B0102050914tiṃsanipāto(三十品經)
-
Tiṃsanipāto
-
Subhājīvakambavanikātherīgāthā
368.
Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;
Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.
369.
『『Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;
Na hi pabbajitāya āvuso, puriso samphusanāya kappati.
370.
『『Garuke mama satthusāsane, yā sikkhā sugatena desitā;
Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
371.
『『Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;
Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi』』.
372.
『『Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;
Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.
373.
『『Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;
Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.
374.
『『Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;
Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.), vanamogāhissasi (syā. ka.)].
375.
『『Vāḷamigasaṅghasevitaṃ , kuñjaramattakareṇuloḷitaṃ;
Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
376.
『『Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;
Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.
377.
『『Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare;
Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.
378.
『『Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;
Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.
379.
『『Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ;
Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.
380.
『『Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ;
Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ;
381.
『『Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;
Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi』』.
382.
『『Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;
Bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi』』.
383.
『『Akkhīni ca turiyāriva, kinnariyāriva pabbatantare;
Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.
384.
『『Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;
Tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.
385.
『『Api dūragatā saramhase, āyatapamhe visuddhadassane;
Na hi matthi tayā piyattarā, nayanā kinnarimandalocane』』.
386.
『『Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;
Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.
387.
『『Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;
Napi naṃ jānāmi kīriso, atha maggena hato samūlako.
388.
『『Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)];
Napi naṃ passāmi kīriso, atha maggena hato samūlako.
389.
『『Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;
Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.
390.
『『Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;
Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.
- 三十頌
- 善生·耆婆芒果園尼師偈 368. 耆婆芒果園勝境,比丘尼善生路經; 惡徒阻攔不放行,善生對他如是說。 369. "我有何處得罪你,為何攔住我去路; 出家人前請善知,不應觸控非所宜。 370. 我師教誡最莊重,善逝所授諸學處; 清凈無垢之道途,為何攔住我去路。 371. 濁心對向無濁者,染塵面對離塵人, 意念處處已解脫,為何攔住我去路。" 372. "你年輕貌美無瑕,出家於你有何益; 且脫袈裟染色衣,來此林中共歡娛。 373. 芳香遍佈各處飄,花粉紛飛樹枝搖; 初春時節最宜人,來此林中共歡娛。 374. 樹梢繁花競開放,微風吹拂似輕語; 若你獨自入深林,何處尋得歡愉處。 375. 猛獸群集此林中,像王象后相追逐; 你欲獨自去漫遊,這片可怖大森林。 376. 如黃金造美人兒,似天宮中仙女形; 迦尸細衣美妙裳,無與倫比真端莊。 377. 我願追隨聽你命,若你愿住林中去; 無人比你更可親,仙女般的眼眸人。 378. 若你愿聽我言語,來享居家樂安適; 樓閣深處可安居,婢女服侍享安逸。 379. 迦尸細軟衣常著,塗抹美麗妝容飾; 金玉珍珠諸寶飾,各樣裝扮為你備。 380. 凈洗鋪展華麗被,羊毛絨墊新柔軟; 請上高貴大臥床,栴檀涂香添芬芳。 381. 如水中生青蓮花,宛若天人所受用; 你這修習梵行人,將老去于髮膚間。" 382. "你視何物為精華,此身充滿諸不凈; 終將敗壞此軀殼,見之何故心迷醉。" 383. "雙眼明亮如寶珠,似山間里仙女眼; 每當我看你眼眸,愛慾之情更增長。 384. 青蓮花蕾般美目,潔凈面龐金色照; 每當我看你眼眸,愛慾之心更熾盛。 385. 縱使遠離常憶念,長睫明眸凈無垢; 無人比你更可親,仙女般的眼眸人。" 386. "你欲行於非道途,如尋戲玩月亮想; 欲圖跳越須彌山,妄想誘惑佛弟子。 387. 天界人間諸世間,我心已無貪慾在; 不知欲為何物形,聖道連根已斷除。 388. 如炭火堆已拋棄,如毒飲料棄火中; 不知欲為何物形,聖道連根已斷除。 389. 若遇未經深思人,或未親近師長者; 你可誘惑如是人,知我何須徒勞心。 390. 無論辱罵或禮敬,苦樂之中念常在; 了知諸行不凈相,心於萬物不沾染。"
391.
『『Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;
Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.
392.
『『Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;
Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.
393.
『『Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)];
Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.
394.
『『Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;
Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.
395.
『『Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;
Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.
396.
『『Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;
Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)].
397.
『『Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;
Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā』』.
398.
Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;
『『Handa te cakkhuṃ harassu taṃ』』, tassa narassa adāsi tāvade.
399.
Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;
『『Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati』』.
400.
『『Āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya;
Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no』』.
391. "我是善逝弟子眾,行於八正道車乘; 已拔愛箭無漏染,獨處空寂我心安。 392. "我已見過彩繪物,木偶人形巧製作; 繩索木樁相連繫,變化多端能起舞。 393. "若除去其繩與樁,散落零亂不堪用; 斷作碎片成片段,于彼何處寄心意。 394. "此身亦復如是然,離開諸法不執行; 諸法缺失不運轉,于彼何處寄心意。 395. "如以雄黃涂墻壁,畫師繪製諸影象; 于彼顛倒生妄見,世俗想念無實義。 396. "如幻師造幻化物,如夢中見金樹生; 盲目追逐空無物,似眾人中銅像立。 397. "如眼圓珠中空虛,泡沫淚水相充滿; 生出種種眼疾患,眼根變化聚一處。" 398. 拔出美麗的眼珠,心無執著不懊悔; "且拿去這眼球吧",隨即交與那男子。 399. 他的貪慾立時息,為此向她求原諒; "愿修梵行得安康,此後不再作是事。" 400. "遇到如是之人眾,如抱熾燃大火焰; 如捉毒蛇傷害人,請恕我過愿平安。"
401.
Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;
Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.
… Subhā jīvakambavanikā therī….
Tiṃsanipāto niṭṭhito.
401. 比丘尼由此得解脫,前往至上佛陀跟前; 見到殊勝福德相好,眼復如舊原本形狀。 ...善生耆婆芒果園長老尼(故事)終... 三十頌