasamūhe ābhāya maddamāno loke atirocati daddallati yathā. Tatheva tathā eva tvaṃ…pe….
325-7.Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū saṅkhātikkantā, toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā, tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati sañjāyati. Kesarīti padumaṃ.
329-30.Rammake māseti kattikamāse 『『komudiyā cātumāsiniyā』』ti vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti tatheva tvaṃ, sakyaputta, pupphito vikasito asi. Pupphito te vimuttiyāti te tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito. Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ nātivattanti nātikkamantīti attho.
333-4.Yathāpi selo himavāti himavā nāma selamayapabbato. Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ, mahāvīra, sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ sambandhanayā suviññeyyāva.
342.Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā, anusayoti thāmagatakileso. 『『Ayaṃ rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito』』tiādinā āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe viditvānāti 『『mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho, ayaṃ puggalo abhabbo』』ti viditvā paccakkhaṃ katvā, bhante, sabbaññu tvaṃ cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ ekaninnādaṃ karosi.
343-4.Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamānā dveḷhakajātā vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho tvaṃ, muni, ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho.
345.Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitā honti, tathā vasudhā pathavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā ṭhitehi pūritā bhaveyya. Te sabbeva pathaviṃ pūretvā ṭhitā manussā pañjalikā sirasi añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ.
346.Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ. Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena guṇamahantataṃ dīpeti.
347.Sakena thāmena attano balena heṭṭhā upamāupameyyavasena jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe devamanussā kappakoṭīpi kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho.
- Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha. Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho.
350.Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ vattemi pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ buddhasāsanaṃ pālemīti attho.
352-3. Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha. Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito atibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno, giriṃ uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena bhavasaṃsāruppattibhārena, bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho.
354.Oropitoca me bhāroti idāni pabbajitakālato paṭṭhāya so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho.
-
Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha. Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo natthīti dīpeti. Tenāha – 『『ahaṃ aggomhi paññāya, sadiso me na vijjatī』』ti.
-
Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ suviññeyyameva.
360.Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato vimuccanato 『『vimokkha』』nti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī sīghaṃ pāpuṇātīti attho.
-
Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ pakāsento uddhatavisovātiādimāha. Tattha uddhataviso uppāṭitaghoraviso sappo iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova chaḍḍitagottamadādimānadappova gaṇaṃ saṅghassa santikaṃ garugāravena ādarabahumānena upemi upagacchāmi.
-
Idāni attano paññāya mahattataṃ pakāsento yadirūpinītiādimāha. Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama paññā vasupatīnaṃ pathavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo. Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho.
364.Pavattitaṃdhammacakkanti ettha cakka-saddo panāyaṃ 『『catucakkayāna』』ntiādīsu vāhane vattati. 『『Pavattite ca pana bhagavatā dhammacakke』』tiādīsu (mahāva. 17; saṃ. ni. 5.1081) desanāyaṃ. 『『Cakkaṃ vattaya sabbapāṇina』』ntiādīsu (jā. 1.7.149) dānamayapuññakiriyāyaṃ. 『『Cakkaṃ vatteti ahoratta』』ntiādīsu iriyāpathe. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』tiādīsu (jā. 1.1.104; 1.5.103) khuracakke 『『rājā cakkavattī cakkānubhāvena vattanako』』tiādīsu (itivu. 22; dī. ni. 1.258) ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya phalanti sambandho.
- Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho.
366.Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo. Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho.
- Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva.
368-9.Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi.
-
Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha. Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi sīsuparibhāge karomīti sambandho.
-
Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha. Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama pubbe katakammaṃ saritvāna ñatvā bhikkhusaṅghamajjhe nisinno aggaṭṭhāne aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho.
-
Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge (paṭi. ma. 1.76; vibha. 718) vuttoyeva. Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti attho.
Itthaṃ sudanti ettha itthanti nidassanatthe nipāto, iminā pakārenāti attho. Tena sakalasāriputtāpadānaṃ nidasseti. Sudanti padapūraṇe nipāto. Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātu nāmavasena katanāmadheyyo thero. Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi. Itisaddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho.
Sāriputtattheraapadānavaṇṇanā samattā.
3-2. Mahāmoggallānattheraapadānavaṇṇanā
Anomadassībhagavātyādikaṃ āyasmato moggallānattherassa apadānaṃ. Ayañca thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāletiādi sāriputtattherassa dhammasenāpatino vatthumhi vuttameva. Thero hi pabbajitadivasato paṭṭhāya sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkamante satthārā 『『moggallāna, mā tuccho tava vāyāmo』』tiādinā saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanāpaṭipāṭiyā uparimaggattayaṃ adhigantvā aggaphalakkhaṇe sāvakañāṇassa matthakaṃ pāpuṇi.
-
Evaṃ dutiyasāvakabhāvaṃ patvā āyasmā mahāmoggallānatthero attano pubbakammaṃ saritvā somanassavasena pubbacariyaṃ apadānaṃ pakāsento anomadassī bhagavātiādimāha. Tattha na omaṃ alāmakaṃ dassanaṃ passanaṃ assāti anomadassī. Tassa hi dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitasarīrattā sakalaṃ divasaṃ sakalaṃ māsaṃ sakalaṃ saṃvaccharaṃ saṃvaccharasatasahassampi passantānaṃ devamanussānaṃ atittikaraṃ dassananti, anomaṃ alāmakaṃ nibbānaṃ dassanasīloti vā 『『anomadassī』』ti laddhanāmo bhāgyavantatādīhi kāraṇehi bhagavā. Lokajeṭṭhoti sakalasattalokassa jeṭṭho padhāno. Āsabhasadisattā āsabho, narānaṃ āsabho narāsabho. So lokajeṭṭho narāsabho anomadassī bhagavā devasaṅghapurakkhato devasamūhehi parivārito. Himavantamhi vihāsīti sambandho.
-
Yadā dutiyasāvakabhāvāya dutiyavāre patthanaṃ akāsi, tadā nāmena varuṇo nāma ahaṃ nāgarājā hutvā nibbatto ahosinti attho. Tena vuttaṃ – 『『varuṇo nāma nāmena, nāgarājā ahaṃ tadā』』ti. Kāmarūpīti yadicchitakāmanimmānasīlo. Vikubbāmīti vividhaṃ iddhivikubbanaṃ karomi. Mahodadhinivāsahanti mañjerikā nāgā, bhūmigatā nāgā, pabbataṭṭhā nāgā, gaṅgāvaheyyā nāgā, sāmuddikā nāgāti imesaṃ nāgānaṃ antare sāmuddikanāgo ahaṃ mahodadhimhi samudde nivāsiṃ, vāsaṃ kappesinti attho.
377.Saṅgaṇiyaṃ gaṇaṃ hitvāti niccaparivārabhūtaṃ sakaparivāraṃ nāgasamūhaṃ hitvā vinā hutvā . Tūriyaṃ paṭṭhapesahanti ahaṃ tūriyaṃ paṭṭhapesiṃ, vajjāpesinti attho. Sambuddhaṃ parivāretvāti anomadassisambuddhaṃ samantato sevamānā accharā nāgamāṇavikā vādesuṃ dibbavādehi gītā vākyādīhi vādesuṃ laddhānurūpato vajjesuṃ tadāti attho.
378.Vajjamānesu tūresūti manussanāgatūriyesu pañcaṅgikesu vajjamānesu . Devā tūrāni vajjayunti cātumahārājikā devā dibbatūriyāni vajjiṃsu vādesunti attho. Ubhinnaṃ saddaṃ sutvānāti ubhinnaṃ devamanussānaṃ bherisaddaṃ sutvā. Tilokagarusamānopi buddho sampabujjhatha jānāti suṇātīti attho.
379.Nimantetvāna sambuddhanti sasāvakasaṅghaṃ sambuddhaṃ svātanāya nimantetvā parivāretvā. Sakabhavananti attano nāgabhavanaṃ upāgamiṃ. Gantvā ca āsanaṃ paññapetvānāti rattiṭṭhānadivāṭṭhānakuṭimaṇḍapasayananisīdanaṭṭhānāni paññāpetvā sajjetvāti attho. Kālamārocayiṃ ahanti evaṃ katapubbavidhāno ahaṃ 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti kālaṃ ārocayiṃ viññāpesiṃ.
380.Khīṇāsavasahassehīti tadā so bhagavā arahantasahassehi parivuto lokanāyako sabbā disā obhāsento me bhavanaṃ upāgami sampattoti attho.
- Attano bhavanaṃ paviṭṭhaṃ bhagavantaṃ bhojanākāraṃ dassento upaviṭṭhaṃ mahāvīrantiādimāha. Taṃ suviññeyyameva.
386.Okkākakulasambhavoti okkākarañño paramparāgatarājakule uppanno sakalajambudīpe pākaṭarājakule uppanno vā gottena gottavasena gotamo nāma satthā manussaloke bhavissati.
388.So pacchā pabbajitvānāti so nāgarājā pacchā pacchimabhave kusalamūlena puññasambhārena codito uyyojito sāsane pabbajitvā gotamassa bhagavato dutiyo aggasāvako hessatīti byākaraṇamakāsi.
389.Āraddhavīriyoti ṭhānanisajjādīsu iriyāpathesu vīriyavā. Pahitattoti nibbāne pesitacitto . Iddhiyā pāramiṃ gatoti 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti (a. ni. 1.180, 190) adhiṭṭhāniddhivikubbaniddhikammavipākajiddhiādīsu pāramiṃ pariyosānaṃ gato patto. Sabbāsaveti ā samantato savanato pavattanato 『『āsavā』』ti laddhanāme kāmabhavadiṭṭhiavijjādhamme sabbe pariññāya samantato aññāya jānitvā pajahitvā anāsavo nikkileso. Nibbāyissatīti kilesakhandhaparinibbānena nibbāyissatīti sambandho.
- Evaṃ thero attano puññavasena laddhabyākaraṇaṃ vatvā puna pāpacariyaṃ pakāsento pāpamittopanissāyātiādimāha. Tattha pāpamitte pāpake lāmake mitte upanissāya nissaye katvā tehi saṃsaggo hutvāti attho.
Tatrāyamanupubbī kathā – ekasmiṃ samaye titthiyā sannipatitvā mantesuṃ – 『『jānāthāvuso, kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto』』ti? 『『Na jānāma』』. 『『Tumhe pana na jānāthā』』ti? 『『Āma, jānāma』』 – moggallānaṃ nāma ekaṃ bhikkhuṃ nissāya uppanno . So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi – 『『idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī』』ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ kathesi – 『『idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī』』ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti. Sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissati, attheso upāyoti sabbe ekacchandā hutvā 『『yaṃkiñci katvā taṃ māressāmā』』ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātake core pakkosāpetvā 『『mahāmoggallānatthero nāma samaṇassa gotamassa sāvako kāḷasilāyaṃ vasati, tumhe tattha gantvā taṃ mārethā』』ti tesaṃ taṃ sahassaṃ adaṃsu. Corā dhanalābhena sampaṭicchitvā 『『theraṃ māressāmā』』ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ tassa vasanaṭṭhānaṃ parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi, majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā taṃ paharantā taṇḍulakamattāni aṭṭhīni karontā bhindiṃsu. Atha naṃ 『『mato』』ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.
Thero , 『『satthāraṃ passitvā vanditvāva parinibbāyissāmī』』ti attabhāvaṃ jhānaveṭhanena veṭhetvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā 『『bhante, parinibbāyissāmī』』ti āha. 『『Parinibbāyissasi, moggallānā』』ti? 『『Āma, bhante』』ti. 『『Kattha gantvā parinibbāyissasī』』ti? 『『Kāḷasilāpadesaṃ, bhante』』ti. 『『Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa na dāni dassanaṃ atthī』』ti. So 『『evaṃ karissāmi, bhante』』ti satthāraṃ vanditvā ākāsaṃ uppatitvā sāriputtatthero viya parinibbānadivase nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāpadesaṃ gantvā parinibbāyi. 『『Theraṃ kira corā māresu』』nti ayaṃ kathā sakalajambudīpe patthari.
Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesu coresu surāpāne suraṃ pivantesu maddesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santajjento 『『ambho dubbinīta tvaṃ, kasmā me piṭṭhiṃ paharitvā pātesi, kiṃ pana, are duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahato』』ti āha. 『『Kiṃ pana tvaṃ mayā paṭhamaṃ pahatabhāvaṃ na jānāsī』』ti? Evaṃ etesaṃ 『『mayā pahato, mayā pahato』』ti vadantānaṃ sutvā te carapurisā sabbe te core gahetvā rañño ārocesuṃ. Rājā te core pakkosāpetvā pucchi – 『『tumhehi thero mārito』』ti? 『『Āma, devā』』ti. 『『Kehi tumhe uyyojitā』』ti? 『『Naggasamaṇehi, devā』』ti. Rājā pañcasate naggasamaṇe gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhipamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādetvā aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ jānitvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『mahāmoggallānatthero attano ananurūpamaraṇaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāma, bhante』』ti vutte 『『moggallānassa, bhikkhave, imasseva attabhāvassa ananurūpaṃ maraṇaṃ, pubbe pana tena katakammassa anurūpamevā』』ti vatvā 『『kiṃ panassa, bhante, pubbakamma』』nti puṭṭho taṃ vitthāretvā kathesi.
Atīte, bhikkhave, bārāṇasiyaṃ eko kulaputto sayameva koṭṭanapacanādīni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro 『『tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā』』ti vatvā 『『ammatātā, yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī』』ti tena paṭikkhittāpi punappunaṃ yācitvā kumārikaṃ ānesuṃ. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanamapi anicchantī – 『『na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu』』nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇake ca gahetvā tattha tattha ākiritvā tenāgantvā 『『kiṃ ida』』nti puṭṭhā 『『imesaṃ mahallakaandhānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhā karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu』』nti evaṃ tāya punappunaṃ kathiyamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So 『『hotu, jānissāmi nesaṃ kattabbakamma』』nti te bhojetvā 『『ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā』』ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle 『『tāta, rasmiyo gaṇhatha, goṇā daṇḍasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otaritvā carāmī』』ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā 『『corā uṭṭhitā』』ti saññāya 『『tāta, corā uṭṭhitā, mahallakā mayaṃ, tvaṃ attānameva rakkhāhī』』ti āhaṃsu. So mātāpitaro viravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.
Satthā idaṃ tassa pubbakammaṃ kathetvā 『『bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā tāva pakkāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇo maraṇaṃ patto, evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ. Pañcahi corasatehi saddhiṃ pañcatitthiyasatānipi mama puttaṃ appaduṭṭhaṃ dussetvā anurūpameva maraṇaṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –
『『Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
『『Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;
Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.
『『Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;
Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅgunaṃ.
『『Athavassa agārāni, aggi ḍahati pāvako;
Kāyassa bhedā duppañño, nirayaṃ sopapajjatī』』ti. (dha. pa. 137-140);
393.Pavivekamanuyuttoti pakārena vivekaṃ ekībhāvaṃ anuyutto yojito yuttappayutto. Samādhibhāvanāratoti paṭhamajjhānādibhāvanāya rato allīno ca. Sabbāsave sakalakilese, pariññāya jānitvā pajahitvā, anāsavo nikkileso viharāmīti sambandho.
- Idāni attano puññasambhāravasena pubbacaritassa phalaṃ dassento dharaṇimpi sugambhīrantiādimāha.
Tatrāyamanupubbīkathā – buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ, pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassatthambhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā. Taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi – 『『passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte』』ti taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya 『『pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū』』ti adhiṭṭhāya pāsādamatthake thupikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparenapi passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desesi. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.
Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā 『『vejayanto』』ti laddhanāmo pāsādo, taṃ sandhāyāha – 『『vejayantapāsāda』』nti, tampi ayaṃ thero pādaṅguṭṭhena kampeti. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjesi. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi – 『『ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīranibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kiṃ nu kho jānitvā gato, udāhu ajānitvā . Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyya』』nti? So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ –
『『Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho, saṃvejesi ca devatā』』ti. (ma. ni. 1.513);
Ayaṃ panattho – cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva. 『『Sakkaṃ so paripucchatī』』ti (ma. ni. 1.513) yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha – 『『apāvuso, jānāsi, taṇhakkhayavimuttiyo』』ti? Tassa sakko viyākāsi. Idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha – 『『pañhaṃ puṭṭho yathātatha』』nti (ma. ni. 1.513). Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ mahāmoggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Apāvuso, jānāsīti āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti (ma. ni. 1.513) taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā 『『kiṃ jānāsī』』ti pucchati. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.
Brahmānanti mahābrahmānaṃ. Sudhammāyābhito sabhanti (ma. ni. 1.513) sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammā sabhā, na tāvatiṃsabhavane. Sudhammāsabhāvirahito devaloko nāma natthi. 『『Ajjāpi te, āvuso, sā diṭṭhi, yā te diṭṭhi pure ahū』』ti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā. Satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃbrahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato okāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa 『『atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, so idha āgantuṃ sakkuṇeyyā』』ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjesuṃ. Sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya codento ajjāpi te, āvuso, sā diṭṭhīti gāthamāha. Ayaṃ panattho bakabrahmasuttena (saṃ. ni. 1.175) dīpetabbo. Vuttaṃ hetaṃ (saṃ. ni. 1.176) –
『『Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『natthi samaṇo vā brāhmaṇo vā yo idha āgaccheyyā』ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya , pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
『『Atha kho āyasmato mahāmoggallānassa etadahosi 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasa kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato mahākassapassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasa kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato mahākappinassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasa kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
『『Atha kho āyasmato anuruddhassa etadahosi – 『kahaṃ nu kho bhagavā etarahi viharatī』ti? Addasa kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato』』.
Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi –
『『Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ, brahmaloke pabhassara』』nti.
『『Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;
Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato』』ti.
『『Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso…pe… evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – 『ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi – 『『atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho』』ti? 『Evaṃ, mārisā』ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – 『atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho』ti ? Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi –
『『Tevijjā iddhipattā ca, cetopariyāyakovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakā』』ti.
『『Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca – 『āyasmā mārisa mahāmoggallāno evamāha –
『『『Tevijjā iddhipattā ca, cetopariyāyakovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakā』』』ti. –
Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti (saṃ. ni. 1.176).
Idaṃ sandhāya vuttaṃ – 『『ayaṃ panattho bakabrahmasuttena dīpetabbo』』ti.
Mahānerunokūṭanti (ma. ni. 1.513) kūṭasīsena sakalameva sinerupabbatarājaṃ vadasi. Vimokkhena apassayīti (ma. ni. 1.513) jhānavimokkhena nissayena abhiññāyena passayīti adhippāyo. Vananti (ma. ni. 1.513) jambudīpaṃ. So hi vanabāhullatāya 『『vana』』nti vutto. Tenāha 『『jambumaṇḍassa issaro』』ti. Pubbavidehānanti (ma. ni. 1.513) pubbavidehaṭṭhānañca pubbavidehanti attho. Ye ca bhūmisayā narāti (ma. ni. 1.513) bhūmisayā narā nāma aparagoyānauttarakurukā ca manussā. Te hi gehābhāvato 『『bhūmisayā』』ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopanandadamanena dīpetabbo – ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā 『『sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā』』ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā 『『ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī』』ti āvajjento saraṇagamanassa upanissayaṃ disvā 『『ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhiko vimoceyyā』』ti āvajjento mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi – 『『ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi – 『tathāgato devacārikaṃ gacchatī』』』ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaannapānaṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.
Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『ime hi nāma muṇḍasamaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na dāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī』』ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena pariggahetvā adassanaṃ gamesi.
Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – 『『pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi…pe… na vejayantassa pāsādassa uparidhajaṃ passāmī』』ti. 『『Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhito』』ti. 『『Damemi naṃ, bhante』』ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo, āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Bhagavā anujāni.
Avasāne mahāmoggallānatthero – 『『ahaṃ, bhante, damemi na』』nti āha. 『『Damehi, moggallānā』』ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Theropi 『『na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī』』ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati, therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali, theropi 『『na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī』』ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ bādhati. Nāgarājā – 『『ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā』』ti cintetvā 『『bho, tuvaṃ kosī』』ti paṭipucchi. 『『Ahaṃ kho, nanda, moggallāno』』ti. 『『Bhante, attano bhikkhubhāvena tiṭṭhāhī』』ti.
Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari, thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā – 『『moggallāna, manasi karohi, mahiddhiko nāgo』』ti āha. Thero 『『mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi dameyya』』ntiādimāha.
Nāgarājā cintesi – 『『pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhantare pakkhipitvā khādissāmī』』ti cintetvā 『『nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā』』ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā 『『ayaṃ so』』ti disvā nāsavātaṃ vissajji, thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ na sakkhissantīti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.
Nāgarājā 『『ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhi, mahiddhiko so samaṇo』』ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ abhinimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi. Nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā 『『bhante, tumhākaṃ saraṇaṃ gacchāmī』』ti vadanto therassa pāde vandi. Thero 『『satthā, nanda, āgato, ehi gamissāmā』』ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā 『『bhante, tumhākaṃ saraṇaṃ gacchāmī』』ti āha. Bhagavā 『『sukhī hohi, nāgarājā』』ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.
Anāthapiṇḍiko 『『kiṃ, bhante, atidivā āgatatthā』』ti āha. 『『Moggallānassa ca nandopanandassa ca saṅgāmo ahosī』』ti. 『『Kassa pana, bhante, jayo, kassa parājayo』』ti? 『『Moggallānassa jayo, nandassa parājayo』』ti. Anāthapiṇḍiko 『『adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ sattāhaṃ therassa sakkāraṃ karissāmī』』ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ – 『『nandopanandadamanena dīpetabbo』』ti.
Ekasmiñhi samaye pubbārāme visākhāya mahāupāsikāya kāritasahassagabbhapaṭimaṇḍite pāsāde bhagavati viharante…pe… saṃvejesi ca devatāti. Tena vuttaṃ –
『『Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato』』ti.
Tattha iddhiyā pāramiṃ gatoti vikubbaniddhiādiiddhiyā pariyosānaṃ gato patto.
395.Asmimānanti ahamasmi paññāsīlasamādhisampannotiādi asmimānaṃ na passāmi na akkhāmīti attho. Tadeva dīpento māno mayhaṃ na vijjatīti āha. Sāmaṇere upādāyāti sāmaṇere ādiṃ katvā sakale bhikkhusaṅghe garucittaṃ gāravacittaṃ ādarabahumānaṃ ahaṃ karomīti attho.
396.Aparimeyye ito kappeti ito amhākaṃ uppannakappato antarakappādīhi aparimeyye ekaasaṅkhyeyyassa upari satasahassakappamatthaketi attho. Yaṃ kammamabhinīharinti aggasāvakabhāvassa padaṃ puññasampattiṃ pūresiṃ. Tāhaṃ bhūmimanuppattoti ahaṃ taṃ sāvakabhūmiṃ anuppatto āsavakkhayasaṅkhātaṃ nibbānaṃ patto asmi amhīti attho.
- Atthapaṭisambhidādayo catasso paṭisambhidā sotāpattimaggādayo aṭṭha vimokkhā iddhividhādayo cha abhiññāyo me mayā sacchikatā paccakkhaṃ katā. Buddhassa bhagavato ovādānusāsanīsaṅkhātaṃ sāsanaṃ mayā kataṃ sīlapaṭipattinipphādanavasena pariyosāpitanti attho.
Itthanti iminā pakārena heṭṭhā vuttakkamena. Evaṃ so ekasseva anomadassībuddhassa santike dvikkhattuṃ byākaraṇaṃ labhi. Kathaṃ? Heṭṭhā vuttanayena seṭṭhi hutvā tassa bhagavato santike laddhabyākaraṇo tato cuto sāmuddike nāgabhavane nibbatto tasseva bhagavato santike dīghāyukabhāvena upahāraṃ katvā nimantetvā bhojetvā mahāpūjaṃ akāsi. Tadāpi bhagavā byākaraṇaṃ kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyavacanaṃ garugāravādhivacanaṃ. Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti parisamāpanatthe nipāto.
Mahāmoggallānattheraapadānavaṇṇanā samattā.
3-3. Mahākassapattheraapadānavaṇṇanā
Padumuttarassabhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako, upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho』』ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā 『『sve, bhante, mayhaṃ bhikkhaṃ adhivāsethā』』ti nimantesi. 『『Mahā kho, upāsaka, bhikkhusaṅgho』』ti. 『『Kittako, bhante』』ti? 『『Aṭṭhasaṭṭhibhikkhusatasahassa』』nti. 『『Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathā』』ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, dethā』』ti āha. Thero pattaṃ adāsi. 『『Bhante, idheva pavisatha, satthāpi gehe nisinno』』ti. 『『Na vaṭṭissati, upāsakā』』ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『mahānisabhatthero, bhante, 『satthāpi gehe nisinno』ti vuttepi pavisituṃ na icchi. Atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo』』ti? Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññeyeva vasati. Mayaṃ channe vasāma, so abbhokāseyeva vasatī』』ti bhagavā 『『ayañca ayañcetassa guṇo』』ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.
Upāsakopi pakatiyā jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, yaṃnūnāhaṃ anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū』』ti. Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti byākāsi. Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā sīlaṃ samādāya rakkhitvā nānappakāraṃ puññakammaṃ katvā kālaṃkatvā sagge nibbatti.
Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa nivāsanasāṭako ekoyeva, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare 『『ekasāṭakabrāhmaṇo』』ti paññāyi . So brāhmaṇo kenacideva kiccena brāhmaṇānaṃ sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase so brāhmaṇiṃ āha – 『『bhoti, kiṃ tvaṃ rattiṃ dhammaṃ suṇissasi, udāhu divā』』ti? 『『Sāmi, ahaṃ mātugāmo bhīrukajātikā rattiṃ sotuṃ na sakkomi, divā sossāmī』』ti taṃ brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhi saddhiṃ agamāsi. Atha brāhmaṇo taṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ gahetvā ākāsagaṅgaṃ otārento viya sineruṃ manthaṃ katvā sāgaraṃ nimmanthento viya ca dhammakathaṃ kathesi. Brāhmaṇassa parisapariyantena nisinnassa dhammaṃ suṇantassa paṭhamayāmeyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So 『『brāhmaṇiyā tuyhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ nāma natthi, apārupitvā bahi vicarituṃ na sakkomī』』ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhame majjhimayāmeti tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhime yāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so maccheraṃ jinitvā vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭetvā 『『jitaṃ me, jitaṃ me』』ti tikkhattuṃ nadi.
Tasmiṃ samaye bandhumā rājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti. Rājā purisaṃ āṇāpesi 『『gaccha, bhaṇe, etaṃ puccha – 『kiṃ so vadatī』』』ti? Brāhmaṇo tenāgantvā pucchito 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ jinitvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me jitaṃ maccheraṃ acchariya』』nti āha. So āgantvā taṃ pavattiṃ rañño ārocesi. Rājā 『『amhe, bhaṇe, dasabalassa anurūpaṃ na jānāma, brāhmaṇo jānātī』』ti tassa pasīditvā vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – 『『rājā mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca idaṃ uppannaṃ, satthuyeva anucchavika』』nti tampi vatthayugaṃ dasabalassa adāsi. Rājā 『『kiṃ brāhmaṇena kata』』nti pucchitvā 『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññānipi dve vatthayugāni pesesi, so tānipi satthu adāsi. Puna rājā 『aññānipi cattārī』ti evaṃ vatvā yāva evaṃ dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo 『『idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā, tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.
Atha taṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutaṃ rattakambalaṃ datvā āha – 『『ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī』』ti. So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ khaṇe chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocittha. Rājā ullokento sañjānitvā āha – 『『amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti. 『『Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā』』ti. Rājā 『『brāhmaṇo yuttaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi 『『aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī』』ti catusaṭṭhisalākabhattāni upaṭṭhapetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.
Puna tato cuto imasmiṃ kappe bhagavato koṇāgamanassa bhagavato kassapassa cāti dvinnaṃ antare bārāṇasiyaṃ kuṭumbiyakule nibbatto. So vaḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetumāraddho. So taṃ disvā 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti āha. 『『Anuvāto nappahotī』』ti. 『『Iminā, bhante, karothā』』ti uttarisāṭakaṃ datvā 『『nibbattanibbattaṭṭhāne me kāci hāni mā hotū』』ti patthanaṃ akāsi.
Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya – 『『evarūpaṃ bālaṃ yojanasate parivajjeyya』』nti patthanaṃ ṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā 『『imāya dinnabhattaṃ esa mā bhuñjatū』』ti pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā 『『bāle, maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa paccekabuddhassa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ pattaṃ paccekabuddhassa hatthe ṭhapetvā 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ akāsi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ ṭhatvā tato cutā sagge nibbattiṃsu. Puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavasampanne kule nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti, tassa vayappattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārantarato paṭṭhāya sakalaṃ gehaṃ ugghāṭitavaccakūpo viya duggandhaṃ jātaṃ. Kumāro 『『kassāyaṃ gandho』』ti pucchitvā 『『seṭṭhikaññāyā』』ti sutvā 『『nīharatha na』』nti tassāyeva kulagharaṃ pesesi. Sā teneva nīhārena sattasu ṭhānesu paṭinivatti.
Tena samayena kassapadasabalo parinibbāyi. Tassa satasahasagghanikāhi suvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā』』ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthiṇṇaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalapupphahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha 『『imaṃ me iṭṭhakaṃ ettha ṭhapethā』』ti. 『『Amma bhaddake, kāle āgatāsi, sayameva ṭhapehī』』ti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalapupphahatthakehi pūjaṃ katvā vanditvā 『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi.
Tasmiṃyeva khaṇe sā yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha 『『idha ānītā seṭṭhidhītā kuhi』』nti? 『『Kulagehe, sāmī』』ti. 『『Ānetha naṃ, nakkhattaṃ kīḷissāmī』』ti. Te gantvā taṃ vanditvā ṭhitā. 『『Kiṃ, tātā, āgatatthā』』ti tāya puṭṭhā tassā taṃ pavattiṃ ācikkhiṃsu. 『『Tātā, mayā ābharaṇabhaṇḍehi cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī』』ti. Te gantvā seṭṭhiputtassa ārocesuṃ. 『『Ānetha naṃ, piḷandhanaṃ labhissatī』』ti. Te taṃ ānayiṃsu. Tassā saha gehapavesanena sakalagehaṃ candanagandho ceva uppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi – 『『bhadde, tava sarīrato paṭhamaṃ duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kimeta』』nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto 『『niyyānikaṃ vata buddhasāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena paṭicchādetvā tattha tattha rathacakkapamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.
So tattha yāvatāyukaṃ ṭhatvā tato cuto sagge nibbattitvā, puna tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Bhariyā panassa devalokato cavitvā rājakule jeṭṭharājadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – 『『amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī』』ti. Sā dhotavatthaṃ nīharitvā adāsi. 『『Amma, thūlamida』』nti āha. Sā aññaṃ nīharitvā adāsi. So tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti. 『『Tena hi labhanaṭṭhānaṃ gacchāmi, ammā』』ti. 『『Putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagararajjapaṭilābhaṃ icchāmī』』ti. So mātaraṃ vanditvā 『『gacchāmi, ammā』』ti. 『『Gaccha, tātā』』ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti.
Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassissati, ko rājā bhavituṃ arahatī』』ti? 『『Tvaṃ hohi, tvaṃ hohī』』ti. Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjessāmā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidharājakakudhabhaṇḍaṃ setacchattañca tasmiṃ ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho agamāsi. 『『Paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho gantvā kumāraṃ padakkhiṇaṃ katvā āruhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassaparittadīpavāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto』』ti vatvā 『『tūriyāni paggaṇhathā』』ti tikkhattuṃ tūriyāni paggaṇhāpeti.
Atha kumāro mukhaṃ vivaritvā olokento 『『kena kammena āgatatthā』』ti āha. 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti. 『『Rājā vo kaha』』nti? 『『Devattaṃ gato, sāmī』』ti. 『『Kati divasā atikkantā』』ti ? 『『Ajja sattamo divaso』』ti. 『『Putto vā dhītā vā natthī』』ti ? 『『Dhītā atthi, deva, putto natthī』』ti. 『『Tena hi karissāmi rajja』』nti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upanayiṃsu. So 『『kimidaṃ, tātā』』ti āha. 『『Nivāsanavatthaṃ, devā』』ti. 『『Nanu, tātā, thūla』』nti? 『『Manussaparibhogavatthesu ito mudutaraṃ natthi, devā』』ti. 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti? 『『Āma, devā』』ti. 『『Na maññe puññavā tumhākaṃ rājā』』ti 『『suvaṇṇabhiṅgāraṃ āharatha, labhissāmi vattha』』nti suvaṇṇabhiṅgāraṃ āharāpetvā uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ gahetvā puratthimadisāyaṃ abbhukkiri. Ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇapacchimauttaradisāyanti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭhaaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo 『mā suttaṃ kantiṃsū』ti evaṃ bheriṃ carāpethā』』ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ abhiruyha mahāsampattiṃ anubhavi.
Evaṃ gacchante kāle devī rañño sampattiṃ disvā 『『aho vata tapassī』』ti kāruññākāraṃ dassesi. 『『Kimidaṃ, devī』』ti puṭṭhā 『『atimahatī, deva, te sampatti, atīte buddhānaṃ saddahitvā katakalyāṇassa phalaṃ, idāni anāgatassa paccayaṃ puññaṃ na karothā』』ti āha. Kassa dassāma, sīlavanto natthīti. 『『Asuñño, deva, jambudīpo arahantehi; tumhe, deva, dānaṃ sajjetha, ahaṃ arahante lacchāmī』』ti āha. Punadivase rājā pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā 『『sace etissāya disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū』』ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.
Punadivase dakkhiṇadvāre sajjetvā tatheva dakkhiṇeyyaṃ nālattha, punadivasepi pacchimadvāre tatheva. Uttaradvāre sajjitadivasena pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – 『『mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsenāgantvā uttaradvāre otariṃsu. Manussā disvā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā paccekabuddhe pāsādaṃ āropetvā tatra nesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipatitvā 『『ayyā, bhante, paccayehi na kilamissanti, mayañca puññena na parihāyissāmī, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni, pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ.
Evaṃ kāle gacchante rañño paccante kupite rājā 『『ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjā』』ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamanasamaye ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānāni sajjetvā pupphāni vikiritvā dhūpaṃ vāsetvā tesaṃ āgamanaṃ olokentī nisinnā āgamanaṃ adisvā purise pesesi – 『『gacchatha, tātā, jānātha kiṃ ayyānaṃ aphāsuka』』nti? Te gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha taṃ apassantā caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā 『『kālo, bhante』』ti āhaṃsu. Parinibbutasarīraṃ kiṃ kathessati, te 『『niddāyati maññe』』ti vatvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ gantvā tatheva ñatvā puna tatiyassāti evaṃ sabbepi parinibbutabhāvaṃ ñatvā rājakulaṃ āgamiṃsu. 『『Kahaṃ, tātā, paccekabuddhā』』ti puṭṭhā 『『parinibbutā, devī』』ti āhaṃsu. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpesi.
Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – 『『kiṃ, bhadde, tvaṃ paccekabuddhesu na pamajjasi, nirogā ca ayyā』』ti? 『『Parinibbutā, devā』』ti. Taṃ sutvā rājā cintesi – 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkhā』』ti? So nagaraṃ apavisitvā uyyānameva gantvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ niyyātetvā sayaṃ samaṇapabbajjaṃ pabbaji. Devīpi 『『raññe pabbajite ahaṃ kiṃ karissāmī』』ti tatheva uyyāne pabbaji. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.
Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāpuṇi. Satthari tattha paṭivasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa bhariyāya kucchimhi nibbatto. Ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa bhariyāya kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime, bhaddāya soḷasame vaye sampatte mātāpitaro puttaṃ oloketvā 『『tāta, tvaṃ vayappatto, kulavaṃsaṃ patiṭṭhapetuṃ yutto』』ti ativiya nippīḷiyiṃsu. Māṇavo āha – 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathayittha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī』』ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi puna paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.
Māṇavo 『『mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi itthirūpakaṃ kāretvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsetvā suvaṇṇasampannehi pupphehi ceva nānālaṅkārehi ca alaṅkārāpetvā 『『amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī』』ti. Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro pubbe puññāni karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī』』ti. Aṭṭha brāhmaṇe pakkosāpetvā sabbabhogehi santappetvā suvaṇṇarūpakaṃ rathe āropetvā 『『gacchatha, tātā, yattha amhehi jātigottabhogādisamānakule evarūpaṃ dārikaṃ passatha, tattha idameva suvaṇṇarūpakaṃ saccākāraṃ katvā dethā』』ti uyyojesi.
Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā 『『kattha labhissāma, maddaraṭṭhaṃ nāma itthāgāraṃ, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Attha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sayaṃ nhāyituṃ udakatitthaṃ gantvā suvaṇṇarūpakaṃ disvā 『『kissāyaṃ avinītā idhāgantvā ṭhitā』』ti piṭṭhipasse paharitvā suvaṇṇarūpakaṃ ñatvā 『『ayyadhītā meti saññaṃ uppādesi, ayaṃ pana ayyadhītāya nivāsanapaṭiggahitāyapi asadisā』』ti āha. Atha naṃ te brāhmaṇā 『『evarūpā kira te sāmidhītā』』ti pucchiṃsu. Sā 『『imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā』』, tathā hi 『『appadīpepi dvādasahatthe gabbhe nisinnā sarīrobhāsena tamaṃ vidhamatī』』ti āha. 『『Tena hi tassā mātāpitūnaṃ santikaṃ gacchāmā』』ti suvaṇṇarūpakaṃ rathe āropetvā taṃ dhātiṃ anugantvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ ārocayiṃsu.
Brāhmaṇo paṭisanthāraṃ katvā 『『kuto āgatatthā』』ti pucchi. Te 『『magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato iminā nāma kāraṇena āgatamhā』』ti āhaṃsu. 『『Sādhu, tātā, amhehi samajātigottavibhavo so brāhmaṇo, dassāma dārika』』nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – 『『laddhā no bhaddā nāma dārikā, kattabbaṃ jānāthā』』ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu 『『laddhā dārikā』』ti. Pippalimāṇavo 『『ahaṃ 『na labhissantī』ti cintesiṃ, ime 『laddhā』ti pesenti, anatthiko hutvā paṇṇaṃ pesessāmī』』ti rahogato paṇṇaṃ likhi 『『bhaddā attano jātigottabhogānurūpaṃ patiṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti. Bhaddāpi 『『asukassa kira maṃ dātukāmā』』ti sutvā rahogatā paṇṇaṃ likhi – 『『ayyaputto attano jātigottabhogānurūpaṃ dārikaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī bhavāhī』』ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. 『『Idaṃ kassa paṇṇa』』nti? 『『Pippalimāṇavena bhaddāya pahita』』nti. 『『Idaṃ kassā』』ti? 『『Bhaddāya pippalimāṇavassa pahita』』nti ca vutte te dvepi vācetvā 『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ likhitvā ito etto ca pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānampi tesaṃ dvinnaṃ samāgamo ahosi.
Taṃdivasameva pippalimāṇavopi bhaddaṃ ekaṃ pupphadāmaṃ gaṇhāpesi. Bhaddāpi tāni sayanamajjhe ṭhapesi. Ubhopi bhuttasāyamāsā sayanaṃ āruhituṃ ārabhiṃsu. Tesu māṇavo dakkhiṇapassena sayanaṃ āruhi, bhaddā vāmapassena abhiruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba』』nti. Te pana aññamaññaṃ sarīrasamphassabhayena sakalarattiṃ niddaṃ anokkamantāva vītināmesuṃ. Divā pana hasitamattampi nākaṃsu. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti. Ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasagāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni.
So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṭṭhānaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi chinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādike pāṇake uddharitvā khādante disvā 『『tātā, ime kiṃ khādantī』』ti pucchi. 『『Gaṇḍuppāde, ayyā』』ti. 『『Etehi katapāpaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayyā』』ti. So cintesi – 『『sace etehi katapāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, dvādasayojanakammanto kiṃ karissati, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmāni, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī』』ti.
Bhaddā kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharitvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā 『『ammā, kiṃ ime khādantī』』ti pucchi. 『『Pāṇake, ayye』』ti. 『『Akusalaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayye』』ti. Sā cintesi – 『『mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ etehi kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti.
Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikabhojanaṃ upanayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – 『『bhadde, imaṃ gharaṃ āgacchantī kittakaṃ dhanamāharasī』』ti? 『『Pañcapaṇṇāsa sakaṭasahassāni, ayyā』』ti. 『『Sabbaṃ taṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhāni saṭṭhi taḷākānīti evamādibhedā sampatti atthi, taṃ sabbaṃ tuyheva niyyātemī』』ti. 『『Tumhe pana kuhiṃ gacchatha, ayyā』』ti? 『『Ahaṃ pabbajissāmī』』ti. 『『Ayya, ahampi tumhākaṃ āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī』』ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahanti. Te 『『pabbajissāmā』』ti vatvā antarāpaṇato kāsāyarasapītāni cīvarāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā 『『ye loke arahanto atthi, te uddissa amhākaṃ pabbajjā』』ti pabbajitvā thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.
Atha ne brāhmaṇagāmato nikkhamitvā dāsagāmadvārena gacchante ākappakutavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu patitvā 『『kiṃ amhe anāthe karotha, ayyā』』ti āhaṃsu. 『『Mayaṃ, bhaṇe, 『tayo bhavā ādittapaṇṇasālā viyā』ti pabbajimha, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.
Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』ti. Evaṃ koci pāpakena manasā padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayā gantuṃ vaṭṭatī』』ti cittaṃ uppādetvā purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – 『『bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā 『ime pabbajitāpi vinā bhavituṃ na sakkontī』ti amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ etaṃ gaṇha, ahaṃ ekena gamissāmī』』ti. 『『Āma, ayya, mātugāmo 『pabbajitānaṃ palibodho, pabbajitāpi vinā na bhavantī』ti amhākaṃ dosaṃ dasseyyu』』nti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha 『『satasahassakappapamāṇe addhāne kato mittasanthavo ajja bhijjati, tumheva dakkhiṇā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipajji. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷasinerupabbatādayo dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā akampittha. Ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnādi.
Sammāsambuddhopi veḷuvanamahāvihāre kuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā 『『kissa nu kho pathavī kampatī』』ti āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāpucchā tigāvutamaggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisinno pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā buddharaṃsiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo ito cito ca vippharantiyo vidhāvantiyo candasahassasūriyasahassauggamanakālaṃ viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa khandho pakatiyā seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase sabbo nigrodho suvaṇṇavaṇṇova ahosi.
Mahākassapatthero taṃ disvā 『『ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito』』ti diṭṭhaṭṭhānato paṭṭhāya onato gantvā tīsu ṭhānesu vanditvā 『『satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā, sāvakohamasmī』』ti (saṃ. ni. 2.154) āha. Atha naṃ bhagavā āha – 『『kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa pana evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī』』ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā ca bahuputtanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcananāvāya pacchābaddho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero 『『satthā nisīditukāmo』』ti ñatvā attano paṭapilotikaṃ saṅghāṭiṃ catugguṇaṃ katvā paññapesi.
Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto 『『mudukā kho tyāyaṃ, kassapa, paṭapilotikā saṅghāṭī』』ti āha (saṃ. ni. 2.154). So 『『satthā me saṅghāṭiyā mudubhāvaṃ kathesi, pārupitukāmo bhavissatī』』ti ñatvā 『『pārupatu, bhante, bhagavā saṅghāṭi』』nti āha. 『『Kiṃ tvaṃ pārupissasi, kassapā』』ti? 『『Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhante』』ti. 『『Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi, mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhaparibhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī』』ti vatvā therena saddhiṃ cīvaraṃ parivattesi.
Evaṃ cīvaraṃ parivattetvā therassa cīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ khaṇe acetanāpi ayaṃ mahāpathavī 『『dukkaraṃ, bhante, akattha, attano pārutacīvaraṃ sāvakena parivattitapubbaṃ nāma nāhosi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī』』ti vadantī viya udakapariyantaṃ katvā kampi. Theropi 『『laddhaṃ me buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabba』』nti unnatiṃ akatvā satthu santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi. Aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ satthā 『『kassapo, bhikkhave, candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho』』ti (saṃ. ni. 2.146) evamādinā pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti (a. ni. 1.188, 191) dhutavādānaṃ aggaṭṭhāne ṭhapesi.
- Evaṃ bhagavatā etadaggaṭṭhāne ṭhapito āyasmā mahākassapo mahāsāvakabhāvaṃ patto attano pubbakammaṃ saritvā somanassavasenaṃ pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha padumuttarassāti tassa kira bhagavato mātukucchito nikkhamanakālato paṭṭhāya pādānaṃ nikkhepanasamaye akkantakkantapāde satasahassapattā padumā pathaviṃ bhinditvā uṭṭhahiṃsu. Tasmāssa taṃ nāmaṃ ahosi. Sakalasattanikāyesu ekekena satasatapuññe kate tassa puññassa sataguṇapuññānaṃ katattā bhagavatoti attho. Lokajeṭṭhassa tādinoti sattalokassa padhānabhūtassa iṭṭhāniṭṭhesu akampiyabhāvaṃ pattattā tādino. Nibbute lokanāthamhīti sattalokassa paṭisaraṇabhūte bhagavati khandhaparinibbānena parinibbute, adassanaṃ gateti attho. Pūjaṃ kubbanti santhunoti sadevakassa lokassa sāsanato 『『satthā』』ti laddhanāmassa bhagavato sādhukīḷaṃ kīḷantā pūjaṃ karontīti sambandho.
399.Aggiṃcinantī janatāti janasamūhā āḷāhanatthāya aggiṃ cinantā rāsiṃ karontā āsamantato moditā santuṭṭhā pakārena moditā santuṭṭhā pūjaṃ karontīti sambandho. Tesusaṃvegajātesūti tesu janasamūhesu saṃvegappattesu utrāsaṃ labhantesu me mayhaṃ pīti hāso udapajjatha pātubhavīti attho.
400.Ñātimitte samānetvāti mama bandhusahāye samānetvā rāsiṃ katvā. Mahāvīro bhagavā parinibbuto adassanaṃ agamāsīti idaṃ vacanaṃ abraviṃ kathesinti sambandho. Handa pūjaṃ karomaseti handāti vossaggatthe nipāto, tena kāraṇena mayaṃ sabbe samāgatā pūjaṃ karomāti attho. Seti nipāto.
401.Sādhūti te paṭissutvāti te mama ñātimittā sādhu iti sundaraṃ bhaddakaṃ iti paṭisuṇitvā mama vacanaṃ sampaṭichitvā me mayhaṃ bhiyyo atirekaṃ hāsaṃ pītiṃ janiṃsu uppādesunti attho.
- Tato attano katapuññasañcayaṃ dassento buddhasmiṃ lokanāthamhītiādimāha. Satahatthaṃ uggataṃ ubbiddhaṃ diyaḍḍhahatthasataṃ vitthataṃ, vimānaṃ nabhasi ākāse uggataṃ agghiyaṃ, sukataṃ sundarākārena kataṃ, katvā kāretvā ca puññasañcayaṃ puññarāsiṃ kāhāsiṃ akāsinti sambandho.
403.Katvāna agghiyaṃ tatthāti tasmiṃ cetiyapūjanaṭṭhāne tālapantīhi tālapāḷīhi cittitaṃ sobhitaṃ agghiyaṃ katvāna kāretvā ca sakaṃ cittaṃ attano cittaṃ pasādetvā cetiyaṃ pūjayuttamanti uttamaṃ buddhadhātunidhāpitaṃ cetiyaṃ pūjayinti sambandho.
- Tassa cetiyassa mahimaṃ dassento aggikkhandhovātiādimāha. Tattha aggikkhandhovāti ākāse jalamāno aggikkhandhova aggirāsi iva taṃ cetiyaṃ sattahi ratanehi jalati phullito vikasitapuppho sālarukkharājā iva ākāse indalaṭṭhīva indadhanu iva ca catuddisā catūsu disāsu obhāsati vijjotatīti sambandho.
405.Tatthacittaṃ pasādetvāti tasmiṃ jotamānadhātugabbhamhi cittaṃ manaṃ pasādetvā somanassaṃ katvā tena cittappasādena bahuṃ anekappakāraṃ kusalaṃ puññaṃ katvāna 『『dhātugabbhe ca sāsane ca ettakāni puññāni mayā katānī』』ti evaṃ puññakammaṃ saritvāna kālaṃkatvā tidasaṃ tāvatiṃsabhavanaṃ suttappabuddho viya ahaṃ upapajjiṃ jātoti sambandho.
-
Attano uppannadevaloke laddhasampattiṃ dassento sahassayuttantiādimāha. Tattha hayavāhiṃ sindhavasahassayojitaṃ dibbarathaṃ adhiṭṭhito. Sattahi bhūmīhi saṃ suṭṭhu uggataṃ ubbiddhaṃ uccaṃ mayhaṃ bhavanaṃ vimānaṃ ahosīti attho.
-
Tasmiṃ vimāne sabbasovaṇṇamayā sakalasovaṇṇamayāni kūṭāgārasahassāni ahuṃ ahesunti attho. Sakatejena attano ānubhāvena sabbā dasa disā pabhāsayaṃ obhāsentāni jalanti vijjotantīti sambandho.
-
Tasmiṃ mayhaṃ pātubhūtavimāne aññepi niyyūhā pamukhasālāyo santi vijjanti. Kiṃ bhūtā? Lohitaṅgamayā rattamaṇimayā tadā tepi niyyūhā catasso disā ābhāya pabhāya jotantīti sambandho.
410.Sabbedeve sakalachadevaloke deve abhibhomi abhibhavāmi. Kassa phalanti ce? Mayā katassa puññakammassa idaṃ phalanti attho.
- Tato manussasampattiṃ dassento saṭṭhikappasahassamhītiādimāha. Tattha ito kappato heṭṭhā saṭṭhisahassakappamatthake cāturanto catumahādīpavanto vijitāvī sabbaṃ paccatthikaṃ vijitavanto ahaṃ ubbiddho nāma cakkavattī rājā hutvā pathaviṃ āvasiṃ rajjaṃ kāresinti sambandho.
412-4.Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa rājadhamme abhiraddho allīno cakkavattī rājā amhī ahosinti sambandho. Attano cakkavattikāle anubhūtasampattiṃ dassento 『『tatthāpi bhavanaṃ mayha』』ntiādimāha. Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi sampannanti dasseti.
415-20.Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho. Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā suviññeyyamevāti.
Mahākassapattheraapadānavaṇṇanā samattā.
3-4. Anuruddhattheraapadānavaṇṇanā
Sumedhaṃbhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti. Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ dānaṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato bhikkhusaṅghassa ca uttamāni vatthāni datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā 『『anāgate gotamassa sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī』』ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute sattayojanike kanakathūpe bahukaṃsapātiyo dīparukkhehi dīpakapallikāhi ca 『『dibbacakkhuñāṇassa upanissayo hotū』』ti uḷāraṃ dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahukaṃsapātiyo sappimaṇḍassa pūretvā majjhe ca ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpesi. Attanā gahitakaṃsapātiṃ sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.
Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, 『『annabhāro』』tissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. Ekadivasaṃ so upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya carantaṃ disvā pasannamānaso pattaṃ gahetvā attano atthāya ṭhapitaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattañca tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ divasaṃ sumanaseṭṭhissa chatte adhivatthā devatā – 『『aho dānaṃ, paramadānaṃ, upariṭṭhe suppatiṭṭhita』』nti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi – 『『evaṃ devatāya anumoditaṃ idameva uttamadāna』』nti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto sumanaseṭṭhi tassa sahassaṃ datvā 『『ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī』』ti āha.
Yasmā nirodhasamāpattito vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃ divasameva uḷāravipāko hoti, tasmā sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi – 『『mahārāja, ayaṃ oloketabbayuttoyevā』』ti vatvā tadā tena katakammaṃ attanāpissa sahassadinnabhāvañca kathesi. Taṃ sutvā rājā tassa tussitvā sahassaṃ datvā 『『asukasmiṃ ṭhāne gehaṃ katvā vasāhī』』ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantā mahantā nidhikumbhiyo uṭṭhahiṃsu. So tā disvā rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā – 『『ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī』』ti pucchi. 『『Na kassaci, devā』』ti. 『『Tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū』』ti taṃ divasameva tassa seṭṭhichattaṃ ussāpesi.
So seṭṭhi hutvā yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto, dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato uppajjanakakāle kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi. Tassa jātassa anuruddhoti nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā bhagavato cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyeva cassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ 『『mama putto natthīti padaṃ na jānāti, taṃ jānāpessāmī』』ti cintetvā ekaṃ suvaṇṇapātiṃ tucchakaṃyeva aññāya suvaṇṇapātiyā pidahitvā tassa pesesi, antarāmagge devatā taṃ, dibbapūvehi pūresuṃ. Evaṃ mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya mahāsampattiṃ anubhavi.
Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchimhi nibbattitvā anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ gantvā veḷuvane vihāsi. Tadā suddhodanamahārājā – 『『putto kira me rājagahaṃ anuppatto; gacchatha, bhaṇe, mama puttaṃ ānethā』』ti sahassasahassaparivāre dasa amacce pesesi. Te sabbe ehibhikkhupabbajjāya pabbajiṃsu. Tesu udāyittherena cārikāgamanaṃ āyācito bhagavā vīsatisahassakhīṇāsavaparivuto rājagahato nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekāni pāṭihāriyāni dassetvā pāṭihāriyavicittaṃ dhammadesanaṃ kathetvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā 『『kiṃ nu kho kulanagaraṃ āgatānaṃ sabbabuddhānaṃ āciṇṇa』』nti āvajjamāno 『『sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa』』nti ñatvā sapadānaṃ piṇḍāya carati. Rājā 『『putto te piṇḍāya caratī』』ti sutvā turitaturito āgantvā antaravīthiyaṃ dhammaṃ sutvā attano nivesanaṃ pavesetvā mahantaṃ sakkārasammānaṃ akāsi. Bhagavā tattha kattabbaṃ ñātisaṅgahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthunagarato mallaraṭṭhe cārikaṃ caramāno anupiyambavanaṃ pāpuṇi.
Tasmiṃ samaye suddhodanamahārājā sākiyagaṇaṃ sannipātetvā āha – 『『sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasampanno khattiyagaṇaparivāro, nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana mama putto buddho jāto, khattiyāvāssa parivārā hontu, tumhe ekekakulato ekekaṃ dārakaṃ dethā』』ti. Evaṃ vutte ekappahāreneva dveasītisahassakhattiyakumārā pabbajiṃsu.
Tasmiṃ samaye mahānāmo sakko kuṭumbasāmiko, so attano kaniṭṭhaṃ anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca – 『『etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā natthi koci agārasmā anagāriyaṃ pabbajito, tena hi tvaṃ vā pabbajāhi, ahaṃ vā pabbajissāmī』』ti. Taṃ sutvā anuruddho gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatoyeva. Evaṃ anupiyaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ sabbesampi therānaṃ attano attano āgataṭṭhānesu pubbapatthanābhinīhāro āvi bhavissati. Ayaṃ anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā 『『anuruddho aṭṭhame mahāpurisavitakke kilamatī』』ti ñatvā 『『tassa saṅkappaṃ pūressāmī』』ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ kathetvā ākāse uppatitvā bhesakalāvanameva gato.
Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā 『『satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so ca me manoratho matthakaṃ patto』』ti buddhānaṃ dhammadesanaṃ attano ca paṭivedhadhammaṃ ārabbha imā udānagāthā abhāsi –
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Manomayena kāyena, iddhiyā upasaṅkami.
『『Yadā me ahu saṅkappo, tato uttari desayi;
Nippapañcarato buddho, nippapañcamadesayi.
『『Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti. (theragā. 901-903);
Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto 『『dibbacakkhukānaṃ bhikkhūnaṃ anuruddho aggo』』ti (a. ni. 1.192) aggaṭṭhāne ṭhapesi.
-
Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ saṃsārato paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho.
-
Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani katvāti attho. Sesaṃ uttānatthameva.
430.Divā rattiñca passāmīti tadā devaloke ca manussaloke ca uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho.
431.Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane. Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto paṭiladdho uppādesinti attho.
Anuruddhattheraapadānavaṇṇanā samattā.
3-5. Puṇṇamantāṇiputtattheraapadānavaṇṇanā
Ajjhāyakomantadharotiādikaṃ āyasmato puṇṇassa mantāṇiputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbattitvā anukkamena viññutaṃ patto. Aparabhāge padumuttare bhagavati uppajjitvā bodhaneyyānaṃ dhammaṃ desente heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti cintetvā desanāvasāne uṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ evamāha – 『『bhante, ahaṃ iminā adhikārena na aññaṃ sampattiṃ patthemi, yathā paneso bhikkhu sattamadivasamatthake tumhehi dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā 『『anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane pabbajitvā tvaṃ dhammakathikānaṃ aggo bhavissasī』』ti byākāsi.
So yāvatāyukaṃ kalyāṇakammaṃ katvā tato cuto kappasatasahassaṃ puññasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa bhāgineyyo hutvā nibbatti. Tassa puṇṇoti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya viharante aññāsikoṇḍaññassa santike pabbajitvā laddhūpasampado padhānamanuyuñjanto sabbaṃ pabbajitakiccaṃ matthakaṃ pāpetvā 『『dasabalassa santikaṃ gamissāmī』』ti mātulattherena saddhiṃ satthu santikaṃ āgantvā kapilavatthusāmantāyeva ohiyitvā yoniso manasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero te dasakathāvatthūhi ovadi. Tepi sabbe dasakathāvatthūhi ovaditā tassa ovāde ṭhatvā arahattaṃ pāpuṇitvā attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – 『『bhante, mayaṃ pabbajitakiccassa matthakaṃ pattā, dasannañca kathāvatthūnaṃ lābhino, samayo dāni no dasabalaṃ passitu』』nti, thero tesaṃ vacanaṃ sutvā cintesi – 『『mayhaṃ dasakathāvatthulābhitaṃ satthā jānāti. Ahaṃ dhammaṃ desento dasakathāvatthūni amuñcitvāva desemi, mayi ca gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ me gaṇena saddhiṃ gantvā ayuttaṃ dasabalaṃ passituṃ, ime tāva dasabalaṃ passituṃ gacchantū』』ti. Atha te evamāha – 『『āvuso, tumhe purato gantvā dasabalaṃ passatha, mama vacanena tathāgatassa pāde vandatha, ahampi tumhākaṃ gatamaggena āgacchissāmī』』ti. Tepi therā sabbe dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino upajjhāyassa ovādaṃ acchinditvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ 『『kacci, bhikkhave, khamanīya』』ntiādinā nayena madhurapaṭisanthāraṃ katvā 『『kuto ca tumhe, bhikkhave, āgatatthā』』ti pucchitvā puna tehi 『『jātibhūmito』』ti vutte 『『ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito 『attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā』』』ti (ma. ni. 1.252) dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi 『『puṇṇo nāma, bhante, āyasmā mantāṇiputto』』ti ārocayiṃsu.
Tesaṃ kathaṃ sutvā āyasmā sāriputto theraṃ dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā 『『satthāraṃ passissāmī』』ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā tasmiṃ rukkhamūle nisinnakaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ visuddhikkamaṃ (ma. ni. 1.257) pucchi. Sopissa pucchitapucchitaṃ byākaronto rathavinītūpamāya ativiya cittaṃ ārādhesi. Te aññamaññassa subhāsitaṃ samanumodiṃsu.
- Atha naṃ satthā aparabhāge bhikkhusaṅghassa majjhe nisinno theraṃ 『『etadaggaṃ, bhikkhave , mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo』』ti (a. ni. 1.188, 196) etadagge ṭhapesi. So pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ vibhāvento ajjhāyakotiādimāha. Tattha ajjhāyakoti anekabrāhmaṇānaṃ vācetā sikkhāpetā. Mantadharoti mantānaṃ dhāretāti attho, vedasaṅkhātassa catutthavedassa sajjhāyanasavanadānānaṃ vasena dhāretāti vuttaṃ hoti. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ ñāṇena dhāretabbatā 『『vedo』』ti laddhanāmesu tīsu vedaganthesu pāraṃ pariyosānaṃ gatoti attho . Purakkhatomhi sissehīti mama niccaparivārabhūtehi sissehi parivuto ahaṃ amhi. Upagacchiṃ naruttamanti narānaṃ uttamaṃ bhagavantaṃ upasaṅkamiṃ, samīpaṃ gatoti attho. Sesaṃ suviññeyyameva.
438.Abhidhammanayaññūhanti ahaṃ tadā tassa buddhassa kāle abhidhammanayakovidoti attho. Kathāvatthuvisuddhiyāti kathāvatthuppakaraṇe visuddhiyā cheko, appicchasantuṭṭhikathādīsu dasasu kathāvatthūsu vā cheko, tāya kathāvatthuvisuddhiyā sabbesaṃ yatijanānaṃ paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo nikkileso viharāmi vāsaṃ kappemi.
439.Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādi sattahi ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti.
Puṇṇamantāṇiputtattheraapadānavaṇṇanā samattā.
3-6. Upālittheraapadānavaṇṇanā
Nagarehaṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule nibbatto. Ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe nibbatto. Upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāḷiyaṃ (cūḷava. 330 ādayo) āgatameva. So pabbajitvā upasampanno hutvā satthu santike kammaṭṭhānaṃ gahetvā 『『mayhaṃ, bhante, araññavāsaṃ anujānāthā』』ti āha. 『『Bhikkhu araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa vipassanādhurañca ganthadhurañca paripūressatī』』ti. So satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Satthāpi naṃ sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchavatthuṃ ajjukavatthuṃ kumārakassapavatthunti imāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchaye sādhukāraṃ datvā tayo vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi.
-
Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto taṃ pubbacaritāpadānaṃ pakāsento nagare haṃsavatiyātiādimāha. Tattha haṃsavatiyāti haṃsāvaṭṭaākārena vati pākāraparikkhepo yasmiṃ nagare, taṃ nagaraṃ haṃsavatī. Atha vā anekasaṅkhā haṃsā taḷākapokkharaṇīsarapallalādīsu nivasantā ito cito ca vidhāvamānā vasanti etthāti haṃsavatī, tassā haṃsavatiyā. Sujāto nāma brāhmaṇoti suṭṭhu jātoti sujāto, 『『akkhitto anupakuṭṭho』』ti vacanato agarahito hutvā jātoti attho. Asītikoṭinicayoti asītikoṭidhanarāsiko pahūtadhanadhaññavā asaṅkhyeyyadhanadhaññavā brāhmaṇo sujāto nāma ahosinti sambandho.
-
Punapi tasseva mahantabhāvaṃ dassento ajjhāyakotiādimāha. Tattha ajjhāyakoti paresaṃ vedattayādiṃ vācetā. Mantadharoti mantā vuccati paññā, athabbanavedabyākaraṇādijānanapaññavāti attho. Tiṇṇaṃ vedāna pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ pariyosānaṃ pattoti attho. Lakkhaṇeti lakkhaṇasatthe, buddhapaccekabuddhacakkavattiitthipurisānaṃ hatthapādādīsu dissamānalakkhaṇapakāsanakaganthe cāti attho. Itihāseti 『『itiha āsa itiha āsā』』ti porāṇakathāppakāsake ganthe. Sadhammeti sakadhamme brāhmaṇadhamme pāramiṃ gato pariyosānaṃ koṭiṃ gato pattoti attho.
443.Paribbājāti ye nigaṇṭhasāvakā, te sabbe nānādiṭṭhikā tadā mahiyā pathavītale carantīti sambandho.
- Yāva yattakaṃ kālaṃ jino nuppajjati, tāva tattakaṃ kālaṃ buddhoti vacanaṃ natthīti attho.
446.Accayena ahorattanti aho ca ratti ca ahorattaṃ, bahūnaṃ saṃvaccharānaṃ atikkamenāti attho. Sesaṃ suviññeyyameva.
454.Mantāṇiputtoti mantāṇīnāmāya kappakadhītuyā putto, māsapuṇṇatāya divasapuṇṇatāya puṇṇoti laddhanāmoti attho. Tassa satthussa sāvako hessati bhavissatīti sambandho.
455.Evaṃ kittayi so buddhoti so padumuttaro bhagavā evaṃ iminā pakārena sunandaṃ sundarākārena somanassadāyakaṃ kittayi byākaraṇamadāsīti attho. Sabbaṃ janaṃ sakalajanasamūhaṃ sādhukaṃ hāsayanto somanassaṃ karonto sakaṃ balaṃ attano balaṃ dassayanto pākaṭaṃ karontoti sambandho.
- Tato anantaraṃ attano ānubhāvaṃ aññāpadesena dassento katañjalītiādimāha. Tadā tasmiṃ buddhuppādato purimakāle sunandaṃ tāpasaṃ katañjalipuṭā sabbe janā namassantīti sambandho. Buddhe kāraṃ karitvānāti evaṃ so sabbajanapūjitopi samāno 『『pūjitomhī』』ti mānaṃ akatvā buddhasāsane adhikaṃ kiccaṃ katvā attano gatiṃ jātiṃ sodhesi parisuddhamakāsīti attho.
457.Sutvāna munino vacanti tassa sammāsambuddhassa vācaṃ, gāthābandhasukhatthaṃ ā-kārassa rassaṃ katvā 『『vaca』』nti vuttaṃ. 『『Anāgatamhi addhāne gotamo nāma nāmena satthā loke bhavissatī』』ti imaṃ munino vacanaṃ sutvā yathā yena pakārena gotamaṃ bhagavantaṃ passāmi, tathā tena pakārena kāraṃ adhikakiccaṃ puññasambhāraṃ kassāmi karissāmīti me mayhaṃ saṅkappo cetanāmanasikāro ahu ahosīti sambandho.
458.Evāhaṃ cintayitvānāti 『『ahaṃ kāraṃ karissāmī』』ti evaṃ cintetvā. Kiriyaṃ cintayiṃ mamāti 『『mayā kīdisaṃ puññaṃ kattabbaṃ nu kho』』ti kiriyaṃ kattabbakiccaṃ cintayinti attho. Kyāhaṃ kammaṃ ācarāmīti ahaṃ kīdisaṃ puññakammaṃ ācarāmi pūremi nu khoti attho. Puññakkhette anuttareti uttaravirahite sakalapuññassa bhājanabhūte ratanattayeti attho.
459.Ayañca pāṭhiko bhikkhūti ayaṃ bhikkhu sarabhaññavasena ganthapāṭhapaṭhanato vācanato 『『pāṭhiko』』ti laddhanāmo bhikkhu. Buddhasāsane sabbesaṃ pāṭhīnaṃ pāṭhakavācakānaṃ antare vinaye ca agganikkhitto aggo iti ṭhapito. Taṃ ṭhānaṃ tena bhikkhunā pattaṭṭhānantaraṃ ahaṃ patthaye patthemīti attho.
-
Tato paraṃ attano puññakaraṇūpāyaṃ dassento idaṃ me amitaṃ bhogantiādimāha. Me mayhaṃ amitaṃ pamāṇavirahitaṃ bhogarāsiṃ akkhobhaṃ khobhetuṃ asakkuṇeyyaṃ sāgarūpamaṃ sāgarasadisaṃ tena bhogena tādisena dhanena buddhassa ārāmaṃ māpayeti sambandho. Sesaṃ uttānatthameva.
-
Bhikkhusaṅghe nisīditvā sambuddho tena suṭṭhu māpitaṃ kāritaṃ saṅghārāmaṃ paṭiggahetvā tassārāmassānisaṃsadīpakaṃ idaṃ vacanaṃ abravi kathesīti sambandho.
-
Kathaṃ? Yo soti yo saṅghārāmadāyako tāpaso sumāpitaṃ kuṭileṇamaṇḍapapāsādahammiyapākārādinā suṭṭhu sajjitaṃ saṅghārāmaṃ buddhassa pādāsi pa-kārena somanassasampayuttacittena adāsi. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ pākaṭaṃ karissāmi, uttāniṃ karissāmīti attho. Suṇātha mama bhāsatoti bhāsantassa mayhaṃ vacanaṃ suṇātha, ohitasotā avikkhittacittā manasi karothāti attho.
-
Tena dinnārāmassa phalaṃ dassento hatthī assā rathā pattītiādimāha. Taṃ suviññeyyameva.
477.Saṅghārāmassidaṃ phalanti idaṃ āyatiṃ anubhavitabbasampattisaṅkhātaṃ iṭṭhaphalaṃ saṅghārāmadānassa phalaṃ vipākanti attho.
478.Chaḷāsītisahassānīti chasahassāni asītisahassāni samalaṅkatā suṭṭhu alaṅkatā sajjitā nāriyo itthiyo vicittavatthābharaṇāti vicittehi anekarūpehi vatthehi ābharaṇehi ca samannāgatā. Āmuttamaṇikuṇḍalāti olambitamuttāhāramaṇikañcitakaṇṇāti attho.
- Tāsaṃ itthīnaṃ rūpasobhātisayaṃ vaṇṇento āḷārapamhātiādimāha. Tattha āḷārāni mahantāni akkhīni maṇiguḷasadisāni yāsaṃ itthīnaṃ tā āḷārapamhā bhamarānamiva mandalocanāti attho. Hasulā hāsapakati, līlāvilāsāti attho. Susaññāti sundarasaññitabbasarīrāvayavā. Tanumajjhimāti khuddakaudarapadesā. Sesaṃ uttānameva.
484.Tassadhammesu dāyādoti tassa gotamassa bhagavato dhammesu dāyādo dhammakoṭṭhāsabhāgī. Orasoti urasi jāto, sithiladhanitādidasavidhabyañjanabuddhisampannaṃ kaṇṭhatāluoṭṭhādipañcaṭṭhāne ghaṭṭetvā desitadhammaṃ sutvā sotāpattimaggādimaggapaṭipāṭiyā sabbakilese khepetvā arahatte ṭhitabhāvena urasi jātaputtoti attho. Dhammanimmitoti dhammena samena adaṇḍena asatthena nimmito pākaṭo bhavissasīti attho. Upāli nāma nāmenāti kiñcāpi so mātu nāmena mantāṇiputtanāmo, anuruddhādīhi pana saha gantvā pabbajitattā khattiyānaṃ upasamīpe allīno yutto kāyacittehi samaṅgībhūtoti upālīti nāmena satthu sāvako hessati bhavissatīti attho.
485.Vinaye pāramiṃ patvāti vinayapiṭake koṭiṃ pariyosānaṃ patvā pāpuṇitvā. Ṭhānāṭṭhāne ca kovidoti kāraṇākāraṇe ca dakkho chekoti attho. Jinasāsanaṃ dhārentoti jinena vuttānusāsaniṃ jinassa piṭakattayaṃ vācanasavanacintanadhāraṇādivasena dhārento, sallakkhentoti attho. Viharissatināsavoti nikkileso catūhi iriyāpathehi aparipatantaṃ attabhāvaṃ harissati pavattessatīti attho.
487.Aparimeyyupādāyāti anekasatasahasse ādiṃ katvā. Patthemi tava sāsananti 『『gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya』』nti tuyhaṃ sāsanaṃ patthemi icchāmīti attho. So me atthoti so etadaggaṭṭhānantarasaṅkhāto attho me mayā anuppattoti attho. Sabbasaṃyojanakkhayoti sabbesaṃ saṃyojanānaṃ khayo mayā anuppattoti sambandho, nibbānaṃ adhigatanti attho.
- Rājadaṇḍena tajjito pīḷito sūlāvuto sūle āvuto āvuṇito poso puriso sūle sātaṃ madhurasukhaṃ avindanto nānubhavanto parimuttiṃva parimocanameva icchati yathāti sambandho.
489-90.Mahāvīra vīrānamantare vīruttama ahaṃ bhavadaṇḍena jātidaṇḍena, tajjito pīḷito kammasūlāvuto kusalākusalakammasūlasmiṃ āvuto santo saṃvijjamāno, pipāsāvedanāya pipāsāturabhāvena aṭṭito abhibhūto dukkhāpito bhave sātaṃ saṃsāre madhuraṃ sukhaṃ na vindāmi na labhāmi. Rāgaggidosaggimohaggisaṅkhātehi, narakaggikappuṭṭhānaggidukkhaggisaṅkhātehi vā tīhi aggīhi ḍayhanto parimuttiṃ parimuccanupāyaṃ gavesāmi pariyesāmi tathevāti sambandho. Yathā rājadaṇḍaṃ ito gato patto parimuttiṃ gavesati, tathā ahaṃ bhavadaṇḍappatto parimuttiṃ gavesāmīti sambandho.
491-2. Puna saṃsārato mocanaṃ upamopameyyavasena dassento yathāvisādotiādimāha. Tattha visena sappavisena ā samantato daṃsīyittha daṭṭho hotīti visādo, sappadaṭṭhoti attho. Atha vā visaṃ halāhalavisaṃ adati gilatīti visādo, visakhādakoti attho. Yo puriso visādo, tena tādisena visena paripīḷito, tassa visassa vighātāya vināsāya upāyanaṃ upāyabhūtaṃ agadaṃ osadhaṃ gaveseyya pariyeseyya, taṃ gavesamāno visaghātakaṃ visanāsakaṃ agadaṃ osadhaṃ passeyya dakkheyya. So taṃ attano diṭṭhaṃ osadhaṃ pivitvā visamhā visato parimuttiyā parimocanakāraṇā sukhī assa bhaveyya yathāti sambandho.
493.Tathevāhanti yathā yena pakārena so naro visahato, savisena sappena daṭṭho visakhādako vā osadhaṃ pivitvā sukhī bhaveyya, tatheva tena pakārena ahaṃ avijjāya mohena saṃ suṭṭhu pīḷito. Saddhammāgadamesahanti ahaṃ saddhammasaṅkhātaṃ osadhaṃ esaṃ pariyesantoti attho.
494-5.Dhammāgadaṃ gavesantoti saṃsāradukkhavisassa vināsāya dhammosadhaṃ gavesanto. Addakkhiṃ sakyasāsananti sakyavaṃsapabhavassa gotamassa sāsanaṃ saddakkhinti attho. Aggaṃ sabbosadhānaṃ tanti sabbesaṃ osadhānaṃ antare taṃ sakyasāsanasaṅkhātaṃ dhammosadhaṃ aggaṃ uttamanti attho. Sabbasallavinodananti rāgasallādīnaṃ sabbesaṃ sallānaṃ vinodanaṃ vūpasamakaraṃ dhammosadhaṃ dhammasaṅkhātaṃ osadhaṃ pivitvā sabbaṃ visaṃ sakalasaṃsāradukkhavisaṃ samūhaniṃ nāsesinti sambandho. Ajarāmaranti taṃ dukkhavisaṃ samūhanitvā ajaraṃ jarāvirahitaṃ amaraṃ maraṇavirahitaṃ sītibhāvaṃ rāgapariḷāhādivirahitattā sītalabhūtaṃ nibbānaṃ ahaṃ phassayiṃ paccakkhamakāsinti sambandho.
-
Puna kilesatamassa upamaṃ dassento yathā bhūtaṭṭitotiādimāha. Tattha yathā yena pakārena bhūtaṭṭito bhūtena yakkhena aṭṭito pīḷito poso puriso bhūtaggāhena yakkhaggāhena pīḷito dukkhito bhūtasmā yakkhaggāhato parimuttiyā mocanatthāya bhūtavejjaṃ gaveseyya.
-
Taṃ gavesamāno ca bhūtavijjāya suṭṭhu kovidaṃ chekaṃ bhūtavejjaṃ passeyya, so bhūtavejjo tassa yakkhaggahitassa purisassa āvesabhūtaṃ vihane vināseyya, samūlañca mūlena saha āyatiṃ anāsevakaṃ katvā vināsaye viddhaṃseyyāti sambandho.
498.Mahāvīra vīruttama tamaggāhena kilesandhakāraggāhena pīḷito ahaṃ tatheva tena pakāreneva tamato kilesandhakārato parimuttiyā mocanatthāya ñāṇālokaṃ paññāālokaṃ gavesāmīti sambandho.
-
Atha tadanantaraṃ kilesatamasodhanaṃ kilesandhakāranāsakaṃ sakyamuniṃ addasanti attho. So sakyamuni me mayhaṃ tamaṃ andhakāraṃ kilesatimiraṃ bhūtavejjova bhūtakaṃ yakkhaggahitaṃ iva vinodesi dūrī akāsīti sambandho.
-
So ahaṃ evaṃ vimutto saṃsārasotaṃ saṃsārapavāhaṃ saṃ suṭṭhu chindiṃ chedesiṃ, taṇhāsotaṃ taṇhāmahoghaṃ nivārayiṃ niravasesaṃ appavattiṃ akāsinti attho. Bhavaṃ ugghāṭayiṃ sabbanti kāmabhavādikaṃ sabbaṃ navabhavaṃ ugghāṭayiṃ vināsesinti attho. Mūlato vināsento bhūtavejjo iva mūlato ugghāṭayinti sambandho.
-
Tato nibbānapariyesanāya upamaṃ dassento yathātiādimāha. Tattha garuṃ bhāriyaṃ nāgaṃ gilatīti garuḷo. Garuṃ vā nāgaṃ lāti ādadātīti garuḷo, garuḷarājā. Attano bhakkhaṃ sakagocaraṃ pannagaṃ pakārena parahatthaṃ na gacchatīti pannagoti laddhanāmaṃ nāgaṃ gahaṇatthāya opatati avapatati, samantā samantato yojanasataṃ satayojanappamāṇaṃ mahāsaraṃ mahāsamuddaṃ attano pakkhavātehi vikkhobheti āloḷeti yathāti sambandho.
502.So supaṇṇo vihaṅgamo vehāsagamanasīlo pannagaṃ nāmaṃ gahetvā adhosīsaṃ olambetvā viheṭhayaṃ tattha tattha vividhena heṭhanena heṭhento ādāya daḷhaṃ gahetvā yena kāmaṃ yattha gantukāmo, tattha pakkamati gacchatīti sambandho.
-
Bhante mahāvīra, yathā garuḷo balī balavā pannagaṃ gahetvā pakkamati, tathā eva ahaṃ asaṅkhataṃ paccayehi akataṃ nibbānaṃ gavesanto paṭipattipūraṇavasena pariyesanto dose sakaladiyaḍḍhakilesasahasse vikkhālayiṃ visesena samucchedappahānena sodhesiṃ ahanti sambandho.
-
Yathā garuḷo pannagaṃ gahetvā bhuñjitvā viharati, tathā ahaṃ dhammavaraṃ uttamadhammaṃ diṭṭho passanto etaṃ santipadaṃ nibbānapadaṃ anuttaraṃ uttaravirahitaṃ maggaphalehi ādāya gahetvā vaḷañjetvā viharāmīti sambandho.
-
Idāni nibbānassa dullabhabhāvaṃ dassento āsāvatī nāma latātiādimāha. Tattha sabbesaṃ devānaṃ āsā icchā etissaṃ latāyaṃ atthīti āsāvatī nāma latā, cittalatāvane anekavicittāhi latāhi gahanībhūte vane uyyāne jātā nibbattāti attho. Tassā latāya vassasahassena vassasahassaccayena ekaṃ phalaṃ nibbattate ekaṃ phalaṃ gaṇhāti.
506.Taṃ devāti taṃ āsāvatiṃ lataṃ tāva dūraphalaṃ tattakaṃ cirakālaṃ atikkamitvā phalaṃ gaṇhantaṃ saṃvijjamānaṃ devā tāvatiṃsadevatā payirupāsanti bhajanti, sā āsāvatī nāma latuttamā latānaṃ antare uttamalatā evaṃ devānaṃ piyā ahosīti sambandho.
507.Satasahassupādāyāti satasahassasaṃvaccharaṃ ādiṃ katvā. Tāhaṃ paricare munīti monaṃ vuccati ñāṇaṃ, bhante, muni ñāṇavanta sabbaññu, ahaṃ taṃ bhagavantaṃ paricare payirupāsāmi. Sāyaṃpātaṃ namassāmīti sāyanhasamayañca pubbaṇhasamayañcāti dvikkhattuṃ namassāmi paṇāmaṃ karomi. Yathā devā tāvatiṃsā devā viya āsāvatīlataṃ sāyaṃpātañca payirupāsantīti sambandho.
508.Avañjhā pāricariyāti yasmā buddhadassanahetu nibbānappatti ahosi, tasmā buddhapāricariyā vattapaṭipattikiriyā avañjhā atucchā namassanā paṇāmakiriyā ca amoghā atucchā. Tathā hi dūrāgataṃ dūrato saṃsāraddhānato āgatampi, santaṃ saṃvijjamānaṃ khaṇoyaṃ ayaṃ buddhuppādakkhaṇo na virādhayi nātikkami, maṃ atikkamitvā na gatoti attho.
-
Buddhadassanahetu nibbānappatto ahaṃ āyatiṃ uppajjanakabhave mama paṭisandhiṃ vicinanto upaparikkhanto na passāmīti sambandho. Nirūpadhi khandhūpadhikilesūpadhīhi virahito vippamutto sabbakilesehi vinābhūto upasanto kilesapariḷāhābhāvena santamānaso carāmi ahanti sambandho.
-
Puna attano buddhadassanāya upamaṃ dassento yathāpi padumaṃ nāmātiādimāha. Sūriyaraṃsena sūriyaraṃsisamphassena yathā padumaṃ nāma api pupphati vikasati mahāvīra vīruttama ahaṃ tathā eva buddharaṃsena buddhena bhagavatā desitadhammaraṃsippabhāvena pupphitoti attho.
511-12. Puna buddhadassanena nibbānadassanaṃ dīpento yathā balākātiādimāha. Tattha balākayonimhi balākajātiyaṃ sadā sabbasmiṃ kāle pumā puriso yathā na vijjati. Pume avijjamāne kathaṃ balākānaṃ gabbhaggahaṇaṃ hotīti ce? Meghesu gajjamānesu saddaṃ karontesu meghagajjanaṃ sutvā tā balākiniyo sadā sabbakāle gabbhaṃ gaṇhanti aṇḍaṃ dhārentīti attho. Yāva yattakaṃ kālaṃ megho na gajjati megho saddaṃ na karoti, tāva tattakaṃ kālaṃ ciraṃ cirakālena gabbhaṃ aṇḍaṃ dhārenti. Yadā yasmiṃ kāle megho pavassati pakārena gajjitvā vassati vuṭṭhidhāraṃ paggharati, tadā tasmiṃ kāle bhārato gabbhadhāraṇato parimuccanti aṇḍaṃ pātentīti attho.
- Tato paraṃ upameyyasampadaṃ dassento padumuttarabuddhassātiādimāha. Padumuttarassa buddhassa dhammameghena vohāraparamatthadesanāsaṅkhātameghena gajjato gajjantassa desentassa dhammameghassa saddena ghosānusārena ahaṃ tadā dhammagabbhaṃ vivaṭṭūpanissayaṃ dānasīlādipuññasambhāragabbhaṃ agaṇhiṃ gahesiṃ tathāti sambandho.
514.Satasahassupādāya kappasatasahassaṃ ādiṃ katvā puññagabbhaṃ dānasīlādipuññasambhāraṃ ahaṃ dharemi pūremi. Yāva dhammamegho dhammadesanā na gajjati buddhena na desīyati, tāva ahaṃ bhārato saṃsāragabbhabhārato nappamuccāmi na mocemi na visuṃ bhavāmīti sambandho.
-
Bhante, sakyamuni sakyavaṃsappabhava yadā yasmiṃ kāle suddhodanamahārājassa tava pitu ramme ramaṇīye kapilavatthave kapilavatthunāmake nagare tuvaṃ dhammameghena gajjati ghoseti, tadā tasmiṃ kāle ahaṃ bhārato saṃsāragabbhabhārato parimucciṃ mutto ahosinti sambandho.
-
Tato paraṃ attanā adhigate maggaphale dassento suññatantiādimāha. Tattha attaattaniyādīnaṃ abhāvato suññataṃ vimokkhañca rāgadosamohasabbakilesanimittānaṃ abhāvato, animittaṃ vimokkhañca taṇhāpaṇidhissa abhāvato, appaṇihitaṃ vimokkhañca ariyamaggaṃ adhigañchiṃ bhāvesinti sambandho. Caturo ca phale sabbeti cattāri sāmaññaphalāni sabbāni sacchi akāsinti attho. Dhammevaṃ vijaṭayiṃ ahanti ahaṃ evaṃ sabbadhamme jaṭaṃ gahanaṃ vijaṭayiṃ viddhaṃsesinti attho.
Dutiyabhāṇavāravaṇṇanā samattā.
-
Tato paraṃ attanā adhigatavisesameva dassento aparimeyyupādāyātiādimāha. Tattha na parimeyyoti aparimeyyo, saṃvaccharagaṇanavasena pametuṃ saṅkhātuṃ asakkuṇeyyoti attho. Taṃ aparimeyyaṃ kappaṃ upādāya ādiṃ katvā tava sāsanaṃ tuyhaṃ sāsanaṃ 『『anāgate gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya』』nti evaṃ patthemi. Atītatthe vattamānavacanaṃ, patthesinti attho. So me atthoti so patthanāsaṅkhāto attho me mayā anuppatto nipphāditoti attho. Anuttaraṃ santipadaṃ nibbānaṃ anuppattaṃ adhigatanti sambandho.
-
So ahaṃ adhigatattā vinaye vinayapiṭake pāramiṃ patto pariyosānappatto. Yathāpi pāṭhiko isīti yathā padumuttarassa bhagavato sāsane vinayadharānaṃ aggo isi bhikkhu pāṭhiko pākaṭo ahosi, tathevāhanti attho. Na me samasamo atthīti vinayadhāritāya me mayā samasamo samāno añño na atthīti attho. Sāsanaṃ ovādānusāsanīsaṅkhātaṃ sāsanaṃ dhāremi pūremīti attho.
-
Punapi attano visesaṃ dassento vinaye khandhake cāpītiādimāha. Tattha vinayeti ubhatovibhaṅge. Khandhaketi mahāvaggacūḷavagge. Tikacchede cāti tikasaṅghādisesatikapācittiyādike ca. Pañcameti parivāre ca. Ettha etasmiṃ sakale vinayapiṭake mayhaṃ vimati dveḷhakaṃ natthi na saṃvijjati. Akkhareti vinayapiṭakapariyāpanne a-kārādike akkhare. Byañjaneti ka-kārādike byañjane vā me vimati saṃsayo natthīti sambandho.
520.Niggahepaṭikamme cāti pāpabhikkhūnaṃ niggahe ca sāpattikānaṃ bhikkhūnaṃ parivāsadānādike paṭikamme ca ṭhānāṭṭhāne ca kāraṇe ca akāraṇe ca kovido chekoti attho. Osāraṇe ca tajjanīyādikammassa paṭippassaddhivasena osāraṇe pavesane ca. Vuṭṭhāpane ca āpattito vuṭṭhāpane nirāpattikaraṇe ca chekoti sambandho. Sabbattha pāramiṃ gatoti sabbasmiṃ vinayakamme pariyosānaṃ patto, dakkho chekoti attho.
521.Vinaye khandhake cāpīti vuttappakāre vinaye ca khandhake ca, padaṃ suttapadaṃ nikkhipitvā paṭṭhapetvā. Ubhato viniveṭhetvāti vinayato khandhakato cāti ubhayato nibbattetvā vijaṭetvā nayaṃ āharitvā. Rasatoti kiccato. Osareyyaṃ osāraṇaṃ karomīti attho.
522.Niruttiyā ca kusaloti 『『rukkho paṭo kumbho mālā citta』』ntiādīsu vohāresu cheko. Atthānatthe ca kovidoti atthe vaḍḍhiyaṃ anatthe hāniyañca kovido dakkhoti attho. Anaññātaṃ mayā natthīti vinayapiṭake sakale vā piṭakattaye mayā anaññātaṃ aviditaṃ apākaṭaṃ kiñci natthīti attho. Ekaggo satthu sāsaneti buddhasāsane ahameva eko vinayadharānaṃ aggo seṭṭho uttamoti attho.
523.Rūpadakkhe ahaṃ ajjāti ajja etarahi kāle sakyaputtassa bhagavato sāsane pāvacane ahaṃ rūpadakkhe rūpadassane vinayavinicchayadassane sabbaṃ kaṅkhaṃ sakalaṃ saṃsayaṃ vinodemi vināsemīti sambandho. Chindāmi sabbasaṃsayanti 『『ahosiṃ nu kho ahamatītamaddhāna』』ntiādikaṃ (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kālattayaṃ ārabbha uppannaṃ sabbaṃ soḷasavidhaṃ kaṅkhaṃ chindāmi vūpasamemi sabbaso viddhaṃsemīti attho.
524.Padaṃ anupadañcāpīti padaṃ pubbapadañca anupadaṃ parapadañca akkharaṃ ekekamakkharañca byañjanaṃ sithiladhanitādidasavidhaṃ byañjanavidhānañca. Nidāneti tena samayenātiādike nidāne ca. Pariyosāneti nigamane. Sabbattha kovidoti sabbesu chasu ṭhānesu chekoti attho.
- Tato paraṃ bhagavatoyeva guṇe pakāsento yathāpi rājā balavātiādimāha. Tattha yathā balavā thāmabalasampanno senābalasampanno vā rājā, paraṃ paresaṃ paṭirājūnaṃ senaṃ niggaṇhitvā nissesato gahetvā palāpetvā vā, tape tapeyya santapeyya dukkhāpeyya. Vijinitvāna saṅgāmanti saṅgāmaṃ parasenāya samāgamaṃ yuddhaṃ vijinitvā visesena jinitvā jayaṃ patvā. Nagaraṃ tattha māpayeti tattha tasmiṃ vijitaṭṭhāne nagaraṃ pāsādahammiyādivibhūsitaṃ vasanaṭṭhānaṃ māpaye kārāpeyyāti attho.
526.Pākāraṃ parikhañcāpīti tattha māpitanagare pākāraṃ sudhādhavalaiṭṭhakāmayapākārañca kārayeti sambandho. Parikhañcāpi kaddamaparikhaṃ, udakaparikhaṃ, sukkhaparikhañca api kāraye. Esikaṃ dvārakoṭṭhakanti nagarasobhanatthaṃ ussāpitaesikāthambhañca mahantaṃ koṭṭhakañca catubhūmakādidvārakoṭṭhakañca kāraye. Aṭṭālake ca vividheti catubhūmakādibhede atiuccaaṭṭālake ca vividhe nānappakārake bahū kāraye kārāpeyyāti sambandho.
527.Siṅghāṭakaṃ caccarañcāti na kevalaṃ pākārādayo kāraye, siṅghāṭakaṃ catumaggasandhiñca caccaraṃ antarāvīthiñca kārayeti sambandho. Suvibhattantarāpaṇanti suṭṭhu vibhattaṃ vibhāgato koṭṭhāsavantaṃ antarāpaṇaṃ anekāpaṇasahassaṃ kārāpeyyāti attho. Kārayeyya sabhaṃ tatthāti tasmiṃ māpitanagare sabhaṃ dhammādhikaraṇasālaṃ kāraye. Atthānatthavinicchayaṃ vaḍḍhiñca avaḍḍhiñca vinicchayakaraṇatthaṃ vinicchayasālaṃ kārayeti sambandho.
528.Nigghātatthaṃ amittānanti paṭirājūnaṃ paṭibāhanatthaṃ. Chiddāchiddañca jānitunti dosañca adosañca jānituṃ. Balakāyassa rakkhāyāti hatthiassarathapattisaṅkhātassa balakāyassa senāsamūhassa ārakkhaṇatthāya so nagarasāmiko rājā, senāpaccaṃ senāpatiṃ senānāyakaṃ mahāmattaṃ ṭhapeti ṭhānantare patiṭṭhapetīti attho.
529.Ārakkhatthāyabhaṇḍassāti jātarūparajatamuttāmaṇiādirājabhaṇḍassa ārakkhaṇatthāya samantato gopanatthāya me mayhaṃ bhaṇḍaṃ mā vinassīti nidhānakusalaṃ rakkhaṇe kusalaṃ chekaṃ naraṃ purisaṃ bhaṇḍarakkhaṃ bhaṇḍarakkhantaṃ so rājā bhaṇḍāgāre ṭhapetīti sambandho.
530.Mamatto hoti yo raññoti yo paṇḍito rañño mamatto māmako pakkhapāto hoti. Vuddhiṃ yassa ca icchatīti assa rañño vuddhiñca virūḷhiṃ yo icchati kāmeti, tassa itthambhūtassa paṇḍitassa rājā adhikaraṇaṃ vinicchayādhipaccaṃ deti mittassa mittabhāvassa paṭipajjitunti sambandho.
531.Uppātesūti ukkāpātadisāḍāhādiuppātesu ca. Nimittesūti mūsikacchinnādīsu 『『idaṃ nimittaṃ subhaṃ, idaṃ nimittaṃ asubha』』nti evaṃ nimittajānanasatthesu ca. Lakkhaṇesu cāti itthipurisānaṃ hatthapādalakkhaṇajānanasatthesu ca kovidaṃ chekaṃ ajjhāyakaṃ anekesaṃ sissānaṃ byākaraṇavācakaṃ mantadharaṃ vedattayasaṅkhātamantadhārakaṃ paṇḍitaṃ so rājā porohicce purohitaṭṭhānantare ṭhapetīti sambandho.
532.Etehaṅgehi sampannoti etehi vuttappakārehi aṅgehi avayavehi sampanno samaṅgībhūto so rājā 『『khattiyo』』ti pavuccati kathīyatīti sambandho. Sadā rakkhanti rājānanti ete senāpaccādayo amaccā sadā sabbakālaṃ taṃ rājānaṃ rakkhanti gopenti. Kimiva? Cakkavākova dukkhitaṃ dukkhappattaṃ sakañātiṃ rakkhanto cakkavāko pakkhī ivāti attho.
533.Tatheva tvaṃ mahāvīrāti vīruttama, yathā so rājā senāpaccādiaṅgasampanno nagaradvāraṃ thaketvā paṭivasati, tatheva tuvaṃ hatāmitto nihatapaccatthiko khattiyo iva sadevakassa lokassa saha devehi pavattamānassa lokassa dhammarājā dhammena samena rājā dasapāramitādhammaparipūraṇena rājabhūtattā 『『dhammarājā』』ti pavuccati kathīyatīti sambandho.
534.Titthiye nīharitvānāti dhammarājabhāvena paṭipakkhabhūte sakalatitthiye nīharitvā nissesena haritvā nibbisevanaṃ katvā sasenakaṃ dhārañcāpi senāya saha vasavattimārampi nīharitvā . Tamandhakāraṃvidhamitvāti tamasaṅkhātaṃ mohandhakāraṃ vidhamitvā viddhaṃsetvā. Dhammanagaraṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ, khandhāyatanadhātupaṭiccasamuppādabalabojjhaṅgagambhīranayasamantapaṭṭhānadhammasaṅkhātaṃ vā nagaraṃ amāpayi nimmini patiṭṭhāpesīti attho.
535.Sīlaṃ pākārakaṃ tatthāti tasmiṃ patiṭṭhāpite dhammanagare catupārisuddhisīlaṃ pākāraṃ. Ñāṇaṃ te dvārakoṭṭhakanti te tuyhaṃ sabbaññutaññāṇaāsayānusayañāṇaanāgataṃsañāṇaatītaṃsañāṇādikameva ñāṇaṃ dvārakoṭṭhakanti attho. Saddhā te esikā vīrāti, bhante, asithilaparakkama te tuyhaṃ dīpaṅkarapādamūlato pabhuti sabbaññutaññāṇakāraṇā saddahanasaddhā ussāpitaalaṅkāraalaṅkatathambhoti attho. Dvārapālo ca saṃvaroti te tuyhaṃ chadvārikasaṃvaro rakkhāvaraṇagutti dvārapālo dvārarakkhakoti attho.
536.Satipaṭṭhānamaṭṭālanti te tuyhaṃ catusatipaṭṭhānaaṭṭālamuṇḍacchadanaṃ. Paññā te caccaraṃ muneti, bhante, mune ñāṇavanta te tuyhaṃ pāṭihāriyādianekavidhā paññā caccaraṃ maggasamodhānaṃ nagaravīthīti attho. Iddhipādañca siṅghāṭanti tuyhaṃ chandavīriyacittavīmaṃsasaṅkhātā cattāro iddhipādā siṅghāṭaṃ catumaggasanti. Dhammavīthi sumāpitanti sattatiṃsabodhipakkhiyadhammasaṅkhātāya vīthiyā suṭṭhu māpitaṃ sajjitaṃ, taṃ dhammanagaranti attho.
537.Suttantaṃ abhidhammañcāti tava tuyhaṃ ettha dhammanagare suttantaṃ abhidhammaṃ vinayañca kevalaṃ sakalaṃ suttageyyādikaṃ navaṅgaṃ buddhavacanaṃ dhammasabhā dhammādhikaraṇasālāti attho.
538.Suññataṃ animittañcāti anattānupassanāvasena paṭiladdhaṃ suññatavihārañca, aniccānupassanāvasena paṭiladdhaṃ animittavihārañca. Vihārañcappaṇihitanti dukkhānupassanāvasena paṭiladdhaṃ appaṇihitavihārañca. Āneñjañcāti acalaṃ aphanditaṃ catusāmaññaphalasaṅkhātaṃ āneñjavihārañca. Nirodho cāti sabbadukkhanirodhaṃ nibbānañca. Esā dhammakuṭī tavāti esā sabbanavalokuttaradhammasaṅkhātā tava tuyhaṃ dhammakuṭi vasanagehanti attho.
539.Paññāyaaggo nikkhittoti paññāvasena paññavantānaṃ aggo. Iti bhagavatā nikkhitto ṭhapito thero paṭibhāne ca paññāya kattabbe kicce, yuttamuttapaṭibhāne vā kovido cheko nāmena sāriputtoti pākaṭo tava tuyhaṃ dhammasenāpati tayā desitassa piṭakattayadhammasamūhassa dhāraṇato pati padhāno hutvā senākiccaṃ karotīti attho.
540.Cutūpapātakusaloti bhante muni, cutūpapāte cutiyā upapattiyā ca kusalo cheko. Iddhiyā pāramiṃ gatoti 『『ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī』』tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) vuttāya iddhippabhedāya pāramiṃ pariyosānaṃ gato patto nāmena kolito nāma moggallānatthero porohicco tava tuyhaṃ purohitoti sambandho.
541.Porāṇakavaṃsadharoti bhante mune, ñāṇavantaṃ porāṇassa vaṃsassa dhārako, paramparajānanako vā uggatejo pākaṭatejo, durāsado āsādetuṃ ghaṭṭetuṃ dukkho asakkuṇeyyoti attho. Dhutavādiguṇenaggoti tecīvarikaṅgādīni terasa dhutaṅgāni vadati ovadatīti dhutavādīguṇena dhutaṅgaguṇena aggo seṭṭho mahākassapatthero tava tuyhaṃ akkhadasso vohārakaraṇe padhānoti attho.
542.Bahussuto dhammadharoti bhante mune, bahūnaṃ caturāsītidhammakkhandhasahassānaṃ sutattā bhagavatā bhikkhusaṅghato ca uggahitattā bahussuto anekesaṃ chasatasahassasaṅkhyānaṃ āgamadhammānaṃ satipaṭṭhānādīnañca paramatthadhammānaṃ dhāraṇato dhammadharo ānando. Sabbapāṭhī ca sāsaneti buddhasāsane sabbesaṃ pāṭhīnaṃ paṭhantānaṃ sajjhāyantānaṃ bhikkhūnaṃ aggo seṭṭhoti sabbapāṭhī nāmena ānando nāma thero. Dhammārakkho tavāti tava tuyhaṃ dhammassa piṭakattayadhammabhaṇḍassa ārakkho rakkhako pālako, dhammabhaṇḍāgārikoti attho.
543.Etesabbe atikkammāti bhagavā bhagyavā sammāsambuddho ete sāriputtādayo mahānubhāvepi there atikkamma vajjetvā mamaṃyeva pamesi pamāṇaṃ akāsi, manasi akāsīti attho. Vinicchayaṃ me pādāsīti vinayaññūhi paṇḍitehi desitaṃ pakāsitaṃ vinaye vinicchayaṃ dosavicāraṇaṃ me mayhaṃ bhagavā pādāsi pakārena adāsi, mayhameva bhāraṃ akāsīti sambandho.
544.Yo koci vinaye pañhanti yo koci bhikkhu buddhasāvako vinayanissitaṃ pañhaṃ maṃ pucchati, tattha tasmiṃ pucchitapañhe me mayhaṃ cintanā vimati kaṅkhā natthi. Tañhevatthaṃ taṃ eva pucchitaṃ atthaṃ ahaṃ kathemīti sambandho.
545.Yāvatā buddhakhettamhīti yāvatā yattake ṭhāne buddhassa āṇākhette taṃ mahāmuniṃ sammāsambuddhaṃ ṭhapetvā vinaye vinayapiṭake vinayavinicchayakaraṇe vā mādiso mayā sadiso natthi, ahameva aggo, bhiyyo mamādhiko kuto bhavissatīti sambandho.
546.Bhikkhusaṅghe nisīditvā bhikkhusaṅghamajjhe nisinno gotamo bhagavā evaṃ gajjati sīhanādaṃ karoti. Kathaṃ? Vinaye ubhatovibhaṅge, khandhakesu mahāvaggacūḷavaggesu, ca-saddena parivāre, upālissa upālinā samo sadiso natthīti evaṃ gajjati.
547.Yāvatāti yattakaṃ buddhabhaṇitaṃ buddhena desitaṃ navaṅgaṃ suttageyyādisatthusāsanaṃ satthunā pakāsitaṃ sabbaṃ vinayogadhaṃ taṃ vinaye antopaviṭṭhaṃ vinayamūlakaṃ iccevaṃ passino passantassa.
548.Mama kammaṃ saritvānāti gotamo sakyapuṅgavo sakyavaṃsappadhāno, mama kammaṃ mayhaṃ pubbapatthanākammaṃ atītaṃsañāṇena saritvāna paccakkhato ñatvā bhikkhusaṅghamajjhe gato 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti (a. ni. 1.219, 228) maṃ etadagge ṭhāne ṭhapesīti sambandho.
549.Satasahassupādāyāti satasahassakappe ādiṃ katvā yaṃ imaṃ ṭhānaṃ apatthayiṃ patthesiṃ, so me attho mayā anuppatto adhigato paṭiladdho vinaye pāramiṃ gato koṭiṃ pattoti attho.
550.Sakyānaṃ sakyavaṃsarājūnaṃ nandijanano somanassakārako ahaṃ pure pubbe kappako āsiṃ ahosiṃ, taṃ jātiṃ taṃ kulaṃ taṃ yoniṃ vijahitvā visesena jahitvā chaḍḍetvā mahesino sammāsambuddhassa putto jāto sakyaputtoti saṅkhyaṃ gato sāsanadhāraṇatoti attho.
- Tato paraṃ attano dāsakule nibbattanāpadānaṃ dassento ito dutiyake kappetiādimāha. Tattha ito bhaddakappato heṭṭhā dutiye kappe nāmena añjaso nāma khattiyo eko rājā anantatejo saṅkhyātikkantatejo amitayaso pamāṇātikkantaparivāro mahaddhano anekakoṭisatasahassadhanavā bhūmipālo pathavīpālako rakkhako ahosīti sambandho.
552.Tassa raññoti tassa tādisassa rājino putto ahaṃ candano nāma khattiyo khattiyakumāro ahosinti sambandho. So ahaṃ jātimadena ca yasamadena ca bhogamadena ca upatthaddho thambhito unnatoti attho.
553.Nāgasatasahassānīti satasahassahatthino mātaṅgā mātaṅgakule jātā tidhā pabhinnā akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi pabhinnā madagaḷitā sabbālaṅkārabhūsitā sabbehi hatthālaṅkārehi alaṅkatā sadā sabbakālaṃ maṃ parivārentīti sambandho.
554.Sabalehi paretohanti tadā tasmiṃ kāle ahaṃ sabalehi attano senābalehi pareto parivārito uyyānaṃ gantukāmako icchanto sirikaṃ nāma nāgaṃ hatthiṃ āruyha abhiruhitvā nagarato nikkhaminti sambandho.
555.Caraṇena ca sampannoti sīlasaṃvarādipannarasacaraṇadhammena samannāgato guttadvāro pihitacakkhādichadvāro susaṃvuto suṭṭhu rakkhitakāyacitto devalo nāma sambuddho paccekasambuddho, mama mayhaṃ purato sammukhe āgacchi pāpuṇīti attho.
556.Pesetvāsirikaṃ nāganti taṃ āgataṃ paccekabuddhaṃ disvā ahaṃ sirikaṃ nāma nāgaṃ abhimukhaṃ pesetvā buddhaṃ āsādayiṃ ghaṭṭesiṃ padussesinti attho. Tato sañjātakopo soti tato tasmā mayā atīva pīḷetvā pesitattā so hatthināgo mayi sañjātakopo padaṃ attano pādaṃ nuddharate na uddharati, niccalova hotīti attho.
557.Nāgaṃ duṭṭhamanaṃ disvāti duṭṭhamanaṃ kuddhacittaṃ nādaṃ disvā ahaṃ buddhe paccekabuddhe kopaṃ akāsiṃ dosaṃ uppādesinti attho. Vihesayitvā sambuddhanti devalaṃ paccekasambuddhaṃ vihesayitvā viheṭhetvā ahaṃ uyyānaṃ agamāsinti sambandho.
558.Sātaṃ tattha na vindāmīti tasmiṃ āsādane sātaṃ na vindāmi. Āsādananimittaṃ madhuraṃ sukhaṃ na labhāmīti attho. Siro pajjalito yathāti siro mama sīsaṃ pajjalito yathā pajjalamānaṃ viya hotīti attho. Pariḷāhena ḍayhāmīti paccekabuddhe kopassa katattā pacchānutāpapariḷāhena ḍayhāmi uṇhacitto homīti attho.
559.Sasāgarantāti teneva pāpakammabalena sasāgarantā sāgarapariyosānā sakalamahāpathavī me mayhaṃ ādittā viya jalitā viya hoti khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano pitu rañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho.
560.Āsīvisaṃvakupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ ghaṭṭesinti sambandho.
561.Āsādito mayā buddhoti so paccekabuddho mayā āsādito ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro, uggatapo pākaṭatapo jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho. Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva khamāpessāmāti sambandho.
562.No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena sattadivasā sattadivasato orabhāge sattadivase anatikkamitvā sampuṇṇaṃ raṭṭhaṃ me sabbaṃ vidhamissati vinassissati.
563.Sumekhalo kosiyo cāti ete sumekhalādayo cattāro rājāno isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā saha raṭṭhajanapadavāsīhi duggatā vināsaṃ gatāti attho.
564.Yadākuppanti isayoti yadā yasmiṃ kāle saññatā kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino isayo kuppanti domanassā bhavanti, tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ vināsentīti sambandho.
565.Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho.
566.Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani kataañjalipuṭā buddhassa paccekamunino pāde pādasamīpe nipatitvā nipajjitvā idaṃ vacanamabravunti 『『khamassu tvaṃ, mahāvīrā』』tiādikaṃ vacanaṃ abravuṃ kathesunti attho.
567.Mahāvīra vīruttama bhante paccekabuddha, mayā tumhesu aññāṇena kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho . Jano janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho.
568.Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ.
-
Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento dake aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade osadhe kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho.
-
Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha. Tattha yathā ca bhūmi pathavī acalā niccalā, tathā buddho acaloti attho. Yathā sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako pariyosānarahito, evaṃ tathā buddho akkhobhiyo khobhetuṃ āloḷetuṃ asakkuṇeyyoti attho.
-
Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadākhantā mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino pāpānaṃ tapanato 『『tapo』』ti laddhanāmena vīriyena samannāgatā khantā ca khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā sahitā sadā sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ chandādīhi agatigamanaṃ na vijjatīti attho.
-
Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ abbhuggami uggañchīti attho.
573.Tena kammenahaṃ dhīrāti dhīra dhitisampanna ahaṃ tena kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhave hīnattaṃ lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho. Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā. Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho āsinti attho.
574.Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho.
575.Ajjāpi maṃ mahāvīrāti vīruttama, ajjāpi tuyhaṃ samāgamakāle api, tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggisaṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi. Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho.
-
Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi tassa savane niyojetvā ovadanto 『『yesaṃ sotāvadhānatthī』』tiādimāha. Tattha yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe bhāsato sāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ pavakkhāmīti yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho.
-
Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi.
578.Mā vo khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā virādhetha gaḷitaṃ mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā atikkantā sattā socare socanti, 『『mayaṃ alakkhikā dummedhā bhavāmā』』ti evaṃ socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha. Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti attho.
- Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ mucchākaraṇavisaṃ, ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā akkhāsīti sambandho.
580.Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ puññakhettabhūtaṃ saṅghaṃ akkhāsīti sambandho.
581.Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena bhasmakaraṇato diṭṭhaviso sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti. Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu ḍayhati sosesīti sambandho.
582.Sakiṃpītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ uparundhati nāseti. Sāsanena sāsanamhi virajjhitvā aparādhaṃ katvā puggalo kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho.
-
Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni akkhāsi, so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho.
-
Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti. Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā pathavīsadisā buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na virodhetabbā virujjhituṃ asakkuṇeyyāti attho.
-
Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho.
586.Etesaṃ paṭigho natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ dosacittataṃ natthi na saṃvijjati. Rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi rajjanaṃ allīyanaṃ na vijjati, na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa cāti sabbesaṃ samako samacitto buddho hotīti sambandho.
- Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ, panthe magge chaḍḍitaṃ disvāna passitvā añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ mānetabbaṃ pūjetabbanti attho.
588.Abbhatītāti abhi atthaṅgatā nibbutā. Ye ca buddhā vattamānā idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete buddhā namassiyā namassitabbā vanditabbāti attho. 『『Etaṃ namassiya』』ntipi pāṭho, tassa etaṃ isiddhajaṃ namassitabbanti attho.
- Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha. Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho. Vinayaṃ vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā sabbasmiṃ kāle vāsaṃ kappemīti attho.
590.Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca. Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ sayanaṃ kappemi karomi. Vinayo mama gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro bhojanaṃ niccaṃ dhāraṇamanasikaraṇavasenāti attho.
591.Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame ca vuṭṭhāne ca kovido cheko, adhikaraṇasamathe vā –
『『Vivādaṃ anuvādañca, āpattādhikaraṇaṃ tathā;
Kiccādhikaraṇañceva, caturādhikaraṇā matā』』ti. –
Vuttādhikaraṇesu ca –
『『Sammukhā sativinayo, amūḷhapaṭiññākaraṇaṃ;
Yebhuyya tassapāpiyya, tiṇavatthārako tathā』』ti. –
Evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli taṃ mahāvīrāti bhante mahāvīra, catūsu asaṅkhyeyyesu kappasatasahassesu sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho.
- So ahaṃ pabbajitvā sambuddhaṃ namassamāno paṇāmaṃ kurumāno dhammassa ca tena bhagavatā desitassa navalokuttaradhammassa sudhammataṃ sundaradhammabhāvaṃ jānitvā dhammañca namassamāno gāmato gāmaṃ purato punaṃ nagarato nagaraṃ vicarissāmīti sambandho.
593.Kilesājhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti sabbe cattāro āsavā parikkhīṇā parisamantato khayaṃ pāpitā. Idāni imasmiṃ arahattappattakāle punabbhavo punuppattisaṅkhāto bhavo bhavanaṃ jāti natthīti attho.
- Uttari somanassavasena udānaṃ udānento svāgatantiādimāha. Tattha buddhaseṭṭhassa uttamabuddhassa santike samīpe ekanagare vā mama āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho.
595.Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo sacchikatā paccakkhaṃ katā. Vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri phalañāṇānīti ime aṭṭha vimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho. Chaḷabhiññā sacchikatāti –
『『Iddhividhaṃ dibbasotaṃ, cetopariyañāṇakaṃ;
Pubbenivāsañāṇañca, dibbacakkhāsavakkhaya』』nti. –
Imā cha abhiññā sacchikatā paccakkhaṃ katā. Imesaṃ ñāṇānaṃ sacchikaraṇena buddhassa sāsanaṃ katanti attho.
Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho.
Upālittheraapadānavaṇṇanā samattā.
3-7. Aññāsikoṇḍaññattheraapadānavaṇṇanā
Padumuttarasambuddhantiādikaṃ āyasmato aññāsikoṇḍaññattherassa apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto satthari parinibbute cetiye patiṭṭhāpiyamāne antocetiye ratanagharaṃ kārāpesi, cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.
So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṅghassa adāsi. Sāligabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi sassaṃ atirekataraṃ sampannaṃ ahosi.
Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ upanītā. So tesu sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā 『『ekaṃsena ayaṃ buddho bhavissatī』』ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.
Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuddhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā anukkamena bodhisattassa santikaṃ upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo vesākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ dhammacakkapavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) kathesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20 ādayo; saṃ. ni. 3.59) arahattaṃ sacchākāsi.
- Evaṃ so arahattaṃ patvā 『『kiṃ kammaṃ katvā ahaṃ lokuttarasukhaṃ adhigatomhī』』ti upadhārento attano pubbakammaṃ paccakkhato ñatvā somanassavasena pubbacaritāpadānaṃ udānavasena dassento padumuttarasambuddhantiādimāha. Tassattho heṭṭhā vuttoyeva. Lokajeṭṭhaṃ vināyakanti sakalassa sattalokassa jeṭṭhaṃ padhānanti attho. Visesena veneyyasatte saṃsārasāgarassa paratīraṃ amatamahānibbānaṃ neti sampāpetīti vināyako, taṃ vināyakaṃ. Buddhabhūmimanuppattanti buddhassa bhūmi patiṭṭhānaṭṭhānanti buddhabhūmi, sabbaññutaññāṇaṃ, taṃ anuppatto paṭividdhoti buddhabhūmimanuppatto, taṃ buddhabhūmimanuppattaṃ, sabbaññutappattaṃ buddhabhūtanti attho. Paṭhamaṃ addasaṃ ahanti paṭhamaṃ vesākhapuṇṇamiyā rattiyā paccūsasamaye buddhabhūtaṃ padumuttarasambuddhaṃ ahaṃ addakkhinti attho.
597.Yāvatā bodhiyā mūleti yattakā bodhirukkhasamīpe yakkhā samāgatā rāsibhūtā sambuddhaṃ buddhabhūtaṃ taṃ buddhaṃ pañjalīkatā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi ṭhapetvā vandanti namassantīti sambandho.
598.Sabbe devā tuṭṭhamanāti buddhabhūtaṭṭhānaṃ āgatā te sabbe devā tuṭṭhacittā ākāse sañcarantīti sambandho. Andhakāratamonudoti ativiya andhakāraṃ mohaṃ nudo khepano ayaṃ buddho anuppattoti attho.
599.Tesaṃ hāsaparetānanti hāsehi pītisomanassehi samannāgatānaṃ tesaṃ devānaṃ mahānādo mahāghoso avattatha pavattati, sammāsambuddhasāsane kilese saṃkilese dhamme jhāpayissāmāti sambandho.
600.Devānaṃ giramaññāyāti vācāya thutivacanena saha udīritaṃ devānaṃ saddaṃ jānitvā haṭṭho haṭṭhena cittena somanassasahagatena cittena ādibhikkhaṃ paṭhamaṃ āhāraṃ buddhabhūtassa ahaṃ adāsinti sambandho.
602.Sattāhaṃabhinikkhammāti mahābhinikkhamanaṃ nikkhamitvā sattāhaṃ padhānaṃ katvā sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇasaṅkhātaṃ bodhiṃ ajjhagamaṃ adhigañchiṃ ahanti attho. Idaṃ me paṭhamaṃ bhattanti idaṃ bhattaṃ sarīrayāpanaṃ brahmacārissa uttamacārissa me mayhaṃ iminā devaputtena paṭhamaṃ dinnaṃ ahosīti attho.
603.Tusitā hi idhāgantvāti tusitabhavanato idha manussaloke āgantvā yo devaputto me mama bhikkhaṃ upānayi adāsi, taṃ devaputtaṃ kittayissāmi kathessāmi pākaṭaṃ karissāmi. Bhāsato bhāsantassa mama vacanaṃ suṇāthāti sambandho. Ito paraṃ anuttānapadameva vaṇṇayissāma.
607.Tidasāti tāvatiṃsabhavanā. Agārāti attano uppannabrāhmaṇagehato nikkhamitvā pabbajitvā cha saṃvaccharāni dukkarakārikaṃ karontena bodhisattena saha vasissatīti sambandho.
608.Tato sattamake vasseti tato pabbajitakālato paṭṭhāya sattame saṃvacchare. Buddho saccaṃ kathessatīti chabbassāni dukkarakārikaṃ katvā sattamasaṃvacchare buddho hutvā bārāṇasiyaṃ isipatane migadāye dhammacakkapavattanasuttantadesanāya dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ kathessatīti attho. Koṇḍañño nāma nāmenāti nāmena gottanāmavasena koṇḍañño nāma. Paṭhamaṃ sacchikāhitīti pañcavaggiyānamantare paṭhamaṃ ādito eva sotāpattimaggañāṇaṃ sacchikāhiti paccakkhaṃ karissatīti attho.
609.Nikkhantenānupabbajinti nikkhantena bodhisattena saha nikkhamitvā anupabbajinti attho. Tathā anupabbajitvā mayā padhānaṃ vīriyaṃ sukataṃ suṭṭhu kataṃ daḷhaṃ katvā katanti attho. Kilese jhāpanatthāyāti kilese sosanatthāya viddhaṃsanatthāya anagāriyaṃ agārassa ahitaṃ kasivaṇijjādikammavirahitaṃ sāsanaṃ pabbajiṃ paṭipajjinti attho.
610.Abhigantvānasabbaññūti sabbaṃ atītānāgatapaccuppannaṃ vā saṅkhāravikāralakkhaṇanibbānapaññattisaṅkhātaṃ ñeyyaṃ vā jānanto devehi saha vattamāne satta loke buddho migāraññaṃ migadāya vihāraṃ abhigantvā upasaṅkamitvā me mayā sacchikatena iminā sotāpattimaggañāṇena amatabheriṃ amatamahānibbānabheriṃ ahari pahari dassesīti attho.
611.So dānīti so ahaṃ paṭhamaṃ sotāpanno idāni arahattamaggañāṇena amataṃ santaṃ vūpasantasabhāvaṃ padaṃ pajjitabbaṃ pāpuṇitabbaṃ, anuttaraṃ uttaravirahitaṃ nibbānaṃ patto adhigatoti attho. Sabbāsave pariññāyāti kāmāsavādayo sabbe āsave pariññāya pahānapariññāya pajahitvā anāsavo nikkileso viharāmi iriyāpathavihārena vāsaṃ kappemi. Paṭisambhidā catassotyādayo gāthāyo vuttatthāyeva.
Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṅghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño』』ti (a. ni. 1.188) etadagge ṭhapesi. So dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ, gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha 『『sādhu me, bhante, ayyo dhammaṃ desetū』』ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatāpaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento –
『『Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;
Virāgo desito dhammo, anupādāya sabbaso』』ti. (theragā. 673) –
Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyīti.
Aññāsikoṇḍaññattheraapadānavaṇṇanā samattā.
3-8. Piṇḍolabhāradvājattheraapadānavaṇṇanā
Padumuttaronāma jinotiādikaṃ āyasmato piṇḍolabhāradvājassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbatapāde guhāyaṃ vihāsi. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle tassa sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhadvāre ṭhatvā bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhaṇatthāya aññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivase, evaṃ sattāhaṃ pūjesi. Bhagavā 『『sattāhaccayena nirodhā vuṭṭhahitvā vaṭṭissati imassa ettako upanissayo』』ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato.
Sīho buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasanno sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño udenassa purohitassa putto hutvā nibbatti. Bhāradvājotissa nāmaṃ ahosi. So vayappato tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccatto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā viharati. Satthārā upāyena mattaññutāya patiṭṭhāpento vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā bhagavato sammukhā 『『yaṃ sāvakehi pattabbaṃ, taṃ mayā anuppatta』』nti, bhikkhusaṅghe ca 『『yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū』』ti sīhanādaṃ nadi. Tena taṃ bhagavā – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo』』ti (a. ni. 1.188, 195) etadagge ṭhapesi.
- Evaṃ etadaggaṃ ṭhānaṃ patvā pubbe katapuññasambhāraṃ saritvā somanassavasena attano puññakammāpadānaṃ vibhāvento padumuttarotiādimāha. Tassattho heṭṭhā vuttova. Purato himavantassāti himālayapabbatato pubbadisābhāgeti attho. Cittakūṭevasī tadāti yadā ahaṃ sīho migarājā hutvā himavantapabbatasamīpe vasāmi, tadā padumuttaro nāma satthā anekehi ca osadhehi, anekehi ca ratanehi cittavicittatāya cittakūṭe cittapabbatasikhare vasīti sambandho.
614.Abhītarūpo tatthāsinti abhītasabhāvo nibbhayasabhāvo migarājā tattha āsiṃ ahosinti attho. Catukkamoti catūhi disāhi kamo gantuṃ samattho. Yassa saddaṃ suṇitvānāti yassa migarañño sīhanādaṃ sutvā bahujjanā bahusattā vikkhambhanti visesena khambhanti bhāyanti.
615.Suphullaṃ padumaṃ gayhāti bhagavati pasādena supupphitapadumapupphaṃ ḍaṃsitvā. Narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ seṭṭhaṃ sambuddhaṃ upagacchiṃ, samīpaṃ agaminti attho. Vuṭṭhitassa samādhimhāti nirodhasamāpattito vuṭṭhitassa buddhassa taṃ pupphaṃ abhiropayiṃ pūjesinti attho.
616.Catuddisaṃ namassitvāti catūsu disāsu namassitvā sakaṃ cittaṃ attano cittaṃ pasādetvā ādarena patiṭṭhapetvā sīhanādaṃ abhītanādaṃ anadiṃ ghosesinti attho.
- Tato buddhena dinnabyākaraṇaṃ pakāsento padumuttarotiādimāha. Taṃ uttānatthameva.
618.Vadataṃ seṭṭhoti 『『mayaṃ buddhā, mayaṃ buddhā』』ti vadantānaṃ aññatitthiyānaṃ seṭṭho uttamo buddho āgatoti sambandho. Tassa āgatassa bhagavato taṃ dhammaṃ sossāma suṇissāmāti attho.
619.Tesaṃhāsaparetānanti hāsehi somanassehi paretānaṃ abhibhūtānaṃ samannāgatānaṃ tesaṃ devamanussānaṃ. Lokanāyakoti lokassa nāyako saggamokkhasampāpako mama saddaṃ mayhaṃ sīhanādaṃ pakittesi pakāsesi kathesi, dīghadassī anāgatakāladassī mahāmuni munīnamantare mahanto muni. Sesagāthā suviññeyyameva.
- Nāmena padumo nāma cakkavattī hutvā catusaṭṭhiyā jātiyā issariyaṃ issarabhāvaṃ rajjaṃ kārayissatīti attho.
623.Kappasatasahassamhīti sāmyatthe bhummavacanaṃ, kappasatasahassānaṃ pariyosāneti attho.
624.Pakāsite pāvacaneti tena gotamena bhagavatā piṭakattaye pakāsite desiteti attho. Brahmabandhu bhavissatīti tadā gotamassa bhagavato kāle ayaṃ sīho migarājā brāhmaṇakule nibbattissatīti attho. Brahmaññā abhinikkhammāti brāhmaṇakulato nikkhamitvā tassa bhagavato sāsane pabbajissatīti sambandho.
625.Padhānapahitattoti vīriyakaraṇatthaṃ pesitacitto. Upadhisaṅkhātānaṃ kilesānaṃ abhāvena nirupadhi. Kilesadarathānaṃ abhāvena upasanto. Sabbāsave sakalāsave pariññāya pahāya anāsavo nikkileso nibbāyissati khandhaparinibbānena nibbuto bhavissatīti attho.
626.Vijane pantaseyyamhīti janasambādharahite dūrāraññasenāsaneti attho. Vāḷamigasamākuleti kāḷasīhādīhi caṇḍamigasaṅgehi ākule saṃkiṇṇeti attho. Sesaṃ vuttatthamevāti.
Piṇḍolabhāradvājattheraapadānavaṇṇanā samattā.
3-9. Khadiravaniyattheraapadānavaṇṇanā
Gaṅgābhāgīrathī nāmātiādikaṃ āyasmato khadiravaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvāya kammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Bhagavā tassa patthanāya avañjhabhāvaṃ byākāsi.
So tato paṭṭhāya puññāni upacinanto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā nāma brāhmaṇiyā kucchimhi nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā hutvā tassa ārocesuṃ. So sāriputtattherassa pabbajitabhāvaṃ sutvā 『『mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ anubhavissāmī』』ti jātasaṃvego pāsaṃ anupagacchamānamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā vissamanto ghaṭento vāyamanto ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño arahā ahosi. So arahā hutvā satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya nikkhamitvā anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi. Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato』』ti (a. ni. 1.198, 203).
- Evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento gaṅgā bhāgīrathītiādimāha. Tattha gaṅgāti gāyamānā ghosaṃ kurumānā gacchatīti gaṅgā. Atha vā go vuccati pathavī, tasmiṃ gatā pavattāti gaṅgā. Anotattadahaṃ tikkhattuṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti ca pabbatamatthakena gataṭṭhāne bahalagaṅgāti ca tiracchānapabbataṃ vijjhitvā gataṭṭhāne umaṅgagaṅgāti ca tato bahalapabbataṃ paharitvā pañcayojanaṃ ākāsena gataṭṭhāne ākāsagaṅgāti ca tassā patitaṭṭhānaṃ bhinditvā jātaṃ pañca yojanaṃ pokkharaṇīkūlaṃ bhinditvā tattha pana pañcaṅguli viya pañca dhārā hutvā gaṅgā yamunā sarabhū mahī aciravatīti pañca nāmā hutvā jambudīpaṃ pañca bhāgaṃ pañca koṭṭhāsaṃ katvā pañca bhāge pañca koṭṭhāse itā gatā pavattāti bhāgīrathī. Gaṅgā ca sā bhāgīrathī ceti gaṅgābhāgīrathī. 『『Bhāgīrathī gaṅgā』』ti vattabbe gāthābandhasukhatthaṃ pubbacariyavasena vuttanti daṭṭhabbaṃ. Himavantā pabhāvitāti satte hiṃsati sītena hanati matheti āloḷetīti himo, himo assa atthīti himavā, tato himavantato paṭṭhāya pabhāvitā pavattā sandamānāti himavantapabhāvitā. Kutitthe nāviko āsinti tassā gaṅgāya caṇḍasotasamāpanne visamatitthe kevaṭṭakule uppanno nāviko āsiṃ ahosinti attho. Orime ca tariṃ ahanti sampattasampattamanusse pārimā tīrā orimaṃ tīraṃ ahaṃ tariṃ tāresinti attho.
629.Padumuttaro nāyakoti dvipadānaṃ uttamo satte nibbānaṃ nāyako pāpanako padumuttarabuddho mama puññasampattiṃ nipphādento. Vasīsatasahassehi khīṇāsavasatasahassehi gaṅgāsotaṃ tarituṃ titthaṃ pattoti sambandho.
630.Bahū nāvā samānetvāti sampattaṃ taṃ sammāsambuddhaṃ disvā vaḍḍhakīhi suṭṭhu saṅkhataṃ kataṃ nipphāditaṃ bahū nāvāyo samānetvā dve dve nāvāyo ekato katvā tassā nāvāya upari maṇḍapachadanaṃ katvā narāsabhaṃ padumuttarasambuddhaṃ paṭimāniṃ pūjesinti attho.
631.Āgantvānaca sambuddhoti evaṃ saṅghaṭitāya nāvāya tattha āgantvāna tañca nāvakaṃ nāvamuttamaṃ āruhīti sambandho. Vārimajjhe ṭhito satthāti nāvamārūḷho satthā gaṅgājalamajjhe ṭhito samāno imā somanassapaṭisaṃyuttagāthā abhāsatha kathesīti sambandho.
632.Yo so tāresi sambuddhanti yo so nāviko gaṅgāsotāya sambuddhaṃ atāresi. Saṅghañcāpi anāsavanti na kevalameva sambuddhaṃ tāresi, anāsavaṃ nikkilesaṃ saṅghañcāpi tāresīti attho. Tena cittapasādenāti tena nāvāpājanakāle uppannena somanassasahagatacittapasādena devaloke chasu kāmasaggesu ramissati dibbasampattiṃ anubhavissatīti attho.
633.Nibbattissatite byamhanti devaloke uppannassa te tuyhaṃ byamhaṃ vimānaṃ sukataṃ suṭṭhu nibbattaṃ nāvasaṇṭhitaṃ nāvāsaṇṭhānaṃ nibbattissati pātubhavissatīti attho. Ākāse pupphachadananti nāvāya uparimaṇḍapakatakammassa nissandena sabbadā gatagataṭṭhāne ākāse pupphachadanaṃ dhārayissatīti sambandho.
634.Aṭṭhapaññāsakappamhīti ito puññakaraṇakālato paṭṭhāya aṭṭhapaṇṇāsakappaṃ atikkamitvā nāmena tārako nāma cakkavattī khattiyo cāturanto catūsu dīpesu issaro vijitāvī jitavanto bhavissatīti sambandho. Sesagāthā uttānatthāva.
637.Revato nāma nāmenāti revatīnakkhattena jātattā 『『revato』』ti laddhanāmo brahmabandhu brāhmaṇaputtabhūto bhavissati brāhmaṇakule uppajjissatīti attho.
639.Nibbāyissatināsavoti nikkileso khandhaparinibbānena nibbāyissati.
640.Vīriyaṃ me dhuradhorayhanti evaṃ padumuttarena bhagavatā byākato ahaṃ kamena pāramitākoṭiṃ patvā me mayhaṃ vīriyaṃ asithilavīriyaṃ dhuradhorayhaṃ dhuravāhaṃ dhurādhāraṃ yogehi khemassa nibbhayassa nibbānassa adhivāhanaṃ āvahanaṃ ahosīti attho. Dhāremi antimaṃ dehanti idānāhaṃ sammāsambuddhasāsane pariyosānasarīraṃ dhāremīti sambandho.
So aparabhāge attano jātagāmaṃ gantvā 『『cālā, upacālā, sīsūpacālā』』ti tissannaṃ bhaginīnaṃ putte 『『cālā, upacālā, sīsūpacālā』』ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā vihariṃsu.
Tasmiñca samaye therassa kocideva ābādho uppanno, taṃ sutvā sāriputtatthero – 『『revatassa gilānapucchanaṃ adhigamapucchanañca karissāmī』』ti upagañchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādavasena ovadiyamāno cāletigāthaṃ abhāsittha. Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. Cālā, upacālā, sīsūpacālāti hi itthiliṅgavasena laddhanāmā tayo dārakā pabbajitāpi tathā vohariyyanti. 『『Cālī, upacālī, sīsūpacālīti tesaṃ nāmānī』』ti ca vadanti. Yadatthaṃ 『『cāle』』tiādinā āmantanaṃ kataṃ, taṃ dassento 『『patissatā nu kho viharathā』』ti vatvā tattha kāraṇaṃ āha – 『『āgato vo vālaṃ viya vedhī』』ti. Patissatāti patissatikā . Khoti avadhāraṇe. Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya. Ayañhettha saṅkhepattho – tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti.
Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami. Te tathā kālaparicchedassa katattā there upasaṅkamante uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero – 『『katarakataravihārena viharathā』』ti pucchitvā tehi 『『imāya imāyā』』ti vutte dārakepi evaṃ vinento – 『『mayhaṃ bhātiko saccavādī vata dhammassa anudhammacāri』』nti theraṃ pasaṃsanto pakkāmi. Sesamettha uttānatthamevāti.
Khadiravaniyattheraapadānavaṇṇanā samattā.
3-10. Ānandattheraapadānavaṇṇanā
Ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasamesi. Taṃ sutvā rājā tuṭṭhamānaso 『『varaṃ te tāva dammi, gaṇhāhī』』ti āha. Kumāro 『『satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī』』ti āha. 『『Etaṃ na sakkā, aññaṃ vadehī』』ti. 『『Deva, khattiyānaṃ dve kathā nāma natthi, etaṃ me dehi, na mayhaṃ aññenattho, sace satthā anujānāti, dinnamevā』』ti. So 『『satthu cittaṃ jānissāmī』』ti vihāraṃ gato. Tena ca samayena bhagavā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā 『『ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha ma』』nti. Bhikkhū 『『sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī』』ti āhaṃsu. So therassa santikaṃ gantvā 『『satthāraṃ, bhante, dassethā』』ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā bhagavantaṃ upasaṅkamitvā 『『rājaputto, bhante, tumhākaṃ dassanāya āgato』』ti āha. 『『Tena hi bhikkhu bahi āsanaṃ paññapehī』』ti. Thero punapi buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā tassa passantassa bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā 『『mahanto vatāyaṃ bhikkhū』』ti cittaṃ uppādesi.
Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā paṭisanthāraṃ katvā 『『ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññe』』ti? 『『Āma, kumāra, vallabho』』ti. 『『Kiṃ katvā, bhante, esa vallabho』』ti? 『『Dānādīni puññāni katvā』』ti. 『『Bhagavā, ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo』』ti so buddhappamukhassa saṅghassa sattāhaṃ khandhāvāre bhattaṃ datvā sattame divase, 『『bhante, mayā pitu santikā tumhākaṃ temāsaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethā』』ti vatvā satthu adhivāsanaṃ viditvā saparivāraṃ bhagavantaṃ gahetvā yojane yojane satthu bhikkhusaṅghassa ca vasanānucchavike vihāre kāretvā tattha tattha vasāpento attano vasanaṭṭhānasamīpe satasahassena kīte sobhananāmake uyyāne satasahassena kāritaṃ vihāraṃ pavesāpetvā –
『『Satasahassena me kītaṃ, satasahassena kāritaṃ;
Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī』』ti. –
Udakaṃ pātesi. So vassūpanāyikadivase satthu mahādānaṃ pavattetvā 『『iminā nīhārena dānaṃ dadeyyāthā』』ti puttadāre amacce ca dāne kiccakaraṇe ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto evaṃ attano vasanaṭṭhāne satthāraṃ temāsaṃ upaṭṭhahi. Upakaṭṭhāya pana pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusaṅghassa ca pādamūle ticīvare ṭhapetvā vanditvā 『『bhante, yadetaṃ mayā khandhāvārato paṭṭhāya puññaṃ kataṃ, na taṃ sakkasampattiādīnaṃ atthāya kataṃ, atha kho ahampi sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko vallabho bhaveyya』』nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākaritvā pakkāmi.
So tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapabhagavato kāle kulagehe nibbatto viññutaṃ patvā ekassa therassa piṇḍāya carato pattaggahaṇatthaṃ uttarasāṭakaṃ katvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi, etāni pākaṭāni.
Kappasatasahassaṃ pana tattha tattha bhave puññāni upacinanto amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbattitvā sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ labhi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhamante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhamantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.
Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicarati, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – 『『ahaṃ, bhikkhave, idāni mahallako ekacce bhikkhū 『iminā maggena gacchāmī』ti vutte aññena maggena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ vijānathā』』ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā 『『ahaṃ, bhante, tumhe upaṭṭhahissāmī』』ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā 『『ahaṃ upaṭṭhahissāmi , ahaṃ upaṭṭhahissāmī』』ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ. Tepi bhagavā paṭikkhipi.
Ānando pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – 『『āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī』』ti. 『『Yācitvā laddhupaṭṭhānaṃ nāma kīdisaṃ hoti? Sace ruccati, satthā sayameva vakkhatī』』ti. Atha bhagavā – 『『na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī』』ti āha. Tato bhikkhū 『『uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī』』ti āhaṃsu. Thero uṭṭhahitvā 『『sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, paṇītaṃ piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti āha. 『『Ettake guṇe labhato satthu upaṭṭhānaṃ ko bhāro』』ti upavādamocanatthaṃ ime cattāro paṭikkhepā, 『『sace, bhante, bhagavā mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ labhāmi, yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamitvā pucchituṃ labhāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ byākarissasi, evāhaṃ bhagavantaṃ upaṭṭhahissāmi』』. 『『Ettakampi satthu santike anuggahaṃ na labhatī』』ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvaparipūraṇatthañca imā catasso yācanāti ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi.
So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto – 『『imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī』』ti divasabhāgaṃ santikāvacaro hutvā rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ navavāre anupariyāyati satthari pakkosante paṭivacanadānāya, thinamiddhavinodanatthaṃ. Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhūtadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito 『『sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo asekhehi therehi saddhiṃ dhammaṃ gāyituṃ sannipātaṃ gantu』』nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudeva rattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā tato vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Apattañca sīsaṃ bimbohanaṃ, pādā ca bhūmito muttamattā, ekasmiṃ antare anupādāya āsavehi cittaṃ vimucci, chaḷabhiñño ahosi.
- Evaṃ chaḷabhiññādiguṇapaṭimaṇḍito upaṭṭhākādiguṇehi etadaggaṭṭhānaṃ patto attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ dassento ārāmadvārā nikkhammātiādimāha. Tattha ārāmadvārāti sabbasattānaṃ dhammadesanatthāya vihāradvārato nikkhamitvā bahidvārasamīpe katamaṇḍapamajjhe supaññattavarabuddhāsane nisinno padumuttaro nāma mahāmuni sammāsambuddho. Vassanto amataṃ vuṭṭhinti dhammadesanāmahāamatadhārāhi dhammavassaṃ vassanto. Nibbāpesi mahājananti mahājanassa cittasantānagatakilesaggiṃ nibbāpesi vūpasamesi, mahājanaṃ nibbānāmatapānena santiṃ sītibhāvaṃ pāpesīti attho.
645.Satasahassaṃ te dhīrāti parivārasampattiṃ dassento āha. Chahi abhiññāhi iddhividhādiñāṇakoṭṭhāsehi samannāgatā anekasatasahassacakkavāḷesu khaṇena gantuṃ samatthāhi iddhīhi samannāgatattā mahiddhikāte dhīrā satasahassakhīṇāsavā chāyāva anapāyinīti katthaci anapagatā chāyā iva taṃ sambuddhaṃ padumuttaraṃ bhagavantaṃ parivārenti parivāretvā dhammaṃ suṇantīti attho.
646.Hatthikkhandhagato āsinti tadā bhagavato dhammadesanāsamaye ahaṃ hatthipiṭṭhe nisinno āsiṃ ahosinti attho. Setacchattaṃvaruttamanti patthetabbaṃ uttamaṃ setacchattaṃ mama matthake dhārayanto hatthipiṭṭhe nisinnoti sambandho. Sucārurūpaṃ disvānāti sundaraṃ cāruṃ manohararūpavantaṃ dhammaṃ desiyamānaṃ sambuddhaṃ disvā me mayhaṃ vitti santuṭṭhi somanassaṃ udapajjatha uppajjatīti attho.
647.Oruyha hatthikkhandhamhāti taṃ bhagavantaṃ nisinnaṃ disvā hatthipiṭṭhito oruyha orohitvā narāsabhaṃ naravasabhaṃ upagacchiṃ samīpaṃ gatoti attho. Ratanamayachattaṃ meti ratanabhūsitaṃ me mayhaṃ chattaṃ buddhaseṭṭhassa matthake dhārayinti sambandho.
648.Mama saṅkappamaññāyāti mayhaṃ pasādena uppannaṃ saṅkappaṃ ñatvā isīnaṃ antare mahantabhūto so padumuttaro bhagavā. Taṃ kathaṃ ṭhapayitvānāti taṃ attanā desiyamānaṃ dhammakathaṃ ṭhapetvā mama byākaraṇatthāya imā gāthā abhāsatha kathesīti attho.
- Kathanti ce? Yo sotiādimāha. Soṇṇālaṅkārabhūsitaṃ chattaṃ yo so rājakumāro me matthake dhāresīti sambandho. Tamahaṃ kittayissāmīti taṃ rājakumāraṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi. Suṇotha mama bhāsatoti bhāsantassa mama vacanaṃ suṇotha ohitasotā manasi karothāti attho.
650.Ito gantvā ayaṃ posoti ayaṃ rājakumāro ito manussalokato cuto tusitaṃ gantvā āvasissati tattha viharissati. Tattha accharāhi purakkhato parivārito tusitabhavanasampattiṃ anubhossatīti sambandho.
651.Catuttiṃsakkhattunti tusitabhavanato cavitvā tāvatiṃsabhavane uppanno catuttiṃsavāre devindo devarajjaṃ karissatīti sambandho. Balādhipo aṭṭhasatanti tāvatiṃsabhavanato cuto manussaloke uppanno balādhipo caturaṅginiyā senāya adhipo padhāno aṭṭhasatajātīsu padesarājā hutvā vasudhaṃ anekaratanavaraṃ pathaviṃ āvasissati puthabyaṃ viharissatīti attho.
652.Aṭṭhapaññāsakkhattunti aṭṭhapaññāsajātīsu cakkavattī rājā bhavissatīti attho. Mahiyā sakalajambudīpapathaviyā vipulaṃ asaṅkhyeyyaṃ padesarajjaṃ kārayissati.
654.Sakyānaṃkulaketussāti sakyarājūnaṃ kulassa dhajabhūtassa buddhassa ñātako bhavissatīti attho.
655.Ātāpīti vīriyavā. Nipakoti nepakkasaṅkhātāya paññāya samannāgato. Bāhusaccesu bahussutabhāvesu piṭakattayadhāraṇesu kovido cheko. Nivātavutti anavaññattiko athaddho kāyapāgabbiyādithaddhabhāvavirahito sabbapāṭhī sakalapiṭakattayadhārī bhavissatīti sambandho.
656.Padhānapahitatto soti so ānandatthero vīriyakaraṇāya pesitacitto. Upasanto nirūpadhīti rāgūpadhidosūpadhimohūpadhīhi virahito, sotāpattimaggena pahātabbakilesānaṃ pahīnattā upasanto santakāyacitto.
657.Santi āraññakāti araññe bhavā mahāvane jātā. Saṭṭhihāyanāti saṭṭhivassakāle hāyanabalā . Tidhā pabhinnāti akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi bhinnamadā. Mātaṅgāti mātaṅgahatthikule jātā. Īsādantāti rathīsāsadisadantā. Urūḷhavā rājavāhanā. Kuñjarasaṅkhātā nāgā hatthirājāno santi saṃvijjanti yathā, tathā satasahassasaṅkhyā khīṇāsavasaṅkhātā paṇḍitā mahiddhikā arahantanāgā santi, sabbe te arahantanāgā buddhanāgarājassa. Na honti paṇidhimhi teti te paṇidhimhi tādisā na honti, kiṃ sabbe te bhayabhītā sakabhāvena saṇṭhātuṃ asamatthāti attho. Sesaṃ vuttanayattā uttānatthamevāti.
Ānandattheraapadānavaṇṇanā samattā.
Ettāvatā paṭhamā buddhavaggavaṇṇanā samattā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Apadāna-aṭṭhakathā
(Dutiyo bhāgo)
Therāpadānaṃ
-
Sīhāsaniyavaggo
-
Sīhāsanadāyakattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kule nibbatto, dharamāne bhagavati devaloke vasitvā nibbute bhagavati uppannattā viññutaṃ patto bhagavato sārīrikacetiyaṃ disvā 『『aho me alābhā, bhagavato dharamāne kāle asampatto』』ti cintetvā cetiye cittaṃ pasādetvā somanassajāto sabbaratanamayaṃ devatānimmitasadisaṃ dhammāsane sīhāsanaṃ kāretvā jīvamānakabuddhassa viya pūjesi. Tassupari gehampi dibbavimānamiva kāresi, pādaṭṭhapanapādapīṭhampi kāresi. Evaṃ yāvajīvaṃ dīpadhūpapupphagandhādīhi anekavidhaṃ pūjaṃ katvā tato cuto devaloke nibbatto cha kāmasagge aparāparaṃ dibbasampattiṃ anubhavitvā manussesu cakkavattisampattiṃ anekakkhattuṃ anubhavitvā saṅkhyātikkantaṃ padesarajjasampattiñca anubhavitvā kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā etthantare devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi.
- Evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassaṃ uppādetvā pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha lokassa nātho padhānoti lokanātho, lokattayasāmīti attho. Lokanāthe siddhatthamhi nibbuteti sambandho. Vitthārite pāvacaneti pāvacane piṭakattaye vitthārite patthaṭe pākaṭeti attho. Bāhujaññamhi sāsaneti sikkhattayasaṅgahite buddhasāsane anekasatasahassakoṭikhīṇāsavasaṅkhātehi bahujanehi ñāte adhigateti attho.
2-3.Pasannacitto sumanoti tadā ahaṃ buddhassa dharamānakāle asampatto nibbute tasmiṃ devalokā cavitvā manussalokaṃ upapanno tassa bhagavato sārīrikadhātucetiyaṃ disvā pasannacitto saddhāsampayuttamano sundaramano 『『aho mamāgamanaṃ svāgamana』』nti sañjātapasādabahumāno 『『mayā nibbānādhigamāya ekaṃ puññaṃ kātuṃ vaṭṭatī』』ti cintetvā bhagavato cetiyasamīpe bhagavantaṃ uddissa hiraññasuvaṇṇaratanādīhi alaṅkaritvāva sīhāsanaṃ akāsi. Tatra nisinnassa pādaṭṭhapanatthāya pādapīṭhañca kāresi. Sīhāsanassa atemanatthāya tassupari gharañca kāresi. Tena vuttaṃ – 『『sīhāsanamakāsahaṃ…pe… gharaṃ tattha akāsaha』』nti. Tena cittappasādenāti dharamānassa viya bhagavato sīhāsanaṃ mayā kataṃ, tena cittappasādena. Tusitaṃ upapajjahanti tusitabhavane upapajjinti attho.
4.Āyāmena catubbīsāti tatrupapannassa devabhūtassa sato mayhaṃ sukataṃ puññena nibbattitaṃ pātubhūtaṃ āyāmena uccato catubbīsayojanaṃ vitthārena tiriyato catuddasayojanaṃ tāvadeva nibbattikkhaṇeyeva āsi ahosīti attho. Sesaṃ suviññeyyameva.
9.Catunnavuteito kappeti ito kappato catunavute kappe yaṃ kammaṃ akariṃ akāsiṃ, tadā tato paṭṭhāya puññabalena kañci duggatiṃ nābhijānāmi, na anubhūtapubbā kāci duggatīti attho.
10.Tesattatimhito kappeti ito kappato tesattatikappe. Indanāmā tayo janāti indanāmakā tayo cakkavattirājāno ekasmiṃ kappe tīsu jātīsu indo nāma cakkavattī rājā ahosinti attho. Dvesattatimhitokappeti ito dvesattatikappe. Sumananāmakā tayo janā tikkhattuṃ cakkavattirājāno ahesuṃ.
11.Samasattatito kappeti ito kappato anūnādhike sattatime kappe varuṇanāmakā varuṇo cakkavattīti evaṃnāmakā tayo cakkavattirājāno cakkaratanasampannā catudīpamhi issarā ahesunti attho. Sesaṃ suviññeyyamevāti.
Sīhāsanadāyakattheraapadānavaṇṇanā samattā.
- Ekatthambhikattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato ekatthambhadāyakatherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle vanakammiko hutvā ekasmiṃ vibhavasampanne kule nibbatto. Tasmiṃ samaye sabbe saddhā pasannā upāsakā ekacchandā 『『bhagavato upaṭṭhānasālaṃ karomā』』ti dabbasambhāratthāya vanaṃ pavisitvā taṃ upāsakaṃ disvā 『『amhākaṃ ekaṃ thambhaṃ dethā』』ti yāciṃsu. So taṃ pavattiṃ sutvā 『『tumhe mā cintayitthā』』ti te sabbe uyyojetvā ekaṃ sāramayaṃ thambhaṃ gahetvā satthu dassetvā tesaṃyeva adāsi. So teneva somanassajāto tadeva mūlaṃ katvā aññāni dānādīni puññāni katvā tato cuto devaloke nibbatto aparāparaṃ chasu kāmāvacaresu dibbasampattiyo anubhavitvā manussesu ca aggacakkavattisampattiṃ anekavāraṃ anubhavitvā asaṅkhyeyyaṃ padesarajjasampattiñca anubhavitvā imasmiṃ buddhuppāde saddhāsampanne ekasmiṃ kule nibbatto mātāpitūhi saddhiṃ bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā manasikaronto nacirasseva arahā ahosi.
- So evaṃ pattaarahatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassātiādimāha. Tattha siddhatthassa bhagavato bhagyasampannassa sammāsambuddhassa. Mahāpūgagaṇoti mahāupāsakasamūho ahu ahosīti attho. Saraṇaṃ gatā ca te buddhanti 『『buddhaṃ saraṇa』』nti gatā bhajiṃsu jāniṃsu vā te upāsakā. Tathāgataṃ saddahanti buddhaguṇaṃ attano cittasantāne ṭhapentīti attho.
14.Sabbe saṅgamma mantetvāti sabbe samāgamma sannipatitvā mantetvā aññamaññaṃ saññāpetvā ekacchandā hutvā māḷaṃ upaṭṭhānasālaṃ satthuno atthāya kubbanti karontīti attho. Dabbasambhāresu ekatthambhaṃ alabhantā brahāvane mahāvane vicinantīti sambandho.
15.Tehaṃaraññe disvānāti ahaṃ te upāsake araññe disvāna gaṇaṃ samūhaṃ upagamma samīpaṃ gantvā añjaliṃ paggahetvāna dasaṅgulisamodhānaṃ añjaliṃ sirasi katvā ahaṃ gaṇaṃ upāsakasamūhaṃ 『『tumhe imaṃ vanaṃ kimatthaṃ āgatatthā』』ti tadā tasmiṃ kāle paripucchinti sambandho.
16.Te sīlavanto upāsakā me mayā puṭṭhā 『『māḷaṃ mayaṃ kattukāmā hutvā ekatthambho amhehi na labbhatī』』ti viyākaṃsu visesena kathayiṃsūti sambandho.
17.Mamaṃ mayhaṃ ekatthambhaṃ detha, ahaṃ taṃ dassāmi satthuno santikaṃ ahaṃ thambhaṃ āharissāmi, te bhavanto thambhaharaṇe appossukkā ussāharahitā bhavantūti sambandho.
24.Yaṃ yaṃ yonupapajjāmīti yaṃ yaṃ yoniṃ devattaṃ atha mānusaṃ upagacchāmīti attho. Bhummatthe vā upayogavacanaṃ, yasmiṃ yasmiṃ devaloke vā manussaloke vāti attho. Sesaṃ uttānatthamevāti.
Ekatthambhikattheraapadānavaṇṇanā samattā.
- Nandattheraapadānavaṇṇanā
Padumuttarassabhagavatotiādikaṃ āyasmato nandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare ekasmiṃ kule nibbattitvā viññutaṃ patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṅghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā 『『ahaṃ, bhante, anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyya』』nti paṇidhānaṃ akāsi.
So tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle dhammatāya nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiṃ tarituṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji. Satthā tassa ajjhāsayaṃ ñatvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīraṃ pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.
So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa aggamahesiyā mahāpajāpatigotamiyā kucchimhi nibbatto, tassa nāmaggahaṇadivase ñātisaṅghaṃ nandayanto jātoti 『『nando』』tveva nāmaṃ akaṃsu. Tassa vayappattakāle bhagavā pavattitavaradhammacakko lokānuggahaṃ karonto anukkamena kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā dutiyadivase piṇḍāya paviṭṭho 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā 『『dhammañcare sucarita』』nti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiyadivase nandakumārassa abhisekagehapavesanaāvāhamaṅgalesu vattamānesu piṇḍāya pāvisi. Satthā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ aggahetvāva vihāraṃ gato , taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathāpabbājitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Thero puna divase bhagavantaṃ upasaṅkamitvā evamāha – 『『yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā』』ti. Bhagavāpi 『『yadeva te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, tadāhaṃ mutto etasmā paṭissavā』』ti āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando』』ti (a. ni. 1.219, 230) indriyesu guttadvārabhāvena naṃ etadagge ṭhapesi. Thero hi 『『indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamahaṃ suṭṭhu niggaṇhissāmī』』ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsi.
- Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Vatthaṃ khomaṃ mayā dinnanti khomaraṭṭhe jātaṃ vatthaṃ bhagavati cittappasādena gāravabahumānena mayā paramasukhumaṃ khomavatthaṃ dinnanti attho. Sayambhussāti sayameva bhūtassa jātassa ariyāya jātiyā nibbattassa. Mahesinoti mahante sīlasamādhipaññāvimuttivimuttiñāṇadassanakkhandhe esi gavesīti mahesi, tassa mahesino sayambhussa cīvaratthāya khomavatthaṃ mayā dinnanti sambandho.
28.Taṃ me buddho viyākāsīti ettha tanti sāmyatthe upayogavacanaṃ, tassa vatthadāyakassa me dānaphalaṃ visesena akāsi kathesi buddhoti attho. Jalajuttamanāmakoti padumuttaranāmako. 『『Jalaruttamanāyako』』tipi pāṭho, tassa jalamānānaṃ devabrahmānaṃ uttamanāyako padhānoti attho. Iminā vatthadānenāti iminā vatthadānassa nissandena tvaṃ anāgate hemavaṇṇo suvaṇṇavaṇṇo bhavissasi.
29.Dvesampattiṃ anubhotvāti dibbamanussasaṅkhātā dve sampattiyo anubhavitvā. Kusalamūlehi coditoti kusalāvayavehi kusalakoṭṭhāsehi codito pesito, 『『tvaṃ iminā puññena satthu kulaṃ pasavāhī』』ti pesito viyāti attho. 『『Gotamassa bhagavato kaniṭṭho tvaṃ bhavissasī』』ti byākāsīti sambandho.
30.Rāgaratto sukhasīloti kilesakāmehi ratto allīno kāyasukhacittasukhānubhavanasabhāvo. Kāmesu gedhamāyutoti vatthukāmesu gedhasaṅkhātāya taṇhāya āyuto yojitoti attho. Buddhena codito santo, tadā tvanti yasmā kāmesu gedhito, tadā tasmā tvaṃ attano bhātukena gotamabuddhena codito pabbajjāya uyyojito tassa santike pabbajissasīti sambandho.
31.Pabbajitvāna tvaṃ tatthāti tasmiṃ gotamassa bhagavato sāsane tvaṃ pabbajitvā kusalamūlena mūlabhūtena puññasambhārena codito bhāvanāyaṃ niyojito sabbāsave sakalāsave pariññāya jānitvā pajahitvā anāmayo niddukkho nibbāyissasi adassanaṃ pāpessasi, apaṇṇattikabhāvaṃ gamissasīti attho.
32.Satakappasahassamhīti ito kappato pubbe satakappādhike sahassame kappamhi ceḷanāmakā cattāro cakkavattirājāno ahesunti attho. Saṭṭhi kappasahassānīti kappasahassāni saṭṭhi ca atikkamitvā heṭṭhā ekasmiṃ kappe cattāro janā upaceḷā nāma cakkavattirājāno catūsu jātīsu ahesunti attho.
33.Pañcakappasahassamhīti pañcakappādhike sahassame kappamhi ceḷā nāma cattāro janā cakkavattirājāno sattahi ratanehi sampannā samaṅgībhūtā jambudīpaaparagoyānauttarakurupubbavidehadīpasaṅkhāte catudīpamhi issarā padhānā visuṃ ahesunti attho. Sesaṃ vuttanayamevāti.
Nandattheraapadānavaṇṇanā samattā.
- Cūḷapanthakattheraapadānavaṇṇanā
Padumuttaronāma jinotiādikaṃ āyasmato cūḷapanthakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle yadettha aṭṭhuppattivasena vattabbaṃ, taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ (theragā. 510 ādayo) vuttameva. Ayaṃ pana viseso – mahāpanthakatthero arahattaṃ patvā phalasamāpattisukhena vītināmento cintesi – 『『kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhāpetu』』nti. So attano ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha – 『『sace, mahāseṭṭhi , anujānātha, ahaṃ cūḷapanthakaṃ pabbājeyya』』nti. 『『Pabbājetha, bhante』』ti. Thero taṃ pabbājesi. So dasasu sīlesu patiṭṭhito bhātu santike –
『『Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123; a. ni. 5.195) –
Gāthaṃ uggaṇhanto catūhi māsehi uggahetuṃ nāsakkhi, gahitampi hadaye na tiṭṭhati. Atha naṃ mahāpanthako, 『『cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito』』ti so therena paṇāmiko dvārakoṭṭhakasamīpe rodamāno aṭṭhāsi.
Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi – 『『gaccha, pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī』』ti. Tena ca samayena āyasmā mahāpanthako bhattuddesako hoti. So 『『pañcannaṃ bhikkhusatānaṃ bhikkhaṃ paṭicchathā』』ti vutto 『『cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī』』ti āha. Taṃ sutvā cūḷapanthako bhiyyosomattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ ñatvā 『『cūḷapanthako mayā katena upāyena bujjhissatī』』ti tassa avidūraṭṭhāne attānaṃ dassetvā 『『kiṃ, panthaka, rodasī』』ti pucchi. 『『Bhātā maṃ, bhante, paṇāmetī』』ti āha. 『『Panthaka, mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi imaṃ gahetvā 『rajoharaṇaṃ, rajoharaṇa』nti manasi karohī』』ti iddhiyā suddhaṃ coḷakkhaṇḍaṃ abhisaṅkharitvā adāsi. So satthārā dinnaṃ coḷakkhaṇḍaṃ 『『rajoharaṇaṃ, rajoharaṇa』』nti hatthena parimajjanto nisīdi. Tassa taṃ parimajjantassa kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So ñāṇaparipākattā evaṃ cintesi – 『『idaṃ coḷakkhaṇḍaṃ pakatiyā parisuddhaṃ, imaṃ upādiṇṇakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā aniccaṃ yathāpetaṃ, evaṃ cittampī』』ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni nibbattetvā jhānapādakaṃ katvā vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattapattassevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu.
Satthā ekūnehi pañcabhikkhusatehi saddhiṃ gantvā jīvakassa nivesane paññatte āsane nisīdi. Cūḷapanthako pana attano bhikkhāya appaṭicchitattā eva na gato. Jīvako yāguṃ dātuṃ ārabhi. Satthā hatthena pattaṃ pidahi. 『『Kasmā, bhante, na gaṇhathā』』ti vutte 『『vihāre eko bhikkhu atthi, jīvakā』』ti. So purisaṃ pesesi – 『『gaccha, bhaṇe, vihāre nisinnaṃ ayyaṃ gahetvā ehī』』ti. Cūḷapanthakattheropi rūpena kiriyāya ca ekampi ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi – 『『imasmā bhikkhusaṅghā vihāre bhikkhusaṅgho bahutaro, pakkositabbaṃ ayyaṃ na jānāmī』』ti. Jīvako satthāraṃ pucchi – 『『ko nāmo, bhante, vihāre nisinno bhikkhū』』ti? 『『Cūḷapanthako nāma, jīvakā』』ti. 『『Gaccha, bhaṇe, 『cūḷapanthako nāma kataro』ti pucchitvā taṃ ānehī』』ti. So vihāraṃ gantvā 『『cūḷapanthako nāma kataro, bhante』』ti pucchi. 『『Ahaṃ cūḷapanthako, ahaṃ cūḷapanthako』』ti ekappahārena bhikkhusahassampi kathesi. So punāgantvā taṃ pavattiṃ jīvakassa ārocesi jīvako paṭividdhasaccattā 『『iddhimā maññe, ayyo』』ti nayato ñatvā 『『gaccha, bhaṇe, paṭhamaṃ kathentaṃ ayyameva 『tumhe satthā pakkosatī』ti vatvā cīvarakaṇṇe gaṇhāhī』』ti āha. So vihāraṃ gantvā tathā akāsi. Tāvadeva nimmitabhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi.
Satthā tasmiṃ khaṇe yāguñca khajjakādibhedañca paṭiggaṇhi. Katabhattakicco bhagavā āyasmantaṃ cūḷapanthakaṃ āṇāpesi 『『anumodanaṃ karohī』』ti. So pabhinnapaṭisambhido sineruṃ gahetvā mahāsamuddaṃ manthento viya tepiṭakaṃ buddhavacanaṃ saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ akāsi. Dasabale bhattakiccaṃ katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi 『aho buddhānaṃ ānubhāvo, yatra hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva evaṃ mahiddhikaṃ akaṃsū』ti, tathā hi jīvakassa nivesane nisinno bhagavā 『evaṃ cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā vipassanā』ti ñatvā yathānisinnoyeva attānaṃ dassetvā, 『panthaka, nevāyaṃ pilotikā kiliṭṭhā rajānukiṇṇā, ito pana aññopi ariyassa vinaye saṃkileso rajo』ti dassento –
『『Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;
Etaṃ rajaṃ vippajahitvā bhikkhavo, viharanti te vigatarajassa sāsane.
『『Doso rajo…pe… vigatarajassa sāsane.
『『Moho rajo…pe… vigatarajassa sāsane』』ti. (mahāni. 209; cūḷani. udayamāṇavapucchāniddesa 74) –
Imā tisso gāthāyo abhāsi. Gāthāpariyosāne cūḷapanthako sahapaṭisambhidāhi arahattaṃ pāpuṇīti. Satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane nisīditvā 『『kiṃ vadetha, bhikkhave』』ti pucchitvā 『『imaṃ nāma, bhante』』ti vutte 『『bhikkhave, cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttharadāyajjaṃ laddhaṃ, pubbe pana lokiyadāyajjaṃ laddha』』nti vatvā tehi yācito cūḷaseṭṭhijātakaṃ (jā. 1.1.4) kathesi. Aparabhāge naṃ satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ bhikkhūnaṃ cetovivaṭṭakusalānañca aggaṭṭhāne ṭhapesi.
- Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha purimapadadvayaṃ vuttatthameva. Gaṇamhā vūpakaṭṭhosoti so padumuttaro nāma satthā gaṇamhā mahatā bhikkhusamūhato vūpakaṭṭho visuṃ bhūto vivekaṃ upagato. Tadā mama tāpasakāle himavante himālayapabbatasamīpe vasi vāsaṃ kappesi, catūhi iriyāpathehi vihāsīti attho.
36.Ahampi…pe… tadāti yadā so bhagavā himavantaṃ upagantvā vasi, tadā ahampi himavantasamīpe kataassame ā samantato kāyacittapīḷāsaṅkhātā parissayā samanti etthāti assamoti laddhanāme araññāvāse vasāmīti sambandho. Acirāgataṃ mahāvīranti aciraṃ āgataṃ mahāvīriyavantaṃ lokanāyakaṃ padhānaṃ taṃ bhagavantaṃ upesinti sambandho, āgatakkhaṇeyeva upāgaminti attho.
37.Pupphacchattaṃ gahetvānāti evaṃ upagacchanto ca padumuppalapupphādīhi chāditaṃ pupphamayaṃ chattaṃ gahetvā narāsabhaṃ narānaṃ seṭṭhaṃ bhagavantaṃ chādento upagacchiṃ samīpaṃ gatosmīti attho. Samādhiṃ samāpajjantanti rūpāvacarasamādhijjhānaṃ samāpajjantaṃ appetvā nisinnassa antarāyaṃ ahaṃ akāsinti sambandho.
38.Ubho hatthehi paggayhāti taṃ susajjitaṃ pupphacchattaṃ dvīhi hatthehi ukkhipitvā ahaṃ bhagavato adāsinti sambandho. Paṭiggahesīti taṃ mayā dinnaṃ pupphacchattaṃ padumuttaro bhagavā sampaṭicchi, sādaraṃ sādiyīti attho.
41.Satapattachattaṃ paggayhāti ekekasmiṃ padumapupphe satasatapattānaṃ vasena satapattehi padumapupphehi chāditaṃ pupphacchattaṃ pakārena ādarena gahetvā tāpaso mama adāsīti attho. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Mama bhāsato bhāsamānassa vacanaṃ suṇotha manasi karotha.
42.Pañcavīsatikappānīti iminā pupphacchattadānena pañcavīsativāre tāvatiṃsabhavane sakko hutvā devarajjaṃ karissatīti sambandho. Catuttiṃsatikkhattuñcāti catuttiṃsativāre manussaloke cakkavattī rājā bhavissati.
43.Yaṃyaṃ yoninti manussayoniādīsu yaṃ yaṃ jātiṃ saṃsarati gacchati upapajjati. Tattha tattha yoniyaṃ abbhokāse suññaṭṭhāne patiṭṭhantaṃ nisinnaṃ ṭhitaṃ vā padumaṃ dhārayissati upari chādayissatīti attho.
45.Pakāsite pāvacaneti tena bhagavato sakalapiṭakattaye pakāsite dīpite manussattaṃ manussajātiṃ labhissati upapajjissati. Manomayamhi kāyamhīti manena jhānacittena nibbattoti manomayo, yathā cittaṃ pavattati, tathā kāyaṃ pavatteti cittagatikaṃ karotīti attho. Tamhi manomaye kāyamhi so tāpaso cūḷapanthako nāma hutvā uttamo aggo bhavissatīti attho. Sesaṃ heṭṭhā vuttattā uttānattā ca suviññeyyameva.
52.Sariṃ kokanadaṃ ahanti ahaṃ bhagavato nimmitacoḷakaṃ parimajjanto kokanadaṃ padumaṃ sarinti attho. Tattha cittaṃ vimucci meti tasmiṃ kokanade padume mayhaṃ cittaṃ adhimucci allīno, tato ahaṃ arahattaṃ pāpuṇinti sambandho.
- Ahaṃ manomayesu cittagatikesu kāyesu sabbattha sabbesu pāramiṃ pariyosānaṃ gato pattoti sambandho. Sesaṃ vuttanayamevāti.
Cūḷapanthakattheraapadānavaṇṇanā samattā.
- Pilindavacchattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayena satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle kulagehe nibbatto. Parinibbute bhagavati tassa thūpaṃ pūjetvā saṅghassa mahādānaṃ pavattetvā tato cavitvā devamanussesu ubhayasampattiyo anubhavitvā anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā saggaparāyanaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇakule nibbatti, pilindotissa nāmaṃ akaṃsu. Vacchoti gottaṃ. So aparabhāge pilindavacchoti paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggapatto paṭivasati.
Atha amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato. Tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi – 『『sutaṃ kho panetaṃ ācariyapācariyānaṃ bhāsamānānaṃ 『yattha mahāgandhāravijjā dharati , tattha cūḷagandhāravijjā na sampajjatī』ti samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yaṃnūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyya』』nti. So bhagavantaṃ upasaṅkamitvā etadavoca – 『『ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī』』ti. 『『Tena hi mama santike pabbajāhī』』ti āha. So 『『vijjāya parikammaṃ pabbajjā』』ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi.
- Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, tā kataññutaṃ nissāya tasmiṃ sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā naṃ bhagavā devatānaṃ ativiya piyamanāpabhāvena aggabhāve ṭhapesi 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho』』ti (a. ni. 1.209, 215). Evaṃ so pattaaggaṭṭhāno attano pubbakammaṃ anussaritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha.
Tattha kāmarūpārūpalokassa nātho padhānoti lokanātho. Medhā vuccanti sabbaññutaññāṇaanāvaraṇañāṇādayo, sundarā, pasaṭṭhā vā medhā yassa so sumedho, aggo ca so puggalo cāti aggapuggalo, tasmiṃ sumedhe lokanāyake aggapuggale khandhaparinibbānena nibbute satīti sambandho. Pasannacitto sumanoti saddhāya pasāditacitto somanassena sundaramano ahaṃ tassa sumedhassa bhagavato thūpapūjaṃ cetiyapūjaṃ akāsinti attho.
56.Ye ca khīṇāsavā tatthāti tasmiṃ samāgame ye ca khīṇāsavā pahīnakilesā chaḷabhiññā chahi abhiññāhi samannāgatā mahiddhikā mahantehi iddhīhi samannāgatā santi, te sabbe khīṇāsave ahaṃ tattha samānetvā suṭṭhu ādarena ānetvā saṅghabhattaṃ sakalasaṅghassa dātabbabhattaṃ akāsiṃ tesaṃ bhojesinti attho.
57.Upaṭṭhāko tadā ahūti tadā mama saṅghabhattadānakāle sumedhassa bhagavato nāmena sumedho nāma upaṭṭhākasāvako ahu ahosīti attho. So sāvako mayhaṃ pūjāsakkāraṃ anumodittha anumodito ānisaṃsaṃ kathesīti attho.
58.Tena cittappasādenāti tena thūpapūjākaraṇavasena uppannena cittappasādena devaloke dibbavimānaṃ upapajjiṃ upagato asmīti attho, tattha nibbattomhīti vuttaṃ hoti. Chaḷāsītisahassānīti tasmiṃ vimāne cha asītisahassāni devaccharāyo me mayhaṃ cittaṃ ramiṃsu ramāpesunti sambandho.
59.Mameva anuvattantīti tā accharāyo sabbakāmehi dibbehi rūpādivatthukāmehi upaṭṭhahantiyo mamaṃ eva anuvattanti mama vacanaṃ anukaronti sadā niccakālanti attho. Sesaṃ suviññeyyamevāti.
Pilindavacchattheraapadānavaṇṇanā samattā.
- Rāhulattheraapadānavaṇṇanā
Padumuttarassabhagavatotiādikaṃ āyasmato rāhulattherassa apadānaṃ. Ayampi āyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānaṃ akāsi. So tato cavitvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena vaḍḍhi. Tassa pabbajjāvidhānaṃ khandhake (mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Arahā pana hutvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –
『『Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;
Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.
『『Yañca me āsavā khīṇā, yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi, tevijjo amataddaso.
『『Kāmandhā jālapacchannā, taṇhāchadanachāditā;
Pamattabandhunā bandhā, macchāva kuminā mukhe.
『『Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;
Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto』』ti. (theragā. 295-298);
Catasso gāthā abhāsi. Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti 『『rāhulabhaddo』』ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena, 『『rāhu, jāto, bandhanaṃ jāta』』nti vuttavacanaṃ upādāya suddhodanamahārājā 『『rāhulo』』ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha – 『『rāhulabhaddoti maṃ vidū』』ti. Bhaddoti pasaṃsāvacanameva. Aparabhāge satthā taṃ sikkhākāmabhāvena aggaṭṭhāne ṭhapesi 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo』』ti (a. ni. 1.209).
- Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Sattabhūmimhi pāsādeti pasādaṃ somanassaṃ janetīti pāsādo. Uparūpari ṭhitā satta bhūmiyo yasmiṃ pāsāde soyaṃ sattabhūmi, tasmiṃ sattabhūmimhi pāsāde. Ādāsaṃ santhariṃ ahanti ādāsatalaṃ nipphādetvā lokajeṭṭhassa bhagavato tādino ahaṃ santharaṃ adāsiṃ, santharitvā pūjesinti attho.
69.Khīṇāsavasahassehīti arahantasahassehi parikiṇṇo parivuto. Dvipadindo dvipadānaṃ indo sāmi narāsabho mahāmuni gandhakuṭiṃ tehi saha upāgami pāvisīti attho.
70.Virocento gandhakuṭinti taṃ gandhakuṭiṃ sobhayamāno devānaṃ devo devadevo narānaṃ āsabho narāsabho jeṭṭho satthā bhikkhusaṅghamajjhe nisīditvā imā byākaraṇagāthāyo abhāsatha kathesīti sambandho.
71.Yenāyaṃ jotitā seyyāti yena upāsakena ayaṃ pāsādasaṅkhātā seyyā jotitā pabhāsitā pajjalitā. Ādāsova kaṃsalohamayaṃ ādāsatalaṃ iva suṭṭhu samaṃ katvā santhatā. Taṃ upāsakaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Sesaṃ suviññeyyameva.
81.Aṭṭhānametaṃ yaṃ tādīti yaṃ yena kāraṇena tādī iṭṭhāniṭṭhesu akampiyasabhāvattā tādī agāre gharāvāse ratiṃ allīnabhāvaṃ ajjhagā pāpuṇi, etaṃ kāraṇaṃ aṭṭhānaṃ akāraṇanti attho.
82.Nikkhamitvāagārasmāti gharāvāsato nikkhamitvā taṃ tiṇadalamiva pariccajitvā subbato susikkhito pabbajissati. Rāhulo nāmanāmenāti suddhodanamahārājena pesitaṃ kumārassa jātasāsanaṃ sutvā pitarā siddhatthena, 『『rāhu jāto, bandhanaṃ jāta』』nti vuttanāmattā rāhulo nāmāti attho. 『『Yathā candasūriyānaṃ vimānapabhāya kiliṭṭhakaraṇena rāhu asurindo upeti gacchati, evamevāyaṃ mama abhinikkhamanapabbajjādīnaṃ antarāyaṃ karontoriva jāto』』ti adhippāyena, 『『rāhu jātoti āhā』』ti daṭṭhabbaṃ. Arahā so bhavissatīti so tādiso upanissayasampanno vipassanāyaṃ yuttappayutto arahā khīṇāsavo bhavissatīti attho.
83.Kikīva aṇḍaṃ rakkheyyāti aṇḍaṃ bījaṃ rakkhamānā kikī sakuṇī iva appamatto sīlaṃ rakkheyya, cāmarī viya vāladhinti vālaṃ rakkhamānā kaṇḍakesu vāle laggante bhindanabhayena anākaḍḍhitvā maramānā cāmarī viya jīvitampi pariccajitvā sīlaṃ abhinditvā rakkheyya. Nipako sīlasampannoti nepakkaṃ vuccati paññā, tena nepakkena samannāgato nipako khaṇḍachiddādibhāvaṃ apāpetvā rakkhaṇato sīlasampanno bhavissatīti evaṃ so bhagavā byākaraṇamakāsi. So evaṃ pattaarahattaphalo ekadivasaṃ vivekaṭṭhāne nisinno somanassavasena evaṃ rakkhiṃ mahāmunītiādimāha. Taṃ suviññeyyamevāti.
Rāhulattheraapadānavaṇṇanā samattā.
- Upasenavaṅgantaputtattheraapadānavaṇṇanā
Padumuttaraṃ bhagavantantiādikaṃ āyasmato upasenavaṅgantaputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme rūpasārī brāhmaṇiyā kucchimhi nibbatti, upasenotissa nāmaṃ ahosi. So vayappatto tayo vede uggaṇhitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko 『『ariyagabbhaṃ vaḍḍhemī』』ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato. Satthārā cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā 『『atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto』』ti (mahāva. 75) garahito 『『idānāhaṃ yadi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pasādaṃ karissāmī』』ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Arahā pana hutvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapesi, tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi. So aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṅghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ parivajjitukāmena 『『etarahi kho kalaho uppanno, bhikkhusaṅgho ca dvidhābhūto, kathaṃ nu kho mayā paṭipajjitabba』』nti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ kathesi. Evaṃ thero tassa bhikkhuno ovādadānāpadesena attano tathā paṭipannabhāvaṃ dīpento aññaṃ byākāsi.
- So evaṃ pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaraṃ bhagavantantiādimāha. Pabbhāramhi nisīdantanti purato bhāraṃ namitaṃ onamitanti pabbhāraṃ vivekakāmaṃ vanamajjhe sayaṃjātapabbatapabbhāre nisinnaṃ naruttamaṃ bhagavantaṃ ahaṃ upagacchiṃ samīpaṃ gatoti attho.
87.Kaṇikārapuppha disvāti tathā upagacchanto tasmiṃ padese supupphitaṃ kaṇikāraṃ disvā. Vaṇṭe chetvānahaṃ tadāti tasmiṃ tathāgatassa diṭṭhakāle taṃ pupphaṃ vaṇṭe vaṇṭasmiṃ chetvāna chinditvāna. Alaṅkaritvā chattamhīti tena pupphena chattaṃ chādetvā. Buddhassa abhiropayinti pabbhāre nisinnassa buddhassa muddhani akāsinti attho.
88.Piṇḍapātañcapādāsinti tasmiṃyeva nisinnassa bhagavato piṇḍapātaṃ pakārena adāsiṃ bhojesinti attho. Paramannaṃ subhojananti sundarabhojanasaṅkhātaṃ paramannaṃ uttamāhāraṃ. Buddhena navame tatthāti tasmiṃ vivekaṭṭhāne buddhena saha navame aṭṭha samaṇe samitapāpe khīṇāsavabhikkhū bhojesinti attho.
Yaṃ vadanti sumedhoti yaṃ gotamasammāsambuddhaṃ bhūripaññaṃ pathavisamānaṃ paññaṃ sumedhaṃ sundaraṃ sabbaññutādipaññavantaṃ. Sumedho iti sundarapañño iti vadanti paṇḍitā ito kappato satasahasse kappe eso gotamo sammāsambuddho bhavissatīti sambandho. Sesaṃ suviññeyyamevāti.
Upasenavaṅgantaputtattheraapadānavaṇṇanā samattā.
- Raṭṭhapālattheraapadānavaṇṇanā
Padumuttarassabhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ vaṃsānugataṃ dhanaṃ disvā 『『imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī』』ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upasaṅkamitvā tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti. Tena samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi.
Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. So taṃ disvā pasannamānaso satasahassabhikkhuparivutassa bhagavato sattāhaṃ mahādānaṃ datvā taṃ ṭhānaṃ patthesi. Satthā anantarāyena samijjhanabhāvaṃ disvā 『『ayaṃ anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī』』ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāsu sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthakule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanappatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisasampattiṃ paccanubhoti.
Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito svātanāya adhivāsetvā dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā 『『kīdisā nāma tā, ayyaputta, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī』』tiādīni (ma. ni. 2.301) vatvā palobhanakammaṃ kātuṃ āraddhe tassādhippāyaṃ viparivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento –
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
『『Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, kandante migabandhake.
『『Chinno pāso migavassa, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, socante migaluddake』』ti. (ma. ni. 2.302; theragā. 769-775);
Imā gāthāyo abhāsi. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājinavanuyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi 『『nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsāpethā』』ti. Tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā 『『idha, bho raṭṭhapāla, pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati, tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajasī』』ti pucchi. Athassa thero 『『upaniyyati loko addhuvo, atāṇo loko anabhissaro, asaraṇo loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso』』ti (ma. ni. 2.305) imesaṃ catunnaṃ dhammuddesānaṃ attanā viditabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento –
『『Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;
Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.
『『Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.
『『Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;
Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
『『Kandanti naṃ ñātī pakiriya kese, 『aho vatā no amarā』ti cāhu;
Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.
『『So ḍayhati sūlehi tujjamāno, ekena vatthena pahāya bhoge;
Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.
『『Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ;
Na mīyamānaṃ dhanamanveti kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.
『『Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;
Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.
『『Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;
Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.
『『Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;
Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.
『『Upeti gabbhañca parañca lokaṃ, saṃsāramāpajjaparamparāya;
Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.
『『Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;
Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.
『『Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.
『『Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;
Etampi disvāna pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.
『『Saddhāyāhaṃ pabbajito, upeto jinasāsane;
Avañjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.
『『Kāme ādittato disvā, jātarūpāni satthato;
Gabbhāvokkantito dukkhaṃ, nirayesu mahabbhayaṃ.
『『Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;
Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.
『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
『『Yassatthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo』』ti. (theragā. 776-793) –
Imā gāthā avoca. Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi.
97-8. Evaṃ so thero pattaetadaggaṭṭhāno pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Varanāgo mayā dinnoti tassa bhagavato rūpakāye pasīditvā varo uttamo seṭṭho īsādanto rathīsāsadisadanto urūḷhavā bhāravaho rājāraho vā. Setacchattopasobhitoti hatthikkhandhe ussāpitasetacchattena upasevito sobhamāno. Punapi kiṃ visiṭṭho varanāgo? Sakappano hatthālaṅkārasahito. Saṅghārāmaṃ buddhappamukhassa bhikkhusaṅghassa vasanatthāya ārāmaṃ vihāraṃ akārayiṃ kāresiṃ.
99.Catupaññāsasahassānīti tasmiṃ kārāpite vihārabbhantare catupaññāsasahassāni pāsādāni ca ahaṃ akārayiṃ kāresinti attho. Mahoghadānaṃ karitvānāti sabbaparikkhārasahitaṃ mahoghasadisaṃ mahādānaṃ sajjetvā mahesino munino niyyādesinti attho.
100.Anumodi mahāvīroti caturāsaṅkhyeyyasatasahassesu kappesu abbocchinnaussāhasaṅkhātena vīriyena mahāvīro sayambhū sayameva bhūto jāto laddhasabbaññutaññāṇo aggo seṭṭho puggalo anumodi vihārānumodanaṃ akāsi. Sabbe jane hāsayantoti sakalānantāparimāṇe devamanusse hāsayanto santuṭṭhe kurumāno amatanibbānapaṭisaṃyuttaṃ catusaccadhammadesanaṃ desesi pakāsesi vivari vibhaji uttānī akāsīti attho.
101.Taṃme viyākāsīti taṃ mayhaṃ katapuññaṃ balaṃ visesena pākaṭaṃ akāsi. Jalajuttamanāmakoti jale jātaṃ jalajaṃ padumaṃ, padumuttaranāmakoti attho. 『『Jalanuttamanāyako』』tipi pāṭho. Tattha attano pabhāya jalantīti jalanā, candimasūriyadevabrahmāno, tesaṃ jalanānaṃ uttamoti jalanuttamo. Sabbasattānaṃ nāyako uttamoti nāyako, sambhāravante satte nibbānaṃ neti pāpetīti vā nāyako, jalanuttamo ca so nāyako cāti jalanuttamanāyako. Bhikkhusaṅghe nisīditvāti bhikkhusaṅghassa majjhe nisinno imā gāthā abhāsatha pākaṭaṃ katvā kathesīti attho. Sesaṃ uttānatthamevāti.
Raṭṭhapālattheraapadānavaṇṇanā samattā.
- Sopākattheraapadānavaṇṇanā
Pabbhāraṃ sodhayantassātiādikaṃ āyasmato sopākattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā nibbatti. Ekadivasaṃ satthāraṃ disvā bījapūraphalāni satthu upanesi, paribhuñji bhagavā tassānukampaṃ upādāya. So bhikkhu satthari saṅghe ca abhippasanno salākabhattaṃ paṭṭhapetvā saṅghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi puññehi aparāparaṃ devamanussesu sampattiyo anubhavanto ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi.
Evaṃ tattha tattha puññāni katvā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Sā taṃ dasamāse kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Ñātakā 『『matā』』ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhavikattā devatānubhāveneva arogo hutvā mātukucchito nikkhami. Mātā pana kālamakāsi. Devatā manussarūpenupagamma taṃ gahetvā susānagopakassa gehe ṭhapetvā katipāhaṃ kālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako attano puttaṃ katvā vaḍḍhesi. So tathā vaḍḍhento tassa puttena suppiyena nāma dārakena saddhiṃ kīḷanto vicari. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi.
Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāyaṃ ñāṇajālaṃ pattharitvā veneyyabandhave olokento ñāṇajālassa antogataṃ disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā pitarā 『『anuññātosī』』ti vutto pitaraṃ satthu santikaṃ ānesi. Tassa pitā satthāraṃ vanditvā 『『imaṃ dārakaṃ pabbājetha, bhante』』ti anujāni, taṃ pabbājetvā bhagavā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto nacirasseva mettājhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Arahā hutvāpi aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ dassento 『『yathāpi ekaputtasmi』』nti (theragā. 33) gāthaṃ abhāsi. Idaṃ vuttaṃ hoti – yathā ekaputtake piye manāpe mātā pitā ca kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu kāmabhavādibhedesu vā sabbesu bhavesu daharādibhedāsu sabbāsu avatthāsupi ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya 『『mitto, udāsino, paccatthiko』』ti sīmaṃ akatvā sīmāya sambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti imaṃ pana gāthaṃ vatvā 『『sace tumhe āyasmanto evaṃ mettaṃ bhāveyyātha, ye te bhagavatā 『sukhaṃ supatī』tiādinā (a. ni. 11.15; pari. 331; mi. pa. 4.4.6) ekādasa mettānisaṃsā ca vuttā, ekaṃsena tesaṃ bhāgino bhavathā』』ti ovādaṃ adāsi.
- Evaṃ so pattaphalādhigamo attano katapuññaṃ paccavekkhitvā sañjātasomanasso pubbacaritāpadānaṃ dassento pabbhāraṃ sodhayantassātiādimāha. Tattha pabbhāranti silāpabbatassa vivekaṭṭhānaṃ, taṃ pabbajitānurūpattā iṭṭhakapākāraṃ katvā dvārakavāṭaṃ yojetvā bhikkhūnaṃ vasanatthāya adāsi, pakārena bharo patthetabboti pabbhāro, taṃ sodhayantassa mama santikaṃ siddhattho nāma bhagavā āgacchi pāpuṇi.
113.Buddhaṃ upagataṃ disvāti evaṃ mama santikaṃ āgataṃ disvā tādino iṭṭhāniṭṭhesu akampiyasabhāvattā tādiguṇayuttassa lokajeṭṭhassa buddhassa santharaṃ tiṇapaṇṇādisantharaṃ kaṭṭhattharaṃ paññāpetvā niṭṭhāpetvā pupphāsanaṃ pupphamayaṃ āsanaṃ ahaṃ adāsiṃ.
114.Pupphāsanenisīditvāti tasmiṃ paññatte pupphāsane nisīditvā lokanāyako siddhattho bhagavā. Mamañca gatimaññāyāti mayhaṃ gatiṃ āyatiṃ uppattiṭṭhānaṃ aññāya jānitvā aniccataṃ aniccabhāvaṃ udāhari kathesi.
115.Aniccā vata saṅkhārāti vata ekantena saṅkhārā paccayehi samecca samāgantvā karīyamānā sabbe sappaccayadhammā hutvā abhāvaṭṭhena aniccā. Uppādavayadhamminoti uppajjitvā vinassanasabhāvā uppajjitvā pātubhavitvā ete saṅkhārā nirujjhanti vinassantīti attho. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ visesena upasamo sukho, tesaṃ vūpasamakaraṃ nibbānameva ekantasukhanti attho.
116.Idaṃ vatvāna sabbaññūti sabbadhammajānanako bhagavā lokānaṃ jeṭṭho vuḍḍho narānaṃ āsabho padhāno vīro idaṃ aniccapaṭisaṃyuttaṃ dhammadesanaṃ vatvāna kathetvā ambare ākāse haṃsarājā iva nabhaṃ ākāsaṃ abbhuggamīti sambandho.
117.Sakaṃ diṭṭhiṃ attano laddhiṃ khantiṃ ruciṃ ajjhāsayaṃ jahitvāna pahāya. Bhāvayāniccasaññahanti anicce aniccanti pavattasaññaṃ ahaṃ bhāvayiṃ vaḍḍhesiṃ manasi akāsiṃ. Tattha kālaṃ kato ahanti tattha tissaṃ jātiyaṃ tato jātito ahaṃ kālaṃ kato mato.
118.Dvesampattī anubhotvāti manussasampattidibbasampattisaṅkhātā dve sampattiyo anubhavitvā. Sukkamūlena coditoti purāṇakusalamūlena, mūlabhūtena kusalena vā codito sañcodito. Pacchime bhave sampatteti pariyosāne bhave sampatte pāpuṇite. Sapākayonupāgaminti sakaṃ pacitabhattaṃ sapākaṃ yoniṃ upāgamiṃ. Yassa kulassa attano pacitabhattaṃ aññehi abhuñjanīyaṃ, tasmiṃ caṇḍālakule nibbattosmīti attho. Atha vā sā vuccati sunakho, sunakhocchiṭṭhabhattabhuñjanakacaṇḍālakule jātoti attho. Sesaṃ uttānatthamevāti.
Sopākattheraapadānavaṇṇanā samattā.
- Sumaṅgalattheraapadānavaṇṇanā
Āhutiṃyiṭṭhukāmotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhatvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto apphoṭesi. So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti, tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvikaṃ kappesi. So ekadivasaṃ raññā pasenadinā kosalena bhagavato bhikkhusaṅghassa ca mahādāne pavattiyamāne dānūpakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā 『『ime samaṇā sakyaputtiyā sukhumavatthanivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yaṃnūnāhampi pabbajeyya』』nti cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekakavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena sussante khettaṃ kassake manusse disvā 『『mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhavantī』』ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākagatattā cassa yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yonisomanasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi.
- Evaṃ so pattaarahattaphalo attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento āhutiṃ yiṭṭhukāmohantiādimāha. Tattha āhutinti annapānādianekavidhaṃ pūjāsakkārūpakaraṇaṃ. Yiṭṭhukāmoti yajitukāmo, dānaṃ dātukāmo ahaṃ. Paṭiyādetvāna bhojananti āhāraṃ paṭiyādetvā nipphādetvā. Brāhmaṇe paṭimānentoti paṭiggāhake suddhapabbajite pariyesanto. Visāle māḷake ṭhitoti parisuddhapaṇḍarapulinatalābhirāme vipule māḷake ṭhito.
125-7.Athaddasāsiṃ sambuddhantiādīsu mahāyasaṃ mahāparivāraṃ sabbalokaṃ sakalasattalokaṃ vinetānaṃ visesena netāraṃ nibbānasampāpakaṃ sayambhuṃ sayameva bhūtaṃ anācariyakaṃ aggapuggalaṃ seṭṭhapuggalaṃ bhagavantaṃ bhagyavantādiguṇayuttaṃ jutimantaṃ nīlapītādipabhāsampannaṃ sāvakehi purakkhataṃ parivāritaṃ ādiccamiva sūriyamiva rocantaṃ sobhamānaṃ rathiyaṃ vīthiyaṃ paṭipannakaṃ gacchantaṃ piyadassiṃ nāma sambuddhaṃ addasinti sambandho. Añjaliṃ paggahetvānāti bandhañjalipuṭaṃ sirasi katvā sakaṃ cittaṃ attano cittaṃ pasādayiṃ itthambhūtassa bhagavato guṇe pasādesiṃ pasannamakāsinti attho. Manasāva nimantesinti cittena pavāresiṃ. Āgacchatu mahāmunīti mahito pūjāraho muni bhagavā mama nivesanaṃ āgacchatu.
128.Mama saṅkappamaññāyāti mayhaṃ cittasaṅkappaṃ ñatvā loke sattaloke anuttaro uttaravirahito satthā khīṇāsavasahassehi arahantasahassehi parivuto mama dvāraṃ mayhaṃ gehadvāraṃ upāgami sampāpuṇi.
- Tassa sampattassa satthuno evaṃ namakkāramakāsiṃ. Purisājañña purisānaṃ ājañña, seṭṭha, mama namakkāro te tuyhaṃ atthu bhavatu. Purisuttama purisānaṃ uttama adhikaguṇavisiṭṭha te tuyhaṃ mama namakkāro atthu. Pāsādaṃ pasādajanakaṃ mama nivesanaṃ abhiruhitvā sīhāsane uttamāsane nisīdatanti āyācinti attho.
130.Danto dantaparivāroti sayaṃ dvārattayena danto tathā dantāhi bhikkhubhikkhunīupāsakaupāsikāsaṅkhātāhi catūhi parisāhi parivārito. Tiṇṇo tārayataṃ varoti sayaṃ tiṇṇo saṃsārato uttiṇṇo nikkhanto tārayataṃ tārayantānaṃ visiṭṭhapuggalānaṃ varo uttamo bhagavā mamārādhanena pāsādaṃ abhiruhitvā pavarāsane uttamāsane nisīdi nisajjaṃ kappesi.
131.Yaṃ me atthi sake geheti attano gehe yaṃ āmisaṃ paccupaṭṭhitaṃ sampāditaṃ rāsikataṃ atthi. Tāhaṃ buddhassa pādāsinti buddhassa buddhappamukhassa saṅghassa taṃ āmisaṃ pādāsiṃ pa-kārena ādarena vā adāsinti attho. Pasanno sehi pāṇibhīti attano dvīhi hatthehi passannacitto gahetvā pādāsinti attho.
132.Pasannacitto pasāditamanasaṅkappo sumano sundaramano. Vedajāto jātavedo uppannasomanasso katañjalī sirasi ṭhapitaañjalipuṭo buddhaseṭṭhaṃ namassāmi seṭṭhassa buddhassa paṇāmaṃ karomīti attho. Aho buddhassuḷāratāti paṭividdhacatusaccassa satthuno uḷāratā mahantabhāvo aho acchariyanti attho.
133.Aṭṭhannaṃpayirūpāsatanti payirupāsantānaṃ bhuñjaṃ bhuñjantānaṃ aṭṭhannaṃ ariyapuggalānaṃ antare khīṇāsavā arahantova bahūti attho. Tuyheveso ānubhāvoti eso ākāsacaraṇaummujjananimujjanādiānubhāvo tuyheva tuyhaṃ eva ānubhāvo, nāññesaṃ. Saraṇaṃ taṃ upemahanti taṃ itthambhūtaṃ tuvaṃ saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi gacchāmi jānāmi vāti attho.
- Lokajeṭṭho narāsabho piyadassī bhagavā bhikkhusaṅghamajjhe nisīditvā imā byākaraṇagāthā abhāsatha kathesīti attho. Sesaṃ suviññeyyamevāti.
Sumaṅgalattheraapadānavaṇṇanā samattā.
Dutiyassa sīhāsanavaggassa vaṇṇanā samattā.
-
Subhūtivaggo
-
Subhūtittheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnagare aññatarassa brāhmaṇamahāsālassa ekaputtako hutvā nibbatti, tassa nandamāṇavoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattālīsāya māṇavasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi nacirasseva jhānalābhino ahesuṃ.
Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ, nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu 『『buddhabhāvaṃ me jānātū』』ti passantasseva nandatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā 『『imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchedo sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho』』ti ñatvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Tasmiṃ samaye catucattālīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnākāraṃ oloketvā āhaṃsu – 『『ācariya, mayaṃ 『imasmiṃ loke tumhehi mahantataro natthī』ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe』』ti. Nandatāpaso – 『『tātā , kiṃ vadetha, tumhe sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā』』ti āha. Atha te tāpasā – 『『sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya. Yāva mahāvatāyaṃ purisājānīyo』』ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha – 『『tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā』』ti āharāpetvā sahattheneva dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā 『『bhikkhusaṅgho āgacchatū』』ti cintesi. Satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā aṭṭhaṃsu.
Atha nandatāpaso antevāsike āmantesi – 『『tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi. Tumhehi ajja uḷāraṃ bhagavato bhikkhusaṅghassa ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā』』ti āha. Acinteyyattā iddhivisayassa te muhutteneva vaṇṇagandharasasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, 『『bhante, amhākaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ āruyha nisīdathā』』ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā 『『tāpasānaṃ ayaṃ sakkāro mahapphalo hotū』』ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha aṭṭhaṃsu. Nandatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārentoyeva sattāhaṃ pītisukheneva vītināmesi.
Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ 『『isigaṇassa pupphāsanānumodanaṃ karohī』』ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanamakāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Satthu desanāvasāne sabbepi catucattālīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā – 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassū antaradhāyiṃsu . Aṭṭha parikkhārā sarīre paṭimukkāva ahesuṃ. Te saṭṭhivassikattherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya visesaṃ nādhigañchi. Tassa kira araṇavihārittherassa dhammaṃ sotuṃ āraddhakālato paṭṭhāya – 『『aho vatāhampi anāgate ekassa buddhassa sāsane iminā sāvakena laddhaguṇaṃ labheyya』』nti cittaṃ udapādi. So tena vitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā añjaliṃ paggayha sammukhe ṭhito evamāha – 『『bhante, yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane』』ti? 『『Araṇavihāriaṅgena ca dakkhiṇeyyaṅgena ca etadaggaṭṭhānaṃ patto eso bhikkhū』』ti. 『『Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, tena adhikārena aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyya』』nti patthanaṃ akāsi.
Satthā 『『samijjhissati nu kho imassa tāpasassa patthanā』』ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā, 『『tāpasa, na te ayaṃ patthanā moghaṃ bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī』』ti dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathaṃ na samatikkamati, tāva satthu bhikkhusaṅghassa ca añjaliṃ paggahetvā aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇitvā aparihīnajjhānova kālaṃ katvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññakova ahosi, kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi, gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṃ katvā tāvatiṃsadevaloke nibbatti.
Evaṃ so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā amhākaṃ bhagavato uppannakāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti. Subhūtītissa nāmaṃ ahosi.
Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane vihāsi. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakaṃ bhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gehaṃ gantvā buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ aṭṭhakarīsappamāṇaṃ jetassa kumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihāramahadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji. So upasampanno dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā deseti, tasmā araṇavihārīnaṃ aggo nāma jāto. Yasmā ca piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti 『『evaṃ dāyakānaṃ mahapphalaṃ bhavissatī』』ti, tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tena naṃ bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ dakkhiṇeyyānañca yadidaṃ subhūtī』』ti (a. ni. 1.198, 201) dvayaṅgasamannāgate aggaṭṭhāne ṭhapesi. Evamayaṃ mahāthero attanā pūritapāramīnaṃ phalassa matthakaṃ arahattaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.
Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā 『『idheva, bhante, vasatha, vasanaṭṭhānaṃ vo karissāmī』』ti vatvā pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhiṃ akaṃsu. Rājā 『『kena nu kho kāraṇena devo na vassatī』』ti vīmaṃsanto 『『therassa abbhokāsavāsena maññe na vassatī』』ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā 『『imissaṃ, bhante, paṇṇakuṭiyaṃ vasathā』』ti vatvā vanditvā pakkāmi. Thero kuṭiṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā devo thokaṃ thokaṃ phusāyati, na sammādhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ vidhamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento 『『channā me kuṭikā』』ti (theragā. 1) gāthamāha. Tassattho theragāthāyaṃ vuttoyeva.
Kasmā panete mahātherā attano guṇe pakāsentīti? Iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigatalokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānadīpanatthaṃ sāsanassa niyyānikabhāvavibhāvanatthañca paramappicchā ariyā attano guṇe pakāsenti. Yathā taṃ lokanātho bodhaneyyānaṃ ajjhāsayavasena 『『dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado』』tiādinā (a. ni. 10.21; ma. ni. 1. 148 atthato samānaṃ) attano guṇe pakāseti. Evamayaṃ therassa aññābyākaraṇagāthāpi ahosīti.
- Evaṃ so pattaarahattaphalo pattaetadaggaṭṭhāno ca attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tattha himavantassāti himālayapabbatassa avidūre āsanne samīpe pabbatapāde manussānaṃ gamanāgamanasampanne sañcaraṇaṭṭhāneti attho. Nisabho nāma pabbatoti pabbatānaṃ jeṭṭhattā nāmena nisabho nāma selamayapabbato ahosīti sambandho. Assamo sukato mayhanti tattha pabbate mayhaṃ vasanatthāya assamo araññāvāso suṭṭhu kato. Kuṭirattiṭṭhānadivāṭṭhānavatiparikkhepādivasena sundarākārena katoti attho. Paṇṇasālā sumāpitāti paṇṇehi chāditā sālā mayhaṃ nivāsanatthāya suṭṭhu māpitā niṭṭhāpitāti attho.
2.Kosiyo nāma nāmenāti mātāpitūhi katanāmadheyyena kosiyo nāma. Uggatāpano pākaṭatapo ghoratapo. Ekākiyo aññesaṃ abhāvā ahaṃ eva eko. Adutiyo dutiyatāpasarahito jaṭilo jaṭādhārī tāpaso tadā tasmiṃ kāle nisabhe pabbate vasāmi viharāmīti sambandho.
3.Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadāti tadā tasmiṃ nisabhapabbate vasanakāle tiṇḍukādiphalaṃ muḷālādimūlaṃ, kārapaṇṇādipaṇṇañca rukkhato ocinitvā na bhuñjāmīti attho. Evaṃ sati kathaṃ jīvatīti taṃ dassento pavattaṃva supātāhanti āha. Tattha pavattaṃ sayameva jātaṃ supātaṃ attano dhammatāya patitaṃ paṇṇādikaṃ nissāya āhāraṃ katvā ahaṃ tāvade tasmiṃ kāle jīvāmi jīvikaṃ kappemīti sambandho. 『『Pavattapaṇḍupaṇṇānī』』ti vā pāṭho, tassa sayameva patitāni paṇḍupaṇṇāni rukkhapattāni upanissāya jīvāmīti attho.
4.Nāhaṃ kopemi ājīvanti ahaṃ jīvitaṃ cajamānopi pariccāgaṃ kurumānopi taṇhāvasena phalamūlādiāhārapariyesanāya sammā ājīvaṃ na kopemi na nāsemīti sambandho. Ārādhemi sakaṃ cittanti sakaṃ cittaṃ attano manaṃ appicchatāya santuṭṭhiyā ca ārādhemi pasādemi. Vivajjemi anesananti vejjakammadūtakammādivasena anesanaṃ ayuttapariyesanaṃ vivajjemi dūraṃ karomi.
5.Rāgūpasaṃhitaṃ cittanti yadā yasmiṃ kāle mama rāgena sampayuttaṃ cittaṃ uppajjati, tadā sayameva attanāyeva paccavekkhāmi ñāṇena paṭivekkhitvā vinodemi. Ekaggo taṃ damemahanti ahaṃ ekasmiṃ kammaṭṭhānārammaṇe aggo samāhito taṃ rāgacittaṃ damemi damanaṃ karomi.
6.Rajjase rajjanīye cāti rajjanīye allīyitabbe rūpārammaṇādivatthusmiṃ rajjase allīno asi bhavasi. Dussanīye ca dussaseti dūsitabbe dosakaraṇavatthusmiṃ dūsako asi. Muyhase mohanīye cāti mohitabbe mohakaraṇavatthusmiṃ moyhasi mūḷho asi bhavasi. Tasmā tuvaṃ vanā vanato araññavāsato nikkhamassu apagacchāhīti evaṃ attānaṃ damemīti sambandho.
24.Timbarūsakavaṇṇābhoti suvaṇṇatimbarūsakavaṇṇābho, jambonadasuvaṇṇavaṇṇoti attho. Sesaṃ suviññeyyamevāti.
Subhūtittheraapadānavaṇṇanā samattā.
- Upavānattheraapadānavaṇṇanā
Padumuttaronāma jinotiādikaṃ āyasmato upavānattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarasāṭakaṃ veḷagge laggetvā ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo taṃ ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyosomattāya pasannamānaso hutvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavānoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Yadā bhagavato aphāsu ahosi, tadā thero uṇhodakaṃ tathārūpaṃ pānakañca bhesajjaṃ bhagavato upanāmesi. Tenassa satthuno rogo vūpasami. Tassa bhagavā anumodanaṃ akāsi.
- Evaṃ so pattaarahattaphalo adhigataetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha sabbesaṃ lokiyalokuttaradhammānaṃ pāragū pariyosānaṃ nibbānaṃ gato patto padumuttaro nāma jino jitapañcamāro bhagavā aggikkhandho iva chabbaṇṇā buddharaṃsiyo jalitvā sabbalokaṃ dhammapajjotena obhāsetvā sambuddho suṭṭhu buddho avijjāniddūpagatāya pajāya savāsanāya kilesaniddāya paṭibuddho vikasitanettapaṅkajo parinibbuto khandhaparinibbānena nibbuto adassanaṃ gatoti sambandho.
57.Jaṅghāti cetiyakaraṇakāle upacinitabbānaṃ iṭṭhakānaṃ ṭhapanatthāya, nibandhiyamānasopānapanti.
88.Sudhotaṃrajakenāhanti vatthadhovakena purisena suṭṭhu dhovitaṃ suvisuddhakataṃ, uttareyyapaṭaṃ mama uttarasāṭakaṃ ahaṃ veḷagge laggitvā dhajaṃ katvā ukkhipiṃ, ambare ākāse ussāpesinti attho. Sesaṃ suviññeyyamevāti.
Upavānattheraapadānavaṇṇanā samattā.
- Tisaraṇagamaniyattheraapadānavaṇṇanā
Nagare bandhumatiyātiādikaṃ āyasmato tisaraṇagamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā andhamātāpitaro upaṭṭhāsi. So ekadivasaṃ cintesi – 『『ahaṃ mātāpitaro upaṭṭhahanto pabbajituṃ na labhāmi, yaṃnūnāhaṃ tīṇi saraṇāni gaṇhissāmi , evaṃ duggatito mocessāmī』』ti nisabhaṃ nāma vipassissa bhagavato aggasāvakaṃ upasaṅkamitvā tīṇi saraṇāni gaṇhi. So tāni vassasatasahassāni rakkhitvā teneva kammena tāvatiṃsabhavane nibbatto, tato paraṃ devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthinagare mahāsālakule nibbatto viññutaṃ patto sattavassikova dārakehi parivuto ekaṃ saṅghārāmaṃ agamāsi. Tattha eko khīṇāsavatthero tassa dhammaṃ desetvā saraṇāni adāsi. So tāni gahetvā pubbe attano rakkhitāni saraṇāni saritvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ arahattappattaṃ bhagavā upasampādesi.
- So arahattappatto upasampanno hutvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha mātu upaṭṭhāko ahunti ahaṃ mātāpitūnaṃ upaṭṭhāko bharako bandhumatīnagare ahosinti sambandho.
108.Tamandhakārapihitāti mohandhakārena pihitā chāditā. Tividhaggīhi ḍayhareti rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhare ḍayhanti sabbe sattāti sambandho.
114.Aṭṭha hetū labhāmahanti aṭṭha kāraṇāni sukhassa paccayabhūtāni kāraṇāni labhāmi ahanti attho. Sesaṃ suviññeyyamevāti.
Tisaraṇagamaniyattheraapadānavaṇṇanā samattā.
- Pañcasīlasamādāniyattheraapadānavaṇṇanā
Nagare candavatiyātiādikaṃ āyasmato pañcasīlasamādāniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle ekasmiṃ kule nibbatto purimabhave katākusalakammānurūpena daliddo hutvā appannapānabhojano paresaṃ bhatiṃ katvā jīvanto saṃsāre ādīnavaṃ ñatvā pabbajitukāmopi pabbajjaṃ alabhamāno anomadassissa bhagavato sāvakassa nisabhattherassa santike pañca sikkhāpadāni samādiyi. Dīghāyukakāle uppannattā vassasatasahassāni sīlaṃ paripālesi. Tena kammena so devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ mahābhogakule nibbatto. Mātāpitaro sīlaṃ samādiyante disvā attano sīlaṃ saritvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā pabbaji.
- So attano pubbakammaṃ saritvā somanassajāto udānavasena pubbacaritāpadānaṃ pakāsento nagare candavatiyātiādimāha. Bhatakoāsahaṃ tadāti tadā mama puññakaraṇakāle ahaṃ bhatako bhatiyā kammakārako āsiṃ ahosiṃ. Parakammāyane yuttoti bhatiyā paresaṃ kammakaraṇe āyutto yojito okāsābhāvena saṃsārato muccanatthāya ahaṃ pabbajjaṃ na labhāmi.
135.Mahandhakārapihitāti mahantehi kilesandhakārehi pihitā saṃvutā thakitā. Tividhaggīhi ḍayhareti narakaggipetaggisaṃsāraggisaṅkhātehi tīhi aggīhi ḍayhanti. Ahaṃ pana kena upāyena kena kāraṇena visaṃyutto bhaveyyanti attho.
136.Deyyadhammo annapānādidātabbayuttakaṃ vatthu mayhaṃ natthi, tassābhāvena ahaṃ varāko dukkhito bhatako bhatiyā jīvanako yaṃnūnāhaṃ pañcasīlaṃ rakkheyyaṃ paripūrayanti pañcasīlaṃ samādiyitvā paripūrento yaṃnūna rakkheyyaṃ sādhukaṃ bhaddakaṃ sundaraṃ katvā paripāleyyanti attho.
148.Svāhaṃ yasamanubhavinti so ahaṃ devamanussesu mahantaṃ yasaṃ anubhaviṃ tesaṃ sīlānaṃ vāhasā ānubhāvenāti attho. Kappakoṭimpi tesaṃ sīlānaṃ phalaṃ kittento ekakoṭṭhāsameva kittaye pākaṭaṃ kareyyanti attho. Sesaṃ suviññeyyamevāti.
Pañcasīlasamādāniyattheraapadānavaṇṇanā samattā.
- Annasaṃsāvakattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato annasaṃsāvakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto piṇḍāya carantaṃ dvattiṃsamahāpurisalakkhaṇabyāmappabhāmaṇḍalopasobhitaṃ bhagavantaṃ disvā pasannamānaso bhagavantaṃ nimantetvā gehaṃ netvā varaannapānena santappetvā sampavāretvā bhojesi. So teneva cittappasādena tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavitvā tato cavitvā manussaloke nibbattitvā manussasampattiṃ anubhavitvā tato aparāparaṃ devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So pubbe katapuññanāmavasena annasaṃsāvakattheroti pākaṭanāmo ahosi.
155-6. So aparabhāge attano pubbakammaṃ saritvā somanassajāto 『『evaṃ mayā iminā puññasambhārānubhāvena pattaṃ arahatta』』nti attano pubbacaritāpadānaṃ udānavasena pakāsento suvaṇṇavaṇṇantiādimāha . Tattha suvaṇṇassa vaṇṇo viya vaṇṇo yassa bhagavato soyaṃ suvaṇṇavaṇṇo, taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ siddhatthanti attho. Gacchantaṃ antarāpaṇeti vessānaṃ āpaṇapantīnaṃ antaravīthiyaṃ gacchamānaṃ. Kañcanagghiyasaṃkāsanti suvaṇṇatoraṇasadisaṃ bāttiṃsavaralakkhaṇaṃ dvattiṃsavaralakkhaṇehi sampannaṃ lokapajjotaṃ sakalalokadīpabhūtaṃ appameyyaṃ pamāṇavirahitaṃ anopamaṃ upamāvirahitaṃ jutindharaṃ pabhādhāraṃ nīlapītādichabbaṇṇabuddharaṃsiyo dhārakaṃ siddhatthaṃ disvā paramaṃ uttamaṃ pītiṃ alatthaṃ alabhinti sambandho. Sesaṃ suviññeyyamevāti.
Annasaṃsāvakattheraapadānavaṇṇanā samattā.
- Dhūpadāyakattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato dhūpadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto siddhatthe bhagavati cittaṃ pasādetvā tassa bhagavato gandhakuṭiyaṃ candanāgarukāḷānusāriādinā katehi anekehi dhūpehi dhūpapūjaṃ akāsi. So tena puññena devesu ca manussesu ca ubhayasampattiyo anubhavanto nibbattanibbattabhave pūjanīyo hutvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto puññasambhārānubhāvena sāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā katadhūpapūjāpuññattā nāmena dhūpadāyakattheroti sabbattha pākaṭo. So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha. Siddho paripuṇṇo sabbaññutaññāṇādiguṇasaṅkhāto attho payojanaṃ yassa bhagavato soyaṃ siddhattho, tassa siddhatthassa bhagavato bhagyādiguṇavantassa lokajeṭṭhassa sakalalokuttamassa tādino iṭṭhāniṭṭhesu tādisassa acalasabhāvassāti attho. Sesaṃ uttānatthamevāti.
Dhūpadāyakattheraapadānavaṇṇanā samattā.
- Pulinapūjakattheraapadānavaṇṇanā
Vipassissabhagavatotiādikaṃ āyasmato pulinapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kule nibbatto sāsane pasannacitto cetiyaṅgaṇabodhiyaṅgaṇesu purāṇavālukaṃ apanetvā navaṃ muttādalasadisapaṇḍarapulinaṃ okiritvā māḷakaṃ alaṅkari. Tena kammena so devaloke nibbatto tattha dibbehi ratanehi vijjotamāne anekayojane kanakavimāne dibbasampattiṃ anubhavitvā tato cuto manussaloke sattaratanasampanno cakkavattī rājā hutvā manussasampattiṃ anubhavitvā aparāparaṃ saṃsaranto imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto sāsane pasanno pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So attano katapuññanāmasadisena nāmena pulinapūjakattheroti pākaṭo.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento vipassissa bhagavatotiādimāha. Tattha vividhaṃ passatīti vipassī, vivicca passatīti vā vipassī, vividhe attatthaparatthādibhede atthe passatīti vā vipassī, vividhe vohāraparamatthādibhede passatīti vā vipassī, tassa vipassissa bodhiyā pādaputtame uttame bodhirukkhamaṇḍalamāḷake purāṇapulinaṃ vālukaṃ chaḍḍetvā suddhaṃ paṇḍaraṃ pulinaṃ ākiriṃ santhariṃ. Sesaṃ suviññeyyamevāti.
Pulinapūjakattheraapadānavaṇṇanā samattā.
- Uttiyattheraapadānavaṇṇanā
Candabhāgānadītīretiādikaṃ āyasmato uttiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle candabhāgānadiyaṃ susumāro hutvā nibbatto nadītīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpeyeva nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So tuṭṭho udaggo pītivegena mahussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ ñatvā 『『ayaṃ ito cuto devaloke nibbattissati , tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunnavutikappe amataṃ pāpuṇissatī』』ti byākaritvā pakkāmi.
So tathā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, uttiyotissa nāmaṃ akaṃsu. So vayappatto 『『amataṃ pariyesissāmī』』ti paribbājako hutvā ekadivasaṃ bhagavantaṃ disvā upasaṅkamitvā vanditvā dhammaṃ sutvā paṭiladdhasaddho hutvā sāsane pabbajitvā sīladiṭṭhīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññaṃ bhikkhuṃ visesaṃ nibbattetvā aññaṃ byākarontaṃ disvā satthāraṃ upasaṅkamitvā saṅkhepena ovādaṃ yāci. Satthāpi tassa , 『『tasmātiha tvaṃ, uttiya, ādimeva visodhehī』』tiādinā (saṃ. ni. 5.382) saṅkhepeneva ovādaṃ adāsi. So satthu ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassakassa ābādho uppajji. Uppanne ābādhe jātasaṃvego vīriyārambhavatthuṃ ñatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
- Evaṃ so katasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tattha candabhāgānadītīreti parisuddhapaṇḍarapulinatalehi ca pabhāsampannapasannamadhurodakaparipuṇṇatāya ca candappabhākiraṇasassirīkābhā nadamānā saddaṃ kurumānā gacchatīti candabhāgānadī, tassā candabhāgānadiyā tīre susumāro ahosinti sambandho. Tattha susumāroti khuddakamacchagumbe khaṇḍākhaṇḍikaṃ karonto māretīti susumāro, caṇḍamaccho kumbhīloti attho. Sabhojanapasutohanti ahaṃ sabhojane sakagocare pasuto byāvaṭo. Nadītitthaṃ agacchahanti bhagavato āgamanakāle ahaṃ nadītitthaṃ agacchiṃ pattomhi.
170.Siddhattho tamhi samayeti tasmiṃ mama titthagamanakāle siddhattho bhagavā aggapuggalo sabbasattesu jeṭṭho seṭṭho sayambhū sayameva bhūto jāto buddhabhūto so bhagavā nadiṃ taritukāmo nadītīraṃ upāgami.
172.Pettikaṃ visayaṃ mayhanti mayhaṃ pitupitāmahādīhi paramparānītaṃ, yadidaṃ sampattasampattamahānubhāvānaṃ taraṇanti attho.
173.Mamauggajjanaṃ sutvāti mayhaṃ uggajjanaṃ ārādhanaṃ sutvā mahāmuni bhagavā abhiruhīti sambandho. Sesaṃ uttānatthamevāti.
Uttiyattheraapadānavaṇṇanā samattā.
- Ekañjalikattheraapadānavaṇṇanā
Suvaṇṇavaṇṇantiādikaṃ āyasmato ekañjalikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto ratanattaye pasanno piṇḍāya carantaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso añjaliṃ paggahetvā aṭṭhāsi. So tena puññakammena devamanussesu saṃsaranto sabbattha pūjanīyo hutvā ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbattitvā sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Pubbe katapuññavasena ekañjalikattheroti pākaṭo.
- So attano pubbakammaṃ saritvā taṃ hatthatale āmalakaṃ viya disvā udānavasena pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇantiādimāha. Vipassiṃ satthavāhagganti vāṇije kantārā vahati tāretīti satthavāho . Vāḷakantārā coḷakantārā dubbhikkhakantārā nirudakakantārā yakkhakantārā appabhakkhakantārā ca tāreti uttāreti patāreti nittāreti khemantabhūmiṃ pāpetīti attho. Ko so? Vāṇijajeṭṭhako. Satthavāhasadisattā ayampi bhagavā satthavāho. Tathā hi so tividhaṃ bodhiṃ patthayante katapuññasambhāre satte jātikantārā jarākantārā byādhikantārā maraṇakantārā sokaparidevadukkhadomanassupāyāsakantārā ca sabbasmā saṃsārakantārā ca tāreti uttāreti patāreti nittāreti nibbānathalaṃ pāpetīti attho. Satthavāho ca so aggo seṭṭho padhāno cāti satthavāhaggo, taṃ satthavāhaggaṃ vipassiṃ sambuddhanti sambandho. Naravaraṃ vināyakanti narānaṃ antare asithilaparakkamoti naravīro, taṃ. Visesena katapuññasambhāre satte neti nibbānapuraṃ pāpetīti vināyako, taṃ.
181.Adantadamanaṃ tādinti rāgadosamohādikilesasampayuttattā kāyavacīmanodvārehi adante satte dametīti adantadamano, taṃ. Iṭṭhāniṭṭhesu akampiyatādiguṇayuttoti tādī, taṃ. Mahāvādiṃ mahāmatinti sakasamayaparasamayavādīnaṃ antare attanā samadhikapuggalavirahitattā mahāvādī , mahatī pathavisamānā merusamānā ca mati yassa so mahāmati, taṃ mahāvādiṃ mahāmatiṃ sambuddhanti iminā tulyādhikaraṇaṃ. Sesaṃ suviññeyyamevāti.
Ekañjalikattheraapadānavaṇṇanā samattā.
- Khomadāyakattheraapadānavaṇṇanā
Nagare bandhumatiyātiādikaṃ āyasmato khomadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto sāsane abhippasanno ratanattayamāmako vipassissa bhagavato santike dhammaṃ sutvā pasannamānaso khomadussena pūjaṃ akāsi. So tadeva mūlaṃ katvā yāvajīvaṃ puññāni katvā tato devaloke nibbatto. Chasu devesu aparāparaṃ dibbasukhaṃ anubhavitvā tato cavitvā manussaloke cakkavattiādianekavidhamanussasampattiṃ anubhavitvā paripākagate puññasambhāre imasmiṃ buddhuppāde kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Katapuññanāmena khomadāyakattheroti pākaṭo.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento nagare bandhumatiyātiādimāha. Tattha bandhu vuccati ñātako, te bandhū yasmiṃ nagare aññamaññaṃ saṅghaṭitā vasanti, taṃ nagaraṃ 『『bandhumatī』』ti vuccati. Ropemi bījasampadanti dānasīlādipuññabījasampattiṃ ropemi paṭṭhapemīti attho.
Khomadāyakattheraapadānavaṇṇanā samattā.
Tatiyassa subhūtivaggassa vaṇṇanā samattā.
Catubhāṇavāravaṇṇanā niṭṭhitā.
-
Kuṇḍadhānavaggo
-
Kuṇḍadhānattheraapadānavaṇṇanā
Sattāhaṃpaṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto vuttanayena bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ upanesi, taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ devesu devarajjaṃ kāresi. Catuvīsativāre ca rājā ahosi cakkavattī.
So evaṃ aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. Tathā hi vipassissa bhagavato chabbassantare chabbassantare uposatho ahosi, kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi, tassa pātimokkhassa osāraṇakāle disāvāsikā dve sahāyakā bhikkhū 『『uposathaṃ karissāmā』』ti gacchanti. Ayaṃ bhummadevatā cintesi – 『『imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kiṃ nu kho bhedake sati bhijjeyya, na bhijjeyyā』』ti. Tesaṃ okāsaṃ olokayamānā tesaṃ avidūre gacchati.
Atheko thero ekassa hatthe pattacīvaraṃ datvā sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato nikkhamati. Bhummadevatā tassa therassa pacchato pacchato uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya bandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā . Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto 『『naṭṭho dāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃvidhabhāvaṃ jāneyyaṃ, ettakaṃ kālaṃ iminā saddhiṃ vissāsaṃ na kareyya』』nti cintetvā āgacchantaṃyeva naṃ 『『gaṇhāhāvuso, tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggena na gacchāmī』』ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha – 『『āvuso, kinnāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi, tvaṃ pana maṃ ajja 『pāpo』ti vadasi, kiṃ te diṭṭhanti, kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto』』ti? 『『Natthetaṃ, āvuso, mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī』』ti tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato.
Tato bhikkhusaṅghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge disvā sañjānitvā 『『imasmiṃ uposathagge evarūpo nāma pāpabhikkhu atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī』』ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā 『『bhāriyaṃ mayā kammaṃ kata』』nti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā – 『『kasmā, bhante, ayyo imasmiṃ ṭhāne ṭhito』』ti āha. 『『Upāsaka, imaṃ uposathaggaṃ eko pāpabhikkhu paviṭṭho, 『ahaṃ tena saddhiṃ uposathaṃ na karomī』ti bahi ṭhitomhī』』ti. 『『Bhante, mā evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu, tumhehi diṭṭhamātugāmo nāma ahaṃ. Mayā tumhākaṃ vīmaṃsanatthāya 『daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā』ti bhijjanābhijjanabhāvaṃ olokentena taṃ kammaṃ kata』』nti. 『『Ko pana tvaṃ, sappurisā』』ti? 『『Ahaṃ ekā bhummadevatā, bhante』』ti. Devaputto kathentoyeva dibbānubhāvena ṭhatvā therassa pādamūle patitvā 『『mayhaṃ, bhante, khamatha, therassa eso doso natthi, uposathaṃ karothā』』ti theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi. Mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne vasi. Imassa therassa dosaṃ na kathesi. Aparabhāge cuditakatthero pana vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.
Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyato na muccittha. Sace pana kālena kālaṃ manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato uppannakāle sāvatthiyaṃ brāhmaṇakule nibbatti, dhānamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho sāsane pabbaji. Tassa upasampannadivasato paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva pavisati, nikkhamante nikkhamati, vihāraṃ pavisantepi saddhiṃ pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero taṃ na passati. Tassa pana purimakammassa nissandena sā aññesaṃ upaṭṭhāsi.
Gāme yāgubhikkhaṃ dadamānā itthiyo, 『『bhante, ayaṃ eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā』』ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharabhikkhū ca parivāretvā 『『dhāno koṇḍo jāto』』ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhāno theroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kariyamānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā 『『tumhe koṇḍā, tumhākaṃ upajjhāyo koṇḍo, ācariyo koṇḍo』』ti vadati. Atha naṃ satthu ārocesuṃ – 『『kuṇḍadhāno, bhante, daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, dhāna, daharasāmaṇerehi saddhiṃ pharusavācaṃ vadasī』』ti pucchi. Tena 『『saccaṃ bhagavā』』ti vutte – 『『kasmā evaṃ vadasī』』ti āha. 『『Bhante, nibaddhaṃ vihesaṃ sahituṃ asakkonto evaṃ kathemī』』ti . 『『Tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ na sakkosi, puna evaṃ pharusavācaṃ mā vada bhikkhū』』ti vatvā āha –
『『Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;
Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.
『『Sace neresi attānaṃ, kaṃso upahato yathā;
Esa pattosi nibbānaṃ, sārambho te na vijjatī』』ti. (dha. pa. 133-134) –
Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā 『『gacchatha, bhaṇe, naṃ vīmaṃsathā』』ti pesetvā sayampi mandeneva parivārena saddhiṃ therassa santikaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti. Sāpi itthī avidūre ṭhāne ṭhitā viya paññāyati.
Rājā taṃ disvā 『『atthi taṃ kāraṇa』』nti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃ eva paṇṇasālāyaṃ pavisitvā sabbattha olokento adisvā 『『nāyaṃ mātugāmo, therassa eko kammavipāko』』ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā paṇṇasālato nikkhamitvā theraṃ vanditvā ekamante nisinno 『『kacci, bhante, piṇḍakena na kilamathā』』ti pucchi. Thero 『『vaṭṭati, mahārājā』』ti āha. 『『Jānāmahaṃ, bhante, ayyassa kathaṃ, evarūpenupakkilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo katthaci gamanakiccaṃ natthi. Ahaṃ catūhi paccayehi upaṭṭhahissāmi, tumhe yonisomanasikāre mā pamajjitthā』』ti vatvā nibaddhabhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi.
Tadā mahāsubhaddā ugganagare micchādiṭṭhikule vasamānā 『『satthā maṃ anukampatū』』ti uposathaṅgaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā 『『imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū』』ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha – 『『ānanda, mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī』』ti. Thero bhikkhūnaṃ ārocesi – 『『āvuso, satthā ajja dūraṃ bhikkhācāraṃ gamissati. Puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū』』ti. Kuṇḍadhānatthero – 『『āharāvuso, salāka』』nti paṭhamaṃyeva hatthaṃ pasāresi. Ānando 『『satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī』』ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā 『『āharāpentassa salākaṃ dehī』』ti āha. Thero cintesi – 『『sace kuṇḍadhānassa salākā dātuṃ na yuttā, atha satthā paṭibāheyya, bhavissati ettha kāraṇa』』nti 『『kuṇḍadhānassa salākaṃ dassāmī』』ti gamanaṃ abhinīhari. Kuṇḍadhāno tassa purāgamanā eva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā 『『āharāvuso ānanda, satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā vāretī』』ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhaṃ labhitvā sappāyāhārapaṭilābhena samāhitacitto vipassanāya kammaṃ karonto upanissayasampannatāya chaḷabhiñño ahosi. Evaṃbhūtassāpi imassa therassa guṇe ajānantā ye puthujjanā bhikkhū 『『ayaṃ paṭhamaṃ salākaṃ gaṇhati, kiṃ nu kho eta』』nti vimatiṃ uppādenti. Tesaṃ taṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ byākaronto 『『pañca chinde』』ti gāthaṃ abhāsi.
- Evaṃ so pūritapuññasambhārānurūpena arahā hutvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sattāhaṃ paṭisallīnantiādimāha. Tattha satthāhaṃ sattadivasaṃ nirodhasamāpattivihārena paṭisallīnaṃ vivekabhūtanti attho. Sesaṃ uttānatthamevāti.
Kuṇḍadhānattheraapadānavaṇṇanā samattā.
- Sāgatattheraapadānavaṇṇanā
Sobhito nāma nāmenātiādikaṃ āyasmato sāgatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto nāmena sobhito nāma hutvā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So ekadivasaṃ padumuttaraṃ bhagavantaṃ dvattiṃsamahāpurisalakkhaṇasiriyā sobhamānaṃ uyyānadvārena gacchantaṃ disvā atīva pasannamānaso anekehi upāyehi anekehi guṇavaṇṇehi thomanaṃ akāsi. Bhagavā tassa thomanaṃ sutvā 『『anāgate gotamassa bhagavato sāsane sāgato nāma sāvako bhavissatī』』ti byākaraṇaṃ adāsi. So tato paṭṭhāya puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto. Kappasatasahassadevamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto. Tassa mātāpitaro somanassaṃ vaḍḍhento sujāto āgatoti sāgatoti nāmaṃ kariṃsu. So sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto.
- Evaṃ so puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sobhito nāma nāmenātiādimāha. Tattha tadā puññasambhārassa paripūraṇasamaye nāmena sobhito nāma brāhmaṇo ahosinti sambandho.
21.Vipathā uddharitvānāti viruddhapathā kumaggā, uppathā vā uddharitvā apanetvā. Pathaṃ ācikkhaseti, bhante, sabbaññu tuvaṃ pathaṃ sappurisamaggaṃ nibbānādhigamanupāyaṃ ācikkhase kathesi desesi vibhaji uttāniṃ akāsīti attho. Sesaṃ uttānatthamevāti.
Sāgatattheraapadānavaṇṇanā samattā.
- Mahākaccānattheraapadānavaṇṇanā
Padumuttaranāthassātiādikaṃ āyasmato kaccānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakulagehe nibbattetvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto satthāraṃ ekasmiṃ vanasaṇḍe nisinnaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.
So tena puññakammena aparāparaṃ sugatīsuyeva parivattetvā kassapadasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhānaṃ dasasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā 『『bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū』』ti pattharaṃ akāsi. Tato yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitassa gehe nibbatti, tassa nāmaggahaṇadivase mātāpitaro 『『amhākaṃ putto suvaṇṇavaṇṇo attano nāmaṃ gahetvā āgato』』ti kañcanamāṇavotveva nāmaṃ kariṃsu. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccānoti paññāyittha.
Rājā caṇḍapajjoto buddhuppādaṃ sutvā, 『『ācariya, tvaṃ tattha gantvā satthāraṃ idhānehī』』ti pesesi. So attaṭṭhamo satthu santikaṃ upagato. Tassa satthā dhammaṃ desesi. Desanāpariyosāne so sattahi janehi saddhiṃ sahapaṭisambhidāhi arahatte patiṭṭhāsi. Atha satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassukā iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, 『『bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī』』ti satthu ārocesi. Satthā 『『tvaṃyeva bhikkhu tattha gaccha, tayi gatepi rājā pasīdissatī』』ti āha. Thero attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato.
- Evaṃ so pattaarahattaphalo 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno』』ti (a. ni. 1.188, 197) etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento padumuttaranāthassātiādimāha. Tattha padumaṃ nāma cetiyanti padumehi chāditattā vā padumākārehi katattā vā bhagavato vasanagandhakuṭivihārova pūjanīyabhāvena cetiyaṃ, yathā 『『gotamakacetiyaṃ, āḷavakacetiya』』nti vutte tesaṃ yakkhānaṃ nivasanaṭṭhānaṃ pūjanīyaṭṭhānattā cetiyanti vuccati, evamidaṃ bhagavato vasanaṭṭhānaṃ cetiyanti vuccati, na dhātunidhāyakacetiyanti veditabbaṃ. Na hi aparinibbutassa bhagavato sarīradhātūnaṃ abhāvā dhātucetiyaṃ akari. Silāsanaṃ kārayitvāti tassā padumanāmikāya gandhakuṭiyā pupphādhāratthāya heṭṭhā phalikamayaṃ silāsanaṃ kāretvā. Suvaṇṇenābhilepayinti taṃ silāsanaṃ jambonadasuvaṇṇena abhivisesena lepayiṃ chādesinti attho.
32.Ratanāmayaṃ sattahi ratanehi kataṃ chattaṃ paggayha muddhani dhāretvā vāḷabījaniñca setapavaracāmariñca paggayha buddhassa abhiropayiṃ. Lokabandhussa tādinoti sakalalokabandhusadisassa tādiguṇasamaṅgissa buddhassa dhāresinti attho. Sesaṃ uttānatthamevāti.
Mahākaccānattheraapadānavaṇṇanā samattā.
- Kāḷudāyittheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhāraṃ katvā taṃ ṭhānantaraṃ patthesi.
So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi, bodhisattena saddhiṃ ekadivasaṃyeva jātoti taṃ divasaṃyeva naṃ dukūlacumbaṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohanahatthī, assakaṇḍako, ānando, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyitveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ 『『puttaṃ me idhānehī』』ti pesesi. So dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattito paṭṭhāya pana ariyā majjhattāva honti. Tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā 『『neva gato āgacchati, na sāsanaṃ suyyatī』』ti aparaṃ amaccaṃ purisasahassehi pesesi. Tasmimpi tathā paṭipanne aparampi pesesīti evaṃ navahi purisasahassehi saddhiṃ nava amacce pesesi. Sabbe arahattaṃ patvā tuṇhī ahesuṃ.
Atha rājā cintesi – 『『ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho udāyi dasabalena samavayo, sahapaṃsukīḷiko, mayi ca sineho atthi, imaṃ pesessāmī』』ti taṃ pakkosāpetvā, 『『tāta, tvaṃ purisasahassaparivāro rājagahaṃ gantvā dasabalaṃ idhānehī』』ti vatvā pesesi. So pana gacchanto 『『sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī』』ti vatvā 『『yaṃ kiñci katvā mama puttaṃ dassehī』』ti vutto rājagahaṃ gantvā satthu dhammadesanavelāyaṃ parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Arahattaṃ pana patvā 『『na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphite vanasaṇḍe haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī』』ti kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ saṃvaṇṇento –
『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rathānaṃ.
『『Dumāni phullāni manoramāni, samantato sabbadisā pavanti;
Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.
『『Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;
Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.
『『Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu. (theragā. 527-530);
『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;
Saddalā haritā bhūmi, esa kālo mahāmuni. (a. ni. aṭṭha. 1.1.225);
『『Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
『『Punappunaṃ yācanakā caranti, punappunaṃ dānappatī dadanti;
Punappunaṃ dānappatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
『『Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;
Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.
『『Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;
Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.
『『Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;
Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehī』』ti. (theragā. 531-535);
Imā gāthā abhāsi. Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni. Aṅgārāni rattapavāḷavaṇṇāni rukkhānaṃ pupphaphalāni, tāni etesaṃ santīti aṅgārino, abhilohitakusumakisalayehi aṅgāravuṭṭhisamparikiṇṇā viyāti attho. Dānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti bhaddaṃ ante etassāti, 『『bhadante』』ti ekassa da-kārassa lopaṃ katvā vuccati. Guṇavisesayutto, guṇavisesayuttānañca aggabhūto satthā. Tasmā, bhadanteti satthu ālapanameva, paccattavacanañcetaṃ ekārantaṃ 『『sugate paṭikamme sukhe dukkhe jīve』』tiādīsu viya. Idha pana sambodhanaṭṭhe daṭṭhabbaṃ. Tena vuttaṃ, 『『bhadanteti ālapana』』nti. 『『Bhaddasaddena samānatthaṃ padantarameka』』nti keci. Phalāni esantīti phalesino. Acetanepi hi sacetanakiriyaṃ āha. Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamanaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikāvasena kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhitova adiṭṭhapubbavesaṃ disvā raññā 『『kosi tva』』nti pucchito 『『amaccaputtaṃ tayā bhagavato santikaṃ pesitaṃ maṃ na jānāsi, tvaṃ evaṃ pana jānāhī』』ti dassento –
『『Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī』』ti. (theragā. 536) –
Gāthamāha.
Tattha buddhassa puttomhīti sabbaññubuddhassa orassa putto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākāruṇikādhikārassa ca sahanato vahanato, tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādivibhāgāvabodhanena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato, tattha vā sādhukāribhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. Aṅgamaṅgehi niccharaṇakaobhāsassāti apare. Keci pana 『『aṅgīraso, siddhatthoti dve nāmāni pitarāyeva gahitānī』』ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca 『『buddhassa puttomhī』』tiādiṃ vadanto thero aññaṃ byākāsi.
Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā dinne gamanākāraṃ dassesi. 『『Kasmā, bhante, gantukāmattha, bhuñjathā』』ti ca vutte, 『『satthu santikaṃ gantvā bhuñjissāmī』』ti. 『『Kahaṃ pana satthā』』ti? 『『Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipanno』』ti. 『『Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato harissatha. Yāva ca mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa ito piṇḍapātaṃ harathā』』ti vutte thero bhattakiccaṃ katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalarājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanāmetvā satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanamagge divase divase yojanaṃ gacchantassa bhagavato rājagehatoyeva piṇḍapātaṃ āharitvā adāsi. Atha naṃ bhagavā 『『ayaṃ mayhaṃ pituno sakalanivesanaṃ pasādetī』』ti 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ kulappasādakānaṃ bhikkhūnaṃ yadidaṃ kāḷudāyī』』ti (a. ni. 1.219, 225) kulappasādakānaṃ aggaṭṭhāne ṭhapesi.
48-9. Evaṃ so katapuññasambhārānurūpena arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttarassa buddhassātiādimāha. Addhānaṃ paṭipannassāti apararaṭṭhaṃ gamanatthāya dūramaggaṃ paṭipajjantassa. Carato cārikaṃ tadāti antomaṇḍalaṃ majjhemaṇḍalaṃ bahimaṇḍalanti tīṇi maṇḍalāni tadā cārikaṃ carato carantassa padumuttarabuddhassa bhagavato suphullaṃ suṭṭhu phullaṃ pabodhitaṃ gayha gahetvā na kevalameva padumaṃ, uppalañca mallikaṃ vikasitaṃ ahaṃ gayha ubhohi hatthehi gahetvā pūresinti sambandho. Paramannaṃ gahetvānāti paramaṃ uttamaṃ seṭṭhaṃ madhuraṃ sabbasupakkaṃ sāliodanaṃ gahetvā satthuno adāsiṃ bhojesinti attho.
97.Sakyānaṃnandijananoti sakyarājakulānaṃ bhagavato ñātīnaṃ ārohapariṇāharūpayobbanavacanālapanasampattiyā nandaṃ tuṭṭhiṃ janento uppādento. Ñātibandhu bhavissatīti ñāto pākaṭo bandhu bhavissati. Sesaṃ suviññeyyamevāti.
Kāḷudāyittheraapadānavaṇṇanā samattā.
- Mogharājattheraapadānavaṇṇanā
Atthadassī tu bhagavātiādikaṃ āyasmato mogharājattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle puna brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṅghaparivutaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā 『『yāvatā rūpino satthā』』tiādīhi chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanesi. Satthā taṃ paṭiggahetvā anumodanaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto kassapabhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā nibbatto tena satthu ānayanatthāya pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarīyabrāhmaṇassa santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ pannarasamo hutvā pañhaṃ pucchitvā vissajjanapariyosāne arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi.
- Evaṃ so paṇidhānānurūpena arahattaphalaṃ patvā attano pubbasambhāraṃ disvā pubbakammāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha. Taṃ sabbaṃ uttānatthameva.
73.Puṭakaṃ pūrayitvānāti puṭakaṃ vuccati vārakaṃ, ghaṭaṃ vā. Aneḷakaṃ niddosaṃ makkhikaṇḍavirahitaṃ khuddamadhunā ghaṭaṃ pūretvā taṃ ubhohi hatthehi paggayha pakārena ādarena gahetvā mahesino bhagavato upanesinti sambandho. Sesaṃ suviññeyyamevāti.
Mogharājattheraapadānavaṇṇanā samattā.
- Adhimuttattheraapadānavaṇṇanā
Nibbute lokanāthamhītiādikaṃ āyasmato adhimuttattherassa apadānaṃ (theragā. aṭṭha. 2.adhimuttattheragāthāvaṇṇanā). Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassimhi lokanāthe parinibbute ekasmiṃ kulagehe nibbatto ratanattaye pasanno bhikkhusaṅghaṃ nimantetvā ucchūhi maṇḍapaṃ kāretvā mahādānaṃ pavattetvā pariyosāne santipadaṃ paṇidhesi. So tato cuto devesu ca manussesu ca ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto sāsane pasīditvā saddhāya patiṭṭhitattā adhimuttattheroti pākaṭo.
- Evaṃ katasambhāravasena arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Adhimuttattheraapadānavaṇṇanā samattā.
- Lasuṇadāyakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato lasuṇadāyakattherassa apadānaṃ. Esopāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbattitvā viññutaṃ patto gharāvāse ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantaṃ nissāya vane vasanto bahūni lasuṇāni ropetvā tadeva vanamūlaphalañca khādanto vihāsi. So bahūni lasuṇāni kājenādāya manussapathaṃ āharitvā pasanno dānaṃ datvā buddhappamukhassa bhikkhusaṅghassa bhesajjatthāya datvā gacchati. Evaṃ so yāvajīvaṃ puññāni katvā teneva puññabalena devamanussesu saṃsaranto ubhayasampattiṃ anubhavitvā kamena imasmiṃ buddhuppāde uppanno paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto pubbakammavasena lasuṇadāyakattheroti pākaṭo.
- Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tattha himālayapabbatassa pariyosāne manussānaṃ sañcaraṇaṭṭhāne yadā vipassī bhagavā udapādi, tadā ahaṃ tāpaso ahosinti sambandho. Lasuṇaṃ upajīvāmīti rattalasuṇaṃ ropetvā tadeva gocaraṃ katvā jīvikaṃ kappemīti attho. Tena vuttaṃ 『『lasuṇaṃ mayhabhojana』』nti.
90.Khāriyo pūrayitvānāti tāpasabhājanāni lasuṇena pūrayitvā kājenādāya saṅghārāmaṃ saṅghassa vasanaṭṭhānaṃ hemantādīsu tīsu kālesu saṅghassa catūhi iriyāpathehi vasanavihāraṃ agacchiṃ agamāsinti attho. Haṭṭho haṭṭhena cittenāti ahaṃ santuṭṭho somanassayuttacittena saṅghassa lasuṇaṃ adāsinti attho.
91.Vipassissa…pe…niratassahanti narānaṃ aggassa seṭṭhassa assa vipassissa bhagavato sāsane nirato nissesena rato ahanti sambandho. Saṅghassa…pe… modahanti ahaṃ saṅghassa lasuṇadānaṃ datvā saggamhi suṭṭhu aggasmiṃ devaloke āyukappaṃ dibbasampattiṃ anubhavamāno modiṃ, santuṭṭho bhavāmīti attho. Sesaṃ suviññeyyamevāti.
Lasuṇadāyakattheraapadānavaṇṇanā samattā.
- Āyāgadāyakattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato āyāgadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato parinibbutakāle ekasmiṃ kulagehe nibbatto sāsane pasanno vaḍḍhakīnaṃ mūlaṃ datvā atimanoharaṃ dīghaṃ bhojanasālaṃ kārāpetvā bhikkhusaṅghaṃ nimantetvā paṇītenāhārena bhojetvā mahādānaṃ datvā cittaṃ pasādesi. So yāvatāyukaṃ puññāni katvā devamanussesuyeva saṃsaranto ubhayasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Pubbe katapuññavasena āyāgattheroti pākaṭo.
- Evaṃ so katapuññasambhāravasena arahattaṃ patvā attanā pubbe katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti vadataṃ 『『mayaṃ buddhā』』ti vadantānaṃ antare vare uttame sikhimhi bhagavati parinibbuteti attho. Haṭṭho haṭṭhena cittenāti saddhatāya haṭṭhapahaṭṭho somanassayuttacittatāya pahaṭṭhena cittena uttamaṃ thūpaṃ seṭṭhaṃ cetiyaṃ avandiṃ paṇāmayinti attho.
95.Vaḍḍhakīhi kathāpetvāti 『『bhojanasālāya pamāṇaṃ kittaka』』nti pamāṇaṃ kathāpetvāti attho. Mūlaṃ datvānahaṃ tadāti tadā tasmiṃ kāle ahaṃ kammakaraṇatthāya tesaṃ vaḍḍhakīnaṃ mūlaṃ datvā āyāgaṃ āyataṃ dīghaṃ bhojanasālaṃ ahaṃ santuṭṭho somanassacittena kārapesahaṃ kārāpesiṃ ahanti attho. Sesaṃ suviññeyyamevāti.
97.Āyāgassa idaṃ phalanti bhojanasāladānassa idaṃ vipākanti attho.
Āyāgadāyakattheraapadānavaṇṇanā samattā.
- Dhammacakkikattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato dhammacakkikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto puttadārehi vaḍḍhito vibhavasampanno mahābhogo, so ratanattaye pasanno saddhājāto dhammasabhāyaṃ dhammāsanassa piṭṭhito ratanamayaṃ dhammacakkaṃ kāretvā pūjesi. So tena puññakammena devamanussesu nibbattaṭṭhānesu sakkasampattiṃ cakkavattisampattiñca anubhavitvā kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe uppanno vibhavasampanno sañjātasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā pubbe katakusalanāmasadisanāmena dhammacakkikattheroti pākaṭo jāto ahosi.
- So puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Sīhāsanassa sammukhāti sīhassa bhagavato nisinnassa sammukhā buddhāsanassa abhimukhaṭṭhāneti attho, dhammacakkaṃ me ṭhapitanti mayā dhammacakkākārena ubhato sīharūpaṃ dassetvā majjhe ādāsasadisaṃ kāretvā kataṃ dhammacakkaṃ ṭhapitaṃ pūjitaṃ. Kiṃ bhūtaṃ? Viññūhi medhāvīhi 『『atīva sundara』』nti vaṇṇitaṃ thomitaṃ sukataṃ dhammacakkanti sambandho.
103.Cāruvaṇṇovasobhāmīti suvaṇṇavaṇṇo iva sobhāmi virocāmīti attho. 『『Catuvaṇṇehi sobhāmī』』tipi pāṭho, tassa khattiyabrāhmaṇavessasuddajātisaṅkhātehi catūhi vaṇṇehi sobhāmi virocāmīti attho. Sayoggabalavāhanoti suvaṇṇasivikādīhi yoggehi ca senāpatimahāmattādīhi sevakehi balehi ca hatthiassarathasaṅkhātehi vāhanehi ca sahitoti attho. Bahujjanā bahavo manussā anuyantā mamānuvattantā niccaṃ niccakālaṃ parivārentīti sambandho. Sesaṃ suviññeyyamevāti.
Dhammacakkikattheraapadānavaṇṇanā samattā.
- Kapparukkhiyattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato kapparukkhiyattherassa apadānaṃ (theragā. aṭṭha. 2.576). Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu nibbānādhigamūpāyabhūtāni puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto mahaddhano mahābhogo satthari pasanno sattahi ratanehi vicittaṃ suvaṇṇamayaṃ kapparukkhaṃ kāretvā siddhatthassa bhagavato cetiyassa sammukhe ṭhapetvā pūjesi. So evarūpaṃ puññaṃ katvā yāvatāyukaṃ ṭhatvā tato cuto sugatīsuyeva saṃsaranto kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno dhammaṃ sutvā paṭiladdhasaddho satthu ārādhetvā pabbajito nacirasseva arahattaṃ patvā pubbe katakusalanāmena kapparukkhiyattheroti pākaṭo ahosi.
- So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Thūpaseṭṭhassa sammukhāti seṭṭhassa uttamassa dhātunihitathūpassa cetiyassa sammukhaṭṭhāne vicittadusse anekavaṇṇehi visamena visadisena cittena manohare cinapaṭṭasomārapaṭṭādike dusse . Lagetvā olaggetvā kapparukkhaṃ ṭhapesiṃ ahaṃ patiṭṭhapesinti attho. Sesaṃ uttānatthamevāti.
Kapparukkhiyattheraapadānavaṇṇanā samattā.
Catutthavaggavaṇṇanā samattā.
-
Upālivaggo
-
Bhāgineyyupālittheraapadānavaṇṇanā
Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya gharāvāse ādīnavaṃ disvā gehaṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī hutvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmo himavantaṃ pāvisi. Tāpaso bhagavantaṃ puṇṇacandamiva virocamānaṃ dūratova disvā pasannamānaso ajinacammaṃ aṃse katvā añjaliṃ paggayha vanditvā ṭhitakova dasanakhasamodhānañjaliṃ sirasi patiṭṭhapetvā anekāhi upamāhi anekehi thutivacanehi bhagavantaṃ thomesi. Taṃ sutvā bhagavā – 『『ayaṃ tāpaso anāgate gotamassa nāma bhagavato sāsane pabbajitvā vinaye tikhiṇapaññānaṃ aggo bhavissatī』』ti byākaraṇamadāsi. So yāvatāyukaṃ ṭhatvā aparihīnajjhāno brahmaloke nibbatti. Tato cuto devamanussesu saṃsaranto sampattiyo anubhavitvā imasmiṃ buddhuppāde kapilavatthunagare upālittherassa bhāgineyyo hutvā nibbatti. So kamena vuddhippatto mātulassa upālittherasa santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. So attano ācariyassa samīpe vasitattā vinayapañhe tikhiṇañāṇo ahosi. Atha bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayapañhe tikhiṇapaññānaṃ bhikkhūnaṃ yadidaṃ bhāgineyyupālī』』ti taṃ etadaggaṭṭhāne ṭhapesi.
- So evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khīṇāsavasahassehītiādimāha. Tattha ā samantato yāvabhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā khīṇāsavasahassā, tehi khīṇāsavasahassehi . Pareto parivuto lokanāyako lokassa nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho.
2.Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno, ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā dhārentoti attho. Bhikkhusaṅghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti sambandho. Sesaṃ pākaṭamevāti.
Bhāgineyyupālittheraapadānavaṇṇanā samattā.
- Soṇakoḷivisattheraapadānavaṇṇanā
Anomadassissamuninotiādikaṃ āyasmato koḷivisattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto puttadārehi vaḍḍhito vibhavasampanno bhagavato caṅkamanatthāya sobhanaṃ caṅkamaṃ kāretvā sudhāparikammaṃ kāretvā ādāsatalamiva samaṃ vijjotamānaṃ katvā dīpadhūpapupphādīhi sajjetvā bhagavato niyyādetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena pūjesi. So evaṃ yāvajīvaṃ puññāni katvā tato cavitvā devaloke nibbatto. Tattha pāḷiyā vuttanayena dibbasampattiṃ anubhavitvā antarā okkākakulappasutoti taṃ sabbaṃ pāḷiyā vuttānusārena veditabbaṃ. Pacchimabhave pana koliyarājavaṃse jāto vayappatto koṭiagghanakassa kaṇṇapiḷandhanassa dhāritattā koṭikaṇṇoti, kuṭikaṇṇoti ca pākaṭo ahosi. So bhagavati pasanno dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.
-
So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassissa muninotiādimāha. Tattha anomadassissāti anomaṃ alāmakaṃ sundaraṃ dassanaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitattā byāmappabhāmaṇḍalopasobhitattā ārohapariṇāhena samannāgatattā ca dassanīyaṃ sarīraṃ yassa bhagavato so anomadassī, tassa anomadassissa muninoti attho. Tādinoti iṭṭhāniṭṭhesu akampiyasabhāvassa. Sudhāya lepanaṃ katvāti sudhāya avalittaṃ katvā dīpadhūpapupphadhajapaṭākādīhi ca alaṅkataṃ caṅkamaṃ kārayiṃ akāsinti attho. Sesagāthānaṃ attho pāḷiyā anusārena suviññeyyova.
-
Parivārasampattidhanasampattisaṅkhātaṃ yasaṃ dhāretīti yasodharo, sabbe ete sattasattaticakkavattirājāno yasodharanāmena ekanāmakāti sambandho.
52.Aṅgīrasoti aṅgato sarīrato niggatā rasmi yassa so aṅgīraso, chandadosamohabhayāgatīhi vā pāpācāravasena vā caturāpāyaṃ na gacchatīti nāgo, mahanto pūjito ca so nāgo ceti mahānāgo. Sesaṃ uttānatthamevāti.
Koḷivisattheraapadānavaṇṇanā samattā.
- Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā
Padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto vuddhippatto puttadārehi vaḍḍhito nagaravāsino puññāni karonte disvā sayampi puññāni kātukāmo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā thūlapaṭalikādianekāni mahārahāni sayanāni paññāpetvā tattha nisinne bhagavati sasaṅghe paṇītenāhārena bhojetvā mahādānaṃ adāsi. So evaṃ yāvatāyukaṃ puññāni katvā devamanussesu ubhayasampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kāḷigodhāya nāma deviyā putto hutvā nibbatti. So viññutaṃ patto ārohapariṇāhahatthapādarūpasampattiyā bhaddattā ca kāḷigodhāya deviyā puttattā ca bhaddiyo kāḷigodhāputtoti pākaṭo. Satthari pasīditvā mātāpitaro ārādhetvā pabbajitvā nacirasseva arahā ahosi.
- So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarasambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Mettacittanti mijjati sinehati nandati sabbasatteti mettā, mettāya sahagataṃ cittaṃ mettacittaṃ, taṃ yassa bhagavato atthīti mettacitto, taṃ mettacittaṃ. Mahāmuninti sakalabhikkhūnaṃ mahantattā mahāmuni, taṃ padumuttaraṃ sambuddhanti sambandho. Janatā sabbāti sabbo janakāyo, sabbanagaravāsinoti attho. Sabbalokagganāyakanti sakalalokassa aggaṃ seṭṭhaṃ nibbānassa nayanato pāpanato nāyakaṃ padumuttarasambuddhaṃ janatā upeti samīpaṃ gacchatīti sambandho.
55.Sattukañca baddhakañcāti baddhasattuabaddhasattusaṅkhātaṃ āmisaṃ. Atha vā bhattapūpakhajjabhojjayāguādayo yāvakālikattā āmisaṃ pānabhojanañca gahetvā puññakkhette anuttare satthuno dadantīti sambandho.
58.Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti.
Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā samattā.
- Sanniṭṭhāpakattheraapadānavaṇṇanā
Araññekuṭikaṃ katvātiādikaṃ āyasmato sanniṭṭhāpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharabandhanena baddho gharāvāse ādīnavaṃ disvā vatthukāmakilesakāme pahāya himavantassa avidūre pabbatantare araññavāsaṃ kappesi. Tasmiṃ kāle padumuttaro bhagavā vivekakāmatāya taṃ ṭhānaṃ pāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vanditvā nisīdanatthāya tiṇasantharaṃ paññāpetvā adāsi. Tattha nisinnaṃ bhagavantaṃ anekehi madhurehi tiṇḍukādīhi phalāphalehi santappesi. So tena puññakammena tato cuto devesu ca manussesu ca aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhāsampanno pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Khuragge arahattaphalappattiyaṃ viya nirussāheneva santipadasaṅkhāte nibbāne suṭṭhu ṭhitattā sanniṭṭhāpakattheroti pākaṭo.
- Arahā pana hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento araññe kuṭikaṃ katvātiādimāha. Tattha araññeti sīhabyagghādīnaṃ bhayena manussā ettha na rajjanti na ramanti na allīyantīti araññaṃ, tasmiṃ araññe. Kuṭikanti tiṇacchadanakuṭikaṃ katvā pabbatantare vasāmi vāsaṃ kappesinti attho. Lābhena ca alābhena ca yasena ca ayasena ca santuṭṭho vihāsinti sambandho.
72.Jalajuttamanāmakanti jale jātaṃ jalajaṃ, padumaṃ, jalajaṃ uttamaṃ jalajuttamaṃ, jalajuttamena samānaṃ nāmaṃ yassa so jalajuttamanāmako, taṃ jalajuttamanāmakaṃ buddhanti attho. Sesaṃ pāḷinayānuyogena suviññeyyamevāti.
Sanniṭṭhāpakattheraapadānavaṇṇanā samattā.
- Pañcahatthiyattheraapadānavaṇṇanā
Sumedhonāma sambuddhotiādikaṃ āyasmato pañcahatthiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patvā ratanattaye pasanno vihāsi. Tasmiṃ samaye pañcauppalahatthāni ānesuṃ. So tehi pañcauppalahatthehi vīthiyaṃ caramānaṃ sumedhaṃ bhagavantaṃ pūjesi. Tāni gantvā ākāse vitānaṃ hutvā chāyaṃ kurumānāni tathāgateneva saddhiṃ gacchiṃsu. So taṃ disvā somanassajāto pītiyā phuṭṭhasarīro yāvajīvaṃ tadeva puññaṃ anussaritvā tato cuto devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Katakusalanāmena pañcahatthiyattheroti pākaṭo.
- So attano pubbakammaṃ saritvā paccakkhato paññāya diṭṭhapubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha sumedhoti sundarā medhā catusaccapaṭivedhapaṭisambhidādayo paññā yassa so bhagavā sumedho sambuddho antarāpaṇe antaravīthiyaṃ gacchatīti sambandho. Okkhittacakkhūti adhokhittacakkhu. Mitabhāṇīti pamāṇaṃ ñatvā bhaṇanasīlo, pamāṇaṃ jānitvā dhammaṃ desesīti attho. Sesaṃ suviññeyyamevāti.
Pañcahatthiyattheraapadānavaṇṇanā samattā.
- Padumacchadaniyattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato padumacchadaniyattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto ratanattaye pasanno parinibbutassa vipassissa bhagavato citakaṃ padumapupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato sugatīsuyeva saṃsaranto dibbasampattiṃ manussasampattiñcāti dve sampattiyo anekakkhattuṃ anubhavitvā imasmiṃ amhākaṃ sammāsambuddhakāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā sāsane pabbajito ghaṭento vāyamanto nacirasseva arahā ahosi. Tassa rattiṭṭhānadivāṭṭhānādīsu tattha tattha viharantassa vihāro padumapupphehi chādīyati, tena so padumacchadaniyattheroti pākaṭo.
- Attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti khandhaparinibbānena parinibbute satthari, vipassissa sammāsambuddhassa sarīre citamāniyamāne citake āropite suphullaṃ padumakalāpaṃ ahaṃ gahetvā citakaṃ āropayiṃ pūjesinti attho. Sesagāthāsu heṭṭhā vuttanayattā uttānatthamevāti.
Padumacchadaniyattheraapadānavaṇṇanā samattā.
- Sayanadāyakattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle aññatarasmiṃ kule nibbatto viññutaṃ patto satthari pasīditvā hatthidaṇḍasuvaṇṇādīhi sayanatthāya mañcaṃ kāretvā anagghehi vicittattharaṇehi attharitvā bhagavantaṃ pūjesi. So bhagavā tassānukampāya paṭiggahetvā anubhavi. So tena puññakammena dibbamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthu sāsane pasanno pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Pubbe katapuññanāmena sayanadāyakattheroti pākaṭo.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ pāḷinayānusārena suviññeyyamevāti.
Sayanadāyakattheraapadānavaṇṇanā samattā.
- Caṅkamanadāyakattheraapadānavaṇṇanā
Atthadassissamuninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ setapulinaṃ attharitvā bhagavato adāsi. Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā 『『ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī』』ti byākāsi. So tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena caṅkamanadāyakattheroti pākaṭo ahosi.
- So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti atthaṃ payojanaṃ vuddhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusāreneva suviññeyyamevāti.
Caṅkamanadāyakattheraapadānavaṇṇanā samattā.
- Subhaddattheraapadānavaṇṇanā
Padumuttarolokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kulagehe nibbato viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassacakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi sugandhapupphehi pūjesi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cavitvā tusitādīsu dibbasampattiyo anubhavitvā tato manussesu manussasampattiyo anubhavitvā nibbattanibbattaṭṭhānesu ca sugandhehi pupphehi pūjito ahosi. Imasmiṃ pana buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto kāmesu ādīnavaṃ disvāpi yāva buddhassa bhagavato parinibbānakālo tāva aladdhabuddhadassano bhagavato parinibbānamañce nipannakāleyeva pabbajitvā arahattaṃ pāpuṇi. Pubbe katapuññanāmena subhaddoti pākaṭo ahosi.
- So attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro lokavidūtiādimāha. Taṃ uttānatthameva. Suṇātha mama bhāsato…pe… nibbāyissatināsavoti idaṃ parinibbānamañce nipannova padumuttaro bhagavā byākāsi.
Pañcamabhāṇavāravaṇṇanā samattā.
- So attano paṭipattiṃ dassento pubbakammena saṃyuttotiādimāha. Ekaggoti ekaggacitto. Susamāhitoti suṭṭhu samāhito, santakāyacittoti attho. Buddhassa oraso puttoti buddhassa urasā hadayena niggataovādānusāsaniṃ sutvā pattaarahattaphaloti attho. Dhammajomhi sunimmitoti dhammato kammaṭṭhānadhammato jāto ariyāya jātiyā sunimmito suṭṭhu nipphāditasabbakicco amhi bhavāmīti attho.
116.Dhammarājaṃ upagammāti dhammena sabbasattānaṃ rājānaṃ issarabhūtaṃ bhagavantaṃ upagantvā samīpaṃ gantvāti attho. Apucchiṃ pañhamuttamanti uttamaṃ khandhāyatanadhātusaccasamuppādādipaṭisaṃyuttaṃ pañhaṃ apucchinti attho. Kathayantoca me pañhanti eso amhākaṃ bhagavā me mayhaṃ pañhaṃ kathayanto byākaronto. Dhammasotaṃ upānayīti anupādisesanibbānadhātusaṅkhātaṃ dhammasotaṃ dhammapavāhaṃ upānayi pāvisīti attho.
118.Jalajuttamanāyakoti padumuttaranāmako ma-kārassa ya-kāraṃ katvā katavohāro. Nibbāyianupādānoti upādāne pañcakkhandhe aggahetvā nibbāyi na paññāyi adassanaṃ agamāsi, manussalokādīsu katthacipi apatiṭṭhitoti attho. Dīpova telasaṅkhayāti vaṭṭitelānaṃ saṅkhayā abhāvā padīpo iva nibbāyīti sambandho.
119.Sattayojanikaṃ āsīti tassa parinibbutassa padumuttarassa bhagavato ratanamayaṃ thūpaṃ sattayojanubbedhaṃ āsi ahosīti attho. Dhajaṃ tattha apūjesinti tattha tasmiṃ cetiye sabbabhaddaṃ sabbato bhaddaṃ sabbaso manoramaṃ dhajaṃ pūjesinti attho.
120.Kassapassa ca buddhassāti padumuttarassa bhagavato kālato paṭṭhāya āgatassa devamanussesu saṃsarato me mayhaṃ oraso putto tisso nāma kassapassa sammāsambuddhassa aggasāvako jinasāsane buddhasāsane dāyādo āsi ahosīti sambandho.
121.Tassa hīnena manasāti tassa mama puttassa tissassa aggasāvakassa hīnena lāmakena manasā cittena abhaddakaṃ asundaraṃ ayuttakaṃ 『『antako pacchimo』』ti vācaṃ vacanaṃ abhāsiṃ kathesinti attho. Tena kammavipākenāti tena arahantabhakkhānasaṅkhātassa akusalakammassa vipākena. Pacchime addasaṃ jinanti pacchime pariyosāne parinibbānakāle mallānaṃ upavattane sālavane parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ amhākaṃ gotamasammāsambuddhaṃ addasaṃ ahanti attho. 『『Pacchā me āsi bhaddaka』』ntipi pāṭho. Tassa pacchā tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ catusaccapaṭivijjhanaṃ āsi ahosīti attho.
122.Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce sayitova maṃ pabbājesīti sambandho.
123.Ajjevadāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti.
Subhaddattheraapadānavaṇṇanā samattā.
- Cundattheraapadānavaṇṇanā
Siddhatthassabhagavatotiādikaṃ āyasmato cundattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbatto viññutaṃ patvā satthari pasīditvā sattaratanamayaṃ suvaṇṇagghiyaṃ kāretvā sumanapupphehi chādetvā bhagavantaṃ pūjesi. Tāni pupphāni ākāsaṃ samuggantvā vitānākārena aṭṭhaṃsu. Atha naṃ bhagavā 『『anāgate gotamassa nāma bhagavato sāsane cundo nāma sāvako bhavissatī』』ti byākāsi. So tena puññakammena tato cuto devaloke upapanno kamena chasu kāmāvacaradevesu sukhaṃ anubhavitvā manussesu cakkavattiādisampattiyo ca anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule rūpasāriyā putto sāriputtattherassa kaniṭṭho hutvā nibbatti. Tassa viññutaṃ pattassa ārohapariṇāharūpavayānaṃ sundaratāya sakārassa cakāraṃ katvā cundoti nāmaṃ kariṃsu. So vayappatto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ disvā bhātuttherassa santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.
- So pattaarahattaphalo ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ heṭṭhā vuttatthameva. Agghiyantiādayopi uttānatthāyeva.
128.Vitiṇṇakaṅkho sambuddhoti visesena maggādhigamena vicikicchāya khepitattā vitiṇṇakaṅkho asaṃsayo sambuddho. Tiṇṇoghehi purakkhatoti kāmoghādīnaṃ catunnaṃ oghānaṃ tiṇṇattā atikkantattā oghatiṇṇehi khīṇāsavehi purakkhato parivāritoti attho. Byākaraṇagāthā uttānatthāyeva.
139.Upaṭṭhahiṃ mahāvīranti uttamatthassa nibbānassa pattiyā pāpuṇanatthāya kappasatasahassādhikesu caturāsaṅkhyeyyesu kappesu pāramiyo pūrentena katavīriyattā mahāvīraṃ buddhaṃ upaṭṭhahiṃ upaṭṭhānaṃ akāsinti attho. Aññe ca pesale bahūti na kevalameva buddhaṃ upaṭṭhahiṃ, pesale piyasīle sīlavante aññe ca bahuaggappatte sāvake, me mayhaṃ bhātaraṃ sāriputtattherañca upaṭṭhahinti sambandho.
140.Bhātaraṃme upaṭṭhahitvāti mayhaṃ bhātaraṃ upaṭṭhahitvā vattapaṭivattaṃ katvā tassa parinibbutakāle bhagavato paṭhamaṃ parinibbutattā tassa dhātuyo gahetvā pattamhi okiritvā lokajeṭṭhassa narānaṃ āsabhassa buddhassa upanāmesiṃ adāsinti attho.
141.Ubho hatthehi paggayhāti taṃ mahā dinnaṃ dhātuṃ so bhagavā attano ubhohi hatthehi pakārena gahetvā taṃ dhātuṃ saṃsuṭṭhu dassayanto aggasāvakaṃ sāriputtattheraṃ kittayi pakāsesīti attho. Sesaṃ uttānatthamevāti.
Cundattheraapadānavaṇṇanā samattā.
Pañcamavaggavaṇṇanā samattā.
-
Bījanivaggo
-
Vidhūpanadāyakattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto vibhavasampanno saddhājāto bhagavati pasanno gimhakāle suvaṇṇarajatamuttāmaṇimayaṃ bījaniṃ kāretvā bhagavato adāsi. So tena puññakammena devesu ca manussesu ca saṃsaranto dve sampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle ekasmiṃ kulagehe nibbatto gharabandhanena bandhitvā gharāvāse ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ disvā saddhāsampanno sāsane pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
- So 『『kena mayā puññakammena ayaṃ lokuttarasampatti laddhā』』ti attano pubbakammaṃ anussaranto taṃ paccakkhato ñatvā pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva. Bījanikā mayā dinnāti visesena santāpayantānaṃ sattānaṃ santāpaṃ nibbāpenti sītalaṃ vātaṃ janetīti bījanī, bījanīyeva bījanikā, sā sattaratanamayā vijjotamānā bījanikā mayā kārāpetvā dinnāti attho.
Vidhūpanadāyakattheraapadānavaṇṇanā samattā.
- Sataraṃsittheraapadānavaṇṇanā
Ucciyaṃ selamāruyhātiādikaṃ āyasmato sataraṃsittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto sakkaṭabyākaraṇe vedattaye ca pāraṅgato gharāvāsaṃ pahāya araññaṃ pavisitvā isipabbajjaṃ pabbajitvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmatāya uccaṃ ekaṃ pabbataṃ āruyha jalitaggikkhanto viya nisīdi. Taṃ tathānisinnaṃ bhagavantaṃ disvā tāpaso somanassajāto añjaliṃ paggayha anekehi kāraṇehi thomesi. So tena puññakammena tato cuto chasu kāmāvacaradevesu dibbasampattiṃ anubhavitvā tato manussaloke sataraṃsī nāma cakkavattī rājā hutvā nibbatti. Tampi sampattiṃ anekakkhattuṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto pubbapuññasambhāravasena ñāṇassa paripakkattā sattavassikova pabbajitvā arahattaṃ pāpuṇi.
8-9. So 『『ahaṃ kena kammena sattavassikova santipadaṃ anuppattosmī』』ti saramāno pubbakammaṃ ñāṇena paccakkhato disvā somanassajāto pubbacaritāpadānaṃ udānavasena pakāsento ucciyaṃ selamāruyhātiādimāha. Tattha ucciyanti uccaṃ selamayaṃ pabbataṃ āruyha nisīdi padumuttaroti sambandho. Pabbatassāvidūramhīti bhagavato nisinnassa pabbatassa āsannaṭṭhāneti attho. Brāhmaṇo mantapāragūti mantasaṅkhātassa vedattayassa pāraṃ pariyosānaṃ koṭiṃ gato eko brāhmaṇoti attho, aññaṃ viya attānaṃ niddisati ayaṃ mantapāragūti. Upaviṭṭhaṃ mahāvīranti tasmiṃ pabbate nisinnaṃ vīravantaṃ jinaṃ, kiṃ visiṭṭhaṃ? Devadevaṃ sakalachakāmāvacarabrahmadevānaṃ atidevaṃ narāsabhaṃ narānaṃ āsataṃ seṭṭhaṃ lokanāyakaṃ sakalasattalokaṃ nayantaṃ nibbānaṃ pāpentaṃ ahaṃ añjaliṃ dasanakhasamodhānañjalipuṭaṃ sirasi muddhani paggahetvāna patiṭṭhapetvā santhaviṃ suṭṭhuṃ thomesinti sambandho.
12.Abhāsathāti 『『yenāyaṃ añjalī dinno…pe… arahā so bhavissatī』』ti byākāsi. Sesaṃ uttānatthamevāti.
Sataraṃsittheraapadānavaṇṇanā samattā.
- Sayanadāyakattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā sukhamanubhavanto satthu dhammadesanaṃ sutvā satthari pasanno dantasuvaṇṇarajatamuttamaṇimayaṃ mahārahaṃ mañcaṃ kārāpetvā cīnapaṭṭakambalādīni attharitvā sayanatthāya bhagavato adāsi. Bhagavā tassa anuggahaṃ karonto tattha sayi . So tena puññakammena devamanussesu saṃsaranto tadanurūpaṃ ākāsagamanasukhaseyyādisukhaṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā viññutaṃ pāpuṇitvā satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanto nacirasseva arahā ahosi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva.
21.Sukhette bījasampadāti yathā tiṇakacavararahite kaddamādisampanne sukhette vuttabījāni sāduphalāni nipphādenti, evameva rāgadosādidiyaḍḍhasahassakilesasaṅkhātatiṇakacavararahite suddhasantāne puññakkhette vuttadānāni appānipi samānāni mahapphalāni hontīti attho. Sesaṃ suviññeyyamevāti.
Sayanadāyakattheraapadānavaṇṇanā samattā.
- Gandhodakiyattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ. Ayampi purimamunivaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto parinibbute bhagavati nagaravāsino bodhipūjaṃ kurumāne disvā vicittaghaṭe candanakappurāgaruādimissakasugandhodakena pūretvā bodhirukkhaṃ abhisiñci. Tasmiṃ khaṇe devo mahādhārāhi pavassi. Tadā so asanivegena kālaṃ kato. Teneva puññakammena devaloke nibbatti, tattheva ṭhito 『『aho buddho, aho dhammo』』tiādigāthāyo abhāsi. Evaṃ so devamanussesu sampattiyo anubhavitvā sabbapariḷāhavippamutto nibbattanibbattaṭṭhāne sītibhāvamupagato sukhito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasanno pabbajitvā kammaṭṭhānaṃ ārabhitvā vipassanto nacirasseva arahattaṃ pāpuṇi. Pubbe katapuññena gandhodakiyattheroti pākaṭo ahosi.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumutarassātiādimāha. Taṃ vuttatthameva. Mahābodhimaho ahūti mahābodhirukkhassa pūjā ahosīti attho. Vicittaṃ ghaṭamādāyāti anekehi cittakammasuvaṇṇakammehi vicittaṃ sobhamānaṃ gandhodakapuṇṇaṃ ghaṭaṃ gahetvāti attho . Gandhodakamadāsahanti gandhodakaṃ adāsiṃ, ahaṃ gandhodakena abhisiñcinti attho.
26.Nhānakāleca bodhiyāti bodhiyā pūjākaraṇasamayeti attho. Sesaṃ uttānatthamevāti.
Gandhodakiyattheraapadānavaṇṇanā samattā.
- Opavayhattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato opavayhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarajinādicce loke pātubhūte ekasmiṃ vibhavasampannakule nibbatto vuddhimanvāya mahaddhano mahābhogo gharāvāsaṃ vasamāno sāsane pasanno satthari pasādabahumāno ājānīyena sindhavena pūjaṃ akāsi, pūjetvā ca pana 『『buddhādīnaṃ samaṇānaṃ hatthiassādayo na kappanti, kappiyabhaṇḍaṃ dassāmī』』ti cintetvā taṃ agghāpetvā tadagghanakena kahāpaṇena kappiyaṃ kappāsikakambalakojavādikaṃ cīvaraṃ kappūratakkolādikaṃ bhesajjaparikkhārañca adāsi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cuto devesu ca manussesu ca hatthiassādianekavāhanasampanno sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhāsampanno sāsane pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahatte patiṭṭhāsi, pubbe katapuññasambhāravasena opavayhattheroti pākaṭo ahosi.
- So 『『kena nu kho kāraṇena idaṃ mayā santipadaṃ adhigata』』nti upadhārento pubbakammaṃ ñāṇena paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ udānavasena pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ājānīyamadāsahanti ājānīyaṃ uttamajātisindhavaṃ ahaṃ adāsiṃ pūjesinti attho.
35.Sapattabhāroti sassa attano pattāni aṭṭha parikkhārāni bhārāni yassa so sapattabhāro, aṭṭhaparikkhārayuttoti attho.
36.Khamanīyamadāsahanti khamanīyayoggaṃ cīvarādikappiyaparikkhāranti attho.
40.Carimoti pariyosāno koṭippatto bhavoti attho. Sesaṃ suviññeyyamevāti.
Opavayhattheraapadānavaṇṇanā samattā.
- Saparivārāsanattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato saparivārāsanattherassa apadānaṃ. Sopi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne kulagehe nibbatto vuddhippatto saddhājāto sāsane pasanno dānaphalaṃ saddahanto nānaggarasabhojanena bhagavato piṇḍapātaṃ adāsi, datvā ca pana bhojanasālāyaṃ bhojanatthāya nisinnāsanaṃ jātisumanamallikādīhi alaṅkari. Bhagavā ca bhattānumodanamakāsi. So tena puññakammena devamanussesu saṃsaranto anekavidhaṃ sampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kulagehe nibbatto vuddhimanvāya saddho pasanno pabbajitvā na cirasseva arahā ahosi.
- So evaṃ pattasantipado 『『kena nu kho puññena idaṃ santipadaṃ anuppatta』』nti ñāṇena upadhārento pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Piṇḍapātaṃ adāsahanti tattha tattha laddhānaṃ piṇḍānaṃ kabaḷaṃ kabaḷaṃ katvā pātabbato khāditabbato āhāro piṇḍapāto, taṃ piṇḍapātaṃ bhagavato adāsiṃ, bhagavantaṃ bhojesinti attho.
44.Akittayipiṇḍapātanti mayā dinnapiṇḍapātassa guṇaṃ ānisaṃsaṃ pakāsesīti attho.
48.Saṃvuto pātimokkhasminti pātimokkhasaṃvarasīlena saṃvuto pihito paṭicchannoti attho. Indriyesu ca pañcasūti cakkhundriyādīsu pañcasu indriyesu rūpādīhi gopito indriyasaṃvarasīlañca gopitoti attho. Sesaṃ suviññeyyamevāti.
Saparivārāsanattheraapadānavaṇṇanā samattā.
- Pañcadīpakattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato pañcadīpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāse vasanto bhagavato dhammaṃ sutvā sammādiṭṭhiyaṃ patiṭṭhito saddho pasanno mahājanehi bodhipūjaṃ kayiramānaṃ disvā sayampi bodhiṃ parivāretvā dīpaṃ jāletvā pūjesi. So tena puññakammena devamanussesu saṃsaranto cakkavattisampattiādayo anubhavitvā sabbattheva uppannabhave jalamāno jotisampannavimānādīsu vasitvā imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi, dīpapūjānissandena dīpakattheroti pākaṭo.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ujudiṭṭhi ahosahanti vaṅkaṃ micchādiṭṭhiṃ chaḍḍetvā uju avaṅkaṃ nibbānābhimukhaṃ pāpuṇanasammādiṭṭhi ahosinti attho.
51.Padīpadānaṃ pādāsinti ettha pakārena dibbati jotatīti padīpo, tassa dānaṃ padīpadānaṃ, taṃ adāsiṃ padīpapūjaṃ akāsinti attho. Sesaṃ sabbattha uttānatthamevāti.
Pañcadīpakattheraapadānavaṇṇanā samattā.
- Dhajadāyakattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato dhajadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā sundarehi anekehi vatthehi dhajaṃ kārāpetvā dhajapūjaṃ akāsi. So tena puññakammena uppannuppannabhave uccakule nibbatto pūjaniyo ahosi. Aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā mahābhogo yasavā saddhājāto satthari pasanno gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
- So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Tassattho pubbe vuttoyeva. Haṭṭho haṭṭhena cittenāti somanassasahagatacittayuttattā haṭṭho paripuṇṇarūpakāyo saddhāsampayuttacittatāya haṭṭhena cittena santuṭṭhena cittenāti attho. Dhajamāropayiṃ ahanti dhunāti kampati calatīti dhajaṃ, taṃ dhajaṃ āropayiṃ veḷagge laggetvā pūjesinti attho.
58-9.Patitapattāni gaṇhitvāti patitāni bodhipattāni gahetvā ahaṃ bahi chaḍḍesinti attho. Antosuddhaṃ bahisuddhanti anto cittasantānanāmakāyato ca bahi cakkhusotādirūpakāyato ca suddhiṃ adhi visesena muttaṃ kilesato vimuttaṃ anāsavaṃ sambuddhaṃ viya sammukhā uttamaṃ bodhiṃ avandiṃ paṇāmamakāsinti attho. Sesaṃ sabbattha uttānatthamevāti.
Dhajadāyakattheraapadānavaṇṇanā samattā.
- Padumattheraapadānavaṇṇanā
Catusaccaṃ pakāsentotiādikaṃ āyasmato padumattherassa apadānaṃ. Ayampi purimabuddhesu katakusalasambhāro padumuttaramuninā dhammapajjote jotamāne ekasmiṃ kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā bhogasampannoti pākaṭo. So satthari pasīditvā mahājanena saddhiṃ dhammaṃ suṇanto dhajena saha padumakalāpaṃ gahetvā aṭṭhāsi, sadhajaṃ taṃ padumakalāpaṃ ākāsamukkhipiṃ, taṃ acchariyaṃ disvā ativiya somanassajāto ahosi. So yāvajīvaṃ kusalaṃ katvā jīvitapariyosāne sagge nibbatto dhajamiva chakāmāvacare pākaṭo pūjito ca dibbasampattimanubhavitvā manussesu ca cakkavattisampattimanubhavitvā imasmiṃ buddhuppāde vibhavasampanne saddhāsampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto pañcavassikova pabbajitvā nacirasseva arahā hutvā katapuññanāmena padumattheroti pākaṭo.
- Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento catusaccaṃ pakāsentotiādimāha. Tattha saccanti tathaṃ avitathaṃ aviparītaṃ saccaṃ, dukkhasamudayanirodhamaggavasena cattāri saccāni samāhaṭānīti catusaccaṃ, taṃ catusaccaṃ pakāsento loke pākaṭaṃ karontoti attho. Varadhammappavattakoti uttamadhammappavattako pakāsakoti attho. Amataṃ vuṭṭhinti amatamahānibbānavuṭṭhidhāraṃ pavassanto paggharanto sadevakaṃ lokaṃ temento sabbakilesapariḷāhaṃ nibbāpento dhammavassaṃ vassatīti attho.
68.Sadhajaṃ padumaṃ gayhāti dhajena saha ekato katvā padumaṃ padumakalāpaṃ gahetvāti attho. Aḍḍhakose ṭhito ahanti ubho ukkhipitvā ṭhito ahanti attho. Sesaṃ sabbattha uttānatthamevāti.
Padumattheraapadānavaṇṇanā samattā.
- Asanabodhiyattheraapadānavaṇṇanā
Jātiyā sattavassohantiādikaṃ āyasmato asanabodhiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle aññatarasmiṃ kulagehe nibbatto vuddhippatto sukhappatto sāsane pasanno asanabodhito phalaṃ gahetvā tato vuṭṭhitabodhitaruṇe gahetvā bodhiṃ ropesi, yathā na vinassati tathā udakāsiñcanādikammena rakkhitvā pūjesi. So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paripakkasambhārattā sattavassikova samāno pabbajitvā khuraggeyeva arahattaṃ pāpuṇi, purākatapuññanāmena asanabodhiyattheroti pākaṭo.
- So pubbasambhāramanussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyāti mātugabbhato nikkhantakālato paṭṭhāyāti attho. Sattavasso paripuṇṇasarado ahaṃ lokanāyakaṃ tissaṃ bhagavantaṃ addasanti sambandho. Pasannacitto sumanoti pakārena pasannaanāluḷitaavikampitacitto, sumano sundaramano somanassasahagatacittoti attho.
79.Tissassāhaṃ bhagavatoti tikkhattuṃ jātoti tisso, so mātugabbhato, manussajātito, pañcakkhandhato ca mutto hutvā jāto nibbatto buddho jātoti attho. Tassa tissassa bhagavato tādino, lokajeṭṭhassa asanabodhiṃ uttamaṃ ropayinti sambandho.
80.Asano nāmadheyyenāti nāmapaññattiyā nāmasaññāya asano nāma asanarukkho bodhi ahosīti attho. Dharaṇīruhapādapoti vallirukkhapabbatagaṅgāsāgarādayo dhāretīti dharaṇī, kā sā? Pathavī, tassaṃ ruhati patiṭṭhahatīti dharaṇīruho, pādena pivatīti pādapo, pādasaṅkhātena mūlena siñcitodakaṃ pivati āporasaṃ sinehaṃ dhāretīti attho. Dharaṇīruho ca so pādapo cāti dharaṇīruhapādapo, taṃ uttamaṃ asanaṃ bodhiṃ pañca vassāni paricariṃ posesinti attho.
81.Pupphitaṃ pādapaṃ disvāti taṃ mayā positaṃ asanabodhirukkhaṃ pupphitaṃ accharayoggabhūtapupphattā abbhutaṃ lomahaṃsakaraṇaṃ disvā sakaṃkammaṃ attano kammaṃ pakittento pakārena kathayanto buddhaseṭṭhassa santikaṃ agamāsinti attho. Sesaṃ sabbattha uttānatthamevāti.
Asanabodhiyattheraapadānavaṇṇanā samattā.
Chaṭṭhavaggavaṇṇanā samattā.
-
Sakacintaniyavaggo
-
Sakacintaniyattheraapadānavaṇṇanā
Pavanaṃkānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya tassa bhagavato āyupariyosāne uppanno dharamānaṃ bhagavantaṃ apāpuṇitvā parinibbutakāle isipabbajjaṃ pabbajitvā himavante vasanto vivekaṃ ramaṇīyaṃ ekaṃ vanaṃ patvā tatthevekāya kandarāya pulinacetiyaṃ katvā bhagavati saññaṃ katvā sadhātukasaññañca katvā vanapupphehi pūjetvā namassamāno paricari. So tena puññakammena devamanussesu saṃsaranto dvīsu aggaṃ aggasampattiṃ aggañca cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampanno saddhāsampanno satthari pasīditvā pabbajitvā arahā chaḷabhiñño ahosi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pavanaṃ kānanaṃ disvātiādimāha. Tattha pavananti pakārena vanaṃ patthaṭaṃ vitthiṇṇaṃ gahanabhūtanti pavanaṃ. Kānanaṃ avakucchitaṃ ānanaṃ avahanaṃ satataṃ sīhabyagghayakkharakkhasamaddahatthiassasupaṇṇauragehi vihaṅgagaṇasaddakukkuṭakokilehi vā bahalanti kānanaṃ, taṃ kānanasaṅkhātaṃ pavanaṃ manussasaddavirahitattā appasaddaṃ nissaddanti attho. Anāvilanti na āvilaṃ upaddavarahitanti attho. Isīnaṃ anuciṇṇanti buddhapaccekabuddhaarahantakhīṇāsavasaṅkhātānaṃ isīnaṃ anuciṇṇaṃ nisevitanti attho. Āhutīnaṃpaṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ gehasadisanti attho.
2.Thūpaṃ katvāna veḷunāti veḷupesikāhi cetiyaṃ katvāti attho. Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho. Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ uppāditaṃ cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ suviññeyyamevāti.
Sakacintaniyattheraapadānavaṇṇanā samattā.
- Avopupphiyattheraapadānavaṇṇanā
Vihārā abhinikkhammātiādikaṃ āyasmato avopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto saddhāsampanno dhammaṃ sutvā somanassappatto nānāpupphāni ubhohi hatthehi gahetvā buddhassa upari abbhukkiri. So tena puññena devamanussesu saṃsaranto saggasampattiñca cakkavattisampattiñca anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbato vuddhippatto sāsane pasīditvā pabbajitvā nacirasseva arahā ahosi. Ā samantato kāsati dippatīti ākāso, tasmiṃ ākāse pupphānaṃ avakiritattā avopupphiyattheroti pākaṭo.
- Evaṃ pattasantipado attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vihārā abhinikkhammātiādimāha. Tattha vihārāti visesena harati catūhi iriyāpathehi apatantaṃ attabhāvaṃ āharati pavatteti etthāti vihāro, tasmā vihārā abhi visesena nikkhamma nikkhamitvā. Abbhuṭṭhāsi ca caṅkameti caṅkamanatthāya saṭṭhiratane caṅkame abhivisesena uṭṭhāsi, abhiruhīti attho. Catusaccaṃpakāsentoti tasmiṃ caṅkame caṅkamanto dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ pakāsento pākaṭaṃ karonto amataṃ padaṃ nibbānaṃ desento vibhajanto uttānīkaronto tasmiṃ caṅkameti sambandho.
8.Sikhissa giramaññāya, buddhaseṭṭhassa tādinoti seṭṭhassa tādiguṇasamaṅgissa sikhissa buddhassa giraṃ saddaṃ ghosaṃ aññāya jānitvā. Nānāpupphaṃ gahetvānāti nāgapunnāgādianekāni pupphāni gahetvā āharitvā. Ākāsamhi samokirinti caṅkamantassa bhagavato muddhani ākāse okiriṃ pūjesiṃ.
9.Tena kammena dvipadindāti dvipadānaṃ devabrahmamanussānaṃ inda padhānabhūta. Narāsabha narānaṃ āsabhabhūta. Pattomhi acalaṃ ṭhānanti tumhākaṃ santike pabbajitvā acalaṃ ṭhānaṃ nibbānaṃ patto amhi bhavāmi. Hitvā jayaparājayanti dibbamanussasampattisaṅkhātaṃ jayañca caturāpāyadukkhasaṅkhātaṃ parājayañca hitvā chaḍḍetvā nibbānaṃ pattosmīti attho. Sesaṃ suviññeyyamevāti.
Avopupphiyattheraapadānavaṇṇanā samatto.
- Paccāgamaniyattheraapadānavaṇṇanā
Sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto carati. Tasmiṃ samaye vipassibhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena paccāgamaniyattheroti pākaṭo.
- Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto ahaṃ vasāmi. Pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu saññato tīhi dvārehi saññato susikkhito.
14.Addasaṃvirajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena tālaṃ sālapupphaṃ paggayha paggahetvā vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.
Paccāgamaniyattheraapadānavaṇṇanā samattā.
- Parappasādakattheraapadānavaṇṇanā
Usabhaṃ pavaraṃ vīrantiādikaṃ āyasmato parappasādakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbatto tiṇṇaṃ vedānaṃ pāragū itihāsapañcamānaṃ padako veyyākaraṇo sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ lokāyatamahāpurisalakkhaṇesu anavayo nāmena selabrāhmaṇoti pākaṭo siddhatthaṃ bhagavantaṃ disvā dvattiṃsamahāpurisalakkhaṇehi asītianubyañjanehi cāti sayaṃ sobhamānaṃ disvā pasannamānaso anekehi kāraṇehi anekāhi upamāhi thomanaṃ pakāsesi. So tena puññakammena devaloke sakkamārādayo cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīdisvā pabbajito nacirasseva catupaṭisambhidāchaḷabhiññappatto mahākhīṇāsavo ahosi, buddhassa thutiyā sattānaṃ sabbesaṃ cittappasādakaraṇato parappasādakattheroti pākaṭo.
- Ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento usabhaṃ pavaraṃ vīrantiādimāha. Tattha usabhanti vasabho nisabho visabho āsabhoti cattāro jeṭṭhapuṅgavā. Tattha gavasatajeṭṭhako vasabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako visabho, gavakoṭisatasahassajeṭṭhako āsabhoti ca yassa kassaci thutiṃ karontā brāhmaṇapaṇḍitā bahussutā attano attano paññāvasena thutiṃ karonti, buddhānaṃ pana sabbākārena thutiṃ kātuṃ samattho ekopi natthi. Appameyyo hi buddho. Vuttañhetaṃ –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53) –
Ādikaṃ. Ayampi brāhmaṇo mukhārūḷhavasena ekapasīdanavasena 『『āsabha』』nti vattabbe 『『usabha』』ntiādimāha. Varitabbo patthetabboti varo. Anekesu kappasatasahassesu katavīriyattā vīro. Mahantaṃ sīlakkhandhādikaṃ esati gavesatīti mahesī, taṃ mahesiṃ buddhaṃ. Visesena kilesakhandhamārādayo māre jitavāti vijitāvī, taṃ vijitāvinaṃ sambuddhaṃ. Suvaṇṇassa vaṇṇo iva vaṇṇo yassa sambuddhassa so suvaṇṇavaṇṇo, taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ disvā ko nāma satto nappasīdatīti.
Parappasādakattheraapadānavaṇṇanā samattā.
- Bhisadāyakattheraapadānavaṇṇanā
Vessabhūnāma nāmenātiādikaṃ āyasmato bhisadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle himavantasmiṃ hatthiyoniyaṃ nibbatto tasmiṃ paṭivasati. Tasmiṃ samaye vessabhū bhagavā vivekakāmo himavantamagamāsi. Taṃ disvā so hatthināgo pasannamānaso bhisamuḷālaṃ gahetvā bhagavantaṃ bhojesi. So tena puññakammena hatthiyonito cuto devaloke uppajjitvā tattha cha kāmāvacarasampattiyo anubhavitvā manussattamāgato manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde mahābhoge aññatarasmiṃ kule nibbatto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi, so pubbe katakusalanāmena bhisadāyakattheroti pākaṭo.
- So attano pubbakammaṃ saritvā pubbacaritāpadānaṃ dassento vessabhū nāma nāmenātiādimāha. Tattha vessabhūti vessaṃ bhunāti atikkamatīti vessabhū. Atha vā vesse vāṇijakamme vā kāmarāgādike vā kusalādikamme vā vatthukāmakilesakāme vā bhunāti abhibhavatīti vessabhū, so nāmena vessabhū nāma bhagavā. Isīnaṃ tatiyo ahūti kusaladhamme esati gavesatīti isi, 『『vipassī, sikhī, vessabhū』』ti vuttattā tatiyo isi tatiyo bhagavā ahu ahosīti attho. Kānanaṃ vanamoggayhāti kānanasaṅkhātaṃ vanaṃ ogayha ogahetvā pāvisīti attho.
30.Bhisamuḷālaṃ gaṇhitvāti dvipadacatuppadānaṃ chātakaṃ bhisati hiṃsati vināsetīti bhisaṃ, ko so? Padumakando, bhisañca muḷālañca bhisamuḷālaṃ, taṃ bhisamuḷālaṃ gahetvāti attho.
31.Karena ca parāmaṭṭhoti taṃ mayā dinnadānaṃ, vessabhūvarabuddhinā uttamabuddhinā vessabhunā karena hatthatalena parāmaṭṭho katasamphasso ahosi. Sukhāhaṃ nābhijānāmi, samaṃ tena kutottarinti tena sukhena samaṃ sukhaṃ nābhijānāmi, tato uttariṃ tato paraṃ tato adhikaṃ sukhaṃ kutoti attho. Sesaṃ nayānusārena suviññeyyanti.
Bhisadāyakattheraapadānavaṇṇanā samattā.
- Sucintitattheraapadānavaṇṇanā
Giriduggacaro āsintiādikaṃ āyasmato sucintitattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantappadese nesādakule uppanno migasūkarādayo vadhitvā khādanto viharati. Tadā lokanātho lokānuggahaṃ sattānuddayatañca paṭicca himavantamagamāsi. Tadā so nesādo bhagavantaṃ disvā pasannamānaso attano khādanatthāya ānītaṃ varamadhuramaṃsaṃ adāsi. Paṭiggahesi bhagavā tassānukampāya, taṃ bhuñjitvā anumodanaṃ vatvā pakkāmi. So teneva puññena teneva somanassena tato cuto sugatīsu saṃsaranto cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- Catupaṭisambhidāpañcābhiññādibhedaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento giriduggacaro āsintiādimāha. Girati saddaṃ karotīti giri, ko so? Silāpaṃsumayapabbato, duṭṭhu dukkhena gamanīyaṃ duggaṃ, girīhi duggaṃ giriduggaṃ, duggamoti attho. Tasmiṃ giridugge pabbatantare caro caraṇasīlo āsiṃ ahosiṃ. Abhijātova kesarīti abhi visesena jāto nibbatto kesarīva kesarasīho iva giriduggasmiṃ carāmīti attho.
40.Giriduggaṃ pavisiṃ ahanti ahaṃ tadā tena maṃsadānena pītisomanassajāto pabbatantaraṃ pāvisiṃ. Sesaṃ uttānatthamevāti.
Sucintitattheraapadānavaṇṇanā samattā.
- Vatthadāyakattheraapadānavaṇṇanā
Pakkhijātotadā āsintiādikaṃ āyasmato vatthadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle supaṇṇayoniyaṃ nibbatto gandhamādanapabbataṃ gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannamānaso supaṇṇavaṇṇaṃ vijahitvā māṇavakavaṇṇaṃ nimminitvā mahagghaṃ dibbavatthaṃ ādāya bhagavantaṃ pūjesi. Sopi bhagavā paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva somanassena vītināmetvā yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto tattha aparāparaṃ saṃsaranto puññāni anubhavitvā tato manussesu manussasampattinti sabbattha mahagghaṃ vatthābharaṇaṃ laddhaṃ, tato uppannuppannabhave vatthacchāyāya gatagataṭṭhāne vasanto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva chaḷabhiññappattakhīṇāsavo ahosi, pubbe katapuññanāmena vatthadāyakattheroti pākaṭo.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pakkhijāto tadā āsintiādimāha. Tattha pakkhijātoti pakkhandati upalavati sakuṇo etenāti pakkhaṃ, pakkhamassa atthīti pakkhī, pakkhiyoniyaṃ jāto nibbattoti attho. Supaṇṇoti sundaraṃ paṇṇaṃ pattaṃ yassa so supaṇṇo, vātaggāhasuvaṇṇavaṇṇajalamānapattamahābhāroti attho. Garuḷādhipoti nāge gaṇhanatthāya garuṃ bhāraṃ pāsāṇaṃ giḷantīti garuḷā, garuḷānaṃ adhipo rājāti garuḷādhipo, virajaṃ buddhaṃ addasāhanti sambandho.
Vatthadāyakattheraapadānavaṇṇanā samattā.
- Ambadāyakattheraapadānavaṇṇanā
Anomadassī bhagavātiādikaṃ āyasmato ambadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle vānarayoniyaṃ nibbatto himavante kapirājā hutvā paṭivasati. Tasmiṃ samaye anomadassī bhagavā tassānukampāya himavantamagamāsi. Atha so kapirājā bhagavantaṃ disvā pasannamānaso sumadhuraṃ ambaphalaṃ khuddamadhunā adāsi. Atha bhagavā tassa passantasseva taṃ sabbaṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Atha so somanassasampannahadayo teneva pītisomanassena yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ tattha dibbasukhamanubhavitvā manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto satthari pasīditvā pabbajitvā nacirasseva chaḷabhiññappatto ahosi. Pubbapuññanāmena ambadāyakattheroti pākaṭo.
- So aparabhāge attanā katakusalabījaṃ disvā somanassajāto attano pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Mettāya aphari loke, appamāṇe nirūpadhīti so bhagavā sabbaloke appamāṇe satte 『『sukhī hontū』』tiādinā nirupadhi upadhivirahitaṃ katvā mettāya mettacittena aphari patthari vaḍḍhesīti attho.
54.Kapi ahaṃ tadā āsinti tadā tassāgamanakāle kapirājā ahosinti attho.
Ambadāyakattheraapadānavaṇṇanā samattā.
- Sumanattheraapadānavaṇṇanā
Sumanonāma nāmenātiādikaṃ āyasmato sumanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle mālākārassa kulagehe nibbatto vuddhimanvāya saddhājāto bhagavati pasannamānaso sumanamālāmuṭṭhiyo gahetvā ubhohi hatthehi pūjesi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā sumananāmena pākaṭo satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So arahā hutvā attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento sumano nāma nāmenātiādimāha. Sundaraṃ manaṃ cittaṃ yassa so sumano. Saddhāpasādabahumānena yutto nāmena sumano nāma mālākāro tadā ahaṃ ahosiṃ.
63.Sikhino lokabandhunoti sikhā muddhā kāsatīti sikhī. Atha vā sampayuttasampayoge khādati viddhaṃsetīti sikhī, kā sā? Aggisikhā, aggisikhā viya sikhāya dippanato sikhī. Yathā aggisikhā jotati pākaṭā hoti, sikhī pattatiṇakaṭṭhapalāsādike dahati, evamayampi bhagavā nīlapītādiraṃsīhi jotati sakalalokasannivāse pākaṭo hoti. Sakasantānagatasabbakilese soseti viddhaṃseti jhāpetīti vohāranāmaṃ nāmakammaṃ nāmadheyyaṃ, tassa sikhino. Sakalalokassa bandhuñātakoti lokabandhu, tassa sikhino lokabandhuno bhagavato sumanapupphaṃ abhiropayiṃ pūjesinti attho.
Sumanattheraapadānavaṇṇanā samattā.
- Pupphacaṅkoṭiyattheraapadānavaṇṇanā
Abhītarūpaṃ sīhaṃ vātiādikaṃ āyasmato pupphacaṅkoṭiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto mahāvibhavasampanno satthari pasīditvā pasannākāraṃ dassento suvaṇṇavaṇṇaṃ anojapupphamocinitvā caṅkoṭakaṃ pūretvā bhagavantaṃ pūjetvā 『『bhagavā , imassa nissandena nibbattanibbattaṭṭhāne suvaṇṇavaṇṇo pūjanīyo hutvā nibbānaṃ pāpuṇeyya』』nti patthanamakāsi. So tena puññakammena devamanussesu nibbatto sabbattha pūjito suvaṇṇavaṇṇo abhirūpo ahosi. So aparabhāge imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
68-9. So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhītarūpaṃ sīhaṃ vātiādimāha. Tattha sīhanti dvipadacatuppadādayo satte abhibhavati ajjhottharatīti sīho, abhītarūpo abhītasabhāvo, taṃ abhītarūpaṃ sīhaṃ iva nisinnaṃ pūjesinti sambandho. Pakkhīnaṃ aggaṃ garuḷarājaṃ iva pavaraṃ uttamaṃ byaggharājaṃ iva abhi visesena jātaṃ sabbasīhānaṃ visesaṃ kesarasīhaṃ iva tilokassa saraṇaṃ sikhiṃ sammāsambuddhaṃ. Kiṃ bhūtaṃ? Anejaṃ nikkilesaṃ khandhamārādīhi aparājitaṃ nisinnaṃ sikhinti sambandho. Māraṇānagganti sabbakilesānaṃ māraṇe sosane viddhaṃsane aggaṃ seṭṭhaṃ kilese mārentānaṃ paccekabuddhabuddhasāvakānaṃ vijjamānānampi tesaṃ agganti attho. Bhikkhusaṅghapurakkhataṃ parivāritaṃ parivāretvā nisinnaṃ sikhinti sambandho.
70.Caṅkoṭake ṭhapetvānāti uttamaṃ anojapupphaṃ karaṇḍake pūretvā sikhīsambuddhaṃ seṭṭhaṃ samokiriṃ pūjesinti attho.
Pupphacaṅkoṭiyattheraapadānavaṇṇanā samattā.
Sattamavaggavaṇṇanā samattā.
-
Nāgasamālavaggo
-
Nāgasamālattheraapadānavaṇṇanā
Āpāṭaliṃahaṃ pupphantiādikaṃ āyasmato nāgasamālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tathārūpasajjanasaṃsaggassa alābhena satthari dharamānakāle dassanasavanapūjākammamakaritvā parinibbutakāle tassa bhagavato sārīrikadhātuṃ nidahitvā katacetiyamhi cittaṃ pasādetvā pāṭalipupphaṃ pūjetvā somanassaṃ uppādetvā yāvatāyukaṃ ṭhatvā teneva somanassena tato kālaṃ kato tusitādīsu chasu devalokesu sukhamanubhavitvā aparabhāge manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto nāgarukkhapallavakomaḷasadisasarīrattā nāgasamāloti mātāpitūhi katanāmadheyyo bhagavati pasanno pabbajitvā nacirasseva arahā ahosi.
- So pacchā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento āpāṭaliṃ ahaṃ pupphantiādimāha. Tattha āpāṭalinti ā samantato, ādarena vā pāṭalipupphaṃ gahetvā ahaṃ thūpamhi abhiropesiṃ pūjesinti attho. Ujjhitaṃ sumahāpatheti sabbanagaravāsīnaṃ vandanapūjanatthāya mahāpathe nagaramajjhe vīthiyaṃ ujjhitaṃ uṭṭhāpitaṃ, iṭṭhakakammasudhākammādīhi nipphāditanti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.
Nāgasamālattheraapadānavaṇṇanā samattā.
- Padasaññakattheraapadānavaṇṇanā
Akkantañca padaṃ disvātiādikaṃ āyasmato padasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ saddhāsampanne upāsakagehe nibbatto viññutaṃ patto ratanattaye pasanno bhagavatā tassa anukampāya dassitaṃ padacetiyaṃ disvā pasanno lomahaṭṭhajāto vandanapūjanādibahumānamakāsi. So teneva sukhette sukatena puññena tato cuto sagge nibbatto tattha dibbasukhamanubhavitvā aparabhāge manussesu jāto manussasampattiṃ sabbamanubhavitvā imasmiṃ buddhuppāde vibhavasampannakule nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi, purākatapuññanāmena padasaññakattheroti pākaṭo.
- So ekadivasaṃ attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento akkantañca padaṃ disvātiādimāha. Tattha akkantanti akkamitaṃ dassitaṃ. Sabbabuddhānaṃ sabbadā caturaṅgulopariyeva gamanaṃ, ayaṃ pana tassa saddhāsampannataṃ ñatvā 『『eso imaṃ passatū』』ti padacetiyaṃ dassesi, tasmā so tasmiṃ pasīditvā vandanapūjanādisakkāramakāsīti attho. Sesaṃ sabbattha uttānatthamevāti.
Padasaññakattheraapadānavaṇṇanā samattā.
- Buddhasaññakattheraapadānavaṇṇanā
Dumagge paṃsukūlikantiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto saddhājāto dumagge laggitaṃ bhagavato paṃsukūlacīvaraṃ disvā pasannamānaso 『『arahaddhaja』』nti cintetvā vandanapūjanādisakkāramakāsi. So tena puññakammena devamanussasampattimanubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So pattaarahattādhigamo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento dumagge paṃsukūlikantiādimāha. Tattha dhunāti kampatīti dumo. Duhati pūreti ākāsatalanti vā dumo, dumassa aggo koṭīti dumaggo, tasmiṃ dumagge. Paṃsumiva paṭikkūlabhāvaṃ amanuññabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlameva paṃsukūlikaṃ, satthuno paṃsukūlaṃ dumagge laggitaṃ disvā ahaṃ añjaliṃ paggahetvā taṃ paṃsukūlaṃ avandiṃ paṇāmamakāsinti attho. Tanti nipātamattaṃ. Sesaṃ sabbattha uttānatthamevāti.
Buddhasaññakattheraapadānavaṇṇanā samattā.
- Bhisāluvadāyakattheraapadānavaṇṇanā
Kānanaṃvanamoggayhātiādikaṃ āyasmato bhisāluvadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle himavantassa samīpe araññāvāse vasanto vanamūlaphalāhāro vivekavasenāgataṃ vipassiṃ bhagavantaṃ disvā pasannamānaso pañcabhisāluve adāsi. Bhagavā tassa cittaṃ pasādetuṃ passantasseva paribhuñji. So tena cittappasādena kālaṃ katvā tusitādīsu sampattimanubhavitvā pacchā manussasampattiñca anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampattiṃ patto taṃ pahāya sāsane pabbajito nacirasseva arahattaṃ pāpuṇi.
- So tato attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamoggayhātiādimāha. Taṃ heṭṭhā vuttatthameva. Vasāmi vipine ahanti vivekavāso ahaṃ vasāmīti sambandho. Sesaṃ uttānatthamevāti.
Bhisāluvadāyakattheraapadānavaṇṇanā samattā.
Chaṭṭhabhāṇavāravaṇṇanā niṭṭhitā.
- Ekasaññakattheraapadānavaṇṇanā
Khaṇḍonāmāsi nāmenātiādikaṃ āyasmato ekasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto viññutaṃ patto ratanattaye pasannamānaso tassa satthuno khaṇḍaṃ nāma aggasāvakaṃ bhikkhāya caramānaṃ disvā saddahitvā piṇḍapātamadāsi. So tena puññakammena devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi. So ekadivasaṃ piṇḍapātassa saññaṃ manasikaritvā paṭiladdhavisesattā ekasaññakattheroti pākaṭo.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khaṇḍo nāmāsi nāmenātiādimāha. Tattha tassa aggasāvakattherassa kilesānaṃ khaṇḍitattā khaṇḍoti nāmaṃ. Sesaṃ sabbattha uttānamevāti.
Ekasaññakattheraapadānavaṇṇanā samattā.
- Tiṇasantharadāyakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato tiṇasantharadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto buddhuppādato pageva uppannattā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa avidūre ekaṃ saraṃ nissāya paṭivasati. Tasmiṃ samaye tisso bhagavā tassānukampāya ākāsena agamāsi. Atha kho so tāpaso ākāsato oruyha ṭhitaṃ taṃ bhagavantaṃ disvā pasannamānaso tiṇaṃ lāyitvā tiṇasantharaṃ katvā nisīdāpetvā bahumānādarena pañcapatiṭṭhitena vanditvā paṭikuṭiko hutvā pakkāmi. So yāvatāyukaṃ ṭhatvā tato cavitvā devamanussesu saṃsaranto anekavidhasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Mahājātassaroti ettha pana saranti ettha pānīyatthikā dvipadacatuppadādayo sattāti saraṃ, atha vā saranti ettha nadīkandarādayoti saraṃ, mahanto ca so sayameva jātattā saro ceti mahājātassaro. Anotattachaddantadahādayo viya apākaṭanāmattā 『『mahājātassaro』』ti vuttoti daṭṭhabbo. Satapattehisañchannoti ekekasmiṃ pupphe satasatapattānaṃ vasena satapatto, satapattasetapadumehi sañchanno gahanībhūtoti attho. Nānāsakuṇamālayoti aneke haṃsakukkuṭakukkuhadeṇḍibhādayo ekato kuṇanti saddaṃ karontīti sakuṇāti laddhanāmānaṃ pakkhīnaṃ ālayo ādhārabhūtoti attho. Sesaṃ sabbattha uttānatthamevāti.
Tiṇasantharadāyakattheraapadānavaṇṇanā samattā.
- Sūcidāyakattheraapadānavaṇṇanā
Tiṃsakappasahassamhītiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya bhagavato cīvarakammaṃ kātuṃ pañca sūciyo adāsi. So tena puññena devamanussesu puññamanubhavitvā vicaranto uppannuppannabhave tikkhapañño hutvā pākaṭo imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajanto tikkhapaññatāya khuraggeyeva arahattaṃ pāpuṇi.
- So aparabhāge puññaṃ paccavekkhanto taṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento tiṃsakappasahassamhītiādimāha. Antarantaraṃ panettha suviññeyyameva.
31.Pañcasūcī mayā dinnāti ettha sūcati chiddaṃ karoti vijjhatīti sūci, pañcamattā sūcī pañcasūcī mayā dinnāti attho. Sesaṃ suviññeyyamevāti.
Sūcidāyakattheraapadānavaṇṇanā samattā.
- Pāṭalipupphiyattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato pāṭalipupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe seṭṭhiputto hutvā nibbatto vuddhippatto kusalākusalaññū satthari pasīditvā pāṭalipupphaṃ gahetvā satthu pūjesi. So tena puññena bahudhā sukhasampattiyo anubhavanto devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Tattha antarāpaṇeti ā samantato hiraññasuvaṇṇādikaṃ bhaṇḍaṃ paṇenti vikkiṇanti pattharanti etthāti āpaṇaṃ, āpaṇassa antaraṃ vīthīti antarāpaṇaṃ, tasmiṃ antarāpaṇe. Suvaṇṇavaṇṇaṃ kañcanagghiyasaṃkāsaṃ dvattiṃsavaralakkhaṇaṃ sambuddhaṃ disvā pāṭalipupphaṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
Pāṭalipupphiyattheraapadānavaṇṇanā samattā.
- Ṭhitañjaliyattheraapadānavaṇṇanā
Migaluddo pure āsintiādikaṃ āyasmato ṭhitañjaliyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tatthuppannabhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle purākatena ekena kammacchiddena nesādayoniyaṃ nibbattitvā viññutaṃ patto migasūkarādayo māretvā nesādakammena araññe vāsaṃ kappesi. Tasmiṃ samaye tisso bhagavā tassānukampāya himavantaṃ agamāsi. So taṃ dvattiṃsavaralakkhaṇehi asītānubyañjanabyāmappabhāhi ca jalamānaṃ bhagavantaṃ disvā somanassajāto paṇāmaṃ katvā gantvā paṇṇasanthare nisīdi. Tasmiṃ khaṇe devo gajjanto asani pati, tato maraṇasamaye buddhamanussaritvā punañjalimakāsi. So tena puññena sukhette katakusalattā akusalavipākaṃ paṭibāhitvā sagge nibbatto kāmāvacarasampattiyo anubhavitvā manussesu manussasampattiyo ca anubhavitvā aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya purākatavāsanāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So tato paraṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migaluddoti migānaṃ māraṇaṃ upagacchatīti migaluddo. Miganti sīghaṃ vātavegena gacchanti dhāvantīti migā, tesaṃ migānaṃ māraṇe luddo dāruṇo lobhīti migaluddo. So ahaṃ pure bhagavato dassanasamaye migaluddo āsiṃ ahosinti attho . Araññe kānaneti arati gacchati migasamūho etthāti araññaṃ, atha vā ā samantato rajjanti tattha vivekābhiratā buddhapaccekabuddhādayo mahāsārappattā sappurisāti araññaṃ. Kā kucchitākārena vā bhayānakākārena vā nadanti saddaṃ karonti, ānanti vindantīti vā kānanaṃ, tasmiṃ araññe kānane migaluddo pure āsinti sambandho. Tattha addasaṃ sambuddhanti tattha tasmiṃ araññe upagataṃ sambuddhaṃ addasaṃ addakkhinti attho. Dassanaṃ pure ahosi avidūre, tasmā manodvārānusārena cakkhuviññāṇaṃ purecārikaṃ kāyaviññāṇasamaṅgiṃ pāpeti appetīti attho.
44.Tato me asanīpātoti ā samantato sananto gajjanto patatīti asani, asaniyā pāto patanaṃ asanīpāto, devadaṇḍoti attho. Sesaṃ sabbattha uttānatthamevāti.
Ṭhitañjaliyattheraapadānavaṇṇanā samattā.
- Tipadumiyattheraapadānavaṇṇanā
Padumuttaro nāma jinotiādikaṃ āyasmato tipadumiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatiyaṃ mālākārakulagehe nibbatto vuddhippatto mālākārakammaṃ katvā vasanto ekadivasaṃ anekavidhāni jalajathalajapupphāni gahetvā rañño santikaṃ gantukāmo evaṃ cintesi – 『『rājā imāni tāva pupphāni disvā pasanno sahassaṃ vā dhanaṃ gāmādikaṃ vā dadeyya, lokanāthaṃ pana pūjetvā nibbānāmatadhanaṃ labhāmi, kiṃ me etesu sundara』』nti tena 『『bhagavantaṃ pūjetvā saggamokkhasampattiyo nipphādetuṃ vaṭṭatī』』ti cintetvā vaṇṇavantaṃ atīva rattapupphattayaṃ gahetvā pūjesi. Tāni gantvā ākāsaṃ chādetvā pattharitvā aṭṭhaṃsu. Nagaravāsino acchariyabbhutacittajātā celukkhepasahassāni pavattayiṃsu. Taṃ disvā bhagavā anumodanaṃ akāsi. So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto vuddhimanvāya satthari pasīditvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaronāma jinotiādimāha. Tassattho heṭṭhā vuttova. Sabbadhammāna pāragūti sabbesaṃ navalokuttaradhammānaṃ pāraṃ nibbānaṃ gato paccakkhaṃ katoti attho. Danto dantaparivutoti sayaṃ kāyavācādīhi danto etadagge ṭhapitehi sāvakehi parivutoti attho. Sesaṃ sabbattha sambandhavasena uttānatthamevāti.
Tipadumiyattheraapadānavaṇṇanā samattā.
Aṭṭhamavaggavaṇṇanā samattā.
-
Timiravaggo
-
Timirapupphiyattheraapadānavaṇṇanā
Candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā candabhāgāya nadiyā samīpe vasati, vivekakāmatāya himavantaṃ gantvā nisinnaṃ siddhatthaṃ bhagavantaṃ disvā vanditvā tassa guṇaṃ pasīditvā timirapupphaṃ gahetvā pūjesi. So tena puññena devesu ca manussesu ca sampattimanubhavanto saṃsaritvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tassattho heṭṭhā vuttova. Anubhotaṃ vajāmahanti gaṅgāya āsanne vasanabhāvena sabbattha rammabhāvena gaṅgāto heṭṭhā sotānusārena ahaṃ vajāmi gacchāmi tattha tattha vasāmīti attho. Nisinnaṃ samaṇaṃ disvāti samitapāpattā sositapāpattā samaṇasaṅkhātaṃ sammāsambuddhaṃ disvāti attho.
2.Evaṃ cintesahaṃ tadāti ayaṃ bhagavā sayaṃ tiṇṇo sabbasatte tārayissati saṃsārato uttāreti sayaṃ kāyadvārādīhi damito ayaṃ bhagavā pare dameti.
- Sayaṃ assattho assāsampatto, kilesapariḷāhato mutto sabbasatte assāseti, santabhāvaṃ āpāpeti. Sayaṃ santo santakāyacitto paresaṃ santakāyacittaṃ pāpeti. Sayaṃ mutto saṃsārato muccito pare saṃsārato mocayissati. So ayaṃ bhagavā sayaṃ nibbuto kilesaggīhi nibbuto paresampi kilesaggīhi nibbāpessatīti ahaṃ tadā evaṃ cintesinti attho.
4.Gahetvā timirapupphanti sakalaṃ vanantaṃ nīlakāḷaraṃsīhi andhakāraṃ viya kurumānaṃ khāyatīti timiraṃ pupphaṃ taṃ gahetvā kaṇṇikāvaṇṭaṃ gahetvā matthake sīsassa upari ākāse okiriṃ pūjesinti attho. Sesaṃ uttānatthamevāti.
Timirapupphiyattheraapadānavaṇṇanā samattā.
- Gatasaññakattheraapadānavaṇṇanā
Jātiyāsattavassohantiādikaṃ āyasmato gatasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto purākatavāsanāvasena saddhājāto sattavassikakāleyeva pabbajito bhagavato paṇāmakaraṇeneva pākaṭo ahosi. So ekadivasaṃ atīva nīlamaṇippabhāni naṅgalakasitaṭṭhāne uṭṭhitasattapupphāni gahetvā ākāse pūjesi. So yāvatāyukaṃ samaṇadhammaṃ katvā tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyā sattavassoti mātugabbhato nikkhantakālato paṭṭhāya paripuṇṇasattavassikoti attho. Pabbajiṃ anagāriyanti agārassa hitaṃ āgāriyaṃ kasivāṇijjādikammaṃ natthi āgāriyanti anagāriyaṃ, buddhasāsane pabbajiṃ ahanti attho.
12.Sugatānugataṃ magganti buddhena gataṃ maggaṃ. Atha vā sugatena desitaṃ dhammānudhammapaṭipattipūraṇavasena haṭṭhamānaso tuṭṭhacitto pūjetvāti sambandho. Sesaṃ sabbattha uttānatthamevāti.
Gatasaññakattheraapadānavaṇṇanā samattā.
- Nipannañjalikattheraapadānavaṇṇanā
Rukkhamūlenisinnohantiādikaṃ āyasmato nipannañjalikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle kulagehe nibbatto vuddhippatto pabbajitvā rukkhamūlikaṅgaṃ pūrayamāno araññe viharati. Tasmiṃ samaye kharo ābādho uppajji, tena pīḷito paramakāruññappatto ahosi. Tadā bhagavā tassa kāruññena tattha agamāsi. Atha so nipannakova uṭṭhituṃ asakkonto sirasi añjaliṃ katvā bhagavato paṇāmaṃ akāsi. So tato cuto tusitabhavane uppanno tattha sampattimanubhavitvā evaṃ cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi, purākatapuññavasena nipannañjalikattheroti pākaṭo.
- So aparabhāge attano puññasampattiyo oloketvā somanassajāto pubbacaritāpadānaṃ pakāsento rukkhamūle nisinnohantiādimāha. Tattha ruhati paṭiruhati uddhamuddhaṃ ārohatīti rukkho, tassa rukkhassa mūle samīpeti attho. Byādhito paramena cāti paramena adhikena kharena kakkhaḷena byādhinā rogena byādhito, byādhinā ahaṃ samannāgatoti attho. Paramakāruññappattomhīti paramaṃ adhikaṃ kāruññaṃ dīnabhāvaṃ dukkhitabhāvaṃ pattomhi araññe kānaneti sambandho.
20.Pañcevāsuṃ mahāsikhāti sirasi piḷandhanatthena sikhā vuccati cūḷā. Maṇīti jotamānaṃ makuṭaṃ tassa atthīti sikho, cakkavattino ekanāmakā pañceva cakkavattino āsuṃ ahesunti attho. Sesaṃ sabbattha uttānatthamevāti.
Nipannañjalikattheraapadānavaṇṇanā samattā.
- Adhopupphiyattheraapadānavaṇṇanā
Abhibhū nāma so bhikkhūtiādikaṃ āyasmato adhopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā aparabhāge kāmesu ādīnavaṃ disvā taṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī iddhīsu ca vasībhāvaṃ patvā himavantasmiṃ paṭivasati. Tassa sikhissa bhagavato abhibhū nāma aggasāvako vivekābhirato himavantamagamāsi. Atha so tāpaso taṃ aggasāvakattheraṃ disvā therassa ṭhitapabbataṃ āruhanto pabbatassa heṭṭhātalato sugandhāni vaṇṇasampannāni satta pupphāni gahetvā pūjesi. Atha so thero tassānumodanamakāsi. Sopi tāpaso sakassamaṃ agamāsi. Tattha ekena ajagarena pīḷito aparabhāge aparihīnajjhāno teneva upaddavena upadduto kālaṃ katvā brahmalokaparāyano hutvā brahmasampattiṃ chakāmāvacarasampattiñca anubhavitvā manussesu manussasampattiyo ca khepetvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto bhagavato dhammaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi. So aparabhāge attano katapuññanāmena adhopupphiyattheroti pākaṭo.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhibhū nāma so bhikkhūtiādimāha. Tattha sīlasamādhīhi pare abhibhavatīti abhibhū, khandhamārādimāre abhibhavati ajjhottharatīti vā abhibhū, sasantānaparasantānagatakilese abhibhavati viheseti viddhaṃsetīti vā abhibhū. Bhikkhanasīlo yācanasīloti bhikkhu, chinnabhinnapaṭadharoti vā bhikkhu. Abhibhū nāma aggasāvako so bhikkhūti attho, sikhissa bhagavato aggasāvakoti sambandho.
27.Ajagaro maṃ pīḷesīti tathārūpaṃ sīlasampannaṃ jhānasampannaṃ tāpasaṃ pubbe katapāpena verena ca mahanto ajagarasappo pīḷesi. So teneva upaddavena upadduto aparihīnajjhāno kālaṃ katvā brahmalokaparāyaṇo āsi. Sesaṃ sabbattha uttānamevāti.
Adhopupphiyattheraapadānavaṇṇanā samattā.
- Raṃsisaññakattheraapadānavaṇṇanā
Pabbate himavantamhītiādikaṃ āyasmato raṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ajinacammadharo himavantamhi vāsaṃ kappesi. Tasmiṃ samaye vipassī bhagavā himavantamagamāsi. Atha so tāpaso tamupagataṃ bhagavantaṃ disvā tassa bhagavato sarīrato nikkhantachabbaṇṇabuddharaṃsīsu pasīditvā añjaliṃ paggayha pañcaṅgena namakkāramakāsi. So teneva puññena ito cuto tusitādīsu dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha pabbateti pakārena brūhati vaḍḍhetīti pabbato, himo assa atthīti himavanto, himavanto ca so pabbato cāti himavantapabbato. Himavantapabbateti vattabbe gāthāvacanasukhatthaṃ 『『pabbate himavantamhī』』ti vuttaṃ. Tasmiṃ himavantamhi pabbate vāsaṃ kappesiṃ pure ahanti sambandho. Sesaṃ sabbattha nayānusārena uttānamevāti.
Raṃsisaññakattheraapadānavaṇṇanā samattā.
- Dutiyaraṃsisaññakattheraapadānavaṇṇanā
Pabbatehimavantamhītiādikaṃ āyasmato dutiyaraṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalo uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantapabbate vasanto vākacīranivasano vivekasukhena viharati. Tasmiṃ samaye so phussaṃ bhagavantaṃ taṃ padesaṃ sampattaṃ disvā tassa sarīrato nikkhantachabbaṇṇabuddharaṃsiyo ito cito vidhāvantiyo daṇḍadīpikānikkhantavipphurantamiva disvā tasmiṃ pasanno añjaliṃ paggahetvā vanditvā cittaṃ pasādetvā teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha cha kāmāvacarasampattiyo ca anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Dutiyaraṃsisaññakattheraapadānavaṇṇanā samattā.
- Phaladāyakattheraapadānavaṇṇanā
Pabbate himavantamhītiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto sukhappatto taṃ sabbaṃ pahāya tāpasapabbajjaṃ pabbajitvā kharājinacammadhārī hutvā viharati. Tasmiñca samaye phussaṃ bhagavantaṃ tattha sampattaṃ disvā pasannamānaso madhurāni phalāni gahetvā bhojesi. So teneva kusalena devalokādīsu puññasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ anussaritvā pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Phaladāyakattheraapadānavaṇṇanā samattā.
- Saddasaññakattheraapadānavaṇṇanā
Pabbate himavantamhītiādikaṃ āyasmato saddasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto saddhājāto tāpasapabbajjaṃ pabbajitvā himavantamhi araññāvāse vasanto attano anukampāya upagatassa bhagavato dhammaṃ sutvā dhammesu cittaṃ pasādetvā yāvatāyukaṃ ṭhatvā aparabhāge kālaṃ katvā tusitādīsu chasu kāmāvacarasampattiyo ca manussesu manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Saddasaññakattheraapadānavaṇṇanā samattā.
- Bodhisiñcakattheraapadānavaṇṇanā
Vipassissa bhagavatotiādikaṃ āyasmato bodhisiñcakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto sāsane pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayanto mahājane bodhipūjaṃ kurumāne disvā anekāni pupphāni sugandhodakāni ca gāhāpetvā pūjesi. So tena puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So arahā hutvā jhānaphalasukhena vītināmetvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, visesena bhabbābhabbajane passatīti vā vipassī, vipassanto catusaccaṃ passanadakkhanasīloti vā vipassī, tassa vipassissa bhagavato mahābodhimaho ahūti sambandho. Tatrāpi mahābodhīti bodhi vuccati catūsu maggesu ñāṇaṃ, tamettha nisinno bhagavā paṭivijjhatīti kaṇikārapādaparukkhopi bodhicceva vuccati, mahito ca so devabrahmanarāsurehi bodhi ceti mahābodhi, mahato buddhassa bhagavato bodhīti vā mahābodhi, tassa maho pūjā ahosīti attho. Sesaṃ sabbattha uttānatthamevāti.
Bodhisiñcakattheraapadānavaṇṇanā samattā.
- Padumapupphiyattheraapadānavaṇṇanā
Pokkharavanaṃpaviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ hutvā aṭṭhaṃsu. So bhiyyosomattāya pasannamānaso pabbajitvā vattapaṭipattisāro samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno viya tattha uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ sabbattha uttānamevāti.
Padumapupphiyattheraapadānavaṇṇanā samattā.
Navamavaggavaṇṇanā samattā.
-
Sudhāvaggo
-
Sudhāpiṇḍiyattheraapadānavaṇṇanā
Pūjārahepūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle bhagavati dharamāne puññaṃ kātumasakkonto parinibbute bhagavati tassa dhātuṃ nidahitvā cetiye karīyamāne sudhāpiṇḍamadāsi. So tena puññena catunnavutikappato paṭṭhāya etthantare caturāpāyamadisvā devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasīditvā pabbajito nacirasseva arahā ahosi.
1-2. So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento pūjārahetiādimāha. Tattha pūjārahā nāma buddhapaccekabuddhaariyasāvakācariyupajjhāyamātāpitugaruādayo, tesu pūjārahesu mālādipadumavatthābharaṇacatupaccayādīhi pūjayato pūjayantassa puggalassa puññakoṭṭhāsaṃ sahassasatasahassādivasena saṅkhyaṃ kātuṃ kenaci mahānubhāvenāpi na sakkāti attho. Na kevalameva dharamāne buddhādayo pūjayato, parinibbutassāpi bhagavato cetiyapaṭimābodhiādīsupi eseva nayo.
- Taṃ dīpetuṃ catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānanti jambudīpaaparagoyānauttarakurupubbavidehasaṅkhātānaṃ catunnaṃ dīpānaṃ tadanugatānaṃ dvisahassaparittadīpānañca ekato katvā sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā pūjanāyetanti dhātugabbhe cetiye katāya ekissā pūjāya etaṃ sakalajambudīpe sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho.
4.Siddhatthassa…pe…phalitantareti narānaṃ aggassa seṭṭhassa siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā sudhāpiṇḍo dinno makkhitoti sambandho. Sesaṃ sabbattha uttānamevāti.
Sudhāpiṇḍiyattheraapadānavaṇṇanā samattā.
- Sucintikattheraapadānavaṇṇanā
Tissassa lokanāthassātiādikaṃ āyasmato sucintikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu nibbānādhigamāya puññaṃ upacinitvā tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā satthu nisīdanatthāya parisuddhaṃ siliṭṭhaṃ kaṭṭhamayamanagghapīṭhamadāsi. So tena puññakammena sugatisukhamanubhavitvā tattha tattha saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassa lokanāthassātiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Sucintikattheraapadānavaṇṇanā samattā.
- Aḍḍhaceḷakattheraapadānavaṇṇanā
Tissassāhaṃbhagavatotiādikaṃ āyasmato aḍḍhaceḷakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekenākusalena kammena duggatakulagehe nibbatto vuddhimanvāya saddhammadesanaṃ ñatvā pasannamānaso cīvaratthāya aḍḍhabhāgaṃ ekaṃ dussamadāsi. So teneva pītisomanassena kālaṃ katvā sagge nibbatto cha kāmāvacarasampattimanubhavitvā tato cuto manussesu manussasampattīnaṃ aggabhūtaṃ cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ addhakule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassāhaṃ bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Aḍḍhaceḷakattheraapadānavaṇṇanā samattā.
- Sūcidāyakattheraapadānavaṇṇanā
Kammārohaṃ pure āsintiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarantarā kusalabījāni pūrento vipassissa bhagavato kāle antarantarā katena ekena kammacchiddena kammārakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto satthu dhammadesanaṃ sutvā pasannamānaso cīvarasibbanatthāya sūcidānamadāsi, tena puññena dibbasampattiṃ anubhavitvā aparabhāge manussesu uppanno cakkavattādayo sampattiyo ca anubhavanto uppannuppannabhave tikkhapañño vajīrañāṇo ahosi. So kamena imasmiṃ buddhuppāde nibbatto vuddhippatto mahaddhano saddhājāto tikkhapañño ahosi. So ekadivasaṃ satthu dhammadesanaṃ sutvā dhammānusārena ñāṇaṃ pesetvā nisinnāsaneyeva arahā ahosi.
- So arahā samāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kammārohaṃ pure āsintiādimāha. Tattha kammāroti ayokammalohakammādinā kammena jīvati ruhati vuddhiṃ virūḷhiṃ āpajjatīti kammāro, pubbe puññakaraṇakāle kammāro āsiṃ ahosinti attho. Sesaṃ sabbattha uttānamevāti.
Sūcidāyakattheraapadānavaṇṇanā samattā.
- Gandhamāliyattheraapadānavaṇṇanā
Siddhatthassabhagavatotiādikaṃ āyasmato gandhamāliyattherassa apadāna. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo ahosi. So satthari pasīditvā candanāgarukappūrakassaturādīni anekāni sugandhāni vaḍḍhetvā satthu gandhathūpaṃ kāresi. Tassupari sumanapupphehi chādesi, buddhañca aṭṭhaṅganamakkāraṃ akāsi. So tena puññakammena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Gandhamāliyattheraapadānavaṇṇanā samattā.
- Tipupphiyattheraapadānavaṇṇanā
Migaluddo pure āsintiādikaṃ āyasmato tipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarā kenaci akusalacchiddena vipassissa bhagavato kāle nesādakule nibbatto migaluddo hutvā araññe viharati. Tadā vipassissa bhagavato pāṭalibodhiṃ sampuṇṇapattapallavaṃ haritavaṇṇaṃ nīlobhāsaṃ manoramaṃ disvā tīhi pupphehi pūjetvā purāṇapattaṃ chaḍḍetvā bhagavato sammukhā viya pāṭalimahābodhiṃ vandi. So tena puññena tato cuto devaloke uppanno tattha dibbasampattiṃ aparāparaṃ anubhavitvā tato cuto manussesu jāto tattha cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasomanassahadayo gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
- So evaṃ siddhippatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha maraṇāya gacchati pāpuṇātīti migo, atha vā magayamāno ihati pavattatīti migo, migānaṃ māraṇe luddo lobhī gedhoti migaluddo, pure mayhaṃ puññakaraṇasamaye kānanasaṅkhāte mahāaraññe migaluddo āsinti sambandho. Pāṭaliṃ haritaṃ disvāti tattha pakārena talena rattavaṇṇena bhavatīti pāṭali , pupphānaṃ rattavaṇṇatāya pāṭalīti vohāro, pattānaṃ haritatāya haritaṃ nīlavaṇṇaṃ pāṭalibodhiṃ disvāti attho. Sesaṃ sabbattha uttānatthamevāti.
Tipupphiyattheraapadānavaṇṇanā samattā.
- Madhupiṇḍikattheraapadānavaṇṇanā
Vivane kānane disvātiādikaṃ āyasmato madhupiṇḍikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle nesādayoniyaṃ nibbatto mahāaraññe paṭivasati. Tadā vivekābhiratiyā sampattaṃ siddhatthaṃ bhagavantaṃ disvā samādhito vuṭṭhitassa tassa sumadhuraṃ madhumadāsi. Tattha ca pasannamānaso vanditvā pakkāmi. So teneva puññena sampattiṃ anubhavanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vivane kānane disvātiādimāha. Tattha vivaneti visesena vanaṃ patthaṭaṃ vivanaṃ, hatthiassarathasaddehi bherisaddehi ca vatthukāmakilesakāmehi ca vigataṃ byāpagatanti attho, kānanasaṅkhāte mahāaraññe vivaneti sambandho. Osadhiṃva virocantanti bhavavaḍḍhakijanānaṃ icchiticchitaṃ nipphādetīti osadhaṃ. Ojānibbattikāraṇaṃ paṭicca yāya tārakāya uggatāya uddharanti gaṇhantīti sā osadhi. Osadhitārakā iva virocantīti vattabbe gāthābandhasukhatthaṃ 『『osadhiṃva virocanta』』nti ca vuttaṃ. Sesaṃ sabbattha uttānamevāti.
Madhupiṇḍikattheraapadānavaṇṇanā samattā.
- Senāsanadāyakattheraapadānavaṇṇanā
Siddhatthassa bhagavatotiādikaṃ āyasmato senāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto satthari pasīditvā attano vasanaṭṭhānaṃ vanantaraṃ sampattassa bhagavato paṇāmaṃ katvā paṇṇasantharaṃ santharitvā adāsi. Bhagavato nisinnaṭṭhānassa samantato bhittiparicchedaṃ katvā pupphapūjamakāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Senāsanadāyakattheraapadānavaṇṇanā samattā.
- Veyyāvaccakarattheraapadānavaṇṇanā
Vipassissa bhagavatotiādikaṃ āyasmato veyyāvaccakarattherassa apadānaṃ. Tassa uppattiādayo heṭṭhā vuttaniyāmeneva daṭṭhabbā.
Veyyāvaccakarattheraapadānavaṇṇanā samattā.
- Buddhupaṭṭhākattheraapadānavaṇṇanā
Vipassissabhagavatotiādikaṃ āyasmato buddhupaṭṭhākattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle saṅkhadhamakakule nibbatto vuddhimanvāya attano sippe saṅkhadhamane cheko ahosi, niccakālaṃ bhagavato saṅkhaṃ dhametvā saṅkhasaddeneva pūjesi. So tena puññena devamanussesu saṃsaranto sabbattha pākaṭo mahāghoso mahānādī madhurassaro ahosi, imasmiṃ buddhuppāde ekasmiṃ pākaṭakule nibbatto vuddhippatto madhurassaroti pākaṭo, satthari pasīditvā pabbajito nacirasseva arahā ahosi, aparabhāge madhurassarattheroti pākaṭo.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Taṃ heṭṭhā vuttameva. Ahosiṃ saṅkhadhamakoti saṃ suṭṭhu khananto gacchatīti saṅkho, samuddajalapariyante caramāno gacchati vicaratīti attho. Taṃ saṅkhaṃ dhamati ghosaṃ karotīti saṅkhadhamako, sohaṃ saṅkhadhamakova ahosinti attho. Sesaṃ sabbattha uttānamevāti.
Buddhupaṭṭhākattheraapadānavaṇṇanā samattā.
Dasamavaggavaṇṇanā samattā.
-
Bhikkhadāyivaggo
-
Bhikkhādāyakattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃsambuddhantiādikaṃ āyasmato bhikkhādāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya vibhavasampanno saddhājāto vihārato nikkhamitvā piṇḍāya caramānaṃ siddhatthaṃ bhagavantaṃ disvā pasannamānaso āhāramadāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva kusalena yāvatāyukaṃ ṭhatvā āyupariyosāne devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā manussesu ca manussasampattimanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayameva. Pavarā abhinikkhantanti pakārena varitabbaṃ patthetabbanti pavaraṃ, rammabhūtato vivekabhūtato sakavihārato abhi visesena nikkhantanti attho. Vānā nibbānamāgatanti vānaṃ vuccati taṇhā, tato nikkhantattā nibbānaṃ, vānanāmaṃ taṇhaṃ padhānaṃ katvā sabbakilese pahāya nibbānaṃ pattanti attho.
2.Kaṭacchubhikkhaṃ datvānāti karatalena gahetabbā dabbi kaṭacchu, bhikkhīyati āyācīyatīti bhikkhā, abhi visesena khāditabbā bhakkhitabbāti vā bhikkhā, kaṭacchunā gahetabbā bhikkhā kaṭacchubhikkhā, dabbiyā bhattaṃ datvāti attho. Sesaṃ sabbattha uttānatthamevāti.
Bhikkhādāyakattheraapadānavaṇṇanā samattā.
- Ñāṇasaññikattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃsambuddhantiādikaṃ āyasmato ñāṇasaññikattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya saddhājāto saddhammassavane sādaro sālayo bhagavato dhammadesanānusārena ñāṇaṃ pesetvā ghosapamāṇattā bhagavato ñāṇe pasanno pañcaṅgaaṭṭhaṅganamakkāravasena paṇāmaṃ katvā pakkāmi. So tato cuto devalokesu uppanno tattha cha kāmāvacare dibbasampattimanubhavanto tato cavitvā manussaloke jāto tatthaggabhūtā cakkavattisampadādayo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ vuttatthameva. Nisabhājāniyaṃ yathāti gavasatasahassajeṭṭho nisabho, nisabho ca so ājāniyo seṭṭho uttamo ceti nisabhājāniyo. Yathā nisabhājāniyo, tatheva bhagavāti attho. Lokavisayasaññātaṃ paññattivasena evaṃ vuttaṃ. Anupameyyo hi bhagavā. Sesaṃ sabbattha uttānatthamevāti.
Ñāṇasaññikattheraapadānavaṇṇanā samattā.
- Uppalahatthiyattheraapadānavaṇṇanā
Tivarāyaṃ nivāsīhantiādikaṃ āyasmato uppalahatthakattherassa apadānaṃ. Ayampi purimajinavaresu katakusalo tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle mālākārakule nibbatto vuddhimanvāya mālākārakammena anekāni pupphāni vikkiṇanto jīvati. Athekadivasaṃ pupphāni gahetvā caranto bhagavantaṃ ratanagghikamiva caramānaṃ disvā rattuppalakalāpena pūjesi. So tato cuto teneva puññena sugatīsu puññamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tivarāyaṃ nivāsīhantiādimāha. Tattha tivarāti tīhi vārehi kāritaṃ sañcaritaṃ paṭicchannaṃ nagaraṃ, tassaṃ tivarāyaṃ nivāsī, vasanasīlo nivāsanaṭṭhānagehe vā vasanto ahanti attho. Ahosiṃ māliko tadāti tadā nibbānatthāya puññasambhārakaraṇasamaye māliko mālākārova pupphāni kayavikkayaṃ katvā jīvanto ahosinti attho.
14.Pupphahatthamadāsahanti siddhatthaṃ bhagavantaṃ disvā uppalakalāpaṃ adāsiṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
Uppalahatthakattheraapadānavaṇṇanā samattā.
- Padapūjakattheraapadānavaṇṇanā
Siddhatthassabhagavatotiādikaṃ āyasmato padapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari pasanno sumanapupphena pādamūle pūjesi. So tena puññena devamanussesu saṃsaranto sakkasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā arahattaphale patiṭṭhāsi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Jātipupphamadāsahanti jātisumanapupphaṃ adāsiṃ ahanti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā vuttaṃ. Tattha jātiyā nibbatto vikasamānoyeva sumanaṃ janānaṃ somanassaṃ karotīti sumanaṃ, pupphanaṭṭhena vikasanaṭṭhena pupphaṃ, sumanañca taṃ pupphañcāti sumanapupphaṃ, tāni sumanapupphāni siddhatthassa bhagavato ahaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.
Padapūjakattheraapadānavaṇṇanā samattā.
- Muṭṭhipupphiyattheraapadānavaṇṇanā
Sudassanonāma nāmenātiādikaṃ āyasmato muṭṭhipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle mālākārakule nibbatto vuddhimanvāya sakasippe nipphattiṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso jātisumanapupphāni ubhohi hatthehi bhagavato pādamūle okiritvā pūjesi. So tena kusalasambhārena devamanussesu saṃsaranto ubho sampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena satthari pasīditvā pabbajito nacirasseva arahā ahosi.
14-25. So aparabhāge attano pubbakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento sudassano nāma nāmenātiādimāha. Tattha sudassanoti ārohapariṇāharūpasaṇṭhānayobbaññasobhanena sundaro dassanoti sudassano, nāmena sudassano nāma mālākāro hutvā jātisumanapupphehi padumuttaraṃ bhagavantaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.
Muṭṭhipupphiyattheraapadānavaṇṇanā samattā.
- Udakapūjakattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃsambuddhantiādikaṃ āyasmato udakapūjakattherassa apadānaṃ. Ayampi purimajinavaresu pūritakusalasañcayo tattha tattha bhave vivaṭṭūpanissayāni puññāni paripūriyamāno pudumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya kusalākusalaṃ jānanto padumuttarassa bhagavato ākāse gacchato nikkhantachabbaṇṇabuddharaṃsīsu pasanno ubhohi hatthehi udakaṃ gahetvā pūjesi. Tena pūjitaṃ udakaṃ rajatabubbulaṃ viya ākāse aṭṭhāsi. So abhippasanno teneva somanassena tusitādīsu nibbatto dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā vuttameva. Ghatāsanaṃva jalitanti ghataṃ vuccati sappi, ghatassa āsanaṃ ādhāranti ghatāsanaṃ, aggi, atha vā taṃ asati bhuñjatīti ghatāsanaṃ , aggiyeva. Yathā ghate āsitte aggimhi aggisikhā atīva jalati, evaṃ aggikkhandhaṃ iva jalamānaṃ bhagavantanti attho. Ādittaṃva hutāsananti hutaṃ vuccati pūjāsakkāre, hutassa pūjāsakkārassa āsananti hutāsanaṃ, jalamānaṃ sūriyaṃ iva dvattiṃsamahāpurisalakkhaṇehi byāmappabhāmaṇḍalehi vijjotamānaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ anilañjase ākāse gacchantaṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.
Udakapūjakattheraapadānavaṇṇanā samattā.
- Naḷamāliyattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato naḷamāliyattherassa apadānaṃ. Esopi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni kusalakammāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā kāme ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto tatthāgataṃ bhagavantaṃ disvā pasanno vanditvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato naḷamālehi bījaniṃ katvā bījetvā adāsi. Paṭiggahesi bhagavā tassānukampāya, anumodanañca akāsi. So tena puññena devamanussesu saṃsaranto uppannuppannabhave pariḷāhasantāpavivajjito kāyacittacetasikasukhappatto anekasukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttameva.
37.Naḷamālaṃ gahetvānāti naḷati asāro nissāro hutvā veḷuvaṃsatopi tanuko sallahuko jātoti naḷo, naḷassa mālā pupphaṃ naḷamālaṃ, tena naḷamālena bījaniṃ kāresinti sambandho . Bījissati janissati vāto anenāti bījanī, taṃ bījaniṃ buddhassa upanāmesiṃ, paṭiggahesinti attho. Sesaṃ sabbattha uttānamevāti.
Naḷamāliyattheraapadānavaṇṇanā samattā.
Sattamabhāṇavāravaṇṇanā samattā.
- Āsanupaṭṭhāhakattheraapadānavaṇṇanā
Kānanaṃ vanamoggayhātiādikaṃ āyasmato āsanupaṭṭhāhakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto tattha dosaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto tattha sampattaṃ bhagavantaṃ disvā pasanno sīhāsanaṃ adāsi, tattha nisinnaṃ bhagavantaṃ mālākalāpaṃ gahetvā pūjetvā taṃ padakkhiṇaṃ katvā pakkāmi. So tena puññena devamanussesu saṃsaranto nibbattanibbattabhave uccakuliko vibhavasampanno ahosi. So kālantarena imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So arahā samāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamoggayhātiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthamevāti.
Āsanupaṭṭhāhakattheraapadānavaṇṇanā samattā.
- Biḷālidāyakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato biḷālidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ vasanto tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto atīva appicchasantuṭṭho āluvādīhi yāpento vasati. Tadā padumuttaro bhagavā tassa anukampāya taṃ himavantaṃ agamāsi . Taṃ disvā pasanno vanditvā biḷāliyo gahetvā patte okiri. Taṃ tathāgato tassānukampāya somanassuppādayanto paribhuñji. So tena kammena tato cuto devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbattitvā vuddhimanvāya satthari pasanno sāsane pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano kusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Āluvakarambhādayo tesaṃ tesaṃ kandajātīnaṃ nāmānevāti.
Biḷālidāyakattheraapadānavaṇṇanā samattā.
- Reṇupūjakattheraapadānavaṇṇanā
Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato reṇupūjakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari pasanno viññutaṃ patto aggikkhandhaṃ viya vijjotamānaṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesaraṃ gahetvā pūjesi. Atha bhagavā anumodanamakāsi.
62-3. So tena puññena tato cuto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā uppannuppannabhave sabbattha pūjito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno sāsane pabbajito nacirasseva arahā hutvā dibbacakkhunā attano pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Sataraṃsiṃva bhāṇumanti satamattā satappamāṇā raṃsi pabhā yassa sūriyassa so sataraṃsi, gāthābandhasukhatthaṃ sataraṃsīti vuttaṃ, anekasatassa anekasatasahassaraṃsīti attho. Bhāṇu vuccati pabhā, bhāṇu pabhā yassa so bhāṇumā, bhāṇumasaṅkhātaṃ sūriyaṃ iva vipassiṃ bhagavantaṃ disvā sakesaraṃ nāgapupphaṃ gahetvā abhiropayiṃ pūjesinti attho. Sesaṃ uttānamevāti.
Reṇupūjakattheraapadānavaṇṇanā samattā.
Ekādasamavaggavaṇṇanā samattā.
-
Mahāparivāravaggo
-
Mahāparivārakattheraapadānavaṇṇanā
Vipassīnāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato uppannasamaye yakkhayoniyaṃ nibbatto anekayakkhasatasahassaparivāro ekasmiṃ khuddakadīpe dibbasukhamanubhavanto viharati. Tasmiñca dīpe cetiyābhisobhito vihāro atthi, tattha bhagavā agamāsi. Atha so yakkhasenādhipati taṃ bhagavantaṃ tattha gatabhāvaṃ disvā dibbavatthāni gahetvā gantvā bhagavantaṃ vanditvā dibbavatthehi pūjesi, saparivāro saraṇamagamāsi. So tena puññakammena tato cuto devaloke nibbattitvā tattha cha kāmāvacarasukhamanubhavitvā tato cuto manussesu aggacakkavattiādisukhamanubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
1-2. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, vividhe satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhamme passatīti vā vipassī, vividhe anekappakāre bodhaneyyasatte visuṃ visuṃ passatīti vā vipassī, so vipassī bhagavā dīpacetiyaṃ dīpe pūjanīyaṭṭhānaṃ vihāramagamāsīti attho. Sesaṃ sabbattha uttānamevāti.
Mahāparivārakattheraapadānavaṇṇanā samattā.
- Sumaṅgalattheraapadānavaṇṇanā
Atthadassī jinavarotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ taḷākasamīpe rukkhadevatā hutvā nibbatti. Tasmiṃ samaye bhagavā vihārato nikkhamitvā nahāyitukāmo tassa taḷākassa tīraṃ gantvā tattha nhatvā ekacīvaro jalamāno brahmā viya sūriyo viya suvaṇṇabimbaṃ viya aṭṭhāsi. Atha so devaputto somanassajāto pañjaliko thomanamakāsi, attano dibbagītatūriyehi upahārañca akāsi. So tena puññakammena devamanussesu sampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.
- So pacchā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassī jinavarotiādimāha. Tattha paramatthaṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā sabbasattānaṃ caturāriyasaccasaṅkhātaṃ atthapayojanaṃ dassanasīloti atthadassī, kilese ajini jināti jinissatīti jino. Varitabbo patthetabbo sabbasattehīti varo, atthadassī jino ca so varo cāti atthadassī jinavaro. Lokajeṭṭhoti lujjati palujjatīti loko, lokīyati passīyati buddhādīhi pārappattoti vā loko, loko ca loko ca loko cāti loko. Ekasesasamāsavasena 『『lokā』』ti vattabbe 『『loko』』ti vutto. Lokassa jeṭṭho lokajeṭṭho, so lokajeṭṭho narāsabhoti attho. Sesaṃ sabbattha uttānamevāti.
Sumaṅgalattheraapadānavaṇṇanā samattā.
- Saraṇagamaniyattheraapadānavaṇṇanā
Ubhinnaṃdevarājūnantyādikaṃ āyasmato saraṇagamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto padumuttare bhagavati uppanne ayaṃ himavante devarājā hutvā nibbatti, tasmiṃ aparena yakkhadevaraññā saddhiṃ saṅgāmatthāya upaṭṭhite dve anekayakkhasahassaparivārā phalakāvudhādihatthā saṅgāmatthāya samupabyūḷhā ahesuṃ. Tadā padumuttaro bhagavā tesu sattesu kāruññaṃ uppādetvā ākāsena tattha gantvā saparivārānaṃ dvinnaṃ devarājūnaṃ dhammaṃ desesi. Tadā te sabbe phalakāvudhāni chaḍḍetvā bhagavantaṃ gāravabahumānena vanditvā saraṇamagamaṃsu. Tesaṃ ayaṃ paṭhamaṃ saraṇamagamāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ubhinnaṃ devarājūnantiādimāha. Tattha sucilomakharalomaāḷavakakumbhīrakuverādayo viya nāmagottena apākaṭā dve yakkharājāno aññāpadesena dassento 『『ubhinnaṃ devarājūna』』ntiādimāha. Saṅgāmo samupaṭṭhitoti saṃ suṭṭhu gāmo kalahatthāya upagamananti saṅgāmo, so saṅgāmo saṃ suṭṭhu upaṭṭhito, ekaṭṭhāne upagantvā ṭhitoti attho. Ahosi samupabyūḷhoti saṃ suṭṭhu upasamīpe rāsibhūtoti attho.
21.Saṃvejesi mahājananti tesaṃ rāsibhūtānaṃ yakkhānaṃ ākāse nisinno bhagavā catusaccadhammadesanāya saṃ suṭṭhu vejesi, ādīnavadassanena gaṇhāpesi viññāpesi bodhesīti attho. Sesaṃ sabbattha uttānamevāti.
Saraṇagamaniyattheraapadānavaṇṇanā samattā.
- Ekāsaniyattheraapadānavaṇṇanā
Varuṇonāma nāmenātiādikaṃ āyasmato ekāsaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle varuṇo nāma devarājā hutvā nibbatti. So bhagavantaṃ disvā pasannamānaso gandhamālādīhi gītavāditehi ca upaṭṭhayamāno saparivāro pūjesi. Tato aparabhāge bhagavati parinibbute tassa mahābodhirukkhaṃ buddhadassanaṃ viya sabbatūriyatāḷāvacarehi saparivāro upahāramakāsi. So tena puññena tato kālaṅkatvā nimmānaratidevaloke uppajji. Evaṃ devasampattimanubhavitvā manussesu ca manussabhūto cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu sāsane pabbajitvā nacirasseva arahā ahosi.
- So pacchā sakakammaṃ saritvā taṃ tathato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento varuṇo nāma nāmenātiādimāha. Tattha yadā ahaṃ sambodhanatthāya buddhaṃ bodhiñca pūjesiṃ, tadā varuṇo nāma devarājā ahosinti sambandho.
34.Dharaṇīruhapādapanti ettha rukkhalatāpabbatasattharatanādayo dhāretīti dharaṇī, tasmiṃ ruhati patiṭṭhahatīti dharaṇīruho. Pādena pivatīti pādapo, siñcitasiñcitodakaṃ pādena mūlena pivati rukkhakkhandhasākhāviṭapehi āporasaṃ patthariyatīti attho, taṃ dharaṇīruhapādapaṃ bodhirukkhanti sambandho.
35.Sakakammābhiraddhoti attano kusalakammena abhiraddho pasanno uttame bodhimhi pasannoti sambandho. Sesaṃ sabbattha uttānamevāti.
Ekāsaniyattheraapadānavaṇṇanā samattā.
- Suvaṇṇapupphiyattheraapadānavaṇṇanā
Vipassīnāma bhagavātiādikaṃ āyasmato suvaṇṇapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ ṭhāne bhūmaṭṭhakadevaputto hutvā nibbatto tassa bhagavato dhammaṃ sutvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Tāni pupphāni ākāse suvaṇṇavitānaṃ hutvā chādesuṃ, suvaṇṇapabhā ca buddhassa sarīrapabhā ca ekato hutvā mahāobhāso ahosi. So atirekataraṃ pasanno sakabhavanaṃ gatopi saratiyeva. So tena puññakammena tusitabhavanādisugatīsuyeva saṃsaranto dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva.
44.Pāmojjaṃ janayitvānāti balavapītiṃ uppādetvā 『『pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassā』』tiādīsu (dha. sa. 9, 86; mahāni. 1) viya attamanatā sakabhāvaṃ uppādetvāti attho. Sesaṃ sabbattha uttānamevāti.
Suvaṇṇapupphiyattheraapadānavaṇṇanā samattā.
- Citakapūjakattheraapadānavaṇṇanā
Vasāmi rājāyatanetiādikaṃ āyasmato citakapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato paraṃ uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle rājāyatanarukkhadevatā hutvā nibbatto antarantarā devatāhi saddhiṃ dhammaṃ sutvā pasanno bhagavati parinibbute saparivāro gandhadīpadhūpapupphabheriādīni gāhāpetvā bhagavato āḷahanaṭṭhānaṃ gantvā dīpādīni pūjetvā anekehi tūriyehi anekehi vāditehi taṃ pūjesi. Tato paṭṭhāya sakabhavanaṃ upaviṭṭhopi bhagavantameva saritvā sammukhā viya vandati. So teneva puññena tena cittappasādena rājāyatanato kālaṃ kato tusitādīsu nibbatto dibbasampattiṃ anubhavitvā tato manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati uppannacittappasādo bhagavato sāsane pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vasāmi rājāyatanetiādimāha. Rājāyataneti devarājūnaṃ āyatanaṃ rājāyatanaṃ, tassa rukkhassa nāmadheyyo vā. Parinibbute bhagavatīti parisamantato kiñci anavasesetvā khandhaparinibbānakāle parinibbānasamaye parinibbānappattassa sikhino lokabandhunoti sambandho.
50.Citakaṃ agamāsahanti candanāgarudevadārukappūratakkolādisugandhadārūhi citaṃ rāsigatanti citaṃ, citameva citakaṃ, buddhagāravena citakaṃ pūjanatthāya citakassa samīpaṃ ahaṃ agamāsinti attho. Tattha gantvā katakiccaṃ dassento tūriyaṃ tattha vādetvātiādimāha. Taṃ sabbaṃ suviññeyyamevāti.
Citakapūjakattheraapadānavaṇṇanā samattā.
- Buddhasaññakattheraapadānavaṇṇanā
Yadāvipassī lokaggotiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ bhūmaṭṭhakavimāne devaputto hutvā nibbatti. Tadā vipassī bhagavā āyusaṅkhāraṃ vossajji. Atha sakaladasasahassilokadhātu sasāgarapabbatā pakampittha. Tadā tassa devaputtassa bhavanampi kampittha. Tasmiṃ khaṇe so devaputto saṃsayajāto – 『『kiṃ nu kho pathavīkampāya nibbattī』』ti cintetvā buddhassa āyusaṅkhāravossajjabhāvaṃ ñatvā mahāsokaṃ domanassaṃ uppādesi. Tadā vessavaṇo mahārājā āgantvā 『『mā cintayitthā』』ti assāsesi. So devaputto tato cuto tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yadā vipassī lokaggotiādimāha. Āyusaṅkhāramossajjīti ā samantato yunoti pāleti satteti āyu, āyussa saṅkhāro rāsibhāvo āyusaṅkhāro, taṃ āyusaṅkhāraṃ ossajji pariccaji jahāsīti attho. Tasmiṃ āyusaṅkhāravossajjane. Jalamekhalāsāgarodakamekhalāsahitā sakaladasasahassacakkavāḷapathavī kampitthāti sambandho.
58.Otataṃ vitthataṃ mayhanti mayhaṃ bhavanaṃ otataṃ vitthataṃ cittaṃ vicittaṃ suci suparisuddhaṃ cittaṃ anekehi sattahi ratanehi vicittaṃ sobhamānaṃ pakampittha pakārena kampitthāti attho. Sesaṃ sabbattha uttānamevāti.
Buddhasaññakattheraapadānavaṇṇanā samattā.
- Maggasaññakattheraapadānavaṇṇanā
Padumuttarabuddhassātiādikaṃ āyasmato maggasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato oraṃ tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavante devaputto hutvā nibbatto araññaṃ gantvā maggamūḷhānaṃ maggaṃ gavesantānaṃ tassa sāvakānaṃ bhojetvā maggaṃ ācikkhi. So tena puññena devamanussasampattimanubhavitvā uppannuppannabhave sabbattha amūḷho saññavā ahosi. Atha imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Sāvakā vanacārinoti bhagavato vuttavacanaṃ sammā ādarena suṇantīti sāvakā, atha vā bhagavato desanānusārena ñāṇaṃ pesetvā saddhammaṃ suṇantīti sāvakā. Vanacārino vane vicaraṇakā sāvakā vippanaṭṭhā maggamūḷhā mahāaraññe andhāva cakkhuvirahitāva anusuyyare vicarantīti sambandho. Sesaṃ sabbattha uttānamevāti.
Maggasaññakattheraapadānavaṇṇanā samattā.
- Paccupaṭṭhānasaññakattheraapadānavaṇṇanā
Atthadassimhi sugatetiādikaṃ āyasmato paccupaṭṭhānasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle yakkhayoniyaṃ nibbatto bhagavati dharamāne dassanassa aladdhattā pacchā parinibbute mahāsokappatto vihāsi. Tadā hissa bhagavato sāgato nāma aggasāvako anusāsanto bhagavato sārīrikadhātupūjā bhagavati dharamāne katapūjā viya cittappasādavasā mahapphalaṃ bhavatī』』ti vatvā 『『thūpaṃ karohī』』ti niyojito thūpaṃ kāresi, taṃ pūjetvā tato cuto devamanussesu sakkacakkavattisampattimanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano puññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassimhi sugatetiādimāha. Taṃ heṭṭhā vuttameva. Yakkhayoniṃ upapajjinti ettha pana attano sakāsaṃ sampattasampatte khādantā yanti gacchantīti yakkhā, yakkhānaṃ yoni jātīti yakkhayoni, yakkhayoniyaṃ nibbattoti attho.
73.Dulladdhaṃvata me āsīti me mayā laddhayasaṃ dulladdhaṃ, buddhabhūtassa satthuno sakkāraṃ akatattā virādhetvā laddhanti attho. Duppabhātanti duṭṭhu pabhātaṃ rattiyā pabhātakaraṇaṃ, mayhaṃ na suṭṭhuṃ pabhātanti attho. Duruṭṭhitanti duuṭṭhitaṃ, sūriyassa uggamanaṃ mayhaṃ duuggamananti attho. Sesaṃ sabbattha uttānamevāti.
Paccupaṭṭhānasaññakattheraapadānavaṇṇanā samattā.
- Jātipūjakattheraapadānavaṇṇanā
Jāyaṃ tassa vipassissātiādikaṃ āyasmato jātipūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto viññutaṃ patto nakkhattapāṭhakehi vipassibodhisattassa vuttalakkhaṇanimittaṃ sutvā 『『ayaṃ kira kumāro buddho hutvā sakalalokassa aggo seṭṭho sutvā sabbasatte saṃsārato uddharissatī』』ti sutvā taṃ bhagavantaṃ kumārakāleyeva buddhassa viya mahāpūjamakāsi. Pacchā kamena kumārakālaṃ rājakumārakālaṃ rajjakālanti kālattayamatikkamma buddhe jātepi mahāpūjaṃ katvā tato cuto tusitādīsu nibbatto dibbasukhamanubhavitvā pacchā manussesu cakkavattādimanussasukhamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto sattaṭṭhavassakāleyeva bhagavati pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jāyaṃ tassa vipassissātiādimāha. Taṃ heṭṭhā vuttatthameva.
84.Nemittānaṃ suṇitvānāti ettha nimittaṃ kāraṇaṃ sukhadukkhappattihetuṃ jānantīti nemittā, tesaṃ nemittānaṃ nakkhattapāṭhakānaṃ vacanaṃ suṇitvāti attho. Sesaṃ sabbattha uttānamevāti.
Jātipūjakattheraapadānavaṇṇanā samattā.
Dvādasamavaggavaṇṇanā samattā.
-
Sereyyavaggo
-
Sereyyakattheraapadānavaṇṇanā
Ajjhāyakomantadharotiādikaṃ āyasmato sereyyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tato paresu attabhāvasahassesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā tiṇṇaṃ vedānaṃ pāraṃ gantvā itihāsādisakalabrāhmaṇadhammesu koṭippatto ekasmiṃ divase abbhokāse saparivāro ṭhito bhagavantaṃ disvā pasannamānaso sereyyapupphaṃ gahetvā ākāse khipanto pūjesi. Tāni pupphāni ākāse vitānaṃ hutvā sattāhaṃ ṭhatvā pacchā antaradhāyiṃsu. So taṃ acchariyaṃ disvā atīva pasannamānaso teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha dibbasukhamanubhavitvā tato manussasukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge purākatakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Taṃ heṭṭhā vuttatthameva.
3.Sereyyakaṃ gahetvānāti sirise bhavaṃ jātipupphaṃ sereyyaṃ, sereyyameva sereyyakaṃ, taṃ sereyyakaṃ gahetvānāti sambandho. Bhagavati pasanno jātisumanamakuḷacampakādīni pupphāni patiṭṭhapetvā pūjetuṃ kālaṃ natthitāya tattha sampattaṃ taṃ sereyyakaṃ pupphaṃ gahetvā pūjesinti attho. Sesaṃ sabbattha uttānamevāti.
Sereyyakattheraapadānavaṇṇanā samattā.
- Pupphathūpiyattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato pupphathūpiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassibuddhassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ pavisitvā attanā sahagatehi pañcasissasahassehi saddhiṃ pañcābhiññā aṭṭha samāpattiyo nibbattetvā kukkuranāmapabbatasamīpe paṇṇasālaṃ kāretvā paṭivasati. Tadā buddhuppādabhāvaṃ sutvā sissehi saha buddhassa santikaṃ gantukāmo kenaci byādhinā pīḷito paṇṇasālaṃ pavisitvā sissasantikā buddhassānubhāvaṃ lakkhaṇañca sutvā pasannamānaso himavantato campakāsokatilakakeṭakādyaneke pupphe āharāpetvā thūpaṃ katvā buddhaṃ viya pūjetvā kālaṃ katvā brahmalokūpago ahosi. Atha te sissā tassa āḷahanaṃ katvā buddhasantikaṃ gantvā taṃ pavattiṃ ārocesuṃ. Atha bhagavā buddhacakkhunā oloketvā anāgataṃsañāṇena pākaṭīkaraṇamakāsi. So aparabhāge imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- Atha so attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Kukkuro nāma pabbatoti pabbatassa sikharaṃ kukkurākārena sunakhākārena saṇṭhitattā 『『kukkurapabbato』』ti saṅkhyaṃ gato, tassa samīpe paṇṇasālaṃ katvā pañcatāpasasahassehi saha vasamānoti attho. Nayānusārena sesaṃ sabbaṃ uttānatthamevāti.
Pupphathūpiyattheraapadānavaṇṇanā samattā.
- Pāyasadāyakattheraapadānavaṇṇanā
Suvaṇṇavaṇṇo sambuddhotiādikaṃ āyasmato pāyasadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ vibhavasampanne kulagehe nibbatto viññutaṃ patvā gharāvāsaṃ vasanto hatthiassadhanadhaññasattaratanādivibhavasampanno saddhāsampanno kammaphalaṃ saddahitvā sahassamattā suvaṇṇapātiyo kāretvā tasmiṃ khīrapāyasasahassassa pūretvā tā sabbā gāhāpetvā simbalivanaṃ agamāsi. Tasmiṃ samaye vipassī bhagavā chabbaṇṇaraṃsiyo vissajjetvā ākāse caṅkamaṃ māpetvā caṅkamati. So pana seṭṭhi taṃ acchariyaṃ disvā atīva pasanno pātiyo ṭhapetvā vanditvā ārocesi paṭiggahaṇāya. Atha bhagavā anukampaṃ upādāya paṭiggahesi, paṭiggahetvā ca pana tassa somanussuppādanatthaṃ sahassamattehi bhikkhusaṅghehi saddhiṃ paribhuñji, tadavasesaṃ anekasahassabhikkhū paribhuñjiṃsu. So tena puññena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano kusalaṃ paccavekkhamāno taṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo sambuddhotiādimāha. Taṃ heṭṭhā vuttameva.
28.Caṅkamaṃ susamārūḷhoti cadinanto padavikkhepaṃ karonto kamati gacchatīti caṅkamaṃ, caṅkamassa padavikkhepassa ādhārabhūtapathavipadeso caṅkamaṃ nāmāti attho, etaṃ caṅkamaṃsu visesena ārūḷhoti sambandho. Ambare anilāyaneti varīyati chādiyati anenāti varaṃ, na baranti ambaraṃ, setavatthasadisaṃ ākāsanti attho. Natthi nilīyanaṃ gopanaṃ etthāti anilaṃ, ā samantato yanti gacchanti anena iddhimantoti āyanaṃ, anilañca taṃ āyanañceti anilāyanaṃ, tasmiṃ ambare anilāyane caṅkamaṃ māpayinti attho. Sesaṃ sabbattha uttānamevāti.
Pāyasadāyakattheraapadānavaṇṇanā samattā.
- Gandhodakiyattheraapadānavaṇṇanā
Nisajja pāsādavaretiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānūpanissayāni puññāni upacinanto vipassībhagavato kāle seṭṭhikule nibbatto viññutaṃ patvā mahaddhano mahābhogo dibbasukhamanubhavanto viya manussasukhamanubhavanto ekasmiṃ divase pāsādavare nisinno hoti. Tadā bhagavā suvaṇṇamahāmeru viya vīthiyā vicarati, taṃ vicaramānaṃ bhagavantaṃ disvā pasannamānaso gantvā vanditvā sugandhodakena bhagavantaṃ osiñcamāno pūjesi. So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsena anallīno satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nisajja pāsādavaretiādimāha. Tattha pāsādoti pasādaṃ somanassaṃ janeti uppādetīti pāsādo , mālākammacittakammasuvaṇṇakammādyanekavicittaṃ disvā tattha paviṭṭhānaṃ janānaṃ pasādaṃ janayatīti attho. Pāsādo ca so patthetabbaṭṭhena varo cāti pāsādavaro, tasmiṃ pāsādavare nisajja nisīditvā vipassiṃ jinavaraṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.
Gandhodakiyattheraapadānavaṇṇanā samattā.
- Sammukhāthavikattheraapadānavaṇṇanā
Jāyamāne vipassimhītiādikaṃ āyasmato sammukhāthavikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto sattavassikakāleyeva sakasippe nipphattiṃ patto gharāvāsaṃ saṇṭhapetvā vasanto vipassimhi bodhisatte uppanne sabbabuddhānaṃ lakkhaṇāni vedattaye dissamānāni tāni rājappamukhassa janakāyassa vipassībodhisattassa lakkhaṇañca buddhabhāvañca byākaritvā janānaṃ mānasaṃ nibbāpesi, anekāni ca thutivacanāni nivedesi. So tena kusalakammena cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā nacirasseva arahā ahosi. Katakusalanāmena sammukhāthavikattheroti pākaṭo.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jāyamāne vipassimhītiādimāha. Vipassimhi sammāsambuddhe jāyamāne uppajjamāne mātukucchito nikkhante ahaṃ pātubhūtaṃ nimittaṃ kāraṇaṃ buddhabhāvassa hetuṃ byākariṃ kathesiṃ, anekāni acchariyāni pākaṭāni akāsinti attho. Sesaṃ vuttanayānusārena suviññeyyamevāti.
Sammukhāthavikattheraapadānavaṇṇanā samattā.
- Kusumāsaniyattheraapadānavaṇṇanā
Nagare dhaññavatiyātiādikaṃ āyasmato kusumāsaniyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto mahaddhano mahābhogo tiṇṇaṃ vedānaṃ pāraṃ gato brāhmaṇasippesu koṭippatto sakaparasamayakusalo mātāpitaro pūjetukāmo pañca uppalakalāpe attano samīpe ṭhapetvā nisinno bhikkhusaṅghaparivutaṃ vipassiṃ bhagavantaṃ āgacchantaṃ disvā nīlapītādighanabuddharasmiyo ca disvā pasannamānaso āsanaṃ paññāpetvā tattha tāni pupphāni santharitvā bhagavantaṃ tattha nisīdāpetvā sakaghare mātu atthāya paṭiyattāni sabbāni khādanīyabhojanīyāni gahetvā saparivāraṃ bhagavantaṃ sahatthena santappento bhojesi. Bhojanāvasāne ekaṃ uppalahatthaṃ adāsi. Tena somanassajāto patthanaṃ akāsi. Bhagavāpi anumodanaṃ katvā pakāmi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto bhogayasehi vaḍḍhito kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya pabbajito nacirasseva arahā ahosi.
- So aparabhāge pubbe katakusalaṃ pubbenivāsañāṇena saritvā somanassappatto pubbacaritāpadānaṃ pakāsento nagare dhaññavatiyātiādimāha. Dhaññānaṃ puññavantānaṃ khattiyabrāhmaṇagahapatimahāsālānaṃ anekesaṃ kulānaṃ ākarattā dhaññavatī, atha vā muttāmaṇiādisattaratanānaṃ sattavidhadhaññānaṃ upabhogaparibhogānaṃ ākarattā dhaññavatī, atha vā dhaññānaṃ buddhapaccekabuddhakhīṇāsavānaṃ vasanaṭṭhānaṃ ārāmavihārādīnaṃ ākarattā dhaññavatī, tassā dhaññavatiyā. Nagaranti patthenti ettha upabhogaparibhogatthikā janāti nagaraṃ, na gacchatīti vā nagaṃ, rājayuvarājamahāmattādīnaṃ vasanaṭṭhānaṃ. Nagaṃ rāti ādadāti gaṇhātīti nagaraṃ, rājādīnaṃ vasanaṭṭhānasamūhabhūtaṃ pākāraparikhādīhi parikkhittaṃ paricchinnaṭṭhānaṃ nagaraṃ nāmāti attho. Nagare yadā ahaṃ vipassissa bhagavato santike byākaraṇaṃ alabhiṃ, tadā tasmiṃ dhaññavatiyā nagare brāhmaṇo ahosinti sambandho. Sesaṃ sabbattha uttānamevāti.
Kusumāsaniyattheraapadānavaṇṇanā samattā.
- Phaladāyakattheraapadānavaṇṇanā
Ajjhāyako mantadharotiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā vedattayādisakasippesu pārappatto anekesaṃ brāhmaṇasahassāniṃ pāmokkho ācariyo sakasippānaṃ pariyosānaṃ adisvā tattha ca sāraṃ apassanto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre assamaṃ kāretvā saha sissehi vāsaṃ kappesi, tasmiṃ samaye padumuttaro bhagavā bhikkhāya caramāno tassānukampāya taṃ padesaṃ sampāpuṇi. Tāpaso bhagavantaṃ disvā pasannamānaso attano atthāya puṭake nikkhipitvā rukkhagge laggitāni madhurāni padumaphalāni madhunā saha adāsi. Bhagavā tassa somanassuppādanatthaṃ passantasseva paribhuñjitvā ākāse ṭhito phaladānānisaṃsaṃ kathetvā pakkāmi.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto sattavassikoyeva arahattaṃ patvā pubbe katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Tattha ajjheti cintetīti ajjhāyi, ajjhāyiyeva ajjhāyako. Ettha hi akāro 『『paṭisedhe vuddhitabbhāve…pe… akāro virahappake』』ti evaṃ vuttesu dasasu atthesu tabbhāve vattati. Sissānaṃ savanadhāraṇādivasena hitaṃ ajjheti cinteti sajjhāyaṃ karotīti ajjhāyako, cintakoti attho. Ācariyassa santike uggahitaṃ sabbaṃ mantaṃ manena dhāreti pavattetīti mantadharo. Tiṇṇaṃ vedāna pāragūti vedaṃ vuccati ñāṇaṃ, vedena veditabbā bujjhitabbāti vedā, iruvedayajuvedasāmavedasaṅkhātā tayo ganthā, tesaṃ vedānaṃ pāraṃ pariyosānaṃ koṭiṃ gato pattoti pāragū. Sesaṃ pākaṭamevāti
Phaladāyakattheraapadānavaṇṇanā samattā.
- Ñāṇasaññikattheraapadānavaṇṇanā
Pabbate himavantamhītiādikaṃ āyasmato ñāṇasaññikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tasmiṃ tasmiṃ uppannuppanne bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa avidūre pabbatantare paṇṇasālaṃ kāretvā pañcābhiññāaṭṭhasamāpattiyo nibbattetvā vasanto ekadivasaṃ parisuddhaṃ paṇḍaraṃ pulinatalaṃ disvā 『『īdisā parisuddhā buddhā, īdisaṃva parisuddhaṃ buddhañāṇa』』nti buddhañca tassa ñāṇañca anussari thomesi ca.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā sāsane pabbajitvā nacirasseva arahattaṃ patto pubbe katapuññaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento 『『pabbate himavantamhī』』tiādimāha. Pulinaṃ sobhanaṃ disvāti paripuṇṇakataṃ viya pulākārena parisodhitākārena pavattaṃ ṭhitanti pulinaṃ, sobhanaṃ vālukaṃ disvā seṭṭhaṃ buddhaṃ anussarinti attho. Sesaṃ suviññeyyamevāti.
Ñāṇasaññikattheraapadānavaṇṇanā samattā.
- Gaṇṭhipupphiyattheraapadānavaṇṇanā
Suvaṇṇavaṇṇo sambuddhotiādikaṃ āyasmato gaṇṭhipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katapuññasañcayo vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto upabhogaparibhogehi anūno ekadivasaṃ vipassiṃ bhagavantaṃ sagaṇaṃ disvā pasannamānaso lājāpañcamehi pupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato devaloke nibbatto dibbasampattiṃ anubhavitvā aparabhāge manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi.
- So ekadivasaṃ pubbe katapuññaṃ saritvā somanassajāto 『『iminā kusalenāhaṃ nibbānaṃ patto』』ti pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo sambuddhotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Gaṇṭhipupphiyattheraapadānavaṇṇanā samattā.
- Padumapūjakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato padumapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patvā tattha sāraṃ apassanto buddhuppattito puretaraṃ uppannattā ovādānusāsanaṃ alabhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre gotamakaṃ nāma pabbataṃ nissāya assamaṃ kāretvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā jhānasukheneva vihāsi. Tadā padumuttaro bhagavā buddho hutvā satte saṃsārato uddharanto tassānukampāya himavantaṃ agamāsi. Tāpaso bhagavantaṃ disvā pasannamānaso sakasisse samānetvā tehi padumapupphāni āharāpetvā pūjesi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto saddho pasanno pabbajitvā nacirasseva arahā ahosi.
- So attano puññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Gotamo nāma pabbatoti anekesaṃ yakkhadevatānaṃ āvāsabhāvena adhiṭṭhānavasena gotamassa bhavanattā gotamoti pākaṭo ahosi. Pavattati tiṭṭhatīti pabbato. Nāgarukkhehi sañchannoti ruhati tiṭṭhatīti rukkho. Atha vā pathaviṃ khananto uddhaṃ ruhatīti rukkho, nānā anekappakārā campakakappūranāgaagarucandanādayo rukkhāti nānārukkhā, tehi nānārukkhehi sañchanno parikiṇṇo gotamo pabbatoti sambandho. Mahābhūtagaṇālayoti bhavanti jāyanti uppajjanti vaḍḍhanti cāti bhūtā, mahantā ca te bhūtā cāti mahābhūtā, mahābhūtānaṃ gaṇo samūhoti mahābhūtagaṇo, mahābhūtagaṇassa ālayo patiṭṭhāti mahābhūtagaṇālayo.
98.Vemajjhamhi ca tassāsīti tassa gotamassa pabbatassa vemajjhe abbhantare assamo abhinimmito nipphādito katoti attho. Sesaṃ uttānamevāti.
Padumapūjakattheraapadānavaṇṇanā samattā.
Terasamavaggavaṇṇanā samattā.
-
Sobhitavaggo
-
Sobhitattheraapadānavaṇṇanā
Padumuttaronāma jinotiādikaṃ āyasmato sobhitattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ekadivasaṃ satthārā dhamme desiyamāne somanassena pasannamānaso nānappakārehi thomesi. So teneva somanassena kālaṃ katvā devesu nibbatto tattha dibbasukhaṃ anubhavitvā manussesu ca manussasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto sattavassikova pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā suviññeyyamevāti.
Sobhitattheraapadānavaṇṇanā samattā.
- Sudassanattheraapadānavaṇṇanā
Vitthatāya nadītīretiādikaṃ āyasmato sudassanattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave katapuññūpacayo sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto vitthatāya nāma gaṅgāya samīpe pilakkhuphalitaṃ pariyesanto tassā tīre nisinnaṃ jalamānaaggisikhaṃ iva sikhiṃ sammāsambuddhaṃ disvā pasannamānaso ketakīpupphaṃ vaṇṭeneva chinditvā pūjento evamāha – 『『bhante, yena ñāṇena tvaṃ evaṃ mahānubhāvo sabbaññubuddho jāto, taṃ ñāṇaṃ ahaṃ pūjemī』』ti. Atha bhagavā anumodanamakāsi. So tena puññena devamanussesu jāto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto satthari pasanno pabbajitvā nacirasseva arahā ahosi.
- So attano katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vitthatāya nadītīretiādimāha. Tattha vitthatāyāti vittharati pattharati vitthiṇṇā hotīti vitthatā, nadanti saddaṃ karonti itā gatā pavattāti nadī, nadiṃ tarantā etaṃ patvā tiṇṇā nāma hontīti tīraṃ, tassā vitthatāya nadiyā tīre tīrasamīpeti attho. Ketakiṃ pupphitaṃ disvāti kucchitākārena gaṇhantānaṃ hatthaṃ kaṇḍako chindati vijjhatīti ketaṃ, ketassa esā ketakīpupphaṃ, taṃ disvā vaṇṭaṃ chinditvāti sambandho.
11.Sikhino lokabandhunoti sikhī vuccati aggi, sikhīsadisā nīlapītādibhedā jalamānā chabbaṇṇaghanaraṃsiyo yassa so sikhī, lokassa sakalalokattayassa bandhu ñātakoti lokabandhu, tassa sikhino lokabandhuno ketakīpupphaṃ vaṇṭe chinditvā pūjesinti sambandho. Sesaṃ uttānatthamevāti.
Sudassanattheraapadānavaṇṇanā samattā.
- Candanapūjanakattheraapadānavaṇṇanā
Candabhāgānadītīretiādikaṃ āyasmato candanapūjanakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavante candabhāgānadiyā samīpe kinnarayoniyaṃ nibbatto pupphabhakkho pupphanivasano candanaagaruādīsu gandhavibhūsito himavante bhummadevatā viya uyyānakīḷajalakīḷādianekasukhaṃ anubhavanto vāsaṃ kappesi. Tadā atthadassī bhagavā tassānukampāya himavantaṃ gantvā ākāsato oruyha saṅghāṭiṃ paññāpetvā nisīdi. So kinnaro taṃ bhagavantaṃ vijjotamānaṃ tattha nisinnaṃ disvā pasannamānaso sugandhacandanena pūjesi. Tassa bhagavā anumodanaṃ akāsi.
- So tena puññena tena somanassena yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattirajjapadesarajjasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto pabbajitvā nacirasseva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tattha candaṃ manaṃ ruciṃ ajjhāsayaṃ ñatvā viya jātoti cando. Candamaṇḍalena pasannanimmalodakena ubhosu passesu muttādalasadisasantharadhavalapulinatalena ca samannāgatattā candena bhāgā sadisāti candabhāgā, tassā candabhāgāya nadiyā tīre samīpeti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattā suviññeyyamevāti.
Candanapūjanakattheraapadānavaṇṇanā samattā.
Aṭṭhamabhāṇavāravaṇṇanā samattā.
- Pupphacchadaniyattheraapadānavaṇṇanā
Sunando nāma nāmenātiādikaṃ āyasmato pupphacchadaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippesu nipphattiṃ patto mahābhogo mahāyaso dānābhirato ahosi. Ekadivasaṃ so 『『sakalajambudīpe ime yācakā nāma 『ahaṃ dānaṃ na laddhosmī』ti vattuṃ mā labhantū』』ti mahādānaṃ sajjesi. Tadā padumuttaro bhagavā saparivāro ākāsena gacchati. Brāhmaṇo taṃ disvā pasannacitto sakasisse pakkosāpetvā pupphāni āharāpetvā ākāse ukkhipitvā pūjesi. Tāni sakalanagaraṃ chādetvā satta divasāni aṭṭhaṃsu.
- So tena puññakammena devamanussesu sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā khuraggeyeva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sunando nāma nāmenātiādimāha. Taṃ heṭṭhā vuttanayattā suviññeyyamevāti.
Pupphacchadaniyattheraapadānavaṇṇanā samattā.
- Rahosaññakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato rahosaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ekasmiṃ buddhasuññakāle majjhimadese brāhmaṇakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto kevalaṃ udaraṃ pūretvā kodhamadamānādayo akusaleyeva disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā anekatāpasasataparivāro vasabhapabbatasamīpe assamaṃ māpetvā tīṇi vassasahassāni himavanteyeva vasamāno 『『ahaṃ ettakānaṃ sissānaṃ ācariyoti sammato garuṭṭhāniyo garukātabbo vandanīyo, ācariyo me natthī』』ti domanassappatto te sabbe sisse sannipātetvā buddhānaṃ abhāve nibbānādhigamābhāvaṃ pakāsetvā sayaṃ ekako raho vivekaṭṭhāneva nisinno buddhassa sammukhā nisinno viya buddhasaññaṃ manasi karitvā buddhārammaṇaṃ pītiṃ uppādetvā sālāyaṃ pallaṅkaṃ ābhujitvā nisinno kālaṃ katvā brahmaloke nibbatti.
- So tattha jhānasukhena ciraṃ vasitvā imasmiṃ buddhuppāde kulagehe nibbatto kāmesu anallīno sattavassiko pabbajitvā khuraggeyeva arahattaṃ patvā chaḷabhiñño hutvā pubbenivāsañāṇena attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Vasabho nāma pabbatoti himavantapabbataṃ vinā sesapabbatānaṃ uccatarabhāvena seṭṭhatarabhāvena vasabhoti saṅkhaṃ gato pabbatoti attho. Sesaṃ sabbattha uttānatthamevāti.
Rahosaññakattheraapadānavaṇṇanā samattā.
- Campakapupphiyattheraapadānavaṇṇanā
Kaṇikāraṃvajotantantiādikaṃ āyasmato campakapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle brāhmaṇakule nibbatto vuddhippatto sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā vanantare vasanto vessabhuṃ bhagavantaṃ uddissa sissehi ānītehi campakapupphehi pūjesi. Bhagavā anumodanaṃ akāsi. So teneva kusalena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kaṇikāraṃva jotantantiādimāha. Tattha kaṇikāranti sakalapattapalāsāni paribhajja pātetvā pupphagahaṇasamaye kaṇṇikābaddho hutvā pupphamakuḷānaṃ gahaṇato kaṇṇikākārena pakatoti kaṇikāro, 『『kaṇṇikāro』』ti vattabbe niruttinayena ekassa pubba ṇa-kārassa lopaṃ katvā 『『kaṇikāra』』nti vuttanti daṭṭhabbaṃ. Taṃ pupphitaṃ kaṇikārarukkhaṃ iva jotantaṃ buddhaṃ addasanti attho. Sesaṃ uttānatthamevāti.
Campakapupphiyattheraapadānavaṇṇanā samattā.
- Atthasandassakattheraapadānavaṇṇanā
Visālamāḷe āsīnotiādikaṃ āyasmato atthasandassakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññūpacayo padumuttarassa bhagavato kāle brāhmaṇakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā paṭivasati, tadā sattānukampāya himavantamāgataṃ padumuttarabhagavantaṃ disvā pasannamānaso pañcaṅgasamannāgato vanditvā thutivacanehi thomesi. So tena puññena yāvatāyukaṃ katvā kālaṅkatvā brahmalokūpago ahosi. So aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento visālamāḷe āsīnotiādimāha. Tattha visālamāḷeti visālaṃ patthaṭaṃ vitthiṇṇaṃ mahantaṃ māḷaṃ visālamāḷaṃ, tasmiṃ visālamāḷe āsīno nisinno ahaṃ lokanāyakaṃ addasanti sambandho. Tesaṃ suviññeyyamevāti.
Atthasandassakattheraapadānavaṇṇanā samattā.
- Ekapasādaniyattheraapadānavaṇṇanā
Nārado iti me nāmantiādikaṃ āyasmato ekapasādaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katakusalo atthadassissa bhagavato kāle brāhmaṇakule nibbatto kesavoti pākaṭo hutvā viññutaṃ patvā gharāvāsaṃ pahāya pabbajitvā vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso añjaliṃ paggayha ativiya pītisomanassajāto pakkāmi. So yāvatāyukaṃ ṭhatvā teneva somanassena kālaṃ katvā devesu nibbatto tattha dibbasampattiṃ anubhavitvā manussesu uppanno tattha sampattiyo anubhavitvā imasmiṃ buddhuppāde aññatarasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
- So aparabhāge attano katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nārado iti me nāmantiādimāha. Tattha nāradoti jātivasena suddhasarīrattā natthi rajo dhūli malaṃ etassāti nārado, ja-kārassa da-kāraṃ katvā nāradoti kuladattikaṃ nāmaṃ. Kesavoti kisavacchagotte jātattā kesavo nāradakesavo iti maṃ janā vidū jānantīti attho. Sesaṃ pākaṭamevāti.
Ekapasādaniyattheraapadānavaṇṇanā samattā.
- Sālapupphadāyakattheraapadānavaṇṇanā
Migarājātadā āsintiādikaṃ āyasmato sālapupphadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katakusalasañcayo kenaci kammacchiddena himavante sīhayoniyaṃ nibbatto anekasīhaparivāro vihāsi. Tadā sikhī bhagavā tassānukampāya himavantaṃ agamāsi. Sīho taṃ upagataṃ disvā pasannamānaso sākhābhaṅgena sakaṇṇikasālapupphaṃ gahetvā pūjesi. Bhagavā tassa anumodanaṃ akāsi.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasanno pabbajitvā arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migarājā tadā āsintiādimāha. Tattha maraṇaṃ gacchantīti migā, atha vā ghāsaṃ magganti gavesantīti migā, migānaṃ rājā migarājā. Sakalacatuppadānaṃ rājabhāve satipi gāthābandhasukhatthaṃ mige ādiṃ katvā migarājāti vuttaṃ. Yadā bhagavantaṃ disvā sapupphaṃ sālasākhaṃ bhañjitvā pūjesiṃ, tadā ahaṃ migarājā ahosinti attho.
62.Sakosaṃ pupphamāharinti sakaṇṇikaṃ sālapupphaṃ āhariṃ pūjesinti attho. Sesaṃ uttānatthamevāti.
Sālapupphadāyakattheraapadānavaṇṇanā samattā.
- Piyālaphaladāyakattheraapadānavaṇṇanā
Parodhakotadā āsintiādikaṃ āyasmato piyālaphaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle nesādakule nibbatto himavante ekasmiṃ pabbhāre mige vadhitvā jīvikaṃ kappetvā vasati. Tasmiṃ kāle tattha gataṃ sikhiṃ bhagavantaṃ disvā pasannamānaso sāyaṃ pātaṃ namassamāno kañci deyyadhammaṃ apassanto madhurāni piyālaphalāni uccinitvā adāsi. Bhagavā tāni paribhuñji. So nesādo buddhārammaṇāya pītiyā nirantaraṃ phuṭṭhasarīro pāpakamme virattacitto mūlaphalāhāro nacirasseva kālaṃ katvā devaloke nibbatti.
- So tattha dibbasampattiyo anubhavitvā manussesu ca anekavidhasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha anabhirato gehaṃ pahāya satthu santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto attano kataphaladānakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parodhako tadā āsintiādimāha. Tattha yadā ahaṃ piyālaphalaṃ datvā cittaṃ pasādesiṃ, tadā ahaṃ parodhako āsinti sambandho. Parodhakoti parasattarodhako vihesako. 『『Pararodhako』』ti vattabbe pubbassa ra-kārassa lopaṃ katvā 『『parodhako』』ti vuttaṃ.
69.Paricāriṃ vināyakanti taṃ nibbānapāpakaṃ satthāraṃ, 『『bhante , imaṃ phalaṃ paribhuñjathā』』ti pavāriṃ nimantesiṃ ārādhesinti attho. Sesaṃ suviññeyyamevāti.
Piyālaphaladāyakattheraapadānavaṇṇanā samattā.
Cuddasamavaggavaṇṇanā samattā.
-
Chattavaggo
-
Atichattiyattheraapadānavaṇṇanā
Parinibbutebhagavatītiādikaṃ āyasmato atichattiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto dharamānassa bhagavato adiṭṭhattā parinibbutakāle 『『aho mama parihānī』』ti cintetvā 『『mama jātiṃ saphalaṃ karissāmī』』ti katasanniṭṭhāno chattādhichattaṃ kāretvā tassa bhagavato sarīradhātuṃ nihitadhātugabbhaṃ pūjesi. Aparabhāge pupphacchattaṃ kāretvā tameva dhātugabbhaṃ pūjesi. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto satthari pasanno pabbajitvā kammaṭṭhānaṃ gahetvā vāyamanto nacirasseva arahattaṃ pāpuṇi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parinibbute bhagavatītiādimāha. Tattha chattātichattanti chādiyati saṃvariyati ātapādinti chattaṃ, chattassa atichattaṃ chattassa upari katachattaṃ chattātichattaṃ, chattassa uparūpari chattanti attho. Thūpamhi abhiropayinti thūpiyati rāsikarīyatīti thūpo, atha vā thūpati thirabhāvena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamāno patiṭṭhātīti thūpo, tasmiṃ thūpamhi mayā kāritaṃ chattaṃ uparūpari ṭhapanavasena abhi visesena āropayiṃ pūjesinti attho.
2.Pupphacchadanaṃ katvānāti vikasitehi sugandhehi anekehi phupphehi chadanaṃ chattupari vitānaṃ katvā pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
Atichattiyattheraapadānavaṇṇanā samattā.
- Thambhāropakattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato thambhāropakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto dhammadassissa bhagavato kāle kulagehe nibbatto saddho pasanno parinibbute bhagavati tassa bhagavato dhātugabbhamāḷake thambhaṃ nikhanitvā dhajaṃ āropesi. Bahūni jātisumanapupphāni ganthitvā nisseṇiyā ārohitvā pūjesi.
- So yāvatāyukaṃ ṭhatvā kālaṃ katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto daharakālato pabhuti pūjanīyo sāsane baddhasaddho pabbajitvā saha paṭisambhidāhi arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbute lokanāthamhīti sakalalokassa nāthe padhānabhūte paṭisaraṇe ca satthari khandhaparinibbānena nibbute nibbutadīpasikhā viya adassanaṃ gateti attho. Dhammadassīnarāsabheti catusaccadhammaṃ passatīti dhammadassī, atha vā satipaṭṭhānādike sattatiṃsabodhipakkhiyadhamme dassanasīlo passanasīloti dhammadassī, narānaṃ āsabho pavaro uttamoti narāsabho, dhammadassī ca so narāsabho ceti dhammadassīnarāsabho, tasmiṃ dhammadassīnarāsabhe. Āropesiṃ dhajaṃ thambhanti cetiyamāḷake thambhaṃ nikhanitvā tattha dhajaṃ āropesiṃ bandhitvā ṭhapesinti attho.
6.Nisseṇiṃ māpayitvānāti nissāya taṃ iṇanti gacchanti ārohanti uparīti nisseṇi, taṃ nisseṇiṃ māpayitvā kāretvā bandhitvā thūpaseṭṭhaṃ samāruhinti sambandho. Jātipupphaṃ gahetvānāti jāyamānameva janānaṃ sundaraṃ manaṃ karotīti jātisumanaṃ, jātisumanameva pupphaṃ 『『jātisumanapuppha』』nti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā 『『jātipuppha』』nti vuttaṃ, taṃ jātisumanapupphaṃ gahetvā ganthitvā thūpamhi āropayiṃ, āropetvā pūjesinti attho. Sesaṃ suviññeyyamevāti.
Thambhāropakattheraapadānavaṇṇanā samattā.
- Vedikārakattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato vedikārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patvā gharāvāsaṃ saṇṭhapetvā nibbute satthari pasanno tassa cetiye valayaṃ kāresi, sattahi ratanehi paripūretvā mahāpūjaṃ kāresi. So tena puññena devamanussesu saṃsaranto anekesu jātisatasahassesu pūjanīyo mahaddhano mahābhogo ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vibhavasampanno pabbajitvā vāyamanto nacirasseva arahā ahosi.
- So ekadivasaṃ attano pubbe katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ heṭṭhā vuttatthameva. Piyadassīnaruttameti piyaṃ somanassākāraṃ dassanaṃ yassa so piyadassī, ārohapariṇāhadvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāmaṇḍalehi sādhu mahājanappasādaṃ janayanākāradassanoti attho. Narānaṃ uttamoti naruttamo, piyadassī ca so naruttamo ceti piyadassīnaruttamo, tasmiṃ piyadassīnaruttame nibbute dhātugabbhamhi muttavediṃ ahaṃ akāsinti sambandho. Pupphādhāratthāya pariyosāne vedikāvalayaṃ akāsinti attho.
11.Maṇīhi parivāretvāti maṇati jotati pabhāsatīti maṇi, atha vā janānaṃ manaṃ pūrento somanassaṃ karonto ito gato pavattoti maṇi, jātiraṅgamaṇiveḷuriyamaṇiādīhi anekehi maṇīhi katavedikāvalayaṃ parivāretvā uttamaṃ mahāpūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti.
Vedikārakattheraapadānavaṇṇanā samattā.
- Saparivāriyattheraapadānavaṇṇanā
Padumuttaro nāma jinotiādikaṃ āyasmato saparivāriyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto mahaddhano mahābhogo ahosi. Atha padumuttare bhagavati parinibbute mahājano tassa dhātuṃ nidahitvā mahantaṃ cetiyaṃ kāretvā pūjesi. Tasmiṃ kāle ayaṃ upāsako tassupari candanasārena cetiyagharaṃ karitvā mahāpūjaṃ akāsi. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya kusalaṃ katvā saddhāya sāsane pabbajitvā nacirasseva arahā ahosi.
15-8. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha omattanti lāmakabhāvaṃ nīcabhāvaṃ dukkhitabhāvaṃ vā na passāmi na jānāmi, na diṭṭhapubbo mayā nīcabhāvoti attho. Sesaṃ pākaṭamevāti.
Saparivāriyattheraapadānavaṇṇanā samattā.
- Umāpupphiyattheraapadānavaṇṇanā
Nibbute lokamahitetiādikaṃ āyasmato umāpupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto nibbutassa bhagavato cetiyamahe vattamāne indanīlamaṇivaṇṇaṃ umāpupphaṃ gahetvā pūjesi. So tena puññena sugatīsuyeva saṃsaranto dibbamānusasampattiyo anubhavitvā uppannuppannabhave bahulaṃ nīlavaṇṇo jātisampanno vibhavasampanno ahosi. So imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patvā saddhājāto pabbajito nacirasseva arahattaṃ pāpuṇi.
- So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokamahitetiādi vuttaṃ. Tattha lokamahiteti lokehi mahito pūjitoti lokamahito, tasmiṃ lokamahite siddhatthamhi bhagavati parinibbuteti sambandho. Āhutīnaṃpaṭiggaheti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃpaṭiggaho, aluttakitantasamāso, tasmiṃ āhutīnaṃpaṭiggahe bhagavati parinibbuteti attho.
22.Umāpupphanti uddhamuddhaṃ nīlapabhaṃ muñcamānaṃ pupphati vikasatīti umāpupphaṃ, taṃ umāpupphaṃ gahetvā cetiye pūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti.
Umāpupphiyattheraapadānavaṇṇanā samattā.
- Anulepadāyakattheraapadānavaṇṇanā
Anomadassīmuninotiādikaṃ āyasmato anulepadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo tassa bhagavato bodhirukkhassa vedikāvalayaṃ kāretvā sudhākammañca kāretvā vālukasantharaṇaṃ daddaḷhamānaṃ rajatavimānamiva kāresi. So tena puññena sukhappatto uppannuppannabhave rajatavimānarajatageharajatapāsādesu sukhamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthari pasanno pabbajitvā vipassanamanuyutto nacirasseva arahā ahosi.
- So aparabhāge 『『kiṃ nu kho kusalaṃ katvā mayā ayaṃ viseso adhigato』』ti pubbenivāsānussatiñāṇena paṭipāṭiyā anussaritvā pubbe katakusalaṃ jānitvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassīmuninotiādimāha. Tattha anomaṃ alāmakaṃ dassanaṃ dassanīyaṃ sarīraṃ yassa so anomadassī, dvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāsamujjalavirājitasarīrattā sundaradassanoti attho. Sudhāya piṇḍaṃ datvānāti bodhighare vedikāvalayaṃ kāretvā sakale bodhighare sudhālepanaṃ katvāti attho. Pāṇikammaṃ akāsahanti sārakaṭṭhena phalakapāṇiyo katvā tāhi pāṇīhi maṭṭhakammaṃ akāsinti attho. Sesaṃ suviññeyyamevāti.
Anulepadāyakattheraapadānavaṇṇanā samattā.
- Maggadāyakattheraapadānavaṇṇanā
Uttaritvāna nadikantiādikaṃ āyasmato maggadāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekesu bhavesu nibbānādhigamatthāya puññāni upacinanto siddhatthassa bhagavato kāle lokasammate kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ bhagavantaṃ ekaṃ nadiṃ uttaritvā vanantaraṃ gacchantaṃ disvā pasannamānaso 『『idāni mayā bhagavato maggaṃ samaṃ kātuṃ vaṭṭatī』』ti cintetvā kudālañca piṭakañca ādāya bhagavato gamanamaggaṃ samaṃ katvā vālukaṃ okiritvā bhagavato pāde vanditvā, 『『bhante, iminā maggālaṅkārakaraṇena nibbattanibbattaṭṭhāne pūjanīyo bhaveyyaṃ, nibbānañca pāpuṇeyya』』nti patthanaṃ akāsi. Bhagavā 『『yathādhippāyaṃ samijjhatū』』ti anumodanaṃ vatvā pakkāmi.
32-3. So tena puññena devamanussesu saṃsaranto sabbattha pūjito ahosi. Imasmiṃ pana buddhuppāde pākaṭe ekasmiṃ kule nibbatto satthari pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento uttaritvāna nadikantiādimāha. Tattha nadati saddaṃ karoti gacchatīti nadī, nadīyeva nadikā, taṃ nadikaṃ uttaritvā atikkamitvāti attho. Kudālapiṭakamādāyāti ku vuccati pathavī, taṃ vidālane padālane chindane alanti kudālaṃ, piṭakaṃ vuccati paṃsuvālikādivāhakaṃ, tālapaṇṇavettalatādīhi katabhājanaṃ, kudālañca piṭakañca kudālapiṭakaṃ, taṃ ādāya gahetvāti attho. Sesaṃ uttānatthamevāti.
Maggadāyakattheraapadānavaṇṇanā samattā.
- Phalakadāyakattheraapadānavaṇṇanā
Yānakāro pure āsintiādikaṃ āyasmato phalakadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññasambhāro siddhatthassa bhagavato kāle vaḍḍhakikule nibbatto ratanattaye pasanno candanena ālambanaphalakaṃ katvā bhagavato adāsi. Bhagavā tassānumodanaṃ akāsi.
- So tena puññena devamanussesu saṃsaranto sabbattha kāle cittasukhapīṇito ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātappasādo pabbajitvā vāyamanto nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yānakāro pure āsintiādimāha. Tattha yānakāroti yanti etena icchiticchitaṭṭhānanti yānaṃ, taṃ karotīti yānakāro, pure buddhadassanasamaye ahaṃ yānakāro āsiṃ ahosinti attho. Candanaṃ phalakaṃ katvāti candati pariḷāhaṃ vūpasametīti candanaṃ. Atha vā candanti sugandhavāsanatthaṃ sarīraṃ vilimpanti etenāti candanaṃ, taṃ ālambanaphalakaṃ katvā. Lokabandhunoti sakalalokassa bandhu ñātibhūtoti lokabandhu, tassa lokabandhuno satthussa adāsinti attho. Sesaṃ suviññeyyamevāti.
Phalakadāyakattheraapadānavaṇṇanā samattā.
- Vaṭaṃsakiyattheraapadānavaṇṇanā
Sumedho nāma nāmenātiādikaṃ āyasmato vaṭaṃsakiyattherassa apadānaṃ. Ayampi purimamunindesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā mahāvane vihāsi. Tasmiṃ samaye sumedho bhagavā vivekakāmatāya taṃ vanaṃ sampāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vikasitaṃ saḷalapupphaṃ gahetvā vaṭaṃsakākārena ganthetvā bhagavato pādamūle ṭhapetvā pūjesi. Bhagavā tassa cittappasādatthāya anumodanamakāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule jāto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedho nāma nāmenātiādi vuttaṃ. Vivekamanubrūhantoti janākiṇṇataṃ pahāya janavivekaṃ cittavivekañca anubrūhanto vaḍḍhento bahulīkaronto mahāvanaṃ ajjhogāhi pāvisīti attho. Sesaṃ uttānatthamevāti.
Vaṭaṃsakiyattheraapadānavaṇṇanā samattā.
- Pallaṅkadāyakattheraapadānavaṇṇanā
Sumedhassabhagavatotiādikaṃ āyasmato pallaṅkadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu nibbānādhigamatthāya katapuññūpacayo sumedhassa bhagavato kāle gahapatikule nibbatto vuddhimanvāya mahābhogasampanno satthari pasīditvā dhammaṃ sutvā tassa satthuno sattaratanamayaṃ pallaṅkaṃ kāretvā mahantaṃ pūjaṃ akāsi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito ahosi. So anukkamena imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā satthu dhammadesanaṃ sutvā pasanno pabbajitvā nacirasseva arahattaṃ patvā pubbe katapuññanāmena pallaṅkadāyakattheroti pākaṭo ahosi. Heṭṭhā viya uparipi pubbe katapuññanāmena therānaṃ nāmāni evameva veditabbāni.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedhassa bhagavatotiādimāha. Pallaṅko hi mayā dinnoti pallaṅkaṃ ūrubaddhāsanaṃ katvā yattha upavīsanti nisīdanti, so pallaṅkoti vuccati, so pallaṅko sattaratanamayo mayā dinno pūjitoti attho. Sauttarasapacchadoti saha uttaracchadena saha pacchadena sauttarasapacchado, uparivitānaṃ bandhitvā āsanaṃ uttamavatthehi acchādetvāti attho. Sesaṃ pākaṭamevāti.
Pallaṅkadāyakattheraapadānavaṇṇanā samattā.
Pannarasamavaggavaṇṇanā samattā.
-
Bandhujīvakavaggo
-
Bandhujīvakattheraapadānavaṇṇanā
Candaṃvavimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā vasanto sikhissa bhagavato rūpakāyasampattiṃ disvā pasannamānaso bandhujīvakapupphāni gahetvā bhagavato pādamūle pūjesi. Bhagavā tassa cittappasādavaḍḍhanatthāya anumodanamakāsi. So yāvatāyutaṃ ṭhatvā teneva puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle gahapatikule nibbatto rūpaggayasaggappatto satthu dhammadesanaṃ sutvā saddhājāto gehaṃ pahāya pabbajito arahattaṃ pāpuṇi.
- So pubbenivāsañāṇena pubbe katakusalakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento candaṃva vimalaṃ suddhantiādimāha. Tattha candaṃva vimalaṃ suddhanti abbhā, mahikā, dhumo, rajo, rāhūti imehi upakkilesamalehi vimuttaṃ candaṃ iva diyaḍḍhasahassupakkilesamalānaṃ pahīnattā vimalaṃ nikkilesattā suddhaṃ pasannaṃ sikhiṃ sambuddhanti sambandho. Kilesakaddamānaṃ abhāvena anāvilaṃ. Nandībhavasaṅkhātāya balavasnehāya parisamantato khīṇattā nandībhavaparikkhīṇaṃ. Tiṇṇaṃ loketi lokattayato tiṇṇaṃ uttiṇṇaṃ atikkantaṃ. Visattikanti visattikaṃ vuccati taṇhā, nittaṇhanti attho.
2.Nibbāpayantaṃ janatanti dhammavassaṃ vassanto janataṃ janasamūhaṃ kilesapariḷāhābhāvena nibbāpayantaṃ vūpasamentaṃ. Sayaṃ saṃsārato tiṇṇaṃ, sabbasatte saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ sikhiṃ sambuddhanti sambandho. Vanasmiṃ jhāyamānanti ārammaṇūpanijjhānalakkhaṇūpanijjhānehi jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho.
3.Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti.
Bandhujīvakattheraapadānavaṇṇanā samattā.
- Tambapupphiyattheraapadānavaṇṇanā
Parakammāyaneyuttotiādikaṃ āyasmato tambapupphiyattherassa apadānaṃ. Ayampi āyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle kenaci pure katena akusalakammena duggatakule nibbatto vuddhippatto paresaṃ kammaṃ katvā bhatiyā jīvikaṃ kappesi. So evaṃ dukkhena vasanto paresaṃ aparādhaṃ katvā maraṇabhayena palāyitvā vanaṃ pāvisi. Tattha gataṭṭhāne pāṭalibodhiṃ disvā vanditvā sammajjitvā ekasmiṃ rukkhe tambavaṇṇaṃ pupphaṃ disvā taṃ sabbaṃ kaṇṇike ocinitvā bodhipūjaṃ akāsi. Tattha cittaṃ pasādetvā vanditvā pallaṅkamābhujitvā nisīdi. Tasmiṃ khaṇe te manussā padānupadikaṃ anubandhitvā tattha agamaṃsu. So te disvā bodhiṃ āvajjentova palāyitvā bhayānake gīriduggapapāte patitvā mari.
- So bodhipūjāya anussaritattā teneva pītisomanassena tāvatiṃsādīsu upapanno cha kāmāvacarasampattiṃ anubhavitvā manussesu ca cakkavattiādisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parakammāyane yuttotiādimāha. Tattha paresaṃ kammāni parakammāni, parakammānaṃ āyane karaṇe vāhane dhāraṇe yutto yojito ahosinti attho. Sesaṃ pākaṭamevāti.
Tambapupphiyattheraapadānavaṇṇanā samattā.
- Vīthisammajjakattheraapadānavaṇṇanā
Udentaṃsataraṃsiṃ vātiādikaṃ āyasmato vīthisammajjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu jātisatesu katapuññasañcayo sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto nagaravāsīhi saddhiṃ vīthiṃ sajjetvā nīyamānaṃ bhagavantaṃ disvā pasannamānaso vīthiṃ samaṃ katvā dhajaṃ tattha ussāpesi.
- So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā paṭiladdhasaddho bahumānahadayo pabbajitvā laddhūpasampado nacirasseva arahā hutvā attano pubbakammaṃ anussaranto paccakkhato jānitvā pubbacaritāpadānaṃ pakāsento udentaṃ sataraṃsiṃ vātiādimāha. Tattha udentaṃ uggacchantaṃ sataraṃsiṃ satapabhaṃ. Sataraṃsīti desanāsīsamattaṃ, anekasatasahassapabhaṃ sūriyaṃ ivāti attho. Pītaraṃsiṃva bhāṇumanti pītaraṃsiṃ saṃkucitapabhaṃ bhāṇumaṃ pabhāvantaṃ candamaṇḍalaṃ iva sambuddhaṃ disvāti attho. Sesaṃ suviññeyyamevāti.
Vīthisammajjakattheraapadānavaṇṇanā samattā.
- Kakkārupupphapūjakattheraapadānavaṇṇanā
Devaputto ahaṃ santotiādikaṃ āyasmato kakkārupupphapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katapuññasañcayo sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ sammāsambuddhaṃ disvā dibbakakkārupupphaṃ gahetvā pūjesi.
- So tena puññena devamanussesu saṃsaranto ekatiṃsakappabbhantare ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento devaputto ahaṃ santotiādimāha. Tattha dibbanti kīḷanti pañcahi dibbehi kāmaguṇehīti devā, devānaṃ putto, devo eva vā putto devaputto, ahaṃ devaputto santo vijjamāno dibbaṃ kakkārupupphaṃ paggayha pakārena, gahetvā sikhissa bhagavato abhiropayiṃ pūjesinti attho. Sesaṃ uttānatthamevāti.
Kakkārupupphapūjakattheraapadānavaṇṇanā samattā.
- Mandāravapupphapūjakattheraapadānavaṇṇanā
Devaputtoahaṃ santotiādikaṃ āyasmato mandāravapupphapūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ bhagavantaṃ disvā pasannamānaso dibbamandāravapupphehi pūjesi.
- So tena puññenātiādikaṃ sabbaṃ anantarattherassa apadānavaṇṇanāya vuttanayeneva veditabbanti.
Mandāravapupphapūjakattheraapadānavaṇṇanā samattā.
- Kadambapupphiyattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato kadambapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sammāsambuddhasuññe loke ekasmiṃ kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto tattha ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantasamīpe kukkuṭe nāma pabbate assamaṃ katvā vihāsi. So tattha satta paccekabuddhe disvā pasannamānaso pupphitaṃ kadambapupphaṃ ocinitvā te paccekabuddhe pūjesi. Tepi 『『icchitaṃ patthita』』ntiādinā anumodanaṃ akaṃsu.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ vuttatthameva. Kukkuṭo nāma pabbatoti tassa ubhosu passesu kukkuṭacūḷākārena pabbatakūṭānaṃ vijjamānattā kukkuṭoti saṅkhaṃ gato. Pakārena tiro hutvā patiṭṭhahatīti pabbato. Tamhi pabbatapādamhīti tasmiṃ pabbatasamīpe. Satta buddhā vasantīti satta paccekabuddhā tasmiṃ kukkuṭapabbatapāde paṇṇasālāyaṃ vasantīti attho.
31.Dīparājaṃvauggatanti dīpānaṃ rājā dīparājā, sabbesaṃ dīpānaṃ jalamānānaṃ tārakānaṃ rājā candoti attho. Atha vā sabbesu jambudīpapubbavidehaaparagoyānauttarakurusaṅkhātesu catūsu dīpesu dvisahassaparittadīpesu ca rājā ālokapharaṇato cando dīparājāti vuccati, taṃ nabhe uggataṃ candaṃ iva pupphitaṃ phullitaṃ kadambarukkhaṃ disvā tato pupphaṃ ocinitvā ubhohi hatthehi paggayha pakārena gahetvā satta paccekabuddhe samokiriṃ suṭṭhu okiriṃ, ādarena pūjesinti attho. Sesaṃ uttānatthamevāti.
Kadambapupphiyattheraapadānavaṇṇanā samattā.
- Tiṇasūlakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato tiṇasūlakattherassa apadānaṃ. Ayampi thero purimajinavaresu katapuññasambhāro uppannuppannabhave kusalāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā vasanto himavantasamīpe bhūtagaṇe nāma pabbate vasantaṃ ekataṃ vivekamanubrūhantaṃ sikhiṃ sambuddhaṃ disvā pasannamānaso tiṇasūlapupphaṃ gahetvā pādamūle pūjesi. Buddhopi tassa anumodanaṃ akāsi.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto vuddhimanvāya sāsane pasanno pabbajitvā upanissayasampannattā nacirasseva arahattaṃ pāpuṇitvā pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Bhūtagaṇo nāma pabbatoti bhūtagaṇānaṃ devayakkhasamūhānaṃ āvāsabhūtattā bhavanasadisattā avirūḷhabhāvena pavattattā ca bhūtagaṇo nāma pabbato, tasmiṃ eko adutiyo jino jitamāro buddho vasate dibbabrahmaariyairiyāpathavihārehi viharatīti attho.
36.Ekūnasatasahassaṃ , kappaṃ na vinipātikoti tena tiṇasūlapupphapūjākaraṇaphalena nirantaraṃ ekūnasatasahassakappānaṃ avinipātako caturāpāyavinimutto saggasampattibhavameva upapannoti attho. Sesaṃ suviññeyyamevāti.
Tiṇasūlakattheraapadānavaṇṇanā samattā.
- Nāgapupphiyattheraapadānavaṇṇanā
Suvaccho nāma nāmenātiādikaṃ āyasmato nāgapupphiyattherassa apadānaṃ. Ayampi thero purimajinanisabhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarabhagavato kāle brāhmaṇakule nibbatto vuddhippatto vedattayādīsu sakasippesu nipphattiṃ patvā tattha sāraṃ adisvā himavantaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā jhānasamāpattisukhena vītināmesi. Tasmiṃ samaye padumuttaro bhagavā tassānukampāya tattha agamāsi. So tāpaso taṃ bhagavantaṃ disvā lakkhaṇasatthesu chekattā bhagavato lakkhaṇarūpasampattiyā pasanno vanditvā añjaliṃ paggayha aṭṭhāsi. Ākāsato anotiṇṇattā pūjāsakkāre akateyeva ākāseneva pakkāmi. Atha so tāpaso sasisso nāgapupphaṃ ocinitvā tena pupphena bhagavato gatadisābhāgamaggaṃ pūjesi.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavanto sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayamāno nacirasseva arahā hutvā 『『kena nu kho kusalakammena mayā ayaṃ lokuttarasampatti laddhā』』ti atītakammaṃ saranto pubbakammaṃ paccakkhato ñatvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento suvaccho nāma nāmenātiādimāha. Tattha vacchagotte jātattā vaccho, sundaro ca so vaccho ceti suvaccho. Nāmena suvaccho nāma brāhmaṇo mantapāragū vedattayādisakalamantasatthe koṭippattoti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Nāgapupphiyattheraapadānavaṇṇanā samattā.
- Punnāgapupphiyattheraapadānavaṇṇanā
Kānanaṃvanamogayhātiādikaṃ āyasmato punnāgapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle nesādakule nibbatto mahāvanaṃ paviṭṭho tattha supupphitapunnāgapupphaṃ disvā hetusampannattā buddhārammaṇapītivasena bhagavantaṃ saritvā taṃ pupphaṃ saha kaṇṇikāhi ocinitvā vālukāhi cetiyaṃ katvā pūjesi.
- So tena puññena dvenavutikappe nirantaraṃ devamanussasampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto vuddhimanvāya pubbavāsanābalena sāsane pasanno pabbajitvā vāyamanto nacirasseva arahā hutvā pubbe katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamogayhātiādimāha. Taṃ sabbaṃ heṭṭhā vuttattā uttānatthamevāti.
Punnāgapupphiyattheraapadānavaṇṇanā samattā.
- Kumudadāyakattheraapadānavaṇṇanā
Himavantassāvidūretiādikaṃ āyasmato kumudadāyakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavantassa āsanne mahante jātassare kukuttho nāma pakkhī hutvā nibbatto kenaci akusalena pakkhī samānopi pubbe katasambhārena buddhisampanno puññāpuññesu cheko sīlavā pāṇagocarato paṭivirato ahosi. Tasmiṃ samaye padumuttaro bhagavā ākāsenāgantvā tassa samīpe caṅkamati. Atha so sakuṇo bhagavantaṃ disvā pasannacitto kumudapupphaṃ ḍaṃsitvā bhagavato pādamūle pūjesi. Bhagavā tassa somanassuppādanatthaṃ paṭiggahetvā anumodanamakāsi.
- So tena puññena devamanussesu ubhayasampattisukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kule nibbatto vuddhimanvāya mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Padumuppalasañchannoti ettha satapattehi sampuṇṇo setapadumo ca tīṇi nīlarattasetuppalāni ca padumuppalāni tehi sañchanno gahanībhūto sampuṇṇo mahājātassaro ahūti sambandho. Puṇḍarīkasamotthaṭoti puṇḍarīkehi rattapadumehi otthaṭo sampuṇṇoti attho. Sesaṃ suviññeyyamevāti.
Kumudadāyakattheraapadānavaṇṇanā samattā.
Soḷasamavaggavaṇṇanā samattā.
-
Supāricariyavaggo
-
Supāricariyattheraapadānavaṇṇanā
Padumonāma nāmenātiādikaṃ āyasmato supāricariyattherassa apadānaṃ. Ayampi purimamunipuṅgavesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle yakkhayoniyaṃ nibbatto himavati yakkhasamāgamaṃ gato bhagavato devayakkhagandhabbanāgānaṃ dhammadesanaṃ sutvā pasannamānaso ubho hatthe ābhujitvā apphoṭesi namassi ca. So tena puññena tato cuto upari devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca cakkavatiādisampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto aḍḍho mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumo nāma nāmenātiādimāha. Tattha padumoti yassa pādanikkhepasamaye pathaviṃ bhinditvā padumaṃ uggantvā pādatalaṃ sampaṭicchati, tena saññāṇena so bhagavā padumoti saṅkhaṃ gato, idha padumuttaro bhagavā adhippeto. So bhagavā pavanā vasanavihārā abhinikkhamma vanamajjhaṃ pavisitvā dhammaṃ desetīti sambandho.
Yakkhānaṃ samayoti devānaṃ samāgamo āsi ahosīti attho. Ajjhāpekkhiṃsu tāvadeti tasmiṃ desanākāle adhiapekkhiṃsu, visesena passanasīlā ahesunti attho. Sesaṃ pākaṭamevāti.
Supāricariyattheraapadānavaṇṇanā samattā.
- Kaṇaverapupphiyattheraapadānavaṇṇanā
Siddhatthonāma bhagavātiādikaṃ āyasmato kaṇaverapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle suddakule nibbatto vuddhimanvāya rañño antepurapālako ahosi. Tasmiṃ samaye siddhattho bhagavā bhikkhusaṅghaparivuto rājavīthiṃ paṭipajji. Atha so antepurapālako caramānaṃ bhagavantaṃ disvā pasannamānaso hutvā kaṇaverapupphena bhagavantaṃ pūjetvā namassamāno aṭṭhāsi. So tena puññena sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbattitvā vuddhippatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.
- So pattaaggaphalo pubbe katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento siddhattho nāma bhagavātiādimāha. Taṃ sabbaṃ heṭṭhā vuttattā uttānatthamevāti.
Kaṇaverapupphiyattheraapadānavaṇṇanā samattā.
- Khajjakadāyakattheraapadānavaṇṇanā
Tissassa kho bhagavatotiādikaṃ āyasmato khajjakadāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle suddakule nibbatto bhagavantaṃ disvā pasannamānaso ambajambuādimanekaṃ madhuraphalāphalaṃ nāḷikeraṃ pūvakhajjakañca adāsi. Bhagavā tassa pasādavaḍḍhanatthāya passantasseva paribhuñji. So tena puññena sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātasaddho pasādabahumāno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento sīlālaṅkārapaṭimaṇḍito nacirasseva arahattaṃ pāpuṇi.
- So pubbakammaṃ saranto 『『pubbe mayā sukhette kusalaṃ kataṃ sundara』』nti somanassajāto pubbacaritāpadānaṃ pakāsento tissassa kho bhagavatotiādimāha. Tattha tissopi bhavasampattiyo dadamāno jātoti mātāpitūhi katanāmavasena tisso. Atha vā tīhi saraṇagamanehi assāsento ovadanto hetusampannapuggale saggamokkhadvaye patiṭṭhāpento buddho jātoti tisso. Samāpattiguṇādīhi bhagehi yuttoti bhagavā, tassa tissassa bhagavato pubbe ahaṃ phalaṃ adāsinti sambandho. Nāḷikerañca pādāsinti nāḷikākārena pavattaṃ phalaṃ nāḷikeraṃ, tañca phalaṃ adāsinti attho. Khajjakaṃ abhisammatanti khāditabbaṃ khajjakaṃ abhi visesena madhusakkarādīhi sammissaṃ katvā nipphāditaṃ sundaraṃ madhuranti sammataṃ ñātaṃ abhisammataṃ khajjakañca adāsinti attho. Sesaṃ suviññeyyamevāti.
Khajjakadāyakattheraapadānavaṇṇanā samattā.
- Desapūjakattheraapadānavaṇṇanā
Atthadassī tu bhagavātiādikaṃ āyasmato desapūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya saddho pasanno buddhamāmako dhammamāmako saṅghamāmako ahosi. Tadā atthadassī bhagavā bhikkhusaṅghaparivuto cando viya sūriyo viya ca ākāsena gacchati. So upāsako bhagavato gatadisābhāgaṃ gandhamālādīhi pūjento añjaliṃ paggayha namassamāno aṭṭhāsi.
- So tena puññena devaloke nibbatto saggasampattiṃ anubhavitvā manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhippatto upabhogaparibhogasampanno satthu dhammadesanaṃ sutvā pasannamānaso gharāvāse anallīno pabbajitvā vattasampanno nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva. Anilañjaseti 『『maggo pantho patho pajjo, añjasaṃ vaṭumāyana』』nti (cūḷani. pārāyanatthutigāthāniddesa 101) pariyāyassa vuttattā anilassa vātassa añjasaṃ gamanamaggoti anilañjasaṃ, tasmiṃ anilañjase, ākāseti attho. Sesaṃ uttānatthamevāti.
Desapūjakattheraapadānavaṇṇanā samattā.
- Kaṇikārachattiyattheraapadānavaṇṇanā
Vessabhūnāma sambuddhotiādikaṃ āyasmato kaṇikārachattiyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle kulagehe nibbatto viññutaṃ patto saddhāsampanno ahosi. Tasmiṃ samaye vessabhū bhagavā vivekakāmo mahāvanaṃ pavisitvā nisīdi. Atha sopi upāsako kenacideva karaṇīyena tattha gantvā bhagavantaṃ aggikkhandhaṃ viya jalamānaṃ nisinnaṃ disvā pasannamānaso kaṇikārapupphaṃ ocinitvā chattaṃ katvā bhagavato nisinnaṭṭhāne vitānaṃ katvā pūjesi, taṃ bhagavato ānubhāvena sattāhaṃ amilātaṃ hutvā tatheva aṭṭhāsi. Bhagavāpi phalasamāpattiṃ nirodhasamāpattiñca samāpajjitvā vihāsi , so taṃ acchariyaṃ disvā somanassajāto bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Bhagavā samāpattito vuṭṭhahitvā vihārameva agamāsi.
- So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno satthu dhammadesanaṃ sutvā gharāvāse anallīno pabbajitvā vattapaṭipattiyā jinasāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vessabhū nāma sambuddhotiādimāha. Tattha vessabhūti vesse vessajane bhunāti abhibhavatīti vessabhū. Atha vā vesse pañcavidhamāre abhibhunāti ajjhottharatīti vessabhū. Sāmaṃyeva bujjhitā saccānīti sambuddho, nāmena vessabhū nāma sambuddhoti attho. Divāvihārāya munīti dibbati pakāseti taṃ taṃ vatthuṃ pākaṭaṃ karotīti divā. Sūriyuggamanato paṭṭhāya yāva atthaṅgamo, tāva paricchinnakālo, viharaṇaṃ catūhi iriyāpathehi pavattanaṃ vihāro, divāya vihāro divāvihāro, tassa divāvihārāya lokajeṭṭho narāsabho buddhamuni mahāvanaṃ ogāhitvā pavisitvāti attho. Sesaṃ uttānatthamevāti.
Kaṇikārachattiyattheraapadānavaṇṇanā samattā.
- Sappidāyakattheraapadānavaṇṇanā
Phussonāmātha bhagavātiādikaṃ āyasmato sappidāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle kulagehe nibbatto ahosi. Tadā bhagavā bhikkhusaṅghaparivuto vīthiyaṃ caramāno tassa upāsakassa gehadvāraṃ sampāpuṇi. Atha so upāsako bhagavantaṃ disvā pasannamānaso vanditvā pattapūraṃ sappitelaṃ adāsi, bhagavā anumodanaṃ katvā pakkāmi. So teneva somanassena yāvatāyukaṃ ṭhatvā tato cuto tena puññena devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca nibbatto uppannuppannabhave sappitelamadhuphāṇitādimadhurāhārasamaṅgī sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kule nibbatto vuddhippatto saddho buddhisampanno satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattasampanno nacirasseva arahā ahosi.
- So attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento phusso nāmātha bhagavātiādimāha. Tattha phussoti phussanakkhattayogena jātattā mātāpitūhi katanāmadheyyena phusso. Atha vā nibbānaṃ phusi passi sacchi akāsīti phusso. Atha vā samatiṃsapāramitāsattatiṃsabodhipakkhiyadhamme sakale ca tepiṭake pariyattidhamme phusi passi aññāsīti phusso. Bhaggavā bhagyavā yuttotiādipuññakoṭṭhāsasamaṅgitāya bhagavā. Āhutīnaṃ paṭiggahoti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃ paṭiggaho. Mahājanaṃ nibbāpento vīro phusso nāma bhagavā vīthiyaṃ atha tadā gacchateti sambandho. Sesaṃ pākaṭamevāti.
Sappidāyakattheraapadānavaṇṇanā samattā.
- Yūthikāpupphiyattheraapadānavaṇṇanā
Candabhāgānadītīretiādikaṃ āyasmato yūthikāpupphiyattherassa apadānaṃ. Ayampi āyasmā purimamunindesu katādhikāro anekesu ca jātisatesu vivaṭṭūpanissayāni puññāni upacinanto phussasseva bhagavato kāle suddakule nibbatto vuddhippatto candabhāgāya nadiyā tīre kenacideva karaṇīyena anusotaṃ caramāno phussaṃ bhagavantaṃ nhāyitukāmaṃ aggikkhandhaṃ viya jalamānaṃ disvā somanassajāto tattha jātaṃ yūthikāpupphaṃ ocinitvā bhagavantaṃ pūjesi. Bhagavā tassa anumodanamakāsi.
- So tattha tena puññakoṭṭhāsena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto bhagavato dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Yūthikāpupphiyattheraapadānavaṇṇanā samattā.
- Dussadāyakattheraapadānavaṇṇanā
Tivarāyaṃpure rammetiādikaṃ āyasmato dussadāyakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle rājakule nibbatto vuddhippattakāle yuvarājabhāvaṃ patvā pākaṭo ekaṃ janapadaṃ labhitvā tatrādhipatibhūto sakalajanapadavāsino dānapiyavacanaatthacariyāsamānatthatāsaṅkhātehi catūhi saṅgahavatthūhi saṅgaṇhāti. Tasmiṃ samaye siddhattho bhagavā taṃ janapadaṃ sampāpuṇi. Atha so yuvarājā paṇṇākāraṃ labhitvā tattha sukhumavatthena bhagavantaṃ pūjesi. Bhagavā taṃ vatthaṃ hatthena parāmasitvā ākāsaṃ pakkhandi. Tampi vatthaṃ bhagavantameva anubandhi. Atha so yuvarājā taṃ acchariyaṃ disvā atīva pasanno añjaliṃ paggayha aṭṭhāsi. Bhagavato sampattasampattaṭṭhāne sabbe janā taṃ acchariyaṃ disvā acchariyabbhutacittā añjaliṃ paggayha aṭṭhaṃsu. Bhagavā vihārameva agamāsi. Yuvarājā teneva kusalakammena tato cuto devaloke uppanno tattha dibbasampattiṃ anubhavitvā manussesu cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vāyamanto nacirasseva arahā ahosi.
- So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tivarāyaṃ pure rammetiādimāha. Tattha tivaranāmake nagare ramaṇīye ahaṃ rājaputto hutvā siddhatthaṃ bhagavantaṃ vatthena pūjesinti attho. Sesaṃ suviññeyyamevāti.
Dussadāyakattheraapadānavaṇṇanā samattā.
- Samādapakattheraapadānavaṇṇanā
Nagare bandhumatiyātiādikaṃ āyasmato samādapakattherassa apadānaṃ. Ayampi thero purimabuddhānaṃ santike katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā puññāni karonto vasamāno saddho pasanno bahū upāsake sannipātetvā gaṇajeṭṭhako hutvā 『『māḷakaṃ karissāmā』』ti te sabbe samādapetvā ekaṃ māḷakaṃ samaṃ kāretvā paṇḍarapulinaṃ okiritvā bhagavato niyyādesi. So tena puññena devaloke uppanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati pasanno dhammaṃ sutvā pasannamānaso saddhājāto pabbajitvā sīlasampanno vattasampanno nacirasseva arahattaṃ pāpuṇi.
- So aparabhāge attano katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha bandhanti ñātigottādivasena ekasambandhā honti sakalanagaravāsinoti bandhū, bandhū etasmiṃ vijjantīti bandhumatī, tassā bandhumatiyā nāma nagare mahāpūgagaṇo upāsakasamūho ahosīti attho. Māḷaṃ kassāma saṅghassāti ettha māti gaṇhāti sampattasampattajanānaṃ cittanti māḷaṃ, atha vā sampattayatigaṇānaṃ cittassa vivekakaraṇe alanti māḷaṃ, māḷameva māḷakaṃ, bhikkhusaṅghassa phāsuvihāratthāya māḷakaṃ karissāmāti attho. Sesaṃ pākaṭamevāti.
Samādapakattheraapadānavaṇṇanā samattā.
- Pañcaṅguliyattheraapadānavaṇṇanā
Tissonāmāsi bhagavātiādikaṃ āyasmato pañcaṅguliyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāre tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā vibhavasampanno saddho pasanno vīthito vihāraṃ paṭipannaṃ bhagavantaṃ disvā jātisumanādianekāni sugandhapupphāni candanādīni ca vilepanāni gāhāpetvā vihāraṃ gato pupphehi bhagavantaṃ pūjetvā vilepanehi bhagavato sarīre pañcaṅgulikaṃ katvā vanditvā pakkāmi.
- So tena puññena devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā vuddhimanvāya satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā hutvā pubbakammaṃ saranto paccakkhato ñatvā 『『imaṃ nāma kusalakammaṃ katvā īdisaṃ lokuttarasampattiṃ pattomhī』』ti pubbacaritāpadānaṃ pakāsento tisso nāmāsi bhagavātiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Pañcaṅguliyattheraapadānavaṇṇanā samattā.
Sattarasamavaggavaṇṇanā samattā.
-
Kumudavaggo
-
Kumudamāliyattheraapadānavaṇṇanā
Pabbatehimavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantapabbatasamīpe jātassarassa āsanne rakkhaso hutvā nibbatto atthadassiṃ bhagavantaṃ tattha upagataṃ disvā pasannamānaso kumudapupphāni ocinitvā bhagavantaṃ pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.
- So tena puññena tato cavitvā devalokaṃ upapanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto ratanattaye pasanno pabbajitvā vāyamanto brahmacariyapariyosānaṃ arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha tatthajo rakkhaso āsinti tasmiṃ jātassarasamīpe jāto nibbatto rakkhaso pararudhiramaṃsakhādako niddayo ghorarūpo bhayānakasabhāvo mahābalo mahāthāmo kakkhaḷo yakkho āsiṃ ahosinti attho.
Kumudaṃpupphate tatthāti tasmiṃ mahāsare sūriyaraṃsiyā abhāve sati sāyanhe makuḷitaṃ kuñcitākārena nippabhaṃ avaṇṇaṃ hotīti 『『kumuda』』nti laddhanāmaṃ pupphaṃ pupphate vikasatīti attho. Cakkamattāni jāyareti tāni pupphāni rathacakkapamāṇāni hutvā jāyantīti attho. Sesaṃ suviññeyyamevāti.
Kumudamāliyattheraapadānavaṇṇanā samattā.
- Nisseṇidāyakattheraapadānavaṇṇanā
Koṇḍaññassabhagavatotiādikaṃ āyasmato nisseṇidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto koṇḍaññassa bhagavato kāle vaḍḍhakikule nibbatto saddho pasanno bhagavato dhammadesanaṃ sutvā pasannamānaso bhagavato vasanapāsādassārohanatthāya sārakaṭṭhamayaṃ nisseṇiṃ katvā ussāpetvā ṭhapesi. Bhagavā tassa pasādasaṃvaḍḍhanatthāya passantasseva uparipāsādaṃ āruhi. So atīva pasanno teneva pītisomanassena kālaṃ katvā devaloke nibbatto tattha dibbasampattiṃ anubhavitvā manussesu jāyamāno nisseṇidānanissandena uccakule nibbatto manussasukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto satthu dhammadesanaṃ sutvā saddhājāto pabbajito nacirasseva arahā ahosi.
- So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento koṇḍaññassa bhagavatotiādimāha. Tattha koṇḍaññassāti kucchito hutvā ḍeti pavattatīti koṇḍo, lāmakasatto, koṇḍato aññoti koṇḍañño, alāmako uttamapurisoti attho. Atha vā brāhmaṇagottesu koṇḍaññagotte uppannattā 『『koṇḍañño』』ti gottavasena tassa nāmaṃ, tassa koṇḍaññassa. Sesaṃ pākaṭamevāti.
Nisseṇidāyakattheraapadānavaṇṇanā samattā.
- Rattipupphiyattheraapadānavaṇṇanā
Migaluddopure āsintiādikaṃ āyasmato rattipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle nesādakule uppanno migavadhāya araññe vicaramāno tassa kāruññena araññe caramānaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso pupphitaṃ rattikaṃ nāma pupphaṃ kuṭajapupphañca saha vaṇṭena ocinitvā somanassacittena pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.
- So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto ratanattaye pasanno satthu dhammadesanaṃ sutvā kāmesu ādīnavaṃ disvā pabbajitvā nacirasseva arahattaṃ patto attano pubbakammaṃ saritvā 『『nesādabhūtena mayā katakusalaṃ sundara』』nti somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migānaṃ luddo sāhasiko mārakoti migaluddo, migesu vā luddo lobhīti migaluddo, nesādo āsiṃ pureti attho.
14.Rattikaṃ pupphitaṃ disvāti padumapupphādīni anekāni pupphāni sūriyaraṃsisamphassena divā pupphanti rattiyaṃ makuḷitāni honti. Jātisumanamallikādīni anekāni pupphāni pana rattiyaṃ pupphanti no divā. Tasmā rattiyaṃ pupphanato rattipupphanāmakāni anekāni sugandhapupphāni ca kuṭajapupphāni ca gahetvā pūjesinti attho. Sesaṃ uttānatthamevāti.
Rattipupphiyattheraapadānavaṇṇanā samattā.
- Udapānadāyakattheraapadānavaṇṇanā
Vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ. Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto 『『pānīyadānaṃ mayā dātabbaṃ, tañca nirantaraṃ katvā pavattetuṃ vaṭṭatī』』ti cintetvā ekaṃ kūpaṃ khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā pānīyadānānisaṃsadīpakaṃ anumodanaṃ akāsi . So tena puññena devamanussesu saṃsaranto nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho. Sesaṃ uttānatthamevāti.
Udapānadāyakattheraapadānavaṇṇanā samattā.
- Sīhāsanadāyakattheraapadānavaṇṇanā
Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamatthāya katapuññūpacayo padumuttarassa bhagavato kāle gahapatikule nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā ratanattaye pasanno tasmiṃ bhagavati parinibbute sattahi ratanehi khacitaṃ sīhāsanaṃ kārāpetvā bodhirukkhaṃ pūjesi, bahūhi mālāgandhadhūpehi ca pūjesi.
- So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ vasanto satthu dhammadesanaṃ sutvā pasannamānaso ñātivaggaṃ pahāya pabbajito nacirasseva arahā hutvā pubbūpacitakusalasambhāraṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha sīhāsanamadāsahanti sīharūpahiraññasuvaṇṇaratanehi khacitaṃ āsanaṃ sīhāsanaṃ, sīhassa vā abhītassa bhagavato nisinnārahaṃ, sīhaṃ vā seṭṭhaṃ uttamaṃ āsananti sīhāsanaṃ, taṃ ahaṃ adāsiṃ, bodhirukkhaṃ pūjesinti attho. Sesaṃ suviññeyyamevāti.
Sīhāsanadāyakattheraapadānavaṇṇanā samattā.
- Maggadattikattheraapadānavaṇṇanā
Anomadassī bhagavātiādikaṃ āyasmato maggadattikattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā vasanto anomadassiṃ bhagavantaṃ ākāse caṅkamantaṃ pāduddhāre pāduddhāracaṅkamanaṭṭhāne pupphānaṃ vikiraṇaṃ acchariyañca disvā pasannamānaso pupphāni ākāse ukkhipi, tāni vitānaṃ hutvā aṭṭhaṃsu.
- So tena puññena sugatīsuyeva saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto kamena yobbaññaṃ pāpuṇitvā saddhājāto pabbajitvā vattasampanno nacirasseva arahattaṃ patto caṅkamanassa pūjitattā maggadattikattheroti pākaṭo. So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Diṭṭhadhammasukhatthāyāti imasmiṃ attabhāve caṅkamanena sarīrasallahukādisukhaṃ paṭiccāti attho. Abbhokāsamhi caṅkamīti abbhokāse aṅgaṇaṭṭhāne caṅkami, padavikkhepaṃ padasañcāraṃ akāsīti attho.
Uddhate pāde pupphānīti caṅkamantena pāde uddhate padumuppalādīni pupphāni pathavito uggantvā caṅkame vikiriṃsūti attho. Sobhaṃ muddhani tiṭṭhareti buddhassa muddhani sīse sobhayamānā tāni tiṭṭhantīti attho. Sesaṃ suviññeyyamevāti.
Maggadattikattheraapadānavaṇṇanā samattā.
- Ekadīpiyattheraapadānavaṇṇanā
Padumuttarassa muninotiādikaṃ āyasmato ekadīpiyattherassa apadānaṃ. Ayampāyasmā purimajinaseṭṭhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatikule nibbatto vuddhippatto saddho pasanno bhagavato salalamahābodhimhi ekapadīpaṃ pūjesi, thāvaraṃ katvā niccamekapadīpapūjanatthāya telavaṭṭaṃ paṭṭhapesi. So tena puññena devamanussesu saṃsaranto sabbattha jalamāno pasannacakkhuko ubhayasukhamanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto ratanattaye pasanno pabbajitvā nacirasseva arahattaṃ patto dīpapūjāya laddhavisesādhigamattā ekadīpiyattheroti pākaṭo.
- So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa muninotiādimāha. Taṃ sabbaṃ uttānatthamevāti.
Ekadīpiyattheraapadānavaṇṇanā samattā.
- Maṇipūjakattheraapadānavaṇṇanā
Orenahimavantassātiādikaṃ āyasmato maṇipūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantaorabhāge ekissā nadiyā samīpe paṇṇasālaṃ kāretvā vasanto vivekakāmatāya tassānukampāya ca tattha upagataṃ padumuttaraṃ bhagavantaṃ disvā pasannamānaso maṇipallaṅkaṃ bhagavato pūjesi. Bhagavā tassa pasādavaḍḍhanatthāya tattha nisīdi. So bhiyyosomattāya pasanno nibbānādhigamatthāya patthanaṃ akāsi. Bhagavā anumodanaṃ vatvā pakkāmi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto gharāvāsaṃ vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.
- So ekadivasaṃ attanā katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento orena himavantassātiādimāha. Tattha orenāti himavantassa aparaṃ bhāgaṃ vihāya orena, bhummatthe karaṇavacanaṃ, orasmiṃ disābhāgeti attho. Nadikā sampavattathāti apākaṭanāmadheyyā ekā nadī saṃsuṭṭhu pavattānī vahānī sandamānā ahosīti attho. Tassā cānupakhettamhīti tassā nadiyā anupakhettamhi tīrasamīpeti attho. Sayambhū vasate tadāti yadā ahaṃ maṇipallaṅkaṃ pūjesiṃ, tadā anācariyako hutvā sayameva buddhabhūto bhagavā vasate viharatīti attho.
35.Maṇiṃ paggayha pallaṅkanti maṇinti cittaṃ ārādheti somanassaṃ karotīti maṇi, atha vā māti pamāṇaṃ karoti ābharaṇanti maṇi, atha vā marantāpi rājayuvarājādayo taṃ na pariccajanti tadatthāya saṅgāmaṃ karontīti maṇi, taṃ maṇiṃ maṇimayaṃ pallaṅkaṃ manoramaṃ sādhu cittaṃ suṭṭhu vicittaṃ paggayha gahetvā buddhaseṭṭhassa abhiropayiṃ pūjesinti attho. Sesaṃ sabbaṃ uttānatthamevāti.
Maṇipūjakattheraapadānavaṇṇanā samattā.
- Tikicchakattheraapadānavaṇṇanā
Nagarebandhumatiyātiādikaṃ āyasmato tikicchakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare vejjakule nibbatto bahussuto susikkhito vejjakamme cheko bahū rogino tikicchanto vipassissa bhagavato upaṭṭhākassa asokanāmattherassa rogaṃ tikicchi. So tena puññena devamanussesu aparāparaṃ sukhaṃ anubhavanto nibbattanibbattabhave arogo dīghāyuko suvaṇṇavaṇṇasarīro ahosi.
- So imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhimanvāya sabbasippesu nipphattiṃ patto arogo sukhito vibhavasampanno ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Tikicchakattheraapadānavaṇṇanā samattā.
- Saṅghupaṭṭhākattheraapadānavaṇṇanā
Vessabhumhi bhagavatītiādikaṃ āyasmato saṅghupaṭṭhākattherassa apadānaṃ. Ayampi thero purimabuddhesu katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle tassārāmikassa putto hutvā nibbatto viññutaṃ patvā saddho pasanno vihāresu ārāmikakammaṃ karonto sakkaccaṃ saṅghaṃ upaṭṭhāsi. So teneva kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhippatto vibhavasampanno sukhappatto pākaṭo satthu dhammadesanaṃ sutvā sāsane pasanno pabbajitvā vattasampanno sāsanaṃ sobhayamāno vipassanaṃ vaḍḍhento nacirasseva saha paṭisambhidāhi arahattaṃ patto chaḷabhiñño pubbe katakusalakammavasena saṅghupaṭṭhākattheroti pākaṭo ahosi.
- So ekadivasaṃ 『『pubbe mayā kiṃ nāma kammaṃ katvā ayaṃ lokuttarasampatti laddhā』』ti attano pubbakammaṃ saritvā paccakkhato jānitvā somanassajāto pubbacaritāpadānaṃ pākaṭaṃ karonto vessabhumhi bhagavatītiādimāha. Tattha ahosārāmiko ahanti ahaṃ vessabhussa bhagavato sāsane ārāmiko ahosinti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.
Saṅghupaṭṭhākattheraapadānavaṇṇanā samattā.
Aṭṭhārasamavaggavaṇṇanā samattā.
- Kuṭajapupphiyavaggo
1-10. Kuṭajapupphiyattheraapadānādivaṇṇanā
Ito parampi ekūnavīsatimavagge āgatānaṃ imesaṃ kuṭajapupphiyattherādīnaṃ dasannaṃ therānaṃ apubbaṃ natthi. Tesañhi therānaṃ purimabuddhānaṃ santike katapuññasambhārānaṃ vasena pākaṭanāmāni ceva nivāsanagarādīni ca heṭṭhā vuttanayeneva veditabbānīti taṃ sabbaṃ apadānaṃ suviññeyyamevāti.
Ekūnavīsatimavaggavaṇṇanā samattā.
- Tamālapupphiyavaggo
1-10. Tamālapupphiyattheraapadānādivaṇṇanā
Vīsatime vagge paṭhamattherāpadānaṃ uttānameva.
- Dutiyattherāpadāne yaṃ dāyavāsiko isīti isipabbajjaṃ pabbajitvā vane vasanabhāvena dāyavāsiko isīti saṅkhaṃ gato, attano anukampāya taṃ vanaṃ upagatassa siddhatthassa satthuno vasanamaṇḍapacchādanatthāya yaṃ tiṇaṃ, taṃ lāyati chindatīti attho. Dabbachadanaṃ katvā anekehi khuddakadaṇḍakehi maṇḍapaṃ katvā taṃ tiṇena chādetvā siddhatthassa bhagavato ahaṃ adāsiṃ pūjesinti attho.
8.Sattāhaṃ dhārayuṃ tatthāti taṃ maṇḍapaṃ tattha ṭhitā devamanussā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnassa satthuno dhārayuṃ dhāresunti attho. Sesaṃ uttānatthamevāti.
Tatiyattherassa apadāne khaṇḍaphulliyattheroti ettha khaṇḍanti kaṭṭhānaṃ jiṇṇattā chinnabhinnaṭṭhānaṃ, phullanti kaṭṭhānaṃ jiṇṇaṭṭhāne kaṇṇakitamahicchattakādipupphanaṃ, khaṇḍañca phullañca khaṇḍaphullāni, khaṇḍaphullānaṃ paṭisaṅkharaṇaṃ punappunaṃ thirakaraṇanti khaṇḍaphullapaṭisaṅkharaṇaṃ. Imassa pana therassa sambhārapūraṇakāle phussassa bhagavato cetiye chinnabhinnaṭṭhāne sudhāpiṇḍaṃ makkhetvā thirakaraṇaṃ khaṇḍaphullapaṭisaṅkharaṇaṃ nāma. Tasmā so khaṇḍaphulliyo theroti pākaṭo ahosi. Tatiyaṃ.
- Catutthattherassāpadāne rañño baddhacaro ahanti rañño paricārako kammakārako ahosinti attho.
19.Jalajuttamanāminoti jale udake jātaṃ jalajaṃ, kiṃ taṃ padumaṃ, padumena samānanāmattā padumuttarassa bhagavatoti attho. Uttamapadumanāmassa bhagavatoti vā attho. Catutthaṃ.
Pañcamaṃ uttānatthameva.
- Chaṭṭhe nagare dvāravatiyāti mahādvāravātapānakavāṭaphalakāhi vatipākāraṭṭālagopurakaddamodakaparikhāhi ca sampannaṃ nagaranti dvāravatīnagaraṃ, dvāraṃ vatiñca padhānaṃ katvā nagarassa upalakkhitattā 『『dvāravatī nagara』』nti voharantīti nagare dvāravatiyāti vuttaṃ. Mālāvaccho pupphārāmo mama ahosīti attho.
31.Te kisalayāti te asokapallavā. Chaṭṭhaṃ.
Sattamaṭṭhamanavamāni uttānatthāneva. Dasamepi apubbaṃ natthīti.
Vīsatimavaṇṇanā samattā.
21-23. Kaṇikārapupphiyādivaggo
1-30. Kaṇikārapupphiyattheraapadānādivaṇṇanā
Ito paraṃ sabbattha anuttānapadavaṇṇanaṃ karissāma. Ekavīsatime bāvīsatime tevīsatime ca vagge sabbesaṃ therānaṃ sayaṃkatena puññena laddhanāmāni, katapuññānañca nānattaṃ tesaṃ byākaraṇadāyakānaṃ buddhānaṃ nāmāni vasitanagarāni ca heṭṭhā vuttanayattā sabbānipi uttānāneva. Apadānagāthānamattho ca nayānuyogena suviññeyyoyevāti.
- Udakāsanavaggo
1-10.Udakāsanadāyakattheraapadānādivaṇṇanā
Catuvīsatime vagge paṭhamadutiyāpadānāni uttānāneva.
-
Tatiyāpadāne aruṇavatiyā nagareti ā samantato ālokaṃ karonto uṇati uggacchatīti aruṇo, so tasmiṃ vijjatīti aruṇavatī, tasmiṃ nagare ālokaṃ karonto sūriyo uggacchatīti attho. Sesanagaresupi sūriyuggamane vijjamānepi visesavacanaṃ sabbacatuppadānaṃ mahiyaṃ sayanepi sati mahiyaṃ sayatīti mahiṃsoti vacanaṃ viya rūḷhivasena vuttanti veditabbaṃ. Atha vā pākārapāsādahammiyādīsu suvaṇṇarajatamaṇimuttādisattaratanapabhāhi aruṇuggamanaṃ viya pabhāvatī aruṇavatī nāma, tasmiṃ aruṇavatiyā nagare, pūpiko pūpavikkayena jīvikaṃ kappento ahosinti attho.
-
Catutthāpadāne tivarāyaṃ pure rammeti tīhi pākārehi parivāritā parikkhittāti tivarā, khajjabhojjādiupabhogavatthābharaṇādinaccagītādīhi ramaṇīyanti rammaṃ, tasmiṃ tivarāyaṃ pure nagare ramme naḷakāro ahaṃ ahosinti sambandho.
Pañcamāpadānaṃ uttānatthameva.
-
Chaṭṭhāpadāne vaṇṇakāro ahaṃ tadāti nīlapītarattādivaṇṇavasena vatthāni karoti rañjetīti vaṇṇakāro. Vattharajako hutvā cetiye vatthehi acchādanasamaye nānāvaṇṇehi dussāni rañjesinti attho.
-
Sattamāpadāne piyālaṃ pupphitaṃ disvāti supupphitaṃ piyālarukkhaṃ disvā. Gatamagge khipiṃahanti ahaṃ migaluddo nesādo hutvā piyālapupphaṃ ocinitvā buddhassa gatamagge khipiṃ pūjesinti attho.
-
Aṭṭhamāpadāne sake sippe apatthaddhoti attano takkabyākaraṇādisippasmiṃ apatthaddho patiṭṭhito cheko ahaṃ kānanaṃ agamaṃ gato sambuddhaṃ yantaṃ disvānāti vanantare gacchantaṃ vipassiṃ sambuddhaṃ passitvā. Ambayāgaṃ adāsahanti ahaṃ ambadānaṃ adāsinti attho.
-
Navamāpadāne jagatī kāritā mayhanti atthadassissa bhagavato sarīradhātunidhāpitacetiye jagati chinnabhinnaālindapupphādhānasaṅkhātā jagati mayā kāritā kārāpitāti attho.
Dasamāpadānaṃ uttānatthamevāti.
Catuvīsatimavaggavaṇṇanā samattā.
- Tuvaradāyakavaggo
1-10. Tuvaradāyakattheraapadānādivaṇṇanā
- Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti tuvaraaṭṭhiṃ muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṅghassa vanamajjhogāhakassa adadiṃ adāsinti attho.
4-5. Dutiyāpadāne dhanuṃ advejjhaṃ katvānāti migādīnaṃ māraṇatthāya dhanuṃ sannayhitvā caramāno kesaraṃ ogataṃ disvāti supupphitaṃ khuddakasaraṃ disvā buddhassa abhiropesinti ahaṃ cittaṃ pasādetvā vanaṃ sampattassa tissassa bhagavato abhiropayiṃ pūjesinti attho.
9-10. Tatiyāpadāne jalakukkuṭoti jātassare caramānakukkuṭo. Tuṇḍena kesariṃ gayhāti padumapupphaṃ mukhatuṇḍena ḍaṃsitvā ākāsena gacchantassa tissassa bhagavato abhiropesiṃ pūjesinti attho.
-
Catutthāpadāne viravapupphamādāyāti vividhaṃ ravati saddaṃ karotīti viravaṃ, saddakaraṇavelāyaṃ vikasanato 『『virava』』nti laddhanāmaṃ pupphasamūhaṃ ādāya gahetvā siddhatthassa buddhassa abhiropayiṃ pūjesinti attho.
-
Pañcamāpadāne kuṭigopakoti senāsanapālako. Kālena kālaṃ dhūpesinti sampattasampattakālānukāle dhūpesiṃ, dhūpena sugandhaṃ akāsinti attho. Siddhatthassa bhagavato gandhakuṭikālānusāridhūpena dhūpesiṃ vāsesinti attho.
Chaṭṭhasattamāpadānāni uttānatthāneva.
-
Aṭṭhamāpadāne satta sattalipupphānīti sattalisaṅkhātāni, satta pupphāni sīsenādāya vessabhussa bhagavato abhiropesiṃ pūjesinti attho.
-
Navamāpadāne bimbijālakapupphānīti rattaṅkuravakapupphāni siddhatthassa bhagavato pūjesinti attho.
-
Dasamāpadāne uddālakaṃ gahetvānāti jātassare vihaṅgasobbhe jātaṃ uddālakapupphaṃ ocinitvā kakusandhassa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.
Pañcavīsatimavaggavaṇṇanā samattā.
- Thomakavaggo
1-10. Thomakattheraapadānādivaṇṇanā
Chabbīsatime vagge paṭhamāpadānaṃ uttānameva.
5-6. Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ puññasambhāraṃ kattukāmo devaro nāma ahaṃ devarājā bhariyāya saha buddhaseṭṭhassa sāsane sādaratāya idha imasmiṃ manussaloke āgamiṃ āgatoti attho. Tassa bhikkhā mayā dinnāti padumuttarassa bhagavato yo nāmena devalo nāma sāvako ahosi, tassa sāvakassa mayā vippasannena cetasā bhikkhā dinnā piṇḍapāto dinnoti attho.
9-10. Tatiyāpadāne ānando nāma sambuddhoti ānandaṃ tuṭṭhiṃ jananato ānando nāma paccekabuddhoti attho. Amanussamhi kānaneti amanussapariggahe kānane mahāaraññe parinibbāyi anupādisesanibbānadhātuyā antaradhāyi, adassanaṃ agamāsīti attho. Sarīraṃ tattha jhāpesinti ahaṃ devalokā idhāgantvā tassa bhagavato sarīraṃ tattha araññe jhāpesiṃ dahanaṃ akāsinti attho.
Catutthapañcamāpadānāni uttānāneva.
- Chaṭṭhāpadāne ahosiṃ candano nāmāti nāmena paṇṇattivasena candano nāma. Sambuddhassatrajoti paccekasambuddhabhūtato pubbe tassa atrajo putto ahaṃ. Ekopāhano mayā dinnoti ekaṃ upāhanayugaṃ mayā dinnaṃ. Bodhiṃ sampajja me tuvanti tena upāhanayugena me mayhaṃ sāvakabodhiṃ tuvaṃ sampajja nipphādehīti attho.
23-24. Sattamāpadāne mañjarikaṃ karitvānāti mañjeṭṭhipupphaṃ haritacaṅkoṭakaṃ gahetvā rathiyaṃ vīthiyā paṭipajjiṃ ahaṃ tathā paṭipannova bhikkhusaṅghapurakkhataṃ bhikkhusaṅghena parivutaṃ samaṇānaggaṃ samaṇānaṃ bhikkhūnaṃ aggaṃ seṭṭhaṃ sammāsambuddhaṃ addasanti sambandho. Buddhassa abhiropayinti disvā ca pana taṃ pupphaṃ ubhohi hatthehi paggayha ukkhipitvā buddhassa phussassa bhagavato abhiropayiṃ pūjesinti attho.
28-29. Aṭṭhamāpadāne aloṇapaṇṇabhakkhomhīti khīrapaṇṇādīni uñchācariyāya āharitvā loṇavirahitāni paṇṇāni pacitvā bhakkhāmi, aloṇapaṇṇabhakkho amhi bhavāmīti attho. Niyamesu ca saṃvutoti niyamasaññitesu pāṇātipātāveramaṇiādīsu niccapañcasīlesu saṃvuto pihitoti attho. Pātarāse anuppatteti purebhattakāle anuppatte. Siddhattho upagacchi manti mama samīpaṃ siddhattho bhagavā upagañchi sampāpuṇi. Tāhaṃ buddhassa pādāsinti ahaṃ taṃ aloṇapaṇṇaṃ tassa buddhassa adāsinti attho.
Navamāpadānaṃ uttānameva.
37-38. Dasamāpadāne sikhinaṃ sikhinaṃ yathāti sarīrato nikkhantachabbaṇṇaraṃsīhi obhāsayantaṃ jalantaṃ sikhīnaṃ sikhībhagavantaṃ sikhīnaṃ yathā jalamānaaggikkhandhaṃ viya. Aggajaṃ pupphamādāyāti aggajanāmakaṃ pupphaṃ gahetvā buddhassa sikhissa bhagavato abhiropayiṃ pūjesinti attho.
Chabbīsatimavaggavaṇṇanā samattā.
- Padumukkhipavaggo
1-10. Ākāsukkhipiyattheraapadānādivaṇṇanā
1-2. Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ gantvā ekaṃ pupphaṃ pādesu nikkhipiṃ pūjesiṃ, ekaṃ pupphaṃ ākāse khipinti attho.
Dutiyāpadānaṃ pākaṭameva.
- Tatiyāpadāne bodhiyā pādaputtameti uttame bodhipādape. Aḍḍhacandaṃ mayā dinnanti tasmiṃ bodhimūle aḍḍhacandākārena mayā anekapupphāni pūjitānīti attho. Dharaṇīruhapādapeti rukkhapabbataratanādayo dhāretīti dharaṇī, pathavī, dharaṇiyā ruhati patiṭṭhahatīti dharaṇīruho, pādasaṅkhātena mūlena udakaṃ pivati khandhaviṭapādīsu patthariyatīti pādapo, dharaṇīruho ca so pādapo ceti dharaṇīruhapādapo, tasmiṃ dharaṇīruhapādape pupphaṃ mayā pūjitanti attho.
Catutthāpadānaṃ uttānatthameva.
18-19. Pañcamāpadāne himavantassāvidūreti himavantassa āsanne. Romaso nāma pabbatoti rukkhalatāgumbābhāvā kevalaṃ dabbatiṇādisañchannattā romaso nāma pabbato ahosi. Tamhi pabbatapādamhīti tasmiṃ pabbatapariyante. Samaṇo bhāvitindriyoti samitapāpo vūpasantakileso samaṇo vaḍḍhitaindriyo, rakkhitacakkhundriyādiindriyoti attho. Atha vā vaḍḍhitaindriyo vaḍḍhitasaddhindriyādiindriyoti attho. Tassa samaṇassa ahaṃ biḷāliāluve gahetvā adāsinti attho.
Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānatthānevāti.
Sattavīsatimavaggavaṇṇanā samattā.
- Suvaṇṇabibbohanavaggo
1-10. Suvaṇṇabibbohaniyattheraapadānādivaṇṇanā
Aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva.
-
Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti attho.
-
Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa pabbatassa antare pabbataleṇeti attho. Siddhattho bhagavā vivekakāmatāya vasati paṭivasatīti attho. Paccuggantvānakāsahanti ahaṃ tassa bhagavato paṭiuggantvā samīpaṃ gantvā vandanādipuññaṃ akāsinti attho. Caṅkoṭakamadāsahanti siddhatthassa bhagavato ahaṃ pupphabharitaṃ caṅkoṭakaṃ kadambaṃ adāsiṃ pūjesinti attho.
-
Catutthāpadāne akakkasacittassāthāti apharusacittassa, atha-saddo padapūraṇe.
-
Pañcamāpadāne udumbare vasantassāti udumbararukkhamūle rukkhacchāyāya vasantassa tissassa bhagavato. Niyate paṇṇasanthareti niyāmite paṭibaddhe paṇṇasanthare sākhābhaṅgāsane nisinnassa. Vutthokāso mayā dinnoti vivittokāse maṇḍapadvārādīhi pihitokāso mayā dinno sampāditoti attho.
-
Chaṭṭhāpadāne potthadānaṃ mayā dinnanti potthavaṭṭiṃ potthachalliṃ tāḷetvā kataṃ sāṭakaṃ visamaṃ gophāsukena ghaṃsitvā nimmitaṃ suttaṃ gahetvā kantitvā tena suttena nisīdanatthāya vā bhūmattharaṇatthāya vā sāṭakaṃ vāyāpetvā taṃ sāṭakaṃ mayā ratanattayassa dinnanti attho.
-
Sattamāpadāne candabhāgānadītīreti candabhāgāya nāma nadiyā tīrato, nissakke bhummavacanaṃ . Anusotanti sotassa anu heṭṭhāgaṅgaṃ vajāmi gacchāmi ahanti attho. Satta māluvapupphāni, citamāropayiṃ ahanti ahaṃ māluvapupphāni satta pattāni gahetvā citake vālukarāsimhi vālukāhi thūpaṃ katvā pūjesinti attho.
31-32. Aṭṭhamāpadāne mahāsindhu sudassanāti sundaradassanasundarodakadhavalapulinopasobhitattā suṭṭhu manoharā mahāsindhu nāma vārinadī ahosi. Tattha tissaṃ sindhuvārinadiyaṃ sappabhāsaṃ pabhāya sahitaṃ sudassanaṃ sundararūpaṃ paramopasame yuttaṃ uttame upasame yuttaṃ samaṅgībhūtaṃ vītarāgaṃ ahaṃ addasanti attho. Disvāhaṃ vimhitāsayoti 『『evarūpaṃ bhayānakaṃ himavantaṃ kathaṃ sampatto』』ti vimhitaajjhāsayo acchariyabbhutacittoti attho. Āluvaṃ tassa pādāsinti tassa arahato ahaṃ pasannamānaso āluvakandaṃ pādāsiṃ ādarena adāsinti attho.
Navamadasamāpadānāni uttānānevāti.
Aṭṭhavīsatimavaggavaṇṇanā samattā.
- Paṇṇadāyakavaggo
1-10. Paṇṇadāyakattheraapadānādivaṇṇanā
1-2. Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho. Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi mahāisīti mahante sīlādikhandhe esanato mahāisi. Lokapajjoto lokapadīpo siddhattho bhagavā upagacchi, mama samīpaṃ agamāsīti attho. Nisinnassa paṇṇasanthareti upagantvā paṇṇasanthare nisinnassa khādanatthāya seditaṃ paṇṇaṃ mayā dinnanti sambandho.
5-7. Dutiyāpadāne sinerusamasantoso dharaṇīsamasādiso siddhattho bhagavāti sambandho. Vuṭṭhahitvā samādhimhāti nirodhasamāpattito vuṭṭhahitvā visuṃ hutvāti attho. Bhikkhāya mamupaṭṭhitoti bhikkhācāravelāya 『『ajja mama yo koci kiñci dānaṃ dadāti, tassa mahapphala』』nti cintetvā nisinnassa mama santikaṃ samīpaṃ upaṭṭhito samīpamāgatoti attho. Harītakaṃ…pe… phārusakaphalāni cāti evaṃ sabbaṃ taṃ phalaṃ sabbalokānukampino tassa siddhatthassa mahesissa mayā vippasannena cetasā dinnanti attho.
11-12. Tatiyāpadāne sīhaṃ yathā vanacaranti vane caramānaṃ sīharājaṃ iva caramānaṃ siddhatthaṃ bhagavantanti sambandho. Nisabhājāniyaṃ yathāti vasabho, nisabho, visabho, āsabhoti cattāro gavajeṭṭhakā. Tesu gavasatassa jeṭṭhako vasabho, gavasahassassa jeṭṭhako nisabho, gavasatasahassassa jeṭṭhako visabho, gavakoṭisatasahassassa jeṭṭhako āsabho. Idha pana āsabho 『『nisabho』』ti vutto, ājānīyaṃ abhītaṃ niccalaṃ usabharājaṃ ivāti attho. Kakudhaṃ vilasantaṃvāti pupphapallavehi sobhamānaṃ kakudharukkhaṃ iva narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ āgacchantaṃ siddhatthaṃ bhagavantaṃ disvā saddhāya sampayuttattā vippasannena cetasā paccuggamanaṃ akāsinti attho.
Catutthāpadānādīni dasamāvasānāni suviññeyyānevāti.
Ekūnatiṃsatimavaggavaṇṇanā samattā.
- Citakapūjakavaggo
1-10. Citakapūjakattheraapadānādivaṇṇanā
1-2. Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ suṭṭhu ānayiṃ, rāsiṃ akāsinti attho. Sikhino lokabandhunoti sakalalokattayabandhussa ñātakassa sikhissa bhagavato parinibbutassa citakaṃ āḷāhanacitakaṃ dārurāsiṃ jalantaṃ ādittaṃ disvā tañca mayā rāsīkataṃ pupphaṃ okiriṃ pūjesinti attho.
6-7. Dutiyāpadāne ajinuttaravāsanoti ajinamigacammaṃ uttarāsaṅgaṃ katvā nivāsino acchādanoti attho. Abhiññā pañca nibbattāti iddhividhādayo pañca abhiññāyo pañca ñāṇāni nibbattā uppāditā nipphāditā. Candassa parimajjakoti candamaṇḍalassa samantato majjako, phuṭṭho ahosinti attho. Vipassiṃ lokapajjotanti sakalalokattaye padīpasadisaṃ vipassiṃ bhagavantaṃ mama santikaṃ abhigataṃ visesena sampattaṃ āgataṃ. Disvā pāricchattakapupphānīti devalokato pāricchattakapupphāni āharitvā vipassissa satthuno matthake chattākārena ahaṃ dhāresinti attho.
11-13. Tatiyāpadāne putto mama pabbajitoti mayhaṃ putto saddhāya pabbajito. Kāsāyavasano tadāti tasmiṃ pabbajitakāle kāsāyanivattho , na bāhirakapabbajjāya pabbajitoti attho. Soca buddhattaṃ sampattoti so mayhaṃ putto catūsu buddhesu sāvakabuddhabhāvaṃ saṃ suṭṭhu patto, arahattaṃ pattoti attho. Nibbuto lokapūjitoti sakalalokehi katasakkāro khandhaparinibbānena parinibbutoti attho. Vicinanto sakaṃ puttanti ahaṃ tassa gatadesaṃ pucchitvā sakaṃ puttaṃ vicinanto pacchato agamaṃ, anugato asmīti attho. Nibbutassa mahantassāti mahantehi sīlakkhandhādīhi yuttattā mahantassa tassa mama puttassa arahato ādahanaṭṭhāne citakaṃ citakaṭṭhānaṃ ahaṃ agamāsinti attho. Paggayha añjaliṃ tatthāti tasmiṃ ādahanaṭṭhāne añjaliṃ dasaṅgulisamodhānaṃ paggahetvā sirasi katvā ahaṃ citakaṃ dahanadārurāsiṃ vanditvā paṇāmaṃ katvā setacchattañca paggayhāti na kevalameva vanditvā dhavalacchattañca paggayha ukkhipitvā ahaṃ āropesiṃ patiṭṭhapesinti attho.
17-18. Catutthāpadāne anuggatamhi ādicceti sūriye anuggate anuṭṭhite paccūsakāleti attho. Pasādo vipulo ahūti rogapīḷitassa mayhaṃ cittappasādo vipulo atireko buddhānussaraṇena ahu ahosi. Mahesino buddhaseṭṭhassa lokamhi pātubhāvo pākaṭabhāvo ahosīti sambandho. Ghosamassosahaṃ tatthāti tasmiṃ pātubhāve sati 『『ahaṃ gilāno buddho uppanno』』ti ghosaṃ assosiṃ. Na ca passāmi taṃ jinanti taṃ jitapañcamāraṃ sammāsambuddhaṃ na passāmi, bāḷhagilānattā gantvā passituṃ na sakkomīti attho. Maraṇañca anuppattoti maraṇāsannakālaṃ anuppatto, āsannamaraṇo hutvāti attho. Buddhasaññamanussarinti buddhotināmaṃ anussariṃ, buddhārammaṇaṃ manasi akāsinti attho.
21-23. Pañcamāpadāne ārāmadvārā nikkhammāti ārāmadvārato saṅghassa nikkhamanadvāramaggehi attho. Gosīsaṃ santhataṃ mayāti tasmiṃ nikkhamanadvāramagge 『『bhagavato bhikkhusaṅghassa ca pādā mā kaddamaṃ akkamantū』』ti akkamanatthāya gosīsaṭṭhiṃ mayā santharitanti attho. Anubhomi sakaṃ kammanti attano gosīsaattharaṇakammassa balena ājānīyā vātajavā sindhavā sīghavāhanādīni vipākaphalāni anubhomīti attho. Ahokāraṃ paramakāranti sukhette saṅghe mayā suṭṭhu kataṃ kāraṃ appakampi kiccaṃ mahapphaladānato paramakāraṃ uttamakiccaṃ aho vimhayanti attho. Yathā tiṇadosādivirahitesu khettesu vappitaṃ sālibījaṃ mahapphalaṃ deti, evameva rāgadosādidosarahite parisuddhakāyavacīsamācāre saṅghakhette gosīsaattharaṇakammaṃ mayā kataṃ, idaṃ mahapphalaṃ detīti vuttaṃ hoti. Na aññaṃ kalamagghatīti aññaṃ bāhirasāsane kataṃ kammaṃ saṅghe katassa kārassa pūjāsakkārassa kalaṃ soḷasiṃ kalaṃ koṭṭhāsaṃ na agghatīti sambandho.
Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānānevāti.
Tiṃsatimavaggavaṇṇanā samattā.
- Padumakesaravaggo
1-10. Padumakesariyattheraapadānādivaṇṇanā
1-2. Ekatiṃsatime vagge paṭhamāpadāne isisaṅghe ahaṃ pubbeti ahaṃ pubbe bodhisambhārapūraṇakāle isisaṅghe paccekabuddhaisisamūhe tesaṃ samīpe himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī ahosinti sambandho. Manussādayo vāretīti vāraṇo, atha vā vācāya ravati koñcanādaṃ nadatīti vāraṇo. Mahesīnaṃ pasādenāti paccekabuddhamahesīnaṃ pasādena. Paccekajinaseṭṭhesu, dhutarāgesu tādisūti lokadhammehi niccalesu paccekabuddhesu padmakesaraṃ padumareṇuṃ okiriṃ avasiñcinti sambandho.
Dutiyatatiyāpadānāni uttānāni.
13-16. Catutthāpadāne mahābodhimaho ahūti vipassissa bhagavato catumaggañāṇādhārabhāvato 『『bodhī』』ti laddhanāmassa rukkhassa pūjā ahosīti attho. Rukkhaṭṭhasseva sambuddhoti assa bodhipūjāsamaye sannipatitassa mahājanassa sambuddho lokajeṭṭho narāsabho rukkhaṭṭho iva rukkhe ṭhito viya paññāyatīti attho. Bhagavā tamhi samayeti tasmiṃ bodhipūjākaraṇakāle bhagavā bhikkhusaṅghapurakkhato bhikkhusaṅghena parivuto. Vācāsabhimudīrayanti mudusiliṭṭhamadhurauttamaghosaṃ udīrayaṃ kathayanto nicchārento catusaccaṃ pakāsesi, desesīti attho. Saṃkhittenaca desentoti veneyyapuggalajjhāsayānurūpena desento saṃkhittena ca vitthārena ca desayīti attho. Vivaṭṭacchadoti rāgo chadanaṃ, doso chadanaṃ, moho chadanaṃ, sabbakilesā chadanā』』ti evaṃ vuttā chadanā vivaṭā ugghāṭitā viddhaṃsitā anenāti vivaṭṭacchado, sambuddho. Taṃ mahājanaṃ desanāvasena nibbāpesi pariḷāhaṃ vūpasamesīti attho. Tassāhaṃ dhammaṃ sutvānāti tassa bhagavato desentassa dhammaṃ sutvā.
- Pañcamāpadāne phalahattho apekkhavāti vipassiṃ bhagavantaṃ disvā madhurāni phalāni gahetvā apekkhavā aturito saṇikaṃ assamaṃ gañchinti attho.
Chaṭṭhasattamāpadānāni uttānāneva.
- Aṭṭhamāpadāne niṭṭhite navakamme cāti sīmāya navakamme niṭṭhaṃ gate sati. Anulepamadāsahanti anupacchā sudhālepaṃ adāsiṃ, sudhāya lepāpesinti attho.
Navamadasamāpadānāni uttānāniyevāti.
Ekatiṃsamavaggavaṇṇanā samattā.
- Ārakkhadāyakavaggo
1-10. Ārakkhadāyakattheraapadānādivaṇṇanā
Bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva.
- Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi uppalapadumādīhi pupphehi okiriṃ pūjesinti attho.
Pañcamāpadānaṃ uttānameva.
26-27. Chaṭṭhāpadāne cetiyaṃ uttamaṃ nāma, sikhino lokabandhunoti sakalalokattayassa bandhuno ñātakassa sikhissa bhagavato uttamaṃ cetiyaṃ. Irīṇe janasañcaravirahite vane manussānaṃ kolāhalavirahite mahāaraññe ahosīti sambandho. Andhāhiṇḍāmahaṃ tadāti tasmiṃ kāle vane maggamūḷhabhāvena andho, na cakkhunā andho, ahaṃ āhiṇḍāmi maggaṃ pariyesāmīti attho. Pavanā nikkhamantenāti mahāvanato nikkhamantena mayā sīhāsanaṃ uttamāsanaṃ, sīhassa vā bhagavato āsanaṃ diṭṭhanti attho. Ekaṃsaṃ añjaliṃ katvāti ekaṃsaṃ uttarāsaṅgaṃ katvā sirasi añjaliṃ ṭhapetvāti attho. Santhaviṃ lokanāyakanti sakalalokattayanayaṃ taṃ nibbānaṃ pāpentaṃ thomitaṃ thutiṃ akāsinti attho.
- Sattamāpadāne sudassano mahāvīroti sundaradassano dvattiṃsamahāpurisalakkhaṇasampannasarīrattā manoharadassano mahāvīriyo siddhattho bhagavāti sambandho. Vasatigharamuttameti uttame vihāre vasatīti attho.
Aṭṭhamanavamadasamāpadānāni uttānānevāti.
Bāttiṃsatimavaggavaṇṇanā samattā.
- Umāpupphiyavaggo
1-10. Umāpupphiyattheraapadānādivaṇṇanā
Tettiṃsatime vagge paṭhamadutiyatatiyacatutthapañcamachaṭṭhāpadānāni uttānāniyeva.
- Sattamāpadāne samayaṃ agamāsahanti samūhaṃ samāgamaṭṭhānaṃ ahaṃ agamāsinti attho.
62.Abbudanirabbudānīti 『『pakoṭisatasahassānaṃ sataṃ abbudaṃ, abbudasatasahassānaṃ sataṃ nirabbuda』』nti vuttattā āyunā abbudanirabbudāni gatamahāāyuvantā manujādhipā cakkavattino khattiyā aṭṭha aṭṭha hutvā kappānaṃ pañcavīsasahassamhi āsiṃsu ahesunti attho. Aṭṭhamanavamadasamāpadānāni pākaṭānevāti.
Tettiṃsatimavaggavaṇṇanā samattā.
34-38. Gandhodakādivaggo
1-50. Gandhadhūpiyattheraapadānādivaṇṇanā
Catutiṃsatimavaggapañcatiṃsatimavaggachattiṃsatimavaggasattatiṃsatimavaggaaṭṭhatiṃsatimavaggā uttānatthāyeva.
Ekūnacattālīsamavaggepi paṭhamāpadānādīni aṭṭhamāpadānantāni uttānānevāti.
-
Avaṭaphalavaggo
-
Soṇakoṭivīsattheraapadānavaṇṇanā
Navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa koṭivīsattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle mahāvibhave seṭṭhikule nibbatto vuddhippatto seṭṭhi hutvā upāsakehi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasannamānaso bhagavato caṅkamanaṭṭhāne sudhāya parikammaṃ kāretvā ekañca leṇaṃ kāretvā nānāvirāgavatthehi leṇabhūmiyā santharitvā upari vitānañca katvā cātuddisassa saṅghassa niyyādetvā sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā anumodanaṃ akāsi. So tena kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ kappe parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā vasantaṃ ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva agamāsi. Sopi kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle campānagare aggaseṭṭhissa gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa mātukucchito nikkhamanadivase sakalanagare mahālābhasakkārasammāno ahosi, tassa pubbe paccekabuddhassa satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi, tenassa soṇoti nāmaṃ akaṃsu. So mahatā parivārena abhivaḍḍhi. Tassa hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, tesaṃ satavāraṃ vihatakappāsaṃ viya mudusamphasso ahosi. Pādatalesu maṇikuṇḍalāvaṭṭavaṇṇalomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kārāpetvā nāṭakitthiyo upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya paṭivasati.
Atha amhākaṃ bhagavati sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya viharante bimbisāraraññā pakkosāpito tehi asītiyā gāmikasahassehi saddhiṃ rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā bhagavato santike pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vihāsi. So tattha vasanto 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī』』ti cintetvā ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto 『『evaṃ ahaṃ vāyamantopi maggaphalāni nibbattetuṃ na sakkomi, kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjāmi, puññāni ca karissāmī』』ti cintesi. Atha satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇopamovādena (mahāva. 243) ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇopi kho satthu santikā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi.
- So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino pāvacanetiādimāha. Tattha vipassīti visesena, vividhaṃ vā passatīti vipassī. Pāvacaneti pakārena vuccatīti pāvacanaṃ, piṭakattayaṃ. Tassa vipassino tasmiṃ pāvacaneti attho. Leṇanti linante nilīyante etthāti leṇaṃ vihāraṃ. Bandhumārājadhāniyāti bandhanti kulaparamparāya vasena aññamaññaṃ sambajjhantīti bandhū, ñātakā. Te ettha paṭivasantīti bandhumā, bandhu assa atthīti vā bandhumā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā katanti sambandho. Sesamettha uttānatthamevāti.
Soṇakoṭivīsattheraapadānavaṇṇanā samattā.
-
Pubbakammapilotikabuddhaapadānavaṇṇanā
-
Dasamāpadāne anotattasarāsanneti pabbatakūṭehi paṭicchannattā candimasūriyānaṃ santāpehi otattaṃ uṇhaṃ udakaṃ ettha natthīti anotatto. Saranti gacchanti pabhavanti sandanti etasmā mahānadiyoti saro. Sīhamukhādīhi nikkhantā mahānadiyo tikkhattuṃ tikkhattuṃ padakkhiṇaṃ katvā nikkhantanikkhantadisābhāgena saranti gacchantīti attho. Anotatto ca so saro cāti anotattasaro . Tassa āsannaṃ samīpaṭṭhānanti anotattasarāsannaṃ, tasmiṃ anotattasarāsanne, samīpeti attho. Ramaṇīyeti devadānavagandhabbakinnaroragabuddhapaccekabuddhādīhi ramitabbaṃ allīyitabbanti ramaṇīyaṃ, tasmiṃ ramaṇīye. Silātaleti ekagghanapabbatasilātaleti attho. Nānāratanapajjoteti padumarāgaveḷuriyādinānāanekehi ratanehi pajjote pakārena jotamāne. Nānāgandhavanantareti nānappakārehi candanāgarukappūratamālatilakāsokanāgapunnāgaketakādīhi anekehi sugandhapupphehi gahanībhūtavanantare silātaleti sambandho.
-
Guṇamahantatāya saṅkhyāmahantatāya ca mahatā bhikkhusaṅghena, pareto parivuto lokanāyako lokattayasāmisammāsambuddho tattha silāsane nisinno attano pubbāni kammāni byākarī visesena pākaṭamakāsīti attho. Sesamettha heṭṭhā buddhāpadāne (apa. thera 1.1.1 ādayo) vuttattā uttānatthattā ca suviññeyyameva. Buddhāpadāne antogadhampi idhāpadāne kusalākusalaṃ kammasaṃsūcakattā vaggasaṅgahavasena dhammasaṅgāhakattherā saṅgāyiṃsūti.
Pubbakammapilotikabuddhaapadānavaṇṇanā samattā.
Ekūnacattālīsamavaggavaṇṇanā samattā.
-
Pilindavacchavaggo
-
Pilindavacchattheraapadānavaṇṇanā
Cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare dovārikakule nibbatto mahaddhano mahābhogo ahosi. So koṭisannicitadhanarāsiṃ oloketvā raho nisinno 『『imaṃ sabbadhanaṃ mayā sammā gahetvā gantuṃ vaṭṭatī』』ti cintetvā 『『buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ dātuṃ vaṭṭatī』』ti sanniṭṭhānaṃ katvā chattasatasahassaṃ ādiṃ katvā sabbaparibhogaparikkhārānipi satasahassavasena kāretvā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Evaṃ sattāhaṃ dānaṃ datvā pariyosānadivase nibbānādhigamaṃ patthetvā yāvajīvaṃ puññāni katvā jīvitapariyosāne devaloke nibbatto cha kāmāvacare dibbasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto gottavasena pilindavacchoti pākaṭo ahosi.
- So ekadivasaṃ satthu santike dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto udānavasena taṃ pakāsento nagare haṃsavatiyātiādimāha. Tassattho heṭṭhā vuttova. Āsiṃ dovāriko ahanti ahaṃ haṃsavatīnagare rañño gehadvāre dvārapālako āsiṃ ahosinti attho. Akkhobhaṃ amitaṃ bhoganti rañño vallabhattā aññehi khobhetuṃ cāletuṃ asakkuṇeyyaṃ amitaṃ aparimāṇabhogaṃ dhanaṃ mama ghare sannicitaṃ rāsīkataṃ ahosīti attho.
3.Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā paṭiladdhāti attho . Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti.
Pilindavacchattheraapadānavaṇṇanā samattā.
Dutiyatatiyacatutthapañcamāpadānāni uttānānevāti.
- Bākulattheraapadānavaṇṇanā
Chaṭṭhāpadāne himavantassāvidūretiādikaṃ bākulattherassa apadānaṃ. Ayaṃ kira thero atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto 『『samparāyikatthaṃ gavesissāmī』』ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññāaṭṭhasamāpattīnaṃ lābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito satthu vātābādhe uppanne araññato bhesajjāni ānetvā taṃ vūpasametvā taṃ puññaṃ ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbatto ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalakammaṃ upacinitvā sugatīsuyeva saṃsaranto vipassissa bhagavato uppattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto tattha sāraṃ apassanto isipabbajjaṃ pabbajitvā jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā saraṇesu patiṭṭhāya bhikkhūnaṃ tiṇapupphakaroge uppanne taṃ vūpasametvā tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā tato ekanavutikappe devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ āvasathaṃ kārāpetvā tattha bhikkhusaṅghassa sabbaṃ bhesajjaṃ paṭiyādetvā yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva kosambiyaṃ seṭṭhikule nibbatti.
So mātukucchito nikkhamitvā dhātīhi arogabhāvāya yamunāyaṃ nhāpiyamāno tāsaṃ hatthato muccitvā macchena gilito ahosi. Kevaṭṭā taṃ macchaṃ jālāya gahetvā bārāṇasiyaṃ seṭṭhibhariyāya vikkiṇiṃsu. Sā taṃ gahetvā phālayamānā pubbe katapuññaphalena arogaṃ dārakaṃ disvā 『『putto me laddho』』ti gahetvā posesi. So janakehi mātāpitūhi taṃ pavattiṃ sutvā āgantvā 『『ayaṃ amhākaṃ putto, detha no putta』』nti anuyoge kate raññā 『『ubhayesampi sādhāraṇo hotū』』ti dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bākuloti laddhanāmo vayappatto mahāsampattiṃ anubhavanto dvīsu seṭṭhikulesu ekekasmiṃ chamāsaṃ chamāsaṃ vasati. Te attano vāre sampatte nāvāsaṅghāṭaṃ bandhitvā tatrūpari ratanamaṇḍapaṃ kāretvā pañcaṅgikatūriye nipphādetvā kumāraṃ tattha nisīdāpetvā ubhayanagaramajjhaṭṭhānaṃ gaṅgāya āgacchanti, aparaseṭṭhimanussāpi evameva sajjetvā taṃ ṭhānaṃ gantvā kumāraṃ tattha āropetvā gacchanti. So evaṃ vaḍḍhamāno āsītiko hutvā ubhayaseṭṭhiputtoti pākaṭo. Satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sattāhaṃ vāyamanto aṭṭhame divase saha paṭisambhidāya arahattaṃ pāpuṇi.
- So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tassattho heṭṭhā vuttova. Apadānapāḷiatthopi suviññeyyova. So arahattaṃ patvā vimuttisukhena viharanto saṭṭhivassasatāyuko hutvā parinibbāyīti.
Bākulattheraapadānavaṇṇanā samattā.
- Girimānandattheraapadānavaṇṇanā
Sattamāpadāne bhariyā me kālaṅkatātiādikaṃ āyasmato girimānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto vayappatto gharāvāsaṃ saṇṭhapetvā vasanto attano bhariyāya ca putte ca kālaṅkate sokasallasamappito araññaṃ pavisitvā pavattaphalabhojano rukkhamūle vihāsi. Tadā sumedho bhagavā tassānukampāya tattha gantvā dhammaṃ desetvā sokasallaṃ abbūḷhesi . So dhammaṃ sutvā pasannamānaso sugandhapupphehi bhagavantaṃ pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
So tena puññena devamanussesu saṃsaranto ubhayattha sukhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patvā satthu rājagahāgamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā taṃ upasaṅkamitvā 『『idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī』』ti sampavāretvā gatopi bahukiccattā taṃ na sari. 『『Thero abbhokāseyeva vasatī』』ti. Devatā therassa temanabhayena vassadhāraṃ vāresuṃ. Rājā avassanakāraṇaṃ upadhāretvā ñatvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena cittasamādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
- So arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento bhariyā me kālaṅkatātiādimāha. Taṃ bhagavato nivedanañca bhagavatā katānusāsanañca maggaṃ phalādhigamāpadānañca pāṭhānusārena suviññeyyamevāti.
Girimānandattheraapadānavaṇṇanā samattā.
Aṭṭhamanavamadasamāpadānāni uttānatthānevāti.
Cattālīsamavaggavaṇṇanā samattā.
-
Metteyyavaggo
-
Tissametteyyattheraapadānavaṇṇanā
-
Ekacattālīsame vagge paṭhamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ tissametteyyattherassa apadānaṃ. Tattha tāpasapabbajjaṃ pabbajitvā padumuttarassa bhagavato ajinacammaṃ nisīdanatthāya dinnameva nānaṃ. Sesaṃ apadānapāḷiyā suviññeyyamevāti.
-
Puṇṇakattheraapadānavaṇṇanā
-
Dutiyāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato puṇṇakattherassa apadānaṃ. Tattha himavante yakkhasenāpati hutvā parinibbutassa paccekabuddhassa āḷahanakaraṇameva nānattaṃ. Sesaṃ pāṭhānusārena suviññeyyameva.
-
Tatiyāpadāne himavantassāvidūretiādikaṃ āyasmato mettaguttherassa apadānaṃ. Tattha himavantasamīpe asokapabbate so tāpaso hutvā paṇṇasālāyaṃ vasanto sumedhasambuddhaṃ disvā pattaṃ gahetvā sappipūraṇaṃ viseso. Sesaṃ puññaphalāni ca suviññeyyāneva. Apadānagāthānaṃ attho ca pākaṭoyeva.
-
Catutthāpadāne gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato dhotakattherassa apadānaṃ. Tatrāpi brāhmaṇo hutvā bhāgīrathīgaṅgāya taramāne bhikkhū disvā pasannamānaso setuṃ kārāpetvā buddhappamukhassa bhikkhusaṅghassa niyyāditabhāvoyeva viseso. Puññaphalaparidīpanagāthānaṃ attho nayānusārena suviññeyyova.
-
Pañcamāpadāne himavantassāvidūretiādikaṃ āyasmato upasivattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavante padumuttaraṃ bhagavantaṃ disvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato sālapupphapūjaṃ akāsīti ayaṃ viseso, sesamuttānameva.
-
Chaṭṭhāpadāne migaluddo pure āsintiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ karonto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhādvāre pasannamānaso divasassa tikkhattuṃ madhurena vassitaṃ vassi. Evaṃ tattha tattha bhave puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbatto nandakoti laddhanāmo satthu santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha paccekabuddhassa maṇḍapaṃ katvā padumapupphehi chadanameva viseso.
-
Sattamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato hemakattherassa apadānaṃ. Tatthāpi isipabbajjaṃ pabbajitvā himavante vasanto piyadassiṃ bhagavantaṃ upagataṃ disvā ratanamayaṃ pīṭhaṃ attharitvā aṭṭhāsi. Tattha nisinnassa kumbhamattaṃ jambuphalaṃ āharitvā adāsi. Bhagavā tassa cittappasādatthāya taṃ phalaṃ paribhuñji. Ettakameva viseso.
-
Aṭṭhamāpadāne rājāsi vijayo nāmātiādikaṃ āyasmato todeyyattherassa apadānaṃ. Tattha rājāsi vijayo nāmāti daharakālato paṭṭhāya sabbasaṅgāmesu jinato, catūhi saṅgahavatthūhi janaṃ rañjanato allīyanato vijayo nāma rājā ahosīti attho. Ketumatīpuruttameti ketu vuccanti dhajapaṭākā. Atha vā nagarasobhanatthāya nagaramajjhe ussāpitaratanatoraṇāni, te ketū niccaṃ ussāpitā sobhayamānā assā atthīti ketumatī. Pūreti dhanadhaññehi sabbajanānaṃ mananti puraṃ. Ketumatī ca sā purañca seṭṭhaṭṭhena uttamañceti ketumatīpuruttamaṃ, tasmiṃ ketumatīpuruttame. Sūro vikkamasampannoti abhīto vīriyasampanno vijayo nāma rājā ajjhāvasīti sambandho. Itthaṃ bhūtaṃ purañca sabbavatthuvāhanañca chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā vasanto sumedhabhagavantaṃ disvā somanassaṃ uppādetvā candanena pūjākaraṇameva viseso.
-
Navamāpadāne nagare haṃsavatiyātiādikaṃ āyasmato jatukaṇṇittherassa apadānaṃ . Tattha seṭṭhiputto hutvā suvaṇṇapāsāde vasanabhāvo ca pañcahi kāmaguṇehi samaṅgī hutvā vasanabhāvo ca sabbadesavāsīnaṃ sabbasippaviññūnañca āgantvā sevanabhāvo ca viseso.
-
Dasamāpadāne himavantassāvidūretiādikaṃ āyasmato udenattherassa apadānaṃ. Tattha himavantasamīpe padumapabbataṃ nissāya tāpasapabbajjaṃ pabbajitvā vasantena padumuttarassa bhagavato padumapupphaṃ gahetvā pūjitabhāvova viseso. Sesaṃ sabbattha uttānamevāti.
Ekacattālīsamavaggavaṇṇanā samattā.
- Bhaddālivaggo
1-10. Bhaddālittheraapadānādivaṇṇanā
Bācattālīsamavagge paṭhamāpadānañca dutiyāpadānañca tatiyāpadānañca nayānusārena suviññeyyameva.
- Catutthāpadāne nagare bandhumatiyātiādikaṃ āyasmato madhumaṃsadāyakattherassa apadānaṃ. Tattha sūkarikoti sūkaramaṃsaṃ vikkiṇitvā jīvikaṃ kappento. Ukkoṭakaṃ randhayitvāti pihakapapphāsamaṃsaṃ pacitvā madhumaṃsamhi okiriṃ pakkhipiṃ. Tena maṃsena pattaṃ pūretvā bhikkhusaṅghassa datvā tena puññakammena imasmiṃ buddhuppāde arahattaṃ pāpuṇinti attho.
Nāgapallavattherassa pañcamāpadānampi ekadīpiyattherassa chaṭṭhāpadānampi ucchaṅgapupphiyattherassa sattamāpadānampi yāgudāyakattherassa aṭṭhamāpadānampi patthodanadāyakattherassa navamāpadānampi mañcadāyakattherassa dasamāpadānampi sabbaṃ suviññeyyamevāti.
Bācattālīsamavaggavaṇṇanā samattā.
43-48. Sakiṃsammajjakādivaggo
1-60. Sakiṃsammajjakattheraapadānādivaṇṇanā
Tecattālīsamavagge sabbatherāpadānāni uttānāneva. Kevalaṃ therānaṃ nāmanānattaṃ puññanānattañca viseso.
Catucattālīsame vaggepi sabbāni apadānāni pākaṭāneva. Kevalaṃ puññanānattaṃ phalanānattañca viseso.
-
Pañcacattālīsamavagge paṭhamāpadāne kakusandho mahāvīrotiādikaṃ āyasmato vibhīṭakamiñjiyattherassa apadānaṃ.
-
Tattha bījamiñjamadāsahanti vibhīṭakaphalāni phāletvā bījāni miñjāni gahetvā madhusakkarāhi yojetvā kakusandhassa bhagavato adāsinti attho. Dutiyāpadānādīni sabbāni suviññeyyāneva, therānaṃ nāmanānattādīnipi pāṭhānusārena veditabbāni.
-
Chacattālīsame vagge paṭhamāpadāne jagatiṃ kārayiṃ ahanti uttamabodhirukkhassa samantato āḷindaṃ ahaṃ kārayinti attho. Sesāni dutiyāpadānādīni sabbānipi uttānāneva.
Sattacattālīsame vagge paṭhamāpadānādīni pāḷianusārena suviññeyyāneva.
Aṭṭhacattālīsame vagge paṭhamadutiyāpadānāni uttānāneva.
- Tatiyāpadāne kosiyo nāma bhagavāti kosiyagotte jātattā kosiyo nāma paccekabuddhoti attho. Cittakūṭeti cittakūṭakelāsakūṭasānukūṭādīsu anotattadahaṃ paṭicchādetvā ṭhitapabbatakūṭesu nānāratanaosadhādīhi vicitte cittakūṭapabbate so paccekabuddho vasīti attho.
Catutthapañcamāpadānāni uttānāneva.
-
Chaṭṭhāpadāne kusaṭṭhakamadāsahanti pakkhikabhattauposathikabhattadhurabhattasalākabhattādīsu kusapaṇṇavasena dātabbaṃ aṭṭhasalākabhattaṃ ahaṃ adāsinti attho.
-
Sattamāpadāne sobhito nāma sambuddhoti ārohapariṇāhadvattiṃsamahāpurisalakkhaṇabyāmappabhādīhi sobhamānasarīrattā sobhito nāma sammāsambuddhoti attho.
-
Aṭṭhamāpadāne takkarāyaṃ vasī tadāti taṃ dasapuññakiriyavatthuṃ karontā janā paṭivasanti etthāti takkarā, rājadhānī. Tissaṃ takkarāyaṃ, tadā vasīti attho.
-
Navamāpadāne pānadhiṃ sukataṃ gayhāti upāhanayugaṃ sundarākārena nipphāditaṃ gahetvāti attho. Dasamāpadānaṃ suviññeyyamevāti.
Aṭṭhacattālīsamavaggavaṇṇanā niṭṭhitā.
- Paṃsukūlavaggo
1-10. Paṃsukūlasaññakattheraapadānādivaṇṇanā
Ekūnapaññāsamavagge paṭhamāpadānaṃ suviññeyyameva.
- Dutiyāpadāne adhiccuppattikā buddhāti adhiccena akāraṇena uppattikā sayambhūtā, aññehi devabrahmamārādīhi upadesadāyakehi rahitā sayambhūñāṇena uppannā jātā pātubhūtāti attho.
16.Odumbarikapupphaṃ vāti udumbararukkhe pupphaṃ dullabhaṃ dullabhuppattikaṃ iva. Candamhi sasakaṃ yathāti candamaṇḍale sasalekhāya rūpaṃ dullabhaṃ yathā. Vāyasānaṃ yathā khīranti kākānaṃ niccaṃ rattindivaṃ khuddāpīḷitabhāvena khīraṃ dullabhaṃ yathā, evaṃ dullabhaṃ lokanāyakaṃ caturāsaṅkhyeyyaṃ vā aṭṭhāsaṅkhyeyyaṃ vā soḷasāsaṅkhyeyyaṃ vā kappasatasahassaṃ pāramiyo pūretvā buddhabhāvato dullabho lokanāyakoti attho.
- Tatiyāpadāne madhuṃ bhisehi savatīti pokkharamadhupadumakesarehi savati paggharati. Khīraṃ sappiṃ muḷālibhīti khīrañca sappirasañca padumamuḷālehi savati paggharati. Tasmā tadubhayaṃ mama santakaṃ buddho paṭiggaṇhatūti attho.
Catutthapañcamachaṭṭhāpadānāni uttānāneva.
- Sattamāpadāne cattālīsadijāpi cāti dvikkhattuṃ jātāti dijā. Kumāravaye uṭṭhitadantānaṃ patitattā puna uṭṭhitadantā dijā, te ca dantā. Byākaraṇañca heṭṭhā nidānakathāyaṃ vuttameva.
Aṭṭhamāpadānaṃ uttānamevāti.
-
Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito dīpaṅkarabhagavato santikā byākaraṇaṃ labhi, tadā ahaṃ megho nāma brāhmaṇamāṇavo hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito kenaci pāpasahāyena saṃsaṭṭho saṃsaggadosena pāpavitakkādivasaṃ gato mātughātakammavasena narake aggijālādidukkhamanubhavitvā tato cuto samudde timiṅgalamahāmaccho hutvā nibbatto, samuddamajjhe gacchantaṃ mahānāvaṃ gilitukāmo gato. Disvā maṃ vāṇijā bhītā 『『aho gotamo bhagavā』』ti saddamakaṃsu. Atha mahāmaccho pubbavāsanāvasena buddhagāravaṃ uppādetvā tato cuto sāvatthiyaṃ vibhavasampanne brāhmaṇakule nibbatto saddho pasanno satthu dhammadesanaṃ sutvā pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā divasassa tikkhattuṃ upaṭṭhānaṃ gantvā saramāno vandati. Tadā bhagavā 『『ciraṃ dhammarucī』』ti maṃ āha.
-
Atha so thero 『『suciraṃ satapuññalakkhaṇa』』ntiādīhi gāthāhi thomesi. Bhante, satapuññalakkhaṇadhara gotama. Patipubbena visuddhapaccayanti pubbe dīpaṅkarapādamūle paripuṇṇapāramīpaccayasambhāro suṭṭhu ciraṃ kālaṃ mayā na diṭṭho asīti attho. Ahamajjasupekkhananti ajja imasmiṃ divase ahaṃ supekkhanaṃ sundaradassanaṃ, sundaradiṭṭhaṃ vā nirupamaṃ viggahaṃ upamārahitasarīraṃ gotamaṃ vata ekantena passāmi dakkhāmīti attho.
185-186.Suciraṃ vihatatamo mayāti visesena hatatamo viddhaṃsitamoho tvaṃ mayāpi suṭṭhu ciraṃ thomitoti attho. Sucirakkhena nadī visositāti esā taṇhānadī sundararakkhena gopanena visesena sositā, abhabbuppattikatā tayāti attho. Suciraṃ amalaṃ visodhitanti suṭṭhu ciraṃ dīghena addhunā amalaṃ nibbānaṃ visesena sodhitaṃ, suṭṭhu kataṃ adhigataṃ tayāti attho. Nayanaṃ ñāṇamayaṃ mahāmune. Cirakālasamaṅgitoti mahāmune mahāsamaṇa ñāṇamayaṃ nayanaṃ dibbacakkhuṃ cirakālaṃ samadhigato sampatto tvanti attho. Avinaṭṭho punarantaranti ahaṃ puna antaraṃ antarābhave majjhe parinaṭṭho parihīno ahosinti attho. Punarajjasamāgato tayāti ajja imasmiṃ kāle tayā saddhiṃ punapi samāgato ekībhūto saha vasāmīti attho. Na hi nassanti katāni gotamāti gotama sabbaññubuddha, tayā saddhiṃ katāni samāgamādīni na hi nassanti yāva khandhaparinibbānā na vinā bhavissantīti attho. Sesaṃ uttānamevāti.
Dhammaruciyattheraapadānavaṇṇanā samattā.
Dasamāpadānaṃ suviññeyyamevāti.
Ekūnapaññāsamavaggavaṇṇanā samattā.
50-53. Kiṅkaṇipupphādivaggo
1-40. Kiṅkaṇipupphiyattheraapadānādivaṇṇanā
Paññāsamavagge ca ekapaññāsamavagge ca dvepaññāsamavagge ca tepaññāsamavagge ca sabbāni apadānāni uttānānevāti.
-
Kaccāyanavaggo
-
Mahākaccāyanattheraapadānavaṇṇanā
Catupaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākaccāyanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto ekasmiṃ vanasaṇḍe nisinnaṃ bhagavantaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.
So tena puññena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulagehe nibbattitvā parinibbute bhagavati suvaṇṇacetiyakammaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā 『『imassa nissandena nibbattanibbattaṭṭhāne sarīraṃ me suvaṇṇavaṇṇaṃ hotū』』ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti, tassa nāmaggahaṇadivase mātā 『『mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato』』ti kañcanamāṇavotveva nāmaṃ akāsi. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā, 『『ācariya, tumhe tattha gantvā satthāraṃ idhānethā』』ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi.
- So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ heṭṭhā vuttatthameva. Atha satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, 『『bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī』』ti ārocesi. Satthā 『『tvaṃyeva, kaccāna, tattha gaccha, tayi gate rājā pasīdissatī』』ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṅghamajjhe byākāsi. Atha santuṭṭhena bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno』』ti (a. ni. 1.188, 197) etadaggaṭṭhāne ṭhapito aggaphalasukhena vihāsīti.
Mahākaccāyanattheraapadānavaṇṇanā samattā.
- Vakkalittheraapadānavaṇṇanā
Dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapitaṃ disvā sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākari.
So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti, tassa vakkalīti nāmaṃ kariṃsu. Tattha kalīti aparādhatilakāḷakādidosassa adhivacanaṃ. Niddhantasuvaṇṇapiṇḍasadisatāya apagato byapagato kali doso assāti va-kārāgamaṃ katvā vakkalīti vuccati. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato, satthāraṃ disvā rūpakāyasampattidassanena atitto satthārā saddhiṃyeva vicarati. 『『Agāramajjhe vasanto niccakālaṃ satthu dassanaṃ na labhissāmī』』ti satthu santike pabbajitvā ṭhapetvā bhojanakālaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentoyeva viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati; yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passatī』』ti (saṃ. ni. 3.87) āha. Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā, 『『nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī』』ti vassūpanāyikadivase – 『『apehi, vakkalī』』ti theraṃ paṇāmesi. So satthārā paṇāmito satthu sammukhe ṭhātuṃ asakkonto – 『『kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī』』ti gijjhakūṭe pabbate papātaṭṭhānaṃ abhiruhi? Satthā tassa taṃ pavattiṃ ñatvā – 『『ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā』』ti attānaṃ dassetvā obhāsaṃ vissajjento –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –
Gāthaṃ vatvā 『『ehi, vakkalī』』ti (dha. pa. aṭṭha. 2.381) hatthaṃ pasāresi. Thero 『『dasabalo me diṭṭho, 『ehī』ti avhāyanampi laddha』』nti balavapītisomanassaṃ uppādetvā 『『kuto gacchāmī』』ti attano gamanabhāvaṃ ajānitvāva satthu sammukhe ākāse pakkhanditvā paṭhamena pādena pabbate ṭhitoyeva satthārā vuttagāthāyo āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha. pa. aṭṭha. 2.381 vakkalittheravatthu) āgataṃ.
Idha pana evaṃ veditabbaṃ – 『『kiṃ te, vakkalī』』tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati? Bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. So puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva. Athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –
『『Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī』』ti. (theragā. 350) –
Āha. Taṃ sutvā thero –
『『Pītisukhena vipulena, pharamāno samussayaṃ;
Lūkhampi abhisambhonto, viharissāmi kānane.
『『Bhāvento satipaṭṭhāne, indriyāni balāni ca;
Bojjhaṅgāni ca bhāvento, viharissāmi kānane.
『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sahite disvā, viharissāmi kānane.
『『Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;
Atandito rattindivaṃ, viharissāmi kānane』』ti. (theragā. 351-354) –
Catasso gāthāyo abhāsi. Tāsaṃ attho theragāthāvaṇṇanāyaṃ (theragā. aṭṭha. 2.351-354) vuttoyeva. Evaṃ thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
- So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha itoti kakusandhādīnaṃ uppannabhaddakappato heṭṭhā kappasatasahassamatthaketi attho.
29.Padumākāravadanoti supupphitapadumasassirīkamukho. Padumapattakkhoti setapadumapupphapaṇṇasadisaakkhīti attho.
30.Padumuttaragandhovāti padumagandhamukhoti attho.
31.Andhānaṃnayanūpamoti cakkhuvirahitānaṃ sattānaṃ nayanasadiso, dhammadesanāya sabbasattānaṃ paññācakkhādicakkhudāyakoti attho. Santavesoti santasabhāvo santairiyāpatho. Guṇanidhīti guṇānaṃ nidhi, sabbaguṇagaṇānaṃ nidhānaṭṭhānabhūtoti attho. Karuṇāmatiākaroti sādhūnaṃ cittakampanasaṅkhātāya karuṇāya ca atthānatthaminanaparicchinnamatiyā ca ākaro ādhārabhūto.
32.Brahmāsurasuraccitoti brahmehi ca asurehi ca devehi ca accito pūjitoti attho.
33.Madhurena rutena cāti karavīkarutamadhurena saddena sakalaṃ janaṃ rañjayantīti sambandho. Santhavī sāvakaṃ sakanti attano sāvakaṃ madhuradhammadesanāya santhavī, thutiṃ akāsīti attho.
34.Saddhādhimuttoti saddahanasaddhāya sāsane adhimutto patiṭṭhitoti attho. Mama dassanalālasoti mayhaṃ dassane byāvaṭo tapparo.
35.Taṃṭhānamabhirocayinti taṃ saddhādhimuttaṭṭhānantaraṃ abhirocayiṃ, icchiṃ patthesinti attho.
40.Pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopacitaṅganti suvaṇṇapāmaṅgalaggitagattanti attho.
47-48.Nonītasukhumālaṃ manti navanītamiva mudutaluṇahatthapādaṃ. Jātapallavakomalanti asokapallavapattakomalamiva mudukanti attho. Pisācībhayatajjitāti tadā evaṃbhūtaṃ kumāraṃ maṃ aññā pisācī ekā rakkhasī bhayena tajjesi bhiṃsāpesīti attho. Tadā mahesissa sammāsambuddhassa pādamūle maṃ sāyesuṃ nipajjāpesuṃ. Dīnamānasā bhītacittā mama mātāpitaro imaṃ dārakaṃ te dadāma, imassa saraṇaṃ patiṭṭhā hotu nātha nāyakāti sambandho.
49.Tadā paṭiggahi so manti so bhagavā tadā tasmiṃ mama mātuyā dinnakāle jālinā jālayuttena saṅkhālakena cakkalakkhaṇādīhi lakkhitena mudukomalapāṇinā mudukena visuddhena hatthatalena maṃ aggahesīti attho.
52.Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ. Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ. Sabbasubhākiṇṇaṃ sabbena subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīsādirūpaṃ disvāti attho, tittiṃ apatto viharāmi ahanti sambandho.
61.Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādipannarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho. 『『Maraṇantago』』tipi pāṭho. Tassa maraṇassa antaṃ nibbānaṃ pattoti attho. Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṅghamajjhe nisinno 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ saddhādhimuttānaṃ yadidaṃ, vakkalī』』ti (a. ni. 1.198, 208) maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti.
Vakkalittheraapadānavaṇṇanā samattā.
- Mahākappinattheraapadānavaṇṇanā
Padumuttaronāma jinotiādikaṃ āyasmato kappinattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā 『『senāsanaṃ karaṇatthāya hatthakammaṃ yācathā』』ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalaṃ ahosi. So 『『paccekabuddhā kira āgatā』』ti sutvā nikkhamitvā āgatakāraṇaṃ pucchitvā 『『ajja, bhante, okāso natthi sve amhākaṃ vappamaṅgalaṃ , tatiyadivase karissāmā』』ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā 『『aññaṃ gāmaṃ pavisissāmā』』ti pakkamiṃsu.
Tasmiṃ samaye jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā, 『『kiṃ, bhante, avelāya ayyā āgatā』』ti pucchi. Te ādito paṭṭhāya kathesuṃ. Taṃ sutvā saddhāsampannā buddhisampannā itthī 『『sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā』』ti nimantesi. 『『Bahukā mayaṃ, bhaginī』』ti. 『『Kittakā, bhante』』ti? 『『Sahassamattā, bhaginī』』ti. 『『Bhante, imasmiṃ no gāme sahassamattā vasimhā, ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānaṃ kārāpessāmī』』ti āha. Paccekabuddhā adhivāsesuṃ.
Sā gāmaṃ pavisitvā ugghosesi – 『『ammatātā, ahaṃ sahassamatte paccekabuddhe disvā nimantesiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā』』ti gāmamajjhe maṇḍapaṃ kārāpetvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccapariyosāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhitvā puna gāme ugghosesi – 『『ammatātā, ekekakulato ekekapuriso vāsipharasuādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū』』ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattidivāṭṭhānehi paṇṇasālasahassaṃ niṭṭhāpetvā attano attano paṇṇasālāyaṃ upagataṃ paccekabuddhaṃ 『『ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī』』ti vatvā upaṭṭhahiṃsu. Sā vassaṃvuṭṭhakāle 『『attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā』』ti samādapetvā ekekassa sahassa sahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu. Gāmavāsinopi idaṃ puññakammaṃ katvā tato cuto tāvatiṃsadevaloke nibbattitvā gaṇadevatā nāma ahesuṃ.
Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle kuṭumbikagehesu nibbattiṃsu. Pubbe jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa ekassa jeṭṭhakakuṭumbikassa dhītā ahosi. Sesānaṃ bhariyāyo sesakuṭumbikānaṃ dhītaro ahesuṃ, tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamaṃsu. Athekadivasaṃ vihāre dhammassavane saṅghuṭṭhe 『『satthā dhammaṃ desessatī』』ti sutvā te sabbepi kuṭumbikā 『『dhammaṃ sossāmā』』ti bhariyāhi saddhiṃ vihāraṃ agamaṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ vassi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇādīni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – 『『passatha, bho, amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta』』nti. 『『Ayya, kiṃ karomā』』ti? 『『Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karissāmā』』ti. 『『Sādhu, ayyā』』ti jeṭṭhako sahassaṃ adāsi. Sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ āharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma kārāpesuṃ. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjayiṃsu.
Jeṭṭhakakuṭumbikassa pana bhariyā attano paññāya ṭhitā ahaṃ tehi samakaṃ akatvā atirekataraṃ katvā 『『satthāraṃ pūjessāmī』』ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, 『『bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojātveva ca nāmaṃ hotū』』ti patthanaṃ akāsi. Satthā 『『evaṃ hotū』』ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Te imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhako kukkuṭavatīnagare rājakule nibbattitvā viññutaṃ patto mahākappinarājā nāma ahosi. Sesā amaccakulesu nibbattiṃsu. Jeṭṭhakassa bhariyā maddaraṭṭhe sākalanagare rājakule nibbatti anojapupphavaṇṇamevassā sarīraṃ ahosi, tena anojātvevassā nāmaṃ akaṃsu, sā vayappattā mahākappinarañño gehaṃ gantvā anojādevīti pākaṭā ahosi.
Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbepi rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā hi rājā alaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicarati, tadāpi te tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti. Evaṃ te ekato hutvā katānaṃ puññānaṃ balena ekatova sampattiṃ anubhaviṃsu. Rañño pana vālo, vālavāhano, puppho, pupphavāhano, supattoti pañceva assā honti. Tesu rājā supattaṃ assaṃ sayaṃ ārohati, itare cattāro asse assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā 『『gacchatha , bhaṇe, dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ sutvā mayhaṃ sukhasāsanaṃ ārocethā』』ti pesesi. Te catūhi dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā kiñci sāsanaṃ alabhitvāva paccāgamiṃsu.
Athekadivasaṃ rājā supattaṃ āruhitvā amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā 『『ime addhānakilantā, addho imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī』』ti te pakkosāpetvā 『『kuto āgatatthā』』ti pucchi. 『『Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgatamhā』』ti. 『『Atthi pana vo dese kiñci sāsanaṃ uppanna』』nti. 『『Deva, aññaṃ kiñci natthi, sammāsambuddho uppanno』』ti. Rājā tāvadeva balavapītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā pana, 『『tātā, kiṃ vadethā』』ti pucchi. 『『Buddho, deva, uppanno』』ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthavāre 『『kiṃ vadetha, tātā』』ti pucchitvā 『『buddho uppanno』』ti vutte, 『『tātā, sukhasāsanasavanāya satasahassaṃ vo dammī』』ti vatvā 『『aparampi kiñci sāsanaṃ atthi, tātā』』ti pucchi. 『『Atthi, deva, dhammo uppanno』』ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthavāre 『『dhammo uppanno』』ti vutte – 『『idhāpi vo satasahassaṃ dammī』』ti vatvā 『『aparampi kiñci sāsanaṃ atthi, tātā』』ti pucchi. 『『Atthi, deva, saṅgho uppanno』』ti. Rājā tampi sutvā tatheva tayo vāre vītināmetvā catutthavāre 『『saṅgho uppanno』』ti vutte – 『『idhāpi vo satasahassaṃ dammī』』ti vatvā amaccasahassaṃ oloketvā, 『『tātā, kiṃ karissāmā』』ti pucchi. 『『Deva, tumhe kiṃ karissathā』』ti? 『『Ahaṃ, tātā, 『buddho uppanno dhammo uppanno saṅgho uppanno』ti sutvā na puna nivattissāmi, bhagavantaṃ uddissa gantvā tassa santike pabbajissāmī』』ti. 『『Mayampi, deva, tumhehi saddhiṃ pabbajissāmā』』ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijakānaṃ datvā 『『imaṃ anojāya nāma deviyā detha, sā tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha 『raññā kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī』ti, sace pana 『vo rājā kaha』nti pucchati, 『satthāraṃ uddissa pabbajissāmī』ti vatvā gatoti āroceyyāthā』』ti āha. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃkhaṇaññeva nikkhami.
Satthāpi taṃdivasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā 『『ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve nikkhamissati, so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanaṃ karissāmī』』ti punadivase cakkavattī viya khuddakagāmabhojakaṃ rājānaṃ paccuggacchanto sayameva pattacīvaramādāya vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇabuddharasmiyo vissajjetvā nisīdi. Rājāpi āgacchanto ekaṃ nadiṃ patvā 『『kā nāmāya』』nti pucchi. 『『Aparacchā nāma, devā』』ti. 『『Kimassā parimāṇaṃ, tātā』』ti? 『『Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā』』ti. 『『Atthi panettha nāvā vā uḷumpo vā』』ti? 『『Natthi, devā』』ti. 『『Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena 『idaṃ udakaṃ udakaṃ viya mā hotū』ti ratanattayassa guṇaṃ āvajjetvā 『itipi so bhagavā arahaṃ sammāsambuddho』』』ti buddhaguṇaṃ anussaranto saparivāro assasahassena udakapiṭṭhe pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggaṭṭhāneva temiṃsu.
So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā 『『ayaṃ kā nāmā』』ti pucchi. 『『Nīlavāhā nāma, devā』』ti. 『『Kimassā parimāṇa』』nti? 『『Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā』』ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā 『『svākkhāto bhagavatā dhammo』』ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā 『『ayaṃ kā nāmā』』ti pucchi. 『『Candabhāgā nāma, devā』』ti. 『『Kimassā parimāṇa』』nti? 『『Gambhīratopi puthulatopi yojanaṃ, devā』』ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā 『『suppaṭipanno bhagavato sāvakasaṅgho』』ti saṅghānussatiṃ anussaranto pakkhandi. Tampi nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇabuddharasmiyo nigrodharukkhassa sākhāviṭapapalāsāni obhāsayamānā disvā cintesi – 『『ayaṃ obhāso neva candassa, na sūriyassa, na devamārabrāhmaṇasupaṇṇanāgānaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto sammāsambuddhena diṭṭho bhavissāmī』』ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmiyānusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pāvisi. So satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ anupubbiṃ kathaṃ kathesi. Desanāpariyosāne saparivāro rājā sotāpattiphale patiṭṭhahi.
Atha sabbe uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā 『『āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara』』nti upadhārento 『『ime kulaputtā paccekabuddhasahassānaṃ cīvarasahassaṃ adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānaṃ vīsaticīvarasahassānipi adaṃsu, anacchariyaṃ imesaṃ kulaputtānaṃ iddhimayapattacīvarāgamana』』nti ñatvā dakkhiṇahatthaṃ pasāretvā 『『etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu.
Te pana vāṇijakā rājagehaṃ gantvā deviyā raññā pahitasāsanaṃ ārocetvā deviyā 『『āgacchantū』』ti vutte pavisitvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – 『『tātā, kiṃkāraṇā āgatatthā』』ti? 『『Mayaṃ raññā tumhākaṃ santikaṃ pesitā, tīṇi kira no satasahassāni dethā』』ti. 『『Bahuṃ, bhaṇe, bhaṇatha, kiṃ tumhehi rañño santike kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpetī』』ti? 『『Devi, na aññaṃ kiñci kataṃ, ekaṃ pana sāsanaṃ ārocayimhā』』ti. 『『Sakkā pana, tātā, mayhampi taṃ ārocetu』』nti. 『『Sakkā, devī』』ti suvaṇṇabhiṅgārena mukhaṃ vikkhāletvā 『『devi, buddho loke uppanno』』ti. Sāpi taṃ sutvā pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthavāre 『『buddho uppanno』』ti sutvā 『『kiṃ, tātā, imasmiṃ pade raññā dinna』』nti ? 『『Satasahassaṃ, devī』』ti. 『『Tātā, ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassadadamānena, ahaṃ vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi. Aparaṃ kiñci tumhehi ārocita』』nti? Te idañca idañcāti itarānipi dve sāsanāni ārocesuṃ. Devī purimanayeneva tayo tayo vāre asallakkhetvā catutthacatutthavāre tīṇi tīṇi satasahassāni adāsi. Evaṃ te sabbāni dvādasasatasahassāni labhiṃsu.
Atha ne devī pucchi – 『『rājā kahaṃ, tātā』』ti? 『『Devi, rājā 『satthāraṃ uddissa pabbajissāmī』ti vatvā gato』』ti. 『『Mayhaṃ tena kiṃ sāsanaṃ dinna』』nti? 『『Sabbaṃ kira issariyaṃ tumhākaṃ vissaṭṭhaṃ, 『tumhe kira yathāsukhaṃ sampattiṃ anubhavathā』』』ti. 『『Amaccā pana kuhiṃ, tātā』』ti? 『『Tepi raññā saddhiṃ 『pabbajissāmā』ti gatā, devī』』ti. Sā tesaṃ bhariyāyo pakkosāpetvā, 『『ammā, tumhākaṃ sāmikā raññā saddhiṃ 『pabbajissāmā』ti gatā, tumhe kiṃ karissathā』』ti? 『『Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī』』ti? 『『Tehi kira attano sampatti tumhākaṃ vissaṭṭhā 『tumhe kira sampattiṃ yathāsukhaṃ paribhuñjathā』』』ti. 『『Tumhe pana, devi, kiṃ karissathā』』ti? 『『Amhākaṃ so tāva rājā magge ṭhito tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya 『pabbajissāmī』ti nikkhanto, mayāpi tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhā eva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jaṇṇukehi bhūmiyaṃ patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, satthāraṃ uddissa pabbajissāmī』』ti. 『『Devi, mayampi tumhehi saddhiṃ pabbajissāmā』』ti. 『『Sace sakkotha, sādhū』』ti. 『『Sakkoma, devī』』ti. Tena hi 『『ethā』』ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā paṭhamaṃ pucchitā, tatheva pucchitvā sabbaṃ pavattiṃ sutvā 『『raññā gatamaggaṃ olokethā』』ti vatvā 『『sindhavānaṃ padavalañjaṃ na passāmā』』ti vutte rājā 『『tīṇi ratanāni uddissa nikkhantosmī』』ti saccakiriyaṃ karitvā tiṇṇaṃ ratanānaṃ guṇe anussaritvā gato bhavissati , ahampi tīṇi ratanāni uddissa nikkhantā, tesaṃ me ānubhāvena 『『idaṃ udakaṃ udakaṃ viya mā hotū』』ti tiṇṇaṃ ratanānaṃ guṇe anussarantī rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi, cakkānaṃ aggaṭṭhāneva temiṃsu. Eteneva upāyena itarā dvepi nadiyo uttariṃsu.
Satthā tāsaṃ āgatabhāvaṃ ñatvā yathā tā attano santike nisinne sāmike bhikkhū na passanti, tathā adhiṭṭhāsi. Devīpi āgacchantī satthu sarīrato nikkhantā rasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā, vanditvā ekamantaṃ ṭhitā pucchi – 『『bhante, mahākappino rājā tumhe uddissa nikkhamitvā gato, kahaṃ nu kho so, amhākaṃ taṃ dassethā』』ti. 『『Nisīdatha tāva, idheva naṃ passissathā』』ti. Tā sabbāpi haṭṭhatuṭṭhā 『『idheva kira nisinnā sāmike no passissāmā』』ti nisīdiṃsu. Satthā anupubbiṃ kathaṃ kathesi. Anojādevī desanāpariyosāne tāhi saddhiṃ sotāpattiphalaṃ pāpuṇi. Mahākappino thero tāsaṃ desiyamānaṃ dhammadesanaṃ sutvā saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi. Tāsañhi āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍasīse disvā cittaṃ ekaggaṃ na bhaveyya, maggaphalaṃ nibbattetuṃ sakkā na bhaveyya. Tasmā acalasaddhāya patiṭṭhitakālato paṭṭhāya tāsaṃ te bhikkhū arahattappatte dassesi. Tāpi te disvā pañcapatiṭṭhitena vanditvā, 『『bhante, tumhākaṃ pabbajitakiccaṃ matthakappatta』』nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhatvā pabbajjaṃ yāciṃsu.
Evaṃ vutte satthā uppalavaṇṇāya theriyā āgamanaṃ cintesi. Sā satthu cintitakkhaṇeyeva ākāsenāgantvā tā sabbā itthiyo gahetvā ākāsena bhikkhunupassayaṃ netvā pabbājesi. Tā sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Satthā bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānādīsu 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – 『『bhante, mahākappino 『aho sukhaṃ, aho sukha』nti udānaṃ udānento vicarati, attano rajjasukhaṃ ārabbha udāneti maññe』』ti. Satthā taṃ pakkosāpetvā – 『『saccaṃ kira tvaṃ, kappina, kāmasukhaṃ ārabbha udānaṃ udānesī』』ti? 『『Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā aññaṃ ārabbha udānabhāvaṃ vā jānātī』』ti. Atha satthā – 『『na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammaṃ carato dhammapīti nāma uppajjati, so amatamahānibbānaṃ ārabbha evaṃ udānaṃ udānesī』』ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
『『Dhammapīti sukhaṃ seti, vippasannena cetasā;
Ariyappavedite dhamme, sadā ramati paṇḍito』』ti. (dha. pa. 79);
Athekadivasaṃ satthā bhikkhū āmantesi – 『『kacci, bhikkhave, kappino bhikkhūnaṃ dhammaṃ desetī』』ti? 『『Appossukko, bhante, diṭṭhadhammasukhavihāraṃ anuyutto viharati, ovādamattampi na detī』』ti. Satthā theraṃ pakkosāpetvā – 『『saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī』』ti? 『『Saccaṃ, bhagavā』』ti. 『『Brāhmaṇa, mā evaṃ akāsi, ajja paṭṭhāya upagatānaṃ bhikkhūnaṃ dhammaṃ desehī』』ti. 『『Sādhu, bhante』』ti thero bhagavato vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake ṭhānantare ṭhapento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino』』ti (a. ni. 1.219, 231) etadagge ṭhapesi.
- Evaṃ thero pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Udito ajaṭākāseti sakalākāse udito uṭṭhito pākaṭabhūto. Saradambare saradakāle ākāse ravīva sūriyo ivāti attho.
70.Akkhadasso tadā āsinti tasmiṃ padumuttarassa bhagavato kāle sāradassī hitadassī ācariyo pākaṭo ahosinti attho.
71.Sāvakassakatāvinoti tassa bhagavato me manaṃ mama cittaṃ, tappayantassa tosayantassa sāvakassa ovādakassa guṇaṃ pakāsayato aggaṭṭhāne ṭhapentassa katāvino sātaccakiccayuttassa vacanaṃ sutvāti sambandho.
73.Haṃsasamabhāgoti haṃsasadisagāmi. Haṃsadundubhinissanoti haṃsaravo dundubhibherisaddasadisavacano 『『etaṃ mahāmattaṃ passatha, bhikkhavo』』ti āhāti sambandho.
74.Samuggatatanūruhanti suṭṭhu uggatalomaṃ uddhaggalomaṃ, udagyamanaṃ vā. Jīmūtavaṇṇanti muttaphalasamānavaṇṇaṃ sundarasarīrapabhanti attho. Pīṇaṃsanti paripuṇṇaṃ aṃsaṃ. Pasannanayanānananti pasannaakkhipasannamukhanti attho.
75.Katāvinoti katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so eso muditāya pahaṭṭhacittatāya patthetīti sambandho.
81.Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena anusāsitvāti attho. Bārāṇasiyamāsanneti bārāṇasiyā samīpe pesakāragāme. Jāto keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti.
Mahākappinattheraapadānavaṇṇanā samattā.
- Dabbamallaputtattheraapadānavaṇṇanā
Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato dabbamallaputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare seṭṭhiputto hutvā jāto vibhavasampanno ahosi, satthari pasanno satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā pasannamānaso buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā sattāhaccayena bhagavato pādamūle nipatitvā taṃ ṭhānaṃ patthesi. Bhagavāpissa samijjhanabhāvaṃ ñatvā byākāsi. So yāvajīvaṃ kusalaṃ katvā tato cuto tusitādīsu devesu dibbasampattiṃ anubhavitvā tato cuto vipassissa bhagavato kāle ekasmiṃ kule nibbatto asappurisasaṃsaggena tassa sāvakaṃ bhikkhuṃ arahāti jānantopi abbhūtena abbhācikkhi. Tasseva sāvakānaṃ khīrasalākabhattaṃ adāsi. So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapadasabalassa kāle kulagehe nibbatto osānakāle sāsane pabbajito parinibbute bhagavati sakalaloke kolāhale jāte satta bhikkhavo pabbajito paccantajanapade vanamajjhe ekaṃ pabbataṃ abhiruhitvā 『『jīvitāsā orohantu nirālayā nisīdantū』』ti nisseṇiṃ pātesuṃ. Tesaṃ ovādadāyako jeṭṭhakatthero satthāhabbhantare arahā ahosi. Tadanantaratthero anāgāmī, itare pañca parisuddhasīlā tato cutā devaloke nibbattā. Tattha ekaṃ buddhantaraṃ dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde pukkusāti (ma. ni. 3.342), sabhiyo (su. ni. sabhiyasutta), bāhiyo (udā. 10), kumārakassapoti (ma. ni. 1.249) ime cattāro tattha tattha nibbattiṃsu. Ayaṃ pana mallaraṭṭhe anupiyanagare nibbatti. Tasmiṃ mātukucchito anikkhanteyeva mātā kālamakāsi, atheko tassā sarīraṃ jhāpanatthāya citakasmiṃ āropetvā kumāraṃ dabbantare patitaṃ gahetvā jaggāpesi. Dabbe patitattā dabbo mallaputtoti pākaṭo ahosi. Aparabhāge pubbasambhāravasena pabbaji, so kammaṭṭhānamanuyutto nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Atha naṃ satthā majjhattabhāvena ānubhāvasampannabhāvena ca bhikkhūnaṃ senāsanaṃ paññāpane bhattuddesane ca niyojesi. Sabbo ca bhikkhusaṅgho taṃ samannesi. Taṃ vinayakhandhake (cūḷava. 189-190) āgatameva. Aparabhāge thero ekassa varasalākadāyakassa salākabhattaṃ mettiyabhūmajakānaṃ bhikkhūnaṃ uddisi. Te haṭṭhatuṭṭhā 『『sve mayhaṃ muggaghatamadhumissakabhattaṃ bhuñjissāmā』』ti ussāhajātā ahesuṃ. So pana upāsako tesaṃ vārappattabhāvaṃ sutvā dāsiṃ āṇāpesi – 『『ye, je, bhikkhū sve idha āgamissanti, te kaṇājakena bilaṅgadutiyena parivisāhī』』ti. Sāpi tatheva te bhikkhū āgate koṭṭhakapamukhe nisīdāpetvā bhojesi. Te bhikkhū anattamanā kopena taṭataṭāyantā there āghātaṃ bandhitvā 『『madhurabhattadāyakaṃ amhākaṃ amadhurabhattaṃ dāpetuṃ esova niyojesī』』ti dukkhī dummanā nisīdiṃsu. Atha te mettiyā nāma bhikkhunī 『『kiṃ, bhante, dummanā』』ti pucchi. Te, 『『bhagini, kiṃ amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī』』ti āhaṃsu. 『『Kiṃ, bhante, mayā sakkā kātu』』nti? 『『Tassa dosaṃ āropehī』』ti. Sā tattha tattha therassa abhūtāropanaṃ akāsi. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Atha bhagavā dabbaṃ mallaputtaṃ pakkosāpetvā – 『『saccaṃ kira tvaṃ, dabba, mettiyāya bhikkhuniyā vippakāramakāsī』』ti pucchi. 『『Yathā maṃ, bhante, bhagavā jānātī』』ti. 『『Na kho, dabba , dabbā evaṃ nibbeṭhenti, kārakabhāvaṃ vā akārakabhāvaṃ vā vadehī』』ti. 『『Akārako ahaṃ, bhante』』ti. Bhagavā – 『『mettiyaṃ bhikkhuniṃ nāsetvā te bhikkhū anuyuñjathā』』ti āha. Upālittherappamukhā bhikkhū taṃ bhikkhuniṃ uppabbājetvā mettiyabhūmajake bhikkhū anuyuñjitvā tehi 『『amhehi niyojitā sā bhikkhunī』』ti vutte bhagavato ekamatthaṃ ārocesuṃ. Bhagavā mettiyabhūmajakānaṃ bhikkhūnaṃ amūlakasaṅghādisesaṃ paññapesi.
Tena ca samayena dabbatthero bhikkhūnaṃ senāsanaṃ paññāpento veḷuvanavihārassa sāmantā aṭṭhārasamahāvihāre sabhāge bhikkhū pesento rattibhāge andhakāre aṅguliyā padīpaṃ jāletvā tenevālokena aniddhimante bhikkhū pesesi. Evaṃ therassa senāsanapaññāpanabhattuddesanakicce pākaṭe jāte satthā ariyagaṇamajjhe dabbattheraṃ ṭhānantare ṭhapento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto』』ti (a. ni. 1.209, 214) etadagge ṭhapesi.
- Thero attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthameva. Ito ekanavute kappe vipassī nāma nāyako loke uppajjīti sambandho.
125.Duṭṭhacittoti dūsitacitto asādhusaṅgamena apasannacittoti attho. Upavadiṃ sāvakaṃ tassāti tassa bhagavato khīṇāsavaṃ sāvakaṃ upavadiṃ, upari abhūtaṃ vacanaṃ āropesiṃ, abbhakkhānaṃ akāsinti attho.
132.Dundubhiyoti dunduṃ iti saddāyanato dundubhisaṅkhātā bheriyo. Nādayiṃsūti saddaṃ kariṃsu. Samantato asaniyoti sabbadisābhāgato asane vināsane niyuttoti asaniyo, devadaṇḍā bhayāvahā phaliṃsūti sambandho.
133.Ukkā patiṃsu nabhasāti ākāsato aggikkhandhā ca patiṃsūti attho. Dhūmaketu ca dissatīti dhūmarājisahito aggikkhandho ca dissati paññāyatīti attho. Sesaṃ suviññeyyamevāti.
Dabbamallaputtattheraapadānavaṇṇanā samattā.
- Kumārakassapattheraapadānavaṇṇanā
Pañcamāpadāne ito satasahassamhītiādikaṃ āyasmato kumārakassapattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā tadanurūpāni puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapassa bhagavato kāle kulagehe nibbatto tassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto dibbasukhaṃ mānusasukhañca anubhavitvā imasmiṃ buddhuppāde rājagahe ekissā seṭṭhidhītāya kucchimhi nibbatto. Sā kira kumārikākāleyeva pabbajitukāmā mātāpitaro yācitvā pabbajjaṃ alabhamānā patikulaṃ gantvā gabbhaṃ gaṇhitvā taṃ ajānitvā 『『sāmikaṃ ārādhetvā pabbajjaṃ anujānāpessāmī』』ti cintesi. Sā sāmikaṃ ārādhentī, ayyaputta –
『『Sace imassa kāyassa, anto bāhirako siyā;
Daṇḍaṃ nūna gahetvāna, kāke soṇe nivāraye』』ti. (visuddhi. 1.122) –
Ādinā sarīrassa dosaṃ dassentī taṃ ārādhesi.
Sā sāmikena anuññātā gabbhinibhāvaṃ ajānantī devadattapakkhiyāsu bhikkhunīsu pabbaji. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So 『『assamaṇī』』ti āha. Sā 『『nāhaṃ devadattaṃ uddissa pabbajitā, bhagavantaṃ uddissa pabbajitā』』ti bhagavato santikaṃ gantvā dasabalaṃ pucchi. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya taṃ vinicchinanto 『『pure laddho gabbho, arogā pabbajjā』』ti āha. Taṃ sutvā satthā 『『sādhu suvinicchitaṃ upālinā adhikaraṇa』』nti therassa sādhukāraṃ adāsi.
Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadi kosalo 『『dārakapariharaṇaṃ bhikkhunīnaṃ palibodho』』ti dhātīnaṃ dāpetvā posāpesi, kassapotissa nāmaṃ kariṃsu . Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā pana bhagavatā 『『kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā』』ti vutte 『『katarakassapassā』』ti 『『kumārakassapassā』』ti evaṃ gahitanāmattā raññā posāvanīyaputtattā ca vuddhakālepi kumārakassapotveva paññāyittha.
So pabbajitakālato paṭṭhāya vipassanāya kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbattamahābrahmā 『『vipassanāya mukhaṃ dassetvā maggaphaluppattiyā upāyaṃ karissāmī』』ti pañcadasapañhe abhisaṅkharitvā andhavane vasantassa therassa 『『ime pañhe satthāraṃ puccheyyāsī』』ti ācikkhi. Tato so te pañhe bhagavantaṃ pucchi. Bhagavāpissa vissajjesi. Thero bhagavatā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi.
- So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha yaṃ heṭṭhā vuttanayañca uttānatthañca, taṃ sabbaṃ na vaṇṇayissāma. Anuttānapadameva vaṇṇayissāma.
169.Āpannasattā me mātāti mayhaṃ mātā garugabbhā gabbhinī pasutāsannagabbhāti attho.
173.Vammikasadisaṃkāyanti sarīraṃ nāma vammikasadisaṃ yathā vammiko ito cito ca chiddāvachiddo gharagoḷikaupacikādīnaṃ āsayo, evameva ayaṃ kāyo navachiddo dhuvassavoti buddhena bhagavatā desitaṃ pakāsitaṃ taṃ sutvā me cittaṃ āsave aggahetvā asesetvā kilesato vimucci, arahatte patiṭṭhāsīti attho. Aparabhāge tattha tattha bhikkhūnaṃ vicittadhammakathikabhāvaṃ sutvā satthā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo』』ti (a. ni. 1.209, 217) etadagge ṭhapesīti.
Kumārakassapattheraapadānavaṇṇanā samattā.
- Bāhiyattheraapadānavaṇṇanā
Chaṭṭhāpadāne ito satasahassamhītiādikaṃ āyasmato bāhiyassa dārucīriyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto brāhmaṇasippesu nipphattiṃ gantvā vedaṅgesu anavayo ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇanto pasannamānaso satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānaṃ pattukāmo sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sattāhassa accayena bhagavato pādamūle nipanno 『『bhagavā, bhante, ito sattame divase yaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesi, so viya ahampi anāgate ekassa buddhassa sāsane khippābhiññānaṃ aggo bhaveyya』』nti patthanaṃ akāsi . Bhagavā anāgataṃsañāṇena oloketvā samijjhanabhāvaṃ ñatvā 『『anāgate gotamassa bhagavato sāsane pabbajitvā khippābhiññānaṃ aggo bhavissatī』』ti byākāsi. So yāvatāyukaṃ puññāni katvā tato cuto devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā puna manussesu cakkavattiādisampattiyo anekakappakoṭisatesu anubhavitvā kassapassa bhagavato kāle ekasmiṃ kule nibbatto, bhagavati parinibbute pabbajito yadā sāsane osakkamāne satta bhikkhū catunnaṃ parisānaṃ ajjhācāraṃ disvā saṃvegappattā araññaṃ pavisitvā 『『yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā』』ti suvaṇṇacetiyaṃ vanditvā tattha araññe ekaṃ pabbataṃ disvā 『『jīvitasālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū』』ti nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkamena arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – 『『āvuso, imaṃ piṇḍapātaṃ bhuñjathā』』ti. Te āhaṃsu – 『『kiṃ, bhante, amhehi evaṃ katikā katā 『yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjantū』』』ti? 『『No hetaṃ, āvuso』』ti. 『『Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā bhuñjissāmā』』ti na icchiṃsu.
Dutiyadivase dutiyatthero anāgāmī hutvā tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – 『『kiṃ panāvuso, katikā katā, 『mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā』』』ti? 『『No hetaṃ, āvuso』』ti. 『『Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā』』ti na icchiṃsu. Tesu arahattappattatthero parinibbāyi, dutiyo anāgāmī brahmaloke nibbatti, itare pañca visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattiṃsu. Tattha dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde tato cavitvā manussesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko gandhāraraṭṭhe takkasilāyaṃ kumārakassapo, eko bāhiyo dārucīriyo, eko dabbo mallaputto, eko sabhiyo paribbājakoti. Tesu ayaṃ bāhiyo dārucīriyo suppārakapaṭṭane vāṇijakule nibbatto vāṇijakamme nipphattiṃ gato mahaddhano mahābhogo, so suvaṇṇabhūmiṃ gacchantehi vāṇijehi saddhiṃ nāvamāruyha videsaṃ gacchanto katipāhaṃ gantvā bhinnāya nāvāya sesesu macchakacchapabhakkhesu jātesu ekoyeva avasiṭṭho ekaṃ phalakaṃ gahetvā vāyamanto sattame divase suppārakapaṭṭanatīraṃ okkami. Tassa nivāsanapārupanaṃ natthi, so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsetvā pārupitvā ca devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni datvā 『『ayaṃ eko arahā』』ti sambhāvesuṃ. So vatthesu upanītesu 『『sacāhaṃ nivāsemi, pārupāmi vā, lābhasakkāro me parihāyissatī』』ti tāni paṭikkhipitvā dārucīrāneva parihari.
Athassa 『『arahā, arahā』』ti bahūhi sambhāviyamānassa evaṃ cetaso parivitakko udapādi 『『ye keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro』』ti so tena niyāmena kuhanakammena jīvikaṃ kappeti.
Kassapadasabalassa sāsane sattasu janesu pabbataṃ āruyha samaṇadhammaṃ karontesu eko anāgāmī hutvā suddhāvāsabrahmaloke nibbattitvā attano brahmasampattiṃ olokento āgataṭṭhānaṃ āvajjento pabbatamāruyha samaṇadhammaṃ karaṇaṭṭhānaṃ disvā sesānaṃ nibbattanaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ itaresañca pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā te kālānukālaṃ āvajjesi 『『imasmiṃ pana kāle kahaṃ nu kho te』』ti āvajjento dārucīriyaṃ suppārakapaṭṭanaṃ nissāya kuhanakammena jīvitaṃ kappentaṃ disvā 『『naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udarahetu anārahāva samāno arahattaṃ paṭijānitvā lokaṃ vañcento vicarati, dasabalassa uppannabhāvaṃ na jānāti, gacchāmi naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī』』ti khaṇeneva brahmalokato otaritvā suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi. So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā mahābrahmānaṃ disvā añjaliṃ paggayha 『『ke tumhe』』ti pucchi. 『『Ahaṃ tumhākaṃ porāṇakasahāyo anāgāmiphalaṃ patvā brahmaloke nibbatto, amhākaṃ sabbajeṭṭhako arahā hutvā parinibbuto, tumhe pana pañcajanā devaloke nibbattā. Svāhaṃ dāni taṃ imasmiṃ ṭhāne kuhanakammena jīvikaṃ kappentaṃ disvā damituṃ āgato』』ti vatvā idaṃ kāraṇaṃ āha – 『『neva kho tvaṃ, bāhiya, arahā nāpi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno』』ti. Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā 『『satthu santikaṃ gacchā』』ti taṃ uyyojetvā brahmalokameva agamāsi.
Bāhiyo pana ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – 『『aho bhāriyaṃ kammaṃ mayā kataṃ, anarahaṃ arahā ahanti cintesiṃ, ayañca maṃ 『na tvaṃ arahā, nāpi arahattamaggaṃ vā samāpannāsī』ti vadati, atthi nu kho loke añño arahā』』ti. Atha naṃ pucchi – 『『atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā』』ti. Athassa devatā ācikkhi – 『『atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṃ desesī』』ti. Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃkhaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, gacchanto ca pana devatānubhāvena buddhānubhāvena ca vīsayojanasatikaṃ maggaṃ atikkamitvā sāvatthiṃ anuppatto, tasmiṃ khaṇe satthā sāvatthiyaṃ piṇḍāya paviṭṭho hoti. So jetavanaṃ pavisitvā abbhokāse caṅkamante sambahule bhikkhū pucchi – 『『kuhiṃ etarahi satthā』』ti? Bhikkhū 『『sāvatthiyaṃ piṇḍāya paviṭṭho』』ti vatvā 『『tvaṃ pana kuto āgatosī』』ti pucchiṃsu. 『『Suppārakā āgatomhī』』ti. 『『Kadā nikkhantosī』』ti? 『『Hiyyo sāyanhasamaye nikkhantomhī』』ti. 『『Dūratopi āgato, nisīda tāva pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissatī』』ti āhaṃsu. 『『Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, katthaci aṭṭhatvā anisīditvā ekaratteneva vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī』』ti āha. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā carantaṃ disvā 『『cirassaṃ vata me gotamo sammāsambuddho diṭṭho』』ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyaṃ pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – 『『desetu, bhante bhagavā, dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Atha naṃ satthā 『『akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā』』ti paṭikkhipi.
Taṃ sutvā bāhiyo, 『『bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me, bhante bhagavā, dhammaṃ, desetu sugato dhamma』』nti puna yāci. Satthā dutiyampi tatheva paṭikkhipi. Evaṃ kirassa ahosi – 『『imassa diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatassapi cassa daratho balavā sopi tāva paṭippassambhatū』』ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ, diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādinā (udā. 10) nayena anekapariyāyena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
- So arahattaṃ pattakkhaṇeyeva pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Taṃ heṭṭhā vuttanayattā uttānatthameva. Anuttānapadavaṇṇanameva karissāma.
181.Hasanaṃ paccavekkhaṇanti paripuṇṇasomanassajātaṃ paccavekkhaṇaṃ, komāravaṇṇaṃ atikomalanti attho.
182.Hemayaññopacitaṅganti suvaṇṇasuttayaññopacitasuttaavayavaṃ sarīraṃ dehanti attho. Palambabimbatamboṭṭhanti olambitabimbaphalasadisaṃ rattavaṇṇaṃ oṭṭhadvayasamannāgatanti attho. Setatiṇhasamaṃ dijanti sunisitatikhiṇaayalohaghaṃsanena ghaṃsitvā samaṃ kataṃ viya samadantanti attho.
183.Pītisamphullitānananti pītiyā suṭṭhu phullitaṃ vikasitaṃ ānanaṃ mukhaṃ ādāsatalasadisamukhavantanti attho.
184.Khippābhiññassa bhikkhunoti khippaṃ desanāya samugghāṭitakkhaṇeyeva abhivisesena ñātuṃ samatthassa bhikkhunoti attho.
186.Saggaṃagaṃ sabhavanaṃ yathāti attano gehaṃ viya saggaṃ lokaṃ agamāsinti attho.
196.Natvaṃ upāyamaggaññūti tvaṃ nibbānādhigamūpāyabhūtamaggaññū na ahosīti attho.
200.Satthuno sadā jinanti sadā sabbakālaṃ jinaṃ jinanto parājitakopo satthuno sammāsambuddhassa vimalānanaṃ ādāsatalasadisamukhaṃ passissāmi passituṃ nikkhamāmīti yojanā. Dije apucchiṃ kuhiṃ lokanandanoti kuhiṃ ṭhāne lokapasādakaro satthāti dije brāhmaṇe ahaṃ bhikkhū apucchinti attho.
201.Sasova khippaṃ munidassanussukoti munidassane tathāgatadassane ussuko ussāhajāto saso iva khippaṃ pāpuṇātīti attho.
202.Tuvaṭaṃ gantvāti sīghaṃ gantvā. Piṇḍatthaṃ apihāgidhanti piṇḍapātaṃ paṭicca apihaṃ apagatapihaṃ agidhaṃ nittaṇhaṃ.
203.Alolakkhanti ito cito ca anolokayamānaṃ uttame sāvatthinagare piṇḍāya vicarantaṃ adakkhinti sambandho. Sirīnilayasaṅkāsanti siriyā lakkhaṇānubyañjanasobhāya nilayaṃ saṅkāsaṃ jalamānatoraṇasadisaṃ. Ravidittiharānananti vijjotamānasūriyamaṇḍalaṃ viya vijjotamānamukhamaṇḍalaṃ.
204.Kupathe vippanaṭṭhassāti kucchitapathe sopaddavamagge mūḷhassa micchāpaṭipannassa me saraṇaṃ hohi patiṭṭhā hohi. Gotamāti bhagavantaṃ gottena ālapati.
218.Na tattha sukkā jotantīti sukkapabhāsampannā jotamānaosadhitārakādayo na jotanti nappabhāsanti. Sesaṃ uttānatthameva. So evaṃ pubbacaritāpadānaṃ pakāsetvā tāvadeva ca bhagavantaṃ pabbajjaṃ yāci. 『『Paripuṇṇaṃ te pattacīvara』』nti ca puṭṭho 『『na paripuṇṇa』』nti āha. Atha naṃ satthā 『『tena hi pattacīvaraṃ pariyesāhī』』ti vatvā pakkāmi. So kira vīsativassasahassāni samaṇadhammaṃ karonto 『『bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī』』ti vatvā ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ nākāsi, 『『na tenassa iddhimayaṃ pattacīvaraṃ uppajjissatī』』ti ñatvā bhagavā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva saṅkāraṭṭhānato coḷakkhaṇḍāni saṃkaḍḍhentaṃ pubbaveriko amanusso ekissā taruṇavacchāya gāviyā sarīre adhimuccitvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā 『『gaṇhatha, bhikkhave, etaṃ bāhiyaṃ dārucīriyanti ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagaradvārato nīharitvā jhāpetvā dhātuyo gahetvā thūpaṃ karothā』』ti bhikkhū āṇāpesi.
Te bhikkhū dhātuṃ mahāpathe thūpaṃ kāretvā satthāraṃ upasaṅkamitvā attano katakammaṃ ārocesuṃ. Tato saṅghamajjhe kathā udapādi – 『『tathāgato bhikkhusaṅghena sarīrajhāpanakiccaṃ kāresi, dhātuyo ca gāhāpetvā cetiyaṃ kārāpesi, kataramaggo nu kho tena samadhigato, sāmaṇero nu kho so, bhikkhu nu kho』』ti. Satthā taṃ aṭṭhuppattiṃ katvā 『『patiṭṭhito, bhikkhave, bāhiyo dārucīriyo arahatto』』ti upari dhammadesanaṃ vaḍḍheti. Tassa parinibbutabhāvañca ācikkhitvā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo』』ti (a. ni. 1.209, 216) etadagge ṭhapesi.
Atha naṃ bhikkhū pucchiṃsu – 『『tumhe, bhante, 『bāhiyo dārucīriyo arahattaṃ patto』ti vadetha, kadā so arahattaṃ patto』』ti? 『『Mama dhammaṃ sutakāle, bhikkhave』』ti. 『『Kadā panassa, bhante, tumhehi dhammo kathito』』ti? 『『Bhikkhāya carantena antaravīthiyaṃ ṭhitenā』』ti. 『『Appamattako, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo; kathaṃ so tāvattakena visesaṃ nibbattesī』』ti? Atha ne satthā, 『『bhikkhave, mama dhammaṃ 『appaṃ』 vā 『bahuṃ vā』ti mā cintayittha. Anekānipi hi anatthapadasaṃhitāni gāthāsahassāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo』』ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
『『Sahassamapi ce gāthā, anatthapadasaṃhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī』』ti. (dha. pa. 101) –
Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
Bāhiyattheraapadānavaṇṇanā samattā.
- Mahākoṭṭhikattheraapadānavaṇṇanā
Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākoṭṭhikattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā, satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『ayaṃ imasmiṃ sāsane paṭisambhidāppattānaṃ aggo, yaṃnūnāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāppattānaṃ aggo bhaveyya』』nti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, 『『bhante, sve mayhaṃ gehe bhikkhaṃ gaṇhathā』』ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa ca bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhamālādīhi alaṅkaritvā khādanīyabhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivāraṃ satthāraṃ vividhayāgukhajjakaparivāraṃ sasūpabyañjanaṃ gandhasālibhojanaṃ bhojāpetvā bhattakiccapariyosāne cintesi – 『『mahantaṃ kho ahaṃ ṭhānantaraṃ patthemi, na pana yuttaṃ mayā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā sattāhaṃ dānaṃ datvā patthessāmī』』ti. So teneva niyāmena sattāhaṃ mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, 『『bhante, yo so bhikkhu tumhehi ito sattame divasamatthake paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakassa buddhassa sāsane pabbajitvā paṭisambhidāppattānaṃ aggo bhaveyya』』nti satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa samijjhanabhāvaṃ ñatvā 『『anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī』』ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cuto devasampattiṃ anubhavitvā aparāparaṃ devamanussesu paribbhami.
Evaṃ so devamanussesu saṃsaranto tattha tattha bhave puññañāṇasambhāre sambharanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, koṭṭhikotissa nāmaṃ akaṃsu. Kasmā mātuyā vā ayyakapayyakādīnaṃ vā nāmaṃ aggahetvā evaṃ nāmaṃ kariṃsūti ce? Attano paññavantatāya vedaṅgesu satakkaparatakkesu sanighaṇḍukeṭubhesu sākkharappabhedesu sakalabyākaraṇesu ca chekabhāvena ca diṭṭhadiṭṭhe jane mukhasattīhi koṭṭhento pakkoṭṭhento vitudanto vicaratīti anvatthanāmaṃ kariṃsūti veditabbaṃ. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ patto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhīto mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya tattha ciṇṇavasībhāvena ca paṭisambhidāppattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ aṭṭhuppattiṃ katvā paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapesi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhiko』』ti (a. ni. 1.209, 218).
- So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
Itthaṃsudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto. Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti.
Mahākoṭṭhikattheraapadānavaṇṇanā samattā.
- Uruvelakassapattheraapadānavaṇṇanā
Aṭṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato uruvelakassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ mahāparivārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento mahādānaṃ datvā paṇidhānaṃ akāsi. Bhagavā cassa anantarāyataṃ disvā 『『anāgate gotamabuddhassa sāsane mahāparivārānaṃ aggo bhavissatī』』ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatto, aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayo buddhappamukhabhikkhusaṅghaṃ nimantetvā paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva bārāṇasiyaṃ brāhmaṇakule tayo bhātaro hutvā nibbattā gottavasena tayopi kassapāti evaṃ nāmakā ahesuṃ. Te tayo vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañcamāṇavakasatāni parivārā, majjhimassa tīṇi, kaniṭṭhassa dve, te attano ganthesu sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto, majjhimo gaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, kaniṭṭho gayāsīse pabbajito gayākassapo nāma jāto. Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā pañcavaggiyatthere arahatte patiṭṭhāpetvā yasakulaputtappamukhe pañcapaññāsajane sahāyake vinetvā saṭṭhi arahante 『『caratha, bhikkhave, cārika』』nti (mahāva. 32) vissajjetvā tiṃsabhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā tattha gatanāgadamanādīhi aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparivāraṃ vinetvā pabbājesi. Tassa pabbajjāvidhānañca iddhipāṭihāriyakaraṇañca sabbaṃ nadīkassapassa apadānaṭṭhakathāyaṃ āvi bhavissati. Tassa pabbajitabhāvaṃ sutvā itarepi dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva te iddhimayapattacīvaradharā ehibhikkhukā ahesuṃ. Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya (mahāva. 54) te sabbe arahatte patiṭṭhāpesi.
- So evaṃ arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānapadameva vaṇṇayissāma.
268.Soca sabbaṃ tamaṃ hantvāti so phusso bhagavā rāgadosamohādikilesandhakāraṃ viddhaṃsetvā. Vijaṭetvā mahājaṭanti taṇhāmānādīhi diyaḍḍhasahassehi kilesagaṇehi mahābyākulaṃ jaṭaṃ vijaṭetvā padāletvā phāletvāti attho. Sadevakaṃ devalokasahitaṃ sakalaṃ lokasannivāsaṃtappayanto santappayanto pīṇento amataṃ vuṭṭhiṃ mahānibbānavuṭṭhidhāraṃ vassate paggharāpetīti yojanā.
269.Tadā hi bārāṇasiyanti 『『bārasa manussā』』tiādīsu viya bārasa dvādasarāsī hutvā purā, himavantato isayo ca paccekamunisaṅkhātā isayo ca gandhamādanato ākāsenāgantvā ettha gacchanti otaranti pavisantīti bārāṇasī, atha vā sammāsambuddhasaṅkhātānaṃ anekasatasahassānaṃ dhammacakkapavattanatthāya otaraṭṭhānaṃ nagaraṃ liṅgavipallāsaṃ katvā itthiliṅgavasena bārāṇasīti vuccati, tissaṃ bārāṇasiyaṃ.
273.Nikkhittasatthaṃpaccantanti chaḍḍitasatthaṃ pātitaāvudhaṃ paccantajanapadaṃ nibbisevanaṃ katvā punarupaccatanti punarapi taṃ nagaraṃ upecca upagamma sampattāti attho. Sesaṃ suviññeyyamevāti.
Uruvelakassapattheraapadānavaṇṇanā samattā.
-
Rādhattheraapadānavaṇṇanā
-
Navamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato rādhattherassa apadānaṃ. Taṃ sabbaṃ pāṭhānusārena nayānucintanena viññūhi suviññeyyameva. Kevalaṃ puññanānattamevāti.
Rādhattheraapadānavaṇṇanā samattā.
Dasamaṃ mogharājattheraapadānaṃ suviññeyyamevāti.
Catupaññāsamavaggavaṇṇanā samattā.
-
Bhaddiyavaggo
-
Lakuṇḍakabhaddiyattheraapadānavaṇṇanā
Pañcapaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato lakuṇḍakabhaddiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto satthu dhammaṃ suṇanto nisinno satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa bhikkhusaṅghassa sappisakkharādimadhurarasasammissaṃ mahādānaṃ datvā 『『ahampi, bhante, anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyya』』nti paṇidhānaṃ akāsi. Bhagavā tassa anantarāyaṃ disvā byākaritvā pakkāmi.
So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā phussabhagavato kāle citrakokilo hutvā nibbatto rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto satthāraṃ disvā pasannamānaso 『『dassāmi buddhassā』』ti cittaṃ uppādesi. Satthā tassa cittācāraṃ ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ ṭhapesi. Satthā tassa somanassuppādanatthaṃ tassa passantasseva taṃ paribhuñji. Atha so kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi. Teneva puññakammena uppannuppannabhave mañjussaro ahosi. Kassapasammāsambuddhakāle vaḍḍhakikule nibbattetvā jeṭṭhakavaḍḍhakī hutvā pākaṭo ahosi. Parinibbute bhagavati tassa sarīradhātuyo nidahituṃ sattayojanappamāṇe thūpe āraddhe so āha – 『『yojanāvaṭṭaṃ yojanubbedhaṃ karomā』』ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi hīnappamāṇo ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇḍakabhaddiyoti paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.
Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca sāmaṇerā ca tassa arahattappattabhāvaṃ ajānanto kaṇṇesu gahetvā kaḍḍhanti, sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha bhagavā sutvā – 『『mā, bhikkhave, mama puttaṃ viheṭhethā』』ti āha. Tato paṭṭhāya taṃ 『『arahā』』ti jānitvā na viheṭhesuṃ.
- So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha suviññeyyamevāti.
Lakuṇḍakabhaddiyattheraapadānavaṇṇanā samattā.
-
Kaṅkhārevatattheraapadānavaṇṇanā
-
Dutiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kaṅkhārevatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto, taṃ sabbaṃ pāṭhānusārena suviññeyyamevāti.
Kaṅkhārevatattheraapadānavaṇṇanā samattā.
- Sīvalittheraapadānavaṇṇanā
Tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhasaṅghassa mahādānaṃ datvā, 『『bhante, iminā adhikārakammena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā 『『ayaṃ te patthanā anāgate gotamassa buddhassa santike samijjhissatī』』ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ adaṃsu.
Ekadivasaṃ sabbe ekato hutvā dānaṃ dentā 『『kiṃ nu kho amhākaṃ dānagge natthī』』ti (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) olokentā madhuñca guḷadadhiñca nāddasaṃsu. Te 『『yato kutoci āharissāmā』』ti janapadato nagarapavisanamaggesu purise ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā 『『kiñcideva āharissāmī』』ti nagaraṃ gacchanto 『『mukhaṃ dhovitvā dhotahatthapādo pavisissāmī』』ti phāsukaṭṭhānaṃ olokento naṅgalasīsappamāṇaṃ nimmakkhikadaṇḍakamadhuṃ disvā 『『puññena me idaṃ uppanna』』nti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā, 『『mārisa, kassa imaṃ harasī』』ti pucchi. 『『Na kassaci, sāmi, vikkāyikaṃ me ida』』nti. 『『Tena hi imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehī』』ti.
So cintesi – 『『idaṃ me na bahuṃ agghati, ayañca ekappahāreneva bahuṃ deti, vīmaṃsissāmī』』ti. Tato naṃ āha – 『『nāhaṃ ekakahāpaṇena demī』』ti. 『『Yadi evaṃ dve kahāpaṇe gahetvā dehī』』ti. 『『Dvīhipi na demī』』ti. Etenupāyena vaḍḍhetvā yāva sahassaṃ pāpuṇi, so cintesi – 『『atiañchituṃ na vaṭṭati, hotu tāva iminā kattabbakammaṃ pucchissāmī』』ti . Atha naṃ āha – 『『na idaṃ bahuagghanakaṃ, tvaṃ pana bahuṃ desi, kena kammena idaṃ gaṇhasī』』ti. 『『Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassisammāsambuddhassa dānaṃ dentā idaṃ dvayaṃ dānagge apassantā maṃ pariyesāpenti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmī』』ti. 『『Kiṃ panetaṃ nāgarānaṃ eva vaṭṭati, udāhu aññesampi dātuṃ vaṭṭatī』』ti? 『『Yassa kassaci dātuṃ avāritameta』』nti. 『『Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātā』』ti? 『『Natthi, sammā』』ti. 『『Imesaṃ me dvinnaṃ sahassagghanakabhāvaṃ jānāsī』』ti? 『『Āma, jānāmī』』ti. 『『Tena hi gaccha, nāgarānaṃ ārocehi – 『eko puriso imāni dve mūlena na deti, tumhehi saddhiṃ sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā』』ti. 『『Tvaṃ imasmiṃ dāne jeṭṭhakabhāgassa kāyasakkhī hohī』』ti vatvā gato. So pana kulaputto gāmato paribbayatthaṃ gahitakahāpaṇena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañciyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanehi āhariyamānassa sakkārassa antare attano pattavāraṃ olokento okāsaṃ ñatvā satthu santikaṃ gantvā, 『『bhante, ayaṃ me duggatasakkāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathā』』ti. Satthā tassānukampaṃ paṭicca catumahārājehi dattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi.
So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno āha – 『『diṭṭho me, bhante bhagavā, ajja bandhumatīnagaravāsīhi tumhākaṃ sakkāro āhariyamāno, ahampi imassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya』』nti. Satthā 『『evaṃ hotu kulaputtā』』ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya sāyaṃ pātañca pañcapaṇṇākārasatāni suppavāsāya upanīyanti. Athassa sā puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpentī aṭṭhāsi. Ekekabījato salākasataṃ salākasahassampi niggacchati, ekekakarīsakhettato paṇṇāsampi saṭṭhipi sakaṭapamāṇāni uppajjanti. Koṭṭhapūraṇakālepissā koṭṭhadvāraṃ hatthena phusantiyā rājadhītāya puññena gaṇhantānaṃ gahitagahitaṃ puna pūrati. Paripuṇṇabhattakumbhitopi 『『rājadhītāya puñña』』nti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu.
Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā – 『『pure maraṇā jīvamānā dānaṃ dassāmī』』ti satthu santikaṃ pesesi – 『『gaccha, sāmi, imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadati, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī』』ti. So gantvā tassā sāsanaṃ satthu ārocesi – 『『satthu bhante, koḷiyadhītā pāde vandatī』』ti. Satthā tassā anukampaṃ paṭicca – 『『sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ vijāyatū』』ti āha. So taṃ sutvā bhagavantaṃ vanditvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhammakaraṇato udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukho rodituṃ āraddho haṭṭhatuṭṭhova tassā sāmikassa tuṭṭhisāsanaṃ ārocetuṃ agamāsi. So tesaṃ iṅgitaṃ disvā – 『『dasabalena kathitakathā nipphannā bhavissati maññe』』ti cintesi. So āgantvā satthu kathaṃ rājadhītāya kathesi. Rājadhītā tayā nimantitaṃ jīvabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. So tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattayiṃsu. So dārako ñātīnaṃ santattacittaṃ nibbāpento sītalabhāvaṃ kurumāno jātoti, sīvalitveva nāmaṃ kariṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputtatthero sattame divase tena saddhiṃ kathāsallāpamakāsi. Satthāpi imaṃ gāthaṃ abhāsi –
『『Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 414; su. ni. 643);
Atha naṃ thero evamāha – 『『kiṃ pana tayā evarūpaṃ dukkhaṃ anubhavitvā pabbajituṃ na vaṭṭatī』』ti? 『『Labhanto pabbajeyyaṃ, bhante』』ti. Suppavāsā taṃ therena saddhiṃ kathentaṃ disvā – 『『kiṃ nu kho me putto dhammasenāpatinā kathetī』』ti theraṃ upasaṅkamitvā pucchi – 『『mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhante』』ti? Attanā anubhuttagabbhavāsadukkhaṃ kathetvā – 『『tumhehi anuññāto pabbajissāmī』』ti vadatīti. 『『Sādhu bhante, pabbājetha na』』nti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento, 『『sīvali , tuyhaṃ aññena ovādena kammaṃ natthi, tayā satta vassāni anubhuttadukkhameva paccavekkhāhī』』ti. 『『Bhante, pabbajjāyeva tumhākaṃ bhāro, yaṃ pana mayā sakkā kātuṃ, tamahaṃ jānissāmī』』ti. So pana paṭhamakesavaṭṭiyā oropitakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya oropitakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale patiṭṭhāsi. Sabbesaṃyeva kesānaṃ oropanañca arahattaphalasacchikiriyā ca apure apacchā ahosi.
Atha bhikkhusaṅghe kathā udapādi – 『『aho evaṃ puññavāpi thero sattamāsādhikāni satta saṃvaccharāni mātugabbhe vasitvā satta divasāni mūḷhagabbhe vasī』』ti. Satthā āgantvā – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā – 『『imāya nāmā』』ti vutte – 『『na, bhikkhave, iminā kulaputtena imāya jātiyā katakamma』』nti vatvā atītaṃ āharitvā atīte, bhikkhave, buddhuppādato puretarameva esa kulaputto bārāṇasiyaṃ rājakule nibbatto, pitu accayena rajje patiṭṭhāya vibhavasampanno pākaṭo ahosi. Tadā eko paccantarājā 『『rajjaṃ gaṇhissāmī』』ti āgantvā nagaraṃ uparundhitvā khandhāvāraṃ kāretvā vihāsi. Atha rājā mātuyā saddhiṃ samānacchando hutvā sattāhaṃ khandhāvāranagare catūsu disāsu dvāraṃ pidhāpesi, nikkhamantānaṃ pavisantānañca dvāramūḷhaṃ ahosi. Atha migadāyavihāre paccekabuddhā ugghosesuṃ. Rājā sutvā dvāraṃ vivarāpesīti. Paccantarājāpi palāyi. So tena kammavipākena narakādīsu dukkhamanubhavitvā imasmiṃ buddhuppāde rājakule nibbattopi mātuyā saddhiṃ imaṃ evarūpaṃ dukkhamanubhavi. Tassa pana pabbajitakālato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.
Aparabhāge satthā sāvatthiṃ agamāsi. Thero bhagavantaṃ abhivādetvā, 『『bhante, mayhaṃ puññabalaṃ vīmaṃsissāmi, pañcabhikkhusatāni dethā』』ti. 『『Gaṇha, sīvalī』』ti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi. Iti so –
『『Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;
Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.
『『Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;
Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata』』nti. (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) –
Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā sattasu divasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Atha naṃ bhikkhusaṅgho āha – 『『āvuso, imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te, devarāja, idaṃ uppajjatī』』ti? 『『Bhante, kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala』』nti devarājā āha.
Aparabhāge satthā khadiravaniyarevatattherassa paccuggamanaṃ akāsi. Kathaṃ? Athāyasmā sāriputto satthāraṃ āha – 『『bhante, mayhaṃ kira kaniṭṭhabhātā revato pabbajito, so abhirameyya vā na vā, gantvā naṃ passissāmī』』ti. Bhagavā revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito arahattappattabhāvaṃ ñatvā – sāriputta, ahampi gamissāmi bhikkhūnaṃ ārocehīti. Thero bhikkhū sannipātāpetvā – 『『āvuso, satthā cārikaṃ caritukāmo, gantukāmā āgacchantū』』ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle ohiyyamānakabhikkhū nāma appakā honti, 『『satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma, madhuradhammakathaṃ vā suṇissāmā』』ti yebhuyyena gantukāmā bahutarāva honti. Iti satthā mahābhikkhusaṅghaparivāro 『『revataṃ passissāmā』』ti nikkhanto.
Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi – 『『bhante, imasmiṃ ṭhāne dvedhāpatho, kataramaggena bhikkhusaṅgho gacchatū』』ti? 『『Kataramaggo, ānanda, ujuko』』ti? 『『Bhante, ujumaggo tiṃsayojaniko amanussapatho. Parihāramaggo pana saṭṭhiyojaniko khemo subhikkho』』ti. 『『Ānanda, sīvali, amhehi saddhiṃ āgato』』ti? 『『Āma, bhante, āgato』』ti. 『『Tena hi saṅgho ujumaggameva gacchatu, sīvalissa puññaṃ vīmaṃsissāmā』』ti. Satthā bhikkhusaṅghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ tiṃsayojanamaggaṃ abhiruhi (a. ni. aṭṭha. 1.1.203).
Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṅgho yojane yojane ṭhāne nagaraṃ māpetvā buddhappamukhassa bhikkhusaṅghassa vasanatthāya vihāre paṭiyādesi. Devaputtā raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā – 『『kahaṃ, ayyo sīvalī』』ti pucchantā gacchanti. Thero sakkārasammānaṃ gāhāpetvā satthu santikaṃ gacchati. Satthā bhikkhusaṅghena saddhiṃ paribhuñji. Imināva niyāmena satthā sakkāraṃ anubhavanto devasikaṃ yojanaparamaṃ gantvā tiṃsayojanikaṃ kantāraṃ atikkamma khadiravaniyarevatattherassa vasanaṭṭhānaṃ patto, thero satthu āgamanaṃ ñatvā attano vasanaṭṭhāne buddhappamukhassa bhikkhusaṅghassa pahonakavihāre dasabalassa gandhakuṭiṃ rattiṭṭhānadivāṭṭhānāni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato. Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā 『『akālo āhārassā』』ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṅghena saddhiṃ pānakaṃ pivi. Iminā niyāmeneva tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso atikkanto.
Athekacce ukkaṇṭhitabhikkhū ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu – 『『dasabalo 『mayhaṃ aggasāvakassa kaniṭṭhabhātā』ti vatvā evarūpaṃ navakammikaṃ bhikkhuṃ passituṃ āgato, imassa vihārassa santike jetavanavihāro vā veḷuvanavihārādayo vā kiṃ karissanti? Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma samaṇadhammaṃ karissatī』』ti? Atha satthā cintesi – 『『mayi idha ciraṃ vasante idaṃ ṭhānaṃ ākiṇṇaṃ bhavissati, āraññakā nāma bhikkhū pavivekatthikā honti, revatassa phāsuvihāro na bhavissatī』』ti. Tato therassa divāṭṭhānaṃ gato. Theropi ekakova caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova āgacchantaṃ disvā paccuggantvā vandi.
Atha naṃ satthā pucchi – 『『revata, idaṃ vāḷamigaṭṭhānaṃ, caṇḍānaṃ hatthiassādīnaṃ saddaṃ sutvā kiṃ karosī』』ti? 『『Tesaṃ me, bhante, saddaṃ suṇato araññapīti nāma uppannā』』ti. Satthā imasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi araññānisaṃsaṃ nāma kathetvā punadivase avidūraṭṭhāne piṇḍāya caritvā revatattheraṃ āmantetvā yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ kattarayaṭṭhiupāhanatelanāḷichattānaṃ pamussanabhāvamakāsi. Te attano parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na sakkonti. Paṭhamañhi te alaṅkatapaṭiyattena maggena gantvā, taṃdivasaṃ pana visamamaggena gacchantā tasmiṃ tasmiṃ ṭhāne ukkuṭikaṃ nisīdantā jaṇṇukehi gacchanti. Te gumbe ca gacche ca kaṇḍake ca maddantā attanā vasitasabhāgaṭṭhānaṃ gantvā tasmiṃ tasmiṃ khadirakhāṇuke laggitaṃ attano chattaṃ sañjānanti, upāhanaṃ kattarayaṭṭhiṃ telanāḷiñca sañjānanti. Te tasmiṃ samaye 『『iddhimā ayaṃ bhikkhū』』ti ñatvā attano parikkhāramādāya 『『dasabalassa paṭiyattasakkāro nāma evarūpo hotī』』ti vadantā agamaṃsu.
Purato āgate bhikkhū, visākhā upāsikā, attano gehe nisinnakāle pucchi – 『『manāpaṃ nu kho, bhante, revatassa vasanaṭṭhāna』』nti? 『『Manāpaṃ, upāsike, nandavanacittalatāvanapaṭibhāgaṃ taṃ senāsana』』nti. Atha tesaṃ pacchato āgate bhikkhū pucchi – 『『manāpaṃ, ayyā, revatassa vasanaṭṭhāna』』nti? 『『Mā puccha, upāsike, kathetuṃ ayuttaṭṭhānaṃ, etaṃ ujjaṅgalasakkharapāsāṇavisamakhadiravanaṃ eva, tattha so bhikkhu vasatī』』ti.
Visākhā purimānaṃ pacchimānañca bhikkhūnaṃ kathaṃ sutvā, 『『kesaṃ nu kho kathā saccā』』ti pacchābhattaṃ gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinnā satthāraṃ pucchi – 『『bhante, revatattherassa vasanaṭṭhānaṃ ekacce ayyā vaṇṇenti, ekacce nindanti, kimetaṃ, bhante』』ti? 『『Visākhe, ramaṇiyaṃ vā hotu mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇiyaṃ nāmā』』ti vatvā imaṃ gāthamāha –
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti. (dha. pa. 98; theragā. 991; saṃ. ni. 1.261);
Aparabhāge bhagavā ariyagaṇamajjhe nisinno theraṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ, sīvalī』』ti (a. ni. 1.198, 207) etadagge ṭhapesi.
- Athāyasmā sīvalitthero arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthapadavaṇṇanameva karissāma.
55.Sīlaṃ tassa asaṅkheyyanti tassa padumuttarassa bhagavato sīlaṃ asaṅkheyyaṃ.
『『Nava koṭisahassāni, asītisatakoṭiyo;
Paññāsasatasahassāni, chattiṃsā ca punāpare.
『『Ete saṃvaravinayā, sambuddhena pakāsitā;
Peyyālamukhena niddiṭṭhā, sikkhāvinayasaṃvare』』ti. (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) –
Evaṃ vuttasikkhāpadāni bhikkhūnaṃ sāvakapaññattivasena vuttāni. Bhagavato pana sīlaṃ asaṅkheyyameva saṃkhātuṃ gaṇetuṃ asakkuṇeyyanti attho. Samādhivajirūpamo yathā vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjhati chiddāvachiddaṃ karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme vijjhati bhindati samucchindatīti attho. Asaṅkheyyaṃ ñāṇavaraṃ tassa buddhassa cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca jānituṃ paṭivijjhituṃ samatthaṃ sayambhūñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkheyyaṃ, atītānāgatapaccuppannādibhedena saṃkhāvirahitanti attho. Vimutti ca anopamāti saṃkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā 『『imā viya bhūtā』』ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti.
Sīvalittheraapadānavaṇṇanā samattā.
- Vaṅgīsattheraapadānavaṇṇanā
Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato vaṅgīsattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto vuddhippatto dhammaṃ sotuṃ gacchantehi nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekabhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā – 『『ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya』』nti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mātu paribbājikābhāvena aparabhāge paribbājakoti pākaṭo vaṅgīsoti ca laddhanāmo tayo vede uggaṇhitvā tato ācariyaṃ ārādhetvā chavasīsajānanamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā – 『『ayaṃ satto asukayoniyaṃ nibbatto』』ti jānāti.
Brāhmaṇā 『『ayaṃ amhākaṃ jivikāya maggo』』ti vaṅgīsaṃ gahetvā gāmanigamarājadhāniyo vicariṃsu. Vaṅgīso tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā – 『『ayaṃ satto asukayoniyaṃ nibbatto』』ti vatvā mahājanassa kaṅkhācchedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhati. Brāhmaṇā vaṅgīsaṃ ādāya yathāruci vicariṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā 『『samaṇo gotamo māyāya taṃ āvaṭṭessatī』』ti paṭikkhipiṃsu.
Vaṅgīso tesaṃ vacanaṃ anādiyitvā, satthu santikaṃ gantvā, paṭisanthāraṃ katvā, ekamantaṃ nisīdi. Satthā taṃ pucchi – 『『vaṅgīsa, kiñci sippaṃ jānātī』』ti? 『『Āma, bho gotama, chavasīsamantaṃ nāmekaṃ jānāmi, tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī』』ti. Atha satthā tassa ekaṃ niraye nibbattassa sīsaṃ, ekaṃ manussesu, ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ āharāpetvā dassesi. So paṭhamasīsaṃ ākoṭetvā, 『『bho gotama, ayaṃ satto niraye nibbatto』』ti āha. Sādhu vaṅgīsa, suṭṭhu tayā diṭṭhaṃ, 『『ayaṃ satto kuhiṃ nibbatto』』ti pucchi. 『『Manussaloke』』ti. 『『Ayaṃ kuhi』』nti? 『『Devaloke』』ti. Tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā 『『na sakkosi, vaṅgīsā』』ti pucchi. 『『Passatha, bho gotama, upaparikkhāmi tāvāti punappunaṃ parivattetvāpi bāhirakamantena khīṇāsavassa sīsaṃ jānituṃ na sakkoti. Athassa matthakato sedo mucci. So lajjitvā tuṇhī ahosi』』. Atha naṃ satthā 『『kilamasi, vaṅgīsā』』ti āha. 『『Āma, bho gotama, imassa nibbattaṭṭhānaṃ jānituṃ na sakkomi. Sace tumhe jānātha, kathethā』』ti. 『『Vaṅgīsa, ahaṃ etampi jānāmi, ito uttaripi jānāmī』』ti vatvā –
『『Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
『『Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 419-420; su. ni. 648-649) –
Imā dve gāthāyo abhāsi. So tena hi, bho gotama, taṃ vijjaṃ me dethāti apacitiṃ dassetvā satthu santike nisīdi. Satthā 『『amhehi samānaliṅgassa demā』』ti āha. Vaṅgīso 『『yaṃ kiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī』』ti brāhmaṇe upagantvā āha – 『『tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena bhaddameva bhavissatī』』ti so mantatthāya satthu santikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi – 『『nigrodhakappa, imaṃ pabbājehī』』ti. Thero satthu āṇāya taṃ pabbājetvā 『『mantaparivāraṃ tāva uggaṇhāhī』』ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākārakammaṭṭhānaṃ sajjhāyantova vipassanāya kammaṭṭhānaṃ paṭṭhapesi. Brāhmaṇā taṃ upasaṅkamitvā – 『『kiṃ, bho vaṅgīsa, samaṇassa gotamassa santike sippaṃ uggahita』』nti pucchiṃsu. 『『Āma sikkhitaṃ』』. 『『Tena hi ehi gamissāmā』』ti. 『『Kiṃ sippasikkhanena, gacchatha tumhe na mayhaṃ tumhehi kattabbakicca』』nti. Brāhmaṇā 『『tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya āvaṭṭito, kiṃ mayaṃ tava santike karissāmā』』ti āgatamaggeneva pakkamiṃsu. Vaṅgīso vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi.
- Evaṃ thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthameva vaṇṇayissāma.
99.Pabhāhi anurañjantoti so padumuttaro bhagavā nīlapītādichabbaṇṇapabhāhi raṃsīhi anurañjanto jalanto sobhayamāno vijjotamānoti attho. Veneyyapadumāni soti padumuttarasūriyo attano vacanasaṅkhātena sūriyaraṃsiyā veneyyajanasaṅkhātapadumāni visesena bodhento pabodhento arahattamaggādhigamena phullitāni karotīti attho.
100.Vesārajjehi sampannoti –
『『Antarāye ca niyyāne, buddhatte āsavakkhaye;
Etesu catuṭṭhānesu, buddho suṭṭhu visārado』』ti. –
Evaṃ vuttacatuvesārajjañāṇehi sampanno samaṅgībhūto samannāgatoti attho.
105.Vāgīso vādisūdanoti vādīnaṃ paṇḍitajanānaṃ īso padhāno 『『vādīso』』ti vattabbe da-kārassa ga-kāraṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Sakatthaparatthavādaṃ sūdati paggharāpeti pākaṭaṃ karotīti vādisūdano.
110.Māramasanāti khandhamārādayo pañcamāre masati parāmasati viddhaṃsetīti māramasano. Diṭṭhisūdanāti vohāraparamatthasaṅkhātaṃ diṭṭhidassanaṃ sūdati paggharaṃ dīpetīti diṭṭhisūdano.
111.Vissāmabhūmi santānanti sakalasaṃsārasāgare santānaṃ kilamantānaṃ sotāpattimaggādiadhigamāpanena vissamabhūmi vissamaṭṭhānaṃ vūpasamanaṭṭhānanti attho.
132.Tatohaṃ vihatārambhoti tato paccekabuddhassa sarīradassanena ahaṃ vihatārambho vinaṭṭhasārambho, vinaṭṭhamāno nimmado hutvā pabbajjaṃ saṃ suṭṭhu yāciṃ saṃyāciṃ ārocesinti attho. Sesaṃ suviññeyyamevāti.
Vaṅgīsattheraapadānavaṇṇanā samattā.
- Nandakattheraapadānavaṇṇanā
Pañcamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikārotiādi sabbaṃ pāṭhānusārena suviññeyyamevāti.
Nandakattheraapadānavaṇṇanā samattā.
- Kāḷudāyittheraapadānavaṇṇanā
Chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā kapilavatthusmiṃyeva amaccakule paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī , ārohaniyahatthī, kaṇḍako, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyītveva nāmaṃ kariṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ 『『puttaṃ me idhānehī』』ti pesesi. So satthu dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Sabbe taṃkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattato paṭṭhāya ariyā nāma majjhattāva honti, tasmā raññā pesitasāsanaṃ dasabalassa nārocesi. Rājā neva gato āgacchati, na sāsanaṃ suyyatīti aparampi amaccaṃ purisasahassaparivāraṃ pesesi. Tasmimpi tathā paṭipanne aparampīti etena nayena navapurisasahassaparivāre nava amacce pesesi. Sabbe gantvā arahattaṃ patvā tuṇhībhūtā ahesuṃ.
Atha rājā cintesi – 『『ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī』』ti. Atha taṃ pakkosāpetvā, 『『tāta, tvaṃ purisasahassaparivāro gantvā dasabalaṃ idhānehī』』ti vatvā pesesi. So pana gacchanto 『『sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī』』ti vatvā raññā 『『pabbajitopi mama puttaṃ dassehī』』ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. So arahattaṃ patvā – 『『na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vassante pana upagate pabbatesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī』』ti gamanakālaṃ āgamento vassante sampatte satthu kulanagaraṃ gantuṃ gamanavaṇṇaṃ saṃvaṇṇesi. Vuttañcetaṃ theragāthāya (theragā. 527-530) –
『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.
『『Dumāni phullāni manoramāni, samantato sabbadisā pavanti;
Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.
『『Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;
Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.
『『Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.
『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;
Saddalā haritā bhūmi, esa kālo mahāmuni. (a. ni. aṭṭha. 1.1.225);
『『Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
『『Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
『『Vīro have sattayugaṃ puneti; Yasmiṃ kule jāyati bhūripañño;
Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.
『『Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;
Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.
『『Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;
Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.
『『Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī』』ti. (theragā. 531-536);
『『Ambā panasā kapiṭṭhā ca, pupphapallavalaṅkatā;
Dhuvapphalāni savanti, khuddāmadhukakūpamā;
Sevamāno ubho passe, gantukālo mahāyassa.
『『Jambū sumadhurā nīpā, madhugaṇḍidivapphalā;
Tā ubhosu pajjotanti, gantukālo mahāyasa.
『『Tiṇḍukāni piyālāni, soṇṇavaṇṇā manoramā;
Khuddakappaphalā niccaṃ, gantukālo mahāyasa.
『『Kadalī pañcamocci ca, supakkaphalabhūsitā;
Ubhopassesu lambanti, gantukālo mahāyasa.
『『Madhupphaladharā niccaṃ, morarukkhā manoramā;
Khuddakappaphalā niccaṃ, gantukālo mahāyasa.
『『Hintālatālapantī ca, rajatakkhandhova jotare;
Supakkaphalasañchannā, khuddakappā madhussavā;
Phalāni tāni khādante, gantukālo mahāyasa.
『『Udumbarāruṇāvaṇṇā , sadāsumadhurapphalā;
Ubhopassesu lambanti, gantukālo mahāyasa.
『『Itthambhūtā anekā te, nānāphaladharā dumā;
Ubhopassesu lambanti, gantukālo mahāyasa.
『『Campakā salaḷā nāgā, sugandhā māluteritā;
Supupphitaggā jotanti, sugandhenābhipūjayuṃ;
Sādarā vinatāneva, gantukālo mahāyasa.
『『Punnāgā giripunnāgā, pupphitā dharaṇīruhā;
Supupphitaggā jotanti, sugandhenābhipūjayuṃ;
Sādarā vinatuggaggā, gantukālo mahāyasa.
『『Asokā koviḷārā ca, somanassakarā varā;
Sugandhā kaṇṇikā bandhā, rattavaṇṇehi bhūsitā;
Sādarā vinatuggaggā, samayo te mahāyasa.
『『Kaṇṇikārā phullitā niccaṃ, sovaṇṇaraṃsijotakā;
Dibbagandhā pavāyanti, disā sabbāni sobhayaṃ;
Sādarā vinatāneva, samayo te mahāyasa.
『『Supattā gandhasampannā, ketakī dhanuketakī;
Sugandhā sampavāyanti, disā sabbābhigandhino;
Sādarā pūjayantāva, samayo te mahāyasa.
『『Mallikā jātisumanā, sugandhā khuddamallikā;
Disā sabbā pavāyanti, ubho magge pasobhayaṃ;
Sādarā te palambanti, samayo te mahāyasa.
『『Sindhuvārā sītagandhā, sugandhā māluteritā;
Disā sabbābhipūjentā, ubho magge pasobhayaṃ;
Sādarā vinatuggaggā, samayo te mahāyasa.
『『Sīhā kesarasīhā ca, catuppadanisevitā;
Acchambhītā surāpāne, migarājā patāpino.
『『Sīhanādena pūjenti, sādarā te migābhibhū;
Maggamhi ubhato vūḷhā, samayo te mahāyasa.
『『Byagghā sindhavā nakulā, sādhurūpā bhayānakā;
Ākāse sampatantāva, nibbhītā yena kenaci;
Tehi te sādarā natā, samayo te mahāyasa.
『『Tidhā pabhinnā chaddantā, surūpā sussarā subhā;
Sattappatiṭṭhitaṅgā te, ubho maggesu kūjino;
Sādarā hāsamānāva, samayo te mahāyasa.
『『Migā varāhā pasadā, citrāsāvayavā subhā;
Ārohapariṇāhena, surūpā aṅgasaṃyutā;
Ubho magge gāyamānāva, samayo te mahāyasa.
『『Gokaṇṇā sarabhā rurū, ārohapariṇāhino;
Surūpā aṅgasampannā, sevamānāva accharuṃ;
Sevamānā tehi tadā, samayo te mahāyasa.
『『Dīpī acchā taracchā ca, tudarā varuṇā sadā;
Te dāni sikkhitā sabbe, mettāya tava tādino;
Te paccasevakā addhā, samayo te mahāyasa.
『『Sasā siṅgālā nakulā, kalandakāḷakā bahū;
Kasturā sūrā gandhā te, kevalā gāyamānāva.
Samayo te mahāyasa;
『『Mayūrā nīlagīvā te, susikhā subhapakkhikā;
Supiñchā te sunādā ca, veḷuriyamaṇisannibhā;
Nādaṃ karontā pūjenti, kālo te pitudassane.
『『Suvaṇṇacitrahaṃsā ca, javahaṃsā vihācarā;
Te sabbe āsayā chuddhā, jinadassanabyāvaṭā;
Madhurassarena kūjanti, kālo te pitudassane.
『『Haṃsā koñcā sunadā te, cakkavākā nadīcarā;
Bakā balākā rucirā, jalakākā sarakukkuṭā;
Sādarābhinādino ete, kālo te pitudassane.
『『Citrā surūpā sussarā, sāḷikā suvataṇḍikā;
Rukkhaggā sampatantā te, ubho maggesu kūjino;
Tesu tesu nikūjanti, kālo te pitudassane.
『『Kokilā sakalā citrā, sadā mañjussarā varā;
Vimhāpitā te janataṃ, saddhimittādike surā;
Sarehi pūjayantāva, kālo te pitudassane.
『『Bhiṅkā kurarā sārā, pūritā kānane sadā;
Ninnādayantā pavanaṃ, aññamaññasamaṅgino;
Gāyamānā sareneva, kālo te pitudassane.
『『Tittirā susarā sārā, susarā vanakukkuṭā;
Mañjussarā rāmaṇeyyā, kālo te pitudassane.
『『Setavālukasañchannā, supatitthā manoramā;
Madhurodakasampuṇṇā, sarā jotanti te sadā;
Tattha nhatvā pivitvā ca, samayo te ñātidassane.
『『Kumbhīrāmakarākiṇṇā , valayā muñjarohitā;
Macchakacchapabyāviddhā, sarā sītodakā subhā;
Tattha nhatvā pivitvā ca, samayo te ñātidassane.
『『Nīluppalasamākiṇṇā, tathā rattuppalehi ca;
Kumuduppalasaṃkiṇṇā, sarā sobhantinekadhā;
Tattha sītalakā toyā, samayo te ñātidassane.
『『Puṇḍarīkehi sañchannā, padumehi samohatā;
Ubho maggesu sobhanti, pokkharañño tahiṃ tahiṃ;
Tatthodakāni nhāyanti, samayo te ñātidassane.
『『Setapulinasaṃkiṇṇā, supatitthā manoramā;
Sītodakamahoghehi, sampuṇṇā tā nadī subhā;
Ubho maggehi sandanti, samayo te ñātidassane.
『『Maggassa ubhatopasse, gāmanigamasamākulā;
Saddhā pasannā janatā, ratanattayamāmakā;
Tesaṃ sampuṇṇasaṅkappo, samayo te ñātidassane.
『『Tesu tesu padesesu, devā mānussakā ubho;
Gandhamālābhipūjenti, samayo te ñātidassane』』ti.
Evaṃ thero saṭṭhimattāhi gāthāhi satthu gamanavaṇṇaṃ saṃvaṇṇesi. Atha kho bhagavā 『『kāḷudāyī mama gamanaṃ pattheti, pūressāmissa saṅkappa』』nti tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikāvasena vuttappakāraphalāphale anubhavanto dvipadacatuppadādisamūhānaṃ sevanapūjāya pūjiyamāno vuttappakārasugandhapupphagandhehi gandhiyamāno gāmanigamavāsīnaṃ saṅgahaṃ kurumāno kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā, raññā – 『『kosi tva』』nti pucchito 『『sace amaccaputtaṃ tayā bhagavato santike pesitaṃ na jānāsi, evaṃ jānāhī』』ti vadanto –
『『Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī』』ti. (theragā. 536) – gāthamāha;
Tattha buddhassa puttomhīti sabbaññubuddhassa ure vāyāmajanitāhi dhammadesanāhi jātatāya orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ asakkuṇeyyattā asayhassa sakalabodhisambhārassa, mahākaruṇākarassa ca sahanato tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato āsayānusayacaritādhimuttiādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. 『『Aṅgamaṅgehi niccharaṇakaobhāsassā』』ti apare. Keci pana 『『aṅgīraso siddhatthoti imāni dve nāmāni pitarāyeva gahitānī』』ti vadanti. Appaṭimassāti anupamassa iṭṭhādīsu tādilakhaṇasampattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohāravasena tvaṃ pitā asi. Sakkāti vaṃsena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajātilokiyajātīhi dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti gottena rājānaṃ ālapati. Ayyakosīti pitāmaho ahosi. Ettha ca 『『buddhassa puttomhī』』tiādiṃ vadanto thero aññaṃ byākāsi.
Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā patte dinne gamanākāraṃ dassesi. 『『Kasmā gantukāmattha, bhuñjathā』』ti vutte, satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato haratha. Yāva ca mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itoyeva piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño ca parisāya ca dhammaṃ desetvā satthu āgamanato puretarameva rājanivesanaṃ ratanattayaguṇesu abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe ṭhapesi. Satthāpi taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa bhagavato rājagehato bhattaṃ āharitvā adāsi. Bhagavā kamena kapilavatthunagaraṃ patvā punadivase rājavīthiyaṃ piṇḍāya carati. Taṃ sutvā suddhodanamahārājā tattha gantvā, 『『mā evaṃ kattabbaṃ maññi, nayidaṃ rājavaṃsappaveṇī』』ti. 『『Ayaṃ tumhākaṃ, mahārāja, vaṃso, īdiso amhākaṃ pana buddhavaṃso』』ti vatvā –
『『Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
『『Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti. (dha. pa. 168-169) –
Dhammaṃ desesi. Rājā sotāpattiphale patiṭṭhahi. Tato rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakamandire bhojetvā sampavāretvā bhojanāvasāne dhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā sapariso anāgāmiphale patiṭṭhahi. Aparabhāge setacchattassa heṭṭhā nipannova arahattaṃ patvā parinibbāyi.
Tato bhagavā rāhulamātuyā bimbādeviyā pāsādaṃ gantvā tassā dhammaṃ desetvā sokaṃ vinodetvā candakinnarījātakadesanāya (jā. 1.14.18 ādayo) pasādaṃ janetvā nigrodhārāmaṃ agamāsi. Atha bimbādevī puttaṃ rāhulakumāraṃ āha – 『『gaccha, tava pitu santakaṃ dhanaṃ yācāhī』』ti. Kumāro 『『dāyajjaṃ , me samaṇa, dehī』』ti vatvā bhagavantaṃ anubandhitvā, 『『sukhā, te samaṇa, chāyā』』ti vadanto gacchati. Taṃ bhagavā nigrodhārāmaṃ netvā 『『lokutaradāyajjaṃ gaṇhāhī』』ti vatvā pabbājesi. Atha bhagavā ariyagaṇamajjhe nisinno 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī』』ti (a. ni. 1.219, 225) theraṃ etadagge ṭhapesi.
- Thero pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādigāthāyo abhāsi. Tattha anuttānapadameva vaṇṇayissāma.
166.Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ, kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇanagāthānamattho theragāthāyaṃ vuttoyevāti.
Kāḷudāyittheraapadānavaṇṇanā samattā.
- Abhayattheraapadānavaṇṇanā
Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato abhayattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vipaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare brāhmaṇakule nibbatto. So vuddhimanvāya vedaṅgapārago sakaparasamayakusalo ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso bhagavantaṃ gāthāhi thomesi. So tattha yāvatāyukaṃ ṭhatvā puññāni katvā tato cuto devaloke nibbatto aparāparaṃ sugatīsuyevaṃ saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, abhayotvevassa nāmaṃ kariṃsu. So vayappatto nigaṇṭhehi saddhiṃ vissāsiko hutvā caranto ekadivasaṃ nigaṇṭhena nāṭaputtena satthu vādāropanatthāya pesito nipuṇapañhaṃ pucchitvā nipuṇabyākaraṇaṃ sutvā pasanno satthu santike pabbajitvā kammaṭṭhānānurūpaṃ ñāṇaṃ pesetvā nacirasseva arahattaṃ pāpuṇi.
- So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ suviññeyyamevāti.
Abhayattheraapadānavaṇṇanā samattā.
- Lomasakaṅgiyattheraapadānavaṇṇanā
Aṭṭhamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato lomasakaṅgiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbatto saddho pasanno ahosi. Aparo candano nāma tassa sahāyo cāsi. Te dvepi satthu santike dhammaṃ sutvā pasannamānasā pabbajitvā yāvajīvaṃ sīlaṃ rakkhitvā suparisuddhasīlā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasukhaṃ anubhaviṃsu. Tesu ayaṃ imasmiṃ buddhuppāde sākiyakule nibbattitvā aparo candano devaputto hutvā tāvatiṃsabhavane nibbatti. Atha so sakyakulappasādakena kāḷudāyinā ārādhitena bhagavatā sakyarājūnaṃ mānamaddanāya kataṃ vessantaradhammadesanāyaṃ (jā. 2.22.1655 ādayo) pokkharavassaiddhipāṭihāriyaṃ disvā pasannamānaso pabbajitvā majjhimanikāye vuttaṃ bhaddekarattasuttantadesanaṃ sutvā araññavāsaṃ vasanto bhaddekarattasuttantadesanānusāsanaṃ (ma. ni. 3.286 ādayo) saritvā tadanusārena ñāṇaṃ pesetvā kammaṭṭhānaṃ manasi karitvā arahattaṃ pāpuṇi.
- Arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha kappo tāva catubbidho – sārakappo, varakappo, maṇḍakappo, bhaddakappoti. Tesu yasmiṃ kappe eko buddho uppajjati, ayaṃ sārakappo nāma. Yasmiṃ dve vā tayo vā buddhā uppajjanti, ayaṃ varakappo nāma. Yasmiṃ cattāro buddhā uppajjanti, ayaṃ maṇḍakappo nāma. Yasmiṃ pañca buddhā uppajjanti, ayaṃ bhaddakappo nāma. Aññattha pana –
『『Sārakappo maṇḍakappo, sāramaṇḍakappo tathā;
Varakappo bhaddakappo, kappā pañcavidhā siyuṃ.
『『Eko dve tayo cattāro, pañca buddhā yathākkamaṃ;
Etesu pañcakappesu, uppajjanti vināyakā』』ti. –
Evaṃ pañca kappā vuttā. Tesu ayaṃ kappo 『『kakusandho koṇāgamano kassapo gotamo metteyyo』』ti pañcabuddhapaṭimaṇḍitattā bhaddakappo nāma jāto.
Tasmā imasmiṃ bhaddakappamhi kassapo nāyako uppajjīti sambandho. Sesaṃ uttānatthamevāti.
Lomasakaṅgiyattheraapadānavaṇṇanā samattā.
- Vanavacchattheraapadānavaṇṇanā
Navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane vijāyituṃ . Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo, rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ nikkhamitvā pabbajitvā chabbasāni dukkarakārikaṃ katvā buddhe jāte so mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.
- So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe gāthābandhasukhatthaṃ 『『brahmabandhū』』ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā mahāyaso. Sesaṃ sabbaṃ suviññeyyamevāti.
Vanavacchattheraapadānavaṇṇanā samattā.
- Cūḷasugandhattheraapadānavaṇṇanā
Dasamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato sugandhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapasammāsambuddhakāle bārāṇasiyaṃ vibhavasampanne kule nibbatto viññutaṃ patvā satthu santike dhammaṃ sutvā sabbadā namassamāno mahādānaṃ dadamāno māsassa sattakkhattuṃ bhagavato gandhakuṭiyā catujjātigandhena vilimpesi. 『『Mama nibbattanibbattaṭṭhāne sarīrato sugandhagandho nibbattatū』』ti patthanaṃ akāsi. Bhagavā taṃ byākāsi. So yāvatāyukaṃ ṭhatvā puññāni karonto tato cuto devaloke nibbatto kāmāvacaralokaṃ sarīragandhena sugandhaṃ kurumāno sugandhadevaputtoti pākaṭo ahosi. So devalokasampattiyo anubhavitvā tato cuto imasmiṃ buddhuppāde mahābhogakule nibbatti, tassa mātukucchigatasseva mātuyā sarīragandhena sakalagehaṃ sakalanagarañca sugandhena ekagandhaṃ ahosi, jātakkhaṇe sakalaṃ sāvatthinagaraṃ sugandhakaraṇḍako viya ahosi, tenassa sugandhoti nāmaṃ kariṃsu. So vuddhiṃ agamāsi. Tadā satthā sāvatthiyaṃ patvā jetavanamahāvihāraṃ paṭiggahesi, taṃ disvā pasannamānaso bhagavato santike pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tassa uppannadivasato paṭṭhāya yāva parinibbānā etthantare nipannaṭṭhānādīsu sugandhameva vāyi. Devāpi dibbacuṇṇadibbagandhapupphāni okiranti.
- Sopi thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva, kevalaṃ puññanānattaṃ nāmanānattañca viseso.
Cūḷasugandhattheraapadānavaṇṇanā samattā.
Pañcapaññāsamavaggavaṇṇanā samattā.
-
Yasavaggo
-
Yasattheraapadānavaṇṇanā
Chappaññāsame vagge paṭhamāpadāne mahāsamuddaṃ oggayhātiādikaṃ āyasmato yasattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṅghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi, bhagavantaṃ mahagghena ticīvarena acchādesi, ekekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena ca samaṇaparikkhārena. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍalaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ so sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā sujātāya bhagavato khīrapāyāsaṃ dinnāya seṭṭhidhītāya kucchimhi nibbatti, yaso nāma nāmena paramasukhumālo. Tassa tayo pāsādā honti – eko hemantiko, eko gimhiko, eko vassikoti. So vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno vasati, heṭṭhāpāsādaṃ na otarati. Hemantike pāsāde cattāro māse suphusitavātapānakavāṭe tattheva paṭivasati. Gimhike pāsāde bahukavāṭavātapānajālāhi sampanne tattheva vasati. Hatthapādānaṃ sukhumālatāya bhūmiyaṃ nisajjādikiccaṃ natthi. Simbalitulādipuṇṇasabhāve attharitvā tattha upadhānāni kiccāni karoti. Evaṃ devaloke devakumāro viya pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa paṭikacceva niddā okkami, parijanassāpi niddā okkami, sabbarattiyo ca telapadīpo jhāyati. Atha kho yaso kulaputto paṭikacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ aññissā kacche vīṇaṃ, aññissā kaṇṭhe mudiṅgaṃ, aññissā kacche āḷambaraṃ, aññaṃ vikesikaṃ, vikkheḷikaṃ, aññā vippalapantiyo hatthapattaṃ susānaṃ maññe, disvānassa ādīnavo pāturahosi, nibbidāya cittaṃ saṇṭhāsi. Atha kho yaso kulaputto udānaṃ udānesi – 『『upaddutaṃ vata bho, upassaṭṭhaṃ vata bho』』ti.
Atha kho yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami, amanussā dvāraṃ vivariṃsu – 『『mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā』』ti. Atha kho yaso kulaputto yena nagaradvāraṃ tenupasaṅkami, amanussā dvāraṃ vivariṃsu – 『『mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā』』ti. Atha kho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.
Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati, addasā kho bhagavā yasaṃ kulaputtaṃ dūratova āgacchantaṃ, disvāna caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidūre udānaṃ udānesi – 『『upaddutaṃ vata bho, upassaṭṭhaṃ vata bho』』ti. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca – 『『idaṃ kho, yasa, anupaddutaṃ, idaṃ anupassaṭṭhaṃ, ehi, yasa, nisīda, dhammaṃ te desessāmī』』ti. Atha kho yaso kulaputto, 『『idaṃ kira anupaddutaṃ, idaṃ anupassaṭṭha』』nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ, dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva yasassa kulaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.
Atha kho yasassa kulaputtassa mātā pāsādaṃ abhiruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati tenupasaṅkami; upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca – 『『putto te gahapati yaso na dissatī』』ti. Atha kho, seṭṭhi gahapati, catuddisā assadūte uyyojetvā sāmaṃyeva yena isipatanaṃ migadāyo tenupasaṅkami. Addasā kho, seṭṭhi gahapati, suvaṇṇapādukānaṃ nikkhepaṃ, disvāna taṃyeva anugamāsi. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ dūratova āgacchantaṃ, disvāna bhagavato etadahosi – 『『yaṃnūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā』』ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharesi. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ etadavoca – 『『api, bhante, bhagavā yasaṃ kulaputtaṃ passeyyā』』ti. Tena hi gahapati nisīda, appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti. Atha kho seṭṭhi gahapati 『『idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmī』』ti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbiṃ kathaṃ kathesi…pe… aparappaccayo atthu sāsane bhagavantaṃ etadavoca – 『『abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi , bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『cakkhumanto rūpāni dakkhantī』ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Sova loke paṭhamaṃ upāsako ahosi tevāciko.
Atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āyavehi cittaṃ vimucci. Atha kho bhagavato etadahosi – 『『yasassa kho kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, abhabbo kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhūto, yaṃnūnāhaṃ taṃ iddhābhisaṅkhāraṃ paṭippassambheyya』』nti. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ, disvāna yasaṃ kulaputtaṃ etadavoca – 『『mātā te tāta, yasa, paridevasokasamāpannā, dehi mātuyā jīvita』』nti. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca – 『『taṃ kiṃ maññasi, gahapati, yassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā, tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, bhabbo nu kho so, gahapati, hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto』』ti? 『『No hetaṃ, bhante』』. 『『Yasassa kho, gahapati, kulaputtassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā, tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, abhabbo kho, gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto』』ti. 『『Lābhā, bhante, yasassa kulaputtassa, suladdhaṃ, bhante, yasassa kulaputtassa , yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ, adhivāsetu me, bhante bhagavā, ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā』』ti . 『『Adhivāsesi bhagavā tuṇhībhāvena』』. Atha kho seṭṭhi gahapati , bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca – 『『labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti. 『『Ehi bhikkhū』』ti bhagavā avoca – 『『svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti, sāva tassa āyasmato upasampadā ahosi.
- Arahā pana hutvā somanassajāto attano pubbacaritāpadānaṃ pakāsento mahāsamuddaṃ oggayhātiādimāha. Tattha samuddanti aṅgulimuddāya saṃ suṭṭhu dassetabbato samuddo, atha vā saṃ suṭṭhu udiyati khobhiyati pasodhiyati ghosanaṃ karonto āluḷiyatīti samuddo, mahanto ca so samuddo cāti mahāsamuddo, taṃ mahāsamuddaṃ. Oggayhāti ajjhogāhetvā abbhantaraṃ pavisitvā tassa mahāsamuddassa anto pavisitvā, sāmyatthe cetaṃ upayogavacananti daṭṭhabbaṃ. Bhavanaṃ me sumāpitanti ettha bhavanti nibbattanti nivasanti catūhi iriyāpathehi vāsaṃ kappenti etthāti bhavanaṃ, mayhaṃ taṃ bhavanaṃ taṃ vimānaṃ taṃ pāsādaṃ pañcapākārakūṭāgārehi saṃ suṭṭhu māpitaṃ nagaraṃ, attano balena suṭṭhu nimmitanti attho. Sunimmitā pokkharaṇīti sumahantā hutvā bhūtā itā gatā pavattā khaṇitā katāti pokkharaṇī, macchakacchapapupphapulinatitthamadhurodakādīhi suṭṭhu nibbattā nimmitāti attho. Cakkavākūpakūjitāti cakkavākakukkuṭahaṃsādīhi kūjitā ghositā nāditā sā pokkharaṇīti sambandho. Ito paraṃ nadīvanadvipadacatuppadapādapapakkhīnaṃ vaṇṇañca sumedhassa bhagavato dassanañca nimantetvā sumedhassa bhagavato dānakkamañca suviññeyyameva.
Lokāhutipaṭiggahanti ettha loke āhuti lokāhuti, kāmarūpārūpasaṅkhātassa lokassa āhutiṃ pūjāsakkāraṃ paṭiggaṇhātīti lokāhutipaṭiggahaṃ, sumedhaṃ bhagavantanti attho. Sesaṃ byākaraṇadānañca arahattappattaphalañca suviññeyyamevāti.
Yasattheraapadānavaṇṇanā samattā.
- Nadīkassapattheraapadānavaṇṇanā
Dutiyāpadāne padumuttarassa bhagavatotiādikaṃ āyasmato nadīkassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. So bhagavato gayāsīse ādittapariyāya desanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāsi.
Tatrāyaṃ anupubbikathā – satthā yasaṃ kulaputtaṃ pabbājetvā uruvelāyaṃ tayo bhātikajaṭile dametuṃ yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti uruvelakassapo nadīkassapo gayākassapoti, tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho, nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho, gayākassapo jaṭilo dvinnaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca – 『『sace te, kassapa, agaru, vaseyyāma ekarattaṃ agyāgāre』』ti. Na kho me, mahāsamaṇa, garu, caṇḍettha nāgarājā iddhimā āsiviso ghoraviso, so taṃ mā viheṭhesīti. Dutiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca…pe… tatiyampi…pe… so taṃ mā viheṭhesīti. Appeva maṃ na viheṭheyya, iṅgha tvaṃ, kassapa, anujānāhi agyāgāranti . Vihara, mahāsamaṇa, yathāsukhanti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññapetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ, disvā dummano padhūpāyi. Atha kho bhagavato etadahosi – 『『yaṃnūnāhaṃ imassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyeyya』』nti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo makkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ. Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu – 『『abhirūpo vata, bho, mahāsamaṇo nāgena viheṭhiyatī』』ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapassa jaṭilassa dassesi – 『『ayaṃ te, kassapa, nāgo pariyādinno assa tejasā tejo』』ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma caṇḍassa nāgarājassa iddhimato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati, na tveva kho arahā yathā aha』』nti.
『『Nerañjarāyaṃ bhagavā, uruvelakassapaṃ jaṭilaṃ avoca;
Sace te kassapa agaru, viharemu ajjaṇho aggisālamhī』』ti.
『『Na kho me mahāsamaṇa garu, phāsukāmova taṃ nivāremi;
Caṇḍettha nāgarājā, iddhimā āsiviso ghoraviso;
So taṃ mā viheṭhesī』』ti.
『『Appeva maṃ na viheṭheyya, iṅgha tvaṃ kassapa anujānāhi agyāgāranti;
Dinnanti naṃ viditvā, abhīto pāvisi bhayamatīto.
『『Disvā isiṃ paviṭṭhaṃ, ahināgo dummano padhūpāyi;
Sumanamanaso adhimano, manussanāgopi tattha padhūpāyi.
『『Makkhañca asahamāno, ahināgo pāvakova pajjali;
Tejodhātusukusalo, manussanāgopi tattha pajjali.
『『Ubhinnaṃ sajotibhūtānaṃ,
Agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ;
Udicchare jaṭilā, abhirūpo vata bho mahāsamaṇo;
Nāgena viheṭhiyatīti bhaṇanti.
『『Atha tassā rattiyā accayena, hatā nāgassa acciyo honti;
Iddhimato pana ṭhitā, anekavaṇṇā acciyo honti.
『『Nīlā atha lohitikā, mañjiṭṭhā pītakā phalikavaṇṇāyo;
Aṅgīrasassa kāye, anekavaṇṇā acciyo honti.
『『Pattamhi odahitvā, ahināgaṃ brāhmaṇassa dassesi;
Ayaṃ te kassapa nāgo, pariyādinno assa tejasā tejo』』ti.
Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca – 『『idheva, mahāsamaṇa, vihara, ahaṃ te dhuvabhattenā』』ti.
Paṭhamaṃ pāṭihāriyaṃ.
Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidūre aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro mahārājāno abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, te nu kho te, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu; upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā』』ti. Ete kho, kassapa, cattāro mahārājāno yenāhaṃ tenupasaṅkamiṃsu dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājāno upasaṅkamissanti dhammassavanāya, na tveva ca kho arahā yathā aha』』nti . Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Dutiyaṃ pāṭihāriyaṃ.
Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami; upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā』』ti. Eso kho, kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha』』nti . Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Tatiyaṃ pāṭihāriyaṃ.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami; upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā』』ti. Eso kho, kassapa, brahmā sahampati yenāhaṃ tenupasaṅkami dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampati upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha』』nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Catutthaṃ pāṭihāriyaṃ.
Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『etarahi kho me mahāyañño paccupaṭṭhito, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti, sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati, aho nūna mahāsamaṇo svātanāya nāgaccheyyā』』ti. Atha kho bhagavā uruvelakassapassa jaṭilassa cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, kiṃ nu kho, mahāsamaṇa, hiyyo nāgamāsi, apica mayaṃ taṃ sarāma, 『kiṃ nu kho mahāsamaṇo nāgacchatī』ti, khādanīyassa ca bhojanīyassa ca te paṭivīso ṭhapito』』ti. Nanu te, kassapa, etadahosi – 『『etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti, sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati, aho nūna mahāsamaṇo svātanāya nāgaccheyyā』』ti, so kho ahaṃ, kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsinti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasāpi cittaṃ pajānissati, na tveva ca kho arahā yathā aha』』nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Pañcamaṃ pāṭihāriyaṃ.
Tena kho pana samayena bhagavato paṃsukūlaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi – 『『kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya』』nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca – 『『idha, bhante bhagavā, paṃsukūlaṃ dhovatū』』ti. Atha kho bhagavato etadahosi – 『『kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya』』nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – 『『idha, bhante bhagavā, paṃsukūlaṃ parimaddatū』』ti. Atha kho bhagavato etadahosi – 『『kimhi nu kho ahaṃ ālambitvā uttareyya』』nti? Atha kho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – 『『idha, bhante bhagavā, ālambitvā uttaratū』』ti. Atha kho bhagavato etadahosi – 『『kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya』』nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – 『『idha, bhante bhagavā, paṃsukūlaṃ vissajjetū』』ti. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, kiṃ nu kho, mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī sāyaṃ idha pokkharaṇī, nayimā silā pubbe upanikkhittā, kenimā silā upanikkhittā, nayimassa kakudhassa pubbe sākhā onatā, sāyaṃ sākhā onatā』』ti? Idha me, kassapa, paṃsukūlaṃ uppannaṃ ahosi, tassa mayhaṃ, kassapa, etadahosi – 『『kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya』』nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā maṃ etadavoca – 『『idha, bhante bhagavā, paṃsukūlaṃ dhovatū』』ti. Sāyaṃ, kassapa, amanussena pāṇinā khaṇitā pokkharaṇī. Tassa mayhaṃ, kassapa, etadahosi – 『『kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya』』nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – 『『idha, bhante bhagavā, paṃsukūlaṃ parimaddatū』』ti? Sāyaṃ, kassapa, amanussena upanikkhittā silā. Tassa mayhaṃ, kassapa, etadahosi – 『『kimhi nu kho ahaṃ ālambitvā uttareyya』』nti? Atha kho, kassapa, kakudhe adhivatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – 『『idha, bhante bhagavā, ālambitvā uttaratū』』ti? Svāyaṃ āharahattho kakudho. Tassa mayhaṃ, kassapa, etadahosi – 『『kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya』』nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – 『『idha, bhante bhagavā, paṃsukūlaṃ vissajjetū』』ti? Sāyaṃ, kassapa, amanussena upanikkhittā silāti. Atha kho uruvelakassapassa etadahosi – 『『mahiddhiko mahāsamaṇo mahānubhāvo , yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati, na tveva ca kho arahā yathā aha』』nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhatta』』nti. 『『Gaccha tvaṃ, kassapa, āyāmaha』』nti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – 『『katamena tvaṃ, mahāsamaṇa, maggena āgato, ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno』』ti? 『『Idhāhaṃ, kassapa, taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ, sace ākaṅkhasi paribhuñjā』』ti. 『『Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi, tvaṃyeva taṃ paribhuñjā』』ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha』』nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – 『『kālo, mahāsamaṇa, niṭṭhitaṃ bhatta』』nti. 『『Gaccha tvaṃ, kassapa, āyāmaha』』nti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassā avidūre ambo…pe… tassā avidūre āmalakī…pe… tassā avidūre harītakī…pe… tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – 『『katamena tvaṃ, mahāsamaṇa, maggena āgato, ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno』』ti? 『『Idhāhaṃ, kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ, sace ākaṅkhasi gaṇhā』』ti . 『『Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi, tvaṃyeva taṃ gaṇhā』』ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha』』nti.
Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – 『『nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma kaṭṭhāni phāletu』』nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – 『『phāliyantu, kassapa, kaṭṭhānī』』ti. 『『Phāliyantu, mahāsamaṇā』』ti. Sakideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi phāliyissanti, na tveva ca kho arahā yathā aha』』nti.
Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ ujjaletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – 『『nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggiṃ ujjaletu』』nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – 『『ujjaliyantu, kassapa, aggī』』ti. 『『Ujjaliyantu, mahāsamaṇā』』ti. Sakideva pañca aggisatāni ujjaliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi ujjaliyissanti, na tveva ca kho arahā yathā aha』』nti.
Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – 『『nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggiṃ vijjhāpetu』』nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – 『『vijjhāyantu, kassapa, aggī』』ti. 『『Vijjhāyantu, mahāsamaṇā』』ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi vijjhāyissanti, na tveva ca kho arahā yathā aha』』nti.
Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi nimujjantipi ummujjananimujjanampi karonti. Atha kho bhagavā pañcamattāni mandāmukhisatāni abhinimmini yattha te jaṭilā uttaritvā visibbesuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – 『『nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathayimā mandāmukhiyo nimmitā』』ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahū mandāmukhiyopi abhinimminissati, na tveva ca kho arahā yathā aha』』nti.
Tena kho pana samayena mahā akālamegho pāvassi, mahā udakavāhako sañjāyi, yasmiṃ padese bhagavā viharati so padeso udakena na otthaṭo hoti. Atha kho bhagavato etadahosi – 『『yaṃnūnāhaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkameyya』』nti. Atha kho bhagavā samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo 『『māheva kho mahāsamaṇo udakena vūḷho ahosī』』ti nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati, taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ, disvāna bhagavantaṃ etadavoca – 『『idaṃ nu tvaṃ, mahāsamaṇā』』ti. 『『Ayamahamasmi, kassapā』』ti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi – 『『mahiddhiko kho mahāsamaṇo mahānubhāvo , yatra hi nāma udakampi na pavāhissati, na tveva ca kho arahā yathā aha』』nti.
Atha kho bhagavato etadahosi – 『『cirampi kho imassa moghapurisassa evaṃ bhavissati 『mahiddhiko kho mahāsamaṇo mahānubhāvo, na tveva ca kho arahā yathā aha』nti, yaṃnūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya』』nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – 『『neva ca kho tvaṃ, kassapa, arahā, nāpi arahattamaggasamāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi arahattamaggaṃ vā samāpanno』』ti. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti. 『『Tvaṃ khosi, kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho, tepi tāva apalokehi, yathā te maññissanti, tathā te karissantī』』ti. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami; upasaṅkamitvā te jaṭile etadavoca – 『『icchāmahaṃ, bho, mahāsamaṇe brahmacariyaṃ carituṃ, yathā bhavanto maññanti tathā karontū』』ti. 『『Cirapaṭikā mayaṃ, bho, mahāsamaṇe abhippasannā, sace bhavaṃ mahāsamaṇe brahmacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā』』ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – 『『labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada』』nti. 『『Etha, bhikkhavo』』ti bhagavā avoca – 『『svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.
Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – 『『māheva me bhātuno upasaggo ahosī』』ti, jaṭile pāhesi – 『『gacchatha me bhātaraṃ jānāthā』』ti, sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – 『『idaṃ nu kho, kassapa, seyyo』』ti? 『『Āmāvuso, idaṃ seyyo』』ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – 『『labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada』』nti. 『『Etha, bhikkhavo』』ti bhagavā avoca – 『『svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.
Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – 『『māheva me bhātūnaṃ upasaggo ahosī』』ti, jaṭile pāhesi – 『『gacchatha me bhātaro jānāthā』』ti, sāmañca dvīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – 『『idaṃ nu kho, kassapa, seyyo』』ti? 『『Āmāvuso, idaṃ seyyo』』ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – 『『labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada』』nti. 『『Etha, bhikkhavo』』ti, bhagavā avoca – 『『svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.
『『Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu, phāliyiṃsu, aggī na ujjaliyiṃsu, ujjaliyiṃsu, na vijjhāyiṃsu, vijjhāyiṃsu, pañca mandāmukhisatāni abhinimmini, etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.
『『Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ sahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhu āmantesi (saṃ. ni. 4.28) – 『sabbaṃ, bhikkhave, ādittaṃ, kiñca, bhikkhave, sabbaṃ ādittaṃ, cakkhu, bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ, rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi? Sotaṃ ādittaṃ, saddā ādittā…pe… ghānaṃ ādittaṃ, gandhā ādittā…pe… jivhā ādittā, rasā ādittā…pe… kāyo āditto, phoṭṭhabbā ādittā…pe… mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ, rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta』』』nti vadāmi.
『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati…pe… ghānasmimpi nibbindati, gandhesupi nibbindati…pe… jivhāyapi nibbindati, rasesupi nibbindati…pe… kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati , virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.
- Evaṃ ādittapariyāyadesanaṃ sutvā saha paṭisambhidāhi arahattaṃ sampatto nadīkassapo thero somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha aggaphalanti uttamaphalaṃ, attanā ropitaambarukkhassa ādimhi gahitaphalaṃ vā. Sesaṃ suviññeyyamevāti.
Nadīkassapattheraapadānavaṇṇanā samattā.
- Gayākassapattheraapadānavaṇṇanā
Tatiyāpadāne ajinacammavatthohantiādikaṃ āyasmato gayākassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃsakappe sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ māpetvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko adutiyo tassa assamasamīpenāgacchi, so bhagavantaṃ disvā pasannamānaso upasaṅkamitvā vanditvā ekamantaṃ ṭhito velaṃ olokento manoharāni kolaphalāni satthu upanesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāya viharati. Gayāya vasanato hissa kassapagottatāya ca gayākassapoti samaññā ahosi. So bhagavato saddhiṃ parisāya ehibhikkhūpasampadaṃ datvā nadīkassapassa vuttanayena ādittapariyāya desanāya ovadiyamāno arahatte patiṭṭhāsi.
- So arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento ajinacammavatthohantiādimāha . Tattha ajinacammavatthoti tāpasapabbajitattā ajinacammanivāsanapāvuraṇoti attho. Khāribhāradharoti tāpasakāle tāpasaparikkhāraparipuṇṇakājadharoti attho. Khārikatāpasaparikkhāre pūretvā. Kolaṃ ahāsi assamanti kolaphalaṃ assame pūretvā assame nisinnoti attho. Agopayinti pāṭhe kolaphalaṃ pariyesitvā assamaṃ gopesiṃ rakkhinti attho. Sesaṃ sabbaṃ uttānatthamevāti.
Gayākassapattheraapadānavaṇṇanā samattā.
- Kimilattheraapadānavaṇṇanā
Catutthāpadāne nibbute kakusandhamhītiādikaṃ āyasmato kimilattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa salalamālāhi maṇḍapaṃ kāretvā pūjaṃ akāsi. So tena puññakammena tāvatiṃsesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sakyarājakule nibbattitvā kimiloti tassa nāmaṃ akāsi. So vayappatto bhogasampattiyā pamatto viharati. Tassa ñāṇaparipākaṃ ñatvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ ramaṇīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamena yathā jarārogavipattīhi abhibhūtā dissati, tathā akāsi. Taṃ disvā kimilakumāro ativiya saṃvegajāto attano saṃvegaṃ pakāsento bhagavato pākaṭaṃ katvā laddhānusāsano arahattaṃ pāpuṇi.
- So arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento nibbute kakusandhamhītiādimāha. Brāhmaṇamhi vusīmatīti pañcahi vasitāhi vasippattamhi bhagavati. Brāhmaṇassa sabbaguṇagaṇehi maṇḍitattā abhivūḷhītattā brāhmaṇamhi kakusandhe bhagavati parinibbuteti attho. Sesaṃ sabbaṃ uttānamevāti.
Kimilattheraapadānavaṇṇanā samattā.
- Vajjiputtattheraapadānavaṇṇanā
Sahassaraṃsībhagavātiādikaṃ āyasmato vajjiputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavutikappe ekaṃ paccekabuddhaṃ bhikkhāya gacchantaṃ disvā pasannamānaso kadaliphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakumāro hutvā nibbatti, vajjirājaputtattā vajjiputtotvevassa samaññā. So daharo hutvā hatthisippādisikkhanakālepi hetusampannatāya nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā vipassanāya kammaṃ katvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggādhigamāya ussāhaṃ janento –
『『Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī』』ti. (theragā. 119) – gāthaṃ abhāsi;
Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ, rukkhamūlañca atthi, na gahanaṃ, tesu rukkhamūlaggahaṇena ṭhānassa chāyāya sampannatāya vātātapaparissayābhāvaṃ dīpeti, gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā. Nibbānaṃ hadayasmiṃ opiyāti 『『evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabba』』nti nibbutiṃ hadaye ṭhapetvā citte katvā. Jhāyāti tilakkhaṇūpanijjhānena jhāya, vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottenālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni yādiso therassa pamādo, taṃ paṭikkhepavasena dassento 『『kiṃ te biḷibiḷikā karissatī』』ti āha. Tattha biḷibiḷikāti biḷibiḷikiriyā, biḷibiḷitisaddapavatti yathā niratthakā, evaṃ biḷibiḷikāsadisā janapaññatti. Kiṃ te karissatīti kīdisaṃ atthaṃ tuyhaṃ sādhessati, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.
Taṃ sutvā aññehi vuttena vissagandhavāyanavacanena saṃvegajāto bahudeva rattiṃ caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake nisinnamattova 『『kiñci sayāmī』』ti sīsaṃ bimbohanamasampattaṃ pādaṃ bhūmito uggataṃ sarīrassa ākāsagatakkhaṇeyeva arahattaṃ pāpuṇi.
- Vajjiputtatthero aparabhāge somanassajāto attano pubbacaritāpadānaṃ pakāsento sahassaraṃsī bhagavātiādimāha. Tattha sahassaraṃsīti ettha 『『anekasatasahassaraṃsī』』ti vattabbe gāthābandhasukhatthaṃ 『『sahassaraṃsī』』ti vuttanti veditabbaṃ. Sesaṃ suviññeyyamevāti.
Vajjiputtattheraapadānavaṇṇanā samattā.
- Uttarattheraapadānavaṇṇanā
Chaṭṭhāpadāne sumedho nāma sambuddhotiādikaṃ āyasmato uttarasāmaṇerassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tasseva anuggaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannamānaso ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyosomattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto.
Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.
Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa samīpe pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro katakammo ārakkhapurisehi anubaddho aggamaggena nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍitaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇeropi pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā 『『ayaṃ coro, iminā coriyaṃ kata』』nti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati, so 『『pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī』』ti (theragā. aṭṭha. 1.uttarattheragāthāvaṇṇanā) kammaṃ asodhetvā ghātukāmattāva jīvantameva taṃ sūle uttāsesi.
Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakhamaṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā 『『uttara, idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā』』ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷārapītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbe kilese khepetvā chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhutacittajāto ahosi. Tāvadevassa vaṇo saṃrūḷhi, so bhikkhūhi, 『『āvuso, tādisadukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī』』ti puṭṭho, 『『pageva me, āvuso, saṃsāre ādīnavo, saṅkhārānañca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantu』』nti āha. 『『Pubbajātiyā daharakāle makkhikaṃ gahetvā nimbasūlakaṃ gahetvā sūlāropanakīḷaṃ paṭicca evaṃ anekajātisatesu sūlāropanadukkhamanubhavitvā imāya pariyosānajātiyā evarūpaṃ dukkhamanubhūta』』nti āha.
- Atha aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha anuttānapadavaṇṇanameva karissāma.
57.Vijjādharo tadā āsinti bāhirakamantādivijjāsiddhiyā ākāsagāmisamattho hutvā caraṇavasena taṃ vijjaṃ rakkhitvā avināsetvā pariharaṇavasena vijjādharayoni āsiṃ ahosinti attho. Antalikkhacaro ahanti antaṃ pariyosānaṃ koṭiṃ likhate saṃkarissatīti antalikkhaṃ. Atha vā antaṃ pariyosānaṃ likhyate olokiyate etenāti antalikkhaṃ, tasmiṃ antalikkhe, ākāse caraṇasīlo ahanti attho. Tisūlaṃ sukataṃ gayhāti tikhiṇaṃ sūlaṃ, aggaṃ āvudhaṃ. Tisūlaṃ sundaraṃ kataṃ, koṭṭanaghaṃsanamaddanapaharaṇavasena suṭṭhu kataṃ sūlāvudhaṃ gayha gahetvā ambarato gacchāmīti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattāva nayānuyogena suviññeyyamevāti.
Uttarattheraapadānavaṇṇanā samattā.
- Aparauttarattheraapadānavaṇṇanā
Sattamāpadāne nibbute lokanāthamhītiādikaṃ āyasmato aparassa uttarattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito catunnavutikappe siddhatthassa bhagavato kāle kulagehe nibbattitvā vayappatto viññutaṃ patvā sāsane laddhappasādo hutvā upāsakattaṃ nivedesi. So satthari parinibbute attano ñātake sannipātetvā bahupūjāsakkāraṃ saṃharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampadaṃ labhitvā tatheva caranto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi – 『『kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpita』』nti puṭṭho aññaṃ byākāsi.
- Arahattaṃ pana patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
Aparauttarattheraapadānavaṇṇanā samattā.
- Bhaddajittheraapadānavaṇṇanā
Aṭṭhamāpadāne ogayhāhaṃ pokkharaṇintiādikaṃ āyasmato bhaddajittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ disvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappikhīrañca upanāmesi, tassa taṃ bhagavā anukammaṃ upādāya paṭiggahetvā anumodanaṃ katvā pakkāmi. So tena puññakammena tusitesu nibbatto tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusatasahassaṃ bhojetvā ticīvarena acchādesi.
Evaṃ bahuṃ kusalaṃ katvā devaloke nibbatti. Tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussalokesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto attano puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārasampatti carimabhave bodhisattassa viya ahosi.
Tadā satthā sāvatthiyaṃ vasitvā bhaddajikumāraṃ saṅgaṇhanatthāya mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi uparipāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā, 『『katthāyaṃ mahājano gacchatī』』ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi – 『『tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajissati, parinibbāyissatī』』ti. Seṭṭhi 『『na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha na』』nti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre ahosi . Koṭigāmavāsino ca buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā 『『gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī』』ti kālaparicchedaṃ katvā aññatarasmiṃ rukkhamūle samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhāsi. Puthujjanā bhikkhū – 『『ayaṃ adhunā pabbajito, mahātheresu āgacchantesu mānathaddho hutvā na vuṭṭhāsī』』ti ujjhāyiṃsu.
Koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu. Satthā 『『bhaddajissānubhāvaṃ pakāsemī』』ti nāvāya ṭhatvā 『『kahaṃ bhaddajī』』ti pucchi. Bhaddajitthero – 『『sohaṃ, bhante』』ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā 『『ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā』』ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāya majjhe gatakāle, 『『bhaddaji, tayā mahāpanādakāle ajjhāvuṭṭharatanapāsādo kaha』』nti āha. 『『Imasmiṃ ṭhāne nimuggo, bhante』』ti. 『『Tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā』』ti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirujjhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsayojanāni ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā nibbattā tasmiṃ pāsāde uṭṭhahante parivattitvā patiṃsu. Satthā te sampatante disvā 『『ñātakā te, bhaddaji, kilamantī』』ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāneyeva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi – 『『kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho』』ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40 ādayo) kathetvā bahujanaṃ dhammāmataṃ pāyesi.
- Thero pana arahattaṃ patto pubbasambhāraṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsetuṃ ogayhāhaṃ pokkharaṇintiādimāha. Tattha ogayhāhaṃ pokkharaṇinti puthunānāanekamahoghehi khaṇitattā 『『pokkharaṇī』』ti laddhanāmaṃ jalāsayaṃ ogayha ogahetvā pavisitvā ajjhogāhetvā ghāsahetukhādanatthāya tattha pokkharaṇiyaṃ pavisitvā bhisaṃ padumapuṇḍarīkamūlaṃ uddharāmīti attho. Sesaṃ heṭṭhā vuttanayattā uttānapadatthattā ca nayānusārena suviññeyyamevāti.
Bhaddajittheraapadānavaṇṇanā samattā.
- Sivakattheraapadānavaṇṇanā
Navamāpadāne esanāya carantassātiādikaṃ āyasmato sivakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ disvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakulagehe nibbattitvā sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi.
- Arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento esanāya carantassātiādimāha. Taṃ sabbaṃ suviññeyyamevāti.
Sivakattheraapadānavaṇṇanā samattā.
- Upavānattheraapadānavaṇṇanā
Dasamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato upavānattherassa apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kenaci kammacchiddena padumuttarassa bhagavato kāle dalliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷayakkhakumbhaṇḍagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. Taṃ disvā bhiyyosomattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavānoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Athāyasmā upavāno bhagavato upaṭṭhāko ahosi . Tena ca samayena bhagavato vātābādho uppajji. Therassa gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavāresi. Athāyasmā upavāno nivāsetvā pattacīvaraṃ gahetvā tassa brāhmaṇassa nivesanaṃ upagañchi. Brāhmaṇo 『『kenaci maññe payojanena thero āgato bhavissatī』』ti ñatvā 『『vadeyyātha, bhante, kenattho』』ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto –
『『Arahaṃ sugato loke, vātehābādhiko muni;
Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
『『Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;
Apacitopaceyyānaṃ, tassa icchāmi hātave』』ti. (theragā. 185-186) –
Gāthādvayaṃ abhāsi.
Tassattho – yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisārakosalarājādīhi sakkato, apaceyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhanagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace , brāhmaṇa, uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ icchāmīti.
Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātaharañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsi.
- Athāyasmā upavāno aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha padumuttarotiādīni pubbe vuttatthāneva.
123.Mahājanā samāgammāti sakalajambudīpavāsino rāsibhūtāti attho. Citakaṃ katvāti yojanubbedhaṃ candanarāsicitakaṃ katvā bhagavato sarīraṃ tattha abhiropayiṃsūti sambandho.
124.Sarīrakiccaṃkatvānāti ādahanāti agginā dahanakiccaṃ katvāti attho.
127-28.Jaṅghā maṇimayā āsīti manussehi katathūpe jaṅghā pupphavāhatthaṃ caritaṭṭhānaṃ maṇimayā indanīlamaṇinā katāti attho. Mayampīti sabbe devā thūpaṃ karissāmāti attho.
129.Dhātu āveṇikā natthīti devamanussehi visuṃ visuṃ cetiyaṃ kātuṃ āveṇikā visuṃ dhātu natthi, taṃ dassento sarīraṃ ekapiṇḍitanti āha. Adhiṭṭhānabalena sakalasarīradhātu ekaghanasilāmayapaṭimā viya ekameva ahosīti attho. Imamhi buddhathūpamhīti sakalajambudīpavāsīhi katamhi imamhi suvaṇṇathūpamhi mayaṃ sabbe samāgantvā kañcukathūpaṃ karissāmāti attho.
133.Indanīlaṃ mahānīlanti indīvarapupphavaṇṇābhaṃ maṇi indanīlamaṇi. Tato adhikavaṇṇatā mahāmaṇi indanīlamaṇayo ca mahānīlamaṇayo ca jotirasamaṇijātiraṅgamaṇayo ca ekato sannipātetvā rāsī katvā suvaṇṇathūpe kañcukathūpaṃ katvā achādayunti sambandho.
144.Paccekaṃbuddhaseṭṭhassāti buddhuttamassa pati ekaṃ visuṃ uparichadanena thūpaṃ akaṃsūti attho.
147.Kumbhaṇḍā guyhakātathāti kumbhamattāni aṇḍāni yesaṃ devānaṃ te kumbhaṇḍā, paṭicchādetvā niguhitvā paṭicchādanato garuḷā guyhakā nāma jātā, te kumbhaṇḍā guyhakāpi thūpaṃ akaṃsūti attho.
151.Atibhonti na tassābhāti tassa cetiyassa pabhaṃ candasūriyatārakānaṃ pabhā na atibhonti, na ajjhottharantīti attho.
158.Ahampi kāraṃ kassāmīti tādino lokanāthassa thūpasmiṃ ahampi kāraṃ puññakiriyaṃ kusalakammaṃ dhajapaṭākapūjaṃ karissāmīti attho.
Upavānattheraapadānavaṇṇanā samattā.
- Raṭṭhapālattheraapadānavaṇṇanā
Ekādasamāpadāne padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle tassa uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā 『『imaṃ ettakaṃ dhanarāsiṃ mayhaṃ ayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī』』ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ deti. So abhiññālābhiṃ ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce uyyojito yāvajīvaṃ puññāni katvā tato cuto devo hutvā nibbatti. So tattha devaloke devarajjaṃ karonto yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputto hutvā nibbatti. Tena ca samayena padumuttaro nāma bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasattaṃ nibbānamahānagarasaṅkhātakhemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gato satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi.
Tena ca samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi, taṃ disvā pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivārassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā 『『anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī』』ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvānavutikappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhigehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanaṃ patto mātāpitūhi patirūpena dārena saṃyojetvā mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho sattavāre bhattacchede katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
179-180. Athāyasmā aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Sunāgo so mayā dinnoti tadā mahādhanaseṭṭhi hutvā sabbaṃ sāpateyyaṃ dānamukhe vissajjanasamaye sattappatiṭṭho sundaro nāgo hatthirājā mayā dinno ahosi. Taṃ dassento īsādantotiādimāha. Īsādanto rathaīsappamāṇadanto, so mayā dinno hatthināgo. Urūḷhavāti rājāvahanayoggasamattho, rājāraho vā. Setacchattoti alaṅkāratthāya upaṭṭhahanasetacchattasahitoti attho. Pasobhitoti ārohapariṇāhavā rūpasobhāhi sampannoti attho. Sakappano sahatthipoti hatthialaṅkārasahito hatthigopakasahitoti attho. Itthambhūto hatthināgo padumuttarassa bhagavato mayā dinnoti attho.
181.Mayā bhattaṃ kāretvānāti mayā kārāpitavihāre vasantānaṃ koṭisaṅkhānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā mahesino niyyādesinti sambandho.
183.Jalajuttamanāmakoti jalato jāto jalajo, kiṃ taṃ? Padumaṃ, padumena samānanāmattā uttamattā ca padumuttaro nāma bhagavāti attho. Sesaṃ sabbattha uttānatthamevāti.
Raṭṭhapālattheraapadānavaṇṇanā samattā.
Chappaññāsamamahāvaggavaṇṇanā samattā.
Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya
Ettāvatā buddhapaccekabuddhasāvakattherāpadāna-aṭṭhakathā samattā.
Nigamanakathā
Sīhaḷadīpake appicchatādiguṇavantānaṃ theravaṃsappadīpānaṃ ānandattherādīnaṃ sabbasattānaṃ taṇhāmānadiṭṭhādayo chedananiggahavivecanādyatthaṃ sattahi māsehi ativiya ārādhanena laddhakosallena bodhisambhāraṃ gavesantena satidhitigativīriyaparakkamantena mahāsamantaguṇasobhanena tipiṭakadharena paṇḍitena ābhataṃ imaṃ apadāna-aṭṭhakathaṃ sabbo sadevaloko jānātūti.
Anena lobhādimalā pajānaṃ, cakkhādirogā vividhā ca dukkhā;
Kalahādibhayā dukkhitā jātā, corādayonatthakarā ca loke.
Nassantu me pañca verā ca pāpā, nassantu gimhe yathā vuṭṭhivātā;
Aṭṭhaṅgikamaggavarena patvā, nibbānapuraṃ paṭipādayāmi.
Sabbadiṭṭhiñca maddanto, rāgadosādipāpake;
Saṃsāravaṭṭaṃ chinditvā, upemi saggamokkhake.
Āṇākhettamhi sabbattha, avīcimhi bhavaggato;
Sabbe dhammānuyāyantu, tayo lokā utupi cāti.
Apadāna-aṭṭhakathā samattā.